📜

२. भवतिक्रियापदमालाविभाग

इतो परं पवक्खामि, सोतूनं मतिवड्ढनं;

क्रियापदक्कमं नाम, विभत्तादीनि दीपयं.

तत्र आख्यातिकस्स क्रियालक्खणत्तसूचिका त्यादयो विभत्तियो, ता अट्ठविधा वत्तमानापञ्चमीसत्तमीपरोक्खाहिय्यत्तनज्जतनीभविस्सन्ती कालातिपत्तिवसेन.

तत्थति अन्ति, सि थ, मि म, ते अन्ते, से व्हे, ए म्हे इच्चेता वत्तमानाविभत्तियो नाम.

तु अन्तु, हि थ, मि म, तं अन्तं, सु व्हो, ए आमसे इच्चेता पञ्चमीविभत्तियो नाम.

एय्य एय्युं, एय्यासि एय्याथ, एय्यामि एय्याम, एथ एरं, एथो एय्याव्हो, एय्यं एय्याम्हे इच्चेता सत्तमीविभत्तियो नाम.

अ उ, ए त्थ, अं म्ह, त्थ रे, त्थो व्हो, इं म्हे इच्चेता परोक्खाविभत्तियो नाम.

आ ऊ, ओ त्थ, अं म्हा, त्थ त्थुं, से व्हं, इं म्हसे इच्चेता हिय्यत्तनीविभत्तियो नाम.

ई उं, ओ त्थ, इं म्हा, आ ऊ, से व्हं, अं म्हे इच्चेता अज्जतनीविभत्तियो नाम.

स्सति स्सन्ति, स्ससि स्सथ, स्सामि स्साम, स्सते स्सन्ते, स्ससे स्सव्हे, स्सं स्साम्हे इच्चेता भविस्सन्तीविभत्तियो नाम.

स्सा स्संसु, स्से स्सथ, स्सं स्साम्हा, स्सथ स्सिसु, स्ससे स्सव्हे, स्सिं स्साम्हसे इच्चेता कालातिपत्तिविभत्तियो नाम.

सब्बासमेतासं विभत्तीनं यानि यानि पुब्बकानि छ पदानि, तानि तानि परस्सपदानि नाम. यानि यानि पन परानि छ पदानि, तानि तानि अत्तनोपदानि नाम. तत्थ परस्सपदानि वत्तमाना छ, पञ्चमियो छ, सत्तमियो छ, परोक्खा छ, हिय्यत्तनियो छ, अज्जतनियो छ, भविस्सन्तियो छ, कालातिपत्तियो छाति अट्ठचत्तालीसविधानि होन्ति, तथा इतरानि, सब्बानि तानि पिण्डितानि छन्नवुतिविधानि.

परस्सपदानमत्तनोपदानञ्च द्वे द्वे पदानि पठममज्झिमुत्तमपुरिसा नाम. ते वत्तमानादीसु चत्तारो चत्तारो, अट्ठन्नं विभत्तीनं वसेन द्वत्तिंस, पिण्डितानि परिमाणानेव.

द्वीसु द्वीसु पदेसु पठमं पठमं एकवचनं, दुतियं दुतियं बहुवचनं.

तत्र वत्तमानविभत्तीनन्ति अन्ति, सि थ, मि म इच्चेतानि परस्सपदानि. ते अन्ते, से व्हे, ए म्हे इच्चेतानि अत्तनोपदानि. परस्सपदत्तनोपदेसुपिति अन्ति इति पठमपुरिसा, सिथ इति मज्झिमपुरिसा, मि म इति उत्तमपुरिसा, ते अन्ते इति पठमपुरिसा, से व्हे इति मज्झिमपुरिसा, ए म्हे इति उत्तमपुरिसा.

पठममज्झिमुत्तमपुरिसेसुपि ति-इति एकवचनं, अन्ति-इति बहुवचनन्ति एवं एकवचनबहुवचनानि कमतो ञेय्यानि. एवं सेसासु विभत्तीसु परस्सपदत्तनोपदपठममज्झिमुत्तमपुरिसेकवचनबहुवचनानि ञेय्यानि.

तत्थ विभत्तीति केनट्ठेन विभत्ति? कालादिवसेन धात्वत्थं विभजतीति विभत्ति, स्यादीहि नामिकविभत्तीहि सह सब्बसङ्गाहकवसेन पन सकत्थपरत्थादिभेदे अत्थे विभजतीति विभत्ति, कम्मादयो वा कारके एकवचनबहुवचनवसेन विभजतीति विभत्ति, विभजितब्बा ञाणेनातिपि विभत्ति, विभजन्ति अत्थे एतायातिपि विभत्ति, अथ वा सतिपि जिनसासने अविभत्तिकनिद्देसे सब्बेन सब्बं विभत्तीहि विना अत्थस्सा’निद्दिसितब्बतो विसेसेन विविधेन वा आकारेन भजन्ति सेवन्ति नं पण्डितातिपि विभत्ति. तत्थ अविभत्तिकनिद्देसलक्खणं वदाम सह पयोगनिदस्सनादीहि.

अविभत्तिकनिद्देसो, नामिकेसुपलब्भति;

नाख्यातेसूति विञ्ञेय्य-मिदमेत्थ निदस्सनं.

निग्रोधोव महारुक्खो, थेर वादानमुत्तमो;

अनूनं अनधिकञ्च, केवलं जिनसासनं.

तत्र थेर-इति अविभत्तिको निद्देसो, थेरानं अयन्ति थेरो. को सो? वादो. थेरवादो अञ्ञेसं वादानं उत्तमोति अयमत्थो वेदितब्बो.

‘‘कायो ते सब्ब सोवण्णो’’, इच्चादिम्हिपि नामिके;

अविभत्तिकनिद्देसो, गहेतब्बो नयञ्ञुना.

अविभत्तिकनिद्देसो, नन्वाख्यातेपि दिस्सति;

‘‘भो खाद पिव’’इच्चत्र, वदे यो कोचि चोदको.

यदि एवं मतेनस्स, भवेय्य अविभत्तिकं;

‘‘भिक्खु, भो पुरिसि’’च्चादि, पदम्पि, न हिदं तथा.

‘‘भिक्खु, भो पुरिसि’’च्चादि, सि ग लोपेन वुच्चति;

तथा ‘‘खादा’’तिआदीनि, हि लोपेन पवुच्चरे.

एवं अविभत्तिकनिद्देसो आख्यातेसु न लब्भति, नामेसुयेव लब्भति. तत्रापि ‘‘अट्ठ च पुग्गल धम्मदसा ते’’ति एत्थ छन्दवसेन पुग्गल इति रस्सकरणं दट्ठब्बं, न ‘‘ककुसन्ध कोणागमनो च कस्सपो’’ति एत्थ ककुसन्ध इति अविभत्तिकनिद्देसो विय अविभत्तिकनिद्देसो दट्ठब्बो. ‘‘भिक्खु निसिन्ने मातुगामो उपनिसिन्नो वा होति उपनिपन्नो वा’’ति एत्थ पन भिक्खूति इदं भिक्खुम्हीति वत्तब्बत्थत्ता भुम्मे पच्चत्तन्तिपि अदिट्ठविभत्तिकनिद्देसोतिपि वत्तुं युज्जति. तत्थ पन छन्दवसेन कतरस्सत्ता तानि पदानि अविभत्तिकनिद्देसपक्खम्पि भजन्तीति वत्तुं न युज्जति.

तत्थ परस्सपदानीति परस्स अत्थभूतानि पदानि परस्सपदानि. एत्थुत्तमपुरिसेसु अत्तनो अत्थेसुपि अत्तनोपदवोहारो न करियति.

किञ्चापि अत्तनो अत्था, पुरिसा उत्तमव्हया;

तथापि इतरेसान-मुस्सन्नत्ताव तब्बसा;

तब्बोहारो इमेसानं, पोराणेहि निरोपितो.

अत्तनोपदानीति अत्तनो अत्थभूतानि पदानि अत्तनोपदानि. एत्थ पन पठममज्झिमपुरिसेसु परस्सत्थेसुपि परस्सपदवोहारो न करियति.

पठममज्झिमा चेते, परस्सत्था तथापि च;

इतरेसं निरूळ्हत्ता, तब्बोहारस्स सच्चतो.

इमस्स पनिमेसानं, पुब्बवोहारताय च;

तथा सङ्करदोसस्स, हरणत्थाय सो अयं;

अत्तनोपदवोहारो, एसमारोपितो धुवं.

परस्सपदसञ्ञादि-सञ्ञायो बहुका इध;

पोराणेहि कतत्ताता, सञ्ञा पोराणिका मता.

तस्मा इध पठमपुरिसादीनं तिण्णं पुरिसानं वचनत्थं न परियेसाम. रूळ्हिया हि पोराणेहि त्यादीनं पुरिससञ्ञा विहिता.

एकवचनबहुवचनेसु पन एकस्सत्थस्स वचनं एकवचनं. बहूनमत्थानं वचनं बहुवचनं. अथ वा बहुत्तेपि सति समुदायवसेन जातिवसेन वा चित्तेन सम्पिण्डेत्वा एकीकतस्सत्थस्स एकस्स विय वचनम्पि एकवचनं, बहुत्ते निस्सितस्स निस्सयवोहारेन वुत्तस्स निस्सयवसेन एकस्स विय वचनम्पि एकवचनं, एकत्तलक्खणेन बव्हत्थानं एकवचनं विय वचनम्पि एकवचनं. अबहुत्तेपि सति अत्तगरुकारापरिच्छेदमातिकानुसन्धिनयपुच्छासभागपुथुचित्त- समायोगपुथुआरम्मणवसेन एकत्थस्स बहूनं विय वचनं बहुवचनं, तथा ये ये बहवो तन्निवासतंपुत्तसङ्खातस्सेकस्सत्थस्स रूळ्हीवसेन बहूनं विय वचनम्पि बहुवचनं, एकस्सत्थस्स अञ्ञेनत्थेन एकाभिधानवसेन बहूनं विय वचनम्पि बहुवचनं, एकस्सत्थस्स निस्सितवसेन बहूनं विय वचनम्पि बहुवचनं, एकस्सत्थस्स आरम्मणभेदकिच्चभेदवसेन बहूनं विय वचनम्पि बहुवचनं. एवमिमेहि आकारेहि एकम्हि वत्तब्बे, एकम्हि विय च वत्तब्बे एकवचनं, बहुम्हि वत्तब्बे, बहुम्हि विय च वत्तब्बे बहुवचनं होतीति दट्ठब्बं. पुथुवचनं, अनेकवचनन्ति च इमस्सेव नामं.

वचनेसु अयं अत्थो, नामाख्यातविभत्तिनं;

वसेन अधिगन्तब्बो, सासनत्थगवेसिना.

तस्मा तदत्थविञ्ञापनत्थं इध नामिकपयोगेहि सहेवाख्यातपयोगे पवक्खाम – ‘‘राजा आगच्छति, सहायो मे आगच्छति, एकं चित्त’’ मिच्चेवमादयो एकस्सत्थस्स एकवचनपयोगा. ‘‘राजानो आगच्छन्ति, सहाया मे आगच्छन्ति, न मे देस्सा उभो पुत्ता, द्वे तीणि’’ इच्चेवमादयो बव्हत्थानं बहुवचनपयोगा.

‘‘सा सेना महती आसि, बहुज्जनो पसन्नोसि, सब्बो तं जनो ओजिनायतु, इत्थिगुम्बस्स पवरा, बुद्धस्साहं वत्थयुगं अदासिं, द्वयं वो भिक्खवे देसेस्सामि, पेमं महन्तं रतनत्तयस्स, करे पसादञ्च नरो अवस्सं, भिक्खुसङ्घो, बलकायो, देवनिकायो, अरियगणो’’- इच्चेवमादयो, ‘‘द्विकं तिक’’मिच्चादयो च समुदायवसेन बव्हत्थानं एकवचनपयोगा.

कत्थचि पन ईदिसेसु ठानेसु बहुवचनपयोगापि दिस्सन्ति. तथा हि ‘‘पूजिता ञातिसङ्घेहि, देवकाया समागता, सब्बेते देवनिकाया, द्वे देवसङ्घा, तीणि दुकानि, चत्तारि नवकानि’’ इच्चेवमादयो पयोगापि दिस्सन्ति. इमे एकवचनवसेन वत्तब्बस्स समुदायस्स बहुसमुदायवसेन बहुवचनपयोगाति गहेतब्बा, सङ्गय्हमाना च बव्हत्थबहुवचने सङ्गहं गच्छन्ति विसुंयेव वा, तस्मा बहुसमुदायापेक्खबहुवचनन्ति एतेसं नामं वेदितब्बं.

‘‘पाणं न हने, सस्सो सम्पज्जति’’ इच्चेवमादयो जातिवसेन बव्हत्थानं एकवचनपयोगा, तब्भावसामञ्ञेन बव्हत्थानं एकवचनपयोगातिपि वत्तुं वट्टति.

‘‘नागं रट्ठस्स पूजितं, सावत्थी सद्धा अहोसि पसन्ना’’ इच्चेवमादयो निस्सयवसेन पवत्तानं निस्सयवोहारेन वुत्तानमेकवचनपयोगा.

‘‘तिलक्खणं, कुसलाकुसलं, विञ्ञाणपच्चया नामरूपं, नामरूपपच्चया सळायतनं, धम्मविनयो, चित्तसेनो च गन्धब्बो, नतिया असति आगतिगति न होति, आगतिगतिया असति चुतूपपातो न होति’’ इच्चेवमादयो एकत्तलक्खणे बव्हत्थानं एकवचनपयोगा.

‘‘एवं मयं गण्हाम, अम्हाकं पकति, पधानन्ति खो मेघिय वदमानं किन्ति वदेय्याम’’ इच्चेवमादयो एकस्सत्थस्स अत्तवसेन बहुवचनपयोगा.

‘‘ते मनुस्सा तं भिक्खुं एतदवोचुं ‘भुञ्जथ भन्ते’ति, अहं मनुस्सेसु मनुस्सभूता, अब्भागताना’सनकं अदासिं’’ इच्चेवमादयो एकस्सत्थस्स गरुकारवसेन बहुवचनपयोगा.

‘‘अप्पच्चया धम्मा, असङ्खता धम्मा’’ इच्चेवमादयो एकस्सत्थस्स अपरिच्छेदवसेन बहुवचनपयोगा, अनियमितसङ्खावसेन बहुवचनपयोगा वा.

केचि पन ‘‘देसनासोतपातवसेन बहुवचनपयोगा’’तिपि वदन्ति, तं न गहेतब्बं. न हि तथागतो सतिसम्पजञ्ञरहितो धम्मं देसेति, युत्ति च न दिस्सति ‘‘मातिकायं पुच्छायं विस्सज्जने चाति तीसुपि ठानेसु अप्पच्चयादिधम्मे देसेन्तो सत्था पुनप्पुनं बहुवचनवसेन देसनासोते पतित्वा धम्मं देसेती’’ति.

‘‘कतमे धम्मा अप्पच्चया’’ इच्चेवमादयो एकस्सत्थस्स मातिकानुसन्धिनयेन बहुवचनपयोगा.

‘‘इमे धम्मा अप्पच्चया’’ इच्चेवमादयो एकस्सत्थस्स पुच्छानुसन्धिनयेन बहुवचनपयोगा.

‘‘कतमे धम्मा नो परामासा, ते धम्मे ठपेत्वा अवसेसा कुसलाकुसलाब्याकता धम्मा’’ इच्चेवमादयो एकस्सत्थस्स पुच्छासभागेन बहुवचनपयोगा.

‘‘अत्थि भिक्खवे अञ्ञेव धम्मा गम्भीरा दुद्दसा दुरनुबोधा सन्ता पणीता अतक्कावचरा निपुणा पण्डितवेदनीया, ये तथागतो सयं अभिञ्ञा सच्छिकत्वा पवेदेती’’ति अयमेकस्सत्थस्स पुथुचित्तसमायोगपुथुआरम्मणवसेन बहुवचनपयोगो.

‘‘एकं समयं भगवा सक्केसु विहरति कपिलवत्थुस्मिं महावने,

सन्ति पुत्ता विदेहानं, दीघावु रट्ठवड्ढनो;

ते रज्जं कारयिस्सन्ति, मिथिलायं पजापति’’ –

इच्चेवमादयो सद्दा ये ये बहवो, तन्निवासतंपुत्तसङ्खातस्सेकत्थस्स रूळ्हीवसेन बहुवचनपयोगा.

‘‘सारिपुत्तमोग्गल्लाने आमन्तेसि ‘गच्छथ तुम्हे सारिपुत्ता कीटागिरिं गन्त्वा अस्सजिपुनब्बसुकानं भिक्खूनं कीटागिरिस्मा पब्बाजनीयकम्मं करोथ, तुम्हाकं एते सद्धिविहारिनो’ति’’, ‘‘कच्चि वो कुलपुत्ता, एथ ब्यग्घा निवत्तव्हो’’ इच्चेवमादयो एकस्सत्थस्स अञ्ञेनत्थेन एकाभिधानवसेन बहुवचनपयोगा.

‘‘मञ्चा उक्कुट्ठिं करोन्ति’’ इच्चेवमादयो एकस्सत्थस्स निस्सितवसेन बहुवचनपयोगा.

‘‘चत्तारो सतिपट्ठाना’’ति अयमारम्मणभेदेन एकस्सत्थस्स बहुवचनपयोगो.

‘‘चत्तारो सम्मप्पधाना’’ति अयं पन किच्चभेदेन एकस्सत्थस्स बहुवचनपयोगो.

तत्थ एकत्थेकवचनं, समुदायापेक्खेकवचनं, जात्यापेक्खेकवचनं, तन्निस्सयापेक्खेकवचनं, एकत्तलक्खणेकवचनन्ति पञ्चविधं एकवचनं भवति. एत्थ पन जात्यापेक्खेकवचनं अत्थतो सामञ्ञापेक्खेकवचनमेवाति दट्ठब्बं.

बव्हत्थबहुवचनं, बहुसमुदायापेक्खबहुवचनं, अत्तबहुवचनं, गरुकारबहुवचनं, अपरिच्छेदबहुवचनं, मातिकानुसन्धिनयबहुवचनं, पुच्छानुसन्धिनयबहुवचनं, पुच्छासभागबहुवचनं, पुथुचित्तसमायोगपुथुआरम्मणबहुवचनं, तन्निवासबहुवचनं, तंपुत्तबहुवचनं, एकाभिधानबहुवचनं, तन्निस्सितापेक्खबहुवचनं , आरम्मणभेदबहुवचनं, किच्चभेदबहुवचनन्ति पन्नरसविधं बहुवचनं भवति. इच्चेवं वीसधा सब्बानि एकवचनबहुवचनानि सङ्गहितानि. अत्रिदं पाळिववत्थानं –

एकत्थे देकवचन-ञ्चितरस्मितरम्पि च;

समुदायजातिएकत्त-लक्खणेकवचोपि च;

साट्ठकथे पिटकम्हि, पाठे पायेन दिस्सरे.

गरुम्हि चत्तनेकस्मिं, बहुवचनकं पन;

पाळियं अप्पकं अट्ठ-कथाटीकासु तं बहुं.

तथा हि बहुकं देक-वचनंयेव पाळियं;

गरुम्हि चत्तनेकस्मिं, इदमेत्थ निदस्सनं.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

तव सासनमागम्म, पत्तोम्हि अमतं पदं’’.

इच्चेवमादयो पाठा, बहुधा जिनसासने;

दिस्सन्तीति विजानेय्य, विद्वा अक्खरचिन्तको.

सातिसयं गरुकारा-रहस्सापि महेसिनो;

एकवचनयोगेन, निद्देसो दिस्सते यतो.

ततो वोहारकुसलो, करेय्यत्थानुरूपतो;

एकवचनयोगं वा, इतरं वा सुमेधसो.

पायेन तन्निवासम्हि, बहुवचनकं ठितं;

तंपुत्ते अप्पकं तन्नि-स्सयेकवचनम्पि च.

पुथुचित्तापरिच्छेद-मातिकासन्धिआदिसु;

बहुवचनकञ्चापि, अप्पकन्ति पकासये.

एकाभिधानतो किच्चा, तथा गोचरतोपि च;

बहुवचनकं तन्नि-स्सितापेक्खञ्च अप्पकं.

इच्चेवं सप्पयोगं तु, ञत्वान वचनद्वयं;

कातब्बो पन वोहारो, यथापाळि विभाविना.

इदानि कालादिवसेन आख्यातप्पवत्तिं दीपयिस्साम – कालकारकपुरिसपरिदीपकं क्रियालक्खणं आख्यातिकं. तत्र कालन्ति अतीतानागतपच्चुप्पन्नवसेन तयो काला, अतीतानागतपच्चुप्पन्नाणत्तिपरिकप्पकालातिपत्तिवसेन पन छ, ते एकेका तिपुरिसका.

वुत्तप्पकारकालेसु, यदिदं वत्तते यतो;

आख्यातिकं ततो तस्स, कालदीपनता मता.

कारकन्ति कम्मकत्तुभावा. ते हि उपचारमुख्यसभाववसेन करोन्ति करणन्ति च ‘‘कारका’’ति वुच्चन्ति. तेव यथाक्कमं क्रियानिमित्त तंसाधक तंसभावाति वेदितब्बा.

कम्मं कत्ता च भावो च, इच्चेवं कारका तिधा;

विभत्तिपच्चया एत्थ, वुत्ता नाञ्ञत्र सच्चतो.

‘‘परिभविय्यति’’च्चादी, कम्मे सिज्झन्ति कारके;

‘‘सम्भवती’’तिआदीनि, सिज्झरे कत्तुकारके.

‘‘विभविय्यति’’इच्चादी, भावे सिज्झन्ति कारके;

तिविधेस्वेवमेतेसु, विभत्तिपच्चया मता.

कारकत्तयमुत्तं यं, आख्यातं नत्थि सब्बसो;

तस्मा तद्दीपनत्तम्पि, तस्साख्यातस्स भासितं.

कारकत्तं तु भावस्स, सचेपि न समीरितं;

कारकलक्खणे तेन, भावेन च अवत्थुना.

क्रियानिप्फत्ति नत्थीति, युत्तितोपि च नत्थि तं;

तथापाख्यातिके तस्स, तब्बोहारो निरुत्तियं;

पतिट्ठितनयोवाति, मन्त्वा अम्हेहि भासितो.

पुरिसोति एकवचनबहुवचनका पठममज्झिमुत्तमपुरिसा. तत्थ पठमपुरिसो आख्यातपदेन तुल्याधिकरणे साधकवाचके वा कम्मवाचके वा तुम्हा’म्हसद्दवज्जिते पच्चत्तवचनभूते नामम्हि ‘‘अभिनीहारो समिज्झति, बोधि वुच्चति चतूसु मग्गेसुञाण’’न्तिआदीसु विय पयुज्जमानेपि, तट्ठानियत्ते सति ‘‘भासति वा करोति वा, पीळियक्खोति मं विदू, वुच्चतीति वचन’’न्तिआदीसु विय अप्पयुज्जमानेपि सब्बधातूहि परो होति. कत्थचि पन पाळिप्पदेसे नामस्स अप्पयुत्तत्ता पठमपुरिसपयोगत्थो दुरनुबोधो भवति, यथा ‘‘दुक्खं ते वेदयिस्सामि, तत्थ अस्सासयन्तु म’’न्ति. तथा हि एत्थ ‘‘पादा’’ति पाठसेसो, तस्मिं दुक्खसासनारोचने वत्तुं अविसहनवसेन किलमन्तं मं देवस्स उभो पादा अस्सासेन्तु, विस्सट्ठो कथेहीति मं वदथाति अधिप्पायो च भवति.

अधिप्पायो सुदुब्बोधो, यस्मा विज्जति पाळियं;

तस्मा उपट्ठहं गण्हे, गरुं गरुमतं विदू.

तत्रिमानि भूधाताधिकारत्ता भूधातुवसेन निदस्सनपदानि. सो परिभवति, ते परिभवन्ति, परिभवति, परिभवन्ति. सपत्तो अभिभवियते, सब्बा वित्या’नुभूयते, अभिभवियते, अनुभूयतेति. यत्थ सतिपि नामस्स साधकवाचकत्ते अपच्चत्तवचनत्ता आख्यातपदेन तुल्याधिकरणता न लब्भति, तत्थ कम्मवाचकं पच्चत्तवचनभूतं तुल्याधिकरणपदं पटिच्च पठमपुरिसादयो तयो लब्भन्ति. तं यथा? परिभविय्यते पुरिसो देवदत्तेन, परिभविय्यसे त्वं देवदत्तेन, परिभविय्यम्हे मयं अकुसलेहि धम्मेहि. एत्थ पनिदं वचनं न वत्तब्बं ‘‘निन्दन्ति तुण्हिमासिन’न्तिआदीसु सतिपि नामस्स कम्मवाचकत्ते अपच्चत्तवचनत्ता आख्यातपदेन तुल्याधिकरणता न लब्भतीति पठमपुरिसुप्पत्ति न सिया’’ति. कस्माति चे? ‘‘निन्दन्ति तुण्हिमासिन’’न्तिआदीसु ‘‘जना’’ति अज्झाहरितब्बस्स साधकवाचकस्स नामस्स सद्धिमाख्यातपदेन तुल्याधिकरणभावस्स इच्छितत्ता. एवमुत्तरत्रापि नयो.

मज्झिमपुरिसो आख्यातपदेन तुल्याधिकरणे साधकवाचके वा कम्मवाचके वा पच्चत्तवचनभूते तुम्हसद्दे पयुज्जमानेपि, तट्ठानियत्ते सति अप्पयुज्जमानेपि सब्बधातूहि परो होति. त्वं अतिभवसि, तुम्हे अतिभवथ, अतिभवसि, अतिभवथ. त्वं परिभवियसे देवदत्तेन, तुम्हे परिभवियव्हे. यत्थ सतिपि तुम्हसद्दस्स साधकवाचकत्ते अपच्चत्तवचनत्ता आख्यातपदेन तुल्याधिकरणता न लब्भति, न तत्थ मज्झिमपुरिसो होति. इतरे पन द्वे होन्ति कम्मवाचकं पच्चत्तवचनभूतं तुल्याधिकरणपदं पटिच्च. तं यथा? तया अभिभवियते सपत्तो, तया अभिभविये अहं.

उत्तमपुरिसो आख्यातपदेन तुल्याधिकरणे साधकवाचके वा कम्मवाचके वा पच्चत्तवचनभूते अम्हसद्दे पयुज्जमानेपि, तट्ठानियत्ते सति अप्पयुज्जमानेपि सब्बधातूहि परो होति. अहं परिभवामि, मयं परिभवाम, परिभवामि, परिभवाम. अहं परिभविय्यामि अकुसलेहि धम्मेहि, मयं परिभविय्याम, परिभविय्यामि, परिभविय्याम. यत्थ सतिपि अम्हसद्दस्स साधकवाचकत्ते अपच्चत्तवचनत्ता आख्यातपदेन तुल्याधिकरणता न लब्भति, न तत्थ उत्तमपुरिसो होति. इतरे पन द्वे होन्ति कम्मवाचकं पच्चत्तवचनभूतं तुल्याधिकरणपदं पटिच्च. तं यथा? मया अनुभवियते सम्पत्ति, मया अभिभवियसे त्वं. एवं यत्थ यत्थ साधकवाचकानं वा कम्मवाचकानं वा नामादीनं पच्चत्तवचनभूतानं आख्यातपदेहि तुल्याधिकरणत्ते लद्धे तत्थ तत्थ पठमपुरिसादयो लब्भन्ति, तस्मा नामादीनं पच्चत्तवचनभूतानं तुल्याधिकरणभावोयेव पठमपुरिसादीनमुप्पत्तिया कारणं.

द्विन्नं तिण्णं वा पुरिसानमेकाभिधाने परो पुरिसो गहेतब्बो. एत्थ एकाभिधानं नाम एकतो अभिधानं एककालाभिधानञ्च. तञ्च खो सद्दपयोगेयेव, अचसद्दपयोगे भिन्नकालाभिधाने तग्गहणाभावतो. ‘‘तुम्हे अत्थकुसला भवथ, मयमत्थकुसला भवाम’’ इच्चेवमादयो तप्पयोगा. तत्थ तुम्हे अत्थकुसला भवथ – इच्चेतस्मिं वोहारे ‘‘सो च अत्थकुसलो भवति, त्वञ्च अत्थकुसलो भवसि, तुम्हे अत्थकुसला भवथा’’ति एवं द्विन्नमेकाभिधाने परो पुरिसो गहेतब्बो. ‘‘मयमत्थकुसला भवाम’’ इच्चेतस्मिं पन ‘‘सो च अत्थकुसलो भवति, अहञ्च अत्थकुसलो भवामि, मयमत्थकुसला भवामा’’ति वा ‘‘त्वञ्च अत्थकुसलो भवसि, अहञ्च अत्थकुसलो भवामि, मयमत्थकुसला भवामा’’ति वा एवम्पि द्विन्नमेकाभिधाने परो पुरिसो गहेतब्बो. ‘‘सो च अत्थकुसलो भवति, त्वञ्च अत्थकुसलो भवसि, अहञ्च अत्थकुसलो भवामि, मयमत्थकुसला भवामा’’ति वा ‘‘सो च अत्थकुसलो भवति, ते च अत्थकुसला भवन्ति, त्वञ्च अत्थकुसलो भवसि, तुम्हे च अत्थकुसला भवथ, अहञ्च अत्थकुसलो भवामि, मयमत्थकुसला भवामा’’ति वा एवं तिण्णमेकाभिधाने परो पुरिसो गहेतब्बो.

अपरोपि अत्थनयो वुच्चति – ‘‘त्वञ्च अत्थकुसलो भवसि, सो च अत्थकुसलो भवति, तुम्हे अत्थकुसला भवथा’’ति वा ‘‘अहञ्च अत्थकुसलो भवामि, सो च अत्थकुसलो भवति, मयमत्थकुसला भवामा’’ति वा इमिना नयेन अनेकप्पभेदो अत्थनयो. एवं सेसासु विभत्तीसु पञ्चमीसत्तमियादीसु परोपुरिसो गहेतब्बो. सब्बेसु च क्रियापदेसु बव्हत्थवाचकेसु बहुवचनन्तेसु, न पन बहुवचनन्तेसुपि एकस्सत्तनो वाचकेसु गरुकातब्बस्सेकस्सत्थस्स वाचकेसु च क्रियापदेसु. एत्थ चोदनासन्दीपनियो इमा गाथा –

‘‘त्वञ्च भवसि सो चापि, भवति’’च्चादिभासने;

‘‘तुम्हे भवथ’’ इच्चादि, परोपोसो कथं सिया?;

‘‘अहं भवामि सो चापि, भवति’’च्चादिभासने;

‘‘मयं भवाम’’इच्चादि, उत्तमो च कथं सिया?;

एत्थ च वुच्चते –

पच्छा वुत्तो परो नाम, सञ्ञाय पटिपाटिया;

एवं पन गहेतब्बो, परोपुरिसनामको.

पठमम्हा परो नाम, मज्झिमो उत्तमोपि च;

मज्झिमम्हा परो नाम, उत्तमो पुरिसो रुतो.

एवं तु गहणञ्हेत्थ, वोहारस्सानुलोमकं;

दोसो तदनुलोमम्हि, गहणस्मिं न विज्जति.

‘‘त्वञ्च भद्दे सुखी होहि, एसो चापि महामिगो’’;

इति पाठो यतो दिट्ठो, तस्मा एवं वदेमसे.

‘‘तुम्हे द्वे सुखिता होथ’’, इच्चत्थो तत्थ दिस्सति;

एवंप्ययं नयो वुत्तो, अत्तनोमतिया मम.

अत्तनोमति किञ्चापि, कथिता सब्बदुब्बला;

तथापि नयमादाय, कथितत्ता अकोपिया.

‘‘धम्मेन रज्जं कारेन्तं, रट्ठा पब्बाजयित्थ मं;

त्वञ्च जानपदा चेव, नेगमा च समागता’’.

‘‘अहञ्च मद्दिदेवी च, जालीकण्हाजिना चुभो;

अञ्ञमञ्ञं सोकनुदा, वसाम अस्समे तदा’’.

एता गाथापि एतस्स, अत्थस्स पन साधिका;

तासु वुत्तनयेनेव, अत्थो सुपाकटो सिया;

एवं विञ्ञूहि विञ्ञेय्यं, बहुना भासितेन किं.

आकारेन मनापेन, कथने येन केनचि;

न विरुज्झति चे अत्थो, तं पमाणं सुधीमतं.

पुरिसत्तयतो एसो, परोपुरिसनामको;

नुपलब्भति पच्चेकं, तदन्तोगधतोव यं.

पाटवत्थाय सोतूनं, वोहारत्थेसु सब्बसो;

विसुं अलब्भमानोपि, लब्भमानोव उद्धटो.

सङ्खेपतोपेत्थ पुरिसप्पवत्ति एवं उपलक्खितब्बा ‘‘अम्हवचनत्थे उत्तमो, तुम्हवचनत्थे मज्झिमो, अञ्ञेसं वचनत्थे पठमो’’ति.

त्यादीनं पुरिससञ्ञा, यस्मा वुत्ता ततो इदं;

तब्बन्ताख्यातिकं ञेय्यं, पुरिसपरिदीपकं.

एवं सब्बथापि आख्यातिकस्स कालकारकपुरिसपरिदीपनता वुत्ता.

क्रियालक्खणन्ति एत्थ कथं आख्यातिकस्स क्रियालक्खणता वेदितब्बा?

लक्खियति क्रियायेतं, क्रिया वा अस्स लक्खणं;

क्रियालक्खणता एवं, वेदितब्बा तथा हि च.

‘‘गच्छति’’च्चादिकं सुत्वा, क्रियासन्दीपनं पदं;

‘‘आख्यातिक’’न्ति धीरेहि, आख्यातञ्ञूहि सञ्ञितं.

लक्खणं होति नामस्स, यथा सत्वाभिधानता;

क्रियाभिधानता एवं, आख्यातस्सेव लक्खणं.

अत्थतो पन एतस्स, क्रियावाचकता इध;

लक्खणं इति विञ्ञेय्यं, लक्खणञ्ञूहि लक्खितं.

‘‘किं करोसी’’ति पुट्ठस्स, ‘‘पचामि’’च्चादिना ‘‘अहं’’;

पटिवाचाय दानेन, क्रियावाचकता मता.

एवमाख्यातिकस्स क्रियालक्खणता वेदितब्बा;

इदानि कालेसु विभत्तिप्पवत्ति एवं वेदितब्बा –

पच्चुप्पन्नम्हि कालस्मिं, वत्तमाना पवत्तति;

आसिट्ठाणापनत्थेसु, पच्चुप्पन्नम्हि पञ्चमी.

पच्चुप्पन्ने परिकप्पा-नुमत्यत्थेसु सत्तमी;

अप्पच्चक्खे अतीतम्हि, परोक्खा सम्पवत्तति.

हिय्यो पभुति कालस्मिं, अतीतम्हि पवत्तति;

पच्चक्खे वा अपच्चक्खे, हिय्यत्तनी निरुत्तिता.

अज्जप्पभुति कालस्मिं, अतीतम्हि पवत्तति;

पच्चक्खे वा अपच्चक्खे, समीपेज्जतनव्हया.

अनागते भविस्सन्ती, कालस्मिं सम्पवत्तति;

क्रियातिपन्नमत्तम्हि, तीते कालातिपत्तिका;

अनागतेपि होतीति, निरुत्तञ्ञूहि भासिता.

एवं कालेसु विभत्तिप्पवत्तिं ञत्वा ये ते सुत्तन्तेसु विचित्ता सुविसदविपुलतिखिणबुद्धिविसयभूता पयोगा दिस्सन्ति, तेसु पाटवमिच्छन्तेहि त्यादिक्कमेन वुच्चमाना क्रियापदमाला सल्लक्खितब्बा – भवति, भवन्ति. भवसि, भवथ. भवामि, भवाम. भवते, भवन्ते. भवसे, भवव्हे. भवे, भवाम्हे. अयं अञ्ञयोगादिरहिता क्रियापदमाला.

दिस्सन्ति च सुत्तन्तेसु अत्थसम्भवेपि अञ्ञयोगादिरहितानि क्रियापदानि. सेय्यथिदं? ‘‘सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति. यं मं भणसि सारथि. अञ्ञं सेपण्णि गच्छामि’’ इच्चेवमादीनि एतस्सत्थस्स परिदीपनिया क्रियापदमाला.

एत्थ तिविधो क्रियापदेसु योगो योगो, योगो, अञ्ञयोगो च. तत्थ मज्झिमपुरिसा योगवसेन गहेतब्बा, उत्तमपुरिसा योगवसेन. पठमपुरिसा अञ्ञयोगवसेन. त्यादीनमेत्थ पटिपाटिया अयं अनुगीति –

अञ्ञयोगेन पठमा, योगेन तु मज्झिमा;

मयोगेनुत्तमा होन्ति, गहेतब्बा विभाविना.

सोतूनं पयोगेसु कोसल्लत्थं अञ्ञयोगादिसहितमपरम्पि क्रियापदमालं वदाम – सो भवति, ते भवन्ति. त्वं भवसि, तुम्हे भवथ. अहं भवामि, मयं भवाम. सो भवते, ते भवन्ते. त्वं भवसे, तुम्हे भवव्हे. अहं भवे, मयं भवाम्हे. अयं अञ्ञयोगादिसहिता क्रियापदमाला.

दिस्सन्ति च सुत्तन्तेसु अञ्ञयोगादिसहितानिपि क्रियापदानि. सेय्यथिदं? ‘‘यंपायं देव कुमारो सुप्पतिट्ठितपादो, इदम्पिमस्स महापुरिसस्स महापुरिसलक्खणं भवति, तस्सिमानि सत्त रतनानि भवन्ति. यो दन्धकाले तरति , तरणीये च दन्धति, त्वंसि आचरियो मम, अहम्पि दट्ठुकामोस्मि, पितरं मे इधागतं’’ इच्चेवमादीनि एतस्सत्थस्स परिदीपनिया क्रियापदमाला.

यो तुम्हसद्देन वत्तब्बे अत्थे निपतति, न पन होति तुम्हत्थवाचको, नेसो सद्दो क्रियापदस्स योगसहितत्तं साधेति, अञ्ञदत्थु अञ्ञयोगसहितत्तञ्ञेव साधेति. यो च अम्हसद्देन वत्तब्बे अत्थे निपतति, न पन होति अम्हत्थवाचको, न सोपि सद्दो क्रियापदस्स योगसहितत्तं साधेति, अञ्ञदत्थु अञ्ञयोगसहितत्तञ्ञेव साधेति.

तत्र तुम्हसद्देन ताव वत्तब्बत्थे – ‘‘न भवं एति पुञ्ञत्थं, सिविराजस्स दस्सनं. मायस्मा समग्गस्स सङ्घस्स भेदाय परक्कमि. इध भन्ते भगवा पंसुकूलं धोवतू’’ति इच्चेवमादयो पयोगा. अम्हसद्देन पन वत्तब्बत्थे ‘‘उपालि तं महावीर, पादे वन्दति सत्थुनो. सावको ते महावीर, सरणो वन्दति सत्थुनो’’ति च इच्चेवमादयो पयोगा. इदमेत्थुपलक्खितब्बं ‘‘त्वं तुम्हे अहं मय’’न्ति अत्थदीपक योग योगतो अञ्ञो अञ्ञत्थदीपनो पयोगोयेव अञ्ञयोगो नाम, तत्थ पठमपुरिसो भवतीति.

यज्जेवं ‘‘सब्बायसं कूटमतिप्पमाणं, पग्गय्ह सो तिट्ठसि अन्तलिक्खे. एस सुत्वा पसीदामि, वचो ते इसिसत्तमा’’तिआदीसु कथं. एत्थ हि मज्झिमुत्तमपुरिससम्भवोयेव दिस्सति, न तु पठमपुरिससम्भवोति? वुच्चते – ‘‘सब्बायसं कूटमतिप्पमाणं, पग्गय्ह सो तिट्ठसि अन्तलिक्खे’’तिआदीसु ‘‘सो’’तिआदिकस्स नामसद्दस्स तुम्ह’म्हसद्दस्सत्थवाचकसद्देहि‘‘तिट्ठसी’’तिआदीनं स्याद्यन्तानं पदानं दस्सनतो अच्चन्तमज्झाहरितब्बेहि समानाधिकरणत्ता तग्गुणभूतत्ता च मज्झिमुत्तमपुरिससम्भवो समधिगन्तब्बो. ईदिसेसु पयोगेसु स्याद्यन्तानं दस्सनवसेन अविज्जमानानिपि अज्झाहरितब्बानि ‘‘त्वमह’’मिच्चादीनि पदानि भवन्ति. कत्थचि पन परिपुण्णानि दिस्सन्ति ‘‘सात्वं वङ्कमनुप्पत्ता, कथं मद्दि करिस्ससि. सो अहं विचरिस्सामि, गामा गामं पुरा पुर’’न्ति इच्चेवमादीसु.

आख्यातिकस्स क्रियालक्खणत्ता अलिङ्गभेदत्ता च तिण्णं लिङ्गानं साधारणभावपरिदीपनत्थं अपरम्पि क्रियापदमालं वदाम –

पुरिसो भवति, कञ्ञा भवति, चित्तं भवति, पुरिसा भवन्ति, कञ्ञायो भवन्ति, चित्तानि भवन्ति. भो पुरिस त्वं भवसि, भोति कञ्ञे त्वं भवसि, भो चित्त त्वं भवसि, भवन्तो पुरिसा तुम्हे भवथ, भोतियो कञ्ञायो तुम्हे भवथ, भवन्तो चित्तानि तुम्हे भवथ. अहं पुरिसो भवामि, अहं कञ्ञा भवामि, अहं चित्तं भवामि, मयं पुरिसा भवाम, मयं कञ्ञायो भवाम, मयं चित्तानि भवाम.

एस नयो अत्तनोपदेसु, सेसविभत्तीनं सब्बपदेसुपि. अयमाख्यातिकस्स तिण्णं लिङ्गानं साधारणभावपरिदीपनी क्रियापदमालाव.

वुत्तञ्हेतं निरुत्तिपिटके ‘‘क्रियालक्खणमाख्यातिकमलिङ्गभेद’’मिति. तत्र अलिङ्गभेदमिति को अत्थो? इत्थिपुमनपुंसकानं अविसेसत्थो वुच्चते ‘‘अलिङ्गभेद’’मिति. यथा ‘‘पुरिसो गच्छति, कञ्ञा गच्छति, चित्तं गच्छती’’ति. चतुधा उद्दिट्ठक्रियापदेसु यथा ‘‘भवती’’ति कारानन्तरत्यन्तपदं गहेत्वा ‘‘भवति भवन्ति भवसी’’तिआदिना क्रियापदमाला सब्बथा कता, एवं ‘‘उब्भवति’’च्चादीनिपि कारानन्तरत्यन्तपदानि गहेत्वा ‘‘उब्भवति उब्भवन्ति उब्भवसी’’तिआदिना क्रियापदमाला सब्बथा कातब्बा. ‘‘भोति सम्भोती’’तिआदीनि पन ओकारानन्तरत्यन्तपदानि, ‘‘भावेति विभावेती’’तिआदीनि च एकारानन्तरत्यन्तपदानि गहेत्वा पाळिनयानुसारेनेव पदमाला कातब्बा, नयिध वुत्तनयानुसारेन. ईदिसेसु हि ठानेसु दुरनुबोधा क्रियापदगति. अतो लब्भमानवसेन क्रियापदमाला कातब्बा. न हि लोके लोकिया सब्बे धातुसद्दे पच्चेकं सब्बेहिपि छन्नवुतिया वचनेहि योजेत्वा वदन्ति, एवं अवदन्तानम्पि नेसं कथा अपरिपुण्णा नाम न होति, तस्मा वज्जेतब्बट्ठानं वज्जेत्वा यथासम्भवं पदमाला कातब्बा. एवं पञ्चमियादीसुपि विभत्तीसु. अयं वत्तमानविभत्तिवसेन क्रियापदमालानिद्देसो.

इतो पट्ठाय पन यथुद्दिट्ठपदानेव परिणामेत्वा परिणामेत्वा पञ्चमियादीनं मातिकाभावेन गहेतब्बानि. इदानि पन तयोगादिसहितासहितवसेन द्विधा क्रियापदमालायो दस्सेस्साम क्वचादेसवसेन सम्भूतानि च रूपन्तरानि सोतूनं सुखधारणत्थञ्चेव पुरिसप्पयोगे असम्मोहत्थञ्च.

भवतु, भवन्तु. भवाहि, भव, भवथ. भवामि, भवाम. भवतं, भवन्तं. भवस्सु, भवव्हो. भवे, भवामसे. सो भवतु, ते भवन्तु. त्वं भवाहि, भव, तुम्हे भवथ. अहं भवामि, मयं भवाम. सो भवतं, ते भवन्तं. त्वं भवस्सु, तुम्हे भवव्हो. अहं भवे, मयं भवामसे. अयं पञ्चमीविभत्तिवसेन क्रियापदमालानिद्देसो.

भवेय्य, भवे, भवेय्युं. भवेय्यासि, भवेय्याथ. भवेय्यामि, भवेय्याम, भवेमु. भवेथ, भवेरं. भवेथो, भवेय्याव्हो. भवेय्यं, भवेय्याम्हे इति वा, सो भवेय्य , भवे, ते भवेय्युं. त्वं भवेय्यासि, तुम्हे भवेय्याथ. अहं भवेय्यामि, मयं भवेय्याम, भवेमु. सो भवेथ, ते भवेरं. त्वं भवेथो, तुम्हे भवेय्याव्हो. अहं भवेय्यं, मयं भवेय्याम्हे इति वा. अयं सत्तमीविभत्तिवसेन क्रियापदमालानिद्देसो.

बभूव, बभूवु. बभूवे, बभूवित्थ. बभूवं, बभूविम्ह. बभूवित्थ, बभूविरे. बभूवित्थो, बभूविव्हो. बभूविं, बभूविम्हे इति वा, सो बभूव, ते बभूवु. त्वं बभूवे, तुम्हे बभूवित्थ. अहं बभूवं, मयं बभूविम्ह. सो बभूवित्थ, ते बभूविरे. त्वं बभूवित्थो, तुम्हे बभूविव्हो. अहं बभूविं, मयं बभूविम्हे इति वा. अयं परोक्खाविभत्तिवसेन क्रियापदमालानिद्देसो.

अभवा, अभवू. अभवो, अभवत्थ. अभवं, अभवम्हा. अभवत्थ, अभवत्थुं. अभवसे, अभवव्हं. अभविं, अभवम्हसे इति वा, सो अभवा, ते अभवू. त्वं अभवो, तुम्हे अभवत्थ. अहं अभवं, मयं अभवम्हा. सो अभवत्थ, ते अभवत्थुं. त्वं अभवसे, तुम्हे अभवव्हं. अहं अभविं, मयं अभवम्हसे इति वा. अयं हिय्यत्तनीविभत्तिवसेन क्रियापदमालानिद्देसो.

अभवि, अभवुं. अभवो, अभवित्थ. अभविं, अभविम्हा. अभवा, अभवू. अभवसे, अभविव्हं. अभव्हं, अभविम्हे इति वा, सो अभवि, ते अभवुं. त्वं अभवो, तुम्हे अभवित्थ. अहं अभविं, मयं अभविम्हा. सो अभवा, ते अभवू. त्वं अभवसे, तुम्हे अभविव्हं. अहं अभवं, मयं अभविम्हे इति वा. अयं अज्जतनीविभत्तिवसेन क्रियापदमालानिद्देसो.

एत्थ पनज्जतनिया उंवचनस्स इंसुमादेसवसेन भवतिनो रूपन्तरानिपि वेदितब्बानि. सेय्यथिदं? ते भविंसु, समुब्भविंसु, पभविंसु, पराभविंसु, सम्भविंसु, पातुभविंसु, पातुब्भविंसु , इमानि अकम्मकपदानि. परिभविंसु, अभिभविंसु, अधिभविंसु, अतिभविंसु, अनुभविंसु, समनुभविंसु, अभिसम्भविंसु.

‘‘अधिभोसु’’न्ति रूपम्पि, यस्मा दिस्सति पाळियं;

तस्मा हि नयतो ञे य्यं, ‘‘परिभोसु’’न्तिआदिकं.

तत्रायं पाळि – ‘‘एवंविहारिञ्चावुसो भिक्खुं रूपा अधिभोसुं, न भिक्खु रूपे अधिभोसी’’ति. इमानि सकम्मकपदानि, एवमज्जतनिया उंवचनस्स इंसुमादेसवसेन भवतिनो रूपन्तरानि भवन्ति. अपिच

‘‘अन्वभि’’ इतिरूपम्पि, अज्जतन्या पदिस्सति;

तस्मा हि नयतो ञेय्यं, ‘‘अज्झभि’’च्चादिकम्पि च.

तत्रायं पाळि – सो तेन कम्मेन दिवं समक्कमि, सुखञ्च खिड्डारतियो च अन्वभीति. तत्थ अन्वभीति अनु अभीति छेदो. अनूति उपसग्गो. अभीति आख्यातिकपदन्ति दट्ठब्बं.

भविस्सति, भविस्सन्ति. भविस्ससि, भविस्सथ. भविस्सामि, भविस्साम. भविस्सते, भविस्सन्ते. भविस्ससे, भविस्सव्हे. भविस्सं, भविस्साम्हे इति वा, सो भविस्सति, ते भविस्सन्ति. त्वं भविस्ससि, तुम्हे भविस्सथ. अहं भविस्सामि, मयं भविस्साम. सो भविस्सते, ते भविस्सन्ते. त्वं भविस्ससे, तुम्हे भविस्सव्हे. अहं भविस्सं, मयं भविस्साम्हे इति वा. अयं भविस्सन्तीविभत्तिवसेन क्रियापदमालानिद्देसो.

अभविस्सा, अभविस्संसु. अभविस्से, अभविस्सथ. अभविस्सं, अभविस्साम्हा. अभविस्सथ, अभविस्सिसु. अभविस्ससे, अभविस्सव्हे. अभविस्सिं, अभविस्साम्हसे इति वा, सो अभविस्सा, ते अभविस्संसु. त्वं अभविस्से, तुम्हे अभविस्सथ. अहं अभविस्सं, मयं अभविस्साम्हा. सो अभविस्सथ, ते अभविस्सिसु. त्वं अभविस्ससे, तुम्हे अभविस्सव्हे. अहं अभविस्सिं, मयं अभविस्साम्हसे इति वा. अयं कालातिपत्तिविभत्तिवसेन क्रियापदमालानिद्देसो.

वोहारभेदकुसलेन सुबुद्धिना यो,

कच्चायनेन कथितो जिनसासनत्थं;

त्यादिक्कमो तदनुगं किरियापदानं,

कत्वा कमो भवतिधातुवसेन वुत्तो.

इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं

कोसल्लत्थाय कते सद्दनीतिप्पकरणे

भवतिनो क्रियापदमालाविभागो नाम

दुतियो परिच्छेदो.