📜

३. पकिण्णकविनिच्छय

इतो परं पवक्खामि, पकिण्णकविनिच्छयं;

सप्पयोगेसु अत्थेसु, विञ्ञूनं पाटवत्थया.

तत्थ अत्थुद्धारो, अत्थसद्दचिन्ता, अत्थातिसययोगो, समानासमानवसेनवचनसङ्गहो, आगमलक्खणवसेन विभत्तिवचनसङ्गहो, कालवसेन विभत्तिवचनसङ्गहो, कालसङ्गहो, पकरणसंसन्दना, वत्तमानादीनं वचनत्थविभावना चाति नवधा विनिच्छयो वेदितब्बो.

अत्थुद्धारे ताव समानसुतिकपदानमत्थुद्धारणं करिस्साम. एत्थाख्यातपदसञ्ञितानं भोतिसद्द भवेसद्दानमत्थो उद्धरितब्बो. तथा हेते नामिकपदसञ्ञितेहि अपरेहि भोतिसद्द भवेसद्देहि समानसुतिकापि असमानत्था चेव होन्ति असमानविभत्तिका च. सासनस्मिञ्हि केचि सद्दा अञ्ञमञ्ञं समानसुतिका समानापि असमानत्था असमानपवत्तिनिमित्ता असमानलिङ्गा असमानविभत्तिका असमानवचनका असमानन्ता असमानकालिका असमानपदजातिका च भवन्ति.

तेसमसमानत्थत्ते ‘‘सब्बञ्हि तं जीरति देहनिस्सितं. अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरति. सन्तो तसितो. पहु सन्तो न भरति. सन्तो आचिक्खते मुनि. सन्तो सप्पुरिसा लोके. सन्तो संविज्जमाना लोकस्मि’’न्ति एवमादयो पयोगा. एत्थ जीरतिसद्दद्वयं यथासम्भवं नवभावापगमवड्ढनवाचकं. सन्तोसद्दपञ्चकं यथासम्भवं परिस्समप्पत्तसमानोपसन्तोपलब्भमानवाचकन्ति दट्ठब्बं.

असमानपवत्तिनिमित्तत्ते पन ‘‘अकतञ्ञू मित्तदुब्भी, अस्सद्धो अकतञ्ञूचा’’तिएवमादयो. एत्थ च अकतञ्ञूसद्दद्वयं कताकताजाननजाननपवत्तिनिमित्तं पटिच्च सम्भूतत्ता असमानपवत्तिनिमित्तकन्ति दट्ठब्बं.

असमानलिङ्गत्ते ‘‘सुखी होतु पञ्चसिख सक्को देवानमिन्दो. त्वञ्च भद्दे सुखी होहि. यत्थ सा उपट्ठितो होति. माता मे अत्थि, सा मया पोसेतब्बा’’ति एवमादयो. एत्थ सुखीसद्दद्वयं सासद्दद्वयञ्च पुमित्थिलिङ्गवसेन असमानलिङ्गन्ति दट्ठब्बं.

असमानविभत्तिकत्ते ‘‘आहारे उदरे यतो. यतो पजानाति सहेतुधम्म’’न्ति एवमादयो. एत्थ यतोसद्दद्वयं पठमापञ्चमीविभत्तिसहितत्ता असमानविभत्तिकन्ति दट्ठब्बं.

असमानवचनकत्ते इमे पयोगा –

‘‘याय मातु भतो पोसो, इमं लोकं अवेक्खति;

तम्पि पाणददिं सन्तिं, हन्ति कुद्धो पुथुज्जनो’’ति

आदीसु हन्तिसद्दो एकवचनो.

‘‘इमे नून अरञ्ञस्मिं, मिगसङ्घानि लुद्दका;

वाकुराहि परिक्खिप्प, सोब्भं पातेत्वा तावदे;

विक्कोसमाना तिब्बाहि, हन्ति नेसं वरं वर’’न्ति.

आदीसु पन बहुवचनो. ‘‘सीलवा वत्तसम्पन्नो. एथ तुम्हे आयस्मन्तो सीलवा होथ. सन्तो दन्तो नियतो ब्रह्मचारी. सन्तो हवे सब्भि पवेदयन्ति. महाराजा यसस्सी सो. चत्तारो महाराजा’’ति एवमादीसु सीलवासद्दादयो एकवचनबहुवचनका.

असमानन्तत्ते पन यत्थ समानसुतिकानं असमानविभत्तिकत्तं वा असमानवचनत्तं वा उपलब्भति. तेयेव पयोगा. तं यथा? ‘‘सतं सम्पजानं, सतं धम्मो, सन्तो दन्तो, सन्तो सप्पुरिसा’’ इच्चेवमादयो.

असमानकालत्ते ‘‘ननु ते सुतं ब्राह्मण भञ्ञमाने, देवा न इस्सन्ति पुरिसपरक्कमस्स. ते जना पारमिस्सन्ति, मच्चुधेय्यं सुदुत्तर’’न्ति एवमादयो. एत्थ इस्सन्तिसद्दद्वयं वत्तमानाभविस्सन्तीकालवसेन असमानकालन्ति दट्ठब्बं. वत्तमानाभविस्सन्तीविभत्तिवसेन पन असमानविभत्तिकन्तिपि.

असमानपदजातिकत्ते ‘‘सयं समाहितो नागो, सयं अभिञ्ञाय कमुद्दिसेय्यं. पथे धावन्तिया पति, एकंसं अजिनं कत्वा, पादेसु सिरसा पति. गिरिं चण्डोरणं पती’’ति एवमादयो. एत्थ सयंसद्दद्वयं नामनिपातवसेन पतिसद्दत्तयं नामाख्यातोपसग्गवसेन असमानपदजातिकन्ति दट्ठब्बं.

इमिना नयेन सब्बत्थ वित्थारेतब्बं. एवं सासनस्मिं केचि सद्दा अञ्ञमञ्ञं समानसुतिका समानापि असमानत्था असमानपवत्तिनिमित्ता असमानलिङ्गा असमानविभत्तिका असमानवचनका असमानन्ता असमानकालिका असमानपदजातिका च भवन्ति. एतादिसेसु सद्देसु यो क्रियापदत्तं पकासेति, न सो नामिकपदत्तं. यो च नामिकपदत्तं पकासेति, न सो क्रियापदत्तं. एवं सन्तेपि सुतिसामञ्ञतो एकत्तेन गहेत्वा अत्थुद्धारो करणीयोति यथावुत्तक्रियापदानं नामपदेहि समानसुतिकानं भोतिसद्द भवे सद्दानमत्थुद्धारं वदाम.

कथं? भोतिसद्दो कत्तुयोगे क्रियापदं, क्रियायोगे नामिकपदं, तस्मा सो द्वीसु अत्थेसु वत्तति क्रियापदत्थे नामिकपदत्थे च. तत्थ क्रियापदत्थे वत्तमानवसेन, नामिकपदत्थे पनालपनवसेन. क्रियापदत्थे ताव ‘‘एको भोति’’, नामिकपदत्थे ‘‘मा भोति परिदेवेसि’’. अत्रिदं वुच्चति –

भावे नामपदत्थे च, आलपनविसेसिते;

इमेसु द्वीसु अत्थेसु, भोतिसद्दो पवत्तति.

भवेसद्दो पन ‘‘भवामी’’तिमस्स वत्तमानाविभत्तियुत्तस्स सद्दस्सत्थेपि वत्तति. ‘‘भवामी’’तिमस्स पञ्चमीविभत्तियुत्तस्स सद्दस्स आणत्यासीसनत्थेसुपि वत्तति. ‘‘भवेय्यामी’’तिमस्स सत्तमीविभत्तिसहितस्स सद्दस्स अनुमतिपरिकप्पत्थेसुपि वत्तति. तत्रिदं पठमत्थस्स साधकं आहच्चवचनं –

‘‘देवानं अधिको होमि, भवामि मनुजाधिपो;

रूपलक्खणसम्पन्नो, पञ्ञाय असमो भवे’’ति.

अयं पन सब्बेसं तेसमत्थानं साधिका अम्हाकं गाथारचना –

‘‘सुखी भवति एसो च, अहञ्चापि सुखी भवे;

सुखी भवतु एसो च, अहञ्चापि सुखी भवे.

इमाय बुद्धपूजाय, भवन्तु सुखिता पजा;

भवे’हञ्च सुखप्पत्तो, सामच्चो सह ञातिभि.

सुखी भवेय्य एसो च, अहञ्चापि सुखी भवे;

सुखी भवेय्य चे एसो, अहञ्चापि सुखी भवे’’ति.

इच्चेवं –

वत्तमानाय पञ्चम्यं, सत्तम्यञ्च विभत्तियं;

एतेसु तीसु ठानेसु, भवेसद्दो पवत्तति.

एकधा वत्तमानायं, पञ्चमीसत्तमीसु च;

द्वेधा द्वेधातिमस्सत्थं, पञ्चधा परिदीपये.

द्वेधा वा वत्तमानाय-मादिपुरिसवाचको;

अत्थो ‘‘भवे’’ति एतस्स, ‘‘भवती’’तिपियुज्जति.

इदानि पन एतस्स, वुत्तस्सत्थस्स साधकं;

एत्थ पाळिप्पदेसं तु, आहरिस्सं सुणाथ मे.

को’यं मज्झेसमुद्दस्मिं, अपस्सं तीरमायुहे;

कं त्वं अत्थवसं ञत्वा, एवं वायमसे भुसं.

निसम्म वत्तं लोकस्स, वायामस्स च देवते;

तस्मा मज्झेसमुद्दस्मिं, अपस्सं तीरमायुहे.

अस्सं पुरिमगाथायं, ‘‘आयुहे’’तिपदस्स हि;

‘‘आयूहती’’ति अत्थोति, विञ्ञातब्बो विभाविना.

विभत्तिया विपल्लास-वसेनायं समीरितो;

वत्तमाने सत्तमीति, तिस्सेकारवसेन वा.

पच्छिमाय च गाथायं, ‘‘आयुहे’’तिपदस्स तु;

‘‘आयूहामी’’ति अत्थोति, सद्दत्थञ्ञू विभावये.

तथा ‘‘भवे’’तिएतस्स, वत्तमानाविभत्तियं;

‘‘भवती’’ति, ‘‘भवामी’’ति, चत्थं द्वेधा विभावये.

एवंविधेसु अञ्ञेसु, पाठेसुपि अयं नयो;

नेतब्बो नयदक्खेन, नयसागरसासने.

एवमयं भवेसद्दो पञ्चसु छसु वा क्रियापदत्थेसु पवत्तति. तथा सत्तमीविभत्यन्तनामिकपदस्स वुद्धिसंसारकम्मभवूपपत्तिभवसङ्खातेसु अत्थेसुपि. तथा हि ‘‘अभवे नन्दति तस्स, भवे तस्स न नन्दती’’तिआदीसु वुद्धिम्हि. ‘‘भवे विचरन्तो’’तिआदीसु संसारे. ‘‘भवे खो सति जाति होति, जातिपच्चया जरामरण’’न्तिआदीसु कम्मभवे. ‘‘एवं भवेविज्जमाने’’तिआदीसु उपपत्तिभवेति दट्ठब्बं. इमिना नयेन भूधातुतो निप्फन्नानं अञ्ञतोपि अञ्ञेसं क्रियापदानं यथासम्भवमत्थो उद्धरितब्बो.

आख्यातत्थम्हिमे अत्था, न लातब्बा कुदाचनं;

अत्थुद्धारवसेनेते, उद्धटा नामतो यतो.

इदमेत्थ सङ्खेपतो अत्थुद्धारनयनिदस्सनं.

अत्थसद्दचिन्तायं पन एवमुपलक्खेतब्बं – ‘‘भवन्ते, पराभवन्ते, पराभवे’’इच्चादयो गच्छति गच्छं गच्छतोसद्दादयो विय विसेससद्दा, न याचनोपतापनत्थादिवाचको नाथतिसद्दो विय, न च राजदेवतादिवाचको देवसद्दो विय सामञ्ञसद्दा. ये चेत्थ विसेससद्दा, ते सब्बकालं विसेससद्दाव. ये च सामञ्ञसद्दा, तेपि सब्बकालं सामञ्ञसद्दाव.

तत्र गच्छतीतिआदीनं विसेससद्दता एवं दट्ठब्बा – गच्छतीति एकं नामपदं, एकमाख्यातं. तथा गच्छन्ति एकं नामपदं, एकमाख्यातं. गच्छतोति एको कितन्तो, अपरो रूळ्हीसद्दो. सतिपि विसेससद्दत्ते सदिसत्ता सुतिसामञ्ञतो तब्बिसयं बुद्धिं नुप्पादेति विनाव’त्थप्पकरणसद्दन्तराभिसम्बन्धेन. तथा हि सद्दन्तराभिसम्बन्धेन ‘‘गच्छति पतिट्ठित’’न्ति वुत्ते सत्तम्यन्तं नामपदन्ति विञ्ञायति. ‘‘गच्छति तिस्सो’’ति वुत्ते पनाख्यातन्ति. तथा ‘‘स गच्छं न निवत्तती’’ति वुत्ते पठमन्तं नामपदन्ति विञ्ञायति. ‘‘गच्छं पुत्तनिवेदको’’ति वुत्ते आख्यातन्ति विञ्ञायति. ‘‘गच्छतो हयतो पतितो’’ति वुत्ते कितन्तोति विञ्ञायति. ‘‘गच्छतो पण्णपुप्फानि पतन्ती’’ति वुत्ते रुक्खवाचको रूळ्हीसद्दोति. इति विसेससद्दानं आख्यातनामानं नामाख्यातेहि समानसुतिकानं अत्थाभिसम्बन्धादीसु यो कोचि अत्थविसेसञापको सम्बन्धो अवस्समिच्छितब्बो. एवं ‘‘गच्छती’’तिआदीनं आख्यातनामत्तादिवसेन पच्चेकं ठितानं एकेकत्थवाचकानं विसेससद्दता दट्ठब्बा.

‘‘नाथति देवो’’तिआदीनं पन आख्यातनामानं नामाख्यातेहि असमानसुतिकानं अनेकत्थवाचकानं सामञ्ञसद्दता एव दट्ठब्बा. अत्थसम्बन्धादीसु हि विना येन केनचि सम्बन्धेन ‘‘नाथती’’ति वुत्ते ‘‘याचती’’ति वा ‘‘उपतापेती’’ति वा ‘‘इस्सरियं करोती’’ति वा ‘‘आसीसती’’ति वा अत्थो पटिभाति, तथा ‘‘देवो’’ति वुत्ते ‘‘मेघो’’ति वा ‘‘आकासो’’ति वा ‘‘राजा’’ति वा ‘‘देवता’’ति वा ‘‘विसुद्धिदेवो’’ति वा अत्थो पटिभाति. यदा पन सद्दन्तराभिसम्बन्धेन ‘‘नाथति सुप्पटिपत्ति’’न्ति वुत्ते तदा ‘‘नाथती’’ति क्रियापदस्स ‘‘याचती’’ति अत्थो विञ्ञायति, ‘‘नाथति सब्बकिलेसे’’ति वुत्ते ‘‘उपतापेती’’ति अत्थो विञ्ञायति. ‘‘नाथति सकचित्ते’’ति वुत्ते ‘‘इस्सरियं करोती’’ति अत्थो विञ्ञायति. ‘‘नाथति लोकस्स हित’’न्ति वुत्ते ‘‘आसीसती’’ति अत्थो विञ्ञायति. तथा ‘‘देवो गज्जती’’ति वुत्ते ‘‘देवो’’ति नामपदस्स ‘‘मेघो’’ति अत्थो विञ्ञायति. ‘‘विद्धो विगतवलाहको देवो’’ति वुत्ते ‘‘आकासो’’ति अत्थो विञ्ञायति. ‘‘पिवतु देवो पानीय’’न्ति वुत्ते ‘‘राजा’’ति अत्थो विञ्ञायति. ‘‘देवो देवकाया चवति आयुसङ्खया’’ति वुत्ते ‘‘देवता’’ति अत्थो विञ्ञायति. ‘‘देवातिदेवो सतपुञ्ञलक्खणो’’ति वुत्ते ‘‘विसुद्धिदेवो’’ति अत्थो विञ्ञायति. इमिना नयेन अञ्ञेपि सामञ्ञसद्दा ञातब्बा.

सब्बमेतं ञत्वा यथा अत्थो सद्देन, सद्दो चत्थेन न विरुज्झति, तथात्थसद्दा चिन्तनीया. तत्रिदं उपलक्खणमत्तं चिन्ताकारनिदस्सनं – ‘‘अत्थकुसला भवन्ते’’ति वा ‘‘किच्चानि भवन्ते’’ति वा वुत्ते ‘‘भवन्ते’’ति इदं ‘‘भवन्ती’’तिमिना समानत्थमाख्यातपदन्ति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘भवन्ते पस्सामी’’ति वा ‘‘इच्छामी’’ति वा वुत्ते उपयोगत्थवं नामपदन्ति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘भवन्ते जने पसंसती’’ति वा ‘‘कामेती’’ति वा वुत्ते पच्चत्तोपयोगत्थवन्तानि द्वे नामपदानीति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘चोरा पराभवन्ते’’ति वुत्ते ‘‘पराभवन्ते’’ति इदं ‘‘पराभवन्ती’’तिमिना समानत्थमाख्यातिकपदन्ति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘पराभवन्ते जना इच्छन्ति अमित्तान’’न्ति वुत्ते ‘‘पराभवन्ते’’ति इमानि उपयोगपच्चत्तत्थवन्तानि द्वे नामपदानीति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘एसो पराभवे’’ति वुत्ते ‘‘पराभवे’’ति इदं ‘‘पराभवेय्या’’तिमिना समानत्थमाख्यातपदन्ति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘एते पराभवे लोके, पण्डितो समवेक्खिया’’ति वुत्ते ‘‘पराभवे’’ति इदं उपयोगत्थवं बहुवचनं नामपदन्ति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘पराभवे सती’’ति वुत्ते भावलक्खणभुम्मत्थेकवचनकं नामपदन्ति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘तुम्हे मे पसादा सम्भवे’’ति वुत्ते ‘‘सम्भवे’’ति इदं ‘‘सम्भवथा’’तिमिना समानत्थमाख्यातपदन्ति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘एहि त्वं सम्भवव्हे’’ति वुत्ते ‘‘सम्भवव्हे’’ति इदं सम्भवाय नाम इत्थिया वाचकं इत्थिलिङ्गं सालपनं नामिकपदन्ति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘एहि त्वं सम्भवव्हेपतिट्ठित’’न्ति वुत्ते सम्भवनामकस्स पुरिसस्स वाचकं पुल्लिङ्गं भुम्मवचनन्ति एवमत्थो च सद्दो च चिन्तनीयो.

‘‘वरुणो ब्रह्मदेवो च, अहेसुं अग्गसावका;

सम्भवो नामुपट्ठाको, रेवतस्स महेसिनो’’ति –

हि पाळि. ‘‘धम्मा पातुभवन्ते’’ति वुत्ते ‘‘पातुभवन्ते’’ति इदं ‘‘पातुभवन्ती’’तिमिना समानत्थं सनिपातमाख्यातपदन्ति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘पातु भवन्ते जने’’ति वुत्ते ‘‘ते जने भवं रक्खतू’’ति अत्थवाचकानि आख्यातकितन्तसब्बनामिकपदानीति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘पातुभवसे त्वं गुणेही’’ति वुत्ते ‘‘पातुभवसे’’ति इदं ‘‘पातुभवसी’’तिमिना समानत्थमाख्यातपदन्ति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘पातुभवसे गुणे यो त्व’’न्ति वुत्ते ‘‘पातुभवाहि अत्तनो गुणहेतु त्व’’न्ति अत्थवाचकानिनिपातयुत्ताख्यातनामपदानीति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘अहमत्तनो गुणेहि पातुभवे’’ति वुत्ते ‘‘पातुभवे’’ति इदं ‘‘पातुभवामी’’तिमिना समानत्थं सनिपातमाख्यातपदन्ति एवमत्थो च सद्दो च चिन्तनीयो. ‘‘मं पातु भवे इदं पुञ्ञकम्म’’न्ति वुत्ते ‘‘मं रक्खतु संसारे इदं पुञ्ञकम्म’’न्ति अत्थवाचकानि आख्यातनामपदानीति एवमत्थो च सद्दो च चिन्तनीयो. इमिना नयेन सब्बत्थ यथारहमत्थसद्दा चिन्तनीया. तत्थ समानसुतिकानं केसञ्चि सद्दानं ‘‘न तेसं कोट्ठे ओपेन्ति. न तेसं अन्तरा गच्छे. सत्त वो लिच्छवी अपरिहानीये धम्मे देसेस्सामि, इमे ते देव सत्तवो, त्वञ्च उत्तमसत्तवो’’तिआदीसु समानसुतिकानं विय उच्चारणविसेसो इच्छनीयो. उच्चारणविसेसे हि सति पदानि परिब्यत्तानि, पदेसु परिब्यत्तेसु अत्थो परिब्यत्तो होति, अत्थपरिग्गाहकानं अत्थाधिगमो अकिच्छो होति, सुपरिसुद्धादासतले पटिबिम्बदस्सनं विय, सो च गहितपुब्बसङ्केतस्स अत्थसम्बन्धादीसु अञ्ञतरस्मिं ञातेयेव होति, न इतरथा. वुत्तञ्हेतं पोराणेहि –

‘‘विसयत्तमनापन्ना, सद्दा नेवत्थबोधका;

न पदमत्ततो अत्थे, ते अञ्ञाता पकासका’’ति.

यदिदमेत्थ वुत्तमम्हेहि ‘‘उच्चारणविसेसो इच्छनीयो’’ति. अत्रायमुच्चारणविसेसदीपनी गाथा सहत्थप्पकासननयदानगाथाय.

‘‘न ते सं कोट्ठे ओपेन्ति’’, इति पाठे सुमेधसो;

पदं ‘‘न ते’’ति छिन्दित्वा, ‘‘सं कोट्ठे’’ति पठेय्य वे.

‘‘सं न ओपेन्ति कोट्ठे ते, भिक्खू’’ति अत्थमीरये;

एवमिमेसु अञ्ञेसु, पाठेसुपि अयं नयो.

अथ यं पनिदम्पि वुत्तं ‘‘केसञ्ची’’ति, तं किमत्थं? ‘‘गच्छति पतिट्ठितं, गच्छति तिस्सो, भवन्ते पस्सामि, अत्थकुसला भवन्ते, वदन्तं एकपोक्खरा, वदन्तं पटिवदती’’तिआदीसु समानसुतिकानमुच्चारणविसेसो न लब्भतीति दस्सनत्थं. तस्मा इदमेत्थ सल्लक्खेतब्बं – यत्थ समानसुतिकानमुच्चारणविसेसो लब्भति अत्थविसेसो च पदानं विभागवसेन वा अविभागवसेन वा, तत्थ पयोगे समानसुतिकमेकच्चं पदं विच्छिन्दित्वा उच्चारेतब्बं. सेय्यथिदं? ‘‘हेतु हेतुसम्पयुत्तकानं धम्मानं तंसमुट्ठानानञ्च रूपानं हेतुपच्चयेन पच्चयो. सो तेन सद्धिं भासति, सोतेन वुय्हति. भवन्ते जने पसंसति, भवन्ते पस्सामी’’ति एवमादयो पयोगा. एत्थ ‘‘हेतू’’ति ईसकं विच्छिन्दित्वा ‘‘हेतुसम्पयुत्तान’’न्ति उच्चारेतब्बं. तथा ‘‘सो’’ति विच्छिन्दित्वा ‘‘तेन सद्धि’’न्ति उच्चारेतब्बं. ‘‘भव’’न्ति विच्छिन्दित्वा ‘‘ते जने’’ति उच्चारेतब्बं.

सेसं पन समानसुतिकं विच्छिन्दित्वा न उच्चारेतब्बं. अविच्छिन्दनीयस्मिञ्हि ठाने विच्छिन्दित्वा पठितस्स अत्थो दुट्ठो होति. एवं पदविभागाविभागवसेन समानसुतिकानमत्थुच्चारणविसेसो वेदितब्बो. एत्थ हि ‘‘सो तेना’’तिआदीसु द्विपदत्थग्गहणं विभागो, एकपदत्थग्गहणमविभागोति अधिप्पेतो. एत्थ च विसुं ववत्थितानं असमानसुतिकानं एकतो कत्वा समानसुतिकभावपरिकप्पनं अत्थन्तरविञ्ञापनत्थञ्चेव उच्चारणविसेसदस्सनत्थञ्च. न हि एतानि ‘‘सप्पो सप्पो’’तिआदीसु विय एकस्मिंयेवत्थे समानसुतिकानि. एवं सन्तेपि एकज्झकरणेन लद्धं समानसुतिलेसं गहेत्वा अत्थन्तरविञ्ञापनत्थं उच्चारणविसेसदस्सनत्थञ्च ‘‘समानसुतिकानी’’ति वुत्तानि. एस नयो अञ्ञत्रापि ईदिसेसु ठानेसु. इदमेत्थ सल्लक्खेतब्बं –

यत्थ समानसुतिकानं अट्ठारसाकारेसु येन केनचि आकारेन अत्थविसेसो लब्भति, विच्छिन्दित्वा पन उच्चारणे सद्दविलासो न होति, अत्थो वा दुट्ठो होति, न तादिसेसु पयोगेसु समानसुतिकानि पदानि विच्छिन्दित्वा उच्चारेतब्बानि. तत्र कतमेन चाकारेन अत्थविसेसलाभो भवति? पदानं विभागवसेन वा अविभागवसेन वा अक्खरसन्निधानवसेन वा पदसन्निधानवसेन वा पदक्खरसन्निधानवसेन वा विच्छावसेन वा कम्मप्पवचनीयवसेन वा भयकोधादीसु उप्पन्नेसु कथितामेडितवचनवसेन वा गुणवाचकसद्दस्स द्विरुत्तवसेन वा क्रियापदस्स द्विरुत्तवसेन वा संहितापदच्छेदवसेन वा अगारवत्थपरिदीपनवसेन वा निरन्तरत्थपरिदीपनवसेन वा ननिरन्तरत्थपरिदीपनवसेन वा ‘‘पुनप्पुन’’मिच्चत्थपरिदीपनवसेन वा उपमाने इव सद्दवसेन वा इतिसद्दं पटिच्च सद्दपदत्थवाचकत्थपरिदीपनवसेन वा तथापवत्तचित्तपरिदीपनवसेन वाति इमेसुट्ठारसाकारेसु, वित्थारतो पन छब्बीसाय आकारेसु ततो वाधिकेसु येन केनचि आकारेन अत्थविसेसलाभो भवति.

एत्थ पदानं ताव विभागवसेन वा अविभागवसेन वा समानसुतिकानमत्थविसेसलाभे ‘‘सा नं सङ्गति पालेति, अभिक्कमो सानं पञ्ञायति. मा नो देव अवधि, मानो मय्हं न विज्जती’’ति एवमादयो पयोगा.

अक्खरसन्निधानवसेन पन अत्थविसेसलाभे ‘‘सन्तेहि महितो हितो. सङ्गा सङ्गामजिं मुत्तं, तमहं ब्रूमि ब्राह्मणं. दाठी दाठीसु पक्खन्दि, मञ्ञमानो यथा पुरे. सब्बाभिभुंव सिरसासिरसा नमामि. भूमितो उट्ठिता याव, ब्रह्मलोका विधावति. अच्चि अच्चिमतो लोके, डय्हमानम्हि तेजसा’’ति एवमादयो पयोगा.

पदसन्निधानवसेन अत्थविसेसलाभे ‘‘आपो आपोगतं. राजराजमहामत्तादयो, सुखो’लोकस्स लोकस्स, कारको ञाणचक्खुदो, निरापदे पदे निन्नो, अनन्तञाणं करुणालयं लयं, मलस्स बुद्धं सुसमाहितं हितं. नमामि धम्मं भवसंवरं वरं, गुणाकरञ्चेव निरङ्गणं गण’’न्ति एवमादयो पयोगा.

पदक्खरसन्निधानवसेन अत्थविसेसलाभे ‘‘पमाणरहितं हितं, सिद्धत्थो सब्बसिद्धत्थो, तिलोकमहितो हितो. उपगन्त्वान सम्बुद्धो, इदं वचनमब्रवी’’ति एवमादयो पयोगा. तत्रिमा अक्खरसन्निधानादीसु अधिप्पायविञ्ञापनियो गाथा –

महितोइति सद्दम्हा, कारो चे विवेचितो;

सद्दो निरत्थको एत्थ, ‘‘अक्खर’’न्ति वदे बुधो.

ञेय्या अक्खरयोगेन,

‘‘सन्तेहि महितो हितो’’;

इच्चादीसु सरूपानं,

होति अत्थविसेसता.

उपसग्गा निपाता च, यञ्चञ्ञं अत्थजोतकं;

एकक्खरम्पि विञ्ञूहि, तं ‘‘पद’’न्ति समीरितं.

पदानं सन्निधानञ्च, पदक्खरानमेव च;

समासे लब्भमानत्तं, सन्धाय लपितं मया.

विच्छावसेन अत्थविसेसलाभे ‘‘गामे गामे सतं कुम्भा, गामो गामो रमणीयो’’ति एवमादयो पयोगा. एत्थ हि विच्छावसेन सब्बेपि गामा परिग्गहिता.

नानाधिकरणानं तु, वत्तुमेकक्खणम्हि या;

इच्छतो ब्यापितुं इच्छा, सा विच्छाति पकित्तिता.

कम्मप्पवचनीयवसेन अत्थविसेसलाभे ‘‘रुक्खं रुक्खं पति विज्जोतते चन्दो, रुक्खं रुक्खं परि विज्जोतते चन्दो’’ति पयोगा, रुक्खानं उपरि उपरि विज्जोततेति अत्थो.

भयकोधादीसु उप्पन्नेसु कथितामेडितवचनवसेन पन अत्थविसेसलाभे इमे पयोगा – भये ताव ‘‘चोरो चोरो, सप्पो सप्पो’’इच्चादयो. कोधे ‘‘वसल वसल, चण्डाल चण्डाल, विज्झ विज्झ, पहर पहर’’इच्चादयो. पसंसायं ‘‘साधु साधु सारिपुत्त, अभिक्कन्तं भन्ते अभिक्कन्तं भन्ते’’इच्चादयो. तुरिते ‘‘अभिक्कम वासेट्ठ अभिक्कम वासेट्ठ, गच्छ गच्छ, लुनाहि लुनाहि’’इच्चादयो. कोतूहले ‘‘आगच्छ आगच्छ’’इच्चादयो. अच्छरिये ‘‘अहो बुद्धो अहो बुद्धो’’इच्चादयो. हासे ‘‘अहो सुखं अहो सुखं, अहो मनापं अहो मनापं’’इच्चादयो. सोके ‘‘कहं एकपुत्तक कहं एकपुत्तक’’इच्चादयो. पसादे ‘‘भविस्सन्ति वज्जी भविस्सन्ति वज्जी’’इच्चादयो. एवं भयकोधादीसु उप्पन्नेसु कथितामेडितवचनवसेन अत्थविसेसलाभो भवति. एत्थ पन अत्थन्तराभावेपि दळ्हीकम्मवसेन पदानमत्थजोतकभावोयेव अत्थविसेसलाभो.

भये कोधे पसंसायं,

तुरिते कोतूहल’च्छरे;

हासे सोके पसादे च,

करे आमेडितं बुधो.

सद्दो अवुत्तसमुच्चयत्थो, तेन गरहाअसम्मानादीनं सङ्गहो दट्ठब्बो. ‘‘पापो पापो’’तिआदीसु हि गरहायं. ‘‘अभिरूपक अभिरूपका’’तिआदीसु असम्माने. ‘‘क्वायं अबलबलो विया’’तिआदीसु अतिसयत्थे आमेडितं दट्ठब्बं. गुणवाचकस्स द्विरुत्तवसेन अत्थविसेसलाभे ‘‘कण्हो कण्हो च घोरो चा’’ति एवमादयो. ‘‘कण्हो कण्हो’’ति हि अतीव कण्होति अत्थो. क्रियापदस्स द्विरुत्तवसेन अत्थविसेसलाभे ‘‘धमे धमे नातिधमे’’ति एवमादयो. तत्थ धमे धमेति धमेय्य नो न धमेय्य. नातिधमेति पमाणातिक्कन्तं पन न धमेय्य. संहितापदच्छेदवसेन अत्थविसेसलाभे ‘‘नरानरा, सुरासुरा, कताकतकुसलाकुसलविसयं विप्पटिसाराकारेन पवत्तं अनुसोचनं कुक्कुच्च’’न्ति एवमादयो. एत्थ पन विञ्ञूनं परमकोसल्लजननत्थं सिलोकं रचयाम –

हिताहिता हितंहितं, आनुभावेन ते जिन;

पवरापवराहच्च, भवामा’नामया मयन्ति.

अगारवत्थपरिदीपनवसेन अत्थविसेसलाभे ‘‘तुवंतुवं पेसुञ्ञकलहविग्गहविवादा’’ति एवमादयो. निरन्तरत्थपरिदीपनवसेन अत्थविसेसलाभे ‘‘दिवसे दिवसे परिभुञ्जती’’ति एवमादयो. ननिरन्तरत्थपरिदीपनवसेन अत्थविसेसलाभे ‘‘खणे खणे पीति उप्पज्जती’’ति एवमादयो. ‘‘पुनप्पुन’’मिच्चत्थपरिदीपनवसेन अत्थविसेसलाभे ‘‘मुहुं मुहुं भाययते कुमारे’’ति एवमादयो. उपमाने इवसद्दवसेन अत्थविसेसलाभे ‘‘राजा रक्खतु धम्मेन, अत्तनोव पजं पज’’न्ति एवमादयो. इतिसद्दं पटिच्च सद्दपदत्थवाचकत्तपरिदीपनवसेन अत्थविसेसलाभे ‘‘बुद्धो बुद्धोति कथयन्तो, सोमनस्सं पवेदयि’’न्ति एवमादयो. तथापवत्तचित्तपरिदीपनवसेन अत्थविसेसलाभे ‘‘बुद्धो बुद्धोति चिन्तेन्तो, मग्गं सोधेमहं तदा’’ति एवमादयो. एवं ईदिसेसु पयोगेसु समानसुतिकपदं विच्छिन्दित्वा न उच्चारेतब्बं. विच्छिन्दित्वा हि उच्चारणे सति सद्दविलासो न भवति, कत्थचि पन ‘‘कताकताकुसलाकुसलविसय’’न्ति एवमादीसु विच्छिन्दित्वा उच्चारितस्स अत्थो दुट्ठो होति, तस्मा विच्छिन्दित्वा न उच्चारेतब्बं, एकाबद्धंयेव कत्वा उच्चारेतब्बं. इति समानसुतिकेसु विनिच्छयो छब्बीसाय आकारेहि अधिकेहि च मण्डेत्वा दस्सितो.

यस्मा पन समानसुतिकेसु विनिच्छये दस्सिते असमानसुतिकेसुपि विनिच्छयो दस्सेतब्बो होति, तस्मा तम्पि दस्सेस्साम – यत्थ निग्गहीतम्हा पराकारलोपोपि पाठो पञ्ञायति, संयोगब्यञ्जनस्स विसंयोगत्तम्पि. तेसु पयोगेसु निग्गहीतपदं अनन्तरपदेन सद्धिं एकाबद्धंयेव कत्वा उच्चारेतब्बं. कतमानि तानि? ‘‘सचे भुत्तो भवेय्याहं-सा’जीवो गरहितो मम. पुप्फं’सा उप्पज्जि. खयमत्तं न निब्बानं’स गम्भीरादिवाचतो’’ति एवमादयो. एत्थ हि ‘‘सचे भुत्तो भवेय्याह’’न्तिआदिना विच्छेदमकत्वा अनन्तरे द्वीसु गाथापदेसु अन्तरीभूतानं द्विन्नं समानसुतिकपदानं एकतो उच्चारणमिव अनन्तरपदेहि सद्धिं एकाबद्धुच्चारणवसेन ‘‘सचे भुत्तो भवेय्याहं-सा’जीवो गरहितो ममा’’तिआदिना उच्चारेतब्बं. एवरूपोयेव हि उच्चारणविसेसो सकलेहिपि पोराणेहि विञ्ञूहि अनुमतो उच्चारितो च ‘‘अस्स आजीवो गरहितो मम, अस्सा उप्पज्जि, अस्स गम्भीरादिवाचतो’’तिएवमादिअत्थप्पटिपादनस्सानुरूपत्ता.

यत्थ पन यादिसे उच्चारणे करियमाने अत्थो परिब्यत्तो होति, तेसु पयोगेसु क्वचि सद्द पनसद्दादियोगट्ठाने ईसकं विच्छिन्दित्वा पदमुच्चारेतब्बं. सेय्यथिदं? ‘‘वाळा च लपसक्खरा. अच्चन्तसन्ता पन या, अयं निब्बानसम्पदा, ‘‘इदं दुक्ख’’न्ति वाचं भासतो ‘‘इदं दुक्ख’’न्ति ञाणं पवत्ततीति? आमन्ता. ति च न्ति च दुति च न्ति च ञाणं पवत्ततीति? न हेवं वत्तब्बे’’ति एवमादयो पयोगा.

एतेसु हि पठमपयोगे ‘‘वाळा चा’’ति ईसकं विच्छिन्दित्वा ‘‘लपसक्खरा’’ति उच्चारेतब्बं. तत्थ लपसक्खराति सक्खरसदिसमधुरवचना. जातकट्ठकथायं पन ‘‘निरत्थकवचनेहि सक्खरा विय मधुरा’’ति वुत्तं, तस्मात्र बहुब्बीहितप्पुरिसवसेन द्विधा समासो दट्ठब्बो ‘‘लपा सक्खरा विय यासं ता लपसक्खरा, लपेहि वा सक्खरा वियाति लपसक्खरा’’ति.

दुतियपयोगे ‘‘अच्चन्तसन्ता पन’’इति ईसकं विच्छिन्दित्वा ‘‘या’’ति उच्चारेतब्बं. या पन अयं निब्बानसम्पदा अच्चन्तसन्ताति हि अत्थो.

ततियपयोगे ति च न्ति च दुति च न्ति चाति एतेसु चतूसु ठानेसु इकारञ्च दंकारञ्च दुकारञ्च खंकारञ्च ईसकं विच्छिन्दित्वा तदनन्तरं ति च सद्दा उच्चारेतब्बा.

एत्थ हि अविच्छिन्दित्वा उच्चारणे सति अञ्ञथा गहेतब्बत्ता अत्थो दुट्ठो भवति. कथं? ईदिसेसु ठानेसु अविच्छिन्दित्वा उच्चारणे सति इतिसद्दो एवन्ति अत्थवाचको निपातो सिया, सन्धिवसेन पन कारत्थवाचको रूळ्हीसद्दो न सिया. दन्तिसद्दो दमनत्थो सिया, दंकारवाचको न सिया. दुतिसद्दो निरत्थको सिया, दुकारवाचको न सिया. खन्तिसद्दो खमनत्थो सिया, खंकारवाचको न सिया. तस्मा कार दंकार दुकार खंकारानि ईसकं विच्छिन्दितब्बानि.

एत्थ हि इति दंइति दुइति खंइतीतिआदिना संहितापदच्छेदो वेदितब्बो, परभूतस्स च कारस्स लोपो. न पनेत्थ इदं वत्तब्बं ‘‘सरूपसरानं विसये परभूतस्स सरूपसरस्स लोपो न होति, पुब्बसरस्सेव लोपो होति तत्रायन्ति एत्थ विया’’ति ‘‘अकिलासुनो वण्णपथे खणन्ता, उदङ्गणे तत्थ पपं अविन्दु’’न्ति पाळियं सरूपपरसरस्स लोपदस्सनतो. तथा हि अट्ठकथाचरियेहि ‘‘पवद्धं आपं पप’’न्ति अत्थो संवण्णितो. तस्मा ‘‘इति चा’’ति एत्थापि इति चाति छेदं कत्वा द्वीसु इकारेसु परस्स कारस्स लोपो कातब्बो, न पुब्बस्स.

पुब्बस्मिञ्हि कारवाचके कारे नट्ठे सति निपातभूतेन इतिसद्देन कारसङ्खातो अत्थो न विञ्ञायेय्य, निपातभूतस्स पन इतिसद्दस्स कारे नट्ठेपि सो अत्थो विञ्ञायतेव ‘‘देवदत्तोति मे सुत’’न्ति एत्थ देवदत्तपदत्थो विय. तस्मा इतिसद्दस्स परभूतस्स कारस्सेव लोपो कातब्बो, न पुब्बस्स कारवाचकस्स कारस्स. कच्चायने पन येभुय्यप्पवत्तिं सन्धाय असरूपसरतो परस्सेव असरूपसरस्स लोपो वुत्तो, न सरूपसरतो परस्स सरूपसरस्स. महापदेससुत्तेहि वा सरूपस्स परसरस्स लोपो वुत्तोति दट्ठब्बं.

‘‘अन्तरा च राजगहं अन्तरा च नाळन्द’’न्तिआदीसु पन सद्दादियोगट्ठानेपि सति विच्छिन्दित्वा पदं न उच्चारेतब्बं. यत्थ च आगमक्खरादीनि दिस्सन्ति, तेसु पयोगेसु पुब्बपदानि विच्छिन्दित्वा न उच्चारेतब्बानि, आगमक्खरवन्तेहि परपदेहि सद्धिंयेव उच्चारेतब्बानि. सेय्यथिदं? ‘‘नक्खत्तराजारिव तारकानं. भगवा एतदवोच’’इच्चेवमादयो पयोगा. यत्थ येसं विसुं विसुं सम्बन्धो दिस्सति, अत्थो च युज्जति, तत्थ तानि अत्थानुरूपं विच्छिन्दित्वा उच्चारेतब्बानि. सेय्यथिदं? ‘‘नहाने उस्सुक्कं अकासि, उस्सुक्कम्पि अकासि यागुया खादनीये भत्तस्मिं’’ इच्चेवमादयो पयोगा. एत्थ हि ‘‘नहाने उस्सुक्कं अकासी’’ति विच्छिन्दित्वा ‘‘उस्सुक्कम्पि अकासि यागुया खादनीये भत्तस्मि’’न्ति उच्चारेतब्बं. एवञ्हि सति न केवलं सो भिक्खु नहानेयेव उस्सुक्कं अकासि, अथ खो यागुयापि खादनीयेपि भत्तस्मिम्पि उस्सुक्कं अकासीति अत्थप्पकासने समत्थो भवति, अट्ठानप्पयुत्तो समुच्चयत्थवाचको अपिसद्दो.

यत्थ पन येसमितरेन वा इतरेन वा एकेकपदेन उभयपदेहि वा सम्बन्धो दिस्सति सहेवत्थयुत्तिया, तत्थ तानि यथारहं विच्छिन्दित्वा उच्चारेतब्बानि. सेय्यथिदं? ‘‘सो धम्मं देसेतिआदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति. पटिच्चसमुप्पादं वो भिक्खवे देसेस्सामि, तं सुणाथ साधुकं मनसिकरोथ. अज्झत्तं सम्पसादनं चेतसो एकोदिभाव’’न्ति एवमादयो पयोगा. तत्रिमा अधिप्पायविञ्ञापिका गाथा –

धम्मसद्देन वा ब्रह्म-चरियसद्देन वा पदं;

योजेत्वा ईरये विञ्ञू, ‘‘सात्थं सब्यञ्जन’’न्तिदं.

‘‘साधुक’’न्ति पदं विञ्ञू, ‘‘सुणाथा’’ति पदेन वा;

तथा ‘‘मनसिकरोथ’’, इति वुत्तपदेन वा;

ईरये योजयित्वान, उभयेहि पदेहि वा.

एकमेकेन सम्बन्धो, सम्बन्धो उभयेहि वा;

दिस्सतीति विजानेय्य, सद्धिमेवत्थयुत्तिया.

नत्तनोमतिया एसो, अत्थो एत्थ मया रुतो;

पुब्बाचरियसीहानं, नयं निस्साय मे रुतो.

एवंविधेसु अञ्ञेसु, पाठेसुपि अयं नयो;

नेतब्बो नयदक्खेन, सासनत्थगवेसिना.

अत्थानुरूपतो सद्दं, अत्थं सद्दानुरूपतो;

चिन्तयित्वान मेधावी, वोहरे न यथा तथाति.

अयमेत्थ अत्थसद्दचिन्ता.

अत्थातिसययोगे एवं उपलक्खेतब्बं – भूधातुअत्थातिसययोगतो वड्ढने दिट्ठा ‘‘एकमन्तं निसिन्नो खो महानामो लिच्छवी उदानं उदानेसि ‘भविस्सन्ति वज्जी भविस्सन्ति वज्जी’ति’’ इति वा ‘‘अहमेव दूसिया भूनहता, रञ्ञो महापतापस्सा’’ति वा ‘‘वेदा न ताणाय भवन्तिदस्स, मित्तद्दुनो भूनहुनो नरस्सा’’ति वा ‘‘भूनहच्चं कतं मया’’ति वा एवं वड्ढने दिट्ठा.

वचनसङ्गहे एवं उपलक्खेतब्बं – वत्तमानाय विभत्तिया परस्सपदं मज्झिमपुरिसबहुवचनं पञ्चमिया परस्सपदेन मज्झिमपुरिसबहुवचनेन सदिसं. तुम्हे भवथ.

वत्तमानपञ्चमीनं परस्सपदे उत्तमपुरिसचतुक्के एकवचनं एकवचनेन, बहुवचनम्पि बहुवचनेन सदिसं. अहं भवामि, मयं भवाम.

वत्तमानाय अत्तनोपदं मज्झिमपुरिसेकवचनं हिय्यत्तनज्जतनीनं अत्तनोपदेहि द्वीहि मज्झिमपुरिसेकवचनेहि सदिसं कत्थचि वण्णसमुदायवसेन किञ्चि विसेसं वज्जेत्वा, एस नयो उत्तरत्रापि योजेतब्बो. त्वं भवसे, इदं वत्तमानाय रूपं. त्वं अभवसे, इदं हिय्यत्तनज्जतनीनं रूपं.

वत्तमानाय अत्तनोपदं उत्तमपुरिसेकवचनं पञ्चमिया अत्तनोपदेनुत्तमपुरिसेकवचनेन च परोक्खाय परस्सपदेन मज्झिमपुरिसेकवचनेन चाति द्वीहि वचनेहि सदिसं. अहं भवे, इदं वत्तमानपञ्चमीनं रूपं. त्वं बभूवे, इदं परोक्खाय रूपं.

वत्तमानाय अत्तनोपदं उत्तमपुरिसबहुवचनं परोक्खज्जतनीनं अत्तनोपदेहि द्वीहि उत्तमपुरिसबहुवचनेहि सदिसं. मयं भवाम्हे, इदं वत्तमानाय रूपं. मयं बभूविम्हे, इदं परोक्खाय रूपं. मयं अभविम्हे, इदमज्जतनिया रूपं.

पञ्चमिया अत्तनोपदं मज्झिमपुरिसबहुवचनं परोक्खाय अत्तनोपदेन मज्झिमपुरिसबहुवचनेन सदिसं. तुम्हे भवव्हो, इदं पञ्चमिया रूपं. तुम्हे बभूविव्हो, इदं परोक्खाय रूपं.

परोक्खाय परस्सपदं पठमपुरिसबहुवचनं हिय्यत्तनिया परस्सपदेन पठमपुरिसबहुवचनेन च अज्जतनिया अत्तनोपदेन पठमपुरिसबहुवचनेन चाति द्वीहि वचनेहि सदिसं. ते बभूवु, इदं परोक्खाय रूपं. ते अभवु, इदं हिय्यत्तनज्जतनीनं रूपं.

परोक्खाय परस्सपदं मज्झिमपुरिसबहुवचनं अत्तनोपदेन पठमपुरिसेकवचनेन च हिय्यत्तनिया परस्सपदेन मज्झिमपुरिसबहुवचनेन च अत्तनोपदेन पठमपुरिसेकवचनेन च अज्जतनिया परस्सपदेन मज्झिमपुरिसबहुवचनेन चाति चतूहि वचनेहि सदिसं. तुम्हे बभूवित्थ, सो बभूवित्थ, इमानि परोक्खाय रूपानि. तुम्हे अभवत्थ, सो अभवत्थ, इमानि हिय्यत्तनिया रूपानि. तुम्हे अभवित्थ, इदमज्जतनिया रूपं.

परोक्खाय परस्सपदं उत्तमपुरिसेकवचनं हिय्यत्तनिया परस्सपदेनुत्तमपुरिसेकवचनेन च अज्जतनिया अत्तनोपदेनुत्तमपुरिसेकवचनेन चाति द्वीहि वचनेहि सदिसं. अहं बभूवं, इदं परोक्खाय रूपं. अहं अभवं, इदं हिय्यत्तनज्जतनीनं रूपं.

परोक्खाय परस्सपदं उत्तमपुरिसबहुवचनं हिय्यत्तनिया परस्सपदेनुत्तमपुरिसबहुवचनेन सदिसं. मयं बभूविम्ह, इदं परोक्खाय रूपं. मयं अभवम्ह, इदं हिय्यत्तनिया रूपं.

परोक्खाय अत्तनोपदउत्तमपुरिसेकवचनं हिय्यत्तनिया अत्तनोपदेनुत्तमपुरिसेकवचनेन च अज्जतनिया परस्सपदेनुत्तमपुरिसेकवचनेन चाति द्वीहि वचनेहि सदिसं. अहं बभूविं, इदं परोक्खाय रूपं. अहं अभविं, इदं हिय्यत्तनज्जतनीनं रूपं.

हिय्यत्तनिया परस्सपदं पठमपुरिसेकवचनं अज्जतनिया अत्तनोपदेन पठमपुरिसेकवचनेन सदिसं. सो अभवा.

हिय्यत्तनिया परस्सपदं मज्झिमपुरिसेकवचनं अज्जतनिया परस्सपदेन मज्झिमपुरिसेकवचनेन सदिसं. त्वं अभवो.

भविस्सन्तिया परस्सपदं मज्झिमपुरिसबहुवचनं कालातिपत्तिया परस्सपदेन मज्झिमपुरिसबहुवचनेन अत्तनोपदेन पठमपुरिसेकवचनेन चाति द्वीहि वचनेहि सदिसं. तुम्हे भविस्सथ, इदं भविस्सन्तिया रूपं. तुम्हे अभविस्सथ, सो अभविस्सथ, इमानि कालातिपत्तिया रूपानि.

भविस्सन्तिया अत्तनोपदं मज्झिमपुरिसेकवचनं कालातिपत्तिया अत्तनोपदेन मज्झिमपुरिसेकवचनेन सदिसं. त्वं भविस्ससे, इदं भविस्सन्तिया रूपं. त्वं अभविस्ससे, इदं कालातिपत्तिया रूपं.

भविस्सन्तिया अत्तनोपदं मज्झिमपुरिसबहुवचनं कालातिपत्तिया अत्तनोपदेन मज्झिमपुरिसबहुवचनेन सदिसं. तुम्हे भविस्सव्हे, इदं भविस्सन्तिया रूपं. तुम्हे अभविस्सव्हे, इदं कालातिपत्तिया रूपं.

भविस्सन्तिया अत्तनोपदं उत्तमपुरिसेकवचनं कालातिपत्तिया परस्सपदेनुत्तमपुरिसेकवचनेन सदिसं. अहं भविस्सं, इदं भविस्सन्तिया रूपं. अहं अभविस्सं, इदं कालातिपत्तिया रूपं. सेसानि सब्बासमट्ठन्नं विभत्तीनं वचनानि अञ्ञमञ्ञं विसदिसानीति दट्ठब्बं. भवन्ति चत्र –

वत्तमानापञ्चमीसु, द्वयं समुदीरितं;

‘‘तुम्हे भवथ’’इच्चत्र, उदाहरणकं द्विधा.

मिद्वयं द्वयञ्चेव, तासु वुत्तं द्विधा द्विधा;

‘‘भवामी’’ति ‘‘भवामा’’ति, चेत्थ रूपानि निद्दिसे.

वत्तमानकहिय्यत्त-नज्जतनीविभत्तिसु;

सेत्तयं ‘‘भवसे त्व’’न्ति, वत्तमानाविभत्तितो;

‘‘अभवसे’’ति हिय्यत्त-नज्जतनीविभत्तितो.

वत्तमानापञ्चमिका-परोक्खासु विभत्तिसु;

त्तयं लपितं तत्थ, आदो द्विन्नं वसेन तु.

जञ्ञा ‘‘अहं भवे’’ति ‘‘त्वं, बभूवे’’ति परोक्खतो;

वत्तमानापरोक्खज्ज-तनीसु तीसु सद्दितं.

म्हेत्तयं कमतो रूपं, मयंसद्दविसेसियं;

‘‘सम्भवाम्हे बभूविम्हे, अभविम्हे’’ति निद्दिसे.

पञ्चमिकापरोक्खासु, व्होद्वयं रूपमेत्थ हि;

‘‘भवव्हो बभूविव्हो’’ति, तुम्हेसद्दविसेसियं.

परोक्खम्हि वा हिय्यत्त-नज्जतनीविभत्तिसु;

त्तयं ‘‘ते बभूवू’’ति, रूपं जञ्ञा परोक्खतो;

हिय्यत्तनज्जतनितो, जञ्ञा ‘‘ते अभवू’’इति.

परोक्खम्हि वा हिय्यत्त-नज्जतनीविभत्तिसु;

सद्दितं तथसंयोग- पञ्चकं इति निद्दिसे.

बभूवित्थद्वयं तत्थ, रूपं जञ्ञा परोक्खजं;

बव्हत्तेकत्ततो वुत्तं, मज्झिमपठमव्हयं.

अभवत्थद्वयं ञेय्यं, हिय्यत्तनीविभत्तिजं;

बव्हत्तेकत्ततो वुत्तं, मज्झिमो पठमो च सो;

‘‘अभवित्था’’तिदं रूपं, अज्जतनीविभत्तिजं.

तञ्च खो बहुकत्तम्हि, तुम्हेसद्देन योजये;

परोक्खाव्हयहिय्यत्त-नज्जतनीसु कित्तितं.

अंतयं तत्थ आदियं, ‘‘बभूवं’’रूपमीरितं;

दुविन्नं अभवंरूपं, अहंसद्देन योजये.

परोक्खकाहिय्यत्तनी-वसेन म्हदुकं ‘‘मयं;

बभूविम्ह अभविम्ह’’, इति रूपद्वयं कमा.

परोक्खाव्हयहिय्यत्त-नज्जतनीविभत्तिसु;

इंतयं तु तहिं रूपं, ‘‘बभूवि’’न्ति परोक्खजं;

‘‘अभवि’’न्तीतरासं तु, अहंसद्दयुताखिलं.

हिय्यत्तनज्जतनीसु , द्वयं मतमेत्थ हि;

‘‘अभवा’’ इति एकत्ते, रूपं पठमपोरिसं.

हिय्यत्तनज्जतनीसु, द्वयं वुत्तमेत्थ तु;

‘‘अभवो’’इति एकत्ते, रूपं मज्झिमपोरिसं.

भविस्सन्तियकालाति-पत्तीसु द्वीसु भासितं;

बव्हत्ते बहुएकत्ते, ससंयोगं स्सथत्तयं.

‘‘तुम्हे भविस्सथि’’च्चेतं, भविस्सन्तियतो मतं;

‘‘अभविस्सथ तुम्हे’’ति, ‘‘अभविस्सथ सो’’ति च;

कालातिपत्तितो वुत्तं, एतञ्हि वचनद्वयं.

भविस्सन्तियकालाति-पत्तीसु समुदीरितं;

मज्झिमपुरिसट्ठाने, ससंयोगं स्ससेयुगं.

‘‘भविस्ससे त्व’’मिच्चेतं, ‘‘त्वं अभविस्ससे’’ति च;

इमानि तु पयोगानि, तत्थ विञ्ञू पकासये.

स्सव्हेद्वयं सेन युतं, स्संद्वयञ्च चतुक्ककं;

इदम्पि कथितं द्वीसु, यथारुतविभत्तिसु.

‘‘भविस्सव्हे’’ति बव्हत्ते, भविस्सन्तिकमज्झिमो;

बव्हत्ते ‘‘अभविस्सव्हे’’, कालातिपत्तिमज्झिमो.

‘‘भविस्सं’’ इति एकत्ते, भविस्सन्तिकमुत्तमो;

‘‘अभविस्स’’न्ति एकत्ते, कालातिपत्तिकुत्तमो.

इति वुत्तानि वुत्तेहि, वचनेहि समानतं;

यन्ते’कच्चेहि तं सब्बं, एकतालीसधा ठितं.

सेसानि पञ्चपञ्ञास, असमानानि सब्बथा;

एतं नयं गहेत्वान, वदे सब्बत्थ सम्भवाति.

अयमेत्थ समानासमानवसेन वचनसङ्गहो.

आगमलक्खणवसेन विभत्तिवचनसङ्गहे एवं उपलक्खेतब्बं –

भविस्सन्तीपरोक्खज्ज-तनीकालातिपत्तिसु;

निच्चं क्वचि क्वचा’निच्चं, कारागमनं भवे.

कारागमनं तञ्हि, परोक्खायं विभत्तियं;

बव्हत्ते मज्झिमट्ठाने, बव्हत्ते चुत्तमे सिया;

परस्सपदं सन्धाय, इदं वचनमीरितं.

उत्तमेकवचो चापि, नेतस्स अत्तनोपदे;

होतीति अवगन्तब्बं, भविस्सन्तिम्हि सब्बसो.

हिय्यत्तनज्जतनिक-कालातिपत्तीसु पन;

कारागमनं होति, सब्बसो इति लक्खये.

अज्जतनिम्हि बव्हत्ते, मज्झिमे उत्तमे तथा;

बव्हत्तम्हि कारेन, कारागमनं भवे.

कारागमनं निच्चं, कालातिपत्तियं भवे;

कारागमनं तत्थ, अनेकन्तिकमीरितं.

कारागमनंयेव, हिय्यत्तन्यं पकासति;

परोक्खायं भविस्सन्त्य-ञ्चिकारोयेव दिस्सति.

कारागमनञ्चेव, कारागमनम्पि च;

अज्जतनिककालाति-पत्तीसु पन दिस्सति.

तीसु सेसविभत्तीसु, ना’कारत्तयमीरितं;

वत्तमानाय पञ्चम्यं, सत्तमियन्ति सब्बसो.

कारेनेव सहिता, द्वे भवन्ति विभत्तियो;

सत्त द्वादस होन्तेत्थ, वचनानीति लक्खये.

कारेनेव सहिता, एकायेव विभत्ति तु;

द्वादस वचनानेत्थ, भवन्तीति च लक्खये.

अकारिकारसहिता , दुवेयेव विभत्तियो;

चत्तारि द्वादसञ्चेव, वचनानि भवन्तिध.

आकारत्तयमुत्ता तु, तिस्सोयेव विभत्तियो;

वचनानेत्थ छत्तिंस, होन्तीति परिदीपये.

परोक्खाअज्जतनीसु, पञ्चट्ठ च यथाक्कमं;

कारतो विमुत्तानि, वचनानि भवन्तिति.

एवमेत्थ विभत्तीनं, छन्नवुतिविधान च;

सङ्गहो वचनानन्ति, विञ्ञातब्बो विभाविनाति.

अयमेत्थ आगमलक्खणवसेन विभत्तिवचनसङ्गहो.

कालवसेन पन विभत्तिवचनसङ्गहे दुविधो सङ्गहो कालत्तयवसेन सङ्गहो, कालछक्कवसेन सङ्गहो चाति. तत्थ वत्तमानापञ्चमीसत्तमीविभत्तियो पच्चुप्पन्नकालिका, वत्तमानापञ्चमीसत्तमीविभत्यन्तानि पदानि पच्चुप्पन्नवचनानि. परोक्खाहिय्यत्तनज्जतनीविभत्तियो अतीतकालिका, परोक्खाहिय्यत्तनज्जतनीविभत्यन्तानि पदानि अतीतवचनानि. भविस्सन्तीविभत्ति अनागतकालिका, भविस्सन्तीविभत्यन्तानि पदानि अनागतवचनानि. कालातिपत्तिविभत्ति पन कत्थचि अतीतकालिका कत्थचि अनागतकालिका, तस्मा तदन्तानि पदानि अतीतवचनानिपि अनागतवचनानिपि होन्ति. अयं कालत्तयवसेन विभत्तिवचनसङ्गहो.

अयं पन कालछक्कवसेन विभत्तिवचनसङ्गहो – परोक्खाहिय्यत्तनज्जतनीविभत्तियो अतीतकालिका, परोक्खाहिय्यत्तनज्जतनीविभत्यन्तानि पदानि अतीतवचनानि. भविस्सन्तीविभत्ति अनागतकालिका, भविस्सन्तीविभत्यन्तानि पदानि अनागतवचनानि. वत्तमानाविभत्ति पच्चुप्पन्नकालिका, वत्तमानाविभत्यन्तानि पदानि पच्चुप्पन्नवचनानि. पञ्चमीविभत्ति आणत्तिकालिका , पञ्चमीविभत्यन्तानि पदानि आणत्तिवचनानि. सत्तमीविभत्ति परिकप्पकालिका, सत्तमीविभत्यन्तानि पदानि परिकप्पवचनानि. एत्थ पन ‘‘आणत्तिवचनानी’’ति च ‘‘परिकप्पवचनानी’’ति च इदं तथासीसमत्तं आसिट्ठानुमत्यादीसु पञ्चम्यादीनं दिस्सनतो. कालातिपत्तिविभत्ति कालातिपत्तिकालिका, कालातिपत्तिविभत्यन्तानि पदानि कालातिपत्तिवचनानि. एवं कालछक्कवसेन विभत्तिवचनसङ्गहो वेदितब्बो.

कालसङ्गहे तिविधो कालसङ्गहो कालत्तयसङ्गहो कालचतुक्कसङ्गहो कालछक्कसङ्गहो चाति.

पच्चुप्पन्ने वत्तमाना, पञ्चमी सत्तमी चिमा;

होन्तातीते परोक्खादी, सह कालातिपत्तिया.

अनागते भविस्सन्ती, कालातिपत्तिकापि वा;

एवं कालत्तयं ञेय्यं, आख्यातं तप्पकासकं.

ननु कच्चायने गन्थे, कालो वुत्तो चतुब्बिधो;

पच्चुप्पन्नेनुत्तकाले, अतीतेनागते इति.

सच्चं वुत्तो नुत्तकालो, पच्चुप्पन्नोति इच्छितो;

समीपे वुत्तकालोति, अत्थसम्भवतो पन.

तथा हि ‘‘यं तिकाल’’न्ति, वुत्तमाचरियेहिपि;

न कालतो विनिमुत्तं, आख्यातं किञ्चि दिस्सति.

ननु चावुत्तकालेति, अत्थो तत्र तु युज्जति;

तथा हि छब्बिधो कालो, निरुत्तिम्हि पकासितो.

अतीतानागतो पच्चु-प्पन्नो आणत्तिमेव च;

परिकप्पो च कालस्स, अतिपत्तीति छब्बिधो.

दुवे विभत्तियो तत्थ, आणत्तिपरिकप्पिका;

कालमनामसित्वापि, निरुत्तञ्ञूहि भासिता.

‘‘गच्छतु गच्छेय्यि’’च्चादि-वचने कथिते न हि;

क्रिया निप्फज्जति निट्ठं, नागता नातिपन्निका.

कालातिपत्तिका सद्दा, अतीतेनागतेपि च;

भवन्तीति यथावुत्ता, निरुत्तिम्हि विदूहि वे.

पञ्चमीसत्तमीव्हिता, आणत्तिपरिकप्पिका;

पच्चुप्पन्ने भवन्तीति, न तथा तत्थ भासिता.

तस्मा कच्चायने गन्थे, ‘‘नुत्तकाले’’ति यं पदं;

अत्थो ‘‘अवुत्तकाले’’ति, तस्स ञायतिमेविदं.

सच्चमेवं तु सन्तेपि, आणत्तिपरिकप्पिका;

पच्चुप्पन्नेपि दट्ठब्बा, पण्डितेन नयञ्ञुना.

कस्माति चे आणापनं, परिकप्पो च सच्चतो;

पच्चुप्पन्ने यतो अत्था, निप्फन्ना दिस्सरे इमे.

‘‘अनुत्तकाले’’ति पदं, एतस्सत्थस्स जोतकं;

‘‘समीपे वुत्तकाले’’ति, अत्थदीपनतोथ वा.

अत्थानं गमनादीनं, निप्फत्ति न तु दिस्सति;

‘‘गच्छतु गच्छेय्यि’’च्चादि, वुत्तकाले यतो ततो;

अवुत्तकाले निद्दिट्ठा, तद्दीपकविभत्तियो.

कालो वा वुत्तकालोति, इच्चेवं गहितो इध;

दक्खिणासुद्धिपाठम्हि, कताव ततिया अयं;

कालदीपनता तासं, इति युज्जति नाञ्ञथा.

अत्थद्वयं पकासेतुं, गन्थे कच्चायनव्हये;

थेरो कच्चायनो ‘‘नुत्त-काले’’ति पदमब्रवि.

एवं तिधा चतुधापि, वुत्तो कालान सङ्गहो;

छधा इदानि कालानं, सङ्गहो नाम निय्यते.

विभत्तियो परोक्खा च, हिय्यत्तनीविभत्तियो;

अथ अज्जतनी चाति, तिस्सो’तीते पकासिता.

अनागते भविस्सन्ती, भवतीति पकित्तिता;

पच्चुप्पन्ने वत्तमाना, तिकाले पञ्चधा कता.

पञ्चमीसत्तमीव्हिता, आणत्तिपरिकप्पिका;

सङ्गय्हमाना ता यन्ति, पच्चुप्पन्नम्हि सङ्गहं.

यस्मा पञ्चमिभूताय, वत्तमानाय ठानतो;

समाना पञ्चमी होति, तस्मा सा पञ्चमी मता.

सत्तमी पन किञ्चापि, समाना ताहि सत्तमा;

होति यस्मा ततो वुत्ता, सत्तमीत्वेव नो मति.

कालातिपत्तियादीहि, यज्जेवं वत्तमानिका;

छट्ठी भवेय्य कालाति-पत्तिकातीतवाचिका.

पञ्चमी ताय छट्ठस्स, तुल्यत्ता ठानतो ननु;

ताहि सत्तविभत्तीहि, सत्तमी अट्ठमी सिया.

इति चे कोचि भासेय्य, ‘‘तन्ना’’ति पटिसेधये;

अतीतेनागते चापि, कालातिपत्तिसम्भवा.

तथा हि भासिता चूळ-निरुत्तिम्हि विसुं अयं;

कालातिपत्यतीतम्हा-नागते चाति दीपये.

क्रियातिपन्नेतीतेति, कस्मा कच्चायने रुतं;

अथापि चे वदेय्यत्र, ‘‘पायेना’’ति पकासये.

येभुय्येन हि लोकस्मिं, अतीतम्हि पवत्तति;

कालातिपत्तिसंयुत्तो, वोहारो इति लक्खये.

अत्रिदं कालातिपत्तिया अतीतवचनं – ‘‘सचायं भिक्खवे राजा पितरं धम्मिकं धम्मराजानं जीविता न वोरोपेस्सथ, इमस्मिंयेवस्स आसने विरजं वीतमलं धम्मचक्खु उप्पज्जिस्सथा’’ति. ‘‘पस्सानन्द इमं महाधनसेट्ठिपुत्तं इमस्मिंयेव नगरे द्वेअसीतिकोटिधनं खेपेत्वा भरियं आदाय भिक्खाय चरन्तं. सचे हि अयं पठमवये भोगे अखेपेत्वा कम्मन्ते पयोजयिस्सा, इमस्मिंयेव नगरे अग्गसेट्ठि अभविस्सा. सचे पन निक्खमित्वा पब्बजिस्सा, अरहत्तं पापुणिस्सा, भरियापिस्स अनागामिफले पतिट्ठहिस्सा. सचे मज्झिमवये भोगे अखेपेत्वा कम्मन्ते पयोजयिस्सा, दुतियसेट्ठि अभविस्सा. निक्खमित्वा पब्बजन्तो अनागामी अभविस्सा, भरियापिस्स सकदागामिफले पतिट्ठहिस्सा. सचे पच्छिमवये भोगे अखेपेत्वा कम्मन्ते पयोजयिस्सा, ततियसेट्ठि अभविस्सा. निक्खमित्वा पब्बजन्तो सकदागामी अभविस्सा, भरियापिस्स सोतापत्तिफले पतिट्ठहिस्सा’’ इति वा, ‘‘सचे सत्था अगारं अज्झावसिस्सा, चक्कवत्तिराजा अभविस्सा. राहुलसामणेरो परिणायकरतनं, थेरी इत्थिरतनं, सकलचक्कवाळरज्जं एतेसञ्ञेव अभविस्सा’’ इति वा एवं कालातिपत्तिया अतीतवचनं भवति.

कथं कालातिपत्तिया अनागतवचनं भवति? ‘‘चिरम्पि भक्खो अभविस्सा, सचे न विवदामसे. असीसकं अनङ्गुट्ठं, सिङ्गालो हरति रोहितं’’इतिवा, ‘‘सचे आनन्द नालभिस्सा मातुगामो तथागतप्पवेदिते धम्मविनये अगारस्मा अनगारियं पब्बज्जं, चिरट्ठितिकं आनन्द ब्रह्मचरियं अभविस्सा’’ति इति वा, ‘‘अयं अङ्गुलिमालस्स माता ‘अङ्गुलिमालं आनेस्सामी’ति गच्छति, सचे समागमिस्सति, अङ्गुलिमालो ‘अङ्गुलिसहस्सं पूरेस्सामी’ति मातरं मारेस्सति. सचाहं न गमिस्सामि, महाजानिको अभविस्सा’’ इति वा एवं कालातिपत्तिया अनागतवचनं भवति . कच्चायने पन येभुय्येन अतीतप्पवत्तिं सन्धाय कालातिपत्तिविभत्तिया अतीतकालिकता वुत्ताति दट्ठब्बं.

कच्चायनेपि वा एसा, कालातिपत्तिका पन;

अनागतेपि होतीति, अयमत्थोपि दिस्सति.

अप्पच्चक्खे परोक्खाय-तीते इति हि लक्खणे;

सन्तेप्यतीतग्गहणे, अनपेक्खिय तं इदं.

अनागते भविस्सन्ती, इति सुत्तस्सनन्तरं;

कालातिपत्तिवचना, अनागतानुकड्ढनं;

तस्मा अनियतं कालं, कालातिपत्तिकं विना.

अतीतानागतपच्चु-प्पन्निकाहि विभत्तिहि;

सत्तमी सत्तमीयेव, भवते न तु अट्ठमी.

पञ्चमीसत्तमीनं तु, पच्चुप्पन्नविभत्तियं;

सङ्गण्हनत्थमेतासं, मज्झे छट्ठी न वुच्चति.

तथा पञ्च उपादाय, भवितब्बञ्च छट्ठिया;

पञ्चमिया तु सा एसा, ‘‘छट्ठी’’ति न समीरिता.

छट्ठीभावम्हि सन्तेपि, ‘‘पञ्चमी’’ति वचो पन;

पञ्चमिया विभत्तिया, पच्चुप्पन्नविभत्तियं.

सङ्गण्हनत्थं वुत्तन्ति, विञ्ञातब्बा विभाविना;

पञ्चमिं तु उपादाय, सत्तमिया विभत्तिया.

छट्ठिया च भवितब्बं, न सा ‘‘छट्ठी’’ति ईरिता;

छट्ठिं पन उपादाय, ‘‘सत्तमी’’त्वेव ईरिता.

मज्झे छट्ठिं अदस्सेत्वा, एवं तु कथनम्पि च;

सत्तमिया विभत्तिया, पच्चुप्पन्नविभत्तियं;

सङ्गण्हनत्थं वुत्तन्ति, अधिप्पायं विभावये.

सभावो हेस वत्थूनं, गम्भीरत्थेसु अत्तनो;

येन केनचाकारेन, अधिप्पायस्स ञापनं.

यज्जेवं पठमंतीते-नागते च विभत्तियो;

वत्वा ततो पच्चुप्पन्ने, कथेतब्बा विभत्तियो.

कच्चायनव्हये गन्थे, कस्मा एवं न भासिता;

पच्चुप्पन्नविभत्योव, कस्मा आदिम्हि भासिता?

यस्मा वदन्ति वोहार-पथे एताव पायतो;

तस्मा बहुप्पयोगत्तं, होतेतासं विभत्तिनं.

आदोबहुप्पयोगोव, कथेतब्बोति ञायतो;

पच्चुप्पन्नम्हि सम्भूता, विभत्योवादितो मता.

अतीतानागतं वत्वा, पच्चुप्पन्ने ततो परं;

यस्मा वुत्तम्हि लोकस्मिं, होति वाचासिलिट्ठता.

तस्मा सिलिट्ठकथने, अतीतादिमपेक्खिय;

पञ्चमी सत्तमी चेता, वत्तमानायनन्तरं;

सङ्गण्हनत्थमक्खाता, पच्चुप्पन्नविभत्तिसु.

एत्थ हि यथा ‘‘मातापितरो’’ति वुत्ते सिलिट्ठकथनं होति, तस्मिंयेव वचने विपरिययं कत्वा समासवसेन ‘‘पितामातरो’’ति वुत्ते सिलिट्ठकथनं न होति, तस्मा तादिसी सद्दरचना अपूजनीया, ‘‘पिता माता च मे दज्जु’’न्ति पाठो पन ब्यासवसेन यथिच्छितप्पयोगत्ता पूजनीयो, एवमेव ‘‘अतीतानागतपच्चुप्पन्न’’न्ति वुत्ते सिलिट्ठकथनं होति, ‘‘अतीतपच्चुप्पन्नानागत’’न्ति एवमादिना वुत्ते सिलिट्ठकथनं न होति, तस्मा तादिसी सद्दरचना अपूजनीया सिया. ‘‘अतीतारम्मणा पच्चु-प्पन्नानागतगोचरा’’ति वचनं पन गाथाबन्धसुखत्थं यथिच्छितप्पयोगत्ता पूजनीयमेव. अयमेत्थ पाळि वेदितब्बा –

‘‘यंकिञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्ति च,

‘‘एकायनं जातिखयन्तदस्सी,

मग्गं पजानाति हितानुकम्पी;

एतेन मग्गेन अतंसु पुब्बे,

तरिस्सन्ति ये च तरन्ति ओघ’’न्ति च,

‘‘ये चब्भतीता सम्बुद्धा, ये च बुद्धा अनागता;

ये चेतरहि सम्बुद्धा, बहूनं सोकनासका.

सब्बे सद्धम्मगरुनो, विहंसु विहरन्ति च;

अथोपि विहरिस्सन्ति, एसा बुद्धान धम्मता’’ति च

एवमनेकेसु सद्दप्पयोगेसु. इध यथिच्छितप्पयोगवसेन अतीतानागतपच्चुप्पन्नकालिकासु अट्ठसु विभत्तीसु तिस्सो पच्चुप्पन्नकालिका विभत्तियो आदिम्हि कथिता, तञ्च कथनं तासञ्ञेव वोहारपथे येभुय्येन पवत्तितो बहुप्पयोगताञापनत्थं. तासु पन द्विन्नं विभत्तीनं ‘‘पञ्चमीसत्तमी’’तिसञ्ञा सिलिट्ठकथनिच्छायं कमेन वत्तब्बा, अतीतानागतकालिका विभत्तियो अपेक्खित्वा कता. इच्चेवं

यथिच्छितप्पयोगेन, पच्चुप्पन्नविभत्तियो;

तिधा कत्वान आदिम्हि, कच्चानेन उदीरिता.

आदिम्हि कथनं तञ्च, तासं पायेन वुत्तितो;

बहुप्पयोगभावस्स, ञापनत्थन्ति निद्दिसे.

अतीतादिमपेक्खित्वा, सिलिट्ठकथने धुवं;

‘‘पञ्चमी सत्तमि’’च्चेव, द्विन्नं नामं कतन्ति च;

कालातिपत्तिं वज्जेत्वा, इदं वचनमीरितं.

यदि एवं अयं दोसो, आपज्जति न संसयो;

इति चे कोचि भासेय्य, अत्थे अकुसलोनरो.

तेकालिकाख्यातपदे , कालातिपत्तिया पन;

असङ्गहोव होतीति, ‘‘तन्ना’’ति पटिसेधये.

तेकालिकाख्यातपदे, न नो कालातिपत्तिया;

इट्ठो असङ्गहो तत्थ, सङ्गहोयेव इच्छितो.

पञ्चमीसत्तमीसञ्ञा, कालातिपत्तिकं पन;

विभत्तिमनपेक्खित्वा, कता इच्चेव नो मति.

नानानयं गहेत्वान,

पच्चेतब्बं तु सारतो;

याय एसो रुतो अत्थो,

तस्मा एसा न दुब्बला.

अत्थो लब्भति पासंसो,

यत्थ यत्थ यथा यथा;

तथा तथा गहेतब्बो,

तत्थ तत्थ विभाविना.

वुत्तञ्हेतं अभिधम्मटीकायं ‘‘यत्थ यत्थ यथा यथा अत्थो लब्भति, तत्थ तत्थ तथा तथा गहेतब्बो’’ति.

पञ्चमीसत्तमीसञ्ञा, रूळ्हीसञ्ञाति केचन;

न पनेवं गहेतब्बं, अजानित्वा वदन्ति ते.

नेसा पुरिससञ्ञादि, झल सञ्ञादयो विय;

रूळ्हिया भासिता सञ्ञा, भूतेनत्थेन भासिता.

उपनिधाय पञ्ञत्ति, एसा सञ्ञा यतो ततो;

अन्वत्थसञ्ञा ठपिता, पोराणेहीति लक्खये.

इच्चेवं कालछक्कं तु, सङ्खेपेन तिधा मतं;

एतमत्थञ्हि सन्धाय, ‘‘यं तिकाल’’न्ति भासितं.

अयमेत्थ कालछक्कसङ्गहो.

एवं तिधा चतुधा वा, छधा वापि सुमेधसो;

कालभेदं विभावेय्य, कालञ्ञूहि विभावितं.

अतीतानागतं कालं, विसुं कालातिपत्तिकं;

गहेत्वा पञ्चधा होति, एवञ्चापि विभावये.

एत्थ नयोव ‘‘अज्झत्त-बहिद्धा वा’’ति पाळियं;

अतीतानागतकाली, विभत्ति समुदीरिता.

इच्चेवं सब्बथापि कालसङ्गहो समत्तो.

इदानि विञ्ञूनं अत्थग्गहणे कोसल्लजननत्थं पकरणन्तरवसेनपि इमस्मिं पकरणे वत्तमानानन्तरं वुत्तानं आणत्तिपरिकप्पकालिकानं ‘‘पञ्चमीसत्तमी’’तिसङ्खातानं द्विन्नं विभत्तीनं पटिपाटिट्ठपने पकरणसंसन्दनं कथयाम – कातन्तप्पकरणस्मिञ्हि सक्कतभासानुरूपेन दसधा आख्यातविभत्तियो ठपिता, कच्चायनप्पकरणे पन मागधभासानुरूपेन अट्ठधा ठपिता, निरुत्तियञ्च पन मागधभासानुरूपेनेव अतीतानागतपच्चुप्पन्नाणत्तिपरिकप्पकालातिपत्तिवसेन छधा ठपिता. तेसु हि कातन्ते वत्तमाना, सत्तमी, पञ्चमी, हिय्यत्तनी, अज्जतनी, परोक्खा, स्वातनी, आसी, भविस्सन्ती, क्रियातिपत्ति चाति दसधा विभत्ता. कच्चायने पन वत्तमाना, पञ्चमी, सत्तमी, परोक्खा, हिय्यत्तनी, अज्जतनी, भविस्सन्ती, कालातिपत्ति चाति अट्ठधा विभत्ता. इति एतेसु द्वीसु कातन्तकच्चायनेसु विभत्तियो विसदिसाय पटिपाटिया ठपिता. किञ्चापेत्थ विसदिसा पटिपाटि, तथापेता निरुत्तियं वुत्तातीतादिकालविभागवसेन एकतो संसन्दन्ति समेन्ति किञ्चि विसेसं ठपेत्वा.

कथं ? कातन्ते ताव हिय्यत्तनी अज्जतनी परोक्खा चाति इमा तिस्सो एकन्तेन अतीतकालिका, स्वातनी आसी भविस्सन्ति चाति इमा तिस्सो एकन्तेन अनागतकालिका, वत्तमाना एकायेव पच्चुप्पन्नकालिका, सत्तमी पन पञ्चमी च पच्चुप्पन्नानागतकालवसेन द्विकालिका ‘‘अज्ज पुञ्ञं करेय्य, स्वेपि करेय्य. अज्ज गच्छतु, स्वे वा गच्छतू’’ति पयोगारहत्ता. क्रियातिपत्ति अनियतकालिका ‘‘सो चे हिय्यो यानं अलभिस्सा, अगच्छिस्सा. सो चे अज्ज अनत्थङ्गते सूरिये यानं अलभिस्सा, अगच्छिस्सा. सो चे स्वे यानं अलभिस्सा, अगच्छिस्सा’’ति पयोगारहत्ता. एवं असङ्करतो ववत्थपेतब्बं.

एवं ववत्थपेत्वा अयमम्हेहि वुच्चमानो नयो साधुकं सल्लक्खेतब्बो. कथं? हिय्यत्तनज्जतनीपरोक्खास्वातन्यासीभविस्सन्तिवसेन एकन्तातीतानागतकालिका विभत्तियो छ, वत्तमानवसेन एकन्तपच्चुप्पन्नकालिका विभत्ति एकायेव, सा पटिपाटिया गणियमाना सत्तमं ठानं भजति. एवं एतस्मिं वत्तमानासङ्खाते सत्तमट्ठाने पक्खिपितुं निरुत्तिनयेन ‘‘परिकप्पकालिका’’ति सङ्खं गतं सत्थनयेन ‘‘पच्चुप्पन्नानागतकालिका’’तिवत्तब्बं एकं विभत्तिं सत्तमीभूताय वत्तमानाय समानट्ठानत्ता सत्तमीसञ्ञं कत्वा ठपेसि. ततो पुनदेव स्वातन्यासीभविस्सन्तिवसेन एकन्तानागतकालिका तिस्सो विभत्तियो गणेत्वा तं पच्चुप्पन्नानागतकालिकं ‘‘सत्तमी’’ति लद्धसञ्ञं विभत्तिं अनागतकालिकभावेन ताहि तीहि सद्धिं समानट्ठानत्ता चतुत्थं कत्वा निरुत्तिनयेन ‘‘आणत्तिकालिका’’ति सङ्खं गतं सत्थनयेन ‘‘पच्चुप्पन्नानागतकालिका’’ति वत्तब्बं एकं विभत्तिं पञ्चन्नं सङ्ख्यानं पूरणेन पञ्चमीसञ्ञं कत्वा ठपेसि.

क्रियातिपत्तिया पन अनियतकालिकत्ता तं वज्जेत्वा अयं विनिच्छयो कतो, सो च खो निरुत्तिनयंयेव निस्साय. अयं ताव कातन्ते वत्तमानानन्तरं वुत्तानं सत्तमीपञ्चमीनं अन्वत्थसञ्ञं इच्छन्तानं अम्हाकं रुचि, एसा सद्धम्मविदूहि गरूहि अप्पटिक्कोसिता अनुमता सम्पटिच्छिता ‘‘एवमेवं आवुसो, एवमेवं आवुसो’’ति. वेय्याकरणेहिपि अप्पटिक्कोसिता अनुमता सम्पटिच्छिता ‘‘एवमेवं भन्ते, एवमेवं भन्ते’’ति. एवं सब्बेहिपि तेहि पुब्बाचरियेहि अब्भनुमोदिता अप्पटिक्कोसिता.

कच्चायनप्पकरणे पन बुद्धवचनानुरूपेन अट्ठधा विभत्तीनं वुत्तत्ता वत्तमानाविभत्ति पञ्चमट्ठाने ठिता. कथं? परोक्खाहिय्यत्तनज्जतनीभविस्सन्तिवसेन एकन्तातीतानागतकालिका चतस्सो विभत्तियो, वत्तमानवसेन एकन्तपच्चुप्पन्नकालिका विभत्ति एकायेव, सा पटिपाटिया गणियमाना पञ्चमं ठानं भजति. एवं एतस्मिं वत्तमानासङ्खाते पञ्चमट्ठाने पक्खिपितुं निरुत्तिनयेन ‘‘आणत्तिकालिका’’ति सङ्खं गतं ‘‘अनुत्तकालिका’’ति वुत्तं विभत्तिं पञ्चमीभूताय वत्तमानाय समानट्ठानत्ता पञ्चमीसञ्ञं कत्वा ठपेसि. ततो परं तं पञ्चमं छट्ठिट्ठाने ठपेत्वा परोक्खा हिय्यत्तनी अज्जतनी भविस्सन्ती वत्तमाना पञ्चमीति एवं गणनावसेन छ विभत्तियो उपादाय निरुत्तिनयेन ‘‘परिकप्पकालिका’’ति सङ्खं गतं ‘‘अनुत्तकालिका’’ति वुत्तं विभत्तिं सत्तन्नं सङ्ख्यानं पूरणेन सत्तमीसञ्ञं कत्वा ठपेसि.

कालातिपत्तिया पन अतीतानागतकालिकत्ता तं वज्जेत्वा अयं विनिच्छयो कतो, सो च खो निरुत्तिनयंयेव निस्साय. अयं कच्चायने वत्तमानानन्तरं वुत्तानं पञ्चमीसत्तमीनं अन्वत्थसञ्ञं इच्छन्तानं अम्हाकं रुचि, एसा च सद्धम्मविदूहि गरूहि अप्पटिक्कोसिता अनुमता सम्पटिच्छिता ‘‘एवमेवं आवुसो, एवमेवं आवुसो’’ति. वेय्याकरणेहिपि अप्पटिक्कोसिता अनुमता सम्पटिच्छिता ‘‘एवमेवं भन्ते, एवमेवं भन्ते’’ति. एवं सब्बेहिपि तेहि पुब्बाचरियेहि अब्भनुमोदिता अप्पटिक्कोसिता.

यस्मा हि कातन्तकच्चायनानि अञ्ञमञ्ञं विसदिसविभत्तिक्कमानिपि अन्तरेन किञ्चि विसेसं निरुत्तियं वुत्तातीतादिकालविभागवसेनेकज्झं संसन्दन्ति समेन्ति, तस्मा निरुत्तिनयञ्ञेव सारतो गहेत्वा पञ्चमीसत्तमीविभत्तीनं अन्वत्थसञ्ञापरिकप्पने अम्हाकं रुचि पुब्बाचरियेहि अब्भनुमोदिता अप्पटिक्कोसिता, तस्मा एव यो कोचि इमं वादं मद्दित्वा अञ्ञं वादं पतिट्ठापेतुं सक्खिस्सतीति नेतं ठानं विज्जति. अयञ्हि नयो अतीव सुखुमो दुद्दसो च परमाणुरिव, दुक्खोगाळ्हो च महागहनमिव, अतिगम्भीरो च महासमुद्दो विय, तस्मा इमिस्सं सद्दनीतियं सद्धासम्पन्नेहि कुलपुत्तेहि सासनोपकारत्थं योगो सुट्ठु करणीयो. तथा हि इध कतयोगेहि नामाख्यातादीसु चतूसु पदेसु उप्पन्नवादा परवादिनो जिताव होन्ति.

मुनिना मुनिनागेन, दुट्ठा पब्बजिता जिता;

यथा यथा असद्धम्म-पूरणा पूरणादयो.

तथा तथागतादाया-नुगायं सद्दनीतियं;

कतयोगेहिपि जिता, सवन्ति परवादिनोति.

अयं पञ्चमीसत्तमीनं पटिपाटिट्ठपने पकरणसंसन्दना.

अथ वत्तमानादीनं वचनत्थं कथयाम – तत्थ वत्तमानाति केनट्ठेन वत्तमाना? वत्तमानकालवचनट्ठेन. पच्चुप्पन्नभावेन हि वत्ततीति वत्तमानो, पच्चुप्पन्नक्रियासङ्खातो कालो. तब्बाचकवसेन वत्तमानो कालो एतिस्सा अत्थीति अयं ति अन्तिआदिविभत्ति वत्तमाना. तथा हि ‘‘गच्छति देवदत्तो’’ति एत्थ देवदत्तस्स पच्चुप्पन्नं गमनक्रियं विभत्तिभूतो तिसद्दोयेव वदति, तस्मा तब्बाचकवसेन वत्तमानो कालो एतिस्सा अत्थीति वत्तमानाति वुच्चति. पञ्चमीति केनट्ठेन पञ्चमी? पञ्चमं वत्तमानट्ठानं गमनट्ठेन, पञ्चन्नञ्च सङ्ख्यानं पूरणट्ठेन. तथा हि नियोगा अतीतानागतपच्चुप्पन्नकालिकानं परोक्खाहिय्यत्तनज्जतनीभविस्सन्तीवत्तमानासङ्खातानं पञ्चन्नं विभत्तीनमन्तरे पञ्चमीभूताय वत्तमानाय सयम्पि पच्चुप्पन्नकालिकभावेन समानट्ठानत्ता पञ्चमं वत्तमानट्ठानं गच्छतीति पञ्चमी. यथा नदन्ती गच्छतीति नदी. तथा नियोगा अतीतानागतकालिका परोक्खाहिय्यत्तनज्जतनीभविस्सन्तीसङ्खाता चतस्सो विभत्तियो उपादाय सयम्पि वत्तमानाविभत्ति विय पञ्चन्नं सङ्ख्यानं पूरणीति पञ्चमी. सत्तमीति केनट्ठेन सत्तमी? सत्तन्नं सङ्ख्यानं पूरणट्ठेन. तथा हि अतीतानागतपच्चुप्पन्नकालिका परोक्खाहिय्यत्तनज्जतनीभविस्सन्तीवत्तमानापञ्चमीसङ्खाता छ विभत्तियो उपादाय सयम्पि पच्चुप्पन्नकालिका हुत्वा सत्तन्नं सङ्ख्यानं पूरणीति सत्तमी.

परोक्खाति केनट्ठेन परोक्खा? परोक्खे भवाति अत्थेन. तथा हि चक्खादिन्द्रियसङ्खातस्स अक्खस्स परो तिरोभावो परोक्खं, तब्बाचकभावेन परोक्खे भवाति परोक्खा. हिय्यत्तनीति केनट्ठेन हिय्यत्तनी? हिय्यो पभुति अतीते काले भवा तब्बाचकभावेनाति अत्थेन. अज्जतनीति केनट्ठेन अज्जतनी? अज्ज पभुति अतीते काले भवा तब्बाचकभावेनाति अत्थेन. भविस्सन्तीति केनट्ठेन भविस्सन्ती? ‘‘एवं अनागते भविस्सती’’ति अत्थं पकासेन्ती एति गच्छतीति अत्थेन. कालातिपत्तीति केनट्ठेन कालातिपत्ति? कालस्सातिपतनवचनट्ठेन. तथा हि कालस्स अतिपतनं अच्चयो अतिक्कमित्वा पवत्ति कालातिपत्ति, लभितब्बस्स अत्थस्स निप्फत्तिरहितं क्रियातिक्कमनं . कालोति चेत्थ क्रिया अधिप्पेता. करणं कारो, कारो एव कालो कारस्स कारं कत्वा उच्चारणवसेन. अयं पन विभत्ति तब्बाचकत्ता कालातिपत्तीति. अयं पन वत्तमानादीनं वचनत्थविभावना.

विप्पकिण्णविविधनये, संकिण्णलक्खणधरवरसासने;

सुमतिमतिवड्ढनत्थं, कथितो पकिण्णकविनिच्छयो.

इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं

कोसल्लत्थाय कते सद्दनीतिप्पकरणे

पकिण्णकविनिच्छयो नाम

ततियो परिच्छेदो.