📜
४. भूधातुमयनामिकरूपविभाग
‘‘भू सत्ताय’’न्ति धातुस्स, रूपमाख्यातसञ्ञितं;
त्याद्यन्तं लपितं नान-प्पकारेहि अनाकुलं.
स्याद्यन्तं, दानि तस्सेव, रूपं नामिकसव्हयं;
भासिस्सं भासितत्थेसु, पटुभावाय सोतुनं.
यदत्थे’त्तनि नामेति, पर’मत्थेसु वा सयं;
नमतीति तदाहंसु, नामं इति विभाविनो.
नामं नामिकमिच्चत्र, एकमेवेत्थतो भवे;
तदेवं नामिकं ञे य्यं, सलिङ्गं सविभत्तिकं.
सत्वाभिधानं लिङ्गन्ति, इत्थिपुमनपुंसकं;
विभत्तीतिध सत्तेव, तत्थ चट्ठ पवुच्चरे.
पठमा दुतिया ततिया, चतुत्थी पञ्चमी तथा;
छट्ठी च सत्तमी चाति, होन्ति सत्त विभत्तियो.
लिङ्गत्थे पठमा सायं, भिन्ना द्वेधा सियो इति;
कम्मत्थे दुतिया सापि, भिन्ना अं यो इति द्विधा.
करणे ¶ ततिया सापि, भिन्ना ना हि इति द्विधा;
सम्पदाने चतुत्थी सा, भिन्ना द्वेधा स नं इति.
अपादाने पञ्चमी सा, भिन्ना द्वेधा स्मा हि इति;
छट्ठी सामिम्हि सा चापि, भिन्ना द्वेधा स नं इति.
ओकासे सत्तमी सापि, भिन्ना द्वेधा स्मिंसु इति;
आमन्तनट्ठमी सायं, सियोयेवाति चुद्दस.
वचनद्वयसंयुत्ता, एकेका ता विभत्तियो;
सत्वमितिह विञ्ञेय्यो, अत्थो सो दब्बसञ्ञितो.
यो करोतिस कत्तातु, तं कम्मं यं करोति वा;
कुब्बते येन वा तन्तु, करणं इति सञ्ञितं.
देति रोचति वा यस्स, सम्पदानन्ति तं मतं;
यतोपेति भयं वा तं, अपादानन्ति कित्तितं.
यस्सायत्तो समूहोवा, तं वे सामीति देसितं;
यस्मिं करोति किरियं, तदोकासन्ति सद्दितं.
यदालपति तं वत्थु, आमन्तनमुदीरितं;
सद्देनाभिमुखीकारो, विज्जमानस्स वा पन.
विना आलपनत्थं लिङ्गत्थादीसु पठमादिविभत्तुप्पत्ति उपलक्खणवसेन वुत्ताति दट्ठब्बं.
इदमेत्थ निरुत्तिलक्खणं दट्ठब्बं – पच्चत्तवचने पठमा विभत्ति भवति, उपयोगवचने दुतिया विभत्ति भवति, करणवचने ततिया विभत्ति भवति, सम्पदानवचने चतुत्थी विभत्ति भवति, निस्सक्कवचने पञ्चमी विभत्ति भवति, सामिवचने छट्ठी विभत्ति भवति, भुम्मवचने सत्तमी विभत्ति भवति, आमन्तनवचने अट्ठमी विभत्ति भवति. तत्रुद्दानं –
पच्चत्तमुपयोगञ्च, करणं सम्पदानियं;
निस्सक्कं सामिवचनं, भुम्ममालपनट्ठमं.
तत्र ¶ पच्चत्तवचनं नाम तिविधलिङ्गववत्थानगतानं इत्थिपुमनपुंसकानं पच्चत्तसभावनिद्देसत्थो. उपयोगवचनं नाम यो यं करोति, तेन तदुपयुत्तपरिदीपनत्थो. करणवचनं नाम तज्जापकतनिब्बत्तकपरिदीपनत्थो. सम्पदानवचनं नाम तप्पदानपरिदीपनत्थो. निस्सक्कवचनं नाम तन्निस्सटतदपगमपरिदीपनत्थो. सामिवचनं नाम तदिस्सरपरिदीपनत्थो. भुम्मवचनं नाम तप्पतिट्ठापरिदीपनत्थो. आमन्तनवचनं नाम तदामन्तनपरिदीपनत्थो. एवं ञत्वा पयोगानि असम्मुय्हन्तेन योजेतब्बानि.
भूतो, भावको, भवो, अभवो, भावो, अभावो, सभावो, सब्भावो, सम्भवो, पभवो, पभावो, अनुभवो, आनुभावो, पराभवो, विभवो, पातुभावो, आविभावो, तिरोभावो, विनाभावो, सोत्थिभावो, अत्थिभावो, नत्थिभावोति ओकारन्तपुल्लिङ्गं.
अभिभविता, परिभविता, अनुभविता, समनुभविता, भाविता, पच्चनुभविताति आकारन्तपुल्लिङ्गं.
भवं, पराभवं, परिभवं, अभिभवं, अनुभवं, समनुभवं, पच्चनुभवं, पभवं, अप्पभवन्ति निग्गहीतन्तपुल्लिङ्गं.
धनभूति, सिरिभूति, सोत्थिभूति, सुवत्थिभूतीति इकारन्तपुल्लिङ्गं.
भावी, विभावी, सम्भावी, परिभावीति ईकारन्तपुल्लिङ्गं.
सयम्भू, पभू, अभिभू, विभू, अधिभू, पतिभू, गोत्रभू, वत्रभू, पराभिभू, रूपाभिभू, सद्दाभिभू, गन्धाभिभू, रसाभिभू, फोट्ठब्बाभिभू, धम्माभिभू, सब्बाभिभूति ऊकारन्तपुल्लिङ्गं.
इमानेत्थ छब्बिधानि पुल्लिङ्गानि भूधातुमयानि उद्दिट्ठानि.
उकारन्तं ¶ पुल्लिङ्गंतु भूधातुमयमप्पसिद्धं, अञ्ञधातुमयं पनुकारन्तपुल्लिङ्गं पसिद्धं ‘‘भिक्खु, हेतु’’इति. तेन सद्धिं सत्तविधानि पुल्लिङ्गानि होन्ति, सब्बानेतानि सभावतोयेव पुल्लिङ्गानीति दट्ठब्बानि. एत्थ सत्तोति अत्थवाचको भूतसद्दोयेव नियोगा पुल्लिङ्गन्तिपि दट्ठब्बो.
ये पन ‘‘यो धम्मो भूतो, या धम्मजाति भूता, यं धम्मजातं भूत’’न्ति एवं लिङ्गत्तये योजनारहत्ता अनियतलिङ्गा अञ्ञेपि भूतपराभूतसम्भूतसद्दादयो सन्दिस्सन्ति पावचनवरे, तेपि नानोपसग्गनिपातपदेहि योजनवसेन सद्दरचनायं सुखुमत्थग्गहणे च विञ्ञूनं कोसल्लजननत्थं नियतपुल्लिङ्गेसु पक्खिपित्वा दस्सेस्साम.
सेय्यथिदं? भूतो, पराभूतो, सम्भूतो, विभूतो, पातुभूतो, आविभूतो, तिरोभूतो, विनाभूतो, भब्बो, परिभूतो, अभिभूतो, अधिभूतो, अद्धभूतो, अनुभूतो, समनुभूतो, पच्चनुभूतो, भावितो, सम्भावितो, विभावितो, परिभावितो, अनुपरिभूतो, परिभवितब्बो, परिभोतब्बो, परिभवनीयो, अभिभवितब्बो, अभिभोतब्बो, अभिभवनीयो, अधिभवितब्बो, अधिभोतब्बो, अधिभवनीयो, अनुभवितब्बो, अनुभोतब्बो, अनुभवनीयो, समनुभवितब्बो, समनुभोतब्बो, समनुभवनीयो, पच्चनुभवितब्बो, पच्चनुभोतब्बो, पच्चनुभवनीयो, भावेतब्बो, भावनीयो, सम्भावेतब्बो, सम्भावनीयो, विभावेतब्बो, विभावनीयो, परिभावेतब्बो, परिभावनीयो, भवमानो, विभवमानो, परिभवमानो, अभिभवमानो, अनुभवमानो, समनुभवमानो, पच्चनुभवमानो, अनुभोन्तो, समनुभोन्तो, पच्चनुभोन्तो, सम्भोन्तो, अभिसम्भोन्तो, भावेन्तो, सम्भावेन्तो, विभावेन्तो ¶ , परिभावेन्तो, परिभवियमानो, परिभुय्यमानो, अभिभवियमानो, अभिभूयमानो, अनुभवियमानो, अनुभुय्यमानो, समनुभवियमानो, समनुभुय्यमानो, पच्चनुभवियमानो, पच्चनुभुय्यमानोति इमानि नियतपुल्लिङ्गेसु पक्खित्तलिङ्गानि. एवमोकारन्तादिवसेन छब्बिधानि पुल्लिङ्गानि भूधातुमयानि पकासितानि. अयं ताव पुल्लिङ्गवसेन उदाहरणुद्देसो.
भाविका, भावना, विभावना, सम्भावना, परिभावनाति आकारन्तइत्थिलिङ्गं.
भूमि, भूति, विभूति. इकारन्तइत्थिलिङ्गं.
भूरी, भूती, भोती, विभाविनी, परिविभाविनी, सम्भाविनी, पातुभवन्ती, पातुभोन्ती, परिभवन्ती, परिभोन्ती, अभिभवन्ती, अभिभोन्ती, अधिभवन्ती, अधिभोन्ती, अनुभवन्ती, अनुभोन्ती, समनुभवन्ती, समनुभोन्ती, पच्चनुभवन्ती, पच्चनुभोन्ती, अभिसम्भवन्ती, अभिसम्भोन्तीति ईकारन्तइत्थिलिङ्गं.
भू, अभू. ऊकारन्तइत्थिलिङ्गं.
इमानेत्थ चतुब्बिधानि इत्थिलिङ्गानि भूधातुमयानि उद्दिट्ठानि.
उकारन्तित्थिलिङ्गं भूधातुमयमप्पसिद्धं, अञ्ञधातुमयं पन उकारन्तित्थिलिङ्गं पसिद्धं ‘‘धातु, धेनु’’इति. तेन सद्धिं पञ्चविधानि इत्थिलिङ्गानि होन्ति, ओकारन्तस्स वा गोसद्दस्स इत्थिलिङ्गभावे तेन सद्धिं छब्बिधानिपि होन्ति, सब्बानेतानि सभावतोयेवित्थिलिङ्गानीति दट्ठब्बानि. एत्थापि अनियतलिङ्गा भूतपराभूतसम्भूतसद्दादयो इत्थिलिङ्गवसेन युज्जन्ते.
कथं? भूता, पराभूता, सम्भूताति सब्बं वित्थारतो गहेतब्बं ‘‘अनुभोन्तो समनुभोन्तो’’तिआदीनि नव पदानि ¶ वज्जेत्वा. तानि हि ईकारन्तवसेन योजितानि. इमानि नियतलिङ्गेसु पक्खित्तलिङ्गानि. एवं आकारन्तादिवसेन चतुब्बिधानि इत्थिलिङ्गानि भूधातुमयानि पकासितानि. अयं इत्थिलिङ्गवसेन उदाहरणुद्देसो.
भूतं, महाभूतं, भवित्तं, भूनं, भवनं, पराभवनं, सम्भवनं, विभवनं, पातुभवनं, आविभवनं, तिरोभवनं, विनाभवनं, सोत्थिभवनं, परिभवनं, अभिभवनं, अधिभवनं, अनुभवनं, समनुभवनं, पच्चनुभवनन्ति निग्गहीतन्तनपुंसकलिङ्गं.
अत्थविभावि, धम्मविभावि. इकारन्तनपुंसकलिङ्गं.
गोत्रभु, चित्तसहभु, नचित्तसहभु. उकारन्तनपुंसकलिङ्गं.
सब्बानेतानि सभावतोयेव नपुंसकलिङ्गानीति दट्ठब्बानि. एत्थ सत्तभूतरूपवाचको भूतसद्दोयेव नियोगा नपुंसकलिङ्गोतिपि दट्ठब्बं. एत्थापि अनियतलिङ्गा भूत पराभूत सम्भूतसद्दादयो नपुंसकलिङ्गवसेन युज्जन्ते.
कथं? भूतं, पराभूतं, सम्भूतं, विभूतं. पेय्यालो. समनुभवमानं, पच्चनुभवमानं, अनुभोन्तं, अनुभवन्तं, समनुभोन्तं, समनुभवन्तं, पच्चनुभोन्तं, पच्चनुभवन्तं, सम्भोन्तं, सम्भवन्तं, अभिसम्भोन्तं, अभिसम्भवन्तं, पातुभोन्तं, पातुभवन्तं, परिभोन्तं, परिभवन्तं, अभिभोन्तं, अभिभवन्तं, अधिभोन्तं, अधिभवन्तं, भावेन्तं, सम्भावेन्तं, विभावेन्तं, परिभावेन्तं, परिभावियमानं, परिभुय्यमानं, पेय्यालो. पच्चनुभवियमानं, पच्चनुभुय्यमानन्ति इमानि नियतनपुंसकलिङ्गेसु पक्खित्तलिङ्गानि. एवं निग्गहीतन्तादिवसेन तिविधानि नपुंसकलिङ्गानि भूधातुमयानि पकासितानि ¶ . अयं नपुंसकलिङ्गवसेन उदाहरणुद्देसो, एवं पुल्लिङ्गादिवसेन लिङ्गत्तयं भूधातुमयमुद्दिट्ठं.
एत्थ मे अप्पसिद्धाति, ये ये सद्दा पकासिता;
ते ते पाळिप्पदेसेसु, मग्गितब्बा विभाविना.
ओ, आ, बिन्दु, इ, ई, उ, ऊ-अन्तिमे सत्तधा ठिता;
ञे य्या पुल्लिङ्गभेदाति, निरुत्तञ्ञूहि भासिता.
आ इवण्णो चुवण्णो च, पञ्च अन्ता सरूपतो;
इत्थिभेदाति विञ्ञेय्या, ओकारन्तेन छापि वा.
बिन्दु, इ, उ-इमे अन्ता, तयो ञेय्या विभाविना;
नपुंसकप्पभेदाति, निरुत्तञ्ञूहि भासिता.
अन्ता सत्तेव पुल्लिङ्गे, इत्थियं पञ्च वा छ वा;
नपुंसके तयो एवं, दस पञ्चहि छब्बिधा.
यस्मा पनेत्थ ‘‘भूतो’’तिआदयो सद्दा निब्बचनाभिधेय्यकथनत्थसाधकवचनपरियायवचनत्थुद्धारवसेन वुच्चमाना पाकटा होन्ति सुविञ्ञेय्या च, तस्मा इमेसं निब्बचनादीनि यथासम्भवं वक्खाम विञ्ञूनं तुट्ठिजननत्थञ्चेव सोतारानमत्थेसु पटुतरबुद्धिपटिलाभाय च. तत्र भूतोति खन्धपातुभावेन भवतीति भूतो, इदं ताव निब्बचनं. ‘‘भूतो’’ति सब्बसङ्गाहकवसेन सत्तो वुच्चति, इदमभिधेय्यकथनं. ‘‘यो च कालघसो भूतो. सब्बेव निक्खिपिस्सन्ति, भूता लोके समुस्सय’’न्ति च इदमेतस्स अत्थस्स साधकवचनं. अथ वा भूतोति एवंनामको अमनुस्सजातियो सत्तविसेसो, इदमभिधेय्यकथनं. ‘‘भूतविज्जा, भूतवेज्जो, भूतविग्गहितो’’ति च इदमेतस्स अत्थस्स साधकवचनं. यञ्च पन ‘‘सत्तो मच्चो पजा’’तिआदिकं तत्थ तत्थ आगतं वचनं, इदं सत्तोति ¶ अत्थवाचकस्स भूतसद्दस्स परियायवचनं. यञ्च निद्देसपाळियं ‘‘मच्चोति सत्तो नरो मानवो पोसो पुग्गलो जीवो जगु जन्तु हिन्दगु मनुजो’’ति आगतं, इदम्पि परियायवचनमेव. तानि सब्बानि पिण्डेत्वा वुच्चन्ते –
सत्तो मच्चो जनो भूतो, पाणो हिन्दगु पुग्गलो;
जन्तु जीवो जगु यक्खो, पाणी देही तथागतो.
सत्तवो मातियो लोको, मनुजो मानवो नरो;
पोसो सरीरीति पुमे, भूतमिति नपुंसके.
पजाति इत्थियं वुत्तो, लिङ्गतो, न च अत्थतो;
एवं तिलिङ्गिका होन्ति, सद्दा सत्ताभिधानका.
यो सो जङ्घाय उलति, सो सत्तो जङ्घलो इध;
पाणदेहाभिधानेहि, सत्तनामं पपञ्चितं.
इमस्मिं पकरणे ‘‘परियायवचन’’न्ति च ‘‘अभिधान’’न्ति च ‘‘सङ्खा’’तिआदीनि च एकत्थानि अधिप्पेतानि, अत्थुद्धारवसेन पन भूतसद्दो पञ्चक्खन्धामनुस्सधातुसस्सतविज्जमानखीणासवसत्तरुक्खादीसु दिस्सति, तप्पयोगो उपरि अत्थत्तिकविभागे आविभविस्सति. भावकोति भावेतीति भावको, इदं निब्बचनं. यो भावनं करोति, सो भावको. इदमभिधेय्यकथनं. ‘‘भावको निपको धीरो’’ति इदमेतस्स अत्थस्स साधकवचनं. ‘‘भावको भावनापसुतो भावनापयुत्तो भावनासम्पन्नो’’ति इदं परियायवचनं. इमानि ‘‘भूतो भावको’’ति द्वे पदानि सुद्धकत्तुहेतुकत्तुवसेन वुत्तानीति. इतो परं नयानुसारेन सुविञ्ञेय्यत्ता ‘‘इदं निब्बचन’’न्ति च आदीनि ¶ अवत्वा कत्थचि अत्थसाधकवचनं परियायवचनं अत्थुद्धारञ्च यथारहं दस्सेस्साम. तेसु हि सब्बत्थ दस्सितेसु गन्थवित्थारो सिया, तस्मा येसमत्थो उत्तानो, तेसम्पि पदानमभिधेय्यं न कथेस्साम, निब्बचनमत्तमेव नेसं कथेस्साम. येसं पन गम्भीरो अत्थो, तेसमभिधेय्यं कथेस्साम.
भवनं भवो, भवो वुच्चति वुद्धि. भूसद्दस्स अत्थातिसययोगतो वड्ढनेपि दिस्समानत्ता भवनं वड्ढनन्ति कत्वा. ‘‘भवो च रञ्ञो अभवो च रञ्ञो’’ति इदं वुद्धिअत्थस्स साधकं वचनं. अथ वा भवोति वुच्चति सस्सतं. ‘‘सस्सतो अत्ता च लोको चा’’ति हि सस्सतवसेन पवत्ता दिट्ठि सस्सतदिट्ठि, तस्मा भवदिट्ठी’’ति इदमेतस्सत्थस्स साधकं वचनं. तथा भवोति भवदिट्ठि, भवति सस्सतं तिट्ठतीति पवत्तनतो सस्सतदिट्ठि भवदिट्ठि नाम. भवदिट्ठि हि उत्तरपदलोपेन भवोति वुच्चति. ‘‘भवेन भवस्स विप्पमोक्खमाहंसू’’ति इदमेतस्सत्थस्स साधकं वचनं. एत्थायं पाळिवचनत्थो – एकच्चे समणा वा ब्राह्मणा वा भवदिट्ठिया वा कामभवादिना वा सब्बभवतो विमुत्तिं संसारविसुद्धिं कथयिंसूति. अथ वा भवन्ति वड्ढन्ति सत्ता एतेनाति भवोति अत्थेन सम्पत्तिपुञ्ञानि भवोति च वुच्चन्ति. ‘‘इतिभवाभवतञ्च वीतिवत्तो’’ति इदमेतस्सत्थस्स साधकं वचनं. एत्थ पनायं पाळिवचनत्थो – भवोति सम्पत्ति, अभवोति विपत्ति. तथा भवोति वुद्धि, अभवोति हानि. भवोति सस्सतं, अभवोति उच्छेदो. भवोति पुञ्ञं, अभवोति पापं, तं सब्बं वीतिवत्तोति.
सहोकासा ¶ खन्धापि भवो. ‘‘कामभवो रूपभवो’’ इच्चेवमादि एतस्सत्थस्स साधकं वचनं. एत्थ पन खन्धा ‘‘यो पञ्ञायति, सो सरूपं लभती’’ति कत्वा ‘‘भवति अविज्जातण्हादिसमुदया निरन्तरं समुदेती’’ति अत्थेन वा ‘‘भवा’’ति वुच्चन्ति. ओकासो पन ‘‘भवन्ति जायन्ति एत्थ सत्ता नामरूपधम्मा चा’’ति अत्थेन ‘‘भवो’’ति. अपिच कम्मभवोपि भवो, उपपत्तिभवोपि भवो. ‘‘उपादानपच्चया भवो दुविधेन अत्थि कम्मभवो, अत्थि उपपत्तिभवो’’ति इदमेतस्सत्थस्स साधकं वचनं. तत्थ कम्ममेव भवो कम्मभवो. तथा उपपत्ति एव भवो उपपत्तिभवो. एत्थूपपत्ति भवतीति भवो, कम्मं पन यथा सुखकारणत्ता ‘‘सुखो बुद्धानमुप्पादो’’ति वुत्तो. एवं भवकारणत्ता फलवोहारेन भवोति दट्ठब्बं. अथ वा भावनलक्खणत्ता भावेतीति भवो. किं भावेति? उपपत्तिं. इति उपपत्तिं भावेतीति भवोति वुच्चति. भावेतीतिमस्स च निब्बत्तेतीति हेतुकत्तुवसेनत्थो. अथ वा ‘‘भवपच्चया जाती’’ति वचनतो भवति एतेनाति भवोति कम्मभवो वुच्चति.
‘‘खन्धानञ्च पटिपाटि, धातुआयतनान च;
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती’’ति
वुत्तलक्खणो संसारोपि भवो. ‘‘भवे दुक्खं भवदुक्खं, भवे संसरन्तो’’ति इमानेतस्सत्थस्स साधकानि वचनानि. तत्र केनट्ठेन संसारो भवोति कथीयति? भवति एत्थ सत्तसम्मुति खन्धादिपटिपाटिसङ्खाते धम्मपुञ्जस्मिन्ति अत्थेन ¶ . इदं भवसद्दस्स भावकत्तुकरणाधिकरणसाधनवसेनत्थकथनं.
एत्थ भवसद्दस्स अत्थुद्धारं वदाम –
वुद्धिसम्पत्तिपुञ्ञानि, खन्धा सोकाससञ्ञिता;
संसारो सस्सतञ्चेतं, भवसद्देन सद्दितं.
भवतण्हा भवदिट्ठि, उपपत्तिभवो तथा;
कम्मभवो च सब्बन्तं, भवसद्देन सद्दितं.
भवतण्हाभवदिट्ठि-द्वयं कत्थचि पाळियं;
उत्तरपदलोपेन, भवसद्देन सद्दितं.
अभवोति न भवो अभवो.
विपत्ति हानि उच्छेदो, पापञ्चेव चतुब्बिधा;
इमे अभवसद्देन, अत्था वुच्चन्ति सासने.
भावोति अज्झासयो, यो ‘‘अधिप्पायो’’तिपि वुच्चति. ‘‘थीनंभावो दुराजानो. नामच्चो राजभरियासु, भावं कुब्बेथ पण्डितो. हदयङ्गतभावं पकासेती’’ति एवमादि एतस्सत्थस्स साधकं वचनं. अपिच वत्थुधम्मोपि भावो. ‘‘भावसङ्केतसिद्धीन’’न्ति इदमेतस्सत्थस्स साधकं वचनं, चित्तम्पि भावो. ‘‘अच्चाहितं कम्मं करोसि लुद्दं, भावे च ते कुसलं नत्थि किञ्ची’’ति इदमेतस्सत्थस्स साधकं वचनं. क्रियापिभावो. ‘‘भावलक्खणं भावसत्तमी’’ति च इदमेतस्सत्थस्स साधकं वचनं. अपिच भावोति सत्तवेवचनन्ति भणन्ति, धातु वा एतं अधिवचनं. तत्थ अज्झासयो च वत्थुधम्मो च चित्तञ्च सत्तो चाति इमे भवतीति भावो. तथा पन भावेतीति भावो, क्रिया ¶ तु भवनन्ति भावो. सा च भवनगमनपचनादिवसेनानेकविधा. अपिच भावरूपम्पि भावो, यं इत्थिभावो पुम्भावो इत्थिन्द्रियन्ति च वुच्चति. तत्रायं वचनत्थो – ‘‘इत्थी’’ति वा ‘‘पुरिसो’’ति वा भवति एतेन चित्तं अभिधानञ्चाति भावो.
नत्तनोमतिया एतं, निब्बचनमुदाहटं;
पुब्बाचरियसीहानं, मतं निस्साय माहटं.
वुत्तञ्हेतं पोराणेहि ‘‘इत्थिया भावो इत्थिभावो, इत्थीति वा भवति एतेन चित्तं अभिधानञ्चाति इत्थिभावो’’ति, तस्मा पुम्भावोति एत्थापि पुमस्स भावो पुम्भावो, पुमाति वा भवति एतेन चित्तं अभिधानञ्चाति पुम्भावोति निब्बचनं समधिगन्तब्बं. इदं भावसद्दस्स कत्तुभावकरणसाधनवसेनत्थकथनं.
अभावोति न भावोति अभावो, को सो? सुञ्ञता नत्थिता. सभावोति अत्तनो भावो सभावो, अत्तनो पकति इच्चेवत्थो. अथ वा सभावोति धम्मानं सति अत्थसम्भवे यो कोचि सरूपं लभति, तस्स भावो लक्खणमिति सञ्ञितो नमनरुप्पनकक्खळफुसनादिआकारो इच्चेवत्थो. ‘‘सामञ्ञं वा सभावो वा, धम्मानं लक्खणं मत’’न्ति इदमेतस्सत्थस्स साधकं वचनं. अपिच सभावोति सलक्खणो परमत्थधम्मो. केनट्ठेन? सह भावेनाति अत्थेन. सब्भावोति सतं भावो सब्भावो, सप्पुरिसधम्मो इच्चेवत्थो. अथ वा अत्तनो भावो सब्भावो. ‘‘गाहापयन्ति सब्भाव’’न्ति इदमेतस्सत्थस्स साधकं वचनं. संविज्जमानो वा भावो सब्भावो. ‘‘एवं गहणसब्भावो’’ति इदमेतस्सत्थस्स साधकं ¶ वचनं. इदं सभाव सब्भावसद्दानं भावसाधनवसेनत्थकथनं.
सम्भवोति सम्भवनं सम्भवो, सम्भवनक्रिया, युत्ति वा. युत्ति हि सम्भवोति वुच्चति ‘‘सम्भवो गहणस्स कारण’’न्तिआदीसु. अथ वा सम्भवति एतस्माति सम्भवो. यतो हि यं किञ्चि सम्भवति, सो सम्भवो. पभवोति पभवनं पभवो, अच्छिन्नता, पभवति एतस्माति वा पभवो. यतो हि यं किञ्चि पभवति, सो पभवो. इमे पन सम्भवपभवसद्दा कत्थचि समानत्था कत्थचि भिन्नत्थाति वेदितब्बा. कथं? सम्भवसद्दो हि भवनक्रियम्पि वदति युत्तिम्पि पञ्ञत्तिम्पि सम्भवरूपम्पि पच्चयत्थम्पि, पभवसद्दो पन भवनक्रियम्पि वदति नदिप्पभवम्पि पच्चयत्थम्पि, तस्मा पच्चयत्थं वज्जेत्वा भिन्नत्थाति गहेतब्बा, पच्चयत्थेन पन समानत्थाति गहेतब्बा. वुत्तञ्हेतं ‘‘पच्चयो हेतु निदानं कारणं सम्भवो पभवोतिआदि अत्थतो एकं, ब्यञ्जनतो नान’’न्ति.
‘‘मूलं हेतु निदानञ्च, सम्भवो पभवो तथा;
समुट्ठानाहारारम्मणं, पच्चयो समुदयेन चा’’ति
अयम्पि गाथा एतस्सत्थस्स साधिका. इदं सम्भवपभवसद्दानं भावापादानसाधनवसेनत्थकथनं.
एवमेत्थ भावकत्तुकम्मकरणापादानाधिकरणवसेन छ साधनानि पकासितानि. तानि सम्पदानसाधनेन सत्तविधानि भवन्ति, तं पन उत्तरि आविभविस्सति ‘‘धनमस्स भवतूति धनभूती’’तिआदिना. इच्चेवं कितकवसेन सब्बथापि सत्तविधानि साधनानि होन्ति, यानि ‘‘कारकानी’’तिपि वुच्चति, इतो अञ्ञं साधनं नत्थि. इध पयोगेस्वत्थेसु च विञ्ञूनं ¶ पाटवत्थं साधननामं पकासितं. तथा हि दुन्निक्खित्तसाधनेहि पदेहि योजिता सद्दप्पयोगा दुब्बोधत्था होन्ति, सुनिक्खित्तसाधनेहि पन पदेहि योजिता सुबोधत्था होन्ति, तस्मा पयोगासाधनमूलका, अत्थो च पयोगमूलको. पयोगानुरूपञ्हि अविपरीतं कत्वा अत्थं कथनसीला ‘‘याचितोव बहुलं चीवरं परिभुञ्जति, अप्पं अयाचितो’’ति एवमादीसु साधनवसेन गहेतब्बेसु अत्थेसु, अञ्ञेसु चत्थेसु पटुतरबुद्धिनो पण्डितायेव एकन्तेन भगवतो परियत्तिसासनधरा नाम होन्तीति वेदितब्बं. इतो परं नयानुसारेन सुविञ्ञेय्यत्ता ‘‘इदं नाम साधन’’न्ति न वक्खाम, केवलमिध दस्सितेसु पयोगेसु विञ्ञूनं बहुमानुप्पादनत्थञ्चेव विविधविचित्तपाळिगतिके विविधत्थसारे जिनवरवचने सोतूनं बुद्धिविजम्भनत्थञ्च अत्थसाधकवचनानियेव यथारहं सुत्तगेय्यवेय्याकरणगाथादीसु ततो ततो आहरित्वा दस्सेस्साम.
पभावोति पकारतो भवतीति पभावो, सोयमानुभावोयेव. ‘‘पभावं ते न पस्सामि, येन त्वं मिथिलं वजे’’ति इदमेतस्सत्थस्स साधकं वचनं. अनुभवोति अनुभवनं अनुभवो, किं तं? परिभुञ्जनं. आनुभावोति तेजुस्साहमन्तपभूसत्तियो. ‘‘तेजसङ्खतो उस्साहमन्तपभूसत्तिसङ्खातो वा महन्तो आनुभावो एतस्साति महानुभावो’’ति इदमेतस्सत्थस्स साधकं वचनं.
तेजो उस्साहमन्ता च, पभूसत्तीति पञ्चिमे;
आनुभावाति वुच्चन्ति, पभावाति च ते वदे.
तेजादिवाचकत्तम्हि, आनुभावपदस्स तु;
अत्थनिब्बचनं धीरो, यथासम्भवमुद्दिसे.
अथ ¶ वा आनुभावोति अनुभवितब्बफलं. ‘‘अनुभवितब्बस्स फलस्स महन्तताय महानुभावो’’ति इदमेतस्सत्थस्स साधकं वचनं. पराभवोति पराभवनं पराभवो, अथ वा पराभवतीति पराभवो. ‘‘सुविजानो पराभवो’’ति इदमेतस्सत्थस्स साधकं वचनं. अपिच ‘‘धम्मदेस्सी पराभवो’’ति पाठानुरूपतो पराभविस्सतीति पराभवोति अनागतकालवसेनपि निब्बचनं दट्ठब्बं. अथ वा पराभवन्ति एतेनाति पराभवो. किं तं? धम्मदेस्सितादि. ‘‘पठमो सो पराभवो’’ति इदमेतस्सत्थस्स साधकं वचनं. विभवोति निब्बानं. तञ्हि भवतो विगतत्ता भवतो विगतोति विभवो, भवस्स च तंहेतु विगतत्ता विगतो भवो एतस्माति विभवो. विभवन्ति उच्छिज्जन्ति विनस्सन्ति इतो अरियधनविलोमका किलेसमहाचोरातिपि विभवो. विभवसद्दस्स निब्बानाभिधानत्ते ‘‘एवं भवे विज्जमाने, विभवो इच्छितब्बको’’ति इदमेत्थ साधकं वचनं. इमानि पन निब्बानस्स परियायवचनानि –
निब्बानं विभवो मोक्खो, निरोधो अमतं समं;
सङ्खारूपसमो दुक्ख-निरोधो अच्चुत’क्खयो.
विवट्ट’मकतं अत्थं, सन्तिपद’मसङ्खतं;
पारं तण्हाक्खयो दुक्ख-क्खयो सञ्ञोजनक्खयो.
योगक्खेमो विरागो च,
लोकन्तो च भवक्खयो;
अपवग्गो विसङ्खारो,
सब्भि सुद्धि विसुद्धि च.
विमुत्या’पचयो मुत्ति, निब्बुति उपधिक्खयो;
सन्ति असङ्खता धातु, दिसा च सब्बतोपभं.
विनापेतानि ¶ नामानि, विसेसकपदं इध;
निब्बानवाचकानीति, सल्लक्खेय्य सुमेधसो.
‘‘ताणं लेण’’न्तिआदीनि-पेक्खिकानि भवन्ति हि;
विसेसकपदानन्ति, एत्थेतानि पकासये.
ताणं लेण’मरूपञ्च, सन्तं सच्च’मनालयं;
सुदुद्दसं सरणञ्च, परायण’मनीतिकं.
अनासवं धुवं निच्चं, विञ्ञाण’मनिदस्सनं;
अब्यापज्जं सिवं खेमं, निपुणं अपलोकिकं.
अनन्त’मक्खरं दीपो, अच्चन्तं केवलं पदं;
पणीतं अच्चुतञ्चाति, बहुधापि विभावये.
गोत्रभूति पदस्सत्थं, वदन्तेहि गरूहि तु;
गोत्तं वुच्चति निब्बान-मिति गोत्तन्ति भासितं.
विभवोति वा विनाससम्पत्तिधनुच्छेददिट्ठियोपि वुच्चन्ति. तत्थ विनासो विभवनं उच्छिज्जनं नस्सनन्ति अत्थेन विभवो. ‘‘विभवो सब्बधम्मानं, इत्थेके सतो सत्तस्स उच्छेदं विनासं विभवं पञ्ञपेन्ती’’ति च इदमेतस्सत्थस्स साधकं वचनं. सम्पत्ति पन विसेसतो भवतीति विभवो. ‘‘रञ्ञो सिरिविभवं दट्ठुकामा’’ति इदमेतस्सत्थस्स साधकं वचनं. धनं पन भवन्ति वड्ढन्ति वुद्धिं विरूळ्हिं वेपुल्लं आपज्जन्ति सत्ता एतेनाति विभवो. ‘‘असीतिकोटिविभवस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ती’’ति इदमेतस्सत्थस्स साधकं वचनं. इदं पन परियायवचनं –
धनं सं विभवो दब्बं, सापतेय्यं परिग्गहो;
ओड्डं भण्डं सकं अत्थो, इच्चेते धनवाचका.
उच्छेददिट्ठि पन विभवति उच्छिज्जति ‘‘अत्ता च लोको च पुन चुतितो उद्धं न जायती’’ति गहणतो विभवोति. ‘‘विभवतण्हा’’ति ¶ इदमेतस्सत्थस्स साधकं वचनं. विभवतण्हाति हि उच्छेददिट्ठिसहगताय तण्हाय नामं. एत्थ अत्थुद्धारो वुच्चति –
धननिब्बानसम्पत्ति-विनासुच्छेददिट्ठियो;
वुत्ता विभवसद्देन, इति विञ्ञू विभावये.
पातुभावोति पातुभवनं पातुभावो. आविभावोति आविभवनं आविभावो, उभिन्नमेतेसं पाकटता इच्चेवत्थो. तिरोभावोति तिरोभवनं तिरोभावो, पटिच्छन्नभावो. विनाभावोति विनाभवनं विनाभावो, वियोगो. सोत्थिभावोति सोत्थिभवनं सोत्थिभावो, सुवत्थिभावो सुखस्स अत्थिता, अत्थतो पन निब्भयता निरुपद्दवता एव. अत्थिभावोति अत्थिता विज्जमानता अविवित्तता. नत्थिभावोति नत्थिता अविज्जमानता विवित्तता रित्तता तुच्छता सुञ्ञता. ओकारन्तपुल्लिङ्गनिद्देसो.
अभिभवतीति अभिभविता, परं अभिभवन्तो यो कोचि. एवं परिभविता, अनुभवतीति अनुभविता, सुखं वा दुक्खं वा अदुक्खमसुखं वा अनुभवन्तो यो कोचि. एवं समनुभविता. पच्चनुभविता, एत्थ पन यथा ‘‘अमतस्स दाता. अनुप्पन्नस्स मग्गस्स उप्पादेता’’तिआदीसु ‘‘दाता’’ति पदानं कत्तुवाचकानं ‘‘अमतस्सा’’तिआदीहि पदेहि कम्मवाचकेहि छट्ठियन्तेहि सद्धिं योजना दिस्सति, तथा इमेसम्पि पदानं ‘‘पच्चामित्तस्स अभिभविता’’तिआदिना योजना कातब्बा. एवं अञ्ञेसम्पि एवरूपानं पदानं. आकारन्तपुल्लिङ्गनिद्देसो.
भवतीति भवं. भविस्सतीति वा भवं, वड्ढमानो पुग्गलो. ‘‘सुविजानो भवं होति, सुविजानो पराभवो. धम्मकामो ¶ भवं होति, धम्मदेस्सी पराभवो’’ति इदमेतस्सत्थस्स साधकं वचनं. अथ वा येन सद्धिं कथेति, सो ‘‘भव’’न्ति वत्तब्बो, ‘‘भवं कच्चायनो. भवं आनन्दो. मञ्ञे भवं पत्थयति, रञ्ञो भरियं पतिब्बत’’न्तिआदीसु. एत्थ पन धातुअत्थे आदरो न कातब्बो, सम्मुतिअत्थेयेवादरो कातब्बो ‘‘सङ्केतवचनं सच्चं, लोकसम्मुतिकारण’’न्ति वचनतो. वोहारविसयस्मिञ्हि लोकसम्मुति एव पधाना अविलङ्घनीया. पराभवतीति पराभवं. एवं परिभवं. अभिभवं. अनुभवं. पभवति पहोति सक्कोतीति पभवं, पहोन्तो यो कोचि. न पभवं अप्पभवं, ‘‘अप्पभव’’न्ति च इदं जातके दिट्ठं –
‘‘छिन्नब्भमिव वातेन, रुण्णो रुक्खमुपागमिं;
सोहं अप्पभवं तत्थ, साखं हत्थेहि अग्गहि’’न्ति
तत्थ साधकवचनमिदं. निग्गहीतन्तपुल्लिङ्गनिद्देसो.
धनभूतीति धनमस्स भवतूति धनभूति. सिरिभूतीति सोभाय चेव पञ्ञापुञ्ञानञ्च अधिवचनं. सा अस्स भवतूति सिरिभूति. एवं सोत्थिभूति, सुवत्थिभूति. इकारन्तपुल्लिङ्गनिद्देसो.
भावीति भवनसीलो भावी, भवनधम्मो भावी, भवने साधुकारी भावी. एवं विभावी. सम्भावी. परिभावीति. तत्र विभावीति अत्थविभावने समत्थो पण्डितो वुच्चति. एत्थ विद्वा, विज्जागतो, ञाणीतिआदि परियायवचनं दट्ठब्बं. भवन्ति चत्र –
विद्वा विज्जागतो ञाणी, विभावी पण्डितो सुधी;
बुधो विसारदो विञ्ञू, दोसञ्ञू विद्दसु विदू.
विपस्सी ¶ पटिभाणी च, मेधावी निपको कवि;
कुसलो विदुरो धीमा, गतिमा मुतिमा चयं.
चक्खुमा कण्णवा दब्बो, धीरो भूरि विचक्खणो;
सप्पञ्ञो बुद्धिमा पञ्ञो, एवंनामा विभाविनोति.
ईकारन्तपुल्लिङ्गनिद्देसो.
सयम्भूति सयमेव भवतीति सयम्भू. को सो? अन्तरेन परोपदेसं सामंयेव सब्बं ञेय्यधम्मं पटिविज्झित्वा सब्बञ्ञुतं पत्तो सक्यमुनि भगवा. वुत्तञ्हेतं भगवता –
‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;
सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो.
अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो;
एकोम्हि सम्मासम्बुद्धो, सीतीभूतोस्मि निब्बुतो’’ति.
अत्थतो पन पारमितापरिभावितो सयम्भूञाणेन सह वासनाय विगतविद्धस्तनिरवसेसकिलेसो महाकरुणासब्बञ्ञुतञ्ञाणादिअपरिमेय्यगुणगणाधारो खन्धसन्तानो सयम्भू. सो एवंभूतो खन्धसन्तानो लोके अग्गपुग्गलोति वुच्चति. वुत्तञ्हेतं भगवता ‘‘एकपुग्गलो भिक्खवे लोके उप्पज्जमानो उप्पज्जति अच्छरियमनुस्सो, कतमो एकपुग्गलो? तथागतो भिक्खवे अरहं सम्मासम्बुद्धो’’ति. सो एकपुग्गलो एतरहि ‘‘सब्बञ्ञू, सुगतो’’तिआदीहि यथाभुच्चगुणाधिगतनामेहि च पसिद्धो, ‘‘गोतमो आदिच्चबन्धू’’ति गोत्ततो च पसिद्धो, सक्यपुत्तो सक्को सक्यमुनि सक्यसीहो सक्यपुङ्गवोति कुलतो च पसिद्धो, सुद्धोदनिमायादेवीसुतोति ¶ मातापितितो च पसिद्धो, सिद्धत्थोति गहितनामेन च पसिद्धो. भवन्ति चत्र –
यो एकपुग्गलो आसि, बुद्धो सो वदतं वरो;
गोत्ततो गोतमो नाम, तथेवादिच्चबन्धु च.
सक्यकुले पसूतत्ता, सक्यपुत्तोति विस्सुतो;
सक्को इति च अव्हितो, तथा सक्यमुनीति च.
सब्बत्थ सेट्ठभावेन, सक्ये च सेट्ठभावतो;
सक्यसीहोति सो सक्य-पुङ्गवोति च सम्मतो.
सुद्धोदनीति पितितो, नभे चन्दोव विस्सुतो;
मातितोपि च सञ्ञातो, मायादेवीसुतो इति.
सब्बञ्ञू सुगतो बुद्धो, धम्मराजा तथागतो;
समन्तभद्दो भगवा, जिनो दसबलो मुनि.
सत्था विनायको नाथो,
मुनिन्दो लोकनायको;
नरासभो लोकजिनो,
सम्बुद्धो द्विपदुत्तमो.
देवदेवो लोकगरु, धम्मस्सामी महामुनि;
समन्तचक्खु पुरिस-दम्मसारथि मारजि.
धम्मिस्सरो च अद्वेज्झ-वचनो सत्थवाहको;
विसुद्धिदेवो देवाति-देवो च समणिस्सरो.
भूरिपञ्ञो’नधिवरो, नरसीहो च चक्खुमा;
मुनिमुनि नरवरो, छळभिञ्ञो जने सुतो.
अङ्गीरसो यतिराजा, लोकबन्धु’मतन्ददो;
वत्ता पवत्ता सद्धम्म-चक्कवत्ती यतिस्सरो.
लोकदीपो ¶ सिरीघनो, समणिन्दो नरुत्तमो;
लोकत्तयविदू लोक-पज्जोतो पुरिसुत्तमो.
सच्चदसो सतपुञ्ञ-लक्खणो सच्चसव्हयो;
रविबन्धा’समसमो, पञ्चनेत्त’ग्गपुग्गलो.
सब्बाभिभू सब्बविदू, सच्चनामो च पारगू;
पुरिसातिसयो सब्ब-दस्सावी नरसारथि.
सम्मासम्बुद्धो इति सो, ञातो सत्तुत्तमोति च;
तादी विभज्जवादीति, महाकारुणिकोति च.
चक्खुभूतो धम्मभूतो, ञाणभूतोति वण्णितो;
ब्रह्मभूतोति पुरिसा-जञ्ञो इति च थोमितो.
लोकजेट्ठो सयम्भू च, महेसि मारभञ्जनो;
अमोघवचनो धम्म-कायो माराभिभू इति.
असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;
नामं गुणेहि निस्सितं, को कविन्दो कथेस्सति.
तत्र सब्बञ्ञु इच्चादि-नामं साधारणं भवे;
सब्बेसानम्पि बुद्धानं, गोतमो इतिआदि न.
बुद्धो पच्चेकबुद्धो च, ‘‘सयम्भू’’इति सासने;
केचि ‘‘ब्रह्मा सयम्भू’’ति, सासनावचरं न तं.
‘‘बुद्धो तथागतो सत्था, भगवा’’ति पदानि तु;
ठानेनेकसहस्सम्हि, सञ्चरन्ति अभिण्हसो.
तत्र चादिपदं अन्त-पदञ्चेव इमानि तु;
एकतोपि चरन्तीति, विभावेय्य विसारदो.
विसेसकपदानं तु, अपेक्खकपदानि च;
अनपेक्खपदानीति, पदानि दुविधा सियुं.
तथा ¶ हि सत्थवाहो नरवरो छळभिञ्ञोति एवंपकारानि अभिधानपदानि विसेसकपदापेक्खकानि. कथं?
‘‘एवं विजितसङ्गामं, सत्थवाहं अनुत्तरं;
सावका पयिरुपासन्ति, तेविज्जा मच्चुहायिनो.
यं लोको पूजयते,
सलोकपालो सदा नमस्सति च;
तस्सेत सासनवरं,
विदूहि ञेय्यं नरवरस्सा’’ति,
‘‘छळभिञ्ञस्स सासन’’न्ति च एवं विसेसकपदापेक्खकानि भवन्ति. बुद्धो जिनो भगवाति एवंपकारानि पन नो विसेसकापेक्खानीति दट्ठब्बं.
केचि पनेत्थ एवं वदेय्युं ‘‘मुनिन्दो समणिन्दो समणिस्सरो यतिस्सरो आदिच्चबन्धु रविबन्धूति एवंपकारानं इध वुत्तानमभिधानानं विसेसत्थाभावतो पुनरुत्तिदोसो अत्थी’’ति. तन्न, अभिधानानं अभिसङ्खरणीयानभिसङ्खरणीयवसेन अभिसङ्खताभिधानानि अनभिसङ्खताभिधानानीति द्वेधा दिस्सनतो. तथा हि कत्थचि केचि ‘‘सक्यसीहो’’ति अभिधानं पटिच्च ‘‘सक्यकेसरी सक्यमिगाधिपो’’तिआदिना नानाविविधमभिधानमभिसङ्खरोन्ति, पावचनेपि हि ‘‘द्विदुग्गमवरहनुत्त’मलत्था’’ति पाठो दिस्सति. तथा केचि ‘‘धम्मराजा’’ति अभिधानं पटिच्च ‘‘धम्मदिसम्पती’’तिआदीनि अभिसङ्खरोन्ति. ‘‘सब्बञ्ञू’’ति अभिधानं पटिच्च ‘‘सब्बदस्सावी सब्बदस्सी’’तिआदीनि अभिसङ्खरोन्ति, ‘‘सहस्सक्खो’’ति अभिधानं पटिच्च ‘‘दससतलोचनो’’तिआदीनि अभिसङ्खरोन्ति. ‘‘आदिच्चबन्धू’’ति अभिधानं पटिच्च ‘‘अरविन्दसहायबन्धू’’तिआदीनि अभिसङ्खरोन्ति. ‘‘अम्बुज’’न्ति अभिधानं पटिच्च ‘‘नीरजं कुञ्ज’’न्तिआदीनि अभिसङ्खरोन्ति. पावचनेपि हि ¶ यं पदुमं, तं जलजं नामाति मन्त्वा पटिसम्भिदाप्पत्तेहि अरियेहि देसनाविलासवसेन वुत्तो ‘‘पदुमुत्तरनामिनो’’ति वत्तब्बट्ठाने ‘‘जलजुत्तरनामिनो’’ति पाठो दिस्सति. एवं अभिसङ्खताभिधानानि दिस्सन्ति.
‘‘बुद्धो भगवा’’ति अभिधानानि पन अनभिसङ्खताभिधानानि. वुत्तञ्हेतं धम्मसेनापतिना आयस्मता सारिपुत्तेन ‘‘बुद्धोति नेतं नामं मातरा कतं, न पितरा कतं, न भगिनिया कतं, न ञातिसालोहितेहि कतं, न देवताहि कतं, विमोक्खन्तिकमेतं बुद्धानं भगवन्तानं बोधिया मूले सह सब्बञ्ञुतञ्ञाणप्पटिलाभा सच्छिका पञ्ञत्ति यदिदं बुद्धो’’ति, तथा ‘‘भगवाति नेतं नामं मातरा कतं…पे… सच्छिका पञ्ञत्ति यदिदं भगवा’’ति. एवं ‘‘बुद्धो भगवा’’ति अभिधानानि अनभिसङ्खताभिधानानि. न हि तानि अभिधानानि चेव ‘‘सत्था सुगतो जिनो’’तिआदीनि च अञ्ञं किञ्चि अभिधानं पटिच्च अभिसङ्खतानि, नापि अञ्ञानि अभिधानानि एतानि पटिच्च अभिसङ्खतानि दिस्सन्ति. तथा हि ‘‘बुद्धो’’ति अभिधानं पटिच्च ‘‘बुज्झिता बोधेता बोधको’’तिआदीनि नामाभिधानानि न अभिसङ्खरोन्ति. तथा ‘‘भगवा सत्था सुगतो’’तिआदीनि नामाभिधानानि पटिच्च ‘‘सम्पन्नभगो अनुसासको सुन्दरवचनो’’तिआदीनि नामाभिधानानि नाभिसङ्खरोन्ति. एवं इमं विभागं दस्सेतुं ‘‘मुनिन्दो समणिन्दो समणिस्सरो यतिस्सरो आदिच्चबन्धु रविबन्धू’’तिआदिना नयेन पुनरुत्ति अम्हेहि कताति दट्ठब्बा. एवमञ्ञत्रापि नयो नेतब्बो. अत्रिदं वुच्चति –
‘‘अभिसङ्खतनामञ्च, नामञ्चानभिसङ्खतं;
द्विदुग्गमवरो बुद्धो, इति नामं द्विधा भवे’’ति.
पभूति परं पसय्ह भवतीति पभू, इस्सरो. ‘‘अरञ्ञस्स पभू अयं लुद्दको’’ति इदमेतस्सत्थस्स साधकं वचनं. अभिभूति ¶ अभिभवतीति अभिभू, असञ्ञसत्तो. किं सो अभिभवि? चत्तारो खन्धे अरूपिनो. इति चत्तारो खन्धे अरूपिनो अभिभवीति अभिभू. सो च खो निच्चेतनत्ता अभिभवनक्रियायासति पुब्बेवा’सञ्ञुप्पत्तितो झानलाभिकाले अत्तना अधिगतपञ्चमज्झानं सञ्ञाविरागवसेन भावेत्वा चत्तारो अरूपक्खन्धे असञ्ञिभवे अप्पवत्तिकरणेन अभिभवितुमारभि, तदभिभवनकिच्चं इदानि सिद्धन्ति अभिभवीति अभिभूति वुच्चति. अपिच निच्चेतनभावेन अभिभवनब्यापारे असतिपि पुब्बे सचेतनकाले सब्यापारत्ता सचेतनस्स विय निच्चेतनस्सापि सतो तस्स उपचारेन सब्यापारतावचनं युज्जतेव. दिस्सति हि लोके सासने च सचेतनस्स विय अचेतनस्सपि उपचारेन सब्यापारतावचनं. तं यथा? कूलं पतितुकामं, एवं लोके. सासने पन –
‘‘रोदन्ते दारके दिस्वा, उब्बिग्गा विपुला दुमा;
सयमेवोनमित्वान, उपगच्छन्ति दारके’’ति च
‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाया’’ति च ‘‘फलं तोसेति कस्सक’’न्ति च आदि. अभिभूसद्दस्स असञ्ञसत्ताभिधानत्ते ‘‘अभिभुं अभिभुतो मञ्ञती’’ति इदमेत्थ साधकं वचनं. अथ वा अभिभवतीति अभिभू, परेसमभिभविता यो कोचि. विसेसतो पन तथागतोयेव अभिभू. वुत्तञ्हेतं भगवता ‘‘तथागतो भिक्खवे अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ती’’ति. केचि पन ‘‘अभिभू नाम सहस्सो ब्रह्मा’’ति वदन्ति.
विभूति विसेसभूतोति विभू, ‘‘भवसोतं सचे बुद्धो, तिण्णो लोकन्तगू विभू’’ति इदमेतस्सत्थस्स साधकं ¶ वचनं. विभूति हेत्थ रूपकायधम्मकायसम्पत्तिया विसेसभूतोति अत्थो. आह च –
‘‘दिस्समानोपि तावस्स, रूपकायो अचिन्तियो;
असाधारणञाणट्ठे, धम्मकाये कथाव का’’ति.
अधिभूति अधिभवतीति अधिभू, इस्सरो.
‘‘तदा मं तपतेजेन, सन्तत्तो तिदिवाधिभू;
धारेन्तो ब्राह्मणं वण्णं, भिक्खाय मं उपागमी’’ति –
इदमेतस्सत्थस्स साधकं वचनं. पतिभूति पतिभूतोति पतिभू, ‘‘गोणस्स पतिभू’’ति इदमेतस्सत्थस्स साधकं वचनं. गोत्रभूति गोत्तसङ्खातं अमतमहानिब्बानं आरम्मणं कत्वा भूतोति गोत्रभू, सोतापत्तिमग्गस्स अनन्तरपच्चयेन सिखाप्पत्तबलवविपस्सनाचित्तेन समन्नागतो पुग्गलो. वुत्तञ्हेतं भगवता ‘‘कतमो च पुग्गलो गोत्रभू? येसं धम्मानं समनन्तरा अरियधम्मस्स अवक्कन्ति होति, तेहि धम्मेहि समन्नागतो पुग्गलो गोत्रभू’’ति, इदमेवेत्थ अत्थसाधकं वचनं. अपिच समणोति गोत्तमत्तमनुभवमानो कासावकण्ठसमणोपि गोत्रभू. सो हि ‘‘समणो’’ति गोत्तमत्तं अनुभवति विन्दति, न समणधम्मे अत्तनि अविज्जमानत्ताति ‘‘गोत्रभू’’ति वुच्चति, ‘‘भविस्सन्ति खो पनानन्द अनागतमद्धानं गोत्रभुनो कासावकण्ठा दुस्सीला पापधम्मा’’ति इदमेतस्सत्थस्स साधकं वचनं. वत्रभूति सक्को. सो हि मातापितिभरणादीहि सत्तहि वत्तेहि सक्कत्तं लभित्वा अञ्ञे देवे वत्तेन अभिभवतीति वत्रभू. आगमट्ठकथायं पन भूधातुम्हि लब्भमानं पत्तिअत्थम्पि गहेत्वा ‘‘वत्तेन अञ्ञे अभिभवित्वा देविस्सरियं पत्तोति वत्रभू’’ति ¶ वुत्तं, ‘‘वत्रनामकं वा असुरं अभिभवतीति वत्रभू’’ति च, ‘‘वत्रभू जयतंपिता’’ति इदमेतस्सत्थस्स साधकं वचनं. एत्थ हि वत्रभूति वत्रनामकस्स असुरस्स अभिभविता. जयतं पिताति जयन्तानं पिता. ‘‘सक्को इन्दो पुरिन्ददो’’ इच्चादि परियायवचनं. इदं तु धाताधिकारे पकासेस्साम. पराभिभूति परमभिभवतीति पराभिभू. एवं रूपाभिभूतिआदीसुपि. सब्बाभिभूति सब्बमभिभवितब्बं अभिभवतीति सब्बाभिभू. सब्बाभिभूति च इदं नामं तथागतस्सेव युज्जति. वुत्तञ्हेतं भगवता –
‘‘सब्बाभिभू सब्बविदूहमस्मि,
सब्बेसु धम्मेसु अनूपलित्तो;
सब्बञ्जहो तण्हक्खये विमुत्तो,
सयं अभिञ्ञाय कमुद्दिसेय्य’’न्ति.
ऊकारन्तपुल्लिङ्गनिद्देसो. नियतपुल्लिङ्गनिद्देसोयं.
इदानि अनियतलिङ्गानं नियतलिङ्गेसु पक्खित्तानं भूतपराभूत सम्भूतसद्दादीनं निद्देसो वुच्चति. तत्र भूतोति अत्तनो पच्चयेहि अभवीति भूतो, भूतोति जातो सञ्जातो निब्बत्तो अभिनिब्बत्तो पातुभूतो, भूतोति वा लद्धसरूपो यो कोचि सविञ्ञाणको वा अविञ्ञाणको वा. अथ वा तथाकारेन भवतीति भूतो, भूतोति सच्चो तथो अवितथो अविपरीतो यो कोचि, एत्थ यो भूतसद्दो सच्चत्थो, तस्स ‘‘भूतट्ठो’’ति इदमेत्थ साधकं वचनं. पराभूतोति पराभवीति पराभूतो. सुट्ठु भूतोति सम्भूतो. विसेसेन भूतोति विभूतो. विस्सुतो भूतोति वा विभूतो, ‘‘विभूतारम्मण’’न्ति इदमेतस्सत्थस्स साधकं वचनं. विभवीति वा विभूतो, विनट्ठोति अत्थो, ‘‘रूपे विभूते न फुसन्ति फस्सा’’ति ¶ इदमेतस्सत्थस्स साधकं वचनं. पाकटो भूतोति पातुभूतो. आवि भवतीति आविभूतो. एवं तिरोभूतो. विनाभूतो. भवितुमनुच्छविकोति भब्बो. परिभवियते सोति परिभूतो. येन केनचि यो पीळितो हीळितो वा, सो परिभूतो. गम्यमानत्थो यथाकामचारी. अभिभविय्यते सोति अभिभूतो. अधिभवियते सोति अधिभूतो. एवं अद्धभूतो. एत्थ अधिसद्देन समानत्थो अद्धसद्दो, ‘‘चक्खु भिक्खवे अद्धभूतं, रूपा अद्धभूता, चक्खुविञ्ञाणं अद्धभूत’’न्ति इदमेतस्सत्थस्स साधकं वचनं, तथा ‘‘इध भिक्खवे भिक्खु न हेव अनद्धभूतं अत्तानं न अद्धभावेती’’ति पदम्पि. तत्थ अनद्धभूतन्ति दुक्खेन अनधिभूतं. दुक्खेन अनधिभूतो नाम मनुस्सत्तभावो वुच्चति, तं न अद्धभावेति नाभिभवतीति सुत्तपदत्थो.
अनुभवियते सोति अनुभूतो. एवं समनुभूतो. पच्चनुभूतो. भावितो. एत्थ भावितोति इमिना समानाधिकरणं ‘‘सतिसम्बोज्झङ्गो खो कस्सप मया सम्मदक्खातो भावितो’’तिआदीसु गुणीवाचकं पधानपदं सासने दट्ठब्बं. तित्थियसमये पन भावितोति कामगुणो वुच्चति. वुत्तञ्हेतं पाळियं ‘‘न भावितमासीसती’’ति. तत्र भाविता नाम पञ्च कामगुणा, ते न आसीसति न सेवतीति सुत्तपदत्थो. सम्भावियते सोति सम्भावितो. एवं विभावितो. परिभावितो. अनुपरिभूतो. मनंपरिभूतोति मनं परिभवियित्थ सोति मनंपरिभूतो. एत्थ मनंपरिभूतोति ईसकं अप्पत्तपरिभवनो वुच्चति. मनन्ति हि निपातपदं. ‘‘अतिपण्डितेन पुत्तेन, मनम्हि उपकूलितो, देवदत्तेन अत्तनो अबुद्धभावेन चेव खन्तिमेत्तादीनञ्च ¶ अभावेन कुमारकस्सपत्थेरो च थेरी च मनं नासितो, मनं वुळ्हो अहोसी’’तिआदीसु चस्स पयोगो वेदितब्बो. अत्र मनंसद्दस्स किञ्चि युत्तिं वदाम.
मनंसद्दो द्विधा भिन्नो, नामं नेपातिकञ्चिति;
सन्तं तस्स मनं होति, मनम्हि उपकूलितोति.
परिभवितब्बोति अञ्ञेन परिभवितुं सक्कुणेय्योति परिभवितब्बो. एवं परिभोत्तब्बो परिभवनीयो. तब्बपच्चयट्ठाने हि सक्कुणेय्यपदयोजना दिस्सति ‘‘अलद्धं आरम्मणं लद्धब्बं लभनीयं लद्धुं वा सक्कुणेय्य’’न्ति. अथ वा परिभवनमरहतीति परिभवितब्बो. एवं परिभोत्तब्बो परिभवनीयो. तथा हि तब्बपच्चयट्ठाने अरहतिपदयोजना दिस्सति ‘‘परिसक्कुणेय्यं लाभमरहतीति लद्धब्ब’’न्ति. एत्थ पन परिभोत्तब्बोति पदस्स अत्थिभावे ‘‘खत्तियो खो महाराज दहरोति न उञ्ञातब्बो न परिभोत्तब्बो’’ति पाळि निदस्सनं. अभिअधिपुब्बा भूधातुयो समानत्था. सेसानि दुकानि नयानुसारेन ञेय्यानि. भमानोति भवतीति भमानो, मज्झे वकारलोपो दट्ठब्बो. अत्रिदं वत्तब्बं –
‘‘किं सो भमानो सच्चको’’, इच्चत्र पाळियं पन;
रूपं भवतिधातुस्स, वलोपेनेव दिस्सति.
अत्रायं पाळि ‘‘किं सो भमानो सच्चको निगण्ठपुत्तो, यो भगवतो वादं आरोपेस्सती’’ति. विभवमानोति विभवतीति विभवमानो. एवं परिभवमानोतिआदीसु. तत्थ ‘‘अभिसम्भोन्तो’’तिमस्स करोन्तो निप्फादेन्तो इच्चेवत्थो. ‘‘सब्बानि अभिसम्भोन्तो, स राजवसतिं वसे’’ति इदमेतस्सत्थस्स साधकं वचनं. यस्मा पनिमानि ¶ ‘‘भवमानो’’तिआदीनि विप्पकतपच्चत्तवचनानि, तस्मा सरमानो रोदति, गच्छन्तो गण्हाति, ‘‘गच्छन्तो सो भारद्वाजो, अद्दस अच्चुतं इसि’’न्तिआदीनि विय परिपुण्णुत्तरक्रियापदानि कत्वा राजा भवमानो सम्पत्तिमनुभवतीतिआदिना योजेतब्बानि. ‘‘सरमानो गच्छन्तो’’तिआदीनि हि ‘‘यातो गतो पत्तो’’तिआदीहि सदिसानि न होन्ति, उत्तरक्रियापदापेक्खकानि होन्ति त्वापच्चयन्तपदानि वियाति.
परिभवियमानोति परिभवियते सोति परिभवियमानो. एवं परिभुय्यमानोतिआदीसुपि. इमानिपि विप्पकतपच्चत्तवचनानि, तस्मा ‘‘राजपुरिसेहि नीयमानो चोरो एवं चिन्तेसी’’तिआदीनि विय परिपुण्णुत्तरक्रियापदानि कत्वा अञ्ञेहि परिभवियमानो ताणं गवेसति. भोगो पुग्गलेनानुभवियमानो परिक्खयं गच्छतीतिआदिना योजेतब्बानि. एवं सब्बत्र ईदिसेसु विप्पकतवचनेसु योजेतब्बानि. अयं अनियतलिङ्गानं नियतलिङ्गेसु पक्खित्तानं भूत पराभूत सम्भूतसद्दानं निद्देसो. इच्चेवं पुल्लिङ्गानं भूधातुमयानं यथारहं निब्बचनादिवसेन निद्देसो विभावितो.
इदानि इत्थिलिङ्गनिद्देसो वुच्चति – तत्र भाविकाति भावेतीति भाविका. या भावनं करोति, सा भाविका. भावनाति वड्ढना ब्रूहना फातिकरणं आसेवना बहुलीकारो. विभावनाति पकासना सन्दस्सना. अथ वा विभावनाति अभावना अन्तरधापना. सम्भावनाति उक्कंसना थोमना. परिभावनाति वासना, समन्ततो वा वड्ढना. आकारन्तित्थिलिङ्गनिद्देसो.
भूमीति सत्तायमाना भवतीति भूमि, अथ वा भवन्ति जायन्ति वड्ढन्ति चेत्थ थावरा च जङ्गमा चाति भूमि. भूमि वुच्चति ¶ पथवी. ‘‘पठमाय भूमिया पत्तिया’’तिआदीसु पन लोकुत्तरमग्गो भूमीति वुच्चति. या पनन्धबालमहाजनेन विञ्ञाता पथवी, तस्सिमानि अभिधानानि –
‘‘पथवी मेदनी भूमि, भूरी भू पुथुवी मही;
छमा वसुमती उब्बी, अवनी कु वसुन्धरा;
जगती खिति वसुधा, धरणी गो धरा’’इति.
अत्र भू कु गोसद्दा पथवीपदत्थे वत्तन्तीति कुत्र दिट्ठपुब्बाति चे?
विद्वा भूपाल कुमुद-गोरक्खादिपदेसु वे;
भू कु गोइति पथवी, वुच्चतीति विभावये.
भूतीति भवनं भूति. विभूतीति विनासो, विसेसतो भवनं वा, अथ वा विसेसतो भवन्ति सत्ता एतायाति विभूति, सम्पत्तियेव, ‘‘रञ्ञो विभूति. पिहनीया विभूतियो’’ति च इदमेतस्सत्थस्स साधकं वचनं. इकारन्तित्थिलिङ्गनिद्देसो.
भूरीति पथवी. सा हि भवन्ति एत्थाति भूरीति वुच्चति, भवति वा पञ्ञायति वड्ढति चाति भूरी, अथ वा भूताभूता तन्निस्सिता सत्ता रमन्ति एत्थाति भूरी. पथवीनिस्सिता हि सत्ता पथवियंयेव रमन्ति, तस्मा सा इमिनापि अत्थेन भूरीति वुच्चति. भूरीसद्दस्स पथवीवचने ‘‘भूरिपञ्ञो’’ति अत्थसाधकं वचनं. अपिच भूरी वियाति भूरी, पञ्ञा, भूरीति पथवीसमाय वित्थताय पञ्ञाय नामं, ‘‘योगा वे जायती भूरी, अयोगा भूरिसङ्खयो’’ति एत्थ अट्ठकथावचनं इमस्सत्थस्स साधकं. अथ वा भूते अत्थे रमतीति भूरी, पञ्ञायेतं नामं, ‘‘भूरी मेधा परिणायिका’’ति एत्थ ¶ अट्ठकथावचनं इमस्सत्थस्स साधकं. अथ वा पञ्ञायेव रागादयो धम्मे अभिभवतीति भूरी, रागादिअरयो अभिभवतीतिपि भूरी. तथा हि पटिसम्भिदामग्गे आयस्मता सारिपुत्तेन वुत्तं ‘‘रागं अभिभूयतीति भूरी, पञ्ञा. दोसं मोहं…पे… रागो अरि, तं अरिं मद्दतीति भूरी, पञ्ञा. दोसो. मोहो…पे… सब्बे भवगामिनो कम्मा अरि, तं अरिं मद्दतीति भूरी, पञ्ञा’’. एत्थ पन ‘‘गोत्रभू’’ति पदमिव ‘‘अरिभू’’ति वत्तब्बेपि भूसद्दं पुब्बनिपातं कत्वा सन्धिवसेन भूरीति पदमुच्चारितन्ति दट्ठब्बं. अपिच ईदिसेसु नामिकपदेसु विनापि उपसग्गेन अभिभवनादिअत्था लब्भन्तियेव, नाख्यातिकपदेसूति दट्ठब्बं. इदं पन पञ्ञाय परियायवचनं –
पञ्ञा पजानना चिन्ता, विचयो उपलक्खणा;
पविचयो च पण्डिच्चं, धम्मविचयमेव च.
सल्लक्खणा च कोसल्लं, भूरी पच्चुपलक्खणा;
नेपुञ्ञञ्चेव वेभब्या, मेधा चुपपरिक्खका.
सम्पजञ्ञञ्च परिणा-यिका चेव विपस्सना;
पञ्ञिन्द्रियं पञ्ञाबलं, अमोहो सम्मादिट्ठि च;
पतोदो चाभिधम्मस्मा, इमानि गहितानि मे.
ञाणं पञ्ञाणमुम्मङ्गो, सत्थो सोतो च दिट्ठि च;
मन्ता बोधो बुद्धि बुद्धं, पटिभानञ्च बोधिति.
धम्मो विज्जा गति मोनं, नेपक्कं गो मती मुति;
वीमंसा योनि धोना च, पण्डा पण्डिच्चयम्पि च;
वेदो पण्डितियञ्चेव, चिकिच्छा मिरियापि च.
‘‘सोतो बोधी’’ति यं वुत्तं, ञाणनामद्वयं इदं;
बुद्धपच्चेकसम्बुद्ध-सावकानम्पि रूहति.
‘‘अभिसम्बोधि ¶ सम्बोधि’’, इति नामद्वयं पन;
पच्चेकबुद्धसब्बञ्ञु-बुद्धानंयेव रूहति.
अभिसम्बोधिसङ्खाता, परमोपपदा पन;
ञाणपण्णत्ति सब्बञ्ञु-सम्बुद्धस्सेव रूहति.
सम्मासम्बोधिसङ्खाता, अनुत्तरपदादिका;
बुद्धा वा ञाणपण्णत्ति, सब्बञ्ञुस्सेव रूहति.
‘‘सब्बञ्ञुता’’ति यं वुत्तं, ञाणं सब्बञ्ञुनोव तं;
युज्जते अवसेसा तु, ञाणपञ्ञत्ति सब्बगा.
ञाणभावम्हि सन्तेपि, धम्मचक्खादिकं पन;
पयोजनन्तराभावा, नात्र सन्दस्सितं मयाति.
भूतीति भूतस्स भरिया. यथा हि पेतस्स भरिया ‘‘पेती’’ति वुच्चति, एवमेव भूतस्स भरिया ‘‘भूती’’ति वुच्चति. भोतीति याय सद्धिं कथेन्तेन सा इत्थी ‘‘भोती’’ इति वत्तब्बा, तस्मा इमिना पदेन इत्थी वोहरियतीति च दट्ठब्बं. यथा हि पुरिसेन सद्धिं कथेन्तेन पुरिसो ‘‘भवं’’ इति वोहरियति, एवमेव इत्थिया सद्धिं कथेन्तेन इत्थी ‘‘भोती’’इति वोहरियति. ‘‘कुतो नु भवं भारद्वाजो, इमे आनेसि दारके’’ति, ‘‘अहं भोतिं उपट्ठिस्सं, मा भोती कुपिता अहू’’ति चेत्थ निदस्सनं. अथ वा इधेकच्चो सत्तो इत्थिलिङ्गवसेन लद्धनामो, सो ‘‘भोती’’इति वत्तब्बो, तस्मा इमिना पदेन इत्थीपि इत्थिलिङ्गेन लद्धनामा अनित्थीपि वोहरियतीति च दट्ठब्बा. तथा हि देवपुत्तोपि ‘‘देवता’’ति इत्थिलिङ्गवसेन वोहरितब्बत्ता देवतासद्दमपेक्खित्वा ‘‘भोती’’इति वोहरितो, पगेव देवधीता. तथा हि ‘‘भोती चरहि जानाति, तं मे अक्खाहि पुच्छिता’’ति एत्थ पन देवतासद्दमपेक्खित्वा ‘‘भोती’’इति इत्थि लिङ्गवोहारो कतो. अत्रायं ¶ सुत्तपदत्थो ‘‘यदि सो कुहको धनत्थिको तापसो न जानाति, भोती देवता पन जानाति कि’’न्ति. अपिच –
‘‘अत्थकामोसि मे यक्ख, हितकामासि देवते;
करोमि ते तं वचनं, त्वंसि आचरियो ममा’’ति –
मट्ठकुण्डलीवत्थुस्मिं पुल्लिङ्गयक्खसद्दमपेक्खित्वा ‘‘अत्थकामो’’ति पुल्लिङ्गवसेन इत्थिलिङ्गञ्च देवतासद्दमपेक्खित्वा ‘‘हितकामा’’ति इत्थिलिङ्गवसेन पुरिसभूतो मट्ठकुण्डली वोहरितो. अञ्ञत्रापि देवतासद्दमपेक्खित्वा देवपुत्तो इत्थिलिङ्गवसेन वोहरितो –
‘‘न त्वं बाले विजानासि, यथा अरहतं वचो’’ति;
‘‘अत्थकामासि मे अम्म, हितकामासि देवते’’ति.
एत्थ पन ‘‘एहि बाले खमापेहि, कुसराजं महब्बल’’न्ति एत्थ च इत्थीयेव इत्थिलिङ्गवसेन वोहरिता, तस्मा कत्थचि इत्थिपुरिसपदत्थसङ्खातं अत्थं अनपेक्खित्वा लिङ्गमत्तमेवापेक्खित्वा भोती देवता, भोती सिला, भोती जम्बू, भोतिं देवतन्तिआदीहि सद्धिं पच्चत्तवचनादीनि योजेतब्बानि. कत्थचि पन लिङ्गञ्च अत्थञ्च अपेक्खित्वा ‘‘भोती इत्थी, भोतिं देव’’न्तिआदिना योजेतब्बानि. विभाविनीति विभावेतीति विभाविनी. एवं परिभाविनीतिआदीसुपि. ईकारन्तित्थिलिङ्गनिद्देसो.
भूति सत्तायमाना भवतीति भू. अथ वा भवन्ति जायन्ति वड्ढन्ति चेत्थ सत्तसङ्खाराति भू. भू वुच्चति पथवी. अभूति वड्ढिविरहिता कथा, न भूतपुब्बाति वा अभू, अभूतपुब्बा कथा. न भूताति वा अभू, अभूता कथा. ‘‘अभुं मे कथं नु भणसि, पापकं वत भाससी’’ति इदमेतेसमत्थानं ¶ साधकं वचनं. ऊकारन्तित्थिलिङ्गनिद्देसो. नियतित्थिलिङ्गनिद्देसोयं.
अनियतलिङ्गानं पन नियतित्थिलिङ्गेसु पक्खित्तानं भूतपराभूतसम्भूतसद्दादीनं निद्देसो नयानुसारेन सुविञ्ञेय्योव. इच्चेवं इत्थिलिङ्गानं भूधातुमयानं यथारहं निब्बचनादिवसेन निद्देसो विभावितो.
इदानि नपुंसकलिङ्गनिद्देसो वुच्चति – तत्र भूतन्ति चतुब्बिधं पथवीधातुआदिकं महाभूतरूपं. तञ्हि अञ्ञेसं निस्सयभावेन भवतीति भूतं, भवति वा तस्मिं तदधीनवुत्तिताय उपादारूपन्ति भूतं. अथ वा भूतन्ति सत्तो भूतनामको वा. भूतन्ति हि नपुंसकवसेन सकलो सत्तो एवंनामको च यक्खादिको वुच्चति. ‘‘कालो घसति भूतानि, सब्बानेव सहत्तना. यानीध भूतानि समागतानि, उज्झापेत्वान भूतानि, तम्हा ठाना अपक्कमी’’ति एवमादीसु नपुंसकप्पयोगो वेदितब्बो. गाताबन्धसुखत्थं लिङ्गविपल्लासोति चे? तन्न, ‘‘यक्खादीनि महाभूतानि यं गण्हन्ति, नेव तेसं तस्स अन्तो, न बहि ठानं उपलब्भती’’ति चुण्णियपदरचनायम्पि भूतसद्दस्स नपुंसकलिङ्गत्तदस्सनतोति अवगन्तब्बं. महाभूतन्ति वुत्तप्पकारं चतुब्बिधं महाभूतरूपं. तस्स महन्तपातुभावादीहि कारणेहि महाभूतता वेदितब्बा. कथं? महन्तं भूतन्ति महाभूतं, मायाकारसङ्खातेन महाभूतेन समन्तिपि महाभूतं, यक्खादीहि महाभूतेहि समन्तिपि महाभूतं, महन्तेहि घासच्छादनादिपच्चयेहि भूतं पवत्तन्तिपि महाभूतं, महाविकारभूतन्तिपि महाभूतं. एवं महन्तपातुभावादीहि कारणेहि महाभूतता वेदितब्बा. अत्रिदं सुट्ठुपलक्खितब्बं –
पुन्नपुंसकलिङ्गो ¶ च, भूतसद्दो पवत्तति;
पण्णत्तियं गुणे चेव, गुणेयेवित्थिलिङ्गको.
भूत सम्भूतसद्दादि-नये पण्णत्तिवाचका;
योजेतब्बा तिलिङ्गे ते, इति ञे य्यं विसेसतो.
‘‘भूतो तिट्ठति, भूतानि, तिट्ठन्ति, समणो अयं;
इदानि भूतो, चित्तानि, भूतानि विमलानि तु.
वञ्झा भूता वधू एसा’’, इच्चुदाहरणानिमे;
वुत्तानि सुट्ठु लक्खेय्य, सासनत्थगवेसको.
भवित्तन्ति वड्ढितट्ठानं. तञ्हि भवन्ति वड्ढन्ति एत्थाति भवित्तन्ति वुच्चति, ‘‘जनित्तं मे भवित्तं मे, इति पङ्के अवस्सयि’’न्ति इदमेतस्सत्थस्स साधकं वचनं.
‘‘भवित्तं’’ इति ‘‘भावित्त’’-न्ति च पाठो द्विधा मया;
रस्सत्तदीघभावेन, दिट्ठो भग्गवजातके.
भूनन्ति भवनं भूनं वद्धि. ‘‘अहमेव दूसिया भूनहता, रञ्ञो महापतापस्सा’’ति, ‘‘भूनहच्चं कतं मया’’ति च इदमेतस्सत्थस्स साधकं वचनं.
भवनन्ति भवनक्रिया. अथ वा भवन्ति वड्ढन्ति एत्थ सत्ता पुत्तधीताहि नानासम्पत्तीहि चाति भवनं वुच्चति गेहो, ‘‘पेत्तिकं भवनं ममा’’ति इदमेतस्सत्थस्स साधकं वचनं. ‘‘गेहो घरञ्च आवासो, भवनञ्च निकेतन’’न्ति इदं परियायवचनं. पराभवनन्ति अवद्धिमापज्जनं. सम्भवनन्ति सुट्ठु भवनं. विभवनन्ति उच्छेदो विनासो वा. पातुभवनन्ति पाकटता सरूपलाभो इच्चेवत्थो. आविभवनन्ति पच्चक्खभावो. तिरोभवनन्ति पटिच्छन्नभावो. विनाभवनन्ति विनाभावो. सोत्थिभवनन्ति सुवत्थिता. परिभवनन्ति पीळना हीळना वा. अभिभवनन्ति विधमनं. अधिभवनन्ति अज्झोत्थरणं ¶ . अनुभवनन्ति परिभुञ्जनं. समनुभवनन्ति सुट्ठु परिभुञ्जनं. पच्चनुभवनन्ति अधिपतिभावेनपि सुट्ठु परिभुञ्जनं. निग्गहीतन्तनपुंसकलिङ्गनिद्देसो.
अत्थविभावीति अत्थस्स विभावनसीलं चित्तं वा ञाणं वा कुलं वा अत्थविभावि. एवं धम्मविभावि. इकारन्तनपुंसकलिङ्गनिद्देसो.
गोत्रभूति पञ्ञत्तारम्मणं महग्गतारम्मणं वा गोत्रभुचित्तं. तञ्हि कामावचरगोत्तमभिभवति, महग्गतगोत्तञ्च भावेति निब्बत्तेतीति ‘‘गोत्रभू’’ति वुच्चति. अपिच गोत्रभूति निब्बानारम्मणं मग्गवीथियं पवत्तं गोत्रभुञाणं वा सङ्खारारम्मणं वा फलसमापत्तिवीथियं पवत्तं गोत्रभुञाणं. तेसु हि पठमं पुथुज्जनगोत्तमभिभवति, अरियगोत्तञ्च भावेति, गोत्ताभिधाना च निब्बानतो आरम्मणकरणवसेन भवतीति ‘‘गोत्रभू’’ति वुच्चति, दुतियं पन सङ्खारारम्मणम्पि समानं आसेवनपच्चयभावेन ससम्पयुत्तानि फलचित्तानि गोत्ताभिधाने निब्बानम्हि भावेतीति ‘‘गोत्रभू’’ति वुच्चति. इदं पाळिववत्थानं –
‘‘गोत्रभु’’इति रस्सत्त-वसेन कथितं पदं;
नपुंसकन्ति विञ्ञेय्यं, ञाणचित्तादिपेक्खकं.
‘‘गोत्रभू’’इति दीघत्त-वसेन कथितं पन;
पुल्लिङ्गमिति विञ्ञेय्यं, पुग्गलादिकपेक्खकं.
दीघभावेन वुत्तं तु, नपुंसकन्ति नो वदे;
बिन्दुवन्ती’तरे भेदा, तयो इति हि भासिता.
ईकारन्ता च ऊदन्ता, रस्सत्तं यन्ति सासने;
नपुंसकत्तं पत्वान, सहभु सीघयायिति.
चित्तेन सह भवतीति चित्तसहभु, चित्तेन सह न भवतीति नचित्तसहभु, रूपं. उकारन्तनपुंसकलिङ्गनिद्देसो. नियतनपुंसकलिङ्गनिद्देसोयं.
अनियतलिङ्गानं ¶ नियतनपुंसकलिङ्गेसु पक्खित्तानं भूतपराभूतसद्दादीनं निद्देसो नयानुसारेन सुविञ्ञेय्योव. इच्चेवं नपुंसकलिङ्गानं भूधातुमयानं यथारहं निब्बचनादिवसेन निद्देसो विभावितो. इच्चेवं सब्बथापि लिङ्गत्तयनिद्देसो समत्तो.
उल्लिङ्गनेन विविधेन नयेन वुत्तं,
भूधातुसद्दमयलिङ्गतिकं यदेतं;
आलिङ्गियं पियतरञ्च सुतं सुलिङ्गं,
पोसो करे मनसि लिङ्गविदुत्तमिच्छं.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
भूधातुमयानं तिविधलिङ्गिकानं नामिकरूपानं विभागो
चतुत्थो परिच्छेदो.