📜

५. ओकारन्तपुल्लिङ्गनामिकपदमाला

भू धातुतो पवत्तानं, नामिकानमितो परं;

नाममालं पकासिस्सं, नाममालन्तरम्पि च.

विप्पकिण्णकथा एत्थ, एवं वुत्ते न हेस्सति;

पभेदो नाममालानं, परिपुण्णोव हेहिति.

पुब्बाचरियसीहानं, तस्मा इध मतं सुतं;

पुरेचरं करित्वान, वक्खामि सविनिच्छयं.

पुरिसो, पुरिसा. पुरिसं, पुरिसे. पुरिसेन, पुरिसेहि, पुरिसेभि. पुरिसस्स, पुरिसानं. पुरिसा, पुरिसस्मा, पुरिसम्हा, पुरिसेहि, पुरिसेभि. पुरिसस्स, पुरिसानं. पुरिसे, पुरिसस्मिं, पुरिसम्हि, पुरिसेसु. भो पुरिस, भवन्तो पुरिसा.

अयमायस्मता महाकच्चानेन पभिन्नपटिसम्भिदेन कतस्मा निरुत्तिपिटकतो उद्धरितो पुरिसइच्चेतस्स पकतिरूपस्स नामिकपदमालानयो. तत्र पुरिसवचनएकवचनपुथुवचनेसु पच्चत्तवचनादीनि भवन्ति. तं यथा? पुरिसो तिट्ठति, पुरिसा तिट्ठन्ति. तत्र पुरिसोति पुरिसवचने एकवचने पच्चत्तवचनं भवति, पुरिसाति पुरिसवचने पुथुवचने पच्चत्तवचनं भवति.

पुरिसं पस्सति, पुरिसे पस्सति. तत्र पुरिसन्ति पुरिसवचने एकवचने उपयोगवचनं भवति, पुरिसेति पुरिसवचने पुथुवचने उपयोगवचनं भवति.

पुरिसेन कतं, पुरिसेहि कतं, पुरिसेभि कतं. तत्र पुरिसेनाति पुरिसवचने एकवचने करणवचनं भवति, पुरिसेहि, पुरिसेभीति पुरिसवचने पुथुवचने करणवचनं भवति.

पुरिसस्स दीयते, पुरिसानं दीयते. तत्र पुरिसस्साति पुरिसवचने एकवचने सम्पदानवचनं भवति, पुरिसानन्ति पुरिसवचने पुथुवचने सम्पदानवचनं भवति.

पुरिसा निस्सटं, पुरिसस्मा निस्सटं, पुरिसम्हा निस्सटं, पुरिसेहि निस्सटं, पुरिसेभि निस्सटं. तत्र पुरिसाति पुरिसवचने एकवचने निस्सक्कवचनं भवति. पुरिसस्माति…पे… पुरिसम्हाति पुरिसवचने एकवचने निस्सक्कवचनं भवति, पुरिसेहि, पुरिसेभीति पुरिसवचने पुथुवचने निस्सक्कवचनं भवति.

पुरिसस्स परिग्गहो, पुरिसानं परिग्गहो. तत्र पुरिसस्साति पुरिसवचने एकवचने सामिवचनं भवति, पुरिसानन्ति पुरिसवचने पुथुवचने सामिवचनं भवति.

पुरिसे पतिट्ठितं, पुरिसस्मिं पतिट्ठितं, पुरिसम्हि पतिट्ठितं, पुरिसेसु पतिट्ठितं. तत्र पुरिसेति पुरिसवचने एकवचने भुम्मवचनं भवति, पुरिसस्मिन्ति…पे… पुरिसम्हीति…पे… पुरिसेसूति पुरिसवचने पुथुवचने भुम्मवचनं भवति.

भो पुरिस तिट्ठ, भवन्तो पुरिसा तिट्ठथ. तत्र भो पुरिसइति पुरिसवचने एकवचने आलपनं भवति, भवन्तो पुरिसाइति पुरिसवचने पुथुवचने आलपनं भवतीति इमिना नयेन सब्बत्थ नयो वित्थारेतब्बो.

यमकमहाथेरेन कताय पन चूळनिरुत्तियं ‘‘भो पुरिस’’इति रस्सवसेन आलपनेकवचनं वत्वा ‘‘भो पुरिसा’’इति दीघवसेन आलपनबहुवचनं वुत्तं. किञ्चापि तादिसो नयो निरुत्तिपिटके नत्थि, तथापि बहूनमालपनविसये ‘‘भो यक्खा’’इतिआदीनं आलपनबहुवचनानं जातकट्ठकथादीसु दिस्सनतो पसत्थतरोव होति विञ्ञूनं पमाणञ्च, तस्मा इमिना यमकमहाथेरमतेनपि ‘‘पुरिसो पुरिसा पुरिस’’न्तिआदीनि वत्वा आमन्तने ‘‘भो पुरिस, भो पुरिसा, भवन्तो पुरिसा’’ति नामिकपदमाला योजेतब्बा.

तत्थ पुरिसोति पठमाय एकवचनं. पुरिसाति बहुवचनं. पुरिसन्ति दुतियाय एकवचनं. पुरिसेति बहुवचनं. पुरिसेनाति ततियाय एकवचनं. पुरिसेहि, पुरिसेभीति द्वे बहुवचनानि. पुरिसस्साति चतुत्थिया एकवचनं. पुरिसानन्ति बहुवचनं. पुरिसा, पुरिसस्मा, पुरिसम्हाति तीणि पञ्चमिया एकवचनानि. पुरिसेहि, पुरिसेभीति द्वे बहुवचनानि. पुरिसस्साति छट्ठिया एकवचनं. पुरिसानन्ति बहुवचनं. पुरिसे, पुरिसस्मिं, पुरिसम्हीति तीणि सत्तमिया एकवचनानि. पुरिसेसूति बहुवचनं. भो पुरिसाति अट्ठमिया एकवचनं. भो पुरिसा, भवन्तो पुरिसाति द्वे बहुवचनानि.

किञ्चापेतेसु ‘‘पुरिसा’’ति इदं पठमापञ्चमीअट्ठमीनं, ‘‘पुरिसे’’ति इदं दुतियासत्तमीनं, ‘‘पुरिसेहि, पुरिसेभी’’ति ततियापञ्चमीनं, ‘‘पुरिसान’’न्ति चतुत्थीछट्ठीनं एकसदिसं, तथापि अत्थवसेन असङ्करभावो वेदितब्बो. कथं? ‘‘पुरिसो तिट्ठति, पुरिसा तिट्ठन्ति. पुरिसं पस्सति, पुरिसे पस्सती’’तिआदिना.

तत्थ च भोति आमन्तनत्थे निपातो. सो न केवलं एकवचनंयेव होति, अथ खो बहुवचनम्पि होतीति ‘‘भो पुरिसा’’इति बहुवचनप्पयोगोपि गहितो. ‘‘भवन्तो’’तिदं पन बहुवचनमेव होतीति ‘‘पुरिसा’’ति पुन वुत्तन्ति दट्ठब्बं. इति यमकमहाथेरेन ‘‘भो पुरिस’’इति रस्सवसेन आलपनेकवचनं वत्वा ‘‘भो पुरिसा’’इति दीघवसेन आलपनबहुवचनं वुत्तं. तथा हि पाळियं अट्ठकथासु च निपातभूतो भोसद्दो एकवचनबहुवचनवसेन द्विधा भिज्जति. अत्रिमानि निदस्सनपदानि – ‘‘अपि नु खो सपरिग्गहानं तेविज्जानं ब्राह्मणानं अपरिग्गहेन ब्रह्मुना सद्धिं संसन्दति समेतीति, नो हिदं भो गोतम. अच्छरियं भो आनन्द, अब्भुतं भो आनन्द, एहि भो समण, भो पब्बजित’’इच्चादिपाळितो अट्ठकथातो च भोसद्दस्स एकवचनप्पयोगे पवत्तिनिदस्सनं, ‘‘तेन हि भो ममपि सुणाथ. यथा मयमेव अरहाम तं भवन्तं गोतमं दस्सनाय उपसङ्कमितुं, नाहं भो समणस्स गोतमस्स सुभासितं सुभासिततो नाब्भनुमोदामि, पस्सथ भो इमं कुलपुत्तं. भो यक्खा अहं इमं तुम्हाकं भाजेत्वा ददेय्यं. अपरिसुद्धो पनम्हि, भो धुत्ता तुम्हाकं क्रिया मय्हं न रुच्चति. सो ते पुरिसे आह भो तुम्हे मं मारेन्ता रञ्ञो दस्सेत्वाव मारेथा’’ति इच्चादि पन पाळितो अट्ठकथातो च भोसद्दस्स बहुवचनप्पयोगे पवत्तिनिदस्सनं. कच्चायनप्पकरणे पन ‘‘भो पुरिस, भो पुरिसा’’ति पदद्वयं आलपनेकवचनवसेन वुत्तं. तं यथा आगमेहि न विरुज्झति, तथा गहेतब्बं.

केचि पन अदूरट्ठस्सालपने ‘‘भो पुरिस’’इति रस्सवसेन आलपनेकवचनं इच्छन्ति, दूरट्ठस्सालपने पन ‘‘भो पुरिसा’’इति दीघवसेन आलपनेकवचनं इच्छन्ति. अदूरट्ठानं दूरट्ठानञ्च पुरिसानं इत्थीनञ्च आलपने न किञ्चि वदन्ति. तथा अदूरट्ठाय दूरट्ठाय च इत्थिया आलपने ते पुच्छितब्बा ‘‘अदूरट्ठानं दूरट्ठानञ्च पुरिसानमालपने कथं वत्तब्ब’’न्ति. अद्धा ते एवं पुट्ठा उत्तरि किञ्चि वत्तुं न सक्खिस्सन्ति. एवम्पि ते चे वदेय्युं ‘‘भवन्तो पुरिसाति इमिनाव अदूरट्ठानं दूरट्ठानञ्च पुरिसानमालपनं भवती’’ति. तदा ते वत्तब्बा ‘‘यदि भवन्तो पुरिसा’’ति इमिना अद्वेज्झेन वचनेन अदूरट्ठानं दूरट्ठानञ्च पुरिसानमालपनं भवति, एवं सन्ते ‘‘भो पुरिस’’इति रस्सपदेनपि दूरट्ठस्स च पुरिसस्सालपनं वत्तब्बं, एवं अवत्वा किमत्थं अदूरट्ठस्सालपने ‘‘भो पुरिस’’इति रस्सवसेन आलपनेकवचनं इच्छथ, किमत्थञ्च दूरट्ठस्सालपने ‘‘भो पुरिसा’’इति दीघवसेन आलपनेकवचनं इच्छथ.

ननु ‘‘तग्घ भगवा बोज्झङ्गा, तग्घ सुगत बोज्झङ्गा’’तिआदीसु आलपनपदभूतं ‘‘भगवा’’इति दीघपदं समीपे ठितकालेपि दूरे ठितकालेपि बुद्धस्सालपनपदं भवितुमरहतेव, तथा आलपनपदभूतं ‘‘सुगत’’इति रस्सपदम्पि. यस्मा पनेतेसु ‘‘भगवा’’ति आलपनपदस्स न कत्थचिपि रस्सत्तं दिस्सति, ‘‘सुगता’’ति आलपनपदस्स च न कत्थचिपि दीघत्तं दिस्सति, तस्मा दीघरस्समत्ताभेदं अचिन्तेत्वा ‘‘पुरिस’’इति रस्सवसेन वुत्तपदं पकतिस्सरवसेन समीपे ठितस्स पुरिसस्स आमन्तनकाले अदूरट्ठस्सालपनपदं भवति, आयतस्सरवसेन दूरे ठितपुरिसस्स आमन्तनकाले दूरट्ठस्सालपनपदं भवतीति गहेतब्बं. तथा ‘‘भवन्तो पुरिसा, भो यक्खा, भो धुत्ता’’तिआदीनि दीघवसेन वुत्तानि आलपनबहुवचनपदानिपि पकतिस्सरवसेन समीपे ठितपुरिसानं आमन्तनकाले अदूरट्ठानमालपनपदानि भवन्ति, आयतस्सरवसेन दूरे ठितपुरिसादीनं आमन्तनकाले दूरट्ठानमालपनपदानि भवन्तीति गहेतब्बानि. तथा हि ब्राह्मणा कत्थचि कत्थचि रस्सट्ठानेपि दीघट्ठानेपि आयतेन सरेन मज्झिमायतेन सरेन अच्चायतेन च सरेन वेदं पठन्ति लिखितुमसक्कुणेय्येन गीतस्सरेन विय. इति सब्बक्खरेसुपि आयतेन सरेनुच्चारणं लब्भतेव लिखितुमसक्कुणेय्यं, तस्मा असम्पथमनोतरित्वा ‘‘भो पुरिस’’इति वचनेन दूरट्ठस्स च अदूरट्ठस्स च पुरिसस्सालपनं भवति, ‘‘भो पुरिसा, भवन्तो पुरिसा’’ति इमेहि वचनेहिपि दूरट्ठानञ्च अदूरट्ठानञ्च पुरिसानमालपनं भवतीति दट्ठब्बं. इति दूरट्ठस्स अदूरट्ठानञ्च आयतेन सरेन आमन्तनमेव पमाणं, न दीघरस्समत्ताविसेसो, तस्मा ‘‘भो सत्थ, भो राज, भो गच्छ, भो मुनि, भो दण्डि, भो भिक्खु, भो सयम्भु, भोति कञ्ञे, भोति पत्ति, भोति इत्थि, भोति यागु, भोति वधु, भो कुल, भो अट्ठि, भो चक्खु’’इच्चेवमादीहि पदेहि अदूरट्ठस्सालपनञ्च दूरट्ठस्सालपनञ्च भवति. ‘‘भवन्तो सत्था, सत्थारो, भोतियो कञ्ञा, कञ्ञायो’’ति एवमादीहिपि पदेहि अदूरट्ठानञ्चालपनं भवतीति दट्ठब्बं.

इदं पनेत्थ सन्निट्ठानं –

तस्स तं वचनं सुत्वा, रञ्ञो पुत्तं अदस्सयुं;

पुत्तो च पितरं दिस्वा, दूरतोवज्झभासथ.

आगच्छु दोवारिका खग्गबन्धा,

कासाविया हन्तु ममं जनिन्द;

अक्खाहि मे पुच्छितो एतमत्थं,

अपराधो को न्विध ममज्ज अत्थि.

एवं सद्धम्मराजेन, वोहारकुसलेन वे;

सुदेसिते सोमनस्स-जातके सब्बदस्सिना.

दूरट्ठानेपि रस्सत्तं, ‘‘जनिन्द’’इति दिस्सति;

न कत्थचिपि दीघत्तं, इति नीति मया मता.

इदम्पेत्थ वत्तब्बं ‘‘कुतो नु भो इदमायातं ‘दूरट्ठस्सालपनं अदूरट्ठस्सालपनमि’ति’’? सद्दसत्थतो. सद्दसत्थं नाम न सब्बसो बुद्धवचनस्सोपकारकं, एकदेसेन पन होति.

इमस्मिं पकरणे ‘‘बहुवचन’’न्ति वा ‘‘पुथुवचन’’न्ति वा ‘‘अनेकवचन’’न्ति वा अत्थतो एकं, ब्यञ्जनमेव नानं, तस्मा सब्बत्थ ‘‘बहुवचन’’न्ति वा ‘‘पुथुवचन’’न्ति वा ‘‘अनेकवचन’’न्ति वा वोहारो कातब्बो, पुथुवचनं अनेकवचनन्ति च इदं सासने निरुत्तञ्ञूनं वोहारो, इतरं सद्दसत्थविदूनं.

कस्मा पन इमस्मिं पकरणे द्विवचनं न वुत्तन्ति? यस्मा बुद्धवचने द्विवचनं नाम नत्थि, तस्मा न वुत्तन्ति. ननु बुद्धवचने वचनत्तयं अत्थि, तथा हि ‘‘आयस्मा’’ति इदं एकवचनं, ‘‘आयस्मन्ता’’ति इदं द्विवचनं, ‘‘आयस्मन्तो’’ति इदं बहुवचनन्ति? तन्न, यदि ‘‘आयस्मन्ता’’ति इदं वचनं द्विवचनं भवेय्य, ‘‘पुरिसो पुरिसा’’तिआदीसु कतरं द्विवचनन्ति वदेय्याथ, तस्मा बुद्धवचने द्विवचनं नाम नत्थि. तेनेव हि सि यो अं यो ना हीतिआदिना एकवचनबहुवचनानेव दस्सितानीति.

ननु च भो ‘‘सुणन्तु मे आयस्मन्ता, अज्ज उपोसथो पन्नरसो. यदायस्मन्तानं पत्तकल्लं, मयं अञ्ञमञ्ञं पारिसुद्धिउपोसथं करेय्यामा’’ति पाळियं द्वे सन्धाय ‘‘आयस्मन्ता’’ति वुत्तं, ‘‘उद्दिट्ठा खो आयस्मन्तो चत्तारो पाराजिका धम्मा’’तिआदीसु पन पाळीसु बहवो सन्धाय ‘‘आयस्मन्तो’’ति वुत्तं, न च सक्का वत्तुं ‘‘यथा तथा वुत्त’’न्ति , परिवासादिआरोचनेपि अट्ठकथाचरियेहि विञ्ञातसुगताधिप्पायेहि ‘‘द्विन्नं आरोचेन्तेन ‘आयस्मन्ता धारेन्तू’ति, तिण्णं आरोचेन्तेन ‘आयस्मन्तो धारेन्तू’ति वत्तब्ब’’न्ति वुत्तत्ताति? सच्चं वुत्तं, तं पन विनयवोहारवसेन वुत्तन्ति. ननु विनयो बुद्धवचनं, कस्मा ‘‘बुद्धवचने द्विवचनं नाम नत्थी’’ति वदथाति? सच्चं विनयो बुद्धवचनं, तथापि विनयकम्मवसेन वुत्तत्ता उपलक्खणमत्तं, न सब्बसाधारणबहुवचनपरियापन्नं. यदि हि ‘‘आयस्मन्ता’’ति इदं द्विवचनं सिया, तप्पयोगानिपि क्रियापदानि द्विवचनानेव सियुं, तथारूपानिपि क्रियापदानि न सन्ति. न हि अक्खरसमयकोविदो झानलाभीपि दिब्बचक्खुना वस्ससतम्पि वस्ससहस्सम्पि समवेक्खन्तो बुद्धवचने एकम्पि क्रियापदं द्विवचनन्ति पस्सेय्य, एवं क्रियापदेसु द्विवचनस्साभावा नामिकपदेसु द्विवचनं नत्थि. नामिकपदेसु तदभावापि क्रियापदेसु तदभावो वेदितब्बो. सक्कटभासायं द्वीसुपि द्विवचनानि सन्ति, मागधभासायं पन नत्थि.

अपिच ‘‘पुथुवचन’’न्ति निरुत्तिवोहारोपि ‘‘बुद्धवचने द्विवचनं नत्थी’’ति एतमत्थं दीपेति. तञ्हि सक्कटभासायं वुत्ता द्विवचनतो बहुवचनतो च विसुंभूतं वचनं, तत्थ वा वुत्तेहि अत्थेहि विसुंभूतस्स अत्थस्स वचनं ‘‘पुथुवचन’’न्ति वुच्चति. कथमिदं सक्कटभासायं वुत्ता द्विवचनतो बहुवचनतो च विसुंभूतं वचनन्ति चे? यस्मा सक्कटभासायं ‘‘पुथुवचन’’न्ति वोहारो नत्थि, तस्मा इदं तेहि सक्कटभासायं वुत्तेहि द्विवचनबहुवचनेहि विसुंभूतअत्थस्स वचनन्ति वुच्चति. कथञ्च पन सक्कटभासायं वुत्तेहि विसुंभूतस्स अत्थस्स वचनन्ति पुथुवचनन्ति चे? यस्मा सक्कटभासायं द्वे उपादाय द्विवचनं वुत्तं, न तिचतुपञ्चादिके बहवो उपादाय, बहवो पन उपादाय बहुवचनं वुत्तं, न द्वे उपादाय, अयं सक्कटभासाय विसेसो. मागधभासायं पन द्वितिचतुपञ्चादिके बहवो उपादाय पुथुवचनं वुत्तं, तस्मा सक्कटभासायं वुत्तेहि अत्थेहि विसुंभूतस्स अत्थस्स वचनन्ति पुथुवचनन्ति वुच्चति. अयं मागधभासाय विसेसो. तस्मात्र पुथुभूतस्स, पुथुनो वा अत्थस्स वचनं ‘‘पुथुवचन’’न्ति अत्थो समधिगन्तब्बो.

इदानि ‘‘पुरिसो, पुरिसा, पुरिस’’न्ति निरुत्तिपिटकतो उद्धरितनयं निस्साय पकतिरूपभूतस्स भूतसद्दस्स नामिकपदमाला वुच्चते –

भूतो, भूता. भूतं, भूते. भूतेन, भूतेहि, भूतेभि. भूतस्स, भूतानं. भूता, भूतस्मा, भूतम्हा, भूतेहि, भूतेभि. भूतस्स, भूतानं. भूते, भूतस्मिं, भूतम्हि, भूतेसु. भो भूत, भवन्तो भूता.

अथ वा ‘‘भो भूता’’इति बहुवचनं विञ्ञेय्यं. यथा पनेत्थ भूतइच्चेतस्स पकतिरूपस्स नामिकपदमाला पुरिसनयेन योजिता, एवं भावकादीनञ्च अञ्ञेसञ्च तंसदिसानं नामिकपदमाला पुरिसनयेन योजेतब्बा. एत्थञ्ञानि तंसदिसानि नाम ‘‘बुद्धो’’तिआदीनं पदानं बुद्धइच्चादीनि पकतिरूपानि.

बुद्धो धम्मो सङ्घो मग्गो,

खन्धो कायो कामो कप्पो;

मासो पक्खो यक्खो भक्खो,

नागो मेघो भोगो यागो.

रागो दोसो मोहो मानो,

मक्खो थम्भो कोधो लोभो;

हासो वेरो दाहो तेजो,

छन्दो कासो सासो रोगो.

अस्सो सस्सो इस्सो सिस्सो,

सीहो ब्यग्घो रुक्खो सेलो;

इन्दो सक्को देवो गामो,

चन्दो सूरो ओघो दीपो.

पस्सो यञ्ञो चागो वादो,

हत्थो पत्तो सोसो गेधो;

सोमो योधो गच्छो अच्छो,

गेहो माळो अट्टो सालो.

नरो नगो मिगो ससो,

सुणो बको अजो दिजो;

हयो गजो खरो सरो,

दुमो तलो पटो धजो.

उरगो पटगो विहगो भुजगो,

खरभो सरभो पसदो गवजो;

महिसो वसभो असुरो गरुळो,

तरुणो वरुणो बलिसो पलिघो.

सालो धवो च खदिरो,

गोधुमो सट्ठिको यवो;

कळायो च कुलत्थो च,

तिलो मुग्गो च तण्डुलो.

खत्तियो ब्राह्मणो वेस्सो,

सुद्दो धुत्तो च पुक्कुसो;

चण्डालो पतिको पट्ठो,

मनुस्सो रथिको रथो.

पब्बजितो गहट्ठो च,

गोणो ओट्ठो च गद्रभो;

मातुगामो च ओरोधो,

इच्चादीनि विभावये.

केचेत्थ वदेय्युं ‘‘ननु भो ‘ओरोधा च कुमारा चा’ति पाठस्स दस्सनतो ओरोधसद्दो इत्थिलिङ्गो’’ति? तन्न, तत्थ हि ‘‘ओरोधा’’ति इदं ओकारन्तपुल्लिङ्गमेव, ना’कारन्तित्थिलिङ्गं, तुम्हे पन ‘‘आकारन्तित्थिलिङ्ग’’न्ति मञ्ञमाना एवं वदथ, न पनिदं कारन्तित्थिलिङ्गं, अथ खो ‘‘मातुगामा’’तिपदं विय बहुवचनवसेन वुत्तमाकारन्तपदन्ति. ननु च भो सम्मोहविनोदनियादीसु ओरोधसद्दस्स इत्थिलिङ्गता पाकटा, कथन्ति चे? ‘‘रुक्खे अधिवत्था देवता थेरस्स कुद्धा पठममेव मनं पलोभेत्वा ‘इतो ते सत्तदिवसमत्थके उपट्ठाको राजा मरिस्सती’ति सुपिने आरोचेसि. थेरो तं कथं सुत्वा राजोरोधानं आचिक्खि. ता एकप्पहारेनेव महाविरवं विरविंसू’’ति. एत्थ हि ‘‘राजोरोधान’’न्ति वत्वा ‘‘ता’’ति वुत्तत्ताव ओरोधसद्दस्स इत्थिलिङ्गता पाकटाति? तन्न, अत्थस्स दुग्गहणतो. दुग्गहितो हि एत्थ तुम्हेहि अत्थो, एत्थ पन ओरोधसद्देन इत्थिपदत्थस्स कथनतो इत्थिपदत्थं सन्धाय ‘‘ता’’ति वुत्तत्ता ‘‘ता इत्थियो’’ति अयमेवत्थो. तुम्हे पन अमातापितरसंवद्धत्ता आचरियकुले च अनिवुट्ठत्ता एतं सुखुमत्थमजानन्ता यं वा तं वा मुखारूळ्हं वदथ.

भुञ्जनत्थं कथनत्थं, मुखं होतीति नो वदे;

यं वा तं वा मुखारूळ्हं, वचनं पण्डितो नरोति.

न मयंभो यं वा तं वा मुखारूळ्हं वदाम, अट्ठकथाचरियानञ्ञेव वचनं गहेत्वा वदाम, अट्ठकथायेव अम्हाकं पटिसरणं , न मयं तुम्हाकं सद्दहामाति. अम्हाकं सद्दहथ वा मा वा, मा तुम्हे ‘‘अट्ठकथाचरियानञ्ञेव वचनं गहेत्वा वदामा’’ति अट्ठकथाचरिये अब्भाचिक्खथ. न हि अट्ठकथाचरियेहि ‘‘ओरोधसद्दो इत्थिलिङ्गो’’ति वुत्तट्ठानमत्थि, तस्मापि अट्ठकथाचरिये अब्भाचिक्खथ, न युत्तं बुद्धादीनं गरूनमब्भाचिक्खनं महतो अनत्थस्स लाभाय संवत्तनतो. वुत्तञ्हेतं भगवता ‘‘अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, बहुञ्च अपुञ्ञं पसवति, ततो अत्तानञ्च खणती’’ति.

एवं अब्भाचिक्खनस्स अयुत्ततं सावज्जतञ्च दस्सेत्वा पुनपि ते इदं वत्तब्बा – जातकट्ठकथायम्पि तुम्हेहि आहटउदाहरणसदिसं उदाहरणमत्थि, तं सुणाथ. कोसियजातकट्ठकथायञ्हि ‘‘सत्था जेतवने विहरन्तो एकं सावत्थियं मातुगामं आरब्भ कथेसि. सा किरेकस्स सद्धस्स पसन्नस्स उपासकब्राह्मणस्स ब्राह्मणी दुस्सीला पापधम्मा’’ति पाठो दिस्सति. एत्थ हि ‘‘मातुगामं आरब्भ कथेसी’’ति वत्वा ‘‘सा’’ति वुत्तत्ता तुम्हाकं मतेन मातुगामसद्दो इत्थिलिङ्गोयेव सिया, न पुल्लिङ्गो, किमिदं अट्ठकथावचनम्पि न पस्सथ, तदेव पन अट्ठकथावचनं पस्सथ, किं सा एव अट्ठकथा तुम्हाकं पटिसरणं, न तदञ्ञाति.

यदि तासद्दं अपेक्खित्वा ओरोधसद्दस्स इत्थिलिङ्गत्तमिच्छथ, एत्थापि सासद्दमपेक्खित्वा मातुगामसद्दस्स इत्थिलिङ्गत्तमिच्छथाति. एवं वुत्ता ते निरुत्तरा अप्पटिभाना मङ्कुभूता पत्तक्खन्धा अधोमुखा पज्झायेय्युं. एत्थापि मातुगामसद्देन इत्थिपदत्थस्स कथनतो इत्थिपदत्थं सन्धाय ‘‘सा’’ति वुत्तत्ता ‘‘सा इत्थी’’ति अयमेवत्थो. कत्थचि हि पधानवाचकेन पुल्लिङ्गेन नपुंसकलिङ्गेन वा समानाधिकरणस्स गुणसद्दस्स अभिधेय्यलिङ्गानुवत्तित्तापुल्लिङ्गवसेन वा नपुंसकलिङ्गवसेन वा निद्दिसितब्बत्तेपि लिङ्गमनपेक्खित्वा इत्थिपदत्थमेवापेक्खित्वा इत्थिलिङ्गनिद्देसो दिस्सति. तं यथा? ‘‘इध विसाखे मातुगामो सुसंविहितकम्मन्ता होति सङ्गहितपरिजना भत्तुमनापं चरति, सम्भतं अनुरक्खती’’ति च, ‘‘को नु खो भन्ते हेतु को पच्चयो, येन मिधेकच्चो मातुगामो दुब्बण्णा च होति दुरूपा सुपापिका दस्सनाय, दलिद्दा च होति अप्पस्सका अप्पभोगा अप्पेसक्खा च. इध मल्लिके एकच्चो मातुगामो कोधना होति उपायासबहुला, अप्पम्पि वुत्ता समाना अभिसज्जति कुप्पति ब्यापज्जति पतित्थियति कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोती’’ति च, ‘‘तं खो पन भिक्खवे इत्थिरतनं रञ्ञो चक्कवत्तिस्स पुब्बुट्ठायिनी पच्छानिपातिनी किंकारपटिस्साविनी’’ति च इमे पयोगा.

कत्थचि पन पधानवाचकेन नपुंसकलिङ्गेन समानाधिकरणस्स गुणसद्दस्स अभिधेय्यलिङ्गानुवत्तित्ता नपुंसकलिङ्गवसेन निद्दिसितब्बत्तेपि लिङ्गमनपेक्खित्वा पुरिसपदत्थमेवापेक्खित्वा पुल्लिङ्गनिद्देसो दिस्सति. तं यथा? ‘‘पञ्च पच्चेकबुद्धसतानि इमस्मिं इसिगिलिस्मिं पब्बते चिरनिवासिनो अहेसुं. तं खो पन रञ्ञो चक्कवत्तिस्स परिणायकरतनं ञातानं पवेसेता अञ्ञातानं निवारेता’’ति. कत्थचि पधानवाचकेन लिङ्गत्तयेन समानाधिकरणस्स गुणसद्दस्स अभिधेय्यलिङ्गानुरूपं निद्देसो दिस्सति. तं यथा? सा इत्थी ‘‘सीलवती कल्याणधम्मा. अट्ठहि खो नकुलमाते धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परम्मरणा मनापकायिकानं देवानं सहब्यतं उपपज्जति. सद्धो पुरिसपुग्गलो, सद्धं कुलं, चित्तं दन्तं सुखावह’’न्ति.

सेय्यइति सद्दो पन येभुय्येन ओकारन्तभावे ठत्वा लिङ्गत्तयानुकूलो भवति एकाकारेनेव तिट्ठनतो. कथं? सेय्यो अमित्तो मतिया उपेतो. एसाव पूजना सेय्यो, एकाहं जीवितं सेय्यो.

‘‘धम्मेन च अलाभो यो,

यो च लाभो अधम्मिको;

अलाभो धम्मिको सेय्यो,

यञ्चे लाभो अधम्मिको.

यसो च अप्पबुद्धीनं, विञ्ञूनं अयसो च यो;

अयसोव सेय्यो विञ्ञूनं, न यसो अप्पबुद्धिनं.

दुम्मेधेहि पसंसा च, विञ्ञूहि गरहा च या;

गरहाव सेय्यो विञ्ञूहि, यञ्चे बालप्पसंसना.

सुखञ्च काममयिकं, दुक्खञ्च पविवेकिकं;

पविवेकं दुक्खं सेय्यो, यञ्चे काममयं सुखं.

जीवितञ्च अधम्मेन, धम्मेन मरणञ्च यं;

मरणं धम्मिकं सेय्यो, यञ्चे जीवे अधम्मिक’’न्ति.

एवमयं सेय्य इति सद्दो कारन्तभावे ठत्वा लिङ्गत्तयानुकूलो भवति. कत्थचि पन कारन्तभावे ठत्वा इत्थिलिङ्गानुकूलो दिस्सति ‘‘इत्थीपि हि एकच्चिया, सेय्या पोस जनाधिपा’’ति. निग्गहीतन्तो पन हुत्वा नपुंसकलिङ्गानुकूलो अपसिद्धो. एवंपकारे पयोगे किं तुम्हे न पस्सथाति. एवं वुत्ता च ते निरुत्तराव भविस्सन्ति.

सचेपि ते एत्थ एवं वदेय्युं ‘‘तत्थ तत्थ सुत्तप्पदेसे अट्ठकथादीसु च ‘मातुगामो’ति वा ‘मातुगामेना’ति वा कारन्तपुल्लिङ्गभावेन मातुगामसद्दस्स दस्सनतो पुल्लिङ्गभूतं मातुगामसद्दं अनपेक्खित्वा इत्थिपदत्थमेव अपेक्खित्वा ‘‘सा इत्थी’’ति इत्थीसद्देन सासद्दस्स सम्बन्धग्गहणं मयं सम्पटिच्छाम, ‘ओरोधो’ति वा ‘ओरोधेना’ति वा कारन्तपुल्लिङ्गभावेन ठितस्स ओरोधसद्दस्स अदस्सनतो पन तुम्हेहि वुत्तं पुरिमत्थं न सम्पटिच्छामा’’ति. तदा तेसं इमानि विनयपाळियं आगतपदानि दस्सेतब्बानि ‘‘तेन खो पन समयेन राजा उदेनो उय्याने परिचारेसि सद्धिं ओरोधेन, अथ खो रञ्ञो उदेनस्स ओरोधो राजानं उदेनं एतदवोचा’’ति. एवं इमानि सुत्तपदानि दस्सेत्वा सुत्तनिपातट्ठकथायं ‘‘रामो नाम राजा कुट्ठरोगी ओरोधेहि च नाटकेहि च जिगुच्छमानो’’ति वचनञ्च दस्सेत्वा ‘‘गच्छथ तुम्हे गरुकुलमुपगन्त्वा भगवतो सद्धम्मस्स चिरट्ठितत्थं साधुकं पदब्यञ्जनानि उग्गण्हथा’’ति उय्योजेतब्बा.

इदानि मातुगामसद्दादीसु किञ्चि विनिच्छयं वदाम – मातुगामसद्दो च ओरोधसद्दो च दारसद्दो चाति इमे इत्थिपदत्थवाचकापि समाना एकन्तेन पुल्लिङ्गा भवन्ति. तेसु दारसद्दस्स एकस्मिं अत्थे वत्तमानस्सापि बहुवचनकत्तमेव सद्दसत्थविदू इच्छन्ति, न एकवचनकत्तं. मयं पन दारसद्दस्स एकस्मिं अत्थे एकवचनकत्तं, येभुय्येन पन बहुवचनकत्तं अनुजानाम, बव्हत्थे वत्तब्बमेव नत्थि. पाळियञ्हि दारसद्दो येभुय्येन बहुवचनको भवति, एकवचनको अप्पो. तत्रिमे पयोगा –

‘‘दासा च दास्यो अनुजीविनो च,

पुत्ता च दारा च मयञ्च सब्बे;

धम्मञ्चरामप्परलोकहेतु,

तस्मा हि अम्हं दहरा न मिय्यरे’’ति च,

‘‘यो ञातीनं सखीनं वा, दारेसु पटिदिस्सति;

सहसा सम्पियायेन, तं जञ्ञावसलो इती’’ति च,

‘‘सेहि दारेहि’सन्तुट्ठो, वेसियासु पदिस्सति;

दिस्सति परदारेसु, तं पराभवतो मुख’’न्ति च,

‘‘पुत्तेसु दारेसु च या अपेक्खा’’ति च ब्यासे, समासे पन ‘‘पुत्तदारा दिसा पच्छा, पुत्तदारेहि मत्तनो’’ति च एवमादयो बहुवचनप्पयोगा बहवो भवन्ति.

एकवचनप्पयोगा पन अप्पा. सेय्यथिदं? ‘‘गरूनं दारे, धम्मं चरे योपि समुञ्जकं चरे, दारञ्च पोसं ददमप्पकस्मि’’न्ति च,

‘‘ये गहट्ठा पुञ्ञकरा, सीलवन्तो उपासका;

धम्मेन दारं पोसेन्ति, ते नमस्सामि मातली’’ति च,

‘‘परदारं न गच्छेय्यं, सदारपसुतो सिय’’न्ति च,

‘‘यो इच्छे पुरिसो होतुं, जातिं जातिं पुनप्पुनं;

परदारं विवज्जेय्य, धोतपादोव कद्दम’’न्ति च

एवमादयो एकवचनप्पयोगा अप्पा.

समाहारलक्खणवसेन पनेस दारसद्दो नपुंसकलिङ्गेकवचनोपि कत्थचि भवति. ‘‘आदाय पुत्तदारं. पुत्तदारस्स सङ्गहो’’इति एवं इध वुत्तप्पकारेन लिङ्गञ्च अत्थञ्च सल्लक्खेत्वा ‘‘पुरिसो पुरिसा’’ति पवत्तं पुरिससद्दनयं निस्साय सब्बेसं ‘‘भूतो भावको भवो’’तिआदीनं भूधातुमयानं अञ्ञेसञ्चोकारन्तपदानं नामिकपदमालासु सद्धासम्पन्नेहि कुलपुत्तेहि सद्धम्मट्ठितिया कोसल्लमुप्पादेतब्बं.

किं पन सब्बानि कारन्तपदानि पुरिसनये सब्बप्पकारेन एकसदिसानेव हुत्वा पविट्ठानीति? न पविट्ठानि. कानिचि हि कारन्तपदानि पुरिसनये सब्बथा पविट्ठानि च होन्ति, एकदेसेन पविट्ठानि च, कानिचि कारन्तपदानि पुरिसनये एकदेसेन पविट्ठानि च होन्ति, एकदेसेन न पविट्ठानि च, कानिचि कारन्तपदानि पुरिसनये सब्बथा अप्पविट्ठानेव. तत्र कतमानि कानिचि कारन्तपदानि पुरिसनये सब्बथा पविट्ठानि च होन्ति, एकदेसेन पविट्ठानि च? ‘‘सरो वयो चेतो’’तिआदीनि. सरोइति हि अयंसद्दो उसुसद्दसरवनअकारादिसरवाचको चे, पुरिसनये सब्बथा पविट्ठो. रहदवाचको चे, मनोगणपक्खिकत्ता पुरिसनये एकदेसेन पविट्ठो. वयोइति सद्दो परिहानिवाचको चे, पुरिसनये सब्बथा पविट्ठो. आयुकोट्ठासवाचको चे, मनोगणपक्खिकत्ता पुरिसनये एकदेसेन पविट्ठो. चेतो इति सद्दो यदि पण्णत्तिवाचको, पुरिसनये सब्बथा पविट्ठो. यदि पन चित्तवाचको, मनोगणपक्खिकत्ता पुरिसनये एकदेसेन पविट्ठो. मनोगणो च नाम –

मनो वचो वयो तेजो,

तपो चेतो तमो यसो;

अयो पयो सिरो छन्दो,

सरो उरो रहो अहो –

इमे सोळस.

इदानि यथावुत्तस्स पाकटीकरणत्थं मनसद्दादीनं नामिकपदमालं कथयाम –

मनो , मना. मनं, मनो, मने. मनसा, मनेन, मनेहि, मनेभि. मनसो, मनस्स, मनानं. मना, मनस्मा, मनम्हा, मनेहि, मनेभि. मनसो, मनस्स, मनानं. मनसि, मने, मनस्मिं, मनम्हि, मनेसु. भो मन, भवन्तो मना.

अथ वा ‘‘भो मना’’इति बहुवचनम्पि ञेय्यं. एवं वचो, वचा. वचं, वचो, वचे. वचसातिआदिना नामिकपदमाला योजेतब्बा. अहसद्दस्स पन भुम्मेकवचनट्ठाने अहसि, अहे, अहस्मिं, अहम्हि, अहु, अहनीति योजेतब्बा.

इदानि रूपन्तरविसेसदस्सनत्थं नपुंसकलिङ्गस्स मनसद्दस्सपि नामिकपदमालं वदाम, अट्ठाने अयं कथिताति न चोदेतब्बं.

मनं, मनानि, मना. मनं, मनानि, मने. मनेन, मनेहि, मनेभि. मनस्स, मनसो, मनानं. मना, मनस्मा, मनम्हा, मनेहि, मनेभि. मनस्स, मनसो, मनानं. मने, मनस्मिं, मनम्हि, मनेसु. भो मन, भवन्तो मना. अथ वा ‘‘भो मनानि, भो मना’’एवम्पि बहुवचनं वेदितब्बं. एवमुत्तरत्रापि नयो.

एत्थ च पुल्लिङ्गस्स मनसद्दस्स पच्चत्तकरणसम्पदानसामिभुम्मवचनानि मनो मनसा मनसो मनसीति रूपानि ठपेत्वा यानि सेसानि, नपुंसकलिङ्गस्स च मनसद्दस्स पच्चत्तवचनानि ‘‘मनं मनानी’’ति रूपानि च, अट्ठम्योपयोगवचनानं ‘‘मनं मनानी’’ति रूपद्वयञ्च ठपेत्वा यानि सेसानि, तानि सब्बानि कमतो समसमानि.

केचि कारन्तो मनोइति सद्दो नपुंसकलिङ्गोति वदन्ति, ते वत्तब्बा – यदि सो नपुंसकलिङ्गो सिया, तस्सदिसेहि वचो वयोतिआदिसद्देहिपि नपुंसकलिङ्गेहेव भवितब्बं, न ‘‘ते नपुंसकलिङ्गा’’ति गरू वदन्ति, ‘‘पुल्लिङ्गा’’इच्चेव वदन्ति. यस्मा च पाळियं ‘‘कायो अनिच्चो; मनो अनिच्चो’’ति च ‘‘कायो दुक्खो, मनो दुक्खो’’ति च ‘‘निच्चो वा अनिच्चो वाति अनिच्चो भन्ते’’ति च एवमादयो पुल्लिङ्गप्पयोगा बहवो दिट्ठा. तेन ञायति मनोसद्दो एकन्तेन पुल्लिङ्गोति. यदि पन नपुंसकलिङ्गोसिया, ‘‘अनिच्चो दुक्खो’’ति एवमादीनि तंसमानाधिकरणानि अनेकपदसतानिपि नपुंसकलिङ्गानेव सियुं. न हि तानि नपुंसकलिङ्गानि, अथ खो अभिधेय्यलिङ्गानुवत्तकानि वाच्चलिङ्गानि. एवं मनोसद्दस्स पुल्लिङ्गता पच्चेतब्बाति, सचे मनोसद्दो नपुंसकलिङ्गो न होति, कथं ‘‘मनानी’’ति नपुंसकरूपं दिस्सतीति? सच्चं ‘‘मनानी’’ति नपुंसकलिङ्गमेव, तथापि मनोगणे पमुखभावेन गहितस्सोकारन्तस्स मनसद्दस्स रूपं न होति. अथ किञ्चरहीति चे? चित्तसद्देन समानलिङ्गस्स समानसुतित्तेपि मनोगणे अपरियापन्नस्स निग्गहीतन्तस्सेव मनसद्दस्स रूपं. मनसद्दो हि पुन्नपुंसकवसेन द्विधा भिज्जति ‘‘मनो मनं’’इति यथा ‘‘अज्जवोअज्जव’’न्ति. ‘‘मनो चे नप्पदुस्सति. सन्तं तस्स मनं होती’’ति हि पाळि. यदि च सो मनोसद्दो नपुंसकलिङ्गो न होति.

‘‘गरु चेतियपब्बतवत्तनिया,

पमदा पमदा पमदा विमदं;

समणं सुनिसम्म अका हसितं,

पतितं असुभेसु मुनिस्स मनो’’ति

एत्थ मनोसद्देन समानाधिकरणो ‘‘पतित’’न्ति सद्दो नपुंसकलिङ्गभावेन कस्मा सन्निहितो. यस्मा च समानाधिकरणपदं नपुंसकलिङ्गभावेन सन्निहितं, तस्मा सद्दन्तरसन्निधानवसेन मनोसद्दो नपुंसकलिङ्गोति ञायतीति? तन्न, समानाधिकरणपदस्स सब्बत्थ लिङ्गविसेसाजोतनतो. यदि हि समानाधिकरणपदं सब्बत्थ लिङ्गविसेसं जोतेय्य, ‘‘चत्तारो इन्द्रियानी’’ति एत्थापि ‘‘चत्तारो’’ति पदं इन्द्रियसद्दस्स पुल्लिङ्गत्तं करेय्य, न च कातुं सक्कोति. इन्द्रियसद्दो हि एकन्तेन नपुंसकलिङ्गो. यदि तुम्हे ‘‘पतित’’न्ति समानाधिकरणपदं निस्साय मनोसद्दस्स नपुंसकलिङ्गत्तमिच्छथ, ‘‘चत्तारो इन्द्रियानी’’ति एत्थपि ‘‘चत्तारो’’ति समानाधिकरणपदं निस्साय इन्द्रियसद्दस्स पुल्लिङ्गत्तं इच्छथाति. न मयं भो इन्द्रियसद्दस्स पुल्लिङ्गत्तं इच्छाम, अथ खो नपुंसकलिङ्गत्तंयेव इच्छाम, ‘‘चत्तारो’’ति पदं लिङ्गविपल्लासवसेन ठितत्ता ‘‘चत्तारी’’ति गण्हाम, तस्मा ‘‘चत्तारि इन्द्रियानी’’ति अत्थं धारेमाति. यदि एवं ‘‘पतितं असुभेसु मुनिस्स मनो’’ति एत्थापि ‘‘पतित’’न्ति पदं लिङ्गविपल्लासवसेन ठितन्ति मन्त्वा ‘‘पतितो’’ति अत्थं धारेथाति. न धारेम एत्थ लिङ्गविपल्लासस्स अनिच्छितब्बतो. यदि हि मनोसद्दो पुल्लिङ्गो सिया, तंसमानाधिकरणपदं ‘‘पतितो’’ति वत्तब्बं सिया. किमाचरियो एवं वत्तुं न जानि, जानमानो एव सो ‘‘पतितो’’ति नावोच, ‘‘पतित’’न्ति पनावोच, तेन ञायति ‘‘मनोसद्दो नपुंसकलिङ्गो’’ति. मा तुम्हे एवं वदेथ, समानाधिकरणपदं नाम कत्थचि पधानलिङ्गमनुवत्तति, कत्थचि नानुवत्तति, तस्मा न तं लिङ्गविसेसजोतने एकन्ततो पमाणं. ‘‘मातुगामो, ओरोधो, आवुसो विसाख, एहि विसाखे, चित्तानि अट्ठीनी’’ति एवमादिरूपविसेसोयेव पमाणं. यदि समानाधिकरणपदेयेव लिङ्गविसेसो अधिगन्तब्बो सिया, ‘‘चत्तारो च महाभूता’’तिआदीसु लिङ्गववत्थानं न सिया. यस्मा एवमादीसुपि ठानेसु लिङ्गववत्थानं होतियेव. कथं? ‘‘चत्तारो’’ति पुल्लिङ्गं ‘‘महाभूता’’ति नपुंसकन्ति, तस्मा ‘‘पतितं असुभेसु मुनिस्स मनो’’ति एत्थापि ‘‘पतित’’न्ति नपुंसकलिङ्गं ‘‘मनो’’ति पुल्लिङ्गन्ति ववत्थानं भवतीति. इदं सुत्वा ते तुण्ही भविस्सन्ति. ततो तेसं तुण्हीभूतानं इदं वत्तब्बं – यस्मा मनोगणे पवत्तानं पदानं समानाधिकरणपदानि कत्थचि नपुंसकवसेन योजेतब्बानि, तस्मा मनोगणे पमुखस्स मनोसद्दस्सपि समानाधिकरणपदानि कत्थचि नपुंसकवसेन योजितानि. तथा हि पुब्बाचरिया ‘‘सद्धम्मतेजविहतं विलयं खणेन, वेनेय्यसत्तहदयेसु तमो’पयाति. दुक्खं वचो एतस्मिन्ति दुब्बचो. अवनतं सिरो यस्स सोयं अवंसिरो, अप्पकं रागादि रजो येसं पञ्ञामये अक्खिम्हि ते अप्परजक्खा’’तिआदिना सद्दरचनं कुब्बिंसु, न पन तेहि वचो सिरो रजोसद्दादीनं नपुंसकलिङ्गत्तं विभावेतुं ईदिसी सद्दरचना कता, अथ खो सिरोमनोसद्दानं मनोगणे पवत्तानं पुल्लिङ्गसद्दानं कत्थचिपि ईदिसानिपि लिङ्गविपल्लासवसेन ठितानि समानाधिकरणपदानि होन्तीति परेसं जानापनाधिप्पायवतिया अनुकम्पाय विरचिता. एत्थापि तुम्हाकं मतेन मनोसद्दस्स नपुंसकलिङ्गत्ते सति वचो सिरो इच्चादयोपि नपुंसकलिङ्गत्तमापज्जन्ति नपुंसकलिङ्गवसेन समानाधिकरणपदानं निद्दिट्ठत्ता. किं पनेतेसम्पि नपुंसकलिङ्गत्तं इच्छथाति. अद्धा ते इदम्पि सुत्वा निब्बेठेतुमसक्कोन्ता तुण्ही भविस्सन्ति. किञ्चापि ते अञ्ञं गहेतब्बकारणं अपस्सन्ता एवं वदेय्युं ‘‘यदि भो मनो सद्दो नपुंसकलिङ्गोन होति, कस्मा वेय्याकरणा ‘मनोसद्दो नपुंसकलिङ्गो’ति वदन्ती’’ति? ते वत्तब्बा – यदि तुम्हे वेय्याकरणमतं गहेत्वा मनोसद्दस्स नपुंसकलिङ्गत्तं रोचेथ, ननु भगवायेव लोके असदिसो महावेय्याकरणो महापुरिसो विसारदो परप्पवादमद्दनो. भगवन्तञ्हि पदका वेय्याकरणा अम्बट्ठमाणवपोक्खरसातिसोणदण्डादयो च ब्राह्मणा सच्चकनिगण्ठादयो च परिब्बाजका वादेन न सम्पापुणिंसु, अञ्ञदत्थु भगवायेव मत्तवारणगणमज्झे केसरसीहो विय असम्भीतो नेसं नेसं वादं मद्देसि, महन्ते च ने अत्थे पतिट्ठापेसि, एवंविधेन भगवता वोहारकुसलेन यस्मा ‘‘कायो अनिच्चो’’ति च ‘‘कायो दुक्खो, मनो अनिच्चो, मनो दुक्खो’’ति च एवमादिना वुत्ता मनोसद्दस्स पुल्लिङ्गभावसूचनिका बहू पाळियो दिस्सन्ति, तस्मा मनोसद्दो पुल्लिङ्गोयेवाति सारतो पच्चेतब्बोति. एवं वुत्ता ते निरुत्तरा अप्पटिभाना मङ्कुभूता पत्तक्खन्धा अधोमुखा पज्झायिस्सन्ति.

इदानि सरसद्दादीनं नामिकपदमाला विसेसतो वुच्चते –

सरो, सरा. सरं, सरे. सरेन, सरेहि, सरेभि. सरस्स, सरानं. सरा, सरस्मा, सरम्हा, सरेहि, सरेभि. सरस्स, सरानं. सरे, सरस्मिं, सरम्हि, सरेसु. भो सर, भवन्तो सरा.

अयं पुरिसनये सब्बथा पविट्ठस्स उसुसद्दसरवनअकारादिसरवाचकस्स सरसद्दस्स नामिकपदमाला.

अयं पन पुरिसनये एकदेसेन पविट्ठस्स मनोगणपक्खिकस्स रहदवाचकस्स सरसद्दस्स नामिकपदमाला –

सरो, सरा. सरं, सरो, सरे. सरसा, सरेन, सरेहि, सरेभि. सरसो, सरस्स, सरानं. सरा, सरस्मा, सरम्हा, सरेहि, सरेभि. सरसो, सरस्स, सरानं. सरसि, सरे, सरस्मिं, सरम्हि, सरेसु. भो सर, भवन्तो सरा, भो सरा इति वा.

वयो, वया. वयं, वये. वयेन, वयेहि, वयेभीति पुरिसनयेन ञे य्यो. अयं पुरिसनये सब्बथा पविट्ठस्स परिहानिवाचकस्स वयसद्दस्स नामिकपदमाला.

अयं पन पुरिसनये एकदेसेन पविट्ठस्स मनोगणपक्खिकस्स आयुकोट्ठासवाचकस्स वयसद्दस्स नामिकपदमाला – वयो, वया. वयं, वयो, वये. वयसा, वयेन, वयेहि, वयेभीति मननयेन ञेय्यो. तस्स चेतो पटिस्सोसि, अरञ्ञे लुद्दगोचरो. चेता हनिंसु वेदब्बं.

चेतो, चेता. चेतं, चेते. चेतेन, चेतेहि, चेतेभीति पुरिसनयेन ञेय्यो. अयं पुरिसनये सब्बथा पविट्ठस्स पण्णत्तिवाचकस्स चेतसद्दस्स नामिकपदमाला.

अयं पन पुरिसनये एकदेसेन पविट्ठस्स चित्तवाचकस्स चेतसद्दस्स नामिकपदमाला – चेतो, चेता. चेतं, चेतो, चेते. चेतसा, चेतेन, चेतेहि, चेतेभीति मननयेन ञेय्यो. यसो कुलपुत्तो, यसं कुलपुत्तं, यसेन कुलपुत्तेनाति एकवचनवसेन पुरिसनयेन योजेतब्बा, एकवचनपुथुवचनवसेन वा. एवं कानिचि ओकारन्तपदानि पुरिसनये सब्बथा पविट्ठानि च होन्ति, एकदेसेन पविट्ठानि चाति इमिना नयेन सब्बपदानि पञ्ञाचक्खुना उपपरिक्खित्वा विसेसो वेदितब्बो. अविसेसञ्ञुनो हि एवमादिविभागं अजानन्ता यं वा तं वा ब्यञ्जनं रोपेन्ता यथाधिप्पेतं अत्थं विराधेन्ति, तस्मा यो एत्थ अम्हेहि पकासितो विभागो, सो सद्धासम्पन्नेहि कुलपुत्तेहि सक्कच्चमुग्गहेतब्बो. कतमानि कानिचि ओकारन्तपदानि पुरिसनये एकदेसेन पविट्ठानि च एकदेसेन न पविट्ठानि च? मनो वचो तेजोसद्दादयो चेव अय्यसद्दो च, तत्र मनसद्दादीनं नामिकपदमाला हेट्ठा विभाविता.

अय्यसद्दस्स पन नामिकपदमालायं ‘‘अय्यो, अय्या. अय्यं, अय्ये’’ति पुरिसनयेन वत्वा आलपनट्ठाने ‘‘भो अय्य, भो अय्यो’’ति द्वे एकवचनानि, ‘‘भवन्तो अय्या, भवन्तो अय्यो’’ति द्वे बहुवचनानि च वत्तब्बानि. एत्थ अय्यो इति सद्दो पच्चत्तवचनभावे एकवचनं, आलपनवचनभावे एकवचनञ्चेव बहुवचनञ्च. तत्रिमे पयोगा ‘‘अय्यो किर सागतो अम्बतित्थिकेन नागेन सङ्गामेसि, पिवतु भन्ते अय्यो सागतो कापोतिकं पसन्न’’न्ति एवमादीनि अय्योसद्दस्स पच्चत्तेकवचनप्पयोगानि, ‘‘अथ खो सा इत्थी तं पुरिसं एतदवोच ‘नाय्यो सो भिक्खु मं निप्पाटेसि, अपिच अहमेव तेन भिक्खुना गच्छामि, अकारको सो भिक्खु, गच्छ खमापेही’ति’’ एवमादीनि अय्योसद्दस्स आलपनेकवचनप्पयोगानि, ‘‘एथ’य्यो राजवसतिं, निसीदित्वा सुणाथ मे. एथ मयं अय्यो समणेसु सक्यपुत्तियेसु पब्बजिस्सामा’’ति एवमादीनि अय्योसद्दस्स आलपनबहुवचनप्पयोगानि. भवति चत्र –

अय्यो इति अयं सद्दो, पच्चत्तेकवचो भवे;

आलपने बहुवचो, भवे एकवचोपि च –

एवं कानिचि कारन्तपदानि पुरिसनये एकदेसेन पविट्ठानि च होन्ति एकदेसेन न पविट्ठानि च.

कतमानि कानिचि कारन्तपदानि पुरिसनये सब्बथा अप्पविट्ठानि? गोसद्दोयेव. गोसद्दस्स हि अयं नामिकपदमाला –

गो, गावो, गवो. गावुं, गावं, गवं, गावो, गवो. गावेन, गवेन, गोहि, गोभि. गावस्स, गवस्स, गवं, गुन्नं, गोनं. गावा, गावस्मा, गावम्हा, गवा, गवस्मा, गवम्हा, गोहि, गोभि. गावस्स, गवस्स, गवं, गुन्नं, गोनं. गावे, गावस्मिं, गावम्हि, गवे, गवस्मिं , गवम्हि, गावेसु, गवेसु, गोसु. भो गो, भवन्तो गावो, गवो. अयं पुरिसनये सब्बथा अप्पविट्ठस्स गोसद्दस्स नामिकपदमाला.

ननु च भो गोसद्दो अत्तना सम्भूतगोणसद्दमालावसेन पुरिसनये एकदेसेन पविट्ठो चेव एकदेसेन न पविट्ठो चाति? सच्चं. गोणसद्दो गोसद्दवसेन सम्भूतोपि ‘‘वत्तिच्छानुपुब्बिका सद्दपटिपत्ती’’ति वचनतो गोसद्दतो विसुं अम्हेहि गहेत्वा पुरिसनये पक्खित्तो. तस्स हि विसुं गहणे युत्ति दिस्सति स्यादीसु एकाकारेनेव तिट्ठनतो, तस्मा गोसद्दतो सम्भूतम्पि गोणसद्दं अनपेक्खित्वा सुद्धं गोसद्दमेव गहेत्वा पुरिसनये सब्बथा गोसद्दस्स अप्पविट्ठता वुत्ता.

ननु च भो पच्चत्तवचनभूतो गोइति सद्दो पुरिसोति सद्देन सदिसत्ता पुरिसनये एकदेसेन पविट्ठोति? तन्न, गोसद्दो हि निच्चमोकारन्तो, न पुरिससद्दादयो विय पठमं कारन्तभावे ठत्वा पच्छा पटिलद्धोकारन्तट्ठो. तेनेव हि पच्चत्तवचनट्ठानेपि आलपनवचनट्ठानेपि गोइच्चेव तिट्ठति. यदि पच्चत्तवचनत्तं पटिच्च गोसद्दस्स पुरिसनये एकदेसेन पविट्ठता इच्छितब्बा, ‘‘कानिचि कारन्तपदानी’’ति एवं वुत्ता कारन्तकथा कमत्थं दीपेय्य, निप्फलाव सा कथा सिया, तस्मा अम्हेहि यथावुत्तो नयोयेव आयस्मन्तेहि मनसि कातब्बो. एवं गोसद्दस्स पुरिसनये सब्बथा अप्पविट्ठता दट्ठब्बा.

केचेत्थ एवं पुच्छेय्युं ‘‘गोसद्दस्स ताव ‘गो, गावो, गवो. गावुं, गावं, गवं’ इच्चादिना नयेन पुरिसनये सब्बथा अप्पविट्ठता अम्हेहि ञाता, जरग्गव पुङ्गवादिसद्दा पन कुत्र नये पविट्ठा’’ति? तेसं एवं ब्याकातब्बं ‘‘जरग्गव पुङ्गवादिसद्दा सब्बथापि पुरिसनये पविट्ठा’’ति. तथा हि तेसं गोसद्दतो अयं विसेसो, जरन्तो च सो गो चाति जरग्गवो. एत्थ कारलोपो कारस्स च कारत्तं भवति समासपदत्ता, समासे च सिम्हि परे गोसद्दस्सोकारस्स अवादेसो लब्भति, तस्मा पाळियं ‘‘विसाणेन जरग्गवो’’ति एकवचनरूपं दिस्सति. तथा हि अञ्ञत्थ अनुपपदत्ता गवोइति बहुवचनपदंयेव दिस्सति. इध पन सोपपदत्ता समासपदभावमागम्म ‘‘जरग्गवो’’ति एकवचनपदंयेव दिस्सति. तथा हि जरग्गवोति एत्थ जरन्ता च ते गवो चाति एवं बहुवचनवसेन निब्बचनीयता न लब्भति लोकसङ्केतवसेन एकस्मिं अत्थे निरूळ्हत्ताति. ‘‘जरग्गवो, जरग्गवा. जरग्गवं, जरग्गवे. जरग्गवेना’’ति पुरिसनयेन नामिकपदमाला योजेतब्बा. एस नयो पुङ्गवो सक्यपुङ्गवोतिआदीसुपि.

तत्र पुङ्गवोति गुन्नं यूथपति निसभसङ्खातो उसभो. यो पाळियं ‘‘मुहुत्तजातोव यथा गवंपति, समेहि पादेहि फुसी वसुन्धर’’न्ति च ‘‘गवञ्चे तरमानानं, उजुं गच्छति पुङ्गवो’’ति च आगतो. ईदिसेसु पन ठानेसु केचि ‘‘पुमा च सो गो चाति पुङ्गवो’’ति वचनत्थं भणन्ति. मयं पन पधाने निरूळ्हो अयं सद्दोति वचनत्थं न भणाम. न हि पुङ्कोकिलोतिआदिसद्दानं कोकिलादीनं पुम्भावप्पकासनमत्ते समत्थता विय इमस्स पुम्भावप्पकासनमत्ते समत्थता सम्भवति, अथ खो पधानभावप्पकासने च समत्थता सम्भवति. तेन ‘‘सक्यपुङ्गवो’’तिआदीसु निसभसङ्खातो पुङ्गवो वियाति पुङ्गवो, सक्यानं, सक्येसु वा पुङ्गवो सक्यपुङ्गवोतिआदिना समासपदत्थो गहेतब्बो. अथ वा उत्तरपदत्ते ठितानं सीहब्यग्घनागादिसद्दानं सेट्ठवाचकत्ता ‘‘सक्यपुङ्गवो’’तिआदीनं ‘‘सक्यसेट्ठो’’तिआदिना अत्थो गहेतब्बो. इति सब्बथापि पुरिसनये पवत्तनतो जरग्गव पुङ्गवादिसद्दानं गोसद्दस्स पदमालतो विसदिसपदमालता ववत्थपेतब्बा. गोसद्दस्स पन पुरिसनये सब्बथा अप्पविट्ठता च ववत्थपेतब्बा.

आपसद्दे आचरियानं लिङ्गवचनवसेन मतिभेदो विज्जति, तस्मा तंमतेन तस्स पुरिसनये सब्बथा अप्पविट्ठता भवति. ‘‘अङ्गुत्तरापेसू’’ति पाळिया अट्ठकथायं ‘‘महिया पन नदिया उत्तरेन आपो’’ति वुत्तं, टीकायं पन तं उल्लिङ्गित्वा ‘‘महिया नदिया आपो तस्स जनपदस्स उत्तरेन होन्ति, तासं अविदूरत्ता सो जनपदो उत्तरापो’’ति वुत्तं. एवं आपसद्दस्स एकन्तेन इत्थिलिङ्गता बहुवचनता च आचरियेहि इच्छिता, तेसं मते आपोइति इत्थिलिङ्गे पठमाबहुवचनरूपे होन्ते दुतियाततियापञ्चमीसत्तमीनं बहुवचनरूपानि कीदिसानि सियुं. तथा हि ‘‘पुरिसे, पुरिसेहि पुरिसेभि पुरिसेसू’’ति रूपवतो पुल्लिङ्गस्स विय कारन्तित्थिलिङ्गस्स एकारएहि कारादियुत्तानि रूपानि कत्थचिपि न दिस्सन्ति. अतो तेसं मते पदमालानयो अतीव दुक्करो.

आपसद्दस्स गरवो, सद्दसत्थनयं पति;

बहुवचनतञ्चित्थि-लिङ्गभावञ्च अब्रवुं.

इच्चापसद्दस्स इत्थिलिङ्गबहुवचनन्तता वेय्याकरणानं मतं निस्साय अनुमताति वेदितब्बा. अट्ठसालिनियं पन आपो इति सद्दस्स नपुंसकलिङ्गेकवचनवसेन वुत्तो पयोगो दिट्ठो ‘‘ओमत्तं पन आपो अधिमत्तपथवीगतिकं जात’’न्ति. जातकपाळियं तु तस्सेकवचनन्तता दिट्ठा. तथा हि ‘‘सुचिं सुगन्धं सलिलं, आपो तत्थाभिसन्दती’’ति. इमस्मिं पदेसे आपो इति सद्दो एकवचनट्ठाने ठितो दिट्ठो. केचेत्थ वदेय्युं ‘‘आपोति सङ्खं गतं सलिलं सुचि सुगन्धं हुत्वा तत्थ अभिसन्दतीति सलिलंसद्दवसेन एकवचनप्पयोगो कतो, न नामसद्दवसेन. आपसद्दो हि एकन्तेनित्थिलिङ्गो चेव बहुवचनन्तो च. तथा हि ‘आपो तत्थाभिसन्दन्ती’ति बहुवचनवसेन तप्पयोगो वत्तब्बोपि छन्दानुरक्खणत्थं वचनविपल्लासवसेन निद्दिट्ठो’’ति. तन्न, ‘‘आपो तत्थाभिसन्दरे’’ति वत्तुं सक्कुणेय्यत्ता ‘‘तानि अज्ज पदिस्सरे’’ति बहुवचनप्पयोगा विय. यस्मा एवं न वुत्तं, यस्मा च पन पाळियं ‘‘आपो लब्भति, तेजो लब्भति, वायो लब्भती’’ति एकवचनप्पयोगो दिस्सति, तस्मा ‘‘आपो’’ति सद्दस्स एकवचनन्तता पच्चक्खतो दिट्ठाति.

अथापि चे वदेय्युं – ननु पाळियंयेव तस्स बहुवचनन्तता पच्चक्खतो दिट्ठा ‘‘आपो च देवा पथवी च, तेजो वायो तदागमु’’न्ति? तम्पि न. एत्थ हि ‘‘देवा’’ति सद्दं अपेक्खित्वा ‘‘आगमु’’न्ति बहुवचनप्पयोगो कतो, न ‘‘आपो’’ति सद्दं. यदि ‘‘आपो’’ति सद्दं सन्धाय बहुवचनप्पयोगो कतो सिया, ‘‘पथवी’’ति ‘‘तेजो’’ति ‘‘वायो’’ति च सद्दम्पि सन्धाय बहुवचनप्पयोगो कतो सिया . एवं सन्ते पथवी तेजो वायोसद्दापि बहुवचनकभावमापज्जेय्युं, न पन आपज्जन्ति. न हेते बहुवचनका, अथ खो एकवचनका एव. रूळ्हीवसेन ते पवत्ता पकतिआपादीसु अत्थेसु अप्पवत्तनतो. तथा हि आपोकसिणादीसु परिकम्मं कत्वा निब्बत्ता देवा आरम्मणवसेन ‘‘आपो’’तिआदिनामं लभन्तीति. एवं वुत्तापि ते एवं वदेय्युं ‘‘ननु च भो ‘अङ्गुत्तरापेसू’ति बहुवचनपाळि दिस्सती’’ति? ते वत्तब्बा – असम्पथमवतिण्णा तुम्हे, न हि तुम्हे सद्दप्पवत्तिं जानाथ, ‘‘अङ्गुत्तरापेसू’’ति बहुवचनं पन ‘‘कुरूसु अङ्गेसु अङ्गानं मगधान’’न्तिआदीनि बहुवचनानि विय रूळ्हीवसेन एकस्सापि जनपदस्स वुत्तं, न आपसङ्खातं अत्थं सन्धाय. ‘‘अङ्गुत्तरापेसू’’ति एत्थ हि आपसङ्खातो अत्थो उपसज्जनीभूतो, पुल्लिङ्गबहुवचनेन पन वुत्तो जनपदसङ्खातो अत्थोयेव पधानो ‘‘आगतसमणो सङ्घारामो’’ति एत्थ समणसङ्खातं अत्थं उपसज्जनकं कत्वा पवत्तस्स आगतसमणसद्दस्स सङ्घारामसङ्खातो अत्थो विय, तस्मा आपसङ्खातं अत्थं गहेत्वा यो अङ्गुत्तरापो नाम जनपदो, तस्मिं अङ्गुत्तरापेसु जनपदेति अत्थो वेदितब्बो. तथा हि ‘‘अङ्गुत्तरापेसु विहरति आपणं नाम अङ्गानं निगमो’’ति पाळि दिस्सति. तत्थ उत्तरेन महामहिया नदिया आपो येसं ते उत्तरापा, अङ्गा च ते उत्तरापा चाति अङ्गुत्तरापा, तेसु अङ्गुत्तरापेसु. एवं एकस्मिं जनपदेयेव बहुवचनं न आपसङ्खाते अत्थे, तेन अट्ठकथायं वुत्तं ‘‘तस्मिं अङ्गुत्तरापेसु जनपदे’’ति. एवं वुत्ता ते निरुत्तरा भविस्सन्ति.

तथापि ये एवं वदन्ति ‘‘आपसद्दो इत्थिलिङ्गो चेव बहुवचनकोचा’’ति. ते पुच्छितब्बा ‘‘किं पटिच्च तुम्हे आयस्मन्तो ‘आपसद्दो इत्थिलिङ्गो चेव बहुवचनको चा’ति वदथा’’ति ? ते एवं पुट्ठा एवं वदेय्युं – ‘‘अङ्गायेव सो जनपदो, महिया पन नदिया उत्तरेन आपो, तासं अविदूरत्ता उत्तरापोति वुच्चती’’ति च ‘‘महिया पन नदिया आपो तस्स जनपदस्स उत्तरेन होन्ति, तासं अविदूरत्ता सो जनपदो उत्तरापोति वुच्चती’’ति च एवं पुब्बाचरियेहि अभिसङ्खतो सद्दरचनाविसेसो दिस्सति, तस्मा इत्थिलिङ्गो चेव बहुवचनको चा’’ति वदामाति. सच्चं दिस्सति, सो पन सद्दसत्थे वेय्याकरणानं मतं गहेत्वा अभिसङ्खतो, सद्दसत्थञ्च नाम न सब्बथा बुद्धवचनस्सोपकारकं, एकदेसेन पन होति, तस्मा कच्चायनप्पकरणे इच्छितानिच्छितसङ्गहविवज्जनं कातुं ‘‘जिनवचनयुत्तञ्हि, लिङ्गञ्च निप्पज्जते’’ति लक्खणानि वुत्तानि.

यदि च आपसद्दो इत्थिलिङ्गबहुवचनको, कथं आपोति पदं सिज्झतीति? आपसद्दतो पठमायोवचनं कत्वा तस्सोकारादेसञ्च कत्वा आपोति पदं सिज्झति ‘‘गावो’’ति पदमिवाति. विसममिदं निदस्सनं, ‘‘गावो’’ति पदञ्हि निच्चोकारन्तेन गोसद्देन सम्भूतं. तथा हि योम्हि परे गोसद्दन्तस्सावादेसं कत्वा ततो योमोकारादेसं कत्वा ‘‘गावो’’ति निप्फज्जति, आपसद्दे पन द्वे आदेसा न सन्ति. बुद्धवचनञ्हि पत्वा आपसद्दो कारन्ततापकतिको जातो, न अञ्ञथापकतिकोति.

एवं वुत्तापि ते ‘‘इदमेव सच्चं, नाञ्ञ’’न्ति चेतसि सन्निधाय आधानग्गाहिदुप्पटिनिस्सग्गिभावे, ‘‘न वचनपच्चनीकसातेन सुविजानं सुभासित’’न्ति एवं वुत्तपच्चनीकसातभावे च ठत्वा एवं वदेय्युं ‘‘यथेव गावोसद्दो, तथेव आपोसद्दो किं इत्थिलिङ्गो न भविस्सति बहुवचनको चा’’ति? ततो तेसं इमानि सुत्तपदानि दस्सेतब्बानि. सेय्यथिदं? ‘‘आपं आपतो सञ्जानाति, आपं आपतो सञ्ञत्वा आपं मञ्ञति, आपस्मिं मञ्ञति, आपं मेति मञ्ञति, आपं अभिनन्दती’’ति एवं सुत्तपदानि दस्सेत्वा ‘‘आपन्ति इदं कतरवचन’’न्ति पुच्छितब्बा. अद्धा ते आपसद्दस्स बहुवचनन्तभावमेव इच्छमाना वक्खन्ति ‘‘दुतियाबहुवचन’’न्ति. ते वत्तब्बा ‘‘ननु योवचनं न सुय्यती’’ति? ते वदेय्युं ‘‘योवचनं कतमादेसत्ता न सुय्यती’’ति. यं यं भोन्तो इच्छन्ति, तं तं मुखारूळ्हं वदन्ति.

‘‘आपतो’’ति इदं पन किं भोन्तो वदन्तीति? ‘‘आपतो’’ति इदम्पि ‘‘बहुवचनकं तोपच्चयन्त’’न्ति वदाम तोपच्चयस्स एकत्थे च बव्हत्थे च पवत्तनतो. इति तुम्हे बहुवचनकत्तंयेव इच्छमाना ‘‘आपोसद्दो च योवचनन्तो’’ति भणथ, ‘‘आपतो’’ति इदम्पि ‘‘बहुवचनकं तोपच्चयन्त’’न्ति भणथ, ‘‘आपस्मिं मञ्ञती’’ति एत्थ पन ‘‘आपस्मि’’न्तिदं कतरवचनन्तं कतरादेसेन सम्भूतन्ति? अद्धा ते एवं पुट्ठा निरुत्तरा भविस्सन्ति. तथा येसं एवं होति ‘‘आपसद्दो इत्थिलिङ्गो चेव बहुवचनको चा’’ति, ते पुच्छितब्बा ‘‘यं आचरियेहि वेय्याकरणमतं गहेत्वा ‘या आपो’ति च ‘तास’न्ति च वुत्तं, तत्थ ‘किं तास’न्ति वचने ‘आपान’न्ति पदं आनेत्वा अत्थो वत्तब्बो, उदाहु आपस्सा’’ति? ‘‘आपान’न्ति पदमानेत्वा अत्थो वत्तब्बो’’ति चे, एवञ्च सति ‘‘या आपा’’ति वत्तब्बं ‘‘या कञ्ञा तिट्ठन्ती’’ति पदमिव. अथ ‘‘आपा’’ति पदं नाम नत्थि, ‘‘आपो’’ति पदंयेव बहुवचनकन्ति चे, एवं सति ‘‘तास’’न्ति एत्थापि ‘‘आपस्सा’’ति पदं आनेत्वा अत्थो वेदितब्बो. कस्माति चे? यस्मा ‘‘आपो’’ति पच्चत्तेकवचनस्स तुम्हाकं मतेन बहुवचनत्ते सति ‘‘आपस्सा’’ति पदम्पि बहुवचनन्ति कत्वा तासंसद्देन योजेत्वा वत्तुं युत्तितोति. एवं सति ‘‘आपान’’न्ति पदस्स अभावेनेव भवितब्बं. यथा पन ‘‘पुरिसो, पुरिसा. पुरिसं, पुरिसे’’ति च, ‘‘गो, गावो, गवो. गावु’’न्ति च एकवचनबहुवचनानि भवन्ति, एवं ‘‘आपो, आपा. आपं, आपे’’ति एकवचनबहुवचनेहि भवितब्बं. एवञ्च सति ‘‘आपसद्दो बहुवचनकोयेव होती’’ति न वत्तब्बं.

ये एवं वदन्ति, तेसं वचनं सदोसं दुप्परिहरणीयं मूलपरियायसुत्ते ‘‘आपं मञ्ञति आपस्मि’’न्ति एकवचनपाळीनं दस्सनतो, विसुद्धिमग्गादीसु च ‘‘विस्सन्दनभावेन तं तं ठानं आपोति अप्पोतीति आपो’’तिआदिकस्स एकवचनवसेन वुत्तनिब्बचनस्स दस्सनतो. यथा पन पाळियं इत्थिलिङ्गेपि परियापन्नो गोसद्दो ‘‘ता गावो ततो ततो दण्डेन आकोटेय्या’’ति च ‘‘अन्नदा बलदा चेता’’ति च आदिना बव्हत्थदीपकेहि इत्थिलिङ्गभूतेहि सब्बनामिकपदेहि च असब्बनामिकपदेहि च समानाधिकरणभावेन वुत्तो दिस्सति, न तथा पाळियं बव्हत्थदीपकेहि इत्थिलिङ्गभूतेहि सब्बनामिकपदेहि वा असब्बनामिकपदेहि वा समानाधिकरणभावेन वुत्तो आपसद्दो दिस्सति. यदि हि आपसद्दो इत्थिलिङ्गो सिया, कञ्ञसद्दतो पच्चयो विय आपसद्दतो पच्चयो वा सिया, नदसद्दतो विय च पच्चयो वा सिया, उभयम्पि नत्थि, उभयाभावतो इत्थिलिङ्गे वुत्तं सब्बम्पि विधानं तत्थ न लब्भति, तेन ञायति ‘‘आपसद्दो अनित्थिलिङ्गो’’ति. ननु च भो गोसद्दतोपि पच्चयो नत्थि, तदभावतो इत्थिलिङ्गे वुत्तविधानं न लब्भति, एवं सन्ते कस्मा सोयेव इत्थिलिङ्गो होति, न पनायं आपसद्दोति?

एत्थ वुच्चते – गोसद्दो न नियोगा इत्थिलिङ्गो, अथ खो पुल्लिङ्गोव. इत्थिलिङ्गभावे पन तम्हा पच्चये अहोन्तेपि पच्चयो विकप्पेन होति, अञ्ञम्पि इत्थिलिङ्गे वुत्तविधानं लब्भति. सो हि निच्चमोकारन्ततापकतियं ठत्वा ‘‘गो, गावी’’तिआदिना अत्तनो इत्थिलिङ्गरूपानं निब्बत्तिकारणभूतो, तेन सो इत्थिलिङ्गो भवति. आपसद्दे पन पच्चयादि न लब्भति. तेन सो इत्थिलिङ्गोति न वत्तब्बो. यथा वा गोसद्दस्स अविसदाकारवोहारतं पटिच्च इत्थिलिङ्गभावो उपपज्जति, न तथा आपसद्दस्स. आपसद्दस्स हि अनाकुलरूपक्कमत्ता अविसदाकारवोहारता न दिस्सति, याय एसो इत्थिलिङ्गो सिया. एवं वुत्ता ते निरुत्तरा भविस्सन्ति.

तथा येसं एवं होति ‘‘आपसद्दो सब्बदा इत्थिलिङ्गो चेव बहुवचनको चा’’ति, ते वत्तब्बा – यथा इत्थिलिङ्गभूतस्स कञ्ञासद्दस्स पठमं कञ्ञइति रस्सवसेन ठपितस्स पच्चयतो परं स्मिंवचनं सरूपतो न तिट्ठति, यंभावेन च याभावेन च तिट्ठति ‘‘कञ्ञायं, कञ्ञाया’’ति, न तथा ‘‘इत्थिलिङ्ग’’न्ति तुम्हेहि गहितस्स आपोसद्दस्स पठमं आपइति रस्सवसेन ठपितस्स परं स्मिंवचनं यंभावेन च याभावेन च तिट्ठति, अथ खो सरूपतोयेव तिट्ठति ‘‘आपस्मिं मञ्ञती’’ति. यदि पन आपसद्दो इत्थिलिङ्गो सिया, स्मिंवचनं सरूपतो न तिट्ठेय्य. यस्मा च स्मिंवचनं सरूपतो तिट्ठति, तस्मा आपसद्दो न इत्थिलिङ्गो. न हि चतुरासीतिधम्मक्खन्धसहस्ससङ्गहेसु अनेककोटिसतसहस्सेसु पाळिप्पदेसेसु एकस्मिम्पि पाळिप्पदेसे पठमं कारन्तभावेन ठपेतब्बानं इत्थिलिङ्गसद्दानं परतो ठितं स्मिंवचनं सरूपतो तिट्ठतीति. एवं वुत्ता ते निरुत्तरा भविस्सन्ति.

केचि पनेत्थ एवं वदेय्युं ‘‘आपसद्दो नपुंसकलिङ्गो, तथा हि अट्ठसालिनियं ‘ओमत्तं पन आपो अधिमत्तपथवीगतिकं जात’न्ति नपुंसकलिङ्गभावेन तंसमानाधिकरणपदानि निद्दिट्ठानी’’ति? तन्न, मनोगणे पवत्तेहि तम वच सिरसद्दादीहि विय आपसद्देनपि समानाधिकरणपदानं कत्थचि नपुंसकलिङ्गभावेन निद्दिसितब्बत्ता. पुब्बाचरियानञ्हि सद्दरचनासु ‘‘सद्धम्मतेजविहतं विलयं खणेन, वेनेय्यसत्तहदयेसु तमो पयाती’’ति एत्थ ‘‘तमो’’तिपदेन समानाधिकरणं ‘‘विहत’’न्ति नपुंसकलिङ्गं दिस्सति, तथा ‘‘दुक्खं वचो एतस्मिं विपच्चनीकसाते पुग्गलेति दुब्बचो’’ति एत्थ ‘‘वचो’’ति पदेन समानाधिकरणं ‘‘दुक्ख’’न्ति नपुंसकलिङ्गं, ‘‘अवनतं सिरो यस्स सो अवनतसिरो’’ति एत्थ ‘‘सिरो’’ति पदेन समानाधिकरणं ‘‘अवनत’’न्ति नपुंसकलिङ्गं, ‘‘अप्पं रागादिरजो येसं पञ्ञामये अक्खिम्हि ते अप्परजक्खा’’ति एत्थ ‘‘रजो’’ति पदेन समानाधिकरणं ‘‘अप्प’’न्ति नपुंसकलिङ्गं दिस्सति. न ते आचरिया तेहि समानाधिकरणपदेहि तमवचसिरसद्दादीनं नपुंसकलिङ्गत्तविञ्ञापनत्थं तथाविधं सद्दरचनं कुब्बिंसु, अथ खो ‘‘सोभनं मनो तस्साति सुमनो’’ति एत्थ विय मनोगणे पवत्तपुल्लिङ्गानं पयोगे नपुंसकलिङ्गभावेनपि समानाधिकरणपदानि कत्थचि होन्तीति दस्सनत्थं कुब्बिंसु. यथा च ‘‘विहत’’न्तिआदिका सद्दरचना तमवचसिरसद्दादीनं नपुंसकलिङ्गत्तविञ्ञापनत्थं न कता, तथा ‘‘ओमत्त’’न्ति च ‘‘अधिमत्तपथवीगतिकं जात’’न्ति च सद्दरचनापि आपसद्दस्स नपुंसकलिङ्गत्तविञ्ञापनत्थं न कता. यस्मा पन मनोगणे पवत्तेहि मनसद्दादीहि एकदेसेन समानगतिकत्ता आपसद्देनपि नपुंसकलिङ्गस्स समानाधिकरणता युज्जति, तस्मा अट्ठसालिनियं ‘‘ओमत्तं पन आपो अधिमत्तपथवीगतिकं जात’’न्ति नपुंसकलिङ्गस्स आपसद्देन समानाधिकरणता कता. तथापि आपसद्दो मनसद्दादीहि एकदेसेन समानगतिको समासपदत्ते मज्झोकारस्स ‘‘आपोकसिणं, आपोगत’’न्तिआदिप्पयोगस्स दस्सनतो, तस्मा ‘‘ओमत्त’’न्तिआदिवचनं आपसद्दस्स नपुंसकलिङ्गत्तविञ्ञापनत्थं वुत्तन्ति न गहेतब्बं, लिङ्गविपरिययवसेन पन कत्थचि एवम्पि सद्दगति होतीति ञापनत्थं वुत्तन्ति गहेतब्बं. ‘‘ओमत्तो’’ति च ‘‘अधिमत्तपथवीगतिको जातो’’ति च लिङ्गं परिवत्तेतब्बं. यदि हि आपसद्दो नपुंसकलिङ्गो सिया, सनिकारानि’स्स पच्चत्तोपयोगरूपानि बुद्धवचनादीसु विज्जेय्युं, न तादिसानि सन्ति. किञ्चि भिय्यो – कारन्तं नाम नपुंसकलिङ्गं कत्थचिपि नत्थि, निग्गहीतन्तकारन्त कारन्तवसेन हि तिविधानियेव नपुंसकलिङ्गानि. तेन आपसद्दस्स नपुंसकलिङ्गता नुपपज्जतीति. एवं वुत्ता ते निरुत्तरा भविस्सन्ति. इच्चोकारन्तवसेन गहितस्स आपसद्दस्स इत्थिलिङ्गता च नपुंसकलिङ्गता च एकन्ततो नत्थि, निग्गहीतन्तवसेन पन गहितस्स कत्थचि नपुंसकलिङ्गता सिया ‘‘भन्ते नागसेन समुद्दो समुद्दोति वुच्चति, केन कारणेन आपं उदकं समुद्दोति वुच्चती’’ति पयोगदस्सनतो. एत्थ पनेके वदेय्युं ‘‘यदि भो कारन्तवसेन गहितस्स आपसद्दस्स इत्थिनपुंसकलिङ्गवसेन द्विलिङ्गता नत्थि, कारन्तो आपसद्दो कतरलिङ्गो’’ति? पुल्लिङ्गोति मयं वदामाति.

यदि च भो आपसद्दो पुल्लिङ्गो. यथा आपसद्दस्स पुल्लिङ्गता पञ्ञायेय्य, निज्झानक्खमता च भवेय्य, तथा सुत्तं आहरथाति. ‘‘आहरिस्सामिसुत्तं, न नो सुत्ताहरणे भारो अत्थी’’ति एवञ्च पन वत्वा तेसं इमानि सुत्तपदानि दस्सेतब्बानि. सेय्यथिदं? ‘‘आपो उपलब्भतीति? आमन्ता. आपस्स कत्ता कारेता उपलब्भतीति? न हेवं वत्तब्बे. अतीतो आपो अत्थीति? आमन्ता. तेन आपेन आपकरणीयं करोतीति? न हेवं वत्तब्बे. आपं मञ्ञति आपस्मिं मञ्ञती’’ति इमानि सुत्तपदानि.

एत्थ च ‘‘उपलब्भती’’तिआदिना आपसद्दस्स एकवचनता सिद्धा, ताय सिद्धाय बहुवचनतापि सिद्धायेव. एकवचनतायेव हि सद्दसत्थे पटिसिद्धा, न बहुवचनता, तेन ‘‘आपेना’’ति इमिना पन आपसद्दस्स इत्थिलिङ्गभावविगमो सिद्धो इत्थिलिङ्गे एनादेसाभावतो. ‘‘आपस्स, आपस्मि’’न्ति इमिनापि इत्थिलिङ्गभावविगमोयेव इत्थिलिङ्गे सरूपतो ना स्मा स्मिं वचनानमभावा. ‘‘अतीतो’’ति इमिना इत्थिलिङ्गनपुंसकलिङ्गभावविगमो कारन्तनपुंसकलिङ्गस्स अभावतो, कारन्तस्स गुणनामभूतस्स इत्थिलिङ्गस्स च अभावतो.

अपिच बुद्धवचनादीसु ‘‘चित्तानि, रूपानी’’तिआदीनि विय सनिकारानं रूपानं अदस्सनतो कारन्तभावेन गहितस्स नपुंसकलिङ्गभावविगमो अतीव पाकटो. अपरम्पेत्थ वत्तब्बं – ‘‘अतीतो आपो अत्थीति? आमन्ता’’ति एत्थ ‘‘अतीतो’’ति इमिना आपसद्दस्स विसदाकारवोहारतासूचकेन कारन्तपदेन तस्स अविसदाकारवोहारताय च उभयमुत्ताकारवोहारताय च अभावो सिद्धो. तस्स च अविसदाकारवोहारताय अभावे सिद्धे इत्थिलिङ्गभावो दूरतरो. उभयमुत्ताकारवोहारताय च अभावे सिद्धे नपुंसकलिङ्गभावोपि दूरतरोयेव. इति न कत्थचिपि कारन्तभावेन गहितो आपसद्दो इत्थिलिङ्गो वा नपुंसकलिङ्गो वा भवति. मिलिन्दपञ्हे पन निग्गहीतन्तवसेन आगतो नपुंसकलिङ्गोति वेदितब्बो, न चेत्थ वत्तब्बं ‘‘अतीतो’’ति ‘‘तेना’’ति च इमानि लिङ्गविपल्लासवसेन वुत्तानीति वाच्चलिङ्गानमनुवत्तापकस्स अभिधेय्यलिङ्गभूतस्स आपसद्दस्स ‘‘कञ्ञाय चित्तानी’’तिआदीनं विय इत्थिनपुंसकलिङ्गरूपानं अभावतो. अपिच वोहारकुसला तथागता तथागतसावका च, तेहियेव उत्तमपुरिसेहि वोहारकुसलेहि ‘‘अतीतो आपो’’तिआदिना वुत्तत्तापि ‘‘अतीतो’’ति ‘‘तेना’’ति च इमानि लिङ्गविपल्लासवसेन वुत्तानीति न चिन्तेतब्बानि, तस्मा तंसमानाधिकरणो कारन्तभावेन गहितो आपसद्दो एकवचनन्तो पुल्लिङ्गो चेव यथापयोगं एकवचनबहुवचनको चाति वेदितब्बो ‘‘आपो, आपा. आपं, आपे’’तिआदिना योजेतब्बत्ता. एवं वुत्तानि सुत्तपदानि सविनिच्छयानि सुत्वा अद्धा ते आपसद्दस्स इत्थिलिङ्गबहुवचनतावादिनो निरुत्तरा भविस्सन्ति.

एत्थ कोचि वदेय्य – पाळियं पुल्लिङ्गनयो एकवचननयो च किं अट्ठकथाटीकाचरियेहि न दिट्ठो, ये आपसद्दस्स इत्थिलिङ्गबहुवचनत्तं वण्णेसुन्ति? नो न दिट्ठो, दिट्ठोयेव सो नयो तेहि. यस्मा पन ते न केवलं साट्ठकथे तेपिटके बुद्धवचनेयेव विसारदा, अथ खो सकलेपि सद्दसत्थे विसारदा, तस्मा सद्दसत्थे अत्तनो पण्डिच्चं पकासेतुं, ‘‘सद्दसत्थे च ईदिसो नयो वुत्तो’’ति विञ्ञापेतुञ्च सद्दसत्थनयं गहेत्वा आपसद्दस्स इत्थिलिङ्गबहुवचनकत्तं वण्णेसुन्ति नत्थि तेसं दोसो. तथा हि मूलपरियायसुत्तन्तट्ठकथायं तेहियेव वुत्तं आपसद्दस्स पुल्लिङ्गेकवचनकत्तसूचनकं ‘‘लक्खणससम्भारारम्मणसम्मुतिवसेन चतुब्बिधो आपो, तेसू’’तिआदि, तस्मा नत्थि तेसं दोसो. पूजारहा हि ते आयस्मन्तो, नमोयेव तेसं करोम, न तेसं वचनं चोदनाभाजनं. ये पन उजुविपच्चनीकवादा दळ्हमेव आपसद्दस्स इत्थिलिङ्गबहुवचनत्तं ममायन्ति, तेसंयेव वचनं चोदनाभाजनं. यस्मा पन मयं पाळिनयानुसारेन अन्तद्वयवतो आपसद्दस्स पुल्लिङ्गत्तं नपुंसकलिङ्गत्तञ्च विदधाम, तस्मा यो कोचि इदं वादं मद्दित्वा अञ्ञं वादं पतिट्ठापेतुं सक्खिस्सतीति नेतं ठानं विज्जति, इदञ्च पन ठानं महागहनं दुप्पटिविज्झनट्ठेन, परमसुखुमञ्च कतञाणसम्भारेहि परमसुखुमञाणेहि पण्डितेहि वेदनीयत्ता. सब्बमिदञ्हि वचनं तेसु तेसु ठानेसु अत्थब्यञ्जनपरिग्गहणे सोतूनं परमकोसल्लजननत्थञ्चेव सासने आदरं अकत्वा सद्दसत्थमतेन कालं वीतिनामेन्तानं साथलिकानं पमादविहारनिसेधनत्थञ्च सासनस्सातिमहन्तभावदीपनत्थञ्च वुत्तं, न अत्तुक्कंसनपरवम्भनत्थन्ति इमिस्सं नीतियं सद्धासम्पन्नेहि कुलपुत्तेहि योगो करणीयो भगवतो सासनस्स चिरट्ठितत्थं.

यस्मा पन पाळितो अट्ठकथा बलवती नाम नत्थि, तस्मा पाळिनयानुरूपेनेव आपसद्दस्स नामिकपदमालं योजेस्साम सोतूनमसम्मोहत्थं, किमेत्थ सद्दसत्थनयो करिस्सति. अत्रायं उदानपाळि ‘‘किं कयिरा उदपानेन, आपा चे सब्बदा सियु’’न्ति.

आपो, आपा. आपं, आपे. आपेन, आपेहि, आपेभि. आपस्स, आपानं. आपा, आपस्मा, आपम्हा, आपेहि, आपेभि. आपस्स, आपानं. आपे, आपस्मिं, आपम्हि, आपेसु. भो आप, भवन्तो आपा.

सब्बनामादीहिपि योजेस्साम – यो आपो, ये आपा. यं आपं, ये आपे. येन आपेन, सेसं नेय्यं , सो आपो, ते आपा. अतीतो आपो, अतीता आपा. सेसं नेय्यं. इच्चेवं –

पुरिसेन समा आप-सद्दादी सब्बथा मता;

न सब्बथाव गोसद्दो, पुरिसेन समो मतो.

मनादी एकदेसेन, पुरिसेन समा मता;

सरादी एकदेसेन, सब्बथा वा समा मता.

ये पनेत्थ सद्दा ‘‘मनोगणो’’ति वुत्ता, कथं तेसं मनोगणभावो सल्लक्खेतब्बोति? वुच्चते तेसं मनोगणभावसल्लक्खणकारणं –

मनोगणो मनोगणा-

दिका चेवा’मनोगणो;

इति सद्दा तिधा ञेय्या,

मनोगणविभावने.

ये ते ना स स्मिंविसये,

सा सो स्यन्ता भवन्ति च;

समासतद्धितन्तत्ते,

मज्झोकारा च होन्ति हि.

सोकारन्तपयोगा च, क्रियायोगम्हि दिस्सरे;

एवंविधा च ते सद्दा, ञेय्या ‘‘मनोगणो’’इति.

अत्र तस्सत्थस्स साधकानि पयोगानि सासनतो च लोकतो च यथारहमाहरित्वा दस्सेस्साम – मनसा चे पसन्नेन, भासति वा करोति वा. न मय्हं मनसो पियो. साधुकं मनसि करोथ. मनोपुब्बङ्गमा धम्मा. मनोरमं, मनोधातु, मनोमयेन कायेन, इद्धिया उपसङ्कमि. यो वे ‘‘दस्स’’न्ति वत्वान, अदाने कुरुते मनो. वचसा परिचिता. वचसो वचसि.

वचोरस्मीहि बोधेसि, वेनेय्यकुमुदञ्चिदं;

रागो सारागरहितो, विसुद्धो बुद्धचन्दिमा.

कस्सपस्स वचो सुत्वा, अलातो एतदब्रवि;

एस भिय्यो पसीदामि, सुत्वान मुनिनो वचो.

सखा च मित्तो च ममासि सीविक, सुसिक्खितो साधु करोहि मे वचो. एकूनतिंसो वयसा सुभद्द. वयसो, वयसि, वयोवुद्धो, वयोगुणा अनुपुब्बं जहन्ति. जलन्तमिव तेजसा. तेजसो, तेजसि, तेजोधातुकुसलो. तेजोकसिणं. तपसा उत्तमो, तपसो, तपसि, तपोधनो, तपोजिगुच्छा. कस्मा भवं विजनमरञ्ञनिस्सितो, तपो इध क्रुब्बसि ब्रह्मपत्तिया. चेतसा अञ्ञासि, एवं चेतसो परिवितक्को उदपादि, एतमत्थं चेतसि सन्निधाय, चेतोपरिवितक्कमञ्ञाय. चेतोपरियञाणं, चेतो परिच्छिन्दति, सो परसत्तानं परपुग्गलानं चेतसा चेतो परिच्च जानाति. तमसा, तमसो, तमसि, तमोनुदो, तमोहरो. नवाहमेतं यससा ददामि. यससो, यससि, यसो भोगसमप्पितो. यसोलद्धाखो पनस्माकं भोगा. यसोधरा देवी, यसो लद्धा न मज्जेय्य. अयसाव मलं समुट्ठितं. अयसो, अयसि, अयोपाकारपरियन्तं, अयसा पटिकुज्जितं. सेय्यो अयोगुळो भुत्तो, अयोपत्तो , अयोमयं, अयो कन्ततीति अयोकन्तो. घतेन वा भुञ्जस्सु पयसा वा, साधु खलु पयसो पानं यञ्ञदत्तेन, पयसि ओजा, पयोधरा, पयोनिधि. सहस्सनेत्तो सिरसा पटिग्गहि. सिरसो, सिरसि अञ्जलिं कत्वा, वन्दितब्बं इसिद्धजं. सिरोरुहा, सिरो छिन्दति. यो कामे परिवज्जेति, सप्पस्सेव पदासिरो. सिरो ते वज्झयित्वान. सरसा, सरसो, तीणि उप्पलजातानि, तस्मिं सरसि ब्राह्मण. सरोरुहं. यं एता उपसेवन्ति, छन्दसावा धनेनवा. सावित्ती छन्दसो मुखं. छन्दसि, छन्दोविचिति, छन्दोभङ्गो, उरसा पनुदहिस्सामि, उरसो, उरसि जायति, उरसिलोमो, उरोमज्झे विज्झि. रहसा, रहसो, रहसि, रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा. अहसा, अहसि. जायन्ति तत्थ पारोहा, अहोरत्तानमच्चयेति इमानि पयोगानि. एत्थ च ‘‘मनेन, मनस्स, मने, मनस्मिं, मनम्ही’’तिआदीनि च ‘‘मनआयतनं तमपरायनो अयपत्तो छन्दहानी’’तिआदीनि च ‘‘न मनं अञ्ञासि. यसं लद्धान दुम्मेधो. ‘‘सिरं छिन्दती’’तिआदीनि च रूपानि मनोगणभावप्पकासकानि न होन्तीति न दस्सितानि, न अलब्भमानवसेन, तस्मात्र इमा आदितो पट्ठाय मनोगणभावविभाविनी गाथायो भवन्ति –

‘‘मनसा मनसो मनसि’’,

इतिआदिवसा ठिता;

सा सो स्यन्ता सद्दरूपा,

वुत्ता ‘‘मनोगणो’’इति.

मनोधातु वचोरस्मि,

वयोवुद्धो तपोगुणो;

तेजोधातु तमोनासो,

यसोभोगसमप्पितो.

चेतोपरिवितक्को च, अयोपत्तो पयोधरा;

सिरोरुहा सरोरुहं, उरोमज्झे रहोगतो.

छन्दोभङ्गो अहोरत्तं, मनोमय’मयोमयं;

एवंविधो विसेसो यो, लक्खणन्तं मनोगणे.

‘‘वचो सुत्वा, सिरो छिन्दि, अयो कन्तति’’ इच्चपि;

उपयोगस्स संसिद्धि, लक्खणन्तं मनोगणे.

मनोगणे वुत्तनयो, इत्थिलिङ्गे न लब्भति;

पुन्नपुंसकलिङ्गेसु, लब्भतेव यथारहं.

इच्चेवं सब्बथापि –

सा सो स्यन्तानि रूपानि, सन्दिस्सन्ति मनोगणे;

ज्झोकारन्तरूपा च, सोकारन्तूपयोगता.

इदं मनोगणलक्खणं. एवं मनोगणलक्खणं अनाकुलं निग्गुम्बं निज्जटं समुद्दिट्ठं.

अथ मनोगणादिलक्खणं कथयाम –

ये ते ना सस्मिंविसये,

सा सो स्यन्ता यथारहं;

समासतद्धितन्तत्ते,

ज्झोकारो न होन्ति तु.

सोकारन्तूपयोगा च,

क्रियायोगे न होन्ति ते;

सद्दा एवंविधा सब्बे;

मनोगणादिका मता.

सेय्यथिदं? ‘‘बिलं पदं मुख’’मिच्चादयो. तेसं रूपानि भवन्ति – बिलसा, बिलसो, बिलसि, बिलगतो, बिलं पाविसि. पदसाव अगमासि, तीणि पदवारानि, माकासि मुखसा पापं, मुखगतं भोजनं छड्डापेति. सच्चेन दन्तो दमसा उपेतो. रसवरं रसमयं रसं पिवीति. इदं मनोगणादिकलक्खणं.

अपरम्पि भवति –

ये समासादिभावम्हि, मज्झोकाराव होन्ति तु;

ना स स्मिंविसये सासो-स्यन्ता पन न होन्तिहि.

सोकारन्तूपयोगा च,

क्रियायोगे न होन्ति ते;

सद्दा एवंविधा चापि,

मनोगणादिका मता.

सेय्यथिदं? ‘‘आपो वायो सरदो’’इच्चेवमादयो. तेसं रूपानि भवन्ति – आपोधातु, वायोधातु, आपोकसिणं, वायोकसिणं, आपोमयं, वायोमयं, जीव त्वं सरदोसतं, सरदकालो. आपेन, आपस्स, आपे, आपस्मिं, आपम्हि. वायेन, वायस्स, वाये, वायस्मिं, वायम्हि. सरदेन, सरदस्स, सरदे, सरदस्मिं, सरदम्हि. आपं आपतो सञ्जानाति. वायं वायतो सञ्जानाति. सरदं पत्थेति, सरदं रमणीया नदी.

केचि पनेत्थ वदेय्युं ‘‘ननु सासने वायसद्दो विय वायुसद्दोपि मनोगणादीसु इच्छितब्बो’’ति? एत्थ वुच्चते –

‘‘वायु वायो’’ति एतेसु, पच्छिमोयेव इच्छितो;

मनोगणादीसु नादि, आदिग्गहवसेनिध.

‘‘मनोधातु वायोधातु’’, इच्चादीनि पदानि हि;

कारन्तवसेनेव, मज्झोकारानि सिज्झरे.

वायुसद्दम्हि गहिते, आदिग्गहवसेनिध;

‘‘वायोधातू’’ति मज्झं, रूपमेव न हेस्सति.

यथा हि आयुसद्दस्स, रूपं दिस्सति सागमं;

‘‘आयुसा एकपुत्त’’न्ति, मनसादिपदं विय.

न तथा वायुसद्दस्स, रूपं दिस्सति सागमं;

तस्मा मनोगणादिम्हि, तस्सो’कासो न विज्जति.

तथा हि ‘‘वायति इति, वायो’’ इति गरू वदुं;

‘‘वायोधातू’’ति एतस्स, पदस्सत्थं तहिं तहिं.

यत्थ पथवी च आपो च, तेजो वायो न गाधति;

एत्थ आपादिकं सद्द-त्तिकं मनोगणादिके.

इदम्पि मनोगणादिकलक्खणं. एत्थ मनोगणादिका द्विधा भिज्जन्ति बिल पदादितो आपादितो च. एवं मनोगणादिकलक्खणं अनाकुलं निग्गुम्बं निज्जटं समुद्दिट्ठं.

अथ अमनोगणलक्खणं कथयाम –

ये च नाविसये सोन्ता, ये च स्माविसये सियुं;

सद्दा एवंपकारा ते, अमनोगणसञ्ञिता.

के ते? अत्थब्यञ्जनक्खरसद्दादयो चेव दीघोरसद्दा च. एतेसु हि अत्थसद्दादीनं नावचनट्ठाने ‘‘अत्थसो ब्यञ्जनसो अक्खरसो सुत्तसो उपायसो सब्बसो ठानसो’’तिआदीनि सोन्तानि रूपानि भवन्ति. दीघोरसद्दानं पन स्मावचनट्ठाने ‘‘दीघसो ओरसो’’ति सोन्तानि रूपानि भवन्ति. इदं अमनोगणलक्खणं.

अपरम्पि भवति –

सब्बथा विनिमुत्ता ये, सा सो स्यन्तादिभावतो;

एवंविधापि ते सद्दा, अमनोगणसञ्ञिता.

के ते? ‘‘पुरिसो कञ्ञा चित्त’’मिच्चादयो. इदम्पि अमनोगणलक्खणं. एवं अमनोगणलक्खणं अनाकुलं निग्गुम्बं निज्जटं समुद्दिट्ठं.

एवं दस्सितेसु मनोगणलक्खणादीसु कोचि वदेय्य ‘‘यदिदं तुम्हेहि वुत्तं ‘ये समासादिभावम्हि, मज्झोकाराव होन्ति तू’तिआदिना मनोगणादिकलक्खणं, तेन ‘‘परोसतं गोमयं गोधनो’’इच्चादीसु गोपरसद्दादयोपि मनोगणादिकभावं आपज्जन्तीति? नापज्जन्ति. कस्माति चे? यस्मा –

एत्थ मनोगणादीनं, अन्तस्सोत्तं पटिच्चिदं;

‘‘मज्झोकारा’’ति वचनं, वुत्तं न त्वागमादिकं.

‘‘परोसतं गोमय’’न्ति-आदीसु अमनोगणो;

पुब्बभूतं पदं स्सा-गमत्ता’निच्चताय च.

तस्मा नापज्जन्ति. इति सब्बथापि अमनोगणलक्खणं निस्सेसतो दस्सितं. इच्चेवं मनोगणविभावनायं मनोगणो मनोगणादिको अमनोगणो चाति तिधा भेदो वेदितब्बो.

तत्थ मनोगणे परियापन्नसद्दानं समासं पत्वा ‘‘अब्यग्गमनसो नरो, थिरचेतसं कुलं, सद्धेय्यवचसा उपासिकातिआदिना लिङ्गत्तयवसेन अञ्ञथापि रूपानि भवन्ति. एत्थ पन केचि एवं वदन्ति ‘‘यदा मनसद्दो सकत्थे अवत्तित्वा ‘अब्यग्गो मनो यस्स सोयं अब्यग्गमनसो, अलीनो मनो यस्स सोयं अलीनमनसो’ति एवं अञ्ञत्थे वत्तति, तदा पुरिसनयेनेव नामिकपदमाला लब्भति, न मनोगणनयेना’’ति. तं न गहेतब्बं उभिन्नम्पि यथारहं लब्भनतो. तथा हि विसुद्धिमग्गे पुग्गलापेक्खनवसेन ‘‘खन्तिसोरच्चमेत्तादि-गुणभूसितचेतसो. अज्झेसनं गहेत्वाना’’ति एत्थ मनोगणनयो दिस्सति. तट्टीकायम्पि ‘‘अज्झेसितो दाठानाग-त्थेरेन थिरचेतसा’’ति मनोगणनयो दिस्सति, तस्मा तेसं वचनं न गहेतब्बं. एवं वदन्ता च ते अब्यग्गमनसद्दादीनं अब्यग्गमनसइच्चादिना कारन्तपकतिभावेन ठपेतब्बभावं विब्भन्तमतिवसेन चिन्तेत्वा सब्बासु विभत्तीसु, द्वीसु च वचनेसु पुरिसनयेन योजेतब्बतं मञ्ञन्ति. एवञ्च सति ‘‘गुणभूसितचेतसो, थिरचेतसा’’ति छट्ठीचतुत्थीततियारूपानि नसियुं, अञ्ञानियेव अनभिमतानि रूपानि सियुं. यस्मा सियुं, तस्मा एवं अग्गहेत्वा अयं विसेसो गहेतब्बो.

यत्थ हि समासवसेन मनसद्दो चेतसद्दादयो च सकत्थे अवत्तित्वा अञ्ञत्थे वत्तन्ति, तत्थ कारागमानं पदानं नामिकपदमाला पुरिसनयेन च मनोगणे मननयेन च यथारहं लब्भति. निस्सकारागमानं पन पुरिसनयेनेव लब्भति. यत्थ पन समासविसयेयेव मनादिसद्दा सकत्थे वत्तन्ति, तत्थ निस्सकारागमानं नामिकपदमाला पुरिसनयेन च मनोगणे मननयेन च लब्भति.

इदानि इमस्सत्थस्स आविभावत्थं, सद्दगतीसु च विञ्ञूनं कोसल्लुप्पादनत्थं यथावुत्तानं पदानं पदमाला तिधा कत्वा दस्सयिस्साम – ‘‘ब्यासत्तो मनो यस्स सोयं ब्यासत्तमनसो नरो’’ति एवमच्चन्तं पुग्गलापेक्खकस्स इमस्स पदस्स –

ब्यासत्तमनसो नरो, ब्यासत्तमनसा नरा. ब्यासत्तमनसं नरं, ब्यासत्तमनसे नरे. ब्यासत्तमनसा, ब्यासत्तमनेन नरेन, ब्यासत्तमनेहि, ब्यासत्तमनेभि नरेहि. ब्यासत्तमनसो, ब्यासत्तमनस्स नरस्स, ब्यासत्तमनानं नरानं. ब्यासत्तमना, ब्यासत्तमनस्मा, ब्यासत्तमनम्हा नरा, ब्यासत्तमनेहि, ब्यासत्तमनेभि नरेहि. ब्यासत्तमनसो, ब्यासत्तमनस्स नरस्स, ब्यासत्तमनानं नरानं. ब्यासत्तमनसि, ब्यासत्तमने, ब्यासत्तमनस्मिं, ब्यासत्तमनम्हि नरे, ब्यासत्तमनेसु नरेसु. भो ब्यासत्तमनस नर, भवन्तो ब्यासत्तमनसा नराति नामिकपदमाला भवति.

एवं कारागमस्स लब्भमानालब्भमानता ववत्थपेतब्बा. एत्थ हि पठमादुतियाविभत्तीनं एकवचनबहुवचनट्ठाने च ततियाचतुत्थीछट्ठीसत्तमीनं एकवचनट्ठाने च यथारहं सागमो भवति आदेससरविभत्तिसरपरत्ता. अयञ्च नयो सुखुमो साधुकं मनसि कातब्बो.

अपरो नयो – ‘‘ब्यासत्तो मनो यस्स सोयं ब्यासत्तमनो’’ति एवम्पि पुग्गलापेक्खकस्स इमस्स पदस्स ‘‘ब्यासत्तमनो नरो, ब्यासत्तमना नरा. ब्यासत्तमनं नर’’न्तिआदिना पुरिसनयेनेव नामिकपदमाला भवति. एत्थ पन सब्बथापि सागमो नत्थि. अपरोपि नयो – ‘‘ब्यासत्तो च सो मनो चाति ब्यासत्तमनो’’ति एवं चित्तापेक्खकस्सपि इमस्स पदस्स ‘‘ब्यासत्तमनो, ब्यासत्तमना. ब्यासत्तमनं, ब्यासत्तमने. ब्यासत्तमनसा, ब्यासत्तमनेना’’तिआदिना मनोगणे मननयेन नामिकपदमाला भवति, एत्थ पन ततियाचतुत्थीछट्ठीसत्तमीनं एकवचनट्ठानेयेव सागमो भवति आदेससरपरत्ता. यथा च एत्थ, एवं ‘‘अलीनमनसो नरो’’तिआदीसुपि अयं तिविधो नयो वेदितब्बो.

नपुंसकलिङ्गे पन वत्तब्बे ‘‘ब्यासत्तमनसं कुलं, ब्यासत्तमनानि कुलानि. ब्यासत्तमनसं कुलं, ब्यासत्तमनानि कुलानि. ब्यासत्तमनसा कुलेना’’तिआदिना नामिकपदमाला योजेतब्बा. एत्थ पन पठमादुतियाततियाचतुत्थीछट्ठीसत्तमीनं एकवचनट्ठानेयेव यथारहं सागमो भवति आदेससरविभत्तिसरपरत्ता, अयम्पि नयो सुखुमो साधुकं मनसि कातब्बो.

इत्थिलिङ्गे पन वत्तब्बे ‘‘ब्यासत्तमनसा इत्थी’’ति एवं पठमेकवचनट्ठानेयेव सागमं वत्वा ततो ‘‘ब्यासत्तमना, ब्यासत्तमनायो इत्थियो. ब्यासत्तमनं इत्थि’’न्ति कञ्ञानयेन योजेतब्बा. ‘‘एवं सद्धेय्यवचसा उपासिका, सद्धेय्यवचायो उपासिकायो. सद्धेय्यवचं उपासिक’’न्तिआदिनापि. ‘‘ब्यासत्तमनं कुलं, ब्यासत्तमना इत्थी’’तिआदिना पन चित्तकञ्ञानयेन योजेतब्बा. एत्थ पन सब्बथापि सागमो नत्थि.

सोतूनं ञाणप्पभेदजननत्थं अपरापि नामिकपदमालायो दस्सयिस्साम सहनिब्बचनेन – मनो एव मानसं, समुस्साहितं मानसं यस्स सोयं समुस्साहितमानसो. ‘‘समुस्साहितमानसो, समुस्साहितमानसा. समुस्साहितमानसं, समुस्साहितमानसे. समुस्साहितमानसेना’’ति पुरिसनयेन योजेतब्बा. सुन्दरा मेधा अस्स अत्थीति सुमेधसो. ‘‘सुमेधसो, सुमेधसा. सुमेधसं, सुमेधसे. सुमेधसेना’’ति पुरिसनयेन, एवं ‘‘भूरिमेधसो’’तिआदीनम्पि. तत्रिमे पयोगा –

‘‘यं वदन्ति सुमेधोति, भूरिपञ्ञं सुमेधसं;

किं नु तम्हा विप्पवसि, मुहुत्तमपि पिङ्गिय;

गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा.

नाहं तम्हा विप्पवसामि, मुहुत्तमपि ब्राह्मण;

गोतमा भूरिपञ्ञाणा, गोतमा भूरिमेधसा’’ति.

इत्थिलिङ्गे वत्तब्बे ‘‘समुस्साहितमानसा सुमेधसा’’ति रूपानि, नपुंसके वत्तब्बे ‘‘समुस्साहितमानसं सुमेधस’’न्ति रूपानि, कञ्ञा चित्तनयेन एतेसं पदमाला योजेतब्बा. कारन्तपुल्लिङ्गट्ठाने इत्थिलिङ्गादिविनिच्छयो नयप्पकासनत्थं कतो. विसेसतो हि कारन्तकथायेव इधाधिप्पेता. अपिच लोके नीति नाम नानप्पकारेहि कथिता एव सोभति, अयञ्च सासने नीति, तस्मा नानप्पकारेहि कथिताति.

सब्बानि नयतो एवं, कारन्तपदानिमे;

पुल्लिङ्गानि पवुत्तानि, सासनत्थं महेसिनो.

विसेसो तेसु केसञ्चि, पाळियं यो पदिस्सति;

पच्चत्तवचनट्ठाने, पकासेस्सामि तं’धुना.

‘‘वनप्पगुम्बे यथ फुस्सितग्गे’’, इतिआदिनयेन हि;

कत्थचोदन्तपुल्लिङ्ग-रूपानि अञ्ञथा सियुं.

पच्चत्तवचनिच्चेव, तञ्च रूपं पकासये;

‘‘पच्चत्ते भुम्मनिद्देसो’’, इति भासन्ति केचन.

तत्र कानिचि सुत्तपदानि दस्सेस्साम – नत्थि अत्तकारे, नत्थि परकारे, नत्थि पुरिसकारे, परियन्तकते संसारे, जीवे सत्तमे, न हेवं वत्तब्बे, बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्तीति. इमानि एकवचनबहुवचनवसेन द्विधा गहेतब्बानि. पच्चत्तेकवचनबहुवचनानञ्च कारादेसो वेदितब्बो.

ये पन ‘‘वनप्पगुम्बेति पच्चत्तवचनस्स भुम्मवचननिद्देसो’’ति वदन्ति, ते वत्तब्बा ‘‘यदि वनप्पगुम्बेति पच्चत्तवचनस्स भुम्मवचननिद्देसो, एवञ्च सति ‘थालियं ओदनं पचती’ति एत्थ विय आधारसुतिसम्भवतो ‘गिम्हान मासे पठमस्मिं गिम्हे’ति इदं कतरत्थं जोतेती’’ति? ते वदेय्युं ‘‘न मयं भो ‘वनप्पगुम्बेति इदं भुम्मवचन’न्ति वदाम, अथ खो ‘पच्चत्तवचनस्स भुम्मवचननिद्देसो’ति वदामा’’ति. एवम्पि दोसोयेव तुम्हाकं, ननु ‘‘सङ्घे गोतमि देही’’ति एत्थापि सम्पदानवचनस्स भुम्मवचननिद्देसोति वुत्तेपि सङ्घस्स दानक्रियाय आधारभावतो ‘‘सङ्घे’’ति वचनं सुणन्तानं आधारसुति च आधारपरिकप्पो च होतियेव. न हि सक्का एवं पवत्तं चित्तं निवारेतुं, तस्मा एत्थ एवं पन विसेसो गहेतब्बो ‘‘पच्चत्तवचनस्सपि कत्थचि भुम्मवचनस्स विय रूपं होती’’ति. एवञ्हि गहिते न कोचि विरोधो. ईदिसेसु हि ठानेसु निरुत्तिप्पभेदकुसलो लोकानुकम्पको भगवा पच्चत्तवचनवसेन निद्दिसितब्बे सति एवं अनिद्दिसित्वा लोकस्स सम्मोहमुप्पादयन्तो विय कथं भुम्मवचननिद्देसं करिस्सति, तस्मा सद्दसामञ्ञलेसमत्तं गहेत्वा ‘‘भुम्मवचननिद्देसो’’ति न वत्तब्बं. यदि सद्दसामञ्ञं गहेत्वा भुम्मवचननिद्देसं इच्छथ, ‘‘पच्चत्तेकवचनस्स उपयोगबहुवचननिद्देसो’’तिपि इच्छितब्बं सिया.

अपिच तथेव ‘‘अत्तकारे’’ति पच्चत्तवचनस्स भुम्मवचननिद्देसे सति आधारसुतिसम्भवतो ‘‘अत्तकारस्मिं किञ्चि वत्थु नत्थी’’ति अनधिप्पेतो अत्थो सिया, न पन ‘‘अत्तकारो नत्थी’’ति अधिप्पेतो अत्थो. ‘‘उपयोगबहुवचननिद्देसो’’ति गहणेपि उपयोगत्थस्स नत्थिसद्देन अवत्तब्बत्ता दोसोयेव सिया, अत्थिसद्दादीनं विय पन नत्थिसद्दस्सपि पठमाय योगतो ‘‘अत्तकारे’’ति इदं पच्चत्तवचनमेवाति विञ्ञायति. ‘‘बाले च पण्डिते च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ती’’ति एत्थापि पच्चत्तवचनस्स ‘‘भुम्मवचननिद्देसो’’ति वा ‘‘उपयोगवचननिद्देसो’’ति वा गहणे सति ‘‘बाला च पण्डिता चा’’ति एत्तकम्पि वत्तुं अजाननदोसो सिया, ‘‘करिस्सन्ती’’ति पदयोगतो पन ‘‘बाले चा’’तिआदि पच्चत्तवचनमेवाति विञ्ञायति. यथा पन निग्गहीतागमवसेनुच्चारिते ‘‘चक्खुं उदपादी’’ति पदे पच्चत्तवचनस्स ‘‘चक्खुं मे देहि याचितो’’ति एत्थ उपयोगवचनेन सुतिवसेन समानत्तेपि पच्चत्तवचनत्थोयेव सोतारे पटिभाति ‘‘उदपादी’’तिआख्यातेन कथितत्ता, न पन विभत्तिविपल्लासत्थभूतो उपयोगवचनत्थो ‘‘उदपादी’’तिआख्यातेन अवचनीयत्ता, ‘‘चक्खुं उदपादी’’ति हि भगवता वुत्तकाले को ‘‘चक्खुं उदपादी’’ति पदं परिवत्तित्वा अत्थमाचिक्खति, तथा ‘‘बाले पण्डिते’’तिआदीनम्पि पच्चत्तवचनानं अपरेहि ‘‘बाले पण्डिते’’तिआदीहि भुम्मोपयोगवचनेहि सुतिवसेन समानत्तेपि पच्चत्तवचनत्थोयेव सोतारे पटिभाति, न इतरवचनत्थो यथापयोगं अत्थस्स गहेतब्बत्ता. इति ‘‘वनप्पगुम्बे, बाले, पण्डिते’’तिआदीनं सुद्धपच्चत्तवचनत्तञ्ञेव सारतो पच्चेतब्बं, न सुतिसामञ्ञेन भुम्मोपयोगवचनत्तं.

यं पनाचरियेन जातकट्ठकथायं

‘‘तयो गिरिं तिअन्तरं कामयामि,

पञ्चाला कुरुयो केकके च;

ततुत्तरिं ब्राह्मण कामयामि,

तिकिच्छ मं ब्राह्मण कामनीत’’न्ति –

इमस्स कामनीतजातकस्स संवण्णनायं ‘‘केकके चाति पच्चत्ते उपयोगवचनं, तेन केककस्स रट्ठं दस्सेती’’ति वुत्तं. एवं वदन्तो च सो ‘‘पुरिसे पस्सति, पुरिसे पतिट्ठित’’न्ति, ‘‘पस्सामि लोके सधने मनुस्से’’ति च आदीसु येभुय्येन ‘‘पुरिसे, लोके, सधने, मनुस्से’’तिआदीनं उपयोगबहुवचनभुम्मेकवचनभावेन आगतत्ता पच्चत्तेकवचनबहुवचनभावस्स पन अपाकटत्ता येभुय्यप्पवत्तिं सन्धाय ‘‘इदम्पि तादिसमेवा’’ति मञ्ञमानो वदति मञ्ञे. आचरिया हि कत्थचि अत्तनो रुचियापि विसुं विसुं कथेन्ति. अयं पन अम्हाकं रुचि – ‘‘केकके’’ति इदं पच्चत्तवचनमेव ‘‘पञ्चाला, कुरुयो’’ति सहजातपदानि विय, रट्ठवाचकत्ता पन ‘‘कुरुयो’’ति पदमिव बहुवचनवसेन वुत्तं. न हि भगवा ‘‘खत्तियो, ब्राह्मणो, वेस्सो’’तिआदीसु विय समानविभत्तीहि निद्दिसितब्बेसु सहजातपदेसु पच्छिमं उपयोगवचनवसेन निद्दिसेय्य, युत्ति च न दिस्सति ‘‘पञ्चाला’’ति, ‘‘कुरुयो’’ति पच्चत्तवचनं वत्वा ‘‘केकके’’ति उपयोगवचनस्स वचने, तस्मा ‘‘केकके’’ति इदं पच्चत्तवचनमेव. तथा हि सन्धिविसोधनविधायको आचरियो तादिसानं पदानं पच्चत्तवचनत्तञ्ञेव विभावेन्तो सामं कते पकरणे ‘‘वनप्पगुम्बो वनप्पगुम्बे, सुखं दुक्खं जीवो, सुखे दुक्खे जीवे’’ति आह, टीकायम्पि च तेसं पच्चत्तवचनभावमेव विभावेन्तो ‘‘वनप्पगुम्बो, सुखं, दुक्खं, जीवो’’ति साधनीयं रूपं पतिट्ठपेत्वा निग्गहीतलोपवसेन अकारोकारानञ्च कारादेसवसेन ‘‘वनप्पगुम्बे, सुखे, दुक्खे, जीवे’’ति रूपनिप्फत्तिमाह. सा पाळिनयानु कूला. कच्चायनाचरियेनपि पाळिनयं निस्साय ‘‘द्विपदे तुल्याधिकरणे’’ति पच्चत्तबहुवचनपदं वुत्तं. तेनाह वुत्तियं ‘‘द्वे पदानि तुल्याधिकरणानी’’ति. ‘‘द्विपदे तुल्याधिकरणे’’ति च इदं ‘‘अट्ठ नागावाससतानी’’ति वत्तब्बे ‘‘अट्ठ नागावाससते’’ति पदमिव वुच्चतीति दट्ठब्बं.

केचि पन तेसं भुम्मेकवचनत्तं इच्छन्ति. तत्थ यदि ‘‘वनप्पगुम्बे’’ति पच्चत्ते भुम्मवचनं, ‘‘केकके’’ति च पच्चत्ते उपयोगवचनं, ‘‘एसेसे एके एकट्ठे’’ति एत्थ ‘‘एसेसे’’ति इमानिपि पच्चत्ते भुम्मवचनानि वा सियुं, उपयोगवचनानि वा. यथेतानि एवंविधानि न होन्ति, सुद्धपच्चत्तवचनानियेव होन्ति, तथा ‘‘वनप्पगुम्बे, केकके’’तिआदीनिपि तथाविधानि न होन्ति, सुद्धपच्चत्तवचनानियेव होन्ति. इच्चेवं सब्बथापि ‘‘वनप्पगुम्बे, बाले, पण्डिते, केकके’’ति, ‘‘विरत्ते कोसियायने, अट्ठ नागावाससते, के पुरिसे, एसेसे’’ति एवमादीनं अनेकेसं पुरिसलिङ्गइत्थिलिङ्गनपुंसकलिङ्गसब्बनामएकवचनअनेकवचनवसेन सासनवरे ठितानं पदानं निप्फत्ति पच्चत्तेकवचनपुथुवचनानमेकारादेसवसेनेव भवतीति अवस्समिदं सम्पटिच्छितब्बं. एवं ‘‘वनप्पगुम्बे, बाले, पण्डिते’’तिआदीनं सुद्धपच्चत्तवचनता अतीव सुखुमा दुब्बिञ्ञेय्या, सद्धेन कुलपुत्तेन आचरिये पयिरुपासित्वा तदुपदेसं सक्कच्चं गहेत्वा जानितब्बा. बुद्धवचनस्मिञ्हि सद्दतो च अत्थतो च अधिप्पायतो च अक्खरचिन्तकानं ञाणचक्खुसम्मुय्हनट्ठानभूता पाळिनया विविधा दिस्सन्ति.

तत्थ सद्दतो ताव इदं सम्मुय्हनट्ठानं – ‘‘विरत्ता कोसियायनी’’ति वत्तब्बे ‘‘विरत्ते कोसियायने’’ति इत्थिलिङ्गपच्चत्तवचनं दिस्सति, ‘‘को पुरिसो’’ति वत्तब्बे ‘‘के पुरिसे’’ति सब्बनामिकपच्चत्तवचनं दिस्सति, ‘‘किन्नामो ते उपज्झायो’’ति वत्तब्बे ‘‘कोनामो ते उपज्झायो’’ति समासपदं पुल्लिङ्गविसयं दिस्सति. किं नामं एतस्साति कोनामोति हि समासो. तेन ‘‘कोनामा इत्थी, कोनामं कुल’’न्ति अयम्पि नयो गहेतब्बो. ‘‘क्व ते बलं महाराजा’’ति वत्तब्बे ‘‘को ते बलं महाराजा’’ति एत्थ क्वसद्देन ईसकं समानसुतिको सत्तमियन्तो कोसद्दो दिस्सति, क्व कोसद्दा हि अञ्ञमञ्ञमीसकसमानसुतिका. तथा ‘‘इध हेमन्तगिम्हेसु, इध हेमन्तगिम्हिसु, न तेनत्थं अबन्धि सो, न तेनत्थं अबन्धिसू’’ति अञ्ञानिपि योजेतब्बानि.

अत्थतो पन इदं सम्मुय्हनट्ठानं – ‘‘यं न कञ्चनद्वेपिञ्छ, अन्धेन तमसा गत’’न्ति एत्थ कारो ‘‘कत’’न्ति इमिना सम्बन्धितब्बो. न कतन्ति कतं वियाति अत्थो. एत्थ हि कारो उपमाने वत्तति, न पटिसेधे.

‘‘अस्सद्धो अकतञ्ञू च,

सन्धिच्छेदो च यो नरो;

हतावकासो वन्तासो,

स वे उत्तमपोरिसो’’ति

एवमादीनिपि अञ्ञानि योजेतब्बानि.

अधिप्पायतो इदं सम्मुय्हनट्ठानं – ‘‘तण्हं अस्मिमानं सस्सतुच्छेददिट्ठियो द्वादसायतननिस्सितं नन्दिरागञ्च हन्त्वा ब्राह्मणो अनीघो याती’’ति वत्तब्बेपि तथा अवत्वा तमेवत्थं गहेत्वा अञ्ञेन परियायेन

‘‘मातरं पितरं हन्त्वा, राजानो द्वे च खत्तिये;

रट्ठं सानुचरं हन्त्वा, अनीघो याति ब्राह्मणो’’ति

वुत्तं.

‘‘वनं छिन्दथ मा रुक्खं, वनतो जायते भयं;

छेत्वा वनञ्च वनथं, निब्बना होथ भिक्खवो’’ति

एवमादीनिपि अञ्ञानि योजेतब्बानि. एवं बुद्धवचने सद्दतो च अत्थतो च अधिप्पायतो च अक्खरचिन्तकानं ञाणचक्खुसम्मुय्हनट्ठानभूता पाळिनया विविधा दिस्सन्ति. यथाह –

‘‘जानन्ता अपि सद्दसत्थमखिलं मुय्हन्ति पाठक्कमे,

येभुय्येन हि लोकनीतिविधुरा पाठे नया विज्जरे;

पण्डिच्चम्पि पहाय बाहिरगतं एत्थेव तस्मा बुधो,

सिक्खेय्यामलधम्मसागरतरे निब्बानतित्थूपगे’’ति.

एवं पाळिनयानं दुब्बिञ्ञेय्यत्ता ‘‘वनप्पगुम्बे, बाले च, पण्डिते चा’’तिआदीनं सुद्धपच्चत्तवचनत्तञ्ञेव सारतो पच्चेतब्बं, न सुतिसामञ्ञेन भुम्मोपयोगवचनत्तं भुम्मोपयोगवचनेहि तेसं समानसुतिकत्तेपि पच्चत्तजोतकत्ता. समानसुतिकापि हि सद्दा अत्थप्पकरणलिङ्गसद्दन्तराभिसम्बन्धादिवसेन अत्थविसेसजोतका भवन्ति. तं यथा? ‘‘सीहो गायती’’ति वुत्ते ‘‘एवंनामको पुरिसो’’ति अत्थो विञ्ञायति. ‘‘सीहो नङ्गुट्ठं चालेती’’ति वुत्ते पन ‘‘मिगराजा’’ति विञ्ञायति. एवं अत्थवसेन समानसुतिकानं अत्थविसेसजोतनं भवति. सङ्गामे ठत्वा ‘‘सिन्धवमानेही’’ति वुत्ते ‘‘अस्सो’’ति विञ्ञायति. रोगिसालायं पन ‘‘सिन्धवमानेही’’ति वुत्ते ‘‘लवण’’न्ति विञ्ञायति. एवं पकरणवसेन समानसुतिकानं अत्थविसेसजोतनं भवति. ‘‘इस्सा’’ति वुत्ते ‘‘एवंनामिका धम्मजाती’’ति विञ्ञायति. ‘‘इस्सो’’ति वुत्ते पन ‘‘अच्छमिगो’’ति विञ्ञायति. एवं लिङ्गवसेन एकदेससमानसुतिकानं अत्थविसेसजोतनं भवति. एत्थ पन किञ्चापि ‘‘देवदत्तं पक्कोस घटधारकं दण्डधारक’’न्तिआदीसुपि घटदण्डादीनि लिङ्गं, तथापि समानसुतिकाधिकारत्ता न तं इधाधिप्पेतं.

‘‘इस्सा उप्पज्जती’’ति च ‘‘इस्सा पुरिसमनुबन्धिंसू’’ति च वुत्ते पन सब्बथा समानसुतिकानं सद्दन्तराभिसम्बन्धवसेन यथावुत्तअत्थविसेसजोतनं भवति. तथा ‘‘सीहो भिक्खवे मिगराजा सायन्हसमयं आसया निक्खमती’’ति वुत्ते ‘‘मिगाधिपो केसरसीहो’’ति विञ्ञायति. ‘‘सीहो समणुद्देसो, सीहो सेनापती’’ति च वुत्ते पन ‘‘सीहो नाम सामणेरो, सीहो नाम सेनापती’’ति विञ्ञायति. एवम्पि सद्दन्तराभिसम्बन्धवसेन समानसुतिकानं अत्थविसेसजोतनं भवति. ‘‘अद्दसंसु खो छब्बग्गिया भिक्खू सत्तरसवग्गिये भिक्खू विहारं पटिसङ्खरोन्ते’’ति एवम्पि सद्दन्तराभिसम्बन्धवसेन समानसुतिकानं पच्चत्तोपयोगत्थसङ्खातअत्थविसेसजोतनं भवति. तथा ‘‘सिञ्च भिक्खु इमं नावं, अञ्ञतरो भिक्खु भगवन्तं एतदवोचा’’ति एवम्पि सद्दन्तराभिसम्बन्धवसेन समानसुतिकानं आलपनत्थपच्चत्तत्थसङ्खातअत्थविसेसजोतनं भवति, तस्मा ‘‘वनप्पगुम्बे यथ फुस्सितग्गे’’तिआदीनि भुम्मोपयोगवचनेहि सदिसत्तेपिसद्दन्तराभिसम्बन्धवसेन सुद्धपच्चत्तवचनानीति गहेतब्बानि. पच्चत्तेकवचनबहुवचनानं एव हि कारादेसवसेन एवंविधानि रूपानि भवन्ति भुम्मोपयोगवचनानि वियाति. ननु च भो एवंविधानं रूपानं पाळियं दिस्सनतो ‘एकारन्तम्पि पुल्लिङ्गं अत्थी’ति वत्तब्बन्ति? न वत्तब्बं, कारन्तभावोगधरूपविसेसत्ता तेसं रूपानं. आदेसवसेन हि सिद्धत्ता विसुं कारन्तपुल्लिङ्गं नाम नत्थि, तस्मा पुल्लिङ्गानं यथावुत्तसत्तविधतायेव गहेतब्बाति.

केचि पन वदेय्युं ‘‘यायं पुरिससद्दनयं गहेत्वा ‘भूतो, भूता. भूत’न्तिआदिना सब्बेसमोकारन्तपदानं नामिकपदमाला विभत्ता, तत्थ चतुत्थेकवचनस्स आयादेससहितानि रूपानि किमत्थं न वुत्तानी’’ति? विसेसदस्सनत्थं. तादिसानि हि चतुत्थेकवचनरूपानि पाळिनये पोराणट्ठकथानये च उपपरिक्खियमाने ‘‘गत्यत्थकम्मनि, नयनत्थकम्मनि, विभत्तिविपरिणामे, तदत्थे चा’’ति सङ्खेपतो इमेसु चतूसुयेव ठानेसु, पभेदतो पन सत्तसु ठानेसु दिस्सन्ति. दानरोचनधारणनमोयोगादिभेदे पन यत्थ कत्थचि सम्पदानविसये न दिस्सन्ति, इति इमं विसेसं दस्सेतुं न वुत्तानीति. ननु दानक्रियायोगे ‘‘अभिरूपाय कञ्ञा देय्या’’ति चतुत्थेकवचनस्स आयादेससहितरूपदस्सनतो इमस्मिम्पि सद्दनीतिप्पकरणे ‘‘पुरिसाय, भूताया’’तिआदीनि वत्तब्बानि, एवं सन्ते कस्मा ‘‘दानरोचनधारणनमोयोगादिभेदे पन यत्थ कत्थचि सम्पदानविसये न दिस्सन्ती’’ति वुत्तन्ति? अपाळिनयत्ता. ‘‘अभिरूपाय कञ्ञा देय्या’’ति अयञ्हि सद्दसत्थतो आगतो नयो, न बुद्धवचनतो. बुद्धवचनञ्हि पत्वा ‘‘अभिरूपस्स कञ्ञा देय्या’’ति पदरूपं भविस्सतीति. ननु च भो नमोयोगादीसुपि चतुत्थेकवचनस्स आयादेसो दिस्सतीति. सासनावचरापि हि निपुणा पण्डिता ‘‘नमो बुद्धाया’’तिआदीनि वत्वा रतनत्तयं वन्दन्ति. केचि पन –

‘‘नमो बुद्धाय बुद्धस्स,

नमो धम्माय धम्मिनो;

नमो सङ्घाय सङ्घस्स,

नमोकारेन सोत्थि मे’’ति च,

‘‘मुखे सरसि सम्फुल्ले, नयनुप्पलपङ्कजे;

पादपङ्कजपूजाय, बुद्धाय सततं ददे’’ति च,

‘‘नरो नरं याचति किञ्चि वत्थुं, नरेन दूतो पहितो नराया’’ति च गाथारचनम्पि कुब्बन्तीति? सच्चं, सासनावचरापि निपुणा पण्डिता ‘‘नमो बुद्धाया’’तिआदीनिवत्वा रतनत्तयं वन्दन्ति, गाथारचनम्पि कुब्बन्ति, एवं सन्तेपि ते सद्दसत्थे कतपरिचयवसेन सद्दसत्थतो नयं गहेत्वा तथारूपा गाथापि चुण्णियपदानिपि अभिसङ्खरोन्ति, ‘‘नमो बुद्धाया’’तिआदीनि वत्वा रतनत्तयं वन्दन्ति. ये पन सद्दसत्थे अकतपरिचया अन्तमसो बालदारका, तेपि अञ्ञेसं वचनं सुत्वा कतपरिचयवसेन ‘‘नमो बुद्धाया’’तिआदीनि वत्वा रतनत्तयं वन्दन्ति, ‘‘नमो बुद्धस्सा’’ति वदन्ता पन अप्पकतरा. कत्थचि हि पदेसे कुमारके अक्खरसमयं उग्गण्हापेन्ता गरू अक्खरानमादिम्हि ‘‘नमो बुद्धाया’’ति सिक्खापेन्ति, न पन ‘‘नमो बुद्धस्सा’’ति, एवं सन्तेपि पाळिनये पोराणट्ठकथानये च उपपरिक्खियमाने ठपेत्वा गत्यत्थकम्मादिट्ठानचतुक्कं, पभेदतो सत्तट्ठानं वा दानरोचनधारणनमोयोगादिभेदे यत्थ कत्थचि सम्पदानविसये चतुत्थेकवचनस्स आयादेससहितानि रूपानि न दिस्सन्ति, तस्मा केहिचि अभिसङ्खतानि ‘‘नमो बुद्धाय, बुद्धाय दानं देन्ती’’ति पदानि पाळिं पत्वा ‘‘नमो बुद्धस्स, बुद्धस्स दानं देन्ती’’ति अञ्ञरूपानि भवन्तीति दट्ठब्बं. अयं पन पाळिनयअट्ठकथानयानुरूपेन आयादेसस्स पयोगरचना – ‘‘बुद्धाय सरणं गच्छति, बुद्धं सरणं गच्छती’’ति वा, ‘‘बुद्धाय नगरं नेन्ति, बुद्धं नगरं नेन्ती’’ति वा, ‘‘बुद्धाय सक्कतो धम्मो, बुद्धेन सक्कतो धम्मो’’ति वा, ‘‘बुद्धाय जीवितं परिच्चजति, बुद्धस्स अत्थाय जीवितं परिच्चजती’’ति वा, ‘‘बुद्धाय अपेन्ति अञ्ञतित्थिया, बुद्धस्मा अपेन्ति अञ्ञतित्थिया’’ति वा , ‘‘बुद्धाय धम्मता, बुद्धस्स धम्मता’’ति वा, ‘‘बुद्धाय पसन्नो, बुद्धे पसन्नो’’ति वा इति पभेदतो इमं सत्तठानं विवज्जेत्वा अञ्ञत्थ आयादेसो न दिस्सति. तथा हि –

पाठे महानमक्कार-सङ्खाते साधुनन्दने;

सम्पदाने नमोयोगे, आयादेसो न दिस्सति.

एत्थ महानमक्कारपाठो नाम ‘‘नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्सा’’ति पाठो. अत्रापि आयादेसो न दिस्सति. वम्मिकसुत्तेपि ‘‘नमो करोहि नागस्सा’’ति एवं आयादेसो न दिस्सति. अम्बट्ठसुत्तेपि ‘‘सोत्थि भदन्ते होतु रञ्ञो, सोत्थि जनपदस्स’’. एवं आयादेसो न दिस्सति.

‘‘सुप्पबुद्ध’’न्ति पाठस्स, अत्थसंवण्णनायपि;

सम्पदाने नमोयोगे, आयादेसो न दिस्सति.

तथा हि

‘‘सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;

येसं दिवा च रत्तो च, निच्चं बुद्धगता सती’’ति

इमिस्सा पाळिया अट्ठकथायं ‘‘सम्मादिट्ठिकस्स पुत्तो गुळं खिपमानो बुद्धानुस्सतिं आवज्जेत्वा ‘नमो बुद्धस्सा’ति वत्वा गुळं खिपती’’ति आयादेसवज्जितो सद्दरचनाविसेसो दिस्सति. सगाथावग्गवण्णनायम्पि धनञ्जानीसुत्तट्ठकथायं ‘‘त्वं ठितापि निसिन्नापि खिपित्वापि कासेत्वापि ‘नमो बुद्धस्सा’ति तस्स मुण्डकस्स समणकस्स नमक्कारं करोसी’’ति आयादेसवज्जितो सद्दरचनाविसेसो दिस्सति. तथा तत्थ तत्थ ‘‘बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं देति. तस्स पुरिसस्स भत्तं न रुच्चति. समणस्स रोचते सच्चं, बुद्धस्स छत्तं धारेति, बुद्धस्स सिलाघते’’तिआदिना आयादेसविवज्जितो सद्दरचनाविसेसो दिस्सति. एवं दानरोचनादीसु बहूसु सम्पदानविसयेसु चतुत्थेकवचनस्स आयादेससहितं रूपं न दिस्सति.

गत्यत्थकम्मादीसु पन चतूसु ठानेसु दिस्सति. तथा हि ‘‘मूलाय पटिकस्सेय्य, अप्पो सग्गाय गच्छती’’ति चेत्थ गत्यत्थकम्मनि दिस्सति. एत्थ हि ‘‘मूलं पटिकस्सेय्य, अप्पो सग्गं गच्छती’’ति च अत्थो. ‘‘पटिकस्सेय्या’’ति चेत्थ कस गतियन्ति धातुस्स पतिउपसग्गेन विसेसितत्ता ‘‘आकड्ढेय्या’’ति अत्थो भवति. ‘‘अयं पुरिसो मम अत्थकामो, यो मं गहेत्वान दकाय नेती’’ति एत्थ नयनत्थकम्मनि दिस्सति. एत्थ हि मं उदकं नेति, अत्तनो वसनकसोब्भं पापेतीति अत्थो. ‘‘विरमथायस्मन्तो मम वचनाया’’ति एत्थ विभत्तिविपरिणामे दिस्सति. मम वचनतो विरमथाति हि निस्सक्कवचनवसेन अत्थो. ‘‘महागणाय भत्ता मे’’ति एत्थापि विभत्तिविपरिणामे दिस्सति. मम महतो हंसगणस्स भत्ताति हि सामिवचनवसेन अत्थो. मम हंसराजाति चेत्थ अधिप्पायो. ‘‘असक्कता चस्म धनञ्चयाया’’ति एत्थापि विभत्तिविपरिणामे दिस्सति. मयं धनञ्चयस्स रञ्ञो असक्कता च भवामाति हि कत्तुत्थे सामिवचनं. तथा हि ‘‘धनञ्चयस्सा’’ति वा ‘‘धनञ्चयेना’’ति वा वत्तब्बे एवं अवत्वा ‘‘धनञ्चयाया’’ति सम्पदानवचनं दानक्रियादिकस्स सम्पदानविसयस्स अभावतो विभत्तिविपरिणामेयेव युज्जति, तस्मा धनञ्चयराजेन मयं असक्कता च भवामाति अत्थो गहेतब्बो. अञ्ञम्पि विभत्तिविपरिणामट्ठानं मग्गितब्बं.

‘‘विरागाय उपसमाय निरोधाया’’तिआदीनि पन अनेकसहस्सानि आयादेससहितानि सद्दरूपानि तदत्थे पवत्तन्ति. अट्ठकथाचरियापि हि धम्मविनयसद्दत्थं वण्णेन्ता ‘‘धम्मानं विनयाय. अनवज्जधम्मत्थञ्हेस विनयो, न भवभोगादिअत्थ’’न्ति तदत्थवसेनेव आयादेससहितं सद्दरूपं पयुञ्जिंसु, एवं चतुत्थेकवचनस्स आयादेससहितानि रूपानि गत्यत्थकम्मनि नयनत्थकम्मनि विभत्तिविपरिणामे तदत्थे चाति इमेसु चतूसुयेव ठानेसु दिस्सन्ति, न पन दानरोचनादिभेदे यत्थ कत्थचि सम्पदानविसये. तथा हि निरुत्तिपिटके ‘‘अत्थायाति सम्पदानवचन’’न्ति आयादेससहितं सद्दरूपं वुत्तं, पुरिससद्दादिवसेन पन तादिसानि रूपानि न वुत्तानि तादिसानं सद्दरूपानं यत्थ कत्थचि अप्पवत्तनतो. कच्चायनप्पकरणेपि हि ‘‘आय चतुत्थेकवचनस्स तू’’ति लक्खणस्स वुत्तियं ‘‘अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति वुत्तं. ‘‘पुरिसाया’’ति वा ‘‘समणाया’’ति वा ‘‘ब्राह्मणाया’’ति वा न वुत्तन्ति.

एत्थ सिया – ननु भो तस्सेव वुत्तियं ‘‘चतुत्थीति किमत्थं पुरिसस्स मुखं. एकवचनस्साति किमत्थं पुरिसानं ददाति. वाति किमत्थं दाता होति समणस्स वा ब्राह्मणस्स वा’’ति वुत्तत्ता ‘‘पुरिसाय समणाय ब्राह्मणाया’’तिआदीनि पदरूपानि नयतो दस्सितानि, केवलं पन मुखसद्दयोगतो बहुवचनभावतो विकप्पनतो च ‘‘पुरिसाया’’तिआदीनि न सिज्झन्ति, मुखसद्दयोगादिविरहिते पन ठाने अवस्सं सिज्झन्तीति? एत्थ वुच्चते – ‘‘चतुत्थीति किमत्थं पुरिसस्स मुख’’न्ति वदन्तो ‘‘सचे आयादेसो भवेय्य , चतुत्थिया एव भवति, न छट्ठिया’’ति दस्सेन्तो ‘‘मुख’’न्ति पदं दस्सेसि, न च तेन ‘‘मुखसद्दट्ठाने देतीतिआदिके सम्पदानविसयभूते क्रियापदे ठिते आयादेसो होती’’ति दस्सेति. ‘‘एकवचनस्साति किमत्थं पुरिसानं ददाती’’ति वदन्तोपि ‘‘एकवचनस्सेव आयादेसो होति, न बहुवचनस्सा’’ति दस्सेति. ‘‘ददाती’’ति इदं पदं ‘‘पुरिसान’’न्ति पदस्स सम्पदानवचनत्तं ञापेतुं अवोच, न च ‘‘देतीतिआदिके सम्पदानविसयभूते क्रियापदे सति चतुत्थेकवचनस्स आयादेसो होती’’ति इममत्थं विञ्ञापेति. ‘‘वाति किमत्थं दाता होति समणस्स वा ब्राह्मणस्स वा’’ति च वदन्तोपि ‘‘सम्पदानेयेव विकप्पेन आयादेसो होती’’ति विञ्ञापेति, न दानादिक्रियं पटिच्च आयादेसविधानं ञापेति.

यदि पन दानादिक्रियं पटिच्च आयादेसविधानं सिया, वुत्तिकारकेन लक्खणस्स वुत्तियं मूलोदाहरणेयेव ‘‘अत्थाय हिताया’’ति तदत्थपयोगानि विय ‘‘पुरिसाय दीयते’’तिआदि वत्तब्बं सिया, न च वुत्तं. कस्माति चे? बुद्धवचने पोराणट्ठकथासु च तादिसस्स पयोगस्स अभावा. निरुत्तिपिटके हि पभिन्नपटिसम्भिदो सो आयस्मा महाकच्चानो ‘‘पुरिसस्स दीयते’’ति आयादेसरहितानियेव रूपानि दस्सेति, ‘‘अत्थायाति सम्पदानवचन’’न्ति भणन्तोपि च थेरो दानादिक्रियापेक्खं अकत्वा चतुत्थेकवचनस्स आयादेससहितं रूपमेव निद्दिसि. तेन सो पयोगो तदत्थप्पयोगोति विञ्ञायति. इति इमेहि कारणेहि जानितब्बं ‘‘दानादिक्रियं पटिच्च आयादेसविधानं न कत’’न्ति. यज्जेवं ‘‘अत्थाय हिताया’’तिआदीनियेव तदत्थप्पयोगानि ‘‘आय चतुत्थेकवचनस्स तू’’ति लक्खणस्स विसया भवेय्युं, नाञ्ञानीति? तन्न, अञ्ञानिपि विसयायेव तस्स. कतमानि? ‘‘मूलाय पटिकस्सेय्य, अप्पो सग्गाय गच्छति, दकाय नेति, विरमथायस्मन्तो ममवचनाय, गणाय भत्ता’’तिआदीनि. ‘‘सग्गस्स गमनेन वा’’तिआदीनि पन वाधिकारत्ता अविसयावाति.

ननु च भो एवं सन्ते वुत्तिकारकेन मूलोदाहरणेसु ‘‘अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति वत्वा ‘‘मूलाय पटिकस्सेय्या’’तिआदीनिपि वत्तब्बानि, किमुदाहरणे पन ‘‘वाति किमत्थं सग्गस्स गमनेन वा’’ति वत्तब्बन्ति? सच्चं, अवचने कारणमत्थि, तं सुणाथ – ‘‘मूलाय पटिकस्सेय्य, अप्पो सग्गाय गच्छती’’ति एत्थ हि ‘‘मूलाय, सग्गाया’’ति पदानि सुद्धसम्पदानवचनानि न होन्ति गत्यत्थकम्मनि वत्तनतो, तस्मा मूलोदाहरणेसु न वुत्तानि. तथा ‘‘दकाय नेती’’ति एत्थ ‘‘दकाया’’ति पदं नयनत्थकम्मनि वत्तनतो सुद्धसम्पदानवचनं न होतीति न वुत्तं. ‘‘विरमथायस्मन्तो मम वचनाया’’ति एत्थ पन ‘‘वचनाया’’ति पदं निस्सक्कवचनत्थे वत्तनतो, ‘‘गणाय भत्ता’’ति एत्थ ‘‘गणाया’’ति पदं सामिवचनत्थे वत्तनतो, ‘‘असक्कता चस्म धनञ्चयाया’’ति एत्थ ‘‘धनञ्चयाया’’ति पदं कत्तुवसेन सामिअत्थे वत्तनतो सुद्धसम्पदानवचनं न होतीति न वुत्तं. किमुदाहरणेपि ‘‘सग्गस्सा’’ति पदं गमनसद्दसन्निधानतो गत्यत्थकम्मनि वत्तनतो सुद्धसम्पदानवचनं न होतीति ‘‘वाति किमत्थं सग्गस्स गमनेन वा’’ति न वुत्तं. एवञ्हेत्थ वुत्तनयेन बुद्धवचनं पोराणट्ठकथानयञ्च पत्वा चतुत्थेकवचनस्स आयादेससहितानि रूपानि गत्यत्थकम्मादीसु चतूसुयेव ठानेसु दिस्सन्ति, न पन दानरोचनादिभेदे यत्थ कत्थचि सम्पदानविसयेति दट्ठब्बं.

ननु च भो ‘‘चन्दनसारं जेट्ठिकाय अदासि सुवण्णमालं कनिट्ठाया’’ति दानप्पयोगे चतुत्थेकवचनस्स आयादेससहितरूपदस्सनतो ‘‘राजकञ्ञाय दीयते, राजकञ्ञाय रुच्चति अलङ्कारो, राजकञ्ञाय छत्तं धारेति, राजकञ्ञाय नमो करोहि, राजकञ्ञाय सोत्थि भवतु, राजकञ्ञाय सिलाघते’’तिआदीहिपि पयोगेहि भवितब्बं, अथ कस्मा ‘‘बुद्धवचनं पोराणट्ठकथानयञ्च पत्वा चतुत्थेकवचनस्स आयादेससहितानि रूपानि गत्यत्थकम्मादीसु चतूसुयेव ठानेसु दिस्सन्ति, न पन दानरोचनादिभेदे यत्थ कत्थचि सम्पदानविसये’’ति वदथाति? उप्पथमवतिण्णो भवं, न हि भवं अम्हाकं वचनत्थं जानाति. अयञ्हेत्थ अम्हाकं वचनत्थो – सब्बानिपि इत्थिलिङ्गानि एकवचनवसेन ततियाचतुत्थीपञ्चमीछट्ठीसत्तमीठानेसु समसमानि होन्ति, अप्पानि असमानि, तस्मा तानि ठपेत्वा पुल्लिङ्गनपुंसकलिङ्गेसु पुरिसादि चित्तादिसद्दानं कारन्तपकतिभावे ठितानं चतुत्थेकवचनस्स आयादेससहितानि रूपानि बुद्धवचनादीसु दानरोचनादिभेदे यत्थ कत्थचि सम्पदानविसये न दिस्सन्ति. तेनेव हि ‘‘मूलाय, सग्गाय, दकाय, वचनाय, गणाया’’तिआदीनि गत्यत्थकम्मादीसु तीसु ‘‘अभिञ्ञाय, सम्बोधाय, निब्बानाया’’ति एवमादीनि पन अनेकसतानि तिलिङ्गपदानि तदत्थेयेवाति इमेसु चतूसु ठानेसु दिस्सन्ति. ‘‘देति, रोचति, धारेती’’तिआदीसु पन सुद्धसम्पदानविसयेसु न दिस्सन्ति. भवन्ति चत्र –

चतुत्थेकवचनस्स, आयादेसेन संयुतं;

रूपं अनित्थिलिङ्गानं, ठानेसु चतुसुट्ठितं.

गत्यत्थकम्मनि चेव, नयनत्थस्स कम्मनि;

विभत्तिया विपल्लासे, तदत्थे चाति निद्दिसे.

‘‘मूलाय पटिकस्सेय्य, अप्पो सग्गाय गच्छति’’;

एवं गत्यत्थकम्मस्मिं, दिट्ठमम्हेहि सासने.

‘‘दकाय नेति’’ इच्चेवं, नयनत्थस्स कम्मनि;

‘‘वचनाया’’ति निस्सक्के, विरमणप्पयोगतो.

‘‘गणाय’’इति सामिस्मिं, ‘‘भत्ता’’ति सद्दयोगतो;

‘‘धनञ्चयाया’’ति पदं, कत्तुत्थे सामिसूचकं.

‘‘असक्कता’’ति सद्दस्स, योगतोति विनिद्दिसे;

अञ्ञो चापि विपल्लासो, मग्गितब्बो विभाविना.

‘‘अभिञ्ञाय सम्बोधाय, निब्बानाया’’तिमानि तु;

लिङ्गत्तयवसेनेव, तदत्थस्मिं विनिद्दिसे.

एवं पाठानुलोमेन, कथितो आयसम्भवो;

इदन्तु सुखुमं ठानं, चिन्तेतब्बं पुनप्पुनं.

कारन्तवसेनेव, नानानयसुमण्डिता;

पदमाला महेसिस्स, सासनत्थं पकासिता.

ममतिमधुरञ्चे चित्तिकत्वा सुणेय्युं,

विविधनयविचित्तं साधवो सद्दनीतिं;

जिनवरवचनेते सद्दतो जातकङ्खं,

कुमुदमिव’सिना वे सुट्ठु छिन्देय्युमेत्थ.

इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं

कोसल्लत्थाय कते सद्दनीतिप्पकरणे

सविनिच्छयो कारन्तपुल्लिङ्गानं पकतिरूपस्स

नामिकपदमालाविभागो नाम

पञ्चमो परिच्छेदो.

कारन्तोकारन्ततापकतिककारन्तपुल्लिङ्गं निट्ठितं.