📜

६. आकारन्तपुल्लिङ्गनामिकपदमाला

अथ पुब्बाचरियमतं पुरेचरं कत्वा कारन्तपुल्लिङ्गानं पकतिरूपेसु अभिभवितु इच्चेतस्स पकतिरूपस्स नामिकपदमालं वक्खाम – सत्था, सत्था, सत्थारो. सत्थारं, सत्थारो. सत्थारा, सत्थारेहि, सत्थारेभि. सत्थु, सत्थुस्स, सत्थुनो, सत्थानं, सत्थारानं. सत्थारा, सत्थारेहि, सत्थारेभि. सत्थु, सत्थुस्स, सत्थुनो, सत्थानं, सत्थारानं. सत्थरि, सत्थारेसु. भो सत्थ, भो सत्था, भवन्तो सत्थारो.

अयं यमकमहाथेरेन कताय चूळनिरुत्तिया आगतो नयो. एत्थ च निरुत्तिपिटके च कच्चायने च ‘‘सत्थुना’’ति पदं अनागतम्पि गहेतब्बमेव ‘‘धम्मराजेन सत्थुना’’ति दस्सनतो. ‘‘सत्थारा, सत्थुना, सत्थारेहि, सत्थारेभी’’ति कमो च वेदितब्बो. एत्थ च असतिपि अत्थविसेसे ब्यञ्जनविसेसवसेन, ब्यञ्जनविसेसाभावेपि अत्थनानत्थतावसेन सद्दन्तरसन्दस्सनं निरुत्तिक्कमोति ‘‘सत्था’’ति पदं एकवचनबहुवचनवसेन द्विक्खत्तुं वुत्तन्ति वेदितब्बं. निरुत्तिपिटकादीसु पन ‘‘सत्था’’ति पठमाबहुवचनं न आगतं. किञ्चापि न आगतं, तथापि ‘‘अवितक्किता मच्चुमुपब्बजन्ती’’ति पाळियं ‘‘अवितक्किता’’ति पठमाबहुवचनस्स दस्सनतो ‘‘सत्था’’ति पदस्स पठमाबहुवचनत्तं अवस्समिच्छितब्बं. तथा वत्ता, धाता, गन्तादीनम्पि तग्गतिकत्ता. तथा निरुत्तिपिटके ‘‘सत्थारे’’ति दुतियाबहुवचनञ्च ‘‘सत्थुस्स, सत्थान’’न्ति चतुत्थीछट्ठेकवचनबहुवचनानि च आगतानि, चूळनिरुत्तियं पन न आगतानि. तत्थ ‘‘मातापितरो पोसेति. भातरो अतिक्कमती’’ति दस्सनतो ‘‘सत्थारे’’ति दुतियाबहुवचनरूपं अयुत्तं विय दिस्सति. कच्चायनादीसु ‘‘भो सत्थ, भो सत्था’’ इति रस्सदीघवसेन आलपनेकवचनद्वयं वुत्तं. निरुत्तिपिटके ‘‘भो सत्थ’’ इतिरस्सवसेन आलपनेकवचनं वत्वा ‘‘भवन्तो सत्थारो’’ति आरादेसवसेन आलपनबहुवचनं वुत्तं. चूळनिरुत्तियं ‘‘भो सत्थ’’ इति रस्सवसेन आलपनेकवचनं वत्वा ‘‘भो सत्था’’ इति दीघवसेन आलपनबहुवचनं लपितं. सब्बमेतं आगमे उपपरिक्खित्वा यथा न विरुज्झति, तथा गहेतब्बं.

इदानि सत्थुसद्दस्स यं रूपन्तरं अम्हेहि दिट्ठं, तं दस्सेस्साम – तथा हि ‘‘इमेसं महानाम तिण्णं सत्थूनं एका निट्ठा उदाहु पुथु निट्ठा’’ति पाळियं ‘‘सत्थून’’न्ति पदं दिट्ठं, तस्मा अयम्पि कमो वेदितब्बो ‘‘सत्थु, सत्थुस्स, सत्थुनो, सत्थानं, सत्थारानं, सत्थून’’न्ति. अभिभविता, अभिभविता, अभिभवितारो. अभिभवितारं, अभिभवितारो. अभिभवितारा, अभिभवितुना, अभिभवितारेहि, अभिभवितारेभि. अभिभवितु, अभिभवितुस्स, अभिभवितुनो, अभिभवितानं, अभिभवितारानं, अभिभवितूनं. अभिभवितारा, अभिभवितारेहि, अभिभवितारेभि. अभिभवितु, अभिभवितुस्स, अभिभवितुनो, अभिभवितानं, अभिभवितारानं. अभिभवितरि, अभिभवितारेसु. भो अभिभवित, भो अभिभविता, भवन्तो अभिभवितारो. यथा पनेत्थ अभिभवितु इच्चेतस्स पकतिरूपस्स नामिकपदमाला सत्थुनयेन योजिता, एवं परिभवितुआदीनञ्च अञ्ञेसञ्च तंसदिसानं नामिकपदमाला सत्थुनयेन योजेतब्बा. एत्थञ्ञानि तंसदिसानि नाम ‘‘वत्ता, धाता’’इच्चादीनं पदानं वत्तुधातु इच्चादीनि पकतिरूपानि.

वत्ता धाता गन्ता नेता,

दाता कत्ता चेता ताता;

छेत्ता भेत्ता हन्ता मेता,

जेता बोद्धा ञाता सोता.

गज्जिता वस्सिता भत्ता, मुच्छिता पटिसेधिता;

भासिता पुच्छिता खन्ता, उट्ठातोक्कमिता तता.

नत्ता पनत्ता अक्खाता, सहिता पटिसेविता;

नेता विनेता इच्चादी, वत्तरे सुद्धकत्तरि.

उप्पादेता विञ्ञापेता, सन्दस्सेता पब्रूहेता;

बोधेतादी चञ्ञे सद्दा, ञेय्या हेतुस्मिं अत्थस्मिं.

कत्ता खत्ता नेत्ता भत्ता, पिता भातातिमे पन;

किञ्चि भिज्जन्ति सुत्तस्मिं, तं पभेदं कथेस्सहं.

सत्थातिआदीसु केचि, उपयोगेन सामिना;

सहेव निच्चं वत्तन्ति, नेव वत्तन्ति केचि तु.

तत्र कत्तुसद्दादयो रूपन्तरवसेन सत्थुसद्दतो किञ्चि भिज्जन्ति. तथा हि ‘‘उट्ठेहि कत्ते तरमानो, गन्त्वा वेस्सन्तरंवदा’’ति एत्थ ‘‘कत्ते’’ति इदं आलपनेकवचनरूपं, एवञ्हि ‘‘भो कत्ता’’ति रूपतो रूपन्तरं नाम. ‘‘तेन हि भो खत्ते येन चम्पेय्यका ब्राह्मणगहपतिका तेनुपसङ्कमा’’ति एत्थ ‘‘खत्ते’’ति इदञ्चालपनेकवचनरूपं. एवम्पि ‘‘भो खत्ता’’ति रूपतो रूपन्तरं नाम. ‘‘नेत्ते उजुं गते सती’’ति एत्थ ‘‘नेत्ते’’ति इदं सत्तमिया एकवचनरूपं, एतम्पि ‘‘नेत्तरी’’ति रूपतो रूपन्तरं. ‘‘आराधयति राजानं, पूजं लभति भत्तुसू’’ति एत्थ ‘‘भत्तूसू’’ति इदं सत्तमिया बहुवचनरूपं. ‘‘भत्तारेसू’’ति रूपतो रूपन्तरं, अत्र ‘‘भत्तूसू’’ति दस्सनतो, ‘‘मातापितूसु पण्डिता’’ति एत्थ ‘‘पितूसू’’ति दस्सनतो च ‘‘वत्तूसु धातूसु गन्तूसु नेतूसु दातूसु कत्तूसू’’ति एवमादिनयोपि गहेतब्बो. अयं नयो सत्थुसद्देपि इच्छितब्बो विय अम्हे पटिभाति.

पिता, पिता, पितरो. पितरं, पितरो. पितरा, पितुना, पेत्या, पितरेहि, पितरेभि, पितूहि, पितूभि. पितु, पितुस्स, पितुनो , पितानं, पितरानं, पितूनं. पितरा, पेत्या, पितरेहि, पितरेभि, पितूहि, पितूभि. पितु, पितुस्स, पितुनो, पितानं, पितरानं, पितूनं. पितरि, पितरेसु, पितूसु. भो पित, भो पिता, भवन्तो पितरो. एत्थ पन ‘‘पेत्या, पितून’’न्ति इमं नयद्वयं वज्जेत्वा भातुसद्दस्स च पदमाला योजेतब्बा. तत्थ ‘‘मत्या च पेत्या च कतं सुसाधु, अनुञ्ञातोसि मातापितूहि, मातापितूनं अच्चयेना’’ति च दस्सनतो पितुसद्दस्स ‘‘पेत्या, पितूहि, पितूभि. पितून’’न्ति रूपभेदो च, ‘‘पितरो’’ इच्चादीसु रस्सत्तञ्च सत्थुसद्दतो विसेसो. तत्थ च ‘‘पेत्या’’ति इदं ‘‘जन्तुयो, हेतुयो, हेतुया, अधिपतिया’’ति पदानि विय अचिन्तेय्यं पुल्लिङ्गरूपन्ति दट्ठब्बं.

चोदना सोधना चात्र भवति – सत्था पिता इच्चेवमादीनि निप्फन्नत्तमुपादाय कारन्तानीति च, पठमं ठपेतब्बं पकतिरूपमुपादाय कारन्तानीति च तुम्हे भणथ, ‘‘हेतु सत्थारदस्सनं. अमातापितरसंवड्ढो. कत्तारनिद्देसो’’तिआदीसु पन सत्थार इच्चादीनि कथं तुम्हे भणथाति? एतानिपि मयं पकतिरूपमुपादाय कारन्तानीति भणामाति. ननु च भो एतानि कारन्तानीति? न, कारन्तानियेव तानि. ननु च भो यो अं नादीनि परभूतानि वचनानि न दिस्सन्ति येहि कारन्तसद्दानमन्तस्स आरादेसो सिया, तस्मा कारन्तानीति? न, ईदिसे ठाने परभूतानं यो अं नादीनं वचनानमनोकासत्ता. तथा हि समासविसयो एसो. समासविसयस्मिञ्हि अचिन्तेय्यानिपि रूपानि दिस्सन्तीति. एवं सन्तेपि भो ‘‘गामतो निक्खमती’’ति पयोगस्स विय असमासविसये ‘‘सत्थारतो सत्थारं गच्छती’’ति निद्देसपाळिदस्सनतो ‘‘हेतु सत्थारदस्सन’’न्तिआदीसु सत्थार इच्चादीनि कारन्तानीति चिन्तेतब्बानीति? न चिन्तेतब्बानि ‘‘सत्थारतो सत्थारं गच्छती’’ति एत्थापि कारन्तत्ता. एत्थ हि असमासत्तेपि तोपच्चयं पटिच्च सत्थुसद्दस्स कारो आरादेसं लभति. यानि पन तुम्हे कारस्स आरादेसनिमित्तानि यो अंनादीनि वचनानि इच्छथ, तानि ईदिसे ठाने विञ्ञूनं पमाणं न होन्ति. कानि पन होन्तीति चे? असमासविसये तोपच्चयो च समासविसये परपदानि च परपदाभावे स्यादिविभत्तियो चाति इमानेव ईदिसे ठाने एकन्तेन पमाणं होन्ति. तथा हि धम्मपदट्ठकथायं ‘‘यावदेव अनत्थाय, ञत्तं बालस्स जायती’’ति इमिस्सा पाळिया अत्थसंवण्णनायं ‘‘अयं निम्मातापितरोति इमस्मिं पहटे दण्डो नत्थी’’ति एत्थ निम्मातापितरोति इमस्स समासविसयत्ता सिम्हि परे कारो आरादेसं लभति, ततो सिस्स कारादेसो, इच्चेतं पदं पकतिरूपवसेन कारन्तं भवति. निप्फन्नत्तमुपादाय ‘‘पुरिसो, उरगो’’ति पदानि विय कारन्तञ्च भवति. अयं पनेत्थ समासविग्गहो ‘‘माता च पिता च मातापितरो, नत्थि मातापितरो एतस्साति निम्मातापितरो’’ति. पकतिरूपवसेन हि ‘‘निम्मातापितु’’ इति ठिते सिवचनस्मिं परे कारस्स आरादेसो होति. कत्थचि पन धम्मपदट्ठकथापोत्थके ‘‘अयं निम्मातापितिको’’ति पाठो दिस्सति, एसो पन ‘‘अयं निम्मातापितरो’’ति पदस्स अयुत्ततं मञ्ञमानेहि ठपितोति मञ्ञाम, न सो अयुत्तो अट्ठकथापाठो. सो हि उमङ्गजातकट्ठकथायं एकपितरोति सिम्हि आरादेसपयोगेन समेति. तथा हि –

‘‘यथापि नियको भाता,

सउदरियो एकमातुको;

एवं पञ्चालचन्दो ते,

दयितब्बो रथेसभा’’ति

इमिस्सा पाळिया अत्थं संवण्णेन्तेहि पाळिनयञ्ञूहि गरूहि ‘‘नियकोति अज्झत्तिको एकपितरो एकमातुया जातो’’ति सिम्हि आरादेसपयोगरचना कता. न केवलञ्च सिम्हि आरादेसे पुल्लिङ्गप्पयोगोयेवम्हेहि दिट्ठो, अथ खो इत्थिलिङ्गप्पयोगोपि सासने दिट्ठो. तथा हि विनयपिटके चूळवग्गे ‘‘अस्समणी होति असक्यधीतरा’’ति पदं दिस्सति. अयं पनेत्थ समासविग्गहो ‘‘सक्यकुले उप्पन्नत्ता सक्यस्स भगवतो धीता सक्यधीतरा, न सक्यधीतरा असक्यधीतरा’’ति. इधापि सिम्हि परे कारस्स आरादेसो कतो, इत्थिलिङ्गभावस्स इच्छितत्ता पच्चयो, ततो सिलोपो च दट्ठब्बो. एवं समासपदत्ते सत्थु पितु कत्तुसद्दानं नामिकपदमालायं वुत्तरूपतो कोचि कोचि रूपविसेसो दिस्सति. अञ्ञेसम्पि रूपविसेसो नयञ्ञुना मग्गितब्बो सुत्तन्तेसु. को हि नाम समत्थो निस्सेसतो बुद्धवचनसागरे संकिण्णानि विचित्रानि पण्डितजनानं हदयविम्हापनकरानि पदरूपरतनानि समुद्धरित्वा दस्सेतुं, तस्मा अम्हेहि अप्पमत्तकानियेव दस्सितानि.

अदन्धजातिको विञ्ञु-जातिको सततं इध;

योगं करोति चे सत्थु, पाळियं सो न कङ्खति.

ये पनिध अम्हेहि ‘‘सत्था, अभिभविता, वत्ता, कत्ता’’दयो सद्दा पकासिता, तेसु केचि उपयोगवचनेन सद्धिं निच्चं वत्तन्ति ‘‘पुच्छिता, ओक्कमिता’’इच्चादयो. तथा हि ‘‘अभिजानासि नो त्वं महाराज इमं पञ्हं अञ्ञे समणब्राह्मणे पुच्छिता. निद्दं ओक्कमिता’’तिआदिपयोगा बहू दिस्सन्ति. केचि सामिवचनेन सद्धिं निच्चं वत्तन्ति ‘‘अभिभविता, वत्ता’’इच्चादयो. तथा हि ‘‘पच्चामित्तानं अभिभविता, तस्स भवन्ति वत्तारो. अमतस्स दाता. परिस्सयानं सहिता. अनुप्पन्नस्स मग्गस्स, उप्पादेता नरुत्तमो’’तिआदिपयोगा बहू दिस्सन्ति. केचि पन उपयोगवचनेनपि सद्धिं नेव वत्तन्ति नियोगा पञ्ञत्तियं पवत्तनतो. तं यथा? ‘‘सत्था, पिता, भाता, नत्ता’’इच्चादयो. एत्थ पन ‘‘उपयोगवचनेन सद्धिं निच्चं वत्तन्ती’’तिआदिवचनं कम्मभूतं अत्थं सन्धाय कतन्ति वेदितब्बं.

एवं कारन्ततापकतिकानं कारन्तपदानं पवत्तिं विदित्वा सद्देसु अत्थेसु च कोसल्लमिच्छन्तेहि पुन लिङ्गअन्तवसेन ‘‘सत्था, सत्थो, सत्थ’’न्ति तिकं कत्वा पदानमत्थो च पकतिरूपस्स नामिकपदमाला च पदानं सदिसासदिसता च ववत्थपेतब्बा. तत्र हि ‘‘सत्था’’ति इदं पठमं कारन्ततापकतियं ठत्वा पच्छा कारन्तभूतं पुल्लिङ्गं, ‘‘सत्थो’’ति इदं पठमं कारन्ततापकतियं ठत्वा पच्छा कारन्तभूतं पुल्लिङ्गं, ‘‘सत्थ’’न्तिदं पन पठमं कारन्ततापकतियं ठत्वा पच्छा निग्गहीतन्तभूतं नपुंसकलिङ्गं. तत्र सत्थाति सदेवकं लोकं सासति अनुसासतीति सत्था, को सो? भगवा. सत्थोति सह अत्थेनाति सत्थो, भण्डमूलं गहेत्वा वाणिज्जाय देसन्तरं गतो जनसमूहो. सत्थन्ति सासति आचिक्खति अत्थे एतेनाति सत्थं, ब्याकरणादिगन्थो, अथ वा ससति हिंसति सत्ते एतेनाति सत्थं, असिआदि. ‘‘सत्था, सत्था, सत्थारो. सत्थारं, सत्थारो’’ति पुरे विय पदमाला. ‘‘सत्थो, सत्था. सत्थं, सत्थे’’ति पुरिसनयेन पदमाला. ‘‘सत्थं, सत्थानि, सत्था. सत्थं, सत्थानि, सत्थे’’ति नपुंसके वत्तमान चित्तनयेन पदमाला योजेतब्बा. एवं तिधा भिन्नासु नामिकपदमालासु पदानं सदिसासदिसता ववत्थपेतब्बा.

सत्था तिट्ठति सब्बञ्ञू, सत्था यन्ति धनत्थिका;

सत्था अपेति पुरिसो, भोन्तो सत्था ददाथ सं.

एवं सुतिसामञ्ञवसेन सदिसता भवति.

सत्थं यं तिखिणं तेन, सत्थो कत्वान कप्पियं;

फलं सत्थुस्स पादासि, सत्था तं परिभुञ्जति.

एवं असुतिसामञ्ञवसेन असदिसता भवति, तथा लिङ्गअन्तवसेन. ‘‘चेता चेतो’’ति च ‘‘ताता तातो’’ति च दुकं कत्वा पदानमत्थो च पकतिरूपस्स नामिकपदमाला च पदानं सदिसासदिसता च ववत्थपेतब्बा.

तत्र हि ‘‘चेता’’ति पठमं कारन्ततापकतियं ठत्वा पच्छा कारन्तभूतं पुल्लिङ्गं, तथा ‘‘ताता’’ति पदम्पि. ‘‘चेतो’’ति इदं पन पठमं कारन्ततापकतियं ठत्वा पच्छा कारन्तभूतं पुल्लिङ्गं, तथा ‘‘तातो’’ति पदम्पि. तत्र चेताति चिनोति रासिं करोतीति चेता, पाकारचिननको पुग्गलो, इट्ठकवड्ढकीति अत्थो. चेतोति चित्तं, एवंनामको वा लुद्दो. एत्थ च चित्तं ‘‘चेतयति चिन्तेती’’ति अत्थवसेन चेतो, लुद्दो पन पण्णत्तिवसेन. ताताति तायतीति ताता. ‘‘अघस्स ताता हितस्स विधाता’’तिस्स पयोगो. ‘‘तातो’’ति एत्थापि तायतीति तातो, पुत्तानं पितूसु, पितरानं पुत्तेसु, अञ्ञेसञ्च अञ्ञेसु पियपुग्गलेसु वत्तब्बवोहारो एसो. ‘‘सो नून कपणो तातो, चिरं रुच्चति अस्समे. किच्छेनाधिगता भोगा, ते तातो विधमं धमं. एहि ताता’’तिआदीसु चस्स पयोगो वेदितब्बो. ‘‘चेता, चेता, चेतारो. चेतारं, चेतारो’’ति सत्थुनयेन पदमाला. ‘‘चेतो, चेता. चेतं, चेते. चेतसा, चेतेना’’ति मनोगणनयेन ञेय्या. अयं चित्तवाचकस्स चेतसद्दस्स नामिकपदमाला. ‘‘चेतो, चेता. चेतं, चेते. चेतेना’’ति पुरिसनयेन ञेय्या. अयं पण्णत्तिवाचकस्स चेतसद्दस्स नामिकपदमाला. ‘‘ताता, ताता, तातारो. तातार’’न्ति सत्थुनयेन ञेय्या. ‘‘तातो, ताता, तात’’न्ति पुरिसनयेन ञेय्या. एवमिमासुपि नामिकपदमालासु पदानं सदिसासदिसता ववत्थपेतब्बा, तथा लिङ्गअन्तवसेन ‘‘ञाता, ञातो, ञातं, ञाता’’ति चतुक्कं कत्वा पदानमत्थो च पकतिरूपस्स नामिकपदमाला च पदानं सदिसासदिसता च ववत्थपेतब्बा.

तत्र हि ‘‘ञाता’’ति इदं पठमं कारन्ततापकतियं ठत्वा पच्छा कारन्तभूतं पुल्लिङ्गं. ‘‘ञातो ञात’’न्ति इमानि यथाक्कमं पठमं कारन्ततापकतियं ठत्वा पच्छोकारन्तनिग्गहीतन्तभूतानि वाच्चलिङ्गेसु पुन्नपुंसकलिङ्गानि. तथा हि ‘‘ञातो अत्थो सुखावहो. ञातमेतं कुरङ्गस्सा’’ति नेसं पयोगा दिस्सन्ति. ‘‘ञाता’’ति इदं पन पठमं कारन्ततापकतियं ठत्वा पच्छापि कारन्तभूतं वाच्चलिङ्गेसु इत्थिलिङ्गं. तथा हि ‘‘एसा इत्थिमया ञाता’’ति पयोगो. तत्र पुल्लिङ्गपक्खे ‘‘जानातीति ञाता’’ति कत्तुकारकवत्तमानकालवसेन अत्थो गहेतब्बो. इत्थिलिङ्गादिपक्खे ‘‘ञायित्थाति ञाता ञातो ञात’’न्ति कम्मकारकातीतकालवसेन अत्थो गहेतब्बो. एस नयो अञ्ञत्थापि यथासम्भवं दट्ठब्बो. ‘‘ञाता, ञाता, ञातारो. ञातार’’न्ति सत्थुनयेन ञेय्या. ‘‘ञातो, ञाता. ञात’’न्ति पुरिसनयेन ञेय्या. ‘‘ञातं, ञातानि, ञाता. ञातं, ञातानि, ञाते’’ति वक्खमानचित्तनयेन ञेय्या. ‘‘ञाता, ञाता, ञातायो. ञातं, ञाता, ञातायो’’ति वक्खमानकञ्ञानयेन ञेय्या. एवमिमासुपि नामिकपदमालासु पदानं सदिसासदिसता ववत्थपेतब्बा. अञ्ञेसुपि ठानेसु यथारहं इमिना नयेन सदिसासदिसता उपपरिक्खितब्बा. वत्ता धाता गन्तादीनम्पि ‘‘वदतीति वत्ता, धारेतीति धाता, गच्छतीति गन्ता’’तिआदिना यथासम्भवं निब्बचनानि ञेय्यानि.

यं पनेत्थ अम्हेहि पकिण्णकवचनं कथितं, तं ‘‘अट्ठाने इदं कथित’’न्ति न वत्तब्बं. यस्मा अयं सद्दनीति नाम सद्दानमत्थानञ्च युत्तायुत्तिपकासनत्थं कतारम्भत्ता नानप्पकारेन सब्बं मागधवोहारं सङ्खोभेत्वा कथितायेव सोभति, न इतरथा, तस्मा नानप्पभेदेन वत्तुमिच्छाय सम्भवतो ‘‘अट्ठाने इदं कथित’’न्ति न वत्तब्बं. नानाउपायेहि विञ्ञूनं ञापनत्थं कतारम्भत्ता च पन पुनरुत्तिदोसोपेत्थ न चिन्तेतब्बो, अञ्ञदत्थु सद्धासम्पन्नेहि कुलपुत्तेहि अयं सद्दनीति पिटकत्तयोपकाराय सक्कच्चं परियापुणितब्बा.

इति अभिभवितापदसदिसानि वत्ता, धाता, गन्तादीनि पदानि दस्सितानि. इदानि अतंसदिसानि दस्सेस्साम. सेय्यथिदं –

गुणवा गणवा चेव, बलवा यसवा तथा;

धनवा सुतवा विद्वा, धुतवा कतवापि च.

हितवा भगवा चेव, धितवा थामवा तथा;

यतवा चागवा चाथ, हिमविच्चादयो रवा.

पुन्नपुंसकलिङ्गेहि, कारन्तेहि पायतो;

वन्तुसद्दो परो होति, तदन्ता गुणवादयो.

सञ्ञावा रस्मिवा चेव, मस्सुवा च यसस्सिवा;

इच्चादिदस्सनापेसो, आकारिवण्णुकारतो;

इत्थिलिङ्गादीसु होति, कत्थचीति पकासये.

सतिमा गतिमा अत्थ-दस्सिमा धितिमा तथा;

मुतिमा मतिमा चेव, जुतिमा हिरिमापि च.

थुतिमा रतिमा चेव, यतिमा बलिमा तथा;

कसिमा सुचिमा धीमा, रुचिमा चक्खुमापि च.

बन्धुमा हेतुमा’यस्मा, केतुमा राहुमा तथा;

खाणुमा भाणुमा गोमा, विज्जुमा वसुमादयो.

पापिमा पुत्तिमा चेव, चन्दिमिच्चादयोपि च;

अतंसदिससद्दाति, विञ्ञातब्बा विभाविना.

इवण्णुकारोकारेहि, मन्तुसद्दो परो भवे;

कारन्ता चिकारन्ता, इमन्तूति विभावये.

गुणवा, गुणवा, गुणवन्तो. गुणवन्तं, गुणवन्ते. गुणवता, गुणवन्तेन, गुणवन्तेहि, गुणवन्तेभि. गुणवतो, गुणवन्तस्स, गुणवतं, गुणवन्तानं. गुणवता, गुणवन्ता, गुणवन्तस्मा, गुणवन्तम्हा, गुणवन्तेहि, गुणवन्तेभि. गुणवतो, गुणवन्तस्स, गुणवतं, गुणवन्तानं. गुणवति, गुणवन्ते, गुणवन्तस्मिं, गुणवन्तम्हि, गुणवन्तेसु. भो गुणवा, भवन्तो गुणवा, भोन्तो गुणवन्तो.

एत्थ पन ‘‘एथ तुम्हे आवुसो सीलवाहोथा’’ति च,

‘‘बलवन्तो दुब्बला होन्ति, थामवन्तोपि हायरे;

चक्खुमा अन्धिका होन्ति, मातुगामवसं गता’’ति च

पाळियं ‘‘सीलवा, चक्खुमा’’ति पठमाबहुवचनस्स दस्सनतो ‘‘गुणवा’’ति पच्चत्तालपनट्ठाने बहुवचनं वुत्तं. ‘‘गुणवा सतिमा’’तिआदीसुपि एसेव नयो. चूळनिरुत्तियम्पि हि ‘‘गुणवा’’ति पच्चत्तालपनबहुवचनानि आगतानि, निरुत्तिपिटके पच्चत्तेकवचनभावेनेव आगतं, चूळनिरुत्तियं पन निरुत्तिपिटके च ‘‘भो गुणव’’इति रस्सवसेन आलपनेकवचनं आगतं. मयं पन ‘‘तग्घ भगवा बोज्झङ्गा. कथं नु भगवा तुय्हं सावको सासने रतो’’तिएवमादीसु अनेकसतेसु पाठेसु ‘‘भगवा’’इति आलपनेकवचनस्स दीघभावदस्सनतो वन्तुपच्चयट्ठाने ‘‘भो गुणवा’’इच्चादि दीघवसेन वचनं युत्ततरं विय मञ्ञाम, मन्तुपच्चयट्ठाने पन इमन्तुपच्चयट्ठाने च ‘‘सब्बवेरभयातीत, पादे वन्दामि चक्खुम. एवं जानाहि पापिम’’इच्चादीसु पाळिपदेसेसु ‘‘चक्खुम’’इच्चादिआलपनेकवचनस्स रस्सभावदस्सनतो ‘‘भो सतिम, भो गतिम’’इच्चादि रस्सवसेन वचनं युत्ततरं विय मञ्ञाम, अथ वा महापरिनिब्बानसुत्तट्ठकथायं ‘‘आयस्मा तिस्स’’ इतिदीघवसेन वुत्तालपनेकवचनस्स दस्सनतो ‘‘भगवा, आयस्मा’’ इतिदीघवसेन वुत्तपदमत्तं ठपेत्वा वन्तुपच्चयट्ठानेपि मन्तुपच्चयनयो नेतब्बो, मन्तुपच्चयट्ठानेपि वन्तुपच्चयनयो नेतब्बो. तथा हि कच्चायनादीसु ‘‘भो गुणवं, भो गुणव, भो गुणवा’’इति निग्गहीतरस्सदीघवसेन तीणि आलपनेकवचनानि वुत्तानि, इमिना ‘‘भो सतिमं, भो सतिम, भो सतिमा’’ति एवमादिनयोपि दस्सितो . पठमाबहुवचनट्ठाने पन ‘‘गुणवन्तो, गुणवन्ता, गुणवन्ती’’ति तीणि पदानि वुत्तानि, इमिनापि ‘‘सतिमन्तो, सतिमन्ता, सतिमन्ती’’ति एवमादिनयोपि दस्सितो. तेसु ‘‘भो गुणवं भो सतिमं, गुणवन्ता, गुणवन्ती’’ति इमानि पदानि एवंगतिकानि च अञ्ञानि पदानि पाळियं अप्पसिद्धानि यथा ‘‘आयस्मन्ता’’ति पदं पसिद्धं, तस्मा यं चूळनिरुत्तियं वुत्तं, यञ्च निरुत्तिपिटके, यञ्च कच्चायनादीसु, तं सब्बं पाळिया अट्ठकथाहि च सद्धिं यथा न विरुज्झति, गङ्गोदकेन यमुनोदकं विय अञ्ञदत्थु संसन्दति समेति, तथा गहेतब्बं.

अपिचेत्थ अयम्पि विसेसो गहेतब्बो. तं यथा? ‘‘तुय्हं धीता महावीर, पञ्ञवन्त जुतिन्धरा’’ति पाळियं ‘‘पञ्ञवन्त’’इति आलपनेकवचनस्स दस्सनतो.

‘‘सब्बा किरेवं परिनिट्ठितानि,

यसस्सि नं पञ्ञवन्तं विसय्ह;

यसो च लद्धा पुरिमं उळारं,

नप्पज्जहे वण्णबलं पुराण’’न्ति.

इमिस्सा जातकपाळिया अट्ठकथायं ‘‘पञ्ञवन्त’’इति आलपनेकवचनस्स दस्सनतो च ‘‘भो गुणवन्त, भो गुणवन्ता, भो सतिमन्त, भो सतिमन्ता’’तिआदीनिपि आलपनेकवचनानि अवस्समिच्छितब्बानि. तथा हि तिस्सं पाळियं ‘‘यसस्सि पञ्ञवन्त’’ इच्चालपनवचनं अट्ठकथाचरिया इच्छन्ति. न्ति हि पदपूरणे निपातमत्तं. पञ्ञवन्तन्ति पन छन्दानुरक्खणत्थं अनुसारागमं कत्वा वुत्तं. एवं पावचने वन्तुपच्चयादिसहितानं सद्दानं ‘‘भगवा, आयस्मा, पञ्ञवन्त, चक्खुम, पापिम’’इतिदस्सितनयेन आलपनप्पवत्ति वेदितब्बा. एत्थ च ‘‘गङ्गाभागीरथी नाम, हिमवन्ता पभाविता’’ति च ‘‘कुतो आगतत्थ भन्तेति, हिमवन्ता महाराजा’’ति च दस्सनतो ‘‘गुणवन्ता’’ति पञ्चमिया एकवचनं कथितं. यथा गुणवन्तु सद्दस्स नामिकपदमाला योजिता, एवं धनवन्तुबलवन्तादीनं सतिमन्तु गतिमन्तादीनञ्च नामिकपदमाला योजेतब्बा.

इदानि विद्वादिपदानं गुणवापदेन समानगतिकत्तम्पि सोतूनं पयोगेसु सम्मोहापगमत्थं एकदेसतो निब्बचनादीहि सद्धिं विद्वन्तुइच्चादिपकतिरूपस्स नामिकपदमाला वुच्चते – ञाणसङ्खातो वेदो अस्स अत्थीति विद्वा, पण्डितो. एत्थ च विद्वासद्दस्स अत्थिभावे ‘‘इति विद्वा समं चरे’’तिआदि आहच्चपाठो निदस्सनं. अत्रायं पदमाला – विद्वा, विद्वा, विद्वन्तो. विद्वन्तं, विद्वन्ते. विद्वता, विद्वन्तेन. सेसं सब्बं नेय्यं. वेदनावा, वेदनावा, वेदनावन्तो. वेदनावन्तं, वेदनावन्ते. वेदनावता, वेदनावन्तेन. सेसं सब्बं नेय्यं. एवं ‘‘सञ्ञावाचेतनावा सद्धावा पञ्ञवा सब्बावा’’इच्चादीसुपि. एत्थ च ‘‘वेदनावन्तं वा अत्तानं सब्बावन्तं लोक’’न्तिआदीनि निदस्सनपदानि. तत्थ सब्बावन्तन्ति सब्बसत्तवन्तं, सब्बसत्तयुत्तन्ति अत्थो. मज्झेदीघञ्हि इदं पदं. येभुय्येन पन ‘‘पञ्ञवापञ्ञवन्तो’’तिआदीनि मज्झेरस्सानिपि भवन्ति. यसस्सिनो परिवारभूता जना अस्स अत्थीति यसस्सिवा, अथ वा यसस्सी च यसस्सिवा चाति यसस्सिवा. एकदेससरूपेकसेसोयं. ‘‘यसस्सिवा’’ति पदस्स पन अत्थिभावे –

‘‘खत्तियो जातिसम्पन्नो, अभिजातो यसस्सिवा;

धम्मराजा विदेहानं, पुत्तो उप्पज्जते तवा’’ति

इदं निदस्सनं. ‘‘यसस्सिवा, यसस्सिवा, यसस्सिवन्तो. यसस्सिवन्तं’’ इच्चादि नेतब्बं. अत्थे दस्सनसीलं अत्थदस्सि, किं तं? ञाणं. अत्थदस्सि अस्स अत्थीति अत्थदस्सिमा, एत्थ च –

‘‘तं तत्थ गतिमा धितिमा, मुतिमा अत्थदस्सिमा;

सङ्खाता सब्बधम्मानं, विधुरो एतदब्रवी’’ति

इदमेतस्सत्थस्स साधकं वचनं. ‘‘अत्थदस्सिमा, अत्थदस्सिमा, अत्थदस्सिमन्तो. अत्थदस्सिमन्तं’’ इच्चादि नेतब्बं. पापं अस्स अत्थीति पापिमा, अकुसलरासिसमन्नागतो मारो. पुत्ता अस्स अत्थीति पुत्तिमा, बहुपुत्तो. ‘‘सोचति पुत्तेहि पुत्तिमा’’ति एत्थ हि बहुपुत्तो ‘‘पुत्तिमा’’ति वुच्चति. चन्दो अस्स अत्थीति चन्दिमा. चन्दोति चेत्थ चन्दविमानमधिप्पेतं, चन्दविमानवासी पन देवपुत्तो ‘‘चन्दिमा’’ति. तथा हि ‘‘चन्दो उग्गतो, पमाणतो चन्दो आयामवित्थारतो उब्बेधतो च एकूनपञ्ञासयोजनो, परिक्खेपतो तीहि योजनेहि ऊनदियड्ढसतयोजनो’’तिआदीसु चन्दविमानं ‘‘चन्दो’’ति वुत्तं. ‘‘तथागतं अरहन्तं, चन्दिमा सरणं गतो’’तिआदीसु पन चन्ददेवपुत्तो ‘‘चन्दिमा’’ति. अपरो नयो – चन्दो अस्स अत्थीति चन्दिमा. चन्दोति चेत्थ चन्ददेवपुत्तो अधिप्पेतो, तन्निवासट्ठानभूतं पन चन्दविमानं ‘‘चन्दिमा’’ति. तथा हि ‘‘राहु चन्दं पमुञ्चस्सु, चन्दो मणिमयविमाने वसती’’तिआदीसु चन्ददेवपुत्तो ‘‘चन्दो’’ति वुत्तो.

‘‘यो हवे दहरो भिक्खु, युञ्जति बुद्धसासने;

सोमंलोकंपभासेति, अब्भा मुत्तोव चन्दिमा’’ति

आदीसु पन तन्निवासट्ठानभूतं चन्दविमानं ‘‘चन्दिमा’’ति वुत्तं. इति ‘‘चन्दो’’ति च ‘‘चन्दिमा’’ति च चन्ददेवपुत्तस्सपि चन्दविमानस्सपि नामन्ति वेदितब्बं. तत्र ‘‘पापिमा पुत्तिमा चन्दिमा’’ति इमानि पापसद्दादितो ‘‘तदस्सत्थि’’ इच्चेतस्मिं अत्थे पवत्तस्स इमन्तुपच्चयस्स वसेन सिद्धिमुपागतानीति गहेतब्बानि.

ननु च भो मन्तुपच्चयवसेनेव साधेतब्बानीति? न, कत्थचिपि कारन्ततो मन्तुनो अभावा. ननु च भो एवं सन्तेपि पाप पुत्त चन्दतो पठमं कारागमं कत्वा ततो मन्तुपच्चयं कत्वा सक्का साधेतुन्ति? सक्का रूपमत्तसिज्झनतो, नयो पन सोभनो न होति. तथा हि पाप पुत्तादितो कारन्ततो कारागमं कत्वा मन्तुपच्चये विधियमाने अञ्ञेहि गुणयसादीहि कारन्तेहि कारागमं कत्वा मन्तुपच्चयस्स कातब्बतापसङ्गो सिया. न हि अनेकेसु पाळिसतसहस्सेसु कत्थचिपि कारन्ततो गुण यसादितो इकारागमेन सद्धिं मन्तुपच्चयो दिस्सति, अट्ठानत्ता पन पाप पुत्तादितो कारन्ततो कारागमं अकत्वा इमन्तुपच्चये कतेयेव ‘‘पापिमा पुत्तिमा’’तिआदीनि सिज्झन्तीति.

एवं सन्तेपि भो कस्मा कच्चायनप्पकरणे मन्तुपच्चयोव वुत्तो, न इमन्तुपच्चयोति? द्वयम्पि वुत्तमेव. कथं ञायतीति चे? यस्मा तत्थ ‘‘तपादितो सी, दण्डादितो इक ई, मध्वादितो रो, गुणादितो वन्तू’’ति इमानि चत्तारि सुत्तानि सन्निहिततोदन्तसद्दभावेन वत्वा मज्झे ‘‘सत्यादीहि मन्तू’’ति अञ्ञथा सुत्तं वत्वा ततो सन्निहिततोदन्तवसेन ‘‘सद्धादितो णा’’ति सुत्तं वुत्तं, तस्मा तत्थ ‘‘सत्यादीहिमन्तू’’ति विसदिसं कत्वा वुत्तस्स सुत्तस्स वसेन इमन्तु पच्चयो च वुत्तोति विञ्ञायति. पकति हेसाचरियानं येन केनचि आकारेन अत्तनो अधिप्पायविञ्ञापनं. एत्थ च दुतियो अत्थो सरसन्धिवसेन गहेतब्बो. तथा हिस्स ‘‘सत्यादीहि मन्तू’’ति पठमो अत्थो, ‘‘सत्यादीहि इमन्तू’’ति दुतियो अत्थो. इति ‘‘सेतो धावती’’ति पयोगे विय ‘‘सत्यादीहि मन्तू’’ति सुत्ते भिन्नसत्तिसमवेतवसेन अत्थद्वयपटिपत्ति भवति, तस्मा परमसुखुमसुगम्भीरत्थवता अनेन सुत्तेन कत्थचि सति गति सेतु गोइच्चादितो मन्तुपच्चयो इच्छितो. कत्थचि सति पाप पुत्तइच्चादितो इमन्तुपच्चयो इच्छितोति दट्ठब्बं.

यस्मा पन सतिसद्दो मन्तुवसेन गतिधीसेथुगो इच्चादीहि, इमन्तुवसेन पापपुत्तादीहि च समानगतिकत्ता तेसं पकारभावेन गहितो, तस्मा एवं सुत्तत्थो भवति ‘‘सत्यादीहि मन्तु सतिप्पकारेहि सद्देहि मन्तुपच्चयो होति इमन्तुपच्चयो च यथारहं ‘तदस्सत्थि’ इच्चेतस्मिं अत्थे’’ति. अयं पनेत्थ अधिप्पायो – यथा ‘‘सतिमा’’ति एत्थ सतीति कारन्ततो मन्तुपच्चयो होति, तथा ‘‘गतिमा, धीमा, सेतुमा, गोमा’’तिआदीसु कारन्त कारन्त कारन्तनिच्चोकारन्ततो मन्तुपच्चयो होति. यथा च ‘‘सतिमा’’ति एत्थ ‘‘सती’’ति कारन्ततो इमन्तुपच्चयो होति, तथा ‘‘गतिमा, पापिमा, पुत्तिमा’’तिआदीसु कारन्त कारन्ततो इमन्तुपच्चयो होति. एवं सतिप्पकारेहि सद्देहि यथासम्भवं मन्तु इमन्तुपच्चया होन्तीति.

यज्जेवं पच्चयद्वयविधायकं ‘‘दण्डादितो इक ई’’ति सुत्तं विय ‘‘सत्यादितो इमन्तु मन्तू’’ति वत्तब्बं, कस्मा नावोचाति? तथा अवचने कारणमत्थि. यदि हि ‘‘दण्डादितो इक ई’’ति सुत्तं विय ‘‘सत्यादितो इमन्तु मन्तू’’ति सुत्तं वुत्तं सिया, एकक्खणेयेव इमन्तु मन्तूनं वचनेन दण्डसद्दतो सम्भूतं ‘‘दण्डिको दण्डी’’ति रूपद्वयमिव सतिगतिआदितोपि विसदिसरूपद्वयमिच्छितब्बं सिया, तञ्च नत्थि, तस्मा ‘‘सत्यादितो इमन्तु मन्तू’’ति न वुत्तं. अपिच तथा वुत्ते बव्हक्खरताय गन्थगरुता सिया. यस्मा च सुत्तेन नाम अप्पक्खरेन असन्दिद्धेन सारवन्तेन गूळ्हनिन्नयेन सब्बतोमुखेन अनवज्जेन भवितब्बं. कच्चायने च येभुय्येन तादिसानि गम्भीरत्थानि सुविसदञाणविसयभूतानि सुत्तानि दिस्सन्ति ‘‘उपाझधिकिस्सरवचने, सरा सरे लोप’’न्तिआदीनि, इदम्पि तेसमञ्ञतरं, तस्मा ‘‘सत्यादितो इमन्तु मन्तू’’ति न वुत्तं. एवं सुत्तोपदेसे अकतेपि इमन्तुनोपि गहणत्थं भिन्नसत्तिसमवेतवसेन ‘‘सत्यादीहि मन्तू’’ति वुत्तन्ति दट्ठब्बं.

परो नयो – ‘‘तपादितो सी’’तिआदीसु तोदन्तसद्दस्स बहुवचनन्तता न सुट्ठु पाकटा तोपच्चयस्स एकत्थबव्हत्थेसु वत्तनतो, ‘‘सत्यादीहि मन्तू’’ति एत्थ पन हिसद्दस्स बहुवचनत्थता अतीव पाकटा, तस्मा बहुवचनग्गहणेन इमन्तु पच्चयो होतीतिपि दट्ठब्बं. ननु च भो विनापि इमन्तुपच्चयेन पापमस्सत्थीति पापी, पापी एव पापिमाति सकत्थे मापच्चये कतेयेव ‘‘पापिमा पुत्तिमा’’तिआदीनि सिज्झन्ति ‘‘छट्ठमो सो पराभवो’’ति एत्थ पच्चयेन ‘‘छट्ठमो’’ति पदं वियाति? अतिनयञ्ञू भवं, अतिनयञ्ञू नामाति भवं वत्तब्बो, न पन भवं सद्दगतिं जानाति, सद्दगतियो च नाम बहुविधा. तथा हि छट्ठोयेव छट्ठमो, ‘‘सुत्तमेव सुत्तन्तो’’तिआदीसु पुरिसनयेन योजेतब्बा सद्दगति, ‘‘देवोयेव देवता’’तिआदीसु कञ्ञानयेन योजेतब्बा सद्दगति, ‘‘दिट्ठि एव दिट्ठिगत’’न्तिआदीसु चित्तनयेन योजेतब्बा सद्दगति. एवंविधासु सद्दगतीसु ‘‘पापी एव पापिमा’’तिआदिकं कतरं सद्दगतिं वदेसि? ‘‘सत्था राजा ब्रह्मा सखा अत्ता सा पुमा’’तिआदीसु च कतरं सद्दगतिं वदेसि? कतरसद्दन्तोगधं कतराय च नामिकपदमालायं योजेतब्बं मञ्ञसीति? सो एवं पुट्ठो अद्धा उत्तरि किञ्चि अदिस्वा तुण्ही भविस्सति, तस्मा तादिसो नयो न गहेतब्बो. तादिसस्मिञ्हि नये ‘‘पापिमता पापिमतो’’तिआदीनि रूपानि न सिज्झन्ति, इमन्तुपच्चयनयेन पन सिज्झन्ति, तस्मा अयमेव नयो पसत्थतरो आयस्मन्तेहि सम्मा चित्ते ठपेतब्बो. अत्रिदं निदस्सनं –

‘‘जयो हि बुद्धस्स सिरीमतो अयं,

मारस्स च पापिमतो पराजयो;

उग्घोसयुं बोधिमण्डे पमोदिता,

जयं तदा देवगणा महेसिनो’’ति च,

‘‘साखापत्तफलूपेतो, खन्धिमावमहादुमो’’ति च.

पापिमा, पापिमा, पापिमन्तो. पापिमन्तं. सेसं नेय्यं, एस नयो ‘‘खन्धिमा, पुत्तिमा’’तिआदीसुपि.

इदानि यथापावचनं किञ्चिदेव हिमवन्तु सतिमन्तादीनं विसेसं ब्रूम. हिमवन्तोव पब्बतो. सतिमं भिक्खुं. बन्धुमं राजानं. चन्दिमं देवपुत्तं. सतिमस्स भिक्खुनो. बन्धुमस्स रञ्ञो. इद्धिमस्स च परस्स च एकक्खणे चित्तं उप्पज्जति. इच्चादि विसेसो वेदितब्बो. अपिचेत्थ ‘‘आयस्मन्ता’’ति द्विन्नं वत्तब्बवचनं, ‘‘आयस्मन्तो’’ति बहूनं वत्तब्बवचनन्ति अयम्पि विसेसो वेदितब्बो. तथा हि ‘‘द्विन्नं आरोचेन्तेन ‘आयस्मन्ता धारेन्तू’ति, तिण्णं आरोचेन्तेन ‘आयस्मन्तो धारेन्तू’ति वत्तब्ब’’न्ति वुत्तं. ‘‘तिण्ण’’न्ति चेत्थ कथासीसमत्तं, तेन चतुन्नम्पि पञ्चन्नम्पि अतिरेकसतानम्पीति दस्सितं होति. बहवोहि उपादाय ‘‘उद्दिट्ठा खो आयस्मन्तो चत्तारो पाराजिका धम्मा’’तिआदिका पाळियो ठपिता. तत्थ ‘‘आयस्मन्ता’’तिदं विनयवोहारवसेन द्वेयेव सन्धाय वुत्तत्ता न सब्बसाधारणं. विनयवोहारञ्हि वज्जेत्वा अञ्ञस्मिं वोहारे न पवत्तति. ‘‘आयस्मन्तो’’तिदं पन सब्बत्थ पवत्ततीति द्विन्नं विसेसो वेदितब्बो.

तत्र ‘‘हिमवन्तो’’ति इदं येभुय्येनेकवचनं भवति, कत्थचि बहुवचनम्पि, तेनाह निरुत्तिपिटके थेरो ‘‘हिमवा तिट्ठति, हिमवन्तो तिट्ठन्ती’’ति. ‘‘हिमवन्तोव पब्बतो’’ति अयं एकवचननयो यथारुतपाळिवसेन गहेतब्बो. यथारुतपाळि च नाम –

‘‘दूरे सन्तो पकासन्ति, हिमवन्तोव पब्बतो;

असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा.

अहं तेन समयेन, नागराजा महिद्धिको;

अतुलो नाम नामेन, पुञ्ञवन्तो जुतिन्धरो.

गतिमन्तो सतिमन्तो, धितिमन्तो च सो इसि;

सद्धम्मधारको थेरो, आनन्दो रतनाकरो’’

इच्चादि. एत्थ ‘‘पुञ्ञवन्तो’’तिआदीनि अनेकेसु ठानेसु बहुवचनभावेन पुनप्पुनं वदन्तानिपि कत्थचि एकवचनानि होन्ति, एकवचनभावो च नेसं गाथाविसये दिस्सति, तस्मा तानि यथापावचनं गहेतब्बानि.

एवं हिमवन्तुसतिमन्तुसद्दादीनं विसेसं ञत्वा पुन लिङ्गन्तवसेन द्विलिङ्गकपदानमत्थो च पकतिरूपस्स नामिकपदमाला च पदानं सदिसासदिसता च ववत्थपेतब्बा.

तत्र हि ‘‘सिरिमा’’ति पदं सुतिसामञ्ञवसेन लिङ्गद्वये वत्तनतो द्विधा भिज्जति. ‘‘सिरिमा पुरिसो’’ति हि अत्थे कारन्तं पुल्लिङ्गं, ‘‘सिरिमा नाम देवी’’ति अत्थे कारन्तं इत्थिलिङ्गं, उभयम्पेतं कारन्ततापकतिका. अथ वा पन पच्छिमं कारन्ततापकतिकं, सिरी यस्स अत्थि सो सिरिमाति पुल्लिङ्गवसेन निब्बचनं, सिरी यस्सा अत्थि सा सिरिमाति इत्थिलिङ्गवसेन निब्बचनं. अत्रिमानि किञ्चापि सुतिवसेन निब्बचनत्थवसेन च अञ्ञमञ्ञं समानत्थानि, तथापि पुरिसपदत्थइत्थिपदत्थवाचकत्ता भिन्नत्थानीति वेदितब्बानि. एस नयो अञ्ञेसुपि ईदिसेसु ठानेसु नेतब्बो. सिरिमा, सिरिमा, सिरिमन्तो. सिरिमन्तं, सिरिमन्ते. सिरिमता, सिरिमन्तेन. गुणवन्तुसद्दस्सेव नामिकपदमाला. सिरिमा, सिरिमा, सिरिमायो. सिरिमं, सिरिमा, सिरिमायो. सिरिमाय. वक्खमानकञ्ञानयेन ञेय्या. एवं द्विधा भिन्नानं समानसुतिकसद्दानं नामिकपदमालासु पदानं सदिसासदिसता ववत्थपेतब्बा. समाननिब्बचनत्थस्सपि हि असमानसुतिकस्स ‘‘सिरिमा’’ति सद्दस्स नामिकपदमालायं पदानं इमेहि पदेहि काचिपि समानता न लब्भति. अत्रिदं वुच्चति –

‘‘सिरिमा’’ति पदं द्वेधा, पुमित्थीसु पवत्तितो;

भिज्जतीति विभावेय्य, एत्थ पुल्लिङ्गमिच्छितं.

इति अभिभविता पदेन विसदिसानि गुणवासतिमादीनि पदानि दस्सितानि सद्धिं नामिकपदमालाहि. इदानि अपरानिपि तब्बिसदिसानि पदानि दस्सेस्साम सद्धिं नामिकपदमालाहि. सेय्यथिदं?

राजा ब्रह्मा सखा अत्ता, आतुमा सा पुमा रहा;

दळ्हधम्मा च पच्चक्ख-धम्मा च विवटच्छदा.

वत्तहा च तथा वुत्त-सिरा चेव युवापि च;

मघव अद्ध मुद्धादि, विञ्ञातब्बा विभाविना.

एत्थ ‘‘सा’’ति पदमेव कारन्ततापकतिकमाकारन्तं, सेसानि पन कारन्ततापकतिकानि कारन्तानि.

राजा, राजा, राजानो. राजानं, राजं, राजानो. रञ्ञा, राजिना, राजूहि, राजूभि. रञ्ञो, राजिनो, रञ्ञं, राजूनं, राजानं. रञ्ञा, राजूहि, राजूभि. रञ्ञो, राजिनो, रञ्ञं, राजूनं, राजानं. रञ्ञे, राजिनि, राजूसु. भो राज, भवन्तो राजानो, भवन्तो राजा इति वा, अयमम्हाकं रुचि.

निरुत्तिपिटकादीसु ‘‘राजा’’ति बहुवचनं न आगतं, चूळनिरुत्तियं पन आगतं. किञ्चापि निरुत्तिपिटकादीसु न आगतं, तथापि ‘‘नेतादिसा सखा होन्ति, लब्भा मे जीवतो सखा’’ति पाळियं बहुवचनेकवचनवसेन ‘‘सखा’’ति पदस्स दस्सनतो ‘‘राजा’’ति बहुवचनं इच्छितब्बमेव. तथा ‘‘ब्रह्मा, अत्ता’’इच्चादीनिपि बहुवचनानि तग्गतिकत्ता विना केनचि रूपविसेसेन.

एत्थ च ‘‘गहपतिको नाम ठपेत्वा राजं राजभोगं ब्राह्मणं अवसेसो गहपतिको नामा’’ति दस्सनतो राजन्ति वुत्तं, इदं पन निरुत्तिपिटके न आगतं. ‘‘सब्बदत्तेन राजिना’’ति दस्सनतो ‘‘राजिना’’ति वुत्तं. ‘‘आराधयति राजानं, पूजं लभति भत्तुसू’’ति दस्सनतो चतुत्थीछट्ठीवसेन ‘‘राजान’’न्ति वुत्तं. कच्चायनरूपसिद्धिगन्थेसु पन ‘‘राजेन, राजेहि, राजेभि. राजेसू’’ति पदानि वुत्तानि. चूळनिरुत्तिनिरुत्तिपिटकेसु तानि नागतानि, अनागतभावोयेव तेसं युत्ततरो पाळियं अदस्सनतो, तस्मा एत्थेतानि अम्हेहि न वुत्तानि. पाळिनये हि उपपरिक्खियमाने ईदिसानि पदानि समासेयेव पस्साम, न पनाञ्ञत्र, अत्रिमे पयोगा – ‘‘आवुत्थं धम्मराजेना’’ति च, ‘‘सिविराजेन पेसितो’’ति च, ‘‘पजापतिस्स देवराजस्स धजग्ग’’न्ति च, ‘‘निक्खमन्ते महाराजे, सिवीनं रट्ठवड्ढने’’ति च, एवं पाळिनये उपपरिक्खियमाने ‘‘राजेना’’तिआदीनि समासेयेव पस्साम, न केवलं पाळिनये पोराणट्ठकथानयेपि उपपरिक्खियमाने समासेयेव पस्साम, न पनाञ्ञत्र, एवं सन्तेपि सुट्ठु उपपरिक्खितब्बमिदं ठानं. को हि नाम साट्ठकथे तेपिटके बुद्धवचने सब्बसो नयं सल्लक्खेतुं समत्थो अञ्ञत्र पभिन्नपटिसम्भिदेहि खीणासवेहि.

एत्थ च समासन्तगतराज-सद्दस्स नामिकपदमालायो द्विधा वुच्चन्ते ओकारन्ताकारन्तवसेन. तत्रोकारन्ता ‘‘महाराजो युवराजो सिविराजो धम्मराजो’’इच्चेवमादयो भवन्ति. कारन्ता पन ‘‘महाराजा युवराजा सिविराजा धम्मराजा’’इच्चेवमादयो. एत्थ किञ्चापि पाळियं पोराणट्ठकथासु च ‘‘महाराजो’’तिआदीनि न सन्ति, तथापि ‘‘सब्बमित्तो सब्बसखो, सब्बभूतानुकम्पको’’ति पाळियं ‘‘सब्बसखो’’ति दस्सनतो ‘‘महाराजो’’तिआदीनिपि अवस्समिच्छितब्बानि. तथा हि समासेसु ‘‘धम्मराजेन, धम्मराजस्सा’’तिआदीनि दिस्सन्ति. एतानि ओकारन्तरूपानि एव, नाकारन्तरूपानि. महाराजो, महाराजा. महाराजं, महाराजे. महाराजेन, महाराजेहि, महाराजेभि. महाराजस्स, महाराजानं. महाराजा, महाराजस्मा, महाराजम्हा, महाराजेहि, महाराजेभि. महाराजस्स, महाराजानं. महाराजे, महाराजस्मिं, महाराजम्हि, महाराजेसु. भो महाराज, भवन्तो महाराजा . कच्चायनचूळनिरुत्तिनयेहि पन ‘‘भो महाराजा’’इति एकवचनबहुवचनानिपि दट्ठब्बानि. यथा ‘‘महाराजो’’ति कारन्तपदस्स वसेन, एवं ‘‘सिविराजो धम्मराजो देवराजो’’तिआदीनम्पि कारन्तपदानं वसेन पकतिरूपस्स नामिकपदमाला योजेतब्बा.

अयं पनाकारन्तवसेन नामिकपदमाला –

महाराजा, महाराजा, महाराजानो. महाराजानं, महाराजं, महाराजानो. महारञ्ञा, महाराजिना, महाराजूहि, महाराजूभि. महारञ्ञो, महाराजिनो, महारञ्ञं, महाराजूनं. महारञ्ञा, महाराजूहि, महाराजूभि. महारञ्ञो, महाराजिनो, महारञ्ञं, महाराजूनं. महारञ्ञे, महाराजिनि, महाराजूसु. भो महाराज, भवन्तो महाराजानो.

इधापि पकरणद्वयनयेन ‘‘भो महाराजा’’ इति एकवचनबहुवचनानिपि दट्ठब्बानि. यथा च ‘‘महाराजा’’ति कारन्तपदस्स वसेन, एवं ‘‘सिविराजा, धम्मराजा, देवराजा’’तिआदीनम्पि कारन्तपदानं वसेन पकतिरूपस्स नामिकपदमाला योजेतब्बा.

इध अपरापि अत्थस्स पाकटीकरणत्थं क्रियापदेहि सद्धिं योजेत्वा आकारन्तोकारन्तानं मिस्सकवसेन नामिकपदमाला वुच्चते –

महाराजा, महाराजो तिट्ठति, महाराजानो, महाराजा तिट्ठन्ति. महाराजानं, महाराजं पस्सति, महाराजानो, महाराजे पस्सति. महारञ्ञा, महाराजिना, महाराजेन कतं, महाराजूहि, महाराजूभि, महाराजेहि, महाराजेभि कतं. महारञ्ञो, महाराजिनो, महाराजस्स दीयते, महारञ्ञा, महाराजा, महाराजस्मा, महाराजम्हा निस्सटं, महाराजूहि, महाराजूभि, महाराजेहि , महाराजेभि निस्सटं. महारञ्ञो, महाराजिनो, महाराजस्स परिग्गहो, महारञ्ञं, महाराजूनं, महाराजानं परिग्गहो. महारञ्ञे, महाराजिनि, महाराजे, महाराजस्मिं, महाराजम्हि पतिट्ठितं, महाराजूसु, महाराजेसु पतिट्ठितं. भो महाराज त्वं तिट्ठ, भोन्तो महाराजानो, महाराजा तुम्हे तिट्ठथाति. एवं ‘‘युवराजा, युवराजो’’तिआदीसुपि.

केचेत्थ वदेय्युं ‘‘कस्मा पकरणकत्तुना इमस्मिं ठाने महन्तो वायामो च महन्तो च परक्कमो कतो, नन्वेतेसुपि पदेसु कानिचि बुद्धवचने विज्जन्ति, कानिचि न विज्जन्तीति? विञ्ञूहि ते एवं वत्तब्बा ‘‘पकरणकत्तारेनेत्थ सो च महन्तो वायामो सो च महन्तो परक्कमो साट्ठकथे नवङ्गे सत्थुसासने सद्देसु च अत्थेसु च सोतारानं सुट्ठु कोसल्लुप्पादनेन सासनस्सोपकारत्थं कतो, यानि चेतानि तेन पदानि दस्सितानि, एतेसु कानिचि बुद्धवचने विज्जन्ति, कानिचि न विज्जन्ति. एत्थ यानि बुद्धवचने विज्जन्ति, तानि विज्जमानवसेन गहितानि. यानि न विज्जन्ति, तानि पोराणट्ठकथादीसु विज्जमानवसेन पाळिनयवसेन च गहितानी’’ति. अत्रायं सङ्खेपतो अधिप्पायविभावना –

‘‘इदं वत्वा महाराजा, कंसो बाराणसिग्गहो;

धनुं तूणिञ्च निक्खिप्प, संयमं अज्झुपागमी’’ति

इदं कारन्तस्स महाराजसद्दस्स निदस्सनं. यस्मा ‘‘सब्बसखो’’ति पाळि विज्जति, तस्मा तेन नयेन ‘‘महाराजो’’तिपि कारन्तो दिट्ठो नाम होति पुरिसनयेन योजेतब्बो च. तेनेव च ‘‘तमब्रवि महाराजा. निक्खमन्ते महाराजे’’तिआदीनि दिस्सन्ति.

एवं महाराजसद्दस्स कारन्तत्ते सिद्धे ‘‘महाराजा, महाराजस्मा, महाराजम्हा’’ति पञ्चमिया एकवचनञ्च ‘‘महाराजे, महाराजस्मिं, महाराजम्ही’’ति सत्तमिया एकवचनञ्च सिद्धानि एव होन्ति पाळियं अविज्जमानानम्पि नयवसेन गहेतब्बत्ता. ‘‘राजेन, राजस्सा’’तिआदीनि पन नयवसेन गहेतब्बानि न होन्ति. कस्माति चे? यस्मा ‘‘राजा ब्रह्मा सखा अत्ता’’इच्चेवमादीनि ‘‘पुरिसो उरगो’’तिआदीनि विय अञ्ञमञ्ञं सब्बथा सदिसानि न होन्ति. तथा हि नेसं ‘‘रञ्ञा ब्रह्मुना सखिना अत्तना अत्तेन साना पुमुना’’तिआदीनि विसदिसानिपि रूपानि भवन्ति, तस्मा तानि न सक्का नयवसेन जानितुं. एवं दुज्जानत्ता पन पाळियं पोराणट्ठकथासु च यथारुतपदानेव गहेतब्बानि. महाराजसद्दादीनं पन कारन्तभावे सिद्धेयेव ‘‘पुरिसनयोगधा इमे सद्दा’’ति नयग्गहणं दिस्सति, तस्मा अम्हेहि नयवसेन ‘‘महाराजा, महाराजस्मा’’तिआदीनि वुत्तानि. यथा हि –

‘‘एतञ्हि ते दुराजानं, यं सेसि मतसायिकं;

यस्स ते कड्ढमानस्स, हत्था दण्डोन मुच्चती’’ति

एत्थ ‘‘हत्था’’ति, ‘‘अत्तदण्डा भयं जात’’न्ति एत्थ पन ‘‘दण्डा’’ति च कारन्तस्स पञ्चमियेकवचनस्स दस्सनतो ‘‘उरगा, पटङ्गा, विहगा’’तिआदीनिपि कारन्तानि पञ्चमियेकवचनानि गहेतब्बानि होन्ति. यथा च ‘‘दाठिनि मातिमञ्ञव्हो, सिङ्गालो मम पाणदो’’ति एत्थ ‘‘मञ्ञव्हो’’ति, ‘‘सुद्धा सुद्धेहि संवासं, कप्पयव्हो पतिस्सता’’ति एत्थ पन ‘‘कप्पयव्हो’’ति च क्रियापदस्स दस्सनतो ‘‘गच्छव्हो, भुञ्जव्हो, सयव्हो’’तिआदीनिपि गहेतब्बानि होन्ति. गण्हन्ति च तादिसानि पदरूपानि सासने सुकुसला कुसला, तस्मा अम्हेहिपि नयग्गाहवसेन ‘‘महाराजा , महाराजस्मा’’तिआदीनि वुत्तानि. नयग्गाहवसेन पन गहणे असति कथं नामिकपदमाला परिपुण्णा भविस्सन्ति, सतियेव तस्मिं परिपुण्णा भवन्ति.

तथा हि बुद्धवचने अनेकसतसहस्सानि नामिकपदानि क्रियापदानि च पाटिएक्कं पाटिएक्कं एकवचनबहुवचनकाहि सत्तहि अट्ठहि वा नामविभत्तीहि छन्नवुतिया च आख्यातिकवचनेहि योजितानि न सन्ति, नयवसेन पन सन्तियेव, इति नयवसेन ‘‘महाराजा, महाराजस्मा’’तिआदीनि अम्हेहि ठपितानि. ‘‘महाराजा तिट्ठन्ति, महाराजा तुम्हे तिट्ठथा’’ति इमानि पन ‘‘अथ खो चत्तारो महाराजा महतिया च यक्खसेनाय महतिया च कुम्भण्डसेनाया’’ति दस्सनतो,

‘‘चत्तारो ते महाराजा, समन्ता चतुरो दिसा;

दद्दळ्हमाना अट्ठंसु, वने कापिलवत्थवे’’ति

दस्सनतो च वुत्तानि. ‘‘महाराज’’न्तिआदीनिपि पाळिञ्च पाळिनयञ्च दिस्वा एव वुत्तानि. असमासे ‘‘राजं, राजेना’’तिआदीनि न पस्साम, तस्मा सुट्ठु विचारेतब्बमिदं ठानं. इदञ्हि दुद्दसं वीरजातिना जानितब्बट्ठानं. सचे पनायस्मन्तो बुद्धवचने वा पोराणिकासु वा अट्ठकथासु असमासे ‘‘राजं, राजेना’’तिआदीनि पस्सेय्याथ, तदा साधुकं मनसि करोथ. को हि नाम सब्बप्पकारेन बुद्धवचने वोहारप्पभेदं जानितुं समत्थो अञ्ञत्र पभिन्नपटिसम्भिदेहि महाखीणासवेहि.

वुत्तञ्हेतं भगवता –

‘‘वीततण्हो अनादानो, निरुत्तिपदकोविदो;

अक्खरानं सन्निपातं, जञ्ञा पुब्बापरानि चा’’ति.

ब्रह्मा , ब्रह्मा, ब्रह्मानो. ब्रह्मानं, ब्रह्मं, ब्रह्मानो. ब्रह्मुना, ब्रह्मेहि, ब्रह्मेभि, ब्रह्मूहि, ब्रह्मूभि. ब्रह्मस्स, ब्रह्मुनो, ब्रह्मानं, ब्रह्मूनं. ब्रह्मुना, ब्रह्मेहि, ब्रह्मेभि, ब्रह्मूहि, ब्रह्मूभि. ब्रह्मस्स, ब्रह्मुनो, ब्रह्मानं, ब्रह्मूनं. ब्रह्मनि, ब्रह्मेसु, भो ब्रह्म, भो ब्रह्मे, भवन्तो ब्रह्मानो.

यमकमहाथेररुचिया ‘‘भो ब्रह्मा’’इति बहुवचनं वा. एत्थ पन ‘‘पण्डितपुरिसेहि देवेहि ब्रह्मूही’’ति टीकावचनस्स दस्सनतो, ‘‘ब्रह्मूनं वचीघोसो होती’’ति च ‘‘ब्रह्मूनं विमानादीसु छन्दरागो कामासवो न होती’’ति च अट्ठकथावचनस्स दस्सनतो, ‘‘विहिंससञ्ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति आहच्चभासितस्स च दस्सनतो ‘‘ब्रह्मूहि, ब्रह्मूभि, ब्रह्मूनं, ब्रह्मे’’ति पदानि वुत्तानि, एतानि चूळनिरुत्तिनिरुत्तिपिटककच्चायनेसु न आगतानि.

सखा, सखा, सखिनो, सखानो, सखायो. सखं, सखारं, सखानं, सखिनो, सखानो, सखायो. सखिना, सखारेहि, सखारेभि, सखेहि, सखेभि. सखिस्स, सखिनो, सखीनं, सखारानं, सखानं. सखारस्मा, सखिना, सखारेहि, सखारेभि, सखेहि, सखेभि. सखिस्स, सखिनो, सखीनं, सखारानं, सखानं. सखे, सखेसु, सखारेसु. भो सख, भो सखा, भो सखि, भो सखी, भो सखे, भवन्तो सखिनो, सखानो, सखायो.

यमकमहाथेरमतेन ‘‘भो सखा’’इति बहुवचनं वा. पाळियं पन सुवण्णकक्कटजातके ‘‘हरे सखा किस्स नु मं जहासी’’ति दीघवसेन वुत्तो सखासद्दो आलपनेकवचनं, तस्मा यमकमहाथेरनयो न युज्जतीति चे ? नो न युज्जति. यस्मा ‘‘नेतादिसा सखा होन्ति, लब्भा मे जीवतो सखा’’ति मनोजजातके सखासद्दो एकवचनम्पि होति बहुवचनम्पि. तथा हि तत्थ पठमपादे बहुवचनं, दुतियपादे पनेकवचनं, तस्मा यमकमहाथेरेन पच्चत्तालपनबहुवचनट्ठाने सखासद्दो वुत्तो. एत्थ च ‘‘सब्बमित्तो सब्बसखो, सब्बभूतानुकम्पको’’ति पाठानुलोमेन समासे लब्भमानस्स सखसद्दस्स नामिकपदमाला भवति ‘‘सब्बसखो, सब्बसखा, सब्बसखं, सब्बसखे’’तिआदिना पुरिसनयेन. तत्रायं समासविग्गहो – सब्बेसं जनानं सखा, सब्बे वा जना सखिनो एतस्साति सब्बसखो, यथा सब्बवेरीति.

अत्ता, अत्ता, अत्तानो. अत्तानं, अत्तं, अत्तानो. अत्तना, अत्तेन, अत्तनेहि, अत्तनेभि. अत्तनो, अत्तानं. अत्तना, अत्तनेहि, अत्तनेभि. अत्तनो, अत्तानं. अत्तनि, अत्तनेसु. भो अत्त, भवन्तो अत्ता, भोन्तो अत्तानो.

एत्थ पन अत्तं निरङ्कत्वान पियानि सेवति.

‘‘सचे गच्छसि पञ्चालं, खिप्प’मत्तं जहिस्ससि;

मिगं पन्थानुपन्नंव, महन्तं भयमेस्सती’’ति

पाळीसु ‘‘अत्त’’न्ति दस्सनतो ‘‘अत्त’’न्ति इध वुत्तं, ‘‘अत्तेन वा अत्तनियेन वा’’ति पाळिदस्सनतो पन ‘‘अत्तेना’’ति. चूळनिरुत्तियं पन ‘‘अत्तस्सा’’ति चतुत्थीछट्ठीनमेकवचनं आगतं, एतं कच्चायने निरुत्तिपिटके च न दिस्सति. कत्थचि पन ‘‘अत्तेसू’’ति आगतं. सब्बानेतानि साट्ठकथं जिनतन्तिं ओलोकेत्वा गहेतब्बानि.

‘‘आतुमा , आतुमा, आतुमानो. आतुमानं, आतुमं, आतुमानो. आतुमेन, आतुमेहि, आतुमेभी’’तिआदिना पुरिसनयेन वत्वा ‘‘भो आतुम, भवन्तो आतुमा, आतुमानो’’ति वत्तब्बं.

तत्र अत्तसद्दस्स समासे ‘‘भावितत्तो, भावितत्ता. भावितत्तं, भावितत्ते. भावितत्तेन, भावितत्तेहि, भावितत्तेभी’’ति पुरिसनयेनेव नामिकपदमाला योजेतब्बा.

सा, सा, सानो. सानं, साने. साना, सानेहि, सानेभि. सास्स, सानं. साना, सानेहि, सानेभि. सास्स, सानं. साने, सानेसु. भो सा, भवन्तो सानो. सा वुच्चति सुनखो.

एत्थ च ‘‘न यत्थ सा उपट्ठितो होति. साव वारेन्ति सूकर’’न्ति निदस्सनपदानि. केचि पन सासद्दस्स दुतियाततियादीसु ‘‘सं, से. सेना’’तिआदीनि रूपानि वदन्ति, तं न युत्तं. न हि तानि ‘‘सं, से. सेना’’तिआदीनि रूपानि बुद्धवचने चेव अट्ठकथादीसु च निरुत्तिपिटके च दिस्सन्ति. एवं पन निरुत्तिपिटके वुत्तं ‘‘सा तिट्ठति, सानो तिट्ठन्ति. सानं पस्सति, साने पस्सति. साना कतं, सानेहि कतं, सानेभि कतं. सास्स दीयते, सानं दीयते. साना निस्सटं, सानेहि निस्सटं, सानेभि निस्सटं. सास्स परिग्गहो, सानं परिग्गहो. साने पतिट्ठितं, सानेसु पतिट्ठितं. भो सा, भवन्तो सानो’’ति, तस्मा निरुत्तिपिटके वुत्तनयेनेव नामिकपदमाला गहेतब्बा.

अत्रिदं वत्तब्बं – यथा ‘‘सेहि दारेहि असन्तुट्ठो’’तिआदीसु पुल्लिङ्गे वत्तमानस्स ‘‘सको’’इति अत्थवाचकस्स ससद्दस्स ‘‘अत्तनो अयन्ति सो’’ति एतस्मिं अत्थे ‘‘सो, सा. सं, से. सेन, सेहि, सेभि. सस्स, सानं. सा, सस्मा, सम्हा, सेहि, सेभि. सस्स, सानं. से, सस्मिं, सम्हि, सेसू’’ति पुरिसनयेन रूपानि भवन्ति, न तथा सुनखवाचकस्स सासद्दस्स रूपानि भवन्ति. यथा वा ‘‘हिंसन्ति अत्तसम्भूता, तचसारंव सं फलं. सानि कम्मानि तप्पेन्ति, कोसलं सेन’सन्तुट्ठं, जीवग्गाहं अगाहयी’’तिआदीसु नपुंसकलिङ्गे वत्तमानस्स सकमिच्चत्थवाचकस्स सद्दस्स ‘‘सं, सानि, सा. सं, सानि, से. सेन, सेहि, सेभि. सस्स, सानं. सा, सस्मा, सम्हा, सेहि, सेभि. सस्स, सानं. से, सस्मिं, सम्हि, सेसू’’ति चित्तनयेन रूपानि भवन्ति, न तथा सुनखवाचकस्स सासद्दस्स रूपानि भवन्ति. एवं सन्ते कस्मा तेहि आचरियेहि दुतियाततियाठाने ‘‘सं, से. सेना’’ति वुत्तं, कस्मा च पञ्चमीठाने ‘‘सा, सस्मा, सम्हा’’ति वुत्तं, सत्तमीठाने च ‘‘से, सस्मिं, सम्ही’’ति च वुत्तं? सब्बमेतं अकारणं, तक्कगाहमत्तेन गहितं अकारणं. सुनखवाचको हि सासद्दो कारन्ततापकतिको, न पुरिस चित्तसद्दादयो विय कारन्ततापकतिको. याय इमस्स ईदिसानि रूपानि सियुं, सा च पकति नत्थि. न चेसो ‘‘राजा, ब्रह्मा, सखा, अत्ता’’ इच्चेवमादयो विय पठमं कारन्तभावे ठत्वा पच्छा पटिलद्धकारन्तता, अथ खो निच्चमोकारन्ततापकतिको गोसद्दो विय निच्चमाकारन्ततापकतिको. निच्चमाकारन्ततापकतिकस्स च वरूपानि रूपानि न भवन्ति, तस्मा निरुत्तिपिटके पभिन्नपटिसम्भिदेन आयस्मता महाकच्चायनेन न वुत्तानि. सचेपि मञ्ञेय्युं ‘‘अत्तं, अत्तेना’ति च दस्सनतो ‘सं, सेना’ति इमानि पन गहेतब्बानी’’ति. न गहेतब्बानि ‘‘राजा, ब्रह्मा, सखा, अत्ता, सा, पुमा’’इच्चेवमादीनं अञ्ञमञ्ञं पदमालावसेन विसदिसत्ता नयवसेन गहेतब्बाकारस्स असम्भवतो. ईदिसे हि ठाने नयग्गाहवसेन गहणं नाम सदोसंयेव सिया, तस्मा नयग्गाहवसेनपि न गहेतब्बानि.

अपरम्पि अत्र वत्तब्बं – यथा हि ‘‘साहि नारीहि ते यन्ती’’ति वुत्ते ‘‘अत्तनो नारी’’ति, ‘‘सा नारी’’ति एवं अत्थवतो इत्थिलिङ्गस्स कञ्ञासद्देन सदिसस्स सासद्दस्स ‘‘सा, सा, सायो. सं, सा, सायो. साय, साहि, साभि. साय, सानं. साय, साहि, साभि. साय, सानं. साय, सायं, सासू’’ति कञ्ञानयेन रूपानि भवन्ति, न तथा इमस्स सुनखवाचकस्स सासद्दस्स रूपानि भवन्ति. एवं सन्ते कस्मा ते आचरिया ततियाबहुवचनट्ठाने च ‘‘साहि, साभी’’ति रूपानि इच्छन्ति, कस्मा च सत्तमीबहुवचनट्ठाने ‘‘सासू’’ति? इदम्पि अकारणं कारन्तपुल्लिङ्गत्ता. कस्मा च पन चतुत्थीछट्ठेकवचनट्ठाने पुब्बक्खरस्स रस्सवसेन ‘‘सस्स’’इति रूपं इच्छन्ति? इदम्पि अकारणं सुनखवाचकस्स सासद्दस्स कारन्ततापकतिकत्ता. कारन्ततापकतिकस्स च सासद्दस्स यथा कारन्ततापकतिकस्स पुरिससद्दस्स ‘‘पुरिसस्सा’’ति चतुत्थीछट्ठेकवचनरूपं भवति एवरूपस्स रूपस्स अभावतो. तेनेव आयस्मा कच्चानो निरुत्तिपिटके सुनखवाचकस्स सासद्दस्स रूपं दस्सेन्तो चतुत्थीछट्ठेकवचनट्ठाने पुब्बक्खरस्स दीघवसेन ‘‘सास्स’’इति रूपमाह. कस्मा च पन ते आचरिया चतुत्थेकवचनट्ठाने ‘‘साय’’इति रूपं इच्छन्ति? इदम्पि अकारणं, ठपेत्वा हि कारन्तित्थिलिङ्गे सञ्ञतो कारतो परेसं नादीनं आयादेसञ्च कारन्ततो पुन्नपुंसकलिङ्गतो परस्स चतुत्थेकवचनस्स आयादेसञ्च कारन्तपुल्लिङ्गे अतो कारन्ततो परस्स चतुत्थेकवचनस्स कत्थचिपि आयादेसो न दिस्सति. निरुत्तिपिटके च तादिसं रूपं न वुत्तं, अवचनंयेव युत्ततरं बुद्धवचने अट्ठकथादीसु च अनागमनतो. या पनम्हेहि निरुत्तिपिटकं निस्साय बुद्धवचनञ्च सुनखवाचकस्स सासद्दस्स नामिकपदमाला वुत्ता, सायेव सारतो पच्चेतब्बा. एत्थापि नानाअत्थेसु वत्तमानानं लिङ्गत्तयपरियापन्नानं सा सो संइच्चेतेसं तिण्णं पदानं पकतिरूपस्स नामिकपदमालासु पदानं सदिसासदिसता दट्ठब्बा.

एत्थ सिया – यो तुम्हेहि सासद्दो ‘‘तंसद्दत्थे च सुनखे च सकमिच्चत्थे च वत्तती’’ति इच्छितो, कथं तं ‘‘सा’’ति वुत्तेयेव ‘‘इमस्स अत्थस्स वाचको’’ति जानन्तीति? न जानन्ति, पयोगवसेन पन जानन्ति लोकियजना चेव पण्डिता च. पयोगवसेन हि ‘‘सा मद्दी नागमारुहि, नातिबद्धंव कुञ्जर’’न्तिआदीसु सासद्दस्स तंसद्दत्थता विञ्ञायति, एवं सासद्दो तंसद्दत्थे च वत्तति. ‘‘न यत्थ सा उपट्ठितो होति. भगवतो साजातिम्पि सुत्वा सत्ता अमतरसभागिनो भवन्ती’’तिआदीसु सासद्दस्स सुनखवाचकता विञ्ञायति.

‘‘अन्नं तवेदं पकतं यसस्सि,

तं खज्जरे भुञ्जरे पिय्यरे च;

जानासि मं त्वं परदत्तूपजीविं,

उत्तिट्ठपिण्डं लभतं सपाको’’ति

एत्थ पन सासद्दस्स रस्सभावकरणेन ‘‘सपाको’’ति पाळि ठिताति अत्थं अग्गहेत्वा ‘‘सानं सुनखानं इदं मंसन्ति स’’मिति अत्थं गहेत्वा ‘‘सं पचतीति सपाको’’ति वुत्तन्ति दट्ठब्बं. अट्ठकथायं पन ‘‘सपाकोति सपाकचण्डालो’’ इच्चेव वुत्तं. तम्पि एतदेवत्थं दीपेति. एवं सासद्दो सुनखे च वत्तति. ‘‘सा दारा जन्तूनं पिया’’ति वुत्ते पन ‘‘सका दारा सत्तानं पिया’’ति अत्थदीपनवसेन सासद्दस्स सकवाचकता पञ्ञायति. एवं सासद्दो सकमिच्चत्थे च वत्तति. इति सासद्दं पयोगवसेन ईदिसत्थस्स वाचकोति जानन्ति. अत्रिदं वुच्चति –

तंसद्दत्थे च सुनखे,

सकस्मिम्पि च वत्तति;

सासद्दो सो च खो ञेय्यो,

पयोगानं वसेन वे.

एत्थ च पाळियं ‘‘न यत्थ सा उपट्ठितो होती’’ति एकवचनप्पयोगदस्सनतो च,

‘‘असन्ता किर मं जम्मा, तात ताताति भासरे;

रक्खसा पुत्तरूपेन, साव वारेन्ति सूकर’’न्ति

बहुवचनप्पयोगदस्सनतो च, निरुत्तिपिटके ‘‘सानो’’इच्चादिदस्सनतो च ‘‘सा, सा, सानो. सानं, साने. साना’’तिआदिना सुनखवाचकस्स सासद्दस्स नामिकपदमाला कथिता.

इदानि पुमसद्दस्स नामिकपदमाला वुच्चते –

पुमा, पुमा, पुमानो. पुमानं, पुमाने. पुमाना, पुमुना, पुमेन, पुमानेहि, पुमानेभि. पुमस्स, पुमुनो, पुमानं. पुमाना, पुमुना, पुमानेहि, पुमानेभि. पुमस्स, पुमुनो, पुमानं. पुमाने, पुमानेसु. भो पुम, भवन्तो पुमा, पुमानो. ‘‘भो पुमा’’इति बहुवचने नयोपि ञेय्यो.

एत्थ पन –

‘‘थियो तस्स पजायन्ति, न पुमा जायरे कुले;

यो जानं पुच्छितो पञ्हं, अञ्ञथा नं वियाकरे’’ति

अयं पाळि पुमसद्दस्स बहुवचनभावसाधिका, कच्चायने ‘‘हे पुमं’’इति सानुसारं आलपनेकवचनं दिस्सति. तदनेकेसु पाळिप्पदेसेसु च अट्ठकथासु च सानुसारानं आलपनवचनानं अदस्सनतो इध न वदामि. उपपरिक्खित्वा युत्तं चे, गहेतब्बं. ‘‘यसस्सि नं पञ्ञवन्तं विसय्हा’’ति एत्थ पन छन्दानुरक्खणत्थं आगमवसेनेवानुसारो होति, न सभावतोति दट्ठब्बं. अयमाकारन्तवसेन नामिकपदमाला.

‘‘सोळसित्थिसहस्सानं,

न विज्जति पुमो तदा;

अहोरत्तानमच्चयेन,

निब्बत्तो अहमेकको’’ति च,

‘‘यथा बलाकयोनिम्हि, न विज्जति पुमो सदा;

मेघेसु गज्जमानेसु, गब्भं गण्हन्ति ता तदा’’ति च

पाळिदस्सनतो पन कारन्तवसेनपि नामिकपदमाला वेदितब्बा.

पुमो, पुमा. पुमं, पुमे. पुमेन, पुमेहि, पुमेभि. पुमस्स, पुमानं. पुमा, पुमस्मा, पुमम्हा, पुमेहि, पुमेभि. पुमस्स, पुमानं. पुमे, पुमस्मिं, पुमम्हि, पुमेसु. भो पुम, भवन्तो पुमा. ‘‘भो पुमा’’इति वा, एवं पुमसद्दस्स द्विधा नामिकपदमाला भवति.

इदानि मिस्सकनयो वुच्चते –

पुमा , पुमो, पुमा, पुमानो. पुमानं, पुमं, पुमाने, पुमे. पुमाना, पुमुना, पुमेन, पुमानेहि, पुमानेभि, पुमेहि, पुमेभि. पुमस्स, पुमुनो, पुमानं. पुमाना, पुमुना, पुमा, पुमस्मा, पुमम्हा, पुमानेहि, पुमानेभि, पुमेहि, पुमेभि. पुमस्स, पुमुनो, पुमानं. पुमाने, पुमे, पुमस्मिं, पुमम्हि, पुमानेसु, पुमेसु. भो पुम, भवन्तो पुमानो, भवन्तो पुमा. ‘‘भो पुमानो, भो पुमा’’इति वा.

इदानि रहसद्दस्स नामिकपदमाला वुच्चते –

रहा वुच्चति पापधम्मो. रहा, रहा, रहिनो. रहानं, रहाने. रहिना, रहिनेहि, रहिनेभि. रहस्स, रहानं. रहा, रहानेहि, रहानेभि. रहस्स, रहानं. रहाने, रहानेसु. भो रह, भवन्तो रहिनो, भवन्तो रहा.

इदानि दळ्हधम्मसद्दस्स नामिकपदमाला वुच्चते –

दळ्हधम्मा, दळ्हधम्मा, दळ्हधम्मानो. दळ्हधम्मानं, दळ्हधम्माने. दळ्हधम्मिना, दळ्हधम्मेहि, दळ्हधम्मेभि. दळ्हधम्मस्स, दळ्हधम्मानं. दळ्हधम्मिना, दळ्हधम्मेहि, दळ्हधम्मेभि. दळ्हधम्मस्स, दळ्हधम्मानं. दळ्हधम्मे दळ्हधम्मेसु. भो दळ्हधम्म, भवन्तो दळ्हधम्मानो, भवन्तो दळ्हधम्मा. ‘‘भो दळ्हधम्मानो, भो दळ्हधम्मा’’इति पुथुवचनम्पि ञेय्यं, एवं पच्चक्खधम्मसद्दस्स नामिकपदमाला योजेतब्बा.

एत्थ च ‘‘सेय्यथापि भिक्खवे चत्तारो धनुग्गहा दळ्हधम्मा’’ति इदं निदस्सनं. इमिस्सं पन पाळियं ‘‘दळ्हधम्मा’’ इति बहुवचनवसेन आगतत्ता दळ्हधम्मसद्दो कारन्तोतिपि कारन्तोतिपि अप्पसिद्धो तदन्तानं बहुवचनभावे तुल्यरूपत्ता. तथापि अम्हेहि पदमाला कारन्तवसेनेव योजिता. ईदिसेसु हि ठानेसु दळ्हधम्मसद्दो कारन्तोतिपि कारन्तोतिपि वत्तुं युज्जतेव अपरिब्यत्तरूपत्ता. अञ्ञस्मिं पन पाळिप्पदेसे अतीव परिब्यत्तो हुत्वा कारन्त दळ्हधम्मसद्दो द्विधा दिस्सति गुणसद्दपण्णत्तिवाचकसद्दवसेन. तत्थ ‘‘इस्सत्ते चस्मि कुसलो, दळ्हधम्मोति विस्सुतो’’ति एत्थ दळ्हधम्मसद्दो कारन्तो गुणसद्दो. ‘‘बाराणसियं दळ्हधम्मो नाम राजा रज्जं कारेसी’’ति एत्थ पन पण्णत्तिवाचकसद्दो. एवं कारन्तो दळ्हधम्मसद्दो द्विधा दिट्ठो. तस्स पन ‘‘दळ्हधम्मो, दळ्हधम्मा. दळ्हधम्मं, दळ्हधम्मे’’ति पुरिसनयेन नामिकपदमाला ञेय्या, आकारन्तोकारन्तानं वसेन मिस्सकपदमाला च. कथं?

दळ्हधम्मा, दळ्हधम्मो, दळ्हधम्मानो, दळ्हधम्मा. दळ्हधम्मानं, दळ्हधम्मं, दळ्हधम्माने, दळ्हधम्मे. दळ्हधम्मिना, दळ्हधम्मेन, दळ्हधम्मेहि, दळ्हधम्मेभि. दळ्हधम्मस्स, दळ्हधम्मानं. दळधम्मिना, दळ्हधम्मा, दळ्हधम्मस्मा, दळ्हधम्मम्हा, दळ्हधम्मेहि, दळ्हधम्मेभि. दळ्हधम्मस्स, दळ्हधम्मानं. दळ्हधम्मे, दळ्हधम्मस्मिं, दळ्हधम्मम्हि, दळ्हधम्मेसु. भो दळ्हधम्म, भवन्तो दळ्हधम्मानो, भवन्तो दळ्हधम्माति. एवं पच्चक्खधम्मा, पच्चक्खधम्मोति मिस्सकपदमाला च योजेतब्बा.

इदानि विवटच्छदसद्दस्स नामिकपदमाला वुच्चते –

विवटच्छदा, विवटच्छदा, विवटच्छदानो. विवटच्छदानं, विवटच्छदाने. विवटच्छदेन, विवटच्छदेहि, विवटच्छदेभि. विवटच्छदस्स, विवटच्छदानं. विवटच्छदा, विवटच्छदेहि, विवटच्छदेभि. विवटच्छदस्स, विवटच्छदानं. विवटच्छदे, विवटच्छदेसु. भो विवटच्छद, भवन्तो विवटच्छदा, भवन्तो विवटच्छदानो.

अयं नामिकपदमाला ‘‘सचे पन अगारस्मा अनगारियं पब्बजति अरहं होति सम्मासम्बुद्धो लोके विवटच्छदा’’ति पाळिदस्सनतो कारन्तवसेन कथिता. ‘‘लोके विवटच्छदो’’तिपि पाळिदस्सनतो पन कारन्तवसेनपि कथेतब्बा ‘‘विवटच्छदो, विवटच्छदा, विवटच्छदं, विवटच्छदे’’ति. मिस्सकवसेनपि कथेतब्बा ‘‘विवटच्छदा, विवटच्छदो, विवटच्छदानो, विवटच्छदा. विवटच्छदानं, विवटच्छदं, विवटच्छदाने, विवटच्छदे’’इति.

इदानि वत्तहसद्दस्स नामिकपदमाला वुच्चते – वत्तहाति सक्को.

वत्तहा, वत्तहानो. वत्तहानं, वत्तहाने. वत्तहाना, वत्तहानेहि, वत्तहानेभि. वत्तहिनो, वत्तहानं. वत्तहाना, वत्तहानेहि, वत्तहानेभि. वत्तहिनो, वत्तहानं. वत्तहाने, वत्तहानेसु. भो वत्तह, भवन्तो वत्तहानो. अथ वा ‘‘भो वत्तहा, भो वत्तहानो’’इच्चपि.

इदानि वुत्तसिरसद्दस्स नामिकपदमाला वुच्चते –

वुत्तसिरा, वुत्तसिरा, वुत्तसिरानो. वुत्तसिरानं, वुत्तसिराने. वुत्तसिराना, वुत्तसिरानेहि, वुत्तसिरानेभि. वुत्तसिरस्स, वुत्तसिरानं, वुत्तसिरा, वुत्तसिरेहि, वुत्तसिरेभि. वुत्तसिरस्स, वुत्तसिरानं. वुत्तसिरे, वुत्तसिरेसु. भो वुत्तसिर, भान्तो वुत्तसिरानोति. ‘‘वुत्तसिरो’’ति कारन्तपाठोपि दिस्सति.

इदानि युवसद्दस्स नामिकपदमाला वुच्चते –

युवा, युवा, युवानो, युवाना. युवानं, युवं, युवाने, युवे. युवाना, युवेन, युवानेन, युवानेहि, युवानेभि, युवेहि, युवेभि. युवानस्स, युवस्स, युवानानं, युवानं. युवाना , युवानस्मा, युवानम्हा, युवानेहि, युवानेभि, युवेहि, युवेभि. युवानस्स, युवस्स, युवानानं, युवानं. युवाने, युवानस्मिं, युवानम्हि, युवे, युवस्मिं, युवम्हि, युवानेसु, युवासु, युवेसु. भो युव, युवान, भवन्तो युवाना.

इमस्मिं ठाने एकदेसेन कारन्तनयो च सब्बथा कारन्तनयो च एकदेसेन च कारन्तनयोति तयो नया दिस्सन्ति.

मघवसद्दस्सपि ‘‘मघवा, मघवा, मघवानो, मघवाना’’तिआदिना युवसद्दस्सेव नामिकपदमालायोजनं कुब्बन्ति गरू. निरुत्तिपिटके पन ‘‘मघवा तिट्ठति, मघवन्तो तिट्ठन्ति. मघवन्तं पस्सति, मघवन्ते पस्सति. मघवता कतं, मघवन्तेहि कतं, मघवन्तेभि कतं. मघवतो दीयते, मघवन्तानं दीयते. मघवता निस्सटं, मघवन्तेहि निस्सटं, मघवन्तेभि निस्सटं. मघवतो परिग्गहो, मघवन्तानं परिग्गहो. मघवति पतिट्ठितं, मघवन्तेसु पतिट्ठितं. भो मघवा, भवन्तो मघवन्तो’’ति गुणवापदनयेन वुत्तं, तथा चूळनिरुत्तियम्पि. तं पाळिया संसन्दति समेति. पाळियञ्हि ‘‘सक्को महालि देवानमिन्दो पुब्बे मनुस्सभूतो समानो मघो नाम माणवो अहोसि, तस्मा मघवाति वुच्चती’’ति वुत्तं. एतेन ‘‘मघोति नामं अस्स अत्थीति मघवा’’ति अत्थि अत्थवाचकवन्तुपच्चयवसेन पदसिद्धि दस्सिता होति, तस्मास्स गुणवन्तुसद्दस्स विय च नामिकपदमाला योजेतब्बा.

इदानि अद्धसद्दस्स नामिकपदमाला वुच्चते – अद्धसद्दस्स हि यं काले मग्गे च वत्तमानस्स ‘‘अतीतो अद्धा. दीघो अद्धा सुदुग्गमो’’तिआदीसु ‘‘अद्धा’’ति पठमन्तं रूपं दिस्सति, तं ‘‘अद्धा इदं मन्तपदं सुदुद्दस’’न्तिआदीसु एकंसत्थे वत्तमानेन ‘‘अद्धा’’ति निपातपदेन समानं. निपातानं पन पदमाला न रूहति, नामिकानंयेव रूहति.

अद्धा, अद्धा, अद्धानो. अद्धानं, अद्धाने. अद्धुना, अद्धानेहि, अद्धानेभि. अद्धुनो, अद्धानं. अद्धुना, अद्धानेहि, अद्धानेभि. अद्धुनो, अद्धानं. अद्धनि, अद्धाने, अद्धानेसु. भो अद्ध, भवन्तो अद्धा, अद्धानो.

एत्थ किञ्चि पयोगं दस्सेस्साम – तयो अद्धा. अद्धानं वीतिवत्तो. इमिना दीघेन अद्धुना. दीघस्स अद्धुनो अच्चयेन. पथद्धुनो पन्नरसेव चन्दो. अहू अतीतमद्धाने, समणो खन्तिदीपनो. अद्धाने गच्छन्ते पञ्ञायिस्सति. इच्चादयो ञेय्या. अयम्पि पनेत्थ नीति वेदितब्बा ‘‘अद्धानन्ति दुतियेकवचनन्तवसेन चतुत्थीछट्ठीबहुवचनवसेन च वुत्तं रूपं. ‘‘अद्धानमग्गपटिप्पन्नो होती’’तिआदीसु दीघमग्गवाचकेन ‘‘अद्धान’’न्ति नपुंसकेन सदिसं सुतिसामञ्ञवसेनाति.

इदानि मुद्धसद्दस्स नामिकपदमाला वुच्चते –

मुद्धा, मुद्धा, मुद्धानो. मुद्धं, मुद्धे, मुद्धाने. मुद्धाना, मुद्धेहि, मुद्धेभि. मुद्धस्स, मुद्धानं. मुद्धाना, मुद्धेहि, मुद्धेभि. मुद्धस्स, मुद्धानं. मुद्धनि, मुद्धनेसु. भो मुद्ध, भवन्तो मुद्धा, मुद्धानो.

एवं अभिभवितापदेन विसदिसपदानि भवन्ति. इति नानानयेहि अभिभवितापदेन सदिसानि वत्तादीनि विसदिसानि गुणवादीनि राजसाइच्चादीनि च कारन्तपदानि दस्सितानि सद्धिं नामिकपदमालाहि.

एत्थ योगं सचे पोसो, करे पण्डितजातिको;

तस्स वोहारभेदेसु, विजम्भे ञाणमुत्तमं.

इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं

कोसल्लत्थाय कते सद्दनीतिप्पकरणे

सविनिच्छयो कारन्तपुल्लिङ्गानं पकतिरूपस्स

नामिकपदमालाविभागो नाम

छट्ठो परिच्छेदो.

कारन्त वण्णन्ततापकतिकं

कारन्तपुल्लिङ्गं निट्ठितं.