📜

७. निग्गहीतन्तपुल्लिङ्गनामिकपदमाला

अथ पुब्बाचरियमतं पुरेचरं कत्वा निग्गहीतन्तपुल्लिङ्गानं भवन्त करोन्तइच्चादिकस्स पकतिरूपस्स नामिकपदमालं वक्खाम –

गच्छं महं चरं तिट्ठं, ददं भुञ्जं सुणं पचं;

जयं जरं चवं मीयं, सरं कुब्बं जपं वजं.

गच्छं, गच्छन्तो, गच्छन्ता. गच्छन्तं, गच्छन्ते. गच्छता, गच्छन्तेहि, गच्छन्तेति. गच्छतो, गच्छन्तस्स, गच्छन्तानं, गच्छतं. गच्छता, गच्छन्तेहि, गच्छन्तेभि. गच्छतो, गच्छन्तस्स, गच्छन्तानं, गच्छतं. गच्छति, गच्छन्तेसु. भो गच्छं, भो गच्छा, भवन्तो गच्छन्तो.

गच्छादीनि अञ्ञानि च तंसदिसानं एवं ञेय्यानीति यमकमहाथेरमतं. किञ्चापेत्थ ततियेकवचनट्ठानादीसु ‘‘गच्छन्तेन, गच्छन्ता, गच्छन्तस्मा, गच्छन्तम्हा, गच्छन्तस्मिं, गच्छन्तम्ही’’ति इमानि पदानि नागतानि, तथापि तत्थ तत्थ पयोगदस्सनतो गहेतब्बानि.

तत्र यमकमहाथेरेन आलपनवचनट्ठानेयेव ‘‘गच्छन्तो, महन्तो, चरन्तो’’तिआदीनं बहुवचनत्तं कथितं, पच्चत्तवचनट्ठाने एकवचनत्तं. केहिचि पन पच्चत्तवचनट्ठाने एकवचनबहुवचनत्तं, आलपनवचनट्ठाने बहुवचनत्तंयेव कथितं. ‘‘गच्छं, महं, चर’’न्तिआदीनं पन आलपनट्ठाने एकवचनत्तं. मयं पन बुद्धवचने अनेकासु चाट्ठकथासु ‘‘गच्छन्तो, महन्तो’’तिआदीनं बहुवचनप्पयोगानं ‘‘गच्छं, महं’’इच्चादीनञ्च सानुसारालपनेकवचनप्पयोगानं अदस्सनतो ‘‘गच्छन्तो भारद्वाजो. स गच्छं न निवत्तति. महन्तो लोकसन्निवासो’’तिआदीनं पन पच्चत्तेकवचनप्पयोगानञ्ञेव दस्सनतो तादिसानि रूपानि अनिज्झानक्खमानि विय मञ्ञाम. निरुत्तिपिटके पच्चत्तालपनट्ठाने ‘‘महन्तो, भवन्तो, चरन्तो’’तिआदीनं बहुवचनत्तमेव कथितं, न एकवचनत्तं. तथा हि तत्थ ‘‘महं भवं चरं तिट्ठ’’न्ति गाथं वत्वा ‘‘महं तिट्ठति, महन्तो तिट्ठन्ती’’ति च, ‘‘भो महा, भवन्तो महन्तो’’ति च, ‘‘भवं तिट्ठति, भवन्तो तिट्ठन्ती’’ति च आदि वुत्तं.

एत्थ पन ‘‘भवं, भवन्तो’’ति पदानि यत्थ ‘‘होन्तो होन्ता’’ति क्रियत्थं न वदन्ति, तत्थ ‘‘भवं कच्चानो. मा भवन्तो एवं अवचुत्था’’तिआदीसु विय अञ्ञस्मिं अत्थे पतनतो एकवचनबहुवचनानि भवन्ति, तस्मा ‘‘सन्तो सप्पुरिसा लोके’’ति एत्थ ‘‘सन्तो’’ति पदस्स विय ‘‘अरहन्तो सम्मासम्बुद्धा’’ति एत्थ ‘‘अरहन्तो’’ति पदस्स विय च ‘‘भवन्तो’’ति पदस्स बहुवचनत्तं निज्झानक्खमं. ‘‘महन्तो, चरन्तो, तिट्ठन्तो’’तिआदीनं पन बहुवचनत्तं न निज्झानक्खमं विय अम्हे पटिभाति. न हि कत्थचिपि ‘‘सन्तो, अरहन्तो, भवन्तो’’ति पदवज्जितानं ‘‘गच्छन्तो, महन्तो, चरन्तो’’तिआदीनं अनेकपदसतानं बहुवचनन्ततापयोगे पस्साम. तथा हि –

बव्हत्ते कत्थचि ठाने, ‘‘जान’’मिच्चादयो यथा;

दिस्सन्ति नेवं बव्हत्ते, ‘‘गच्छन्तो’’ इतिआदयो.

बव्हत्ते कत्थचि ठाने, ‘‘सन्तो’’ इच्चादयोपि च;

दिस्सन्ति नेवं बव्हत्ते, ‘‘गच्छन्तो’’ इतिआदयो.

‘‘अरहन्तो’’ति बव्हत्ते, एकन्तेनेव दिस्सति;

नेवं दिस्सन्ति बव्हत्ते, ‘‘गच्छन्तो’’ इतिआदयो.

अनेकसतपाठेसु, ‘‘विहरन्तो’’तिआदीसु;

एकस्सपि बहुकत्ते, पवत्ति न तु दिस्सति.

बहुवचननयेन, ‘‘गच्छन्तो’’ति पदस्स हि;

गहणे सति बहवो, दोसा दिस्सन्ति सच्चतो.

यथेकम्हि घरे दड्ढे, दड्ढा सामीपिका घरा;

तथा बव्हत्तवाचित्ते, ‘‘गच्छन्तो’’ति पदस्स तु.

‘‘विहरन्तो’’तिआदीनं, बव्हत्तवाचिता सिया;

रूपनयो अनिट्ठो च, गहेतब्बो अनेकधा.

एवं सन्तेपि यस्मा ‘‘निरुत्तिपिटकं नाम पभिन्नपटिसम्भिदेन महाखीणासवेन महाकच्चायनेन कत’’न्ति लोके पसिद्धं, तस्मा इदं ठानं पुनप्पुनं उपपरिक्खितब्बं. किञ्चापेत्थ थेरे गारवेन एवं वुत्तं, तथापि पाळिनयं गरुं कत्वा दिट्ठेनेकवचननयेन अदिट्ठो बहुवचननयो छड्डेतब्बो. एवं सति निग्गहीतन्तेसु नयो सोभनो भवति. अयं पन अम्हाकं रुचि –

‘‘भवं करं अरहं सं, महं’’ इति पदानि तु;

विसदिसानि सम्भोन्ति, अञ्ञमञ्ञन्ति लक्खये.

‘‘गच्छं चरं ददं तिट्ठं, चिन्तयं भावयं वदं;

जानं पस्स’’न्तिआदीनि, सदिसानि भवन्ति हि.

तत्र ‘‘जान’’न्तिआदीनि, कत्थचि परिवत्तरे;

विभत्तिलिङ्गवचन-वसेनाति विभावये.

तत्र ताव भवन्तसद्दस्स नामिकपदमाला वुच्चति – भवंसद्दो हि ‘‘वड्ढन्तो, होन्तो’’ति अत्थेपि वदति. तेसं वसेन अयं नामिकपदमाला.

भवं, भवन्तो, भवन्ता. भवन्तं, भवन्ते. भवन्तेन, भवन्तेहि, भवन्तेभि. भवन्तस्स, भवन्तानं. भवन्ता, भवन्तस्मा, भवन्तम्हा, भवन्तेहि, भवन्तेभि. भवन्तस्स, भवन्तानं. भवन्ते, भवन्तस्मिं, भवन्तम्हि, भवन्तेसु. हे भवन्त, हे भवन्ता.

तत्थ ‘‘भवं, भवन्तो’’तिआदीनं ‘‘वड्ढन्तोहोन्तो’’तिआदिना अत्थो दट्ठब्बो. तथा हि ‘‘सुविजानो भवं होति. धम्मकामो भवं होति. राजा भवन्तो नानासम्पत्तीहि मोदति. कुळीरदहो गङ्गाय एकाबद्धो, गङ्गाय पूरणकाले गङ्गोदकेन पूरति, उदके मन्दी भवन्ते दहतो उदकं गङ्गाय ओतरती’’ति पयोगा भवन्ति, तस्मा अयं नामिकपदमाला सारतो पच्चेतब्बा. एत्थ भवंसद्दमत्तं वज्जेत्वा गच्छमानचरमानसद्दादीसु विय भवन्तसद्दे ‘‘भवन्तो, भवन्ता’’ति पुरिसनयोपि लब्भति, नपुंसकलिङ्गे वत्तब्बे ‘‘भवन्तं, भवन्तानी’’ति चित्तनयोपि लब्भति. एवं वड्ढनभवनत्थवाचकस्स भवन्तसद्दस्स नामिकपदमाला वेदितब्बा.

अयञ्च विसेसो ‘‘भवन्तो’’ति पदं वड्ढनभवनत्थतो अञ्ञत्थे वत्तमानं बहुवचनमेव होति, यथा ‘‘भवन्तो आगच्छन्ती’’ति. वड्ढनभवनत्थेसु वत्तमानं एकवचनमेव. अत्रिमे पयोगा ‘‘अनुपुब्बेन भवन्तो विञ्ञुतं पापुणाति. समणेन नाम ईदिसेसु कम्मेसु अब्यावटेन भवितब्बं, एवं भवन्तो हि समणो सुसमणो अस्सा’’ति. ‘‘भवं’’ इति पदं पन उभयत्थापि एकवचनमेव, तस्मा इदानि ‘‘भवं आनन्दो. भवन्तो आगच्छन्ति, अप्पसद्दा भवन्तो होन्तु, मा भोन्तो सद्दमकत्था’’ति एवमादिपयोगदस्सनवसेन वोहारविसेसे पवत्तं अञ्ञं अत्थं पटिच्च अपरापि नामिकपदमाला वुच्चते –

भवं, भवन्तो, भोन्तो. भवन्तं, भवन्ते. भवता, भोता, भवन्तेन, भवन्तेहि, भवन्तेभि. भवतो, भोतो, भवन्तस्स, भवन्तानं, भवतं. भवता, भोता, भवन्तेहि, भवन्तेभि. भवतो, भोतो, भवन्तस्स, भवन्तानं, भवतं. भवति, भवन्ते, भवन्तस्मिं, भवन्तम्हि, भवन्तेसु. भो, भवन्तो, भोन्तो इति.

एत्थ पन ‘‘भो’’इच्चादीनि तीणि पदानि यस्मा वोहारविसेसपवत्तानि आलपनपदानि होन्ति, तस्मा ‘‘आवुसो, भन्ते’’ति पदानि विय भोसद्दादिउपपदवन्तानि न भवन्ति, ‘‘भो पुरिस, भवन्तो ब्राह्मणा, भोन्तो समणा, भो राज’’इच्चादीसु हि पुरिससद्दादयोयेव भोसद्दादि उपपदवन्तो भवन्ति. इध च ‘‘भवं आनन्दो’’ति एत्थ भवंसद्देन समानत्थानि ‘‘भो, भवन्तो, भोन्तो’’ति पदानि वुत्तानि, न पन ‘‘धम्मकामो भवं होती’’ति एत्थ भवंसद्देन समानत्थानि. पठमस्मिञ्हि नये वड्ढनत्थवसेन ‘‘भो भवन्त, भवन्तो भवन्ता, भोन्तो भवन्ता’’ति भोसद्दादयो आलपनपदानं उपपदानि भवन्ति, न दुतियस्मिं नये. आमेडितवसेन पन ‘‘भो भो, भवन्तो भवन्तो, भोन्तो भोन्तो’’ति पदानि भवन्ति यथा ‘‘भन्ते भन्ते’’ति.

अत्रिदं भूधातुवसेन सङ्खेपतो पाळिनिदस्सनं – कस्मा भवं विज्जनमरञ्ञनिस्सितो. कथं पनाहं भो तं भवन्तं गोतमं जानिस्सामि. एवं भोति खो अम्बट्ठो माणवो ब्राह्मणस्स पोक्खरसातिस्स पटिस्सुत्वा. मा भवन्तो एवं अवचुत्थ. इमं भोन्तो निसामेथ. एवं भो पुरिस जानाहि, पापधम्मा असञ्ञता इच्चेवमादि. एत्थ ‘‘भवं’’इच्चादीनि भूधातुमयानि नामपदानीति वेदितब्बानि.

अपिच तेसु ‘‘भो, भवन्तो, भोन्तो’’ति इमानि निपातपदानिपि होन्तीति ववत्थपेतब्बं. ‘‘भो पुरिसा’’तिआदीसु तेसं निपातानिपातभावे विवादो न करणीयो. कच्चायनस्मिञ्हि ‘‘भो गे तू’’ति वुत्तं. अञ्ञत्थ पन ‘‘आमन्तनत्थे निपातो’’तिआदि वुत्तं. तथा हि निरुत्तिमञ्जूसायं वुत्तं ‘‘भोतिदं आमन्तनत्थे निपातो. सो न केवलं एकवचनमेव होति, अथ खो बहुवचनम्पि होतीति ‘भो पुरिसा’ति बहुवचनप्पयोगोपि गहितो. ‘भवन्तो’ति पदं पन बहुवचनमेव होतीति ‘पुरिसा’ति पुन वुत्त’’न्ति. पाळियञ्हि अट्ठकथासु च निपातभूतो भोसद्दो एकवचनबहुवचनवसेन द्विधा दिस्सति, इतरे पन बहुवचनवसेनेव दिस्सन्ति. तेसं तु निपातपदत्ते रूपनिप्फादनकिच्चं नत्थि. तेसु भोसद्दस्स निपातपदत्ता आहच्चभासिते निज्जीवालपने इत्थिलिङ्गविसयो ‘‘उम्मुज्ज भो पुथुसिले, परिप्लव भो पुथुसिले’’ति पयोगोपि दिस्सति. अत्रिमा भोसद्दस्स पवत्तिपरिदीपनी गाथायो –

‘‘इतो भो सुगतिं गच्छ, मनुस्सानं सहब्यतं’’;

एवमादीसु भोसद्दो, एकवचनको मतो.

‘‘पस्सथ भो इमं कुल-पुत्त’’मिच्चेवमादिसु;

बहुवचनको एसो, भोसद्दोति विभावये.

पुग्गलालपने चेव, धम्मस्सालपनेपि च;

निज्जीवालपने चाति, भोसद्दो तीसु दिस्सति.

तत्र धम्मालपनम्हि, एकवचोव लब्भति;

इतरेसु सिया देक-वचो बहुवचोपि च.

निच्छितब्बं गुणीपदं, धम्मस्सालपने धुवं;

‘‘अच्छरियं वत भो’’ति, इदमेत्थ निदस्सनं.

इच्छितब्बं गुणीपदं, पुग्गलालपने पन;

‘‘एवं भो पुरिस जानाहि’’, इदमेत्थ निदस्सनं.

गुणीपदं असन्तम्पि, पुग्गलालपनम्हि तु;

अज्झाहरित्वा पावदे, अत्थं ‘‘भो एहि’’आदिसु.

घटादीनं आलपनं, निज्जीवालपनं भवे;

जीवंव लोकिया लोके, आलपन्ति कदाचि तु.

निज्जीवालपनं अप्पं, अत्थविञ्ञापने सिया;

‘‘उम्मुज्ज भो पुथुसिले’’, इति पाळि निदस्सनं.

एत्थ लिङ्गविपल्लासं, केचि इच्छन्ति पण्डिता;

तेसं मतेन भोतीति, लिङ्गं विपरिणामये.

अथ वा पन भोसद्दो, निपातो सोपदं विय;

तस्मा विरोधता नास्स, तिलिङ्गे वचनद्वये.

एवं सन्तेपि भोसद्दो, द्विलिङ्गेयेव पायतो;

यस्मा दिट्ठो ततो विञ्ञू, द्विलिङ्गेयेव तं वदे.

इत्थिलिङ्गम्हि सम्पत्ते, ‘‘भो’’ति इति पयोजये;

एवंविधं पयोगञ्हि, सुप्पयोगं बुधाब्रवुं.

यज्जेवं दुप्पयोगंव, सिया तुम्हेहि दस्सितं;

‘‘उम्मुज्ज भो पुथुसिले’’, इच्चाहच्चपदन्ति चे.

दुप्पयोगं न तं यस्मा, वोहारकुसलेन वे;

जिनेन भासिते धम्मे, दुप्पयोगा न विज्जरे.

इत्थिलिङ्गस्स विसये, भोतिसद्दप्पयोजनं;

कवीनं पेमनीयन्ति, मया एवमुदीरितं.

एवं भवन्तसद्दस्स नामिकपदमाला पाळिनयानुरूपं द्विधा विभत्ता वड्ढनभवनत्थतदञ्ञत्थवसेन.

करोन्तसद्दस्स पन –

करं, करोन्तो, करोन्ता. करोन्तं, करोन्ते. करोता, करोन्तेन, करोन्तेहि, करोन्तेभि. करोतो, करोन्तस्स, करोन्तानं, करोतं. करोता, करोन्ता, करोन्तस्मा, करोन्तम्हा, करोन्तेहि, करोन्तेभि. करोतो, करोन्तस्स, करोन्तानं, करोतं. करोन्ते, करोन्तस्मिं, करोन्तम्हि, करोन्तेसु. भो करोन्त, भवन्तो करोन्ताति रूपानि भवन्ति.

‘‘करोतो न करियति पाप’’न्ति इदमेत्थ करोतोसद्दस्स अत्थितानिदस्सनं. इत्थिलिङ्गे वत्तब्बे ‘‘करोन्ती, करोन्तियो’’तिआदिना योजेतब्बानि, नपुंसकलिङ्गे वत्तब्बे ‘‘करोन्तं, करोन्तानी’’तिआदिना योजेतब्बानि.

अरहन्तसद्दस्स –

अरहं, अरहन्तो. अरहन्तं, अरहन्ते. अरहता, अरहन्तेन, अरहन्तेहि, अरहन्तेभि. अरहतो, अरहन्तस्स, अरहन्तानं, अरहतं. अरहता, अरहन्ता, अरहन्तस्मा, अरहन्तम्हा, अरहन्तेहि, अरहन्तेभि. अरहतो, अरहन्तस्स, अरहन्तानं, अरहतं. अरहन्ते, अरहन्तस्मिं , अरहन्तम्हि, अरहन्तेसु. भो अरहन्त, भवन्तो अरहन्तो इति रूपानि भवन्ति.

अयं गुणवाचकस्स अरहन्तसद्दस्स नामिकपदमाला. ‘‘अरहा, अरहन्तो, अरहन्ता’’इति च. एतञ्हि रूपं समन्तपासादिकायं मनुस्सविग्गहट्ठाने दिस्सति. उत्तरिमनुस्सधम्मपाळियं पन ‘‘मयञ्चम्हा अनरहन्तो’’ति पदं दिस्सति. अरहन्तं, अरहन्ते. अरहता, सेसं वित्थारेतब्बं. अयं पण्णत्तिवाचकस्स अरहन्तसद्दस्स नामिकपदमाला.

तथा हि ‘‘अरहं सम्मासम्बुद्धो. अरहं सुगतो लोके. अरहन्तो सम्मासम्बुद्धा’’तिआदीसु अरहंसद्दादयो गुणवाचका. ‘‘अरहा अहोसि. अहञ्हि अरहा लोके. एको अरहा, एकसट्ठि अरहन्तो लोके अहेसुं.

गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले;

यत्थ अरहन्तो विहरन्ति, तं भूमिरामणेय्यकं.

मयञ्चम्हा अनरहन्तो’’तिआदीसु अरहासद्दादयो पण्णत्तिवाचकाति दट्ठब्बा. इध इत्थिनपुंसकलिङ्गवसेन विसुं वत्तब्बनयो अप्पसिद्धो. यदि एवं आसवक्खयं पत्ता इत्थी कथं वत्तब्बा, आसवक्खयं पत्तं चित्तं कथं वत्तब्बन्ति? इत्थी ताव ‘‘यं इत्थी अरहं अस्स सम्मासम्बुद्धो’’ति वचनतो ‘‘अरह’’न्ति वत्तब्बा गुणवसेन, पण्णत्तिवसेन पन ‘‘इत्थी अरहा अहोसी’’ति वत्तब्बा. चित्तं पन गुणवसेनेव ‘‘अरहं चित्त’’न्ति वत्तब्बन्ति.

सन्तसद्दस्स

सं, सन्तो, सन्तो, सन्ता. सं, सन्तं, सन्ते. सता, सन्तेन, सन्तेहि, सन्तेभि, सब्भि. सतो, सन्तस्स, सन्तानं, सतं, सतानं. सता, सन्ता, सन्तस्मा, सन्तम्हा, सन्तेहि, सन्तेभि, सब्भि. सतो, सन्तस्स, सन्तानं, सतं, सतानं. सति, सन्ते, सन्तस्मिं, सन्तम्हि, सन्तेसु. भो सन्त, भवन्तो सन्तोति रूपानि भवन्ति.

एत्थ पन ‘‘अद्धा हि तात सतनेस धम्मो’’ति जयद्दिसजातकपाळिदस्सनतो ‘‘सतान’’न्ति वुत्तं. तत्थ हि सतनेसाति सतानं एसाति छेदो, रस्सत्तनिग्गहीतसरलोपवसेन च रूपनिट्ठानं वेदितब्बं. तथा हि तदट्ठकथायं ‘‘अद्धा एकंसेन एस तात सतानं पण्डितानं धम्मो सभावो’’ति अत्थो वुत्तो. अयं ये लोके ‘‘सप्पुरिसा’’ति च ‘‘अरिया’’ति च ‘‘पण्डिता’’ति च वुच्चन्ति, तेसं वाचकस्स सन्तसद्दस्स नामिकपदमाला. तप्पटिसेधस्स पन असं, असन्तो, कत्थचि असन्ता इच्चपि. तथा हि ‘‘असन्ता किर मं जम्मा, तात ताताति भासरे’’ति पाळि दिस्सति. ‘‘असं, असन्तं, असन्ते. असता’’तिआदिना योजेतब्बा. इमस्मिं अत्थे ‘‘सन्तो, असन्तो’’तिमानि बहुवचनकानियेव भवन्ति, न कत्थचिपि एकवचनकानि. कस्मा? पण्णत्तिवाचकत्ता. अञ्ञत्र पन ‘‘सन्तो, दन्तो’’तिआदीसु एकवचनानियेव ठपेत्वा विज्जमानत्थवाचकसन्तोसद्दं, कस्मा? अपण्णत्तिवाचकत्ताति दट्ठब्बं.

इदानि पण्णत्तिवाचकानं तेसं कानिचि पयोगानि कथयाम –

समेति असता असं. यं यञ्हि राज भजति, सन्तं वा यदि वा असं. न सा सभा यत्थ न सन्ति सन्तो. असन्तो निरयं यन्ति, सन्तो सग्गपरायणा. असन्ते नोपसेवेय्य, सन्ते सेवेय्य पण्डितो. सब्भिरेव समासेथ. सतं धम्मो इच्चेवमादीनि भवन्ति.

यो पनम्हेहि पदमालायं ‘‘सब्भी’’ति अयं सद्दो ततियापञ्चमीबहुवचनवसेन योजितो, सो च खो सन्तइति कारन्तपकतिवसेन, अञ्ञत्थ पन ‘‘सब्भी’’ति कारन्तपकतिवसेन योजेतब्बो. तथा हि सब्भीति सप्पुरिसो निब्बानञ्च, सुन्दराधिवचनं वा एतं सब्भीति. सब्बो चायमत्थो साट्ठकथाय ‘‘बहुम्पेतं असब्भि जातवेदा’’ति इमाय पाळिया ‘‘सन्तो हवे सब्भि पवेदयन्ती’’ति इमाय च दीपेतब्बो.

आलपने च पच्चत्ते, ततियापञ्चमीसु च;

समासम्हि च योजेय्य, सब्भिसद्दं सुमेधसो.

अत्रायं योजना – भो सब्भि तिट्ठ, सब्भि तिट्ठति, सब्भि सह गच्छति, सब्भि अपेहि, असब्भिरूपो पुरिसो. यस्मा पनायं सासनानुकूला, तस्मा इमिस्सा तदनुकूलत्तं दस्सेतुं इध सासनतो पयोगे दस्सेस्साम अतक्कावचरे विचित्ते सुगतपाळिनये सोतूनं विसारदमतिपटिलाभत्थं. तं यथा? बहुम्पेतं असब्भि जातवेद, यं तं वालधिना’भिपूजयाम. सब्भि कुब्बेथ सन्थवं. यं सालवनस्मिं सेनको, पापकम्ममकरि असब्भिरूपं. आबाधोयं असब्भिरूपो. असम्मोदको थद्धो असब्भिरूपो’’ति . तत्थ आलपनवचने दिट्ठेयेव पच्चत्तवचनं पाळियं सरूपतो अनागतम्पि दिट्ठमेव होति. तथा करणवचने दिट्ठेयेव निस्सक्कवचनम्पि दिट्ठमेव होति. समासे सद्दरूपे दिट्ठेयेव ब्यासे सद्दरूपं यथासम्भवं दिट्ठमेव होति ठपेत्वा ‘‘हेतुसत्थारदस्सन’’न्तिआदीनि. तत्थ च निब्बानवाचको चे, सब्भिसद्दो इत्थिलिङ्गो सन्तिविसुद्धि निब्बुतिसद्दा विय, सो च यमकमहाथेरमते रत्तिनयेन योजेतब्बो. सब्बेसमिकारन्तित्थिलिङ्गानं साधारणो हि सो नयो. सुन्दरत्थवाचको चे, अग्गि रत्ति अट्ठिनयेहि योजेतब्बो वाच्चलिङ्गत्ता. ‘‘सब्भिधम्मभूतं निब्बान’’न्ति एत्थ हि सुन्दरधम्मभूतं निब्बानन्ति अत्थो. एवं पाळिनयवसेन आलपनादीसु पञ्चसु ठानेसु सब्भिसद्दस्स पवत्तिं ञत्वा पुन अट्ठकथानयवसेनपि तप्पवत्ति वेदितब्बा. कथं? यस्मा सगाथावग्गस्स अट्ठकथायं ‘‘सन्तो ‘सब्भीहि सद्धिं सतं धम्मो न जरं उपेती’ति पवेदयन्ती’’ति इमस्मिं पदेसे ‘‘सब्भीही’’ति हिवचनवसेन सद्दरचनाविसेसो अट्ठकथाचरियेहि दस्सितो, तस्मा सब्भिसद्दो सब्बेसुपि विभत्तिवचनेसु योजेतब्बो. अत्रिदं वदाम –

गरू ‘‘सब्भीहि सद्धि’’न्ति, अत्थं भासिंसु पाळिया;

यतो ततो सब्भिसद्दं, धीरो सब्बत्थ योजये.

‘‘असब्भिरूपो’’इतिपि, समासविसये सुतं;

यस्मा तस्मा सब्भिसद्दं, विञ्ञू सब्बधि योजये.

‘‘ओवदेय्यानुसासेय्य , असब्भा च निवारये’’ति एत्थ पन ‘‘असब्भा’’तिपदं विचित्रवुत्तीसु तद्धितपच्चयेसु ण्यपच्चयवसेन निप्फत्तिमुपागतन्ति वेदितब्बं. कथं? येभुय्येन असब्भीसु भवं असब्भं. किं तं? अकुसलं, ततो असब्भा अकुसलधम्मा निवारये च, कुसलधम्मे पतिट्ठपेय्याति अत्थो. ‘‘अम्हे असब्भाहि वाचाहि विक्कोसमाना तिब्बाहि सत्तीहि हनिस्सन्ती’’ति एत्थ तु असब्भीनं एताति असब्भा, न वा सब्भीनं एतातिपि असब्भाति निब्बचनं, ण्यपच्चयवसेन च पदसिद्धि वेदितब्बा. या च पनेत्थ अम्हेहि सन्तसद्दस्स ‘‘सं, सन्तो. सं, सन्तं, सन्ते’’तिआदिना पदमाला दस्सिता, तत्थ ‘‘समेति असता अस’’न्ति पाळियं ‘‘अस’’न्ति पदे दिट्ठेयेव ‘‘स’’न्ति पदं पाळियं अनागतम्पि दिट्ठमेव होति युगळभावेन विज्जमानतारहत्ता. एवं दिट्ठेन अदिट्ठस्स गहणं वेदितब्बं. अथ वा ‘‘अस’’न्ति एत्थ न सं असन्ति समासविग्गहवसेनाधिगन्तब्बत्ता ‘‘स’’मिति पदं दिट्ठमेव होति. एवमञ्ञत्रापि नयो. तत्र न्ति सप्पुरिसो. असन्ति असप्पुरिसो. इत्थिलिङ्गेवत्तब्बे ‘‘असती, असा’’ति रूपानि भवन्ति. ‘‘असती, असती, असतियो, असा. असतिं, असती, असतियो. असाय, असतिया, असतीहि, असतीभि. असतिया, असतीन’’न्ति वक्खमान इत्थिनयेन नामिकपदमाला योजेतब्बा.

एत्थ पन ‘‘असा लोकित्थियो नाम, वेला तासं न विज्जति. मा च वसं असतीनं निगच्छे’’तिआदीनि दस्सेतब्बानि. असाति चेत्थ असतीति च समानत्था, असन्तजातिकाति हि तेसं अत्थो. यस्मा पन जातकट्ठकथायं ‘‘असाति असतियो लामिका, अथ वा सातं वुच्चति सुखं, तं तासु नत्थि, अत्तनि पटिबद्धचित्तानं असातमेव देन्तीतिपि असा , दुक्खा, दुक्खवत्थुभूताति अत्थो’’ति अत्थं संवण्णेसुं, तस्मा सातं नत्थि एतिस्सन्ति असाति अत्थे ‘‘असा’’ति पदस्स यथा रित्तो अस्सादो एत्थाति रित्तस्सन्तिपदस्स लुत्तुत्तरक्खरस्स ‘‘रित्तस्सं, रित्तस्सानि. रित्तस्स’’न्ति चित्तनयेन नामिकपदमाला योजेतब्बा, तथा ‘‘असा, असा, असायो. असं, असा, असायो. असाया’’ति कञ्ञानयेन योजेतब्बा.

एत्थ च यो अम्हेहि ‘‘सन्तो’’इति सद्दो दस्सितो. सो कत्थचि एकवचनबहुवचनभावेन संविज्जमानसद्दस्सत्थम्पि वदति, तस्स वसेन अयं नामिकपदमाला –

सन्तो, सन्तो, सन्ता. सन्तं, सन्ते. सता, सन्तेन, सन्तेहि, सन्तेभि. सतो, सन्तस्स, सतं, सन्तानं. सता, सन्ता, सन्तस्मा, सन्तम्हा, सन्तेहि, सन्तेभि. सतो, सन्तस्स, सतं, सन्तानं. सति, सन्ते, सन्तस्मिं, सन्तम्हि, सन्तेसु. भो सन्त, भवन्तो सन्तो, भवन्तो सन्ता.

एत्थ पन ‘‘अयं खो भिक्खवे अट्ठमो भद्दो अस्साजानीयो सन्तो संविज्जमानो लोकस्मिं. चत्तारोमे भिक्खवे पुग्गला सन्तो संविज्जमाना लोकस्मिं. असता तुच्छा मुसा अभूतेन अब्भाचिक्खन्ति. भवे खो सति जाति होति’’इच्चेवमादीनि पयोगानि भवन्ति. ‘‘सङ्खारेसु खो सति विञ्ञाणं होती’’तिआदीसु पन सतिसद्दो वचनविपल्लासवसेन ठितोति गहेतब्बो.

तत्र एकवचनबहुवचनवसेन द्विधा ठितेसु सन्तोसद्देसु बहुवचनसन्तोसद्दं ठपेत्वा सेसा समानसद्दस्सत्थम्पि वदन्ति, तस्मा ‘‘सन्तोति समानो, सन्ताति समाना’’तिआदिना अत्थो कथेतब्बो. समानोति इमस्स च ‘‘होन्तो’’ति अत्थो ‘‘पहु समानो विपुलत्थचिन्ती, किं कारणा मे न करोसि दुक्ख’’न्तिआदीसु विय. पयोगानि पन –

‘‘यो मातरं पितरं वा, जिण्णकं गतयोब्बनं;

पहु सन्तो न भरति, तं पराभवतो मुखं.

इधेव तिट्ठमानस्स, देवभूतस्स मे सतो;

पुनरायु च मे लद्धो, एवं जानाहि मारिसा’’ति

एवमादीनि भवन्ति.

अपिच सन्तोसद्दो यस्मा ‘‘किलन्तो’’ति च ‘‘उपसन्तो’’ति च ‘‘निरुद्धो’’ति च अत्थं वदति, तस्मा तेसं वसेन सन्तसद्दस्स ‘‘सन्तो, सन्ता. सन्तं, सन्ते. सन्तेना’’ति पुरिसनयेन नामिकपदमाला वेदितब्बा. एत्थ च ‘‘सन्तो तसितो. दीघं सन्तस्स योजनं. सन्तो दन्तो नियतो ब्रह्मचारी. सन्तो निरुद्धो अत्थङ्गतो अब्भत्थङ्गतो’’तिआदीनि पयोगानि. नपुंसकलिङ्गे वत्तब्बे ‘‘सन्तं, सन्तानी’’ति चित्तनयेन नामिकपदमाला. सा च ‘‘संविज्जमानं समानं किलन्तं उपसन्तं निरुद्ध’’मिति अत्थदीपकापदवतीति वेदितब्बा. अथ वा ‘‘उपादाने खो सति भवो होती’’तिआदीसु नपुंसकप्पयोगदस्सनतो सन्तसद्दस्स संविज्जमानसद्दत्थवाचकत्ते ततियापञ्चमीचतुत्थीछट्ठीसत्तमीठाने ‘‘सता, सतो, सतं, सती’’ति पदानि अधिकानि वत्तब्बानि, सेसानि चित्तनयेन ञेय्यानि. इत्थिलिङ्गे पन वत्तब्बे ‘‘सन्ता, सन्ता, सन्तायो. सन्तं, सन्ता, सन्तायो. सन्ताया’’ति कञ्ञानयेन च, सन्ती, सन्ती, सन्तियो . सन्तिं, सन्ती, सन्तियो. सन्तिया’’ति इत्थिनयेन च नामिकपदमाला योजेतब्बा. एतासु पठमा ‘‘संविज्जमाना किलन्ता उपसन्ता निरुद्धा’’ति अत्थदीपकापदवती, एत्थ पयोगा सुविञ्ञेय्याव. दुतिया पन ‘‘संविज्जमाना समाना’’ति अत्थदीपकापदवती. तथा हि ‘‘सन्ती आपत्ति आविकातब्बा’’ति एत्थ संविज्जमाना ‘‘सन्ती’’ति वुच्चति.

‘‘याय मातु भतो पोसो,

इमं लोकं अवेक्खति;

तम्पि पाणददिं सन्तिं,

हन्ति कुद्धो पुथुज्जनो’’ति

एत्थ पन समाना ‘‘सन्ती’’ति वुच्चति. अपरापि इत्थिलिङ्गे वत्तब्बे पदमाला वेदितब्बा. सन्तीसद्दस्स हि संविज्जमानसद्दत्थवाचकत्ते ‘‘जातिया खो सति जरामरणं होती’’तिआदिना इत्थिलिङ्गप्पयोगदस्सनतो सत्तमीठाने ‘‘सति, सतिया, सतियं, सन्तिया, सन्तियं, सन्तीसू’’ति रूपानि वत्तब्बानि. सेसानि इत्थिनयेन ञेय्यानि. अयं ततिया, एत्थ च ‘‘असन्तिया आपत्तिया तुण्ही भवितब्ब’’न्ति पाळि ‘‘सन्तिया’’इच्चादीनं अत्थिभावे निदस्सनं. अपरो नयो – सतीसद्दस्स ‘‘समाना’’ति इमस्मिं अत्थे ‘‘या त्वं वससि जिण्णस्स, एवं दहरिया सती’’ति च ‘‘ये तं जिण्णस्स पादंसु, एवं दहरियं सति’’न्ति च पाळिदस्सनतो ‘‘सती, सती, सतियो. सतिं, सती, सतियो. सतिया’’तिआदीनिपि रूपानि योजेतब्बानि, संयोगे कारलोपवसेन वा.

इदानि ‘‘सन्तो, सन्ता’’ति पदद्वयस्स पयोगनिच्छयं कथयाम पयोगेसु सोतूनं असम्मूळ्हभावाय. तथा हि ‘‘सप्पुरिसा’’ति वा ‘‘पण्डिता’’ति वा बहुवचनवसेन अत्थं वत्तुकामेन ‘‘सन्तो दन्तो’’ति एवं वुत्तएकवचनसदिसं ‘‘सन्तो’’ति बहुवचनं वत्तब्बं. ‘‘संविज्जमानो’’ति एकवचनवसेन अत्थं वत्तुकामेन ‘‘सन्तो’’ति एकवचनं वत्तब्बं. ‘‘संविज्जमाना’’ति बहुवचनवसेन अत्थं वत्तुकामेन ‘‘सन्तो सप्पुरिसा’’ति, ‘‘सन्तो संविज्जमाना’’ति च एवं वुत्तबहुवचनसदिसं ‘‘सन्तो’’ति वा ‘‘सन्ता’’ति वा बहुवचनं वत्तब्बं, ‘‘किलन्तो’’ति वा ‘‘समानो’’ति वा ‘‘उपसन्तो’’ति वा ‘‘निरुद्धो’’ति वा एकवचनवसेन अत्थं वत्तुकामेन ‘‘सन्तो सप्पुरिसा’’ति एवं वुत्तबहुवचनसदिसं ‘‘सन्तो’’ति एकवचनं वत्तब्बं. तेयेवत्थे बहुवचनवसेन वत्तुकामेन पन ‘‘सन्ता सूनेहि पादेहि, को ने हत्थे गहेस्सती’’ति एत्थ विय ‘‘सन्ता’’ति बहुवचनं वत्तब्बं. अयं नीति साधुकं मनसि कातब्बा. इदञ्हि मन्दबुद्धीनं सम्मोहट्ठानं. अयम्पि पनेत्थ सङ्गहो वेदितब्बो –

‘‘तिलिङ्गत्थे च एकत्थे, बव्हत्थेपि च दिस्सति;

सत्तम्यन्तो सतिसद्दो, विपल्लासे बहुम्हि सो’’ति.

इदानि महन्तसद्दस्स नामिकपदमाला वुच्चते –

महं, महा, महन्तो, महन्ता. महन्तं, महन्ते. महता, महन्तेन, महन्तेहि, महन्तेभि. महतो, महन्तस्स, महन्तानं, महतं. महता, महन्ता, महन्तस्मा, महन्तम्हा, महन्तेहि, महन्तेभि. महतो, महन्तस्स, महन्तानं, महतं. महति, महन्ते, महन्तस्मिं, महन्तम्हि, महन्तेसु. भो मह, भो महा, भवन्तो महन्तोति अयमम्हाकं रुचि.

एत्थ ‘‘महन्तो, महन्ता. महन्तं, महन्ते. महन्तेना’’ति पुरिसनयोपि लब्भति, तस्मा ‘‘भो महन्त, भवन्तो महन्ता’’ति आलपनपदानि योजेतब्बानि. नपुंसकलिङ्गे वत्तब्बे ‘‘महन्तं, महन्तानी’’ति चित्तनयोपि लब्भति. इत्थिलिङ्गे वत्तब्बे ‘‘महती, महती, महतियो. महतिं, महती, महतियो. महतिया, महतीहि महतीभी’’ति इत्थिनयोपि लब्भति. ‘‘महतिया च यक्खसेनाया’’तिआदीनेत्थ निदस्सनपदानि. अपरोपि ‘‘महन्ता, महन्ता, महन्तायो. महन्त’’न्ति कञ्ञानयोपि लब्भति, ‘‘महन्ता निधिकुम्भियो’’तिआदीनेत्थ निदस्सनपदानि. कच्चायने पन ‘‘महन्ती’’इति पदं दिट्ठं. तं ‘‘गुणवन्ती, कुलवन्ती’’इच्चादीनि विय पाळियं अप्पसिद्धत्ता वीमंसितब्बं.

ननु भो यस्मा सासनेपि ‘‘गच्छन्ती, चरन्ती’’तिआदीनि च ‘‘इद्धिमन्ती’’ति च पदं दिस्सति, तस्मा ‘‘महन्ती, गुणवन्ती’’तिआदीनिपि भवितब्बन्ति? न भवितब्बं तथारूपस्स नयस्स वसेन अग्गहेतब्बत्ता, ‘‘महती, गुणवती’’इच्चादिनयस्सेव दस्सनतो च. तथा हि पाळियं अट्ठकथासु च ‘‘सेय्यथापि नाम महती नङ्गलसीसा, इत्थी सिया रूपवती, सा च सीलवती सिया. सतिमती चक्खुमती. इद्धिमती पत्तिमती’’ति च ‘‘महतिं सेनं दिस्वा महोसधसेना मन्दा, अयं अतिविय महती सेना दिस्सती’’ति च आदीनि पयोगानि दिस्सन्ति, न ‘‘महन्ती, रूपवन्ती’’इच्चादीनि.

केचि पन ‘‘महाइति सद्दो ब्यासे न लब्भति, समासेयेव लब्भति ‘महापुरिसो’ति एत्थ विया’’ति वदन्ति, तं न गहेतब्बं. ‘‘महा ते उपासक परिच्चागो. महा वतायं भन्ते भूमिचालो. घोसो च विपुलो महा. बाराणसिरज्जं नाम महा. सेना सादिस्सते महा’’ति पयोगदस्सनतो. एवं ब्यासेपि लब्भतीति वेदितब्बं, तस्मा ‘‘महं, महा, महन्तो, महन्ता. भो महन्त, भवन्तो महन्ता’’ति पुल्लिङ्गे, ‘‘महन्तं, महा, महन्तानि. भो महन्त, भवन्तो महन्तानी’’ति नपुंसकलिङ्गे, ‘‘महन्ता, महा, महन्ता, महन्तायो. भोति महन्ते, भोतियो महन्ता, महन्तायो’’ति इत्थिलिङ्गे सब्बं सम्पुण्णं योजेतब्बं. समासे पन ‘‘महासत्तो महाउपासको महाउपासिका महब्बलो महावनं महग्गतं महप्फलं महब्भय’’न्तिआदीनि रूपानि भवन्ति, तद्धिते ‘‘महत्तनो महत्तं महन्तत्तं महन्तता’’ति रूपानि भवन्ति. गच्छन्तसद्दस्स पन ‘‘गच्छन्तो गच्छन्ता’’ति रूपानि वत्वा सेसानि महन्तसद्दे वुत्तनयेन वित्थारेत्वा नामिकपदमाला वेदितब्बा. तथा ‘‘गच्छन्तो, गच्छन्ता’’ति पुरिसनयो च ‘‘गच्छन्तं, गच्छन्तानी’’ति चित्तनयो च ‘‘गच्छन्ती, गच्छन्ती, गच्छन्तियो’’ति इत्थिनयो च गहेतब्बो. एवं लिङ्गत्तयवसेन ‘‘चरं चरन्तो चरन्तं चरन्ती, ददं ददन्तो ददन्तं ददन्ती’’तिआदीनं अनेकपदसहस्सानं नामिकपदमाला वित्थारेतब्बा.

ये पनाचरिया ‘‘गच्छन्तो’’तिआदीनं पच्चत्तालपनबहुवचनत्तञ्च ‘‘गच्छं’’इच्चादीनं आलपनेकवचनत्तञ्च इच्छन्ति, ते समम्हेहि पयोगो सासने न दिट्ठो नयवसेनागहेतब्बत्ता. तस्मा तानि एत्थ न वदाम. अयं पन विसेसो दिट्ठो. सेय्यथिदं?

‘‘गच्छं विधम’’मिच्चादि-पदानि मुनिसासने;

कत्थचाख्यातिका होन्ति, कत्थचि पन नामिका.

‘‘तस्साहं सन्तिके गच्छं,

सो मे सत्था भविस्सति;

विधमं देव ते रट्ठं,

पुत्तो वेस्सन्तरो तव.

अधम्मं सारथि कयिरा, मञ्चे त्वं निक्खनं वने’’;

इच्चेवमादयो ञेय्या, पयोगा एत्थ धीमता.

‘‘गच्छिस्सामि विधमी’’ति-आदिना जिनसासने;

नानाकालपुरिसानं, वसेनत्थं वदे विदू.

नामत्ते पन ‘‘गच्छन्तो, विधमन्तो’’तिआदिना;

‘‘गच्छ’’मिच्चेवमादीन-मत्थमत्थविदू वदे.

इदानि समगतिकत्तेपि ‘‘जानं, पस्स’’न्तिआदीनं लिङ्गविभत्तिवचनन्तरवसेन यो विसेसो दिस्सति, तं वदाम. तथा हि ‘‘सा जानंयेव आह न जानामीति, पस्संयेव आह न पस्सामी’’ति एवमादीसु जानं पस्सं सद्दानं ‘‘जानन्ती पस्सन्ती’’ति लिङ्गन्तरवसेन परिवत्तनं भवतीति दट्ठब्बं. इमिना ‘‘गच्छं’’इति सद्दस्सपि यथापयोगं ‘‘गच्छन्ती’’ति इत्थिया कथनत्थो लब्भति तेहि समानगतिकत्ता, न ‘‘गच्छन्तो’’ति सद्दस्स ‘‘गच्छन्ती’’ति इत्थिया कथनत्थो लब्भति तेहि असमानगतिकत्ताति कारणं दस्सितं होति. ‘‘अपि नु तुम्हे आयस्मन्तो एकन्तसुखं लोकं जानं पस्सं विहरथा’’ति एत्थ ‘‘जानन्ता पस्सन्ता’’ति वचनन्तरवसेन परिवत्तनं भवतीति दट्ठब्बं. इमिना पन ‘‘गच्छं’’इति सद्दस्सपि यथापयोगं ‘‘गच्छन्ता’’ति बहुवचनत्थो लब्भति तेहि समानगतिकत्ता, न ‘‘गच्छन्ते’’ति सद्दस्स ‘‘गच्छन्ता’’ति बहुवचनत्थो लब्भति तेहि असमानगतिकत्ताति कारणं दस्सितं होति. एस नयो उत्तरत्रापि. ‘‘भरन्ति मातापितरो, पुब्बे कतमनुस्सर’’न्ति एत्थ अनुस्सरंसद्दस्स ‘‘अनुस्सरन्ता’’ति वचनन्तरवसेन परिवत्तनं भवति. ‘‘सद्धम्मो गरुकातब्बो, सरं बुद्धान सासन’’न्ति एत्थ सरंसद्दस्स सरन्तेनाति विभत्तन्तरवसेन परिवत्तनं भवति. ‘‘फुसं भूतानि सण्ठानं, मनसा गण्हतो यथा’’ति एत्थ फुसंसद्दस्सपि ‘‘फुसन्तस्सा’’ति विभत्तन्तरवसेन परिवत्तनं भवति. तथा ‘‘याचं अददमप्पियो’’ति एत्थापि याचंसद्दस्स ‘‘याचन्तस्सा’’ति विभत्तन्तरवसेन परिवत्तनं भवति. याचन्ति वा याचितब्बं धनं, इमिना नयेन नानप्पकारतो परिवत्तनं वेदितब्बं. इति ‘‘भवंकर’’न्तिआदीनं विसदिसपदमाला च ‘‘गच्छं, चर’’न्तिआदीनं सदिसपदमाला च ‘‘जानं, पस्स’’न्तिआदीनं लिङ्गविभत्तिवचनन्तरवसेन कत्थचि परिवत्तनन्ति अयं तिविधोपि आकारो आख्यातिकपदत्थविभावनाय सद्धिं कथितो पावचनवरे सोतूनं सद्देस्वत्थेसु च विसारदबुद्धिपटिलाभत्थं. सब्बमेतञ्हि सन्धाय इमा गाथा वुत्ता –

‘‘भवं करं अरहं सं, महं’’इति पदानि तु;

विसदिसानि सम्भोन्ति, अञ्ञमञ्ञन्ति लक्खये.

‘‘गच्छं चरं ददं तिट्ठं, चिन्तयं भावयं वदं;

जानं पस्स’’न्तिआदीनि, समानानि भवन्ति हि.

तत्र ‘‘जान’’न्तिआदीनं, कत्थचि परिवत्तनं;

लिङ्गविभत्तिवचन-न्तरतो पन दिस्सतीति.

अपिच अयं सब्बेसम्पि निग्गहीतन्तपुल्लिङ्गानं पकति, यदिदं द्वीसु लिङ्गेसु छसु विभत्तीसु तेरससु वचनेसु अञ्ञतरलिङ्गविभत्तिवचनवसेन परिवत्तनं. अयम्पि पनेत्थ नीति वेदितब्बा.

‘‘गच्छं चर’’न्तिआदीनि, विप्पकतवचो सियुं;

‘‘गच्छमानो चरमानो’’, इच्चादीनि पदानि च.

‘‘महं भव’’न्ति एतानि, विप्पकतवचोपि च;

अविप्पकतवचो च, सियुं अत्थानुरूपतो.

‘‘अरहं स’’न्ति एतानि, विनिमुत्तानि सब्बथा;

आकारं तिविधम्पेतं, करे चित्ते सुमेधसोति.

सविनिच्छयोयं निग्गहीतन्तपुल्लिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.

कारन्ततापकतिकं निग्गहीतन्तपुल्लिङ्गं निट्ठितं.

इदानि धनभूतिइच्चेतस्स पकतिरूपस्स अञ्ञेसञ्च तंसदिसानं नामिकपदमालाविभागं वक्खामि पुब्बाचरियमतं पुरेचरं कत्वा.

अग्गि, अग्गी, अग्गयो. अग्गिं, अग्गी, अग्गयो. अग्गिना, अग्गीहि, अग्गीभि. अग्गिस्स, अग्गिनो, अग्गीनं. अग्गिना, अग्गीहि, अग्गीभि. अग्गिस्स, अग्गिनो, अग्गीनं. अग्गिस्मिं, अग्गिम्हि, अग्गीसु. भो अग्गि, भो अग्गी, भवन्तो अग्गयो. यमकमहाथेरमतं.

एत्थ किञ्चापि निस्सक्कवचनट्ठाने ‘‘अग्गिस्मा, अग्गिम्हा’’ति इमानि नागतानि, तथापि तत्थ तत्थ तंसदिसप्पयोगदस्सनतो गहेतब्बानि. ‘‘अग्गिना, अग्गिस्मा, अग्गिम्हा’’ति कमो च वेदितब्बो.

धनभूति, धनभूती, धनभूतयो. धनभूतिं, धनभूती, धनभूतयो. धनभूतिना, धनभूतीहि, धनभूतीभि. धनभूतिस्स, धनभूतिनो, धनभूतीनं. धनभूतिना, धनभूतिस्मा, धनभूतिम्हा, धनभूतीहि, धनभूतीभि. धनभूतिस्स, धनभूतिनो, धनभूतीनं. धनभूतिस्मिं, धनभूतिम्हि, धनभूतीसु. भो धनभूति, भो धनभूती, भवन्तो धनभूतयो.

सिरिभूति सोत्थिभूति, सुवत्थिभूति अग्गिनि;

गिनि जोति दधि पाणि, इसि सन्धि मुनि मणि.

ब्याधि गण्ठि रवि मुट्ठि, कवि गिरि कपि निधि;

कुच्छि वत्थि विधि सालि, वीहि रासि अहि मसि.

साति केसि किमि बोन्दि, बोधि दीपि पति हरि;

अरि धनि तिमि कलि, सारथ्युदधि अञ्जलि,

अधिपति नरपति, असि ञाति निरूपधि;

समाधि जलधिच्चादी, धनभूतिसमा मता.

अथ वा एतेसु अधिपतिसद्दस्स ‘‘अधिपतिया सत्ता’’ति पाळिदस्सनतो ‘‘अधिपतिया’’ति सत्तमीरूपम्पि इच्छितब्बं. अपिच ‘‘असारे सारमतिनो’’ति पाळियं कारन्तसमासपदतो योवचनस्स नोआदेसदस्सनतो क्वचि अधिपतिइच्चादीनं कारन्तसमासपदानं ‘‘अधिपतिनो’’तिआदिनापि पच्चत्तोपयोगरूपानि इच्छितब्बानि कारन्तानं दण्डीसद्दादीनं ‘‘दण्डिनो’’तिआदीनि पच्चत्तोपयोगसम्पदानसामिवचनरूपानि विय. गहपतिजानिपतिसद्दादीनं पन समासपदानम्पि एवरूपानि पच्चत्तोपयोगरूपानि न इच्छितब्बानि ‘‘गहपतयो जानिपतयो’’तिआदिना नयेन यथापावचनं गहेतब्बरूपत्ता. इसि मुनिसद्दानं पनालपनट्ठाने ‘‘इसे, मुसे’’ति रूपन्तरम्पि गहेतब्बं ‘‘पुत्तो उप्पज्जतं इसे. पटिग्गण्ह महामुने’’ति दस्सनतो.

ये पनेत्थ अम्हेहि अग्गिनि गिनिसद्दा वुत्ता, तत्रेके एवं वदन्ति ‘‘अग्गिनिसद्दो पच्चत्तेकवचनभावेयेव लब्भति, न पच्चत्तबहुवचनभावे उपयोगभावादीसु वा’’ति. केचि पन ‘‘पाळियं अग्गिनिसद्दो नाम नत्थि, गिनिसद्दोयेव अत्थी’’ति वदन्ति. केचि ‘‘गिनिसद्दो नाम नत्थि, अग्गिनिसद्दोयेवत्थी’’ति वदन्ति. सब्बमेतं न युज्जति अग्गिनि गिनिसद्दानमुपलब्भनतो, सब्बासुपि विभत्तीसु द्वीसु वचनेसु योजेतब्बतादस्सनतो च. तथा हि सुत्तनिपाते कोकालिकसुत्ते

‘‘न हि वग्गु वदन्ति वदन्ता,

नाभिजवन्ति न ताणमुपेन्ति;

अङ्गारे सन्थते सेन्ति,

अग्गिनिं सम्पज्जलितं पविसन्ती’’ति

इमस्मिं पदेसे ‘‘अग्गिनि’’न्ति उपयोगवचनं दिस्सति. तेनाह अट्ठकथाचरियो ‘‘अग्गिनिं सम्पज्जलितन्ति समन्ततोजालं सब्बदिसासु च सम्पज्जलितमग्गि’’न्ति. तत्रेव च सुत्तनिपाते कोकालिकसुत्ते

‘‘अथ लोहमयं पन कुम्भिं,

अग्गिनिसञ्जलितं पविसन्ति;

पच्चन्ति हि तासु चिररत्तं,

अग्गिनिसमासु समुप्लवाते’’ति

इमस्मिं पदेसे समासविसयत्ता अग्गिनिसञ्जलितन्ति अग्गिनीहि सञ्जलितन्ति अत्थो लब्भति, तथा अग्गिनिसमासूति अग्गिनीहि सदिसासूति अत्थोपि. एवं समासविधानमुखेन ‘‘अग्गिनीही’’ति करणवचनम्पि दिस्सति.

गिनिसद्दोपि च पाळियं दिस्सति. तथा हि ‘‘तमेव कट्ठं दहति, यस्मा सो जायते गिनी’’ति चूळबोधिचरियायं गिनिसद्दो दिट्ठो. केचि पनेत्थ सन्धिवसेन कारलोपं सञ्ञोगादिस्स च कारस्स लोपं वदन्ति, तम्पि न युज्जति तस्सा पाळिया अट्ठकथायं ‘‘यस्माति यतो कट्ठा. गिनीति अग्गी’’ति एवं गिनिसद्दस्स उल्लिङ्गेत्वा वचनतो. तथा ‘‘छन्ना कुटि आहितो गिनी’’ति इमस्स धनियसुत्तस्स अट्ठकथायं ‘‘आहितोति आभतो जालितो वा. गिनीति अग्गी’’ति वचनतो, तथेव च ‘‘महागिनि पज्जलितो, अनाहारोपसम्मती’’ति इमिस्सा थेरगाथाय संवण्णनायं ‘‘गिनीति अग्गी’’ति वचनतो. यदि हि गिनिसद्दो विसुं न सिया, अट्ठकथाचरिया ‘‘जायते गिनी’’तिआदीनि ‘‘जायते अग्गिनी’’तिआदिना पदच्छेदवसेन अत्थं वदेय्युं. यस्मा एवं न वदिंसु, ‘‘गिनीति अग्गी’’ति पन वदिंसु, तेन ञायति ‘‘गिनिसद्दोपि विसुं अत्थी’’ति. ये ‘‘गिनिसद्दो नत्थी’’ति वदन्ति, तेसं वचनं न गहेतब्बमेव सासने गिनिसद्दस्सुपलब्भनतो. सुत्तनिपातट्ठकथायञ्हि ‘‘छन्ना कुटि आहितो गिनी’’ति पाठस्स संवण्णनायमेव ‘‘तेसु ठानेसु अग्गिनि ‘गिनी’ति वोहरियती’’ति तस्स अभिधानन्तरं वुत्तं, तस्मा मयमेत्थ गाथारचनं करिस्साम –

विदेहरट्ठमज्झम्हि, यं तं नामेन विस्सुतं;

रट्ठं पब्बतरट्ठन्ति, दस्सनेय्यं मनोरमं.

धम्मकोण्डव्हयं तत्थ, नगरं अत्थि सोभनं;

तम्हि ठाने मनुस्सानं, भासा एव गिनिच्चयं.

‘‘गिनि गिनी गिनयो’’ति-आदिना पवदे विदू;

पदमालं यथा अग्गि-सद्दस्सेव सुमेधसो.

इति अलाबु लाबुसद्दा विय अग्गिनि गिनिसद्दापि भगवतो पाचने दिस्सन्तीति वेदितब्बा. यथा पन अग्गिनिसद्दस्स सब्बासु विभत्तीसु द्वीसु वचनेसु योजेतब्बता सिद्धा, तथा गिनिसद्दस्सपि सिद्धाव होति. तस्मात्र –

अग्गिनि , अग्गिनी, अग्गिनयो. अग्गिनिं, अग्गिनी, अग्गिनयो. अग्गिनिना, अग्गिनीहि, अग्गिनीभि. अग्गिनिस्स, अग्गिनीनं. अग्गिनिना, अग्गिनिस्मा, अग्गिनिम्हा, अग्गिनीहि, अग्गिनीभि. अग्गिनिस्स, अग्गिनीनं. अग्गिनिस्मिं, अग्गिनिम्हि, अग्गिनीसु. भो अग्गिनि, भवन्तो अग्गिनी, भवन्तो अग्गिनयो.

‘‘गिनि, गिनी, गिनयो. गिनिं, गिनी, गिनयो, गिनिना’’ति सब्बं योजेतब्बं. इति पाळिनयानुसारेन अग्गिनि गिनिसद्दानं नामिकपदमाला योजिता. अथ वा यथा सक्कटभासायं सत्व पद्धस्वामिनीति सञ्ञोगवसेन वुत्तानं सद्दानं मागधभासं पत्वा सत्तवपदुमसुवामिनीति निस्सञ्ञोगवसेन उच्चारिता पाळि दिस्सति ‘‘त्वञ्च उत्तमसत्तवो’’तिआदिना, तथा सक्कटभासायं अग्नीति सञ्ञोगवसेन वुत्तस्स मागधभासं पत्वा ‘‘अग्गिनी’’ति सञ्ञोगनकारवसेन उच्चारिता पाळि दिस्सति ‘‘अग्गिनिं सम्पज्जलितं पविसन्ती’’तिआदिका. यथा च वेय्याकरणेहि सक्कटभासाभूतो अग्निसद्दो सब्बासु विभत्तीसु तीसु वचनेसु योजियति, तथा मागधभासाभूतो अग्गिनिसद्दोपि सब्बासु विभत्तीसु द्वीसु वचनेसु योजेतब्बोव होति, तस्मा सो इधम्हेहि योजियति, गिनिसद्दोपि अग्गिनिसद्देन समानत्थत्ता, ईसकञ्च सरूपत्ता तथेव योजियतीति दट्ठब्बं.

एत्थ सिया – यदि अग्गिनिसद्दो सब्बेसु विभत्तिवचनेसु योजेतब्बो, अथ कस्मा कच्चायने ‘‘अग्गिस्सिनी’’ति लक्खणेन सिम्हि परे अग्गिसद्दन्तस्स इनिआदेसो दस्सितोति? सच्चं, यथा नवक्खत्तुं ठपेत्वा कतेकसेसस्स दससद्दस्स योवचनम्हि नवादेसं कत्वा योवचनस्स उतिआदेसं कस्मा ‘‘नवुती’’ति रूपे निप्फन्ने पुन ‘‘नवुती’’ति पकतिं ठपेत्वा ततो नंवचनं कत्वा ‘‘नवुतीन’’न्ति रूपं निप्फादितं . इत्थिलिङ्गे पन नादिएकवचनानि कत्वा तेसं याआदेसं कत्वा ‘‘नवुतिया’’ति रूपं निप्फादितं. तथा हि ‘‘छन्नवुतीनं पासण्डानं धम्मानं पवरं यदिदं सुगतविनयं नवुतिया हंससहस्सेहि परिवुतो’’तिआदीनि पयोगानि दिस्सन्ति. तथा सिम्हि अग्गिसद्दन्तस्स इनिआदेसकरणवसेन ‘‘अग्गिनी’’ति रूपे निप्फन्नेपि पुन ‘‘अग्गिनी’’ति पकतिं ठपेत्वा ततो योअंनादयो विभत्तियो कत्वा ‘‘अग्गिनि, अग्गिनी, अग्गिनयो. अग्गिनिं, अग्गिनी, अग्गिनयो. अग्गिनिना’’तिआदीनि कथं न निप्फज्जिस्सन्तीति सन्निट्ठानं कातब्बं.

सविनिच्छयोयं कारन्तपुल्लिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.

कारन्ततापकतिकं कारन्तपुल्लिङ्गं निट्ठितं.

इदानि भावी इच्चेतस्स पकतिरूपस्स अञ्ञेसञ्च तंसदिसानं नामिकपदमालाविभागं वक्खाम पुब्बाचरियमतं पुरेचरं कत्वा.

दण्डी, दण्डी, दण्डिनो. दण्डिं, दण्डी, दण्डिनो. दण्डिना, दण्डीहि, दण्डीभि. दण्डिस्स, दण्डिनो, दण्डीनं. दण्डिना, दण्डीहि, दण्डीभि. दण्डिस्स, दण्डिनो, दण्डीनं. दण्डिस्मिं, दण्डिम्हि, दण्डीसु. भो दण्डि, भो दण्डी, भवन्तो दण्डिनो. यमकमहाथेरमतं.

एत्थ किञ्चापि ‘‘दण्डिन’’न्ति उपयोगेकवचनञ्च ‘‘दण्डिस्मा, दण्डिम्हा’’ति निस्सक्कवचनञ्च ‘‘दण्डिनी’’ति भुम्मेकवचनञ्च नागतं, तथापि तत्थ तत्थ तंसदिसस्स पयोगस्स दस्सनतो गहेतब्बमेव.

‘‘भण सम्म अनुञ्ञातो, अत्थं धम्मञ्च केवलं;

सन्ति हि दहरा पक्खी, पञ्ञवन्तो जुतिन्धरा’’ति

पाळियं ‘‘पक्खी’’इति पच्चत्तबहुवचनस्स दस्सनतो पन ‘‘दण्डी’’इति पच्चत्तोपयोगबहुवचनानि वुत्तानीति दट्ठब्बं.

भावी, भावी, भाविनो. भाविं, भाविनं, भावी, भाविनो. भाविना, भावीहि, भावीभि. भाविस्स, भाविनो, भावीनं. भाविना, भाविस्मा, भाविम्हा, भावीहि, भावीभि. भाविस्स, भाविनो, भावीनं. (भाविनि) भाविस्मिं, भाविम्हि, भावीसु. भो भावि, भो भावी, भवन्तो भाविनो.

एवं विभावी सम्भावी, परिभावी धजी गणी;

सुखी रोगी ससी कुट्ठी, मकुटी कुसली बली.

जटी योगी करी यानी, तोमरी मुसली फली;

दन्ती मन्ती सुधी मेधी, भागी भोगी नखी सिखी.

धम्मी सङ्घी ञाणी अत्थी, हत्थी चक्खी पक्खी दाठी;

रट्ठी छत्ती माली चम्मी, चारी चागी कामी सामी.

मल्लकारी पापकारी, सत्तुघाती दीघजीवी;

धम्मवादी सीहनादी, भूमिसायी सीघयायी.

वज्जदस्सी च पाणी च, यसस्सिच्चादयोपि च;

एतेसं कोचि भेदो तु, एकदेसेन वुच्चते.

कारन्तपुल्लिङ्गपदेसु हि ‘‘वज्जदस्सी, पाणी’’इच्चेवमादीनं उपयोगभुम्मवचनट्ठाने ‘‘वज्जदस्सिनं, पाणिने’’तिआदीनिपि रूपानि भवन्ति. एत्थ च –

‘‘निधीनंव पवत्तारं, यं पस्से वज्जदस्सिनं;

एवं जरा च मच्चु च, अधिवत्तन्ति पाणिने.

समुपगच्छति ससिनि गगनतलं.

उपहच्च मनं मज्झो, मातङ्गस्मिं यसस्सिने;

उच्छिन्नो सह रट्ठेन, मज्झारञ्ञं तदा अहु.

सुसुखं वत जीवाम, वेरिनेसु अवेरिनो’’ति

एवमादयो पयोगा वेदितब्बा, अयं नयो दण्डीपदादीसुपि लब्भतेव समानगतिकत्ता दण्डीपदादीनं वज्जदस्सीपदादीहि. तस्मा उपयोगट्ठाने ‘‘दण्डिं, दण्डिनं, दण्डिनो, दण्डिने’’ति योजेतब्बं. भुम्मट्ठाने ‘‘दण्डिस्मिं, दण्डिम्हि, दण्डिनि, दण्डिने, दण्डीसु, दण्डिनेसू’’ति योजेतब्बं. एस नयो गामणी सेनानीइच्चादीनि वज्जेत्वा यथारहं कारन्तपुल्लिङ्गेसु नेतब्बो.

सविनिच्छयोयं कारन्तपुल्लिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.

कारन्ततापकतिकं कारन्तपुल्लिङ्गं निट्ठितं.

इदानि भूधातुमयानं कारन्तपुल्लिङ्गानं अप्पसिद्धत्ता अञ्ञेसं कारन्तपुल्लिङ्गानं वसेन पकतिरूपस्स नामिकपदमालं पूरेस्साम. कतमानि तानि? ‘‘भिक्खु हेतु सेतु केतु राहु भाणु खाणु सङ्कु उच्छु वेळु मच्चु जन्तु सिन्धु बन्धु रुरु नेरु सत्तु बब्बु पटु बिन्दु गरु’’इच्चादीनि.

भिक्खु, भिक्खू, भिक्खवो. भिक्खुं, भिक्खू, भिक्खवो. भिक्खुना, भिक्खूहि, भिक्खूभि. भिक्खुस्स, भिक्खुनो, भिक्खूनं. भिक्खुना, भिक्खुस्मा, भिक्खुम्हा, भिक्खूहि, भिक्खूभि. भिक्खुस्स, भिक्खुनो, भिक्खूनं. भिक्खुस्मिं, भिक्खुम्हि, भिक्खूसु. भो भिक्खु, भवन्तो भिक्खू, भिक्खवे, भिक्खवो. भिक्खुआदीनि अञ्ञानि च तंसदिसानि एवं ञेय्यानि.

अयम्पि पनेत्थ विसेसो ञेय्यो – हेतु, हेतू, हेतुयो, हेतवो. हेतुं, हेतू, हेतुयो, हेतवो. भो हेतु, भवन्तो हेतू, हेतवे, हेतवो. सेसं भिक्खुसमं.

अथ वा ‘‘हेतुया’’तिआदीनं दस्सनतो ‘‘धेनुया’’ति इत्थिलिङ्गरूपेन सदिसं ‘‘हेतुया’’ति पुल्लिङ्गरूपम्पि सत्तमीठाने इच्छितब्बं. कानिचि हि पुल्लिङ्गरूपानि केहिचि इत्थिलिङ्गरूपेहि सदिसानि भवन्ति. तं यथा? ‘‘उट्ठेहि कत्ते तरमानो. एहि बालेखमापेहि, कुसराजं महब्बलं. भातरा मातरा अधिपतिया रत्तिया हेतुयो धेनुयो मत्या पेत्या’’ति एवं नयदस्सनेन ‘‘हेतुया तीणि. अधिपतिया सत्त. उट्ठेहि कत्ते’’तिआदीसु लिङ्गविपल्लासचिन्ता न उप्पादेतब्बा.

जन्तु, जन्तू, जन्तुयो, जन्तुनो, जन्तवो. जन्तुं, जन्तू, जन्तुयो, जन्तुनो, जन्तवो. भो जन्तु, भवन्तो जन्तू, जन्तवे जन्तवो. सेसं भिक्खुसमं.

गरु, गरू, गरवो, गरुनो. गरुं, गरू, गरवो, गरुनो. भो गरु, भवन्तो गरू, गरवो, गरुनो. सेसं भिक्खुसमं. एत्थ पन ‘‘भत्तु च गरुनो सब्बे, पटिपूजेति पण्डिता’’तिपाळिनिदस्सनं. तत्र ‘‘भिक्खवे’’ति आमन्तनपदं चुण्णियपदेस्वेव दिस्सति, न गाथासु. ‘‘भिक्खवो’’ति पच्चत्तपदं गाथासुयेव दिस्सति, न चुण्णियपदेसु, अपिच ‘‘भिक्खवे’’ति आमन्तनपदं सावकस्स भिक्खूनं आमन्तनपाळियं सन्धिविसयेयेव दिस्सति, न असन्धिविसये, बुद्धस्स पन भिक्खूनं आमन्तनपाळियं सन्धिविसयेपि असन्धिविसयेपि दिस्सति. ‘‘भिक्खवो’’ति आमन्तनपदं बुद्धस्स भिक्खूनं आमन्तनपाळियं गाथासु च दिस्सति , चुण्णियपदेसु च सन्धिविसयेयेव दिस्सति. सावकस्स पन भिक्खूनं आमन्तनपाळियं न दिस्सतीति अयं द्विन्नं विसेसो दट्ठब्बो. तथा हि ‘‘एवञ्च पन भिक्खवे इमं सिक्खापदं उद्दिसेय्याथा’’तिआदीसु ‘‘भिक्खवे’’ति पदं चुण्णियपदेस्वेव दिट्ठं. ‘‘भिक्खवो तिसता इमे, याचन्ति पञ्जलीकता’’तिआदीसु ‘‘भिक्खवो’’ति पच्चत्तपदं गाथासुयेव दिट्ठं. ‘‘आयस्मा सारिपुत्तो भिक्खू आमन्तेसि आवुसो भिक्खवे’’ति एवमादीसु सावकस्स भिक्खूनं आमन्तनपाळीसु सन्धिविसयेयेव ‘‘भिक्खवे’’ति पदं दिट्ठं. ‘‘भिक्खू आमन्तेसि सोतुकामत्थ भिक्खवे’’ति ‘‘इध भिक्खवे भिक्खू’’तिआदीसु पन बुद्धस्स भिक्खूनं आमन्तनपाळीसु सन्धिविसयाविसयेसु ‘‘भिक्खवे’’ति पदं दिट्ठं. ‘‘अरञ्ञे रुक्खमूले वा, सुञ्ञागारेव भिक्खवो’’ति ‘‘तत्र खो भगवा भिक्खू आमन्तेसि भिक्खवो’’ति एवमादीसु बुद्धस्स भिक्खूनं आमन्तनपाळीसु ‘‘भिक्खवो’’ति आमन्तनपदं गाथासु च दिट्ठं, चुण्णियपदेसु च सन्धिविसयेयेव दिट्ठं. इच्चेवं –

चुण्णियेव पदे दिट्ठं, ‘‘भिक्खवे’’ति पदं द्विधा;

यतो पवत्तते सन्धि-विसयाविसयेसु तं.

‘‘भिक्खवो’’ति पदं दिट्ठं, गाथायञ्चेव चुण्णिये;

पदस्मिम्पि च सन्धिस्स, विसयेवाति निद्दिसेति.

सविनिच्छयोयं कारन्तपुल्लिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.

कारन्ततापकतिकं कारन्तपुल्लिङ्गं निट्ठितं.

इदानि पन सयम्भूइच्चेतस्स पकतिरूपस्स तंसदिसानञ्च नामिकपदमालं कथयाम –

सयम्भू , सयम्भू, सयम्भुवो. सयम्भुं, सयम्भू, सयम्भुवो. सयम्भुना, सयम्भूहि, सयम्भूभि. सयम्भुस्स, सयम्भुनो, सयम्भूनं. सयम्भुना, सयम्भुस्मा, सयम्भुम्हा, सयम्भूहि, सयम्भूभि. सयम्भुस्स, सयम्भुनो, सयम्भूनं. सयम्भुस्मिं, सयम्भुम्हि, सयम्भूसु. भो सयम्भु, भो सयम्भू, भवन्तो सयम्भू, सयम्भुवो. एवं पभू अभिभूविभू इच्चादीनिपि.

सब्बञ्ञू, सब्बञ्ञू, सब्बञ्ञुनो. सब्बञ्ञुं, सब्बञ्ञू, सब्बञ्ञुनो. भो सब्बञ्ञु, भवन्तो सब्बञ्ञू, सब्बञ्ञुनो, सेसासु विभत्तीसु पदानि भिक्खुसदिसानि भवन्ति, एवं विदू विञ्ञू कतञ्ञू मग्गञ्ञू धम्मञ्ञू अत्थञ्ञू कालञ्ञू रत्तञ्ञू मत्तञ्ञू वदञ्ञू अवदञ्ञू इच्चादीनि.

तत्र ‘‘ये च लद्धा मनुस्सत्तं, वदञ्ञू वीतमच्छरा’’ति एत्थ ‘‘वदञ्ञू’’ति पच्चत्तबहुवचनस्स दस्सनतो सयम्भू सब्बञ्ञू इच्चादीनम्पि पच्चत्तोपयोगबहुवचनत्तं गहेतब्बं. अपिच ‘‘विदू, विञ्ञू’’तिआदीसु ‘‘परचित्तविदुनी’’ति इत्थिलिङ्गदस्सनतो इत्थिलिङ्गे वत्तब्बे ‘‘विदुनी, विदुनी, विदुनियो. विदुनिं, विदुनी, विदुनियो. विदुनिया’’ति इत्थिनयेन पदमाला कातब्बा. तथा ‘‘विञ्ञू पटिबला सुभासितदुब्भासितं दुट्ठुल्लादुट्ठुल्लं आजानितु’’न्ति एत्थ ‘‘विञ्ञू’’ति इत्थिलिङ्गदस्सनतो ‘‘कोधना अकतञ्ञू च, पिसुणा मित्तभेदिका’’ति एत्थ च ‘‘अकतञ्ञू’’ति इत्थिलिङ्गदस्सनतोपि ‘‘विञ्ञू, विञ्ञू, विञ्ञुयो. विञ्ञुं, विञ्ञू, विञ्ञुयो. विञ्ञुया’’ति च ‘‘कतञ्ञू, कतञ्ञू, कतञ्ञुयो. कतञ्ञुं, कतञ्ञू, कतञ्ञुयो, कतञ्ञुयाति च जम्बूनयेन पदमाला कातब्बा. एवं ‘‘मग्गञ्ञू, धम्मञ्ञू’’इच्चादीसुपि. ‘‘सयम्भू’’ति पदे पन ‘‘सयम्भु ञाणं गोत्रभु चित्त’’न्ति दस्सनतो नपुंसकलिङ्गत्ते वत्तब्बे ‘‘सयम्भु, सयम्भू, सयम्भूनि. सयम्भुं, सयम्भू, सयम्भूनी’’ति नपुंसके आयुनयोपि गहेतब्बो. एस नयो सेसेसुपि यथारहं गहेतब्बो.

सविनिच्छयोयं कारन्तपुल्लिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.

कारन्ततापकतिकं कारन्तपुल्लिङ्गं निट्ठितं.

इति सब्बथापि पुल्लिङ्गानं पकतिरूपस्स

नामिकपदमालाविभागो समत्तो.

यस्मा पनायं समत्तोपि पावचनादीसु यं यं ठानं सोतूनं सम्मुय्हनट्ठानं दिस्सति, तत्थ तत्थ सोतूनमनुग्गहाय चोदनासोधनावसेन संसयं समुग्घाटेत्वा पुन वत्तब्बो होति, तस्मा किञ्चि पदेसमेत्थ कथयाम.

यं किर भो पाळियं ‘‘सञ्ञते ब्रह्मचारयो, अपचे ब्रह्मचारयो’’ति च रूपं कारन्तस्स अग्गिसद्दस्स ‘‘अग्गयो’’ति रूपमिव वुत्तं, तं तथा अवत्वा कारन्तस्स दण्डीसद्दस्स ‘‘दण्डिनो’’ति रूपमिव ‘‘ब्रह्मचारिनो’’इच्चेव वत्तब्बन्ति? सच्चं, तत्थ ‘‘ब्रह्मं चरतीति ब्रह्मचारि यथा मुनातीति मुनी’’ति एवं कारन्तवसेन इच्छितत्ता. ‘‘मुनयो अग्गयो’’ति रूपानि विय ‘‘ब्रह्मचारयो’’ति रूपं भवति. अञ्ञत्थ पन ‘‘ब्रह्मं चरणसीलोति ब्रह्मचारी, यथा दुक्कटं कम्मं करणसीलोति दुक्कटकम्मकारी’’ति एवं तस्सीलत्थं गहेत्वा कारन्तवसेन गहणे ‘‘दुक्कटकम्मकारिनो’’ति रूपमिव ‘‘दण्डो अस्स अत्थीति दण्डी’’ति कारन्तस्स सद्दस्स ‘‘दण्डिनो’’ति रूपमिव च ‘‘ब्रह्मचारिनो’’ति रूपं भवति. तथा हि ‘‘इमे हि नाम धम्मचारिनो समचारिनो ब्रह्मचारिनो सच्चवादिनो सीलवन्तो कल्याणधम्मा पटिजानिस्सन्ती’’ति पाळि दिस्सति. एवं कारन्तवसेन ‘‘ब्रह्मचारयो’’ति पच्चत्तोपयोगालपनबहुवचनरूपं युज्जति, पुन कारन्तवसेन ‘‘ब्रह्मचारिनो’’ति पच्चत्तोपयोगालपनबहुवचनरूपम्पि युज्जति, तस्मा ‘‘ब्रह्मचारि, ब्रह्मचारी, ब्रह्मचारयो’’ति अग्गिनयेन, ‘‘ब्रह्मचारी, ब्रह्मचारी, ब्रह्मचारिनो’’ति दण्डीनयेन च पदमाला गहेतब्बा.

यं पन आयस्मा बुद्धघोसो ‘‘यथा सोभन्ति यतिनो, सीलभूसनभूसिता’’ति एत्थ यतिसद्दस्स कारन्तस्स अग्गिसद्दस्स ‘‘अग्गयो’’ति रूपं विय ‘‘यतयो’’ति रूपं अवत्वा कस्मा कारन्तस्स दण्डीसद्दस्स ‘‘दण्डिनो’’ति रूपं विय ‘‘यतिनो’’ति रूपं दस्सेति. नन्वेसा पमादलेखा विय दिस्सति. यथा हि ‘‘कुक्कुटा मणयो दण्डा सिवयो देव ते कुद्धा’’ति पाळिगतिया उपपरिक्खियमानाय ‘‘यतयो’’ति रूपेनेव भवितब्बं कारन्तत्ताति? नायं पमादलेखा. ‘‘वदनसीलो वादी’’ति एत्थ विय तस्सीलत्थं गहेत्वा कारन्तवसेन योजने निद्दोसत्ता, तस्मा ‘‘यतनसीलो यती’’ति एवं तस्सीलत्थं चेतसि सन्निधाय कारन्तवसेन ‘‘यतिनो’’ति सम्पदानसामीनमेकवचनसदिसं पच्चत्तबहुवचनरूपं भदन्तेन बुद्धघोसेन दस्सितन्ति दट्ठब्बं. उपयोगालपनबहुवचनरूपम्पि तादिसमेव.

यत्थ पन तस्सीलत्थं अग्गहेत्वा ‘‘यो मुनाति उभो लोके, मुनि तेन पवुच्चती’’ति एत्थ विय ‘‘यतति वीरियं करोतीति यती’’ति कत्तुकारकवसेन कारन्तभावो गय्हति. तत्थ ‘‘मुनयो मणयो सिवयो’’ति योकारन्तरूपानि विय ‘‘यतयो’’ति योकारन्तं पच्चत्तबहुवचनरूपञ्च उपयोगालपनबहुवचनरूपञ्च भवति, एवं कारन्तपुल्लिङ्गानं तीसु ठानेसु योकारन्तानेव रूपानि भवन्तीति दट्ठब्बं.

यदि एवं कारन्तपुल्लिङ्गानं सारमति सुद्धदिट्ठिसम्मादिट्ठिमिच्छादिट्ठिवजिरबुद्धि सद्दादी कथन्ति? एतेसं पन कारन्तवसेन निद्दिट्ठानम्पि समासपदत्ता अग्गिनये अट्ठत्वा यथासम्भवं दण्डीनये तिट्ठनतो नोकारन्तानेव रूपानि. तथा हि ‘‘असारे सारमतिनो’’ति नोकारन्तपच्चत्तबहुवचनपाळि दिस्सति, उपयोगालपनबहुवचनरूपम्पि तादिसमेव दट्ठब्बं. ननु च भो कच्चायनप्पकरणे ‘‘अत्थे विसारदमतयो’’ति एत्थ समासपदस्स इकारन्तपुल्लिङ्गस्स योकारन्तस्स पच्चत्तबहुवचनपाठस्स दस्सनतो सारमतिसद्दादीनम्पि ‘‘विसारदमतयो’’ति रूपेन विय योकारन्तेहि रूपेहि भवितब्बन्ति? नपि भवितब्बं बुद्धवचने समासपदानं कारन्तपुल्लिङ्गानं ‘‘विसारदमतयो’’ति रूपसदिसस्स रूपस्स अदस्सनतोति.

ननु च भो बुद्धवचने ‘‘पञ्चिमे गहपतयो आनिसंसा. ते होन्ति जानिपतयो, अञ्ञमञ्ञं पियंवदा’’ति समासपदानं कारन्तपुल्लिङ्गानं ‘‘विसारदमतयो’’ति रूपसदिसानि योकारन्तानि रूपानि दिस्सन्ति. एवं सन्ते कस्मा ‘‘बुद्धवचने समासपदानं कारन्तपुल्लिङ्गानं ‘‘विसारदमतयो’’ति रूपसदिसस्स योकारन्तस्स रूपस्स अदस्सनतो’’ति वुत्तन्ति? एत्थ वुच्चते – विसदिसत्तं पटिच्च. गहपतिसद्दादीसु हि यस्मा पतिसद्दो सभावेनेव पुल्लिङ्गो, न तु समासतो पुब्बे इत्थिलिङ्गपकतिको हुत्वा पच्छा पुल्लिङ्गभावं पत्तो, तस्मा ईदिसेसु ठानेसु ‘‘गहपतयो, जानिपतयो’’ति योकारन्तानि, ‘‘सेनापतयो, सेनापतिनो’’ति यो नोकारन्तानि च पच्चत्तोपयोगालपनबहुवचनरूपानि भवन्ति. तथा हि ‘‘तत्तका सेनापतिनो’’ति अट्ठकथापाठो दिस्सति. यस्मा पन सारमति सुद्धदिट्ठिसम्मादिट्ठि मिच्छादिट्ठि वजिरबुद्धि सद्दादीसु मतिदिट्ठिसद्दादयो समासतो पुब्बे इत्थिलिङ्गपकतिका हुत्वा पच्छा बहुब्बीहिसमासवसेन पुल्लिङ्गभावप्पत्ता, तस्मा ईदिसेसु ठानेसु ‘‘सारमतिनो सुद्धदिट्ठिनो सम्मादिट्ठिनो मिच्छादिट्ठिनो वजिरबुद्धिनो’’तिआदीनि’नोकारन्तानियेव पच्चत्तोपयोगालपनबहुवचनरूपानि भवन्ति, सम्पदानसामीनमेकवचनेहि सदिसानीति निट्ठमेत्थावगन्तब्बं.

सेट्ठि सारथिचक्कवत्तिसामिइच्चेतेसु कथन्ति? एत्थ पन अयं विसेसो वेदितब्बो – कत्थचि पाठे ‘‘सेट्ठी सारथी चक्कवत्ती सामी’’ति अन्तक्खरस्स दीघत्तं दिस्सति, कत्थचि पन ‘‘सेट्ठि सारथि चक्कवत्ति सामि’’इति अन्तक्खरस्स रस्सत्तं दिस्सति. किञ्चापि रस्सत्तमेतेसं दिस्सति, तथापि तत्थ तत्थ पच्चत्तवचनादिभावेन ‘‘सेट्ठिनो सारथिनो’’तिआदिपयोगदस्सनतो रस्सं कत्वा एतानि उच्चारियन्तीति ञायति, तस्मा एवं निब्बचनत्थो गहेतब्बो – सेट्ठं धनसारं, ठानन्तरं वा अस्स अत्थीति सेट्ठी. अस्सदम्मादयो सारणसीलोति सारथी. चक्कं पवत्तनसीलोति चक्कवत्ती. सं एतस्स अत्थीति सामीति. अस्सत्थिकतस्सीलत्थसद्दा हि नोकारन्तरूपवसेन समानगतिका भवन्ति यथा ‘‘दण्डिनो भूमिसायिनो’’ति. अपरोपि निब्बचनत्थो कारन्तवसेन अस्सदम्मादयो सारेतीति सारथी. तथा हि ‘‘पुरिसदम्मे सारेतीति पुरिसदम्मसारथी’’ति वुत्तं. चक्कं वत्तेतीति चक्कवत्ती. एवं कत्तुकारकवसेन कारन्तत्तं गहेत्वा कत्थचि लब्भमानम्पि कारन्तत्तं अनपेक्खित्वा बुद्धवचनानुरूपेन ‘‘सारथिनो चक्कवत्तिनो’’तिआदीनि नोकारन्तरूपानि गहेत्वा दण्डीनयेन योजेतब्बानि ‘‘दण्डिनी’’तिआदिकं वज्जितब्बं वज्जेत्वा. एवं ‘‘सेट्ठिनो सारथिनो चक्कवत्तिनो सामिनो’’तिआदीनि नोकारन्तानियेव रूपानि ञेय्यानि.

अत्र किञ्चि पयोगं निदस्सनमत्तं कथयाम. ‘‘तात तयो सेट्ठिनो अम्हाकं बहूपकारा’’ति च ‘‘ते कतभत्तकिच्चा ‘महासेट्ठिनो मयं गमिस्सामा’ति वदिंसू’’ति च ‘‘सारथिनो आहंसू’’ति च ‘‘द्वे चक्कवत्तिनो’’ति च एवमादीनि. तत्थ किञ्चापि कत्थचि ‘‘सेट्ठि सारथि’’इच्चादि रस्सत्तपाठो दिस्सति, तथापि सो सभावेन रस्सत्तभावो पाठो न होति, दीघस्स रस्सत्तकरणपाठोति वेदितब्बो. पदमाला चस्स वुत्तनयेन वेदितब्बा.

महेसीति एत्थ कथन्ति? ‘‘महेसी’’ति एत्थ किञ्चापि महेसीसद्दो कारन्तवसेन निद्दिसियति, तथापि इसिसद्देन समानगतिकत्ता इसिसद्दस्स अग्गिसद्देन समानपदमालत्ता अग्गिनयेन पदमाला कातब्बा. ननु च भो एत्थ तस्सीलत्थो दिस्सति ‘‘महन्ते सीलक्खन्धादयो धम्मे एसनसीलोति महेसी’’ति, तस्मा ‘‘भूमिसायी’’ति पदस्स विय दण्डीनयेनेव पदमाला कातब्बाति? न कातब्बा तस्सीलत्थस्स असम्भवतो. इमस्स हि ‘‘महन्ते सीलक्खन्धादयो धम्मे एसि गवेसि एसित्वा ठितोति महेसी’’ति अतस्सीलत्थो एव युज्जति. कतकरणीयेसु बुद्धादीसु अरियेसु पवत्तनामत्ता. इसिसद्देन चायं सद्दो ईसकं समानो केवलं समासपरियोसाने दीघवसेन उच्चारियति, रस्सवसेन पन ‘‘महा इसि महेसी’’ति सन्धिविग्गहो . यस्मा रस्सत्तं गहेत्वा तस्स पदमालाकरणं युज्जति, तस्मा ‘‘सङ्गायिंसु महेसयो’’ति कारन्तरूपं दिस्सति. न हि साट्ठकथे तेपिटके बुद्धवचने कत्थचिपि चतुत्थीछट्ठेकवचनरूपं विय ‘‘महेसिनो’’ति पच्चत्तोपयोगालपनबहुवचनरूपं दिस्सति. तस्मा कारन्तवसेन उच्चारितस्सपि सतो रस्सवसेन उच्चारितस्स विय ‘‘महेसि, महेसी, महेसयो. महेसिं, महेसी, महेसयो. महेसिना’’ति पदमाला कातब्बा. अपिच महेसीसद्दो यत्थ राजग्गुब्बरिवाचको, तत्थ इत्थिलिङ्गो होति, तब्बसेन पन ‘‘महेसी, महेसी, महेसियो. महेसिं, महेसी, महेसियो. महेसिया’’ति च वक्खमानइत्थीनयेन पदमाला कातब्बा. हत्थीसद्दे कथन्ति? हत्थीसद्दस्स पन हत्थो अस्स अत्थीति एवं कारन्तवसेन गहणे ‘‘हत्थिनो’’ति रूपं भवति. तथा हि ‘‘वने हत्थिनो’’ति पयोगो दिस्सति. तस्सेव तस्मिंयेवत्थे रस्सं कत्वा गहणे ‘‘हत्थयो’’ति रूपं भवति. तथा हि –

‘‘हंसा कोञ्चा मयूरा च, हत्थयो पसदा मिगा;

सब्बे सीहस्स भायन्ति, नत्थि कायस्मि तुल्यता.

एवमेव मनुस्सेसु, दहरो चेपि पञ्ञवा;

सोपि तत्थ महा होति, नेव बालो सरीरवा’’ति

इमस्मिं केळिसीलजातके ‘‘हत्थयो’’ति आहच्चपदं दिस्सति. एवमस्स दण्डीनयेन च अग्गिनयेन च द्विधा पदमाला, वेदितब्बा. इमिना नयेन अवुत्तेसुपि ठानेसु पाळिनयानुरूपेन पोराणट्ठकथानुरूपेन च पदमाला योजेतब्बा.

एत्तावता भूधातुमयानं पुल्लिङ्गानं नामिकपदमाला सद्धिं लिङ्गन्तरेहि सद्दन्तरेहि अत्थन्तरेहि च नानप्पकारतो दस्सिता.

इमं सद्दनीतिं सुनीतिं विचित्तं,

सपञ्ञेहि सम्मा परीपालनीयं;

सदा सुट्ठु चिन्तेति वाचेति यो सो,

नरो ञाणवित्थिन्नतं याति सेट्ठं.

इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं

कोसल्लत्थाय कते सद्दनीतिप्पकरणे

सविनिच्छयो निग्गहीतन्तादिपुल्लिङ्गानं

पकतिरूपस्स नामिकपदमालाविभागो

सत्तमो परिच्छेदो.

सब्बथापि पुल्लिङ्गं समत्तं.