📜
८. इत्थिलिङ्गनामिकपदमाला
अथ इत्थिलिङ्गेसु आकारन्तस्स भूधातुमयस्स पकतिरूपभूतस्स भाविकासद्दस्स नामिकपदमालायं वत्तब्बायम्पि पसिद्धस्स ताव कञ्ञासद्दस्स नामिकपदमालं वक्खाम –
कञ्ञा, कञ्ञा, कञ्ञायो. कञ्ञं, कञ्ञा, कञ्ञायो. कञ्ञाय, कञ्ञाहि, कञ्ञाभि. कञ्ञाय, कञ्ञानं. कञ्ञाय, कञ्ञाहि, कञ्ञाभि. कञ्ञाय, कञ्ञानं. कञ्ञाय, कञ्ञायं, कञ्ञासु. भोति कञ्ञे, भोतियो कञ्ञा, कञ्ञायो. अयमम्हाकं रुचि.
एत्थ ¶ ‘‘कञ्ञा’’ति एकवचनबहुवचनवसेन वुत्तं, निरुत्तिपिटके बहुवचनवसेन वुत्तो नयो नत्थि. तथा हि तत्थ ‘‘सद्धा तिट्ठति, सद्धायो तिट्ठन्ति. सद्धं पस्सति, सद्धायो पस्सती’’ति एत्तकमेव वुत्तं, ‘‘सद्धा’’ति बहुवचनं न आगतं. किञ्चापि नागतं, तथापि ‘‘बाहा पग्गय्ह पक्कन्दुं, सिविकञ्ञा समागता. अहेतु अप्पच्चया पुरिसस्स सञ्ञा उप्पज्जन्तिपि निरुज्झन्तिपी’’तिआदिपाळिदस्सनतो बाहाकञ्ञा सञ्ञासद्दादीनं बहुवचनता गहेतब्बा. चूळनिरुत्तियं ‘‘भोति कञ्ञे, भोति कञ्ञा’’ति द्वे एकवचनानि वत्वा ‘‘भोतियो कञ्ञायो’’ति एकं बहुवचनं वुत्तं. निरुत्तिपिटके पन ‘‘भोति सद्धा’’ति एकवचनं वत्वा ‘‘भोतियो सद्धायो’’ति एकं बहुवचनं वुत्तं. मयं पनेत्थ ‘‘एहि बाले खमापेहि, कुसराजं महब्बलं. फुस्सती वरवण्णाभे. एहि गोधे निवत्तस्सू’’तिआदिपाळिदस्सनतो ‘‘भोति कञ्ञे, भोतियो कञ्ञा, कञ्ञायो’’ति एवंपकारानियेव आलपनेकवचनबहुवचनानि इच्छाम. एत्थ ‘‘भोति कञ्ञे’’ति अयं नयो अम्मादीसु मातादीसु च न लब्भति.
भाविका, भाविका, भाविकायो. भाविकं, भाविका, भाविकायो. भाविकाय, भाविकाहि, भाविकाभि. भाविकाय, भाविकानं. भाविकाय, भाविकाहि, भाविकाभि. भाविकाय, भाविकानं. भाविकाय, भाविकायं, भाविकासु. भोति भाविके, भोतियो भाविका, भाविकायो.
एवं हेट्ठुद्दिट्ठानं सब्बेसं भूधातुमयानं ‘‘भावना विभावना’’इच्चेवमादीनंआकारन्तपदानं अञ्ञेसञ्चाकारन्तपदानं नामिकपदमाला योजेतब्बा. एत्थञ्ञानि आकारन्तपदानि नाम सद्धादीनि.
सद्धा ¶ मेधा पञ्ञा विज्जा, चिन्ता मन्ता तण्हा’भिज्झा;
इच्छा पुच्छा जाया माया, मेत्ता मत्ता सिक्खा सङ्खा.
जङ्घा बाहा गीवा जिव्हा, वाचा छाया गङ्गा नावा;
निद्दा कन्ता साला माला, वेला वीणा भिक्खा लाखा.
गाथा सेना लेखा’पेक्खा, आसा पूजा एसा कङ्खा;
अञ्ञा मुद्दा खिड्डा भस्सा, भासा कीळा सत्ता चेता.
पिपासा वेदना सञ्ञा, चेतना तसिणा पजा;
देवता वट्टका गोधा, बलाका वसुधा सभा.
उक्का सेफालिका सिक्का, सलाका वालिका सिखा;
कारणा विसिखा साखा, वचा वञ्झा जटा घटा.
पीळा सोण्डा वितण्डा च, करुणा वनिता लता;
कथा निन्दा सुधा राधा, वासना सिंसपा पपा.
पभा सीमा खमा एजा,
खत्तिया सक्खरा सुरा;
दोला तुला सिला लीला,
लाले’ळा मेखला कला.
वळवा सुणिसा मूसा, मञ्जूसा सुलसा दिसा;
नासा जुण्हा गुहा ईहा, लसिका परिसा निसा;
मातिकिच्चादयो चेव, भाविकापदसादिसा.
अम्मन्नम्बा च ताता च, किञ्चिदेव समा सियुं;
माता धीता पनत्तादी, पुथगेव इतो सियुं.
परिसासद्दस्स पन सत्तमीठाने ‘‘परिसाय, परिसायं, परिसति, परिसासू’’ति योजेतब्बं ‘‘एकमिदं भो गोतम समयं तोदेय्यस्स ब्राह्मणस्स परिसति परूपारम्भं वत्तेन्ती’’ति पाळिदस्सनतो. अम्मादीनं पन ‘‘अम्मा, अम्मा, अम्मायो’’तिआदिना ¶ कञ्ञानयेन वत्वा अवसाने ‘‘भोति अम्म, भोति अम्मा, भोतियो अम्मा, अम्मायो’’तिआदिना योजेतब्बं.
माता, माता, मातरो. मातरं, मातरो. मातरा, मातुया, मत्या, मातूहि, मातूभि. मातु, मातुया, मत्या, मातरानं, मातानं, मातूनं. मातरा, मातुया, मत्या, मातूहि, मातूभि. मातु, मातुया, मत्या, मातरानं, मातानं, मातूनं. मातरि, मातुया, मत्या, मातुयं, मत्यं, मातूसु. भोति माता, भोतियो माता, मातरो.
एत्थ पन यस्मा पाळियं इत्थिलिङ्गानं सकारन्तानि रूपानि एहि एभि एसुकारन्तादीनि च एनन्तादीनि च न दिस्सन्ति, तस्मा केहिचि वुत्तानिपि ‘‘मातुस्स मातरेही’’तिआदीनि न वुत्तानि, एस नयो इतरेसुपि. ‘‘यंकिञ्चित्थिकतं पुञ्ञं, मय्हञ्च मातुया च ते. अनुञ्ञातो अहं मत्या’’ति पाळिदस्सनतो पन करणसम्पदाननिस्सक्कसामिभुम्मवचनट्ठाने ‘‘मातुया, मत्या’’ति च वुत्तं इत्थिलिङ्गट्ठाने समानगतिकत्ता तेसं वचनानं. तथा हि उम्मादन्तिजातके ‘‘मत्या’’ति पदं पञ्चमीततियेकवचनवसेन आगतं, यथा पन ‘‘खत्तिया’’ति पदं मज्झसरलोपवसेन ‘‘खत्या’’ति भवति, तथा ‘‘मातुया मातुय’’न्ति च पदं ‘‘मत्या, मत्य’’न्ति भवति, अयं नयो धीतुसद्दादीसु न लब्भति.
धीता, धीता, धीतरो. धीतं, धीतरं, धीतरो. धीतुया, धीतूहि, धीतूभि. धीतु, धीतुया, धीतरानं, धीतानं, धीतूनं. धीतरा, धीतुया, धीतूहि, धीतूभि. धीतु, धीतुया, धीतरानं, धीतानं, धीतूनं. धीतरि, धीतुया, धीतुयं, धीतूसु. भोति धीतु, भोति धीता, भोतियो धीता, धीतरो. एत्थ पन.
‘‘जालिं ¶ कण्हाजिनं धीतं, मद्दिदेविं पतिब्बतं;
चजमानो न चिन्तेसिं, बोधियायेव कारणा’’ति
पाळियं ‘‘धीत’’न्ति दस्सनतो उपयोगवचनट्ठाने ‘‘धीत’’न्ति वुत्तं, तस्मा इदं सारतो गहेतब्बं, तथा पाळियं ‘‘अस्समणी होति असक्यधीतरा’’ति समासपदस्स दस्सनतो ततियेकवचनन्तपदसदिसं ‘‘सेट्ठिधीतरा’’तिआदिकं पठमेकवचनन्तम्पि समासपदं गहेतब्बमेव, निरुत्तिपिटके पन ‘‘माता धीता’’ति पदद्वयं सद्धानये पक्खित्त, तमम्हेहि ‘‘सद्धाया’’ति पदस्स विय ‘‘माताया’’तिआदीनं पाळिआदीसु ब्यासे अदस्सनतो विसुं गहितं समासेयेव हि ईदिसिं सद्दगतिं पस्साम ‘‘राजमाताय राजधीताय सेट्ठिधीताया’’ति. एवं कञ्ञानयोपि एकदेसेन लब्भति, तथा ‘‘अच्छरियं नन्दमाते, अब्भुतं नन्दमाते’’ति पाळियं ‘‘नन्दमाते’’ति दस्सनतो ‘‘भोति राजमाते, भोति राजधीते’’ति एवमादिनयोपि लब्भति, तत्र नन्दमातेति नन्दस्स माता नन्दमाता, भोति नन्दमाते, एवं समासेयेव ईदिसी सद्दगति होति, तस्मा समासपदत्ते ‘‘मातु धीतु दुहितु’’इच्चेतेसं पकतिरूपानं द्वे कोट्ठासा गहेतब्बा पठमं दस्सितरूपकोट्ठासो च कञ्ञानयो रूपकोट्ठासो चाति. नत्तादीनि पदानि न केवलं पुल्लिङ्गानियेव होन्ति, अथ खो इत्थिलिङ्गानिपि. तथा हि ‘‘विसाखाय नत्ता कालङ्कता होति. चतस्सो मूसिका गाधं कत्ता, नो वसिता’’तिआदीनि पयोगानि सासने दिस्सन्ति.
नत्ता, नत्ता, नत्तारो. नत्तं, नत्तारं, नत्तारो. नत्तारा, नत्तुया, नत्तूहि, नत्तूभि. नत्तु, नत्तुया, नत्तारानं ¶ नत्तानं, नत्तूनं. नत्तारा, नत्तुया, नत्तूहि, नत्तूभि. नत्तु, नत्तुया, नत्तारानं, नत्तानं, नत्तूनं. नत्तरि, नत्तुया, नत्तुयं, नत्तूसु. भोति नत्त, भोति नत्ता, भोतियो नत्ता, नत्तारो.
एवं ‘‘कत्ता वसिता भासिता’’ इच्चादीसुपि समासपदत्ते पन ‘‘राजमाताय नन्दमाते’’तिआदीनि विय ‘‘राजनत्ताय, राजनत्ते’’तिआदीनि रूपानि भवन्ति.
सविनिच्छयोयं आकारन्तुकारन्तित्थिलिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.
आकारन्तुकारन्ततापकतिकं
आकारन्तित्थिलिङ्गं निट्ठितं.
इदानि भूमिपदादीनं नामिकपदमालं वक्खाम पुब्बाचरियमतं पुरेचरं कत्वा –
रत्ति, रत्ती, रत्तियो. रत्तिं, रत्ती, रत्तियो. रत्तिया, रत्तीहि, रत्तीभि. रत्तिया, रत्तीनं. रत्तिया, रत्तीहि, रत्तीभि. रत्तिया, रत्तीनं. रत्तिया, रत्तियं, रत्तीसु. भोति रत्ति, भोतियो रत्तियो. यमकमहाथेरमतं.
‘‘भूमि, भूमी, भूमियो. भूमिं, भूमी, भूमियो’’ति सब्बं नेय्यं. एवं ‘‘भूति सत्ति पत्ति वुत्ति मुत्ति कित्ति खन्ति तित्ति सिद्धि इद्धि वुद्धि सुद्धि बुद्धि बोधि पीति नन्दि मति असनि वसनि सति गति वुड्ढि युवति अङ्गुलि बोन्दि दिट्ठि तुट्ठि नाभि’’ इच्चादीनम्पि नामिकपदमाला योजेतब्बा. अपिच ‘‘रत्यो अमोघा गच्छन्ति. दिवा च रत्तो च हरन्ति ये बलिं. न भूम्या चतुरङ्गुलो. सेति भूम्या अनुत्थुनं. भूम्या सो पतितं पासं. गीवाय पटिमुञ्चति. इमा च नभ्यो सतराजिचित्तिता. सतेरता विज्जुरिवप्पभासरे’’ति एवमादीनं ¶ पयोगानं दस्सनतो रत्ति भूमि नाभिसद्दादीनं अयम्पि नामिकपदमालाविसेसो वेदितब्बो. कथं?
रत्ति, रत्ती, रत्तियो, रत्यो. रत्तिं, रत्ती, रत्तियो, रत्यो. रत्तिया, रत्या, रत्तीहि, रत्तीभि. रत्तिया, रत्या, रत्तीनं. रत्तिया, रत्या, रत्तीहि, रत्तीभि. रत्तिया, रत्या, रत्तीनं. रत्तिया, रत्या, रत्तियं रत्यं, रत्तो, रत्तीसु. भोति रत्ति, भोतियो रत्ती, रत्तियो, रत्यो.
एत्थ ‘‘रत्तो’’ति रूपनयं वज्जेत्वा ‘‘भूमि, भूमी, भूमियो, भूम्यो’’ति सब्बं नेय्यं.
नाभि, नाभी, नाभियो, नभ्यो. नाभिं, नाभी, नाभियो, नभ्यो. नाभिया, नभ्या, नाभीहि, नाभीभि. नाभिया, नभ्या, नाभीनं. नाभिया, नभ्या, नाभीहि, नाभीभि. नाभिया, नभ्या, नाभीनं. नाभिया, नभ्या, नाभियं, नभ्यं, नाभीसु. भोति नाभि, भोतियो नाभी, नाभियो, नभ्यो.
बोधि, बोधी, बोधियो, बोज्झो. बोधिं, बोधियं, बोज्झं, बोधी, बोधियो, बोज्झो. बोधिया, बोज्झा, बोधीहि, बोधीभि. बोधिया, बोज्झा, बोधीनं. बोधिया, बोज्झा, बोधीहि, बोधीभि. बोधिया, बोज्झा, बोधीनं. बोधिया, बोज्झा, बोधियं, बोज्झं, बोधीसु. भोति बोधि, भोतियो बोधी, बोधियो, बोज्झो.
एत्थ पन ‘‘बुज्झस्सु जिन बोधियं. अञ्ञत्र बोज्झा तपसा’’ति विचित्रपाळिनयदस्सनतो विचित्रनया नामिकपदमाला वुत्ता. सब्बोपि चायं नयो अञ्ञत्थापि यथारहं योजेतब्बो.
सविनिच्छयोयं इकारन्तित्थिलिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.
इकारन्ततापकतिकं इकारन्तित्थिलिङ्गं
निट्ठितं.
इदानि ¶ भूरीसद्दादीनं नामिकपदमालं वक्खाम पुब्बाचरियमतं पुरेचरं कत्वा –
इत्थी, इत्थी, इत्थियो. इत्थिं, इत्थी, इत्थियो. इत्थिया, इत्थीहि, इत्थीभि. इत्थिया, इत्थीनं. इत्थिया, इत्थीहि, इत्थीभि. इत्थिया, इत्थीनं. इत्थिया, इत्थियं, इत्थीसु. भोति इत्थि, भोतियो इत्थियो. यमकमहाथेरमतं.
‘‘भूरी, भूरी, भूरियो. भूरिं, भूरी, भूरि यो’’ति इत्थिया समं. एवं भूती भोती विभाविनी इच्चादीनं भूधातुमयानं अञ्ञेसञ्च ईकारन्तसद्दानं नामिकपदमाला योजेतब्बा. एत्थञ्ञे ईकारन्तसद्दा नाम –
‘‘मातुलानी च भगिनी, भिक्खुनी सामुगी अजी;
वापी पोक्खरणी देवी, नागी यक्खिनी राजिनी.
दासी च ब्राह्मणी मुट्ठ-स्सतिनी सीघयायिनी;
साकियानी’’ति चादीनि, पयोगानि भवन्ति हि.
तत्र ‘‘पोक्खरणी दासी, ब्राह्मणि’’च्चादिनं गति;
अञ्ञथापि सिया गाथा-चुण्णियेसु यथारहं.
‘‘कुसावती’’तिआदीनं, गाथास्वेव विसेसतो;
रूपानि अञ्ञथा होन्ति, एकवचनतो वदे.
‘‘कासी अवन्ती’’इच्चादी, बहुवचनतो वदे;
‘‘चन्दवती’’तिआदीनि, पयोगस्सानुरूपतो.
तथा हि ‘‘पोक्खरञ्ञो सुमापिता. ता च सत्तसता भरिया, दास्यो सत्तसतानि च. दारके च अहं नेस्सं ¶ , ब्राह्मण्या परिचारके. नज्जो सन्दन्ति. नज्जा नेरञ्जराय तीरे. लक्ख्या भव निवेसनं.
बाराणस्यं महाराज, काकराजा निवासको;
असीतिया सहस्सेहि, सुपत्तो परिवारितो.
राजा यथा वेस्सवणो नळिञ्ञ’’न्ति
एवमादीनं पाळीनं दस्सनतो पोक्खरणी इच्चादीनं नामिकपदमालायो सविसेसा योजेतब्बा. कथं? ‘पोक्खरणी, पोक्खरणी, पोक्खरणियो, पोक्खरञ्ञो. पोक्खरणि’’न्तिआदिना वत्वा करणसम्पदाननिस्सक्कसामिवचनट्ठाने ‘‘पोक्खरणिया, पोक्खरञ्ञा’’ति एकवचनानि वत्तब्बानि. भुम्मवचनट्ठाने पन ‘‘पोक्खरणिया, पोक्खरञ्ञा, पोक्खरणियं, पोक्खरञ्ञ’’न्ति च एकवचनानि वत्तब्बानि. सब्बत्थ च पदानि परिपुण्णानि कातब्बानि. तथा ‘‘दासी, दासी, दासियो, दास्यो. दासिं, दासियं, दासी, दासियो, दास्यो’’ति वत्वा करणवचनट्ठानादीसु ‘‘दासिया, दास्या’’ति एकवचनानि वत्तब्बानि. भुम्मवचनट्ठाने पन ‘‘दासिया, दास्या, दासियं, दास्य’’न्ति च एकवचनानि वत्तब्बानि. सब्बत्थ पदानि परिपुण्णानि कातब्बानि. एत्थ पन ‘‘यट्ठिया पटिकोटेति, घरे जातंव दासियं. फुसिस्सामि विमुत्तिय’’न्ति पयोगानं दस्सनतो अंवचनस्स यमादेसवसेन ‘‘दासिय’’न्ति वुत्तं. तेसु च ‘‘घरे जातंव दासिय’’न्ति एत्थ अंवचनस्स यमादेसतो अञ्ञोपि सद्दनयो लब्भति. कथं? यथा दहरी एव ‘‘दहरिया’’ति वुच्चति, एवं दासी एव ‘‘दासिया’’ति.
एत्थ पन ‘‘पस्सामि वोहं दहरिं, कुमारिं चारुदस्सन’’न्ति च ‘‘ये तं जिण्णस्स पादंसु, एवं दहरियं सति’’न्ति च पाळि निदस्सनं ¶ , उपयोगवचनिच्छाय ‘‘दासिय’’न्ति वुत्तं, इमस्मिं पनाधिप्पाये ‘‘दासिया, दासिया, दासियायो. दासियं, दासिया, दासियायो. दासियाया’’ति कञ्ञानयेनेव नामिकपदमाला भवति ‘‘कुमारिया’’ति सद्दस्सेव. तथा हि ‘‘कुमारिये उपसेनिये’’ति पाळि दिस्सति. तथा ‘‘पुप्फवतिया, पुप्फवतियं, पुप्फवतियाय, पुप्फवतियायं, भोति पुप्फवतिये’’ति कञ्ञानयनिस्सितेन एकवचननयेन नामिकपदमाला भवति.
एत्थ पन ‘‘अतीते अयं बाराणसी पुप्फवतिया नाम अहोसि. राजासि लुद्दकम्मो, एकराजा पुप्फवतियायं. उय्यस्सु पुब्बेन पुप्फवतियाया’’ति पाळि च अट्ठकथापाठो च निदस्सनं. अपरो नयो – ‘‘दासिया दहरिया कुमारिया’’तिआदीसु ककारस्स यकारादेसोपि दट्ठब्बो. ब्राह्मणीसद्दस्स तु ‘‘ब्राह्मणी, ब्राह्मणी, ब्राह्मणियो, ब्राह्मण्यो. ब्राह्मणि’’न्तिआदीनि वत्वा करणवचनट्ठानादीसु ‘‘ब्राह्मणिया, ब्राह्मण्या’’ति एकवचनानि वत्तब्बानि, सब्बत्थ च पदानि परिपुण्णानि कातब्बानि. नदीसद्दस्स ‘‘नदी, नदी, नदियो, नज्जो. नदि’’न्तिआदिना वत्वा ‘‘नदिया, नज्जा’’ति च ‘‘नदियं, नज्ज’’न्ति च वत्तब्बं, सब्बत्थ च पदानि परिपुण्णानि कातब्बानि. इत्थिलिङ्गेसु हि पच्चत्तबहुवचने दिट्ठेयेव उपयोगबहुवचनं अनागतम्पि दिट्ठमेव होति, तथा उपयोगबहुवचने दिट्ठेयेव पच्चत्तबहुवचनं अनागतम्पि दिट्ठमेव होति, करणसम्पदाननिस्सक्कसामिभुम्मवचनानम्पि अञ्ञतरस्मिं दिट्ठेयेव अञ्ञतरं दिट्ठमेव होति. तथा हि ‘‘दासा च दास्यो अनुजीविनो चा’’ति एत्थ ‘‘दास्यो’’ति पच्चत्तबहुवचने दिट्ठेयेव अपरम्पि ‘‘दास्यो’’ति उपयोगबहुवचनं तंसदिसत्ता दिट्ठमेव होति.
‘‘सक्को ¶ च मे वरं दज्जा, सो च लब्भेथ मे वरो;
एकरत्तं द्विरत्तं वा, भवेय्यं अभिपारको;
उम्मादन्त्या रमित्वान, सिविराजा ततो सिय’’न्ति
एत्थ ‘‘उम्मादन्त्या’’ति करणवचने दिट्ठेयेव तंसदिसानि सम्पदाननिस्सक्कसामिभुम्मवचनानिपि दिट्ठानियेव होन्ति. ‘‘ब्राह्मण्या परिचारके’’ति एत्थ ‘‘ब्राह्मण्या’’ति सामिवचने दिट्ठेयेव तंसदिसानि करणसम्पदाननिस्सक्कभुम्मवचनानिपि दिट्ठानियेव होन्ति. ‘‘सेति भूम्या अनुत्थुन’’न्ति एत्थ ‘‘पथब्या चारुपुब्बङ्गी’’ति एत्थ च ‘‘भूम्या, पथब्या’’ति सत्तमिया एकवचने दिट्ठेयेव तंसदिसानि करणसम्पदाननिस्सक्कसामिवचनानिपि दिट्ठानियेव होन्ति. ‘‘बाराणस्यं महाराजा’’ति एत्थ ‘‘बाराणस्य’’न्ति भुम्मवचने दिट्ठेयेव तंसदिसानि अञ्ञानिपि ‘‘ब्राह्मण्यं एकादस्यं पञ्चम्य’’न्तिआदीनि भुम्मवचनानि दिट्ठानियेव होन्ति.
गण्हन्ति च तादिसानि रूपानि पुब्बाचरियासभापि गाथाभिसङ्खरणवसेन. सासनेपि पन एतादिसानि रूपानि येभुय्येन गाथासु सन्दिस्सन्ति.
कुसावती. कुसावतिं. कुसावतिया, कुसावत्या. कुसावतियं, कुसावत्यं. भोति कुसावति.
बाराणसी. बाराणसिं. बाराणसिया, बाराणस्या. बाराणसियं, बाराणस्यं, बाराणस्सं इच्चपि, भोति बाराणसि.
नळिनी. नळिनिं. नळिनिया, नळिञ्ञा. नळिनियं, नळिञ्ञं. भोति नळिनि. अञ्ञानिपि योजेतब्बानि.
गाथाविसयं पन पत्वा ‘‘कुसावतिम्हि, बाराणसिम्हि, नळिनिम्ही’’तिआदिना सद्दरूपानिपियोजेतब्बानि. तथा हि पाळियं ‘‘कुसावतिम्हि’’आदीनि म्हियन्तानि इत्थिलिङ्गरूपानि गाथासुयेव ¶ पञ्ञायन्ति, न चुण्णियपदरचनायं. अक्खरसमये पन तादिसानि रूपानि अनिवारितानि ‘‘नदिम्हा चा’’तिआदिदस्सनतो. यं पन अट्ठकथासु चुण्णियपदरचनायं ‘‘सम्मादिट्ठिम्ही’’तिआदिकं इत्थिलिङ्गरूपं दिस्सति, तं अक्खरविपल्लासवसेन वुत्तन्ति दट्ठब्बं चुण्णियपदट्ठाने ‘‘सम्मादिट्ठियं पटिसन्धियं सुगतियं दुग्गतिय’’न्तिआदिदस्सनतो. अयं पनेत्थ नियमो सुगतसासने गाथायं चुण्णियपदट्ठाने च ‘‘कञ्ञा रत्ति इत्थी यागु वधू’’ति एवं पञ्चन्तेहि इत्थिलिङ्गेहि सद्धिं ना स स्मा स्मिं म्हा म्हिइच्चेते सद्दा सरूपतो परत्तं न यन्ति. म्हिसद्दो पन गाथायं इवण्णन्तेहि इत्थिलिङ्गेहि सद्धिं परत्तं याति. तत्रिदं वुच्चति –
‘‘गाथायं चुण्णिये चापि, ना सस्मादी सरूपतो;
नाकारन्तइवण्णन्त-इत्थीति परतं गता.
म्हिसद्दो पन गाथायं, इवण्णन्तित्थिभी सह;
य’तो परत्तमेतस्स, पयोगानि भवन्ति हि.
यथा बलाकयोनिम्हि, न विज्जति पुमो सदा;
कुसावभिम्हि नगरे, राजा आसि महीपती’’ति.
एवं कुसावती इच्चादीनि अञ्ञथा भवन्ति, नगरनामत्ता पनेकवचनानिपि, न जनपदनामानि विय बहुवचनानि. ‘‘कासी, कासियो. कासीहि, कासीभि. कासीनं. कासीसु. भोतियो कासियो. एवं अवन्ती अवन्तियो’’तिआदिनापि नामिकपदमाला योजेतब्बा. अञ्ञानिपि पदानि गहेतब्बानि. एवं कासीइच्चादीनि जनपदनामत्ता रूळ्हीवसेन बहुवचनानेव भवन्ति अत्थस्स एकत्तेपि.
चन्दवती, चन्दवतिं, चन्दवतिया, चन्दवतियं, भोति चन्दवति, एवं एकवचनवसेन वा, चन्दवतियो, चन्दवतियो, चन्दवतीहि, चन्दवतीभि, चन्दवतीनं, चन्दवतीसु, भोतियो ¶ चन्दवतियो, एवं बहुवचनवसेन वा नामिकपदमाला वेदितब्बा, अञ्ञानिपि पदानि योजेतब्बानि. ‘‘चन्दवती’’इच्चादीनि हि एकिस्सा बहूनञ्चित्थीनं पण्णत्तिभावतो पयोगानुरूपेन एकवचनवसेन वा बहुवचनवसेन वा योजेतब्बानि भवन्ति. एस नयो अञ्ञत्रापि.
सविनिच्छयोयं ईकारन्तित्थिलिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.
ईकारन्ततापकतिकं ईकारन्तित्थिलिङ्गं निट्ठितं.
इदानि भूधातुमयानं उकारन्तित्थिलिङ्गानं अप्पसिद्धत्ता अञ्ञेन उकारन्तित्थिलिङ्गेन नामिकपदमालं पूरेस्साम –
यागु, यागू, यागुयो. यागुं, यागू, यागुयो. यागुया, यागूहि, यागूभि. यागुया, यागूनं. यागुया, यागूहि, यागूभि. यागुया, यागूनं. यागुया, यागुयं, यागूसु. भोति यागु, भोतियो यागू, यागुयो.
एवं ‘‘धातु धेनु कासु दद्दु कण्डु कच्छु रज्जु’’इच्चादीनि. तत्र धातुसद्दो रसरुधिरमंसमेदन्हारुअट्ठिअट्ठिमिञ्जसुक्कसङ्खातधातुवाचको पुल्लिङ्गो, सभाववाचको पन सुगतादीनं सारीरिकवाचको लोकधातुवाचको च चक्खादिवाचको च इत्थिलिङ्गो, भू हू करपचादिसद्दवाचको इत्थिलिङ्गोचेव पुल्लिङ्गो च. अत्र पनित्थिलिङ्गो अधिप्पेतो.
सविनिच्छयोयंउकारन्तित्थिलिङ्गानं नामिकपदमालाविभागो.
उकारन्ततापकतिकं उकारन्तित्थिलिङ्गं निट्ठितं.
इदानि भूसद्दादीनं नामिकपदमालं वक्खाम पुब्बाचरियमतं पुरेचरं कत्वा –
जम्बू, जम्बू, जम्बुयो. जम्बुं, जम्बू, जम्बुयो. जम्बुया, जम्बूहि, जम्बूभि. जम्बुया, जम्बूनं. जम्बुया, जम्बूहि, जम्बूभि. जम्बुया ¶ , जम्बूनं. जम्बुया, जम्बुयं, जम्बूसु. भोति जम्बु, भोतियो जम्बू, जम्बुयो. यमकमहाथेरमतं.
एत्थ जम्बूसद्दस्स इत्थिलिङ्गत्तं ‘‘अम्बा साला च जम्बुयो’’तिआदिना पसिद्धं. ‘‘इमे ते जम्बुका रुक्खा’’ति एत्थ पन रुक्खसद्दं अपेक्खित्वा ‘‘जम्बुका’’ति पुल्लिङ्गनिद्देसो कतोति दट्ठब्बं. तथा हि जम्बूति कथेतब्बाति जम्बुका. के रे गे सद्देति धातु. अथ वा इत्थिलिङ्गवसेन जम्बू एव जम्बुका, जम्बुका च ता रुक्खा चाति जम्बुकारुक्खा, यथा लङ्कादीपो, पुल्लिङ्गपक्खे वा समासवसेन ‘‘जम्बुकरुक्खा’’ति वत्तब्बे गाथाविसयत्ता छन्दानुरक्खणत्थं दीघं कत्वा ‘‘जम्बुकारुक्खा’’ति वुत्तं ‘‘सरणागमने कञ्ची’’ति एत्थ विय.
भू, भू, भुयो. भुं, भू, भुयो. भुया, भूहि, भूभि. भुया, भूनं. भुया, भूहि, भूभि. भुया, भूनं. भुया, भुयं, भूसु. भोति भु, भोतियो भू, भुयो.
एवं ‘‘अभू, अभू, अभुयो. अभुं, अभू, अभुयो. अभुया’’तिआदिना योजेतब्बा. अत्र ‘‘अभुं मे कथं नु भणसि, पापकं वत भाससी’’ति निदस्सनपदं.
‘‘वधू च सरभू चेव, सरबू सुतनू चमू;
वामूरू नागनासूरू’’, इच्चादी जम्बुया समा.
इदं पन सुखुमं ठानं सुट्ठु मनसि कातब्बं. ‘‘वदञ्ञू, वदञ्ञू, वदञ्ञुयो. वदञ्ञुं, वदञ्ञू, वदञ्ञुयो. वदञ्ञुया’’ति जम्बूसमं योजेतब्बं. एवं ‘‘मग्गञ्ञू धम्मञ्ञू कतञ्ञू’’इच्चादीसुपि.
ननु च भो –
‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिं;
वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहु’’न्ति
एवमादिप्पयोगदस्सनतो वदञ्ञूसद्दादीनं पुल्लिङ्गभावो पसिद्धो, एवं सन्ते कस्मा इध इत्थिलिङ्गनयो दस्सितोति? वदञ्ञूइच्चादीनं एकन्तपुल्लिङ्गभावाभावतो द्विलिङ्गानि तेसं वाच्चलिङ्गत्ता. तथा हि –
‘‘साहं गन्त्वा मनुस्सत्तं, वदञ्ञू वीतमच्छरा;
सङ्घे दानानि दस्सामि, अप्पमत्ता पुनप्पुन’’न्ति च,
‘‘कोधना अकतञ्ञू चा’’ति च इत्थिलिङ्गपयोगिका बहू पाळियो दिस्सन्ति, तस्मा एवं नीति अम्हेहि ठपिता.
सविनिच्छयोयं ऊकारन्तित्थिलिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.
ऊकारन्ततापकतिकं ऊकारन्तित्थिलिङ्गं निट्ठितं.
ओकारन्तपदं भूधातुमयं इत्थिलिङ्गमप्पसिद्धं, अञ्ञं पनोकारन्तं इत्थिलिङ्गं पसिद्धं.
ओकारन्तं इत्थिलिङ्गं, गोसद्दोति विभावये;
गोसद्दस्सेव पुल्लिङ्गे, रूपमस्साहु केचन;
तथा हि केचि ‘‘गो, गावो, गवो. गावु’’न्तिआदिना नयेन वुत्तानि पुल्लिङ्गस्स गोसद्दस्स रूपानि विय इत्थिलिङ्गस्स गोसद्दस्स रूपानि इच्छन्ति, तेसं मते मज्झे भिन्नसुवण्णानं वण्णविसेसाभावो विय रूपविसेसाभावतो गोसद्दस्स इत्थिलिङ्गभावपटिपादनं अनिज्झानक्खमं. कस्माति चे? यस्मा मातुगामसद्दस्स ‘‘मातुगामो, मातुगामा. मातुगाम’’न्तिआदिना नयेन द्वे पदमाला कत्वा एका पुल्लिङ्गस्स पदमाला, एका इत्थिलिङ्गपदमालाति वुत्तवचनं विय इदं वचनं अम्हे पटिभाति, तस्मा अनिज्झानक्खमं.
अपिच इत्थिलिङ्गस्स गोसद्दस्स रूपेसु पुल्लिङ्गस्स गोसद्दस्स रूपेहि समेसु सन्तेसु कथं गोसद्दस्स इत्थिलिङ्गभावो ¶ सिया? रूपमालाविसेसाभावतो. यथा हि रत्ति अग्गि अट्ठिसद्दानं इकारन्तभावेन समत्तेपि इत्थिलिङ्गपुमनपुंसकलिङ्गलक्खणभूतो रूपमालाविसेसो दिस्सति. यथा पन द्विन्नं धातुसद्दानं पुमित्थिलिङ्गपरियापन्नानं रूपमालाविसेसो दिस्सति, न तथा तेहाचरियेहि अभिमतस्स इत्थिलिङ्गस्स गोसद्दस्स रूपमालाविसेसो दिस्सति. यथा पन द्विन्नं धातुसद्दानं पुमित्थिलिङ्गपरियापन्नानं रूपमालाविसेसो भवति, यथा द्विन्नं गोसद्दानं पुमित्थिलिङ्गपरियापन्नानं रूपमालाविसेसेन भवितब्बं, यथा च द्विन्नं आयुसद्दानं पुन्नपुंसकलिङ्गपरियापन्नानं रूपमालाविसेसो दिस्सति, तथा द्विन्नं गोसद्दानं पुमित्थिलिङ्गपरियापन्नानं रूपमालाविसेसेन भवितब्बं. अविसेसत्ते सति कथं तेसं पुमित्थिलिङ्गववत्थानं सिया, कथञ्च विसदाविसदाकारवोहारता सिया. इदं ठानं अतीव सण्हसुखुमं परमगम्भीरं महागहनं न सक्का सब्बसत्तानं मूलभासाभूताय सब्बञ्ञुजिनेरिताय मागधिकाय सभावनिरुत्तिया नयं सम्मा अजानन्तेन अकतञाणसम्भारेन केनचि अज्झोगाहेतुं वा विजटेतुं वा, अम्हाकं पन मते द्विन्नं गोसद्दानं रूपमालाविसेसो चेव दिस्सति, पुमित्थिलिङ्गववत्थानञ्च दिस्सति, विसदाविसदाकारवोहारता च दिस्सति, नपुंसकलिङ्गस्स तदुभयमुत्ताकारवोहारता च दिस्सतीति दट्ठब्बं.
इदानि इमस्सत्थस्स आविभावत्थं इमस्मिं ठाने इमं नीतिं ठपेस्साम. एवञ्हि सति परियत्तिसासने पटिपन्नका निक्कङ्खभावेन न किलमिस्सन्ति. एत्थ ताव अत्थग्गहणे विञ्ञूनं कोसल्लुप्पादनत्थं तिस्सो नामिकपदमालायो कथेस्साम – सेय्यथिदं?
गावी, गावी, गावियो. गाविं, गावी, गावियो. गाविया, गावीहि, गावीभि. गाविया, गावीनं. गाविया, गावीहि, गावीभि. गाविया ¶ , गावीनं. गाविया, गावियं, गावीसु. भोति गावि, भोतियो गावी, गावियो.
अयं गोसद्दतो विहितस्स ईपच्चयस्स वसेन निप्फन्नस्स इत्थिवाचकस्स ईकारन्तित्थिलिङ्गस्स गावीसद्दस्स नामिकपदमाला.
गो, गावो, गवो. गावुं, गावं, गवं, गावो, गवो. गावेन, गवेन, गोहि, गोभि. गावस्स, गवस्स, गवं, गुन्नं, गोनं. गावा, गावस्मा, गावम्हा, गवा, गवस्मा, गवम्हा, गोहि, गोभि. गावस्स, गवस्स, गवं, गुन्नं, गोनं. गावे, गावस्मिं, गावम्हि, गवे, गवस्मिं, गवम्हि, गावेसु, गवेसु, गोसु. भो गो, भवन्तो गावो, गवो.
अयं पुमवाचकस्स ओकारन्तपुल्लिङ्गस्स गोसद्दस्स नामिकपदमाला.
गो, गावी, गावो, गावी, गवो. गावं, गवं, गाविं, गावो, गावी गवो. गोहि, गोभि. गवं, गुन्नं, गोनं. गोहि, गोभि. गवं, गुन्नं, गोनं. गोसु. भोति गो, भोतियो गावो, गावी, गवो. अयं पुमित्थिवाचकस्स ओकारन्तस्सित्थिपुल्लिङ्गस्स गोसद्दनामिकपदमाला.
एत्थ पन ‘‘गावु’’न्ति पदं एकन्तपुमवाचकत्ता न वुत्तन्ति दट्ठब्बं, एकन्तपुमवाचकत्तञ्चस्स आहच्चपाळिया ञायति ‘‘इध पन भिक्खवे वस्सूपगतं भिक्खुं इत्थी निमन्तेसि ‘एहि भन्ते, हिरञ्ञं वा ते देमि, सुवण्णं वा ते देमि, खेत्तं वा ते देमि, वत्थुं वा ते देमि, गावुं वा ते देमि, गाविं वा ते देमि. दासं वा ते देमि, दासिं वा ते देमि, धीतरं वा ते देमि भरियत्थाय, अहं वा ते भरिया होमि, अञ्ञं वा ते भरियं आनेमी’ति’’ एवं आहच्चपाळिया ञायति.
एत्थ ¶ हि ‘‘गावु’’न्ति वचनेन पुमा वुत्तो, ‘‘गावि’’न्ति वचनेन इत्थी, यं पन इमिस्सं ओकारन्तित्थिलिङ्गपदमालायं ‘‘गावी’’ति पदं चतुक्खत्तुं वुत्तं, तं ‘‘कञ्ञा’’ति पदं विय इत्थिलिङ्गस्स अविसदाकारवोहारताविञ्ञापने समत्थं होति. न हि इतरेसु लिङ्गेसु समानसुतिकभावेन चतुक्खत्तुं आगतपदं एकम्पि अत्थि, ‘‘गावी गावि’’न्ति च इमेसं सद्दानं कत्थचि ठाने इत्थिपुमेसु सामञ्ञवसेन पवत्तिं उपरि कथयिस्साम. या पनम्हेहि ओकारन्तित्थिलिङ्गस्स ‘‘गो, गावी, गावो, गावी, गवो. गावं, गवं, गावि’’न्तिआदिना नयेन पदमाला कता, तत्थ गोसद्दतो सियोनं ईकारादेसो अंवचनस्स च इंकारादेसो भवति, तेन ओकारन्तित्थिलिङ्गस्स ‘‘गावी गावी गावि’’न्ति रूपानि दस्सितानि. तथा हि मुखमत्तदीपनियं सद्दसत्थविदुना वजिरबुद्धाचरियेन निरुत्तिनये कोसल्लवसेन गोसद्दतो योनमीकारादेसो वुत्तो. यथा पन गोसद्दतो योनमीकारादेसो भवति, तथा सिस्सीकारादेसो अंवचनस्स च इंकारादेसो भवति. अत्रिमा नयग्गाहपरिदीपनियो गाथा –
ईपच्चया सिद्धेस्वपि, ‘‘गावी गावी’’तिआदिसु;
पठमेकवचनादि-अन्तेसु जिनसासने.
वदता योनमीकारं, गोसद्दस्सित्थियं पन;
अविसदत्तमक्खातुं, नयो दिन्नोति नो रुचि.
किञ्च भिय्यो अट्ठकथासु च –
‘‘गावो’’ति वत्वा ‘‘गावि’’न्ति-वचनेन पनित्थियं;
अविसदत्तमक्खातुं, नयो दिन्नोति नो रुचि.
तथा हि समन्तपासादिकादीसु अट्ठकथासु ‘‘छेको हि गोपालको सक्खरायो उच्छङ्गेन गहेत्वा रज्जुदण्डहत्थो पातोव वजं गन्त्वा गावो पिट्ठियं पहरित्वा पलिघथम्भमत्थके ¶ निसिन्नो द्वारं पत्तं पत्तं गाविं ‘एको द्वे’ति सक्खरं खिपित्वा गणेती’’ति इमस्मिं पदेसे ‘‘गावो’’ति वत्वा ‘‘गावि’’न्ति वचनेन इत्थिपुमवाचकस्स ओकारन्तित्थिलिङ्गस्स गोसद्दस्स अविसदाकारवोहारता विहिता. ‘‘गावो’’ति हि इमिना सामञ्ञतो इत्थिपुमभूता गोणा गहिता, तथा ‘‘गावि’’न्ति इमिनापि इत्थिभूतो पुमभूतो च गोणो. एवं ‘‘गावो’’ति च ‘‘गावि’’न्ति च इमे सद्दा सद्दसत्थविदूहि अट्ठकथाचरियेहि निरुत्तिनयकुसलताय समानलिङ्गवसेन एकस्मिंयेव पकरणे एकस्मिंयेव वाक्ये पिण्डीकता. यदि हि इत्थिलिङ्गे वत्तमानस्स इत्थिपुमवाचकस्स ओकारन्तित्थिलिङ्गस्स गोसद्दस्स पदमालायं ‘‘गावी गावि’’मिच्चेतानि रूपानि न लब्भेय्युं, अट्ठकथायं ‘‘गावो’’ति वत्वा ‘‘गाव’’न्तिच्चेव वत्तब्बं सिया, ‘‘गावि’’न्ति पन न वत्तब्बं. यथा च पन अट्ठकथाचरियेहि ‘‘गावो’’ति इत्थिपुमवसेन सब्बेसं गुन्नं सङ्गाहकवचनं वत्वा तेयेव गावो सन्धाय पुन ‘‘द्वारं पत्तं पत्तं गावि’’न्ति सद्दरचनं कुब्बिंसु, तस्मा ‘‘गावि’’न्ति इदम्पि सब्बसङ्गाहकवचनमेवाति दट्ठब्बं. असब्बसङ्गाहकवचनं इदं गावीसद्देन इत्थियायेव गहेतब्बत्ताति चे? न, पकरणवसेन अत्थन्तरस्स विदितत्ता. न हि सब्बवजेसु ‘‘इत्थियोयेव वसन्ति, न पुमानो’’ति च, ‘‘पुमानोयेव वसन्ति, न इत्थियो’’ति च सक्का वत्तुं. अपिच ‘‘गाविम्पि दिस्वा पलायन्ति ‘भिक्खू’ति मञ्ञमाना’’ति पाळि दिस्सति, एत्थापि ‘‘गावि’’न्ति वचनेन इत्थिभूतो पुमभूतो च सब्बो गो गहितोति दट्ठब्बं. इतरथा ‘‘इत्थिभूतोयेव गो भिक्खूति मञ्ञितब्बो’’ति आपज्जति. इति पाळिनयेन इत्थिलिङ्गे वत्तमानम्हा इत्थिपुमवाचकस्मा गोसद्दतो अंवचनस्स इंकारादेसो होतीति विञ्ञायति.
वजिरबुद्धाचरियेनपि ¶ गोसद्दतो ईपच्चये कातब्बेपि अकत्वा योनमीकारादेसो कतो. तस्साधिप्पायो एवं सिया गोसद्दतो ईपच्चये कते सति ईपच्चयवसेन ‘‘गावी’’ति निप्फन्नसद्दो यत्थ कत्थचि विसये ‘‘मिगी मोरी कुक्कुटी’’इच्चादयो विय इत्थिवाचकोयेव सिया, न कत्थचिपि इत्थिपुमवाचको, तस्मा सासनानुकूलप्पयोगवसेन योनमीकारादेसो कातब्बोति. इति वजिरबुद्धाचरियमते गोसद्दतो योनं ईकारादेसो होतीति ञायति.
किञ्च भिय्यो – यस्मा अट्ठकथाचरियेहि ‘‘गावो पिट्ठियं पहरित्वा’’तिआदिना नयेन रचिताय ‘‘द्वारं पत्तं पत्तं गाविं ‘एको द्वे’ति सक्खरं खिपित्वा गणेती’’ति वचनपरियोसानाय सद्दरचनायं ‘‘एको गावी, द्वे गावी’’ति अत्थयोजनानयो वत्तब्बो होति, ‘‘गावि’’न्ति उपयोगवचनञ्च दिस्सति. इति अट्ठकथाचरियानं मते गोसद्दतो सियोनमीकारादेसो अंवचनस्स इंकारादेसो होतीति ञायति. तस्मायेवम्हेहि या सा ओकारन्ततापकतिकस्स इत्थिलिङ्गस्स गोसद्दस्स ‘‘गो, गावी, गावो, गावी, गवो, गावं, गावि’’न्तिआदिना नयेन पदमाला ठपिता, सा पाळिनयानुकूला अट्ठकथानयानुकूला कच्चायनाचरियमतं गहेत्वा पदनिप्फत्तिजनकस्स गरुनो च मतानुकूला, ‘‘गावी’’ति पदस्स चतुक्खत्तुं आगतत्ता पन ओकारन्तित्थिलिङ्गस्स गोसद्दस्स अविसदाकारवोहारत्तञ्च साधेति. इच्चेसा पाळिनयादीसु ञाणेन सम्मा उपपरिक्खियमानेसु अतीव युज्जति, नत्थेत्थ अप्पमत्तकोपि दोसो. एत्थ पन पच्चत्तोपयोगालपनानं बहुवचनट्ठाने ‘‘गावियो’’ति पदञ्च करणसम्पदाननिस्सक्कसामीनमेकवचनट्ठाने ‘‘गाविया’’ति पदञ्च करणनिस्सक्कानं बहुवचनट्ठाने ‘‘गावीहि गावीभी’’ति पदानि च सम्पदानसामीनं ¶ बहुवचनट्ठाने ‘‘गावीन’’न्ति पदञ्च भुम्मवचनट्ठाने ‘‘गाविया, गावियं, गावीसू’’ति पदानि चाति इमानि वित्थारतो सोळस पदानि एकन्तेन ईपच्चयवसेन सिद्धत्ता एकन्तित्थिवाचकत्ता च न वुत्तानीति दट्ठब्बं.
अयं पनेत्थ निच्छयो वुच्चते सोतूनं निक्कङ्खभावाय – इत्थिलिङ्गपदेसु हि ‘‘गावी गावि’’न्ति इमानि ईपच्चयवसेन वा ईकारिंकारादेसवसेन वा सिज्झन्ति. एतेसु पच्छिमनयो इधाधिप्पेतो, पुब्बनयो अञ्ञत्थ. तथा ‘‘गावी गावि’’न्ति इमानि ईपच्चयवसेनपि सिद्धत्ता येभुय्येन इत्थिवाचकानि भवन्ति ईकारिंकारादेसवसेनपि सिद्धत्ता. कत्थचि एकक्खणेयेव सब्बसङ्गाहकवसेन इत्थिपुमवाचकानि भवन्ति. एतेसुपि पच्छिमोयेव नयो इधाधिप्पेतो, पुब्बनयो अञ्ञत्थ. ‘‘गावियो. गाविया, गावीहि, गावीभि. गावीनं. गावियं, गावीसू’’ति एतानि पन ईपच्चयवसेनेव सिद्धत्ता सब्बथापि इत्थीनंयेव वाचकानि भवन्ति. इत्थिभूतेस्वेव गोदब्बेसु लोकसङ्केतवसेन विसेसतो पवत्तत्ता एकन्ततो इत्थिदब्बेसु पवत्तानि ‘‘मिगी मोरी कुक्कुटी’’इच्चादीनि पदानि विय. किञ्चापि पन ‘‘नदी मही’’इच्चादीनिपि इत्थिलिङ्गानि ईपच्चयवसेनेव सिद्धानि, तथापि तानि अविञ्ञाणकत्ता तदत्थानं इत्थिदब्बेसु वत्तन्तीति वत्तुं न युज्जति. इत्थिपुमनपुंसकभावरहिता हि तदत्था. यस्मा पन इत्थिलिङ्गे गोसद्दे एनयोगो एसुकारो च न लब्भति, तस्मा ‘‘गावेन गवेन गावेसु गवेसू’’ति पदानि न वुत्तानि. यस्मा च इत्थिलिङ्गेन गोसद्देन सद्धिं सस्मास्मिंवचनानि सरूपतो परत्तं न यन्ति, तस्मा ‘‘गावस्स गवस्स गावस्मा गवस्मा गावस्मिं गवस्मि’’न्ति पदानि न वुत्तानि. यस्मा च तत्थ स्मावचनस्स आदेसभूतो आकारो च म्हाकारो च न लब्भति, तस्मा ‘‘गावा गवा गावम्हा गवम्हा’’ति पदानि न वुत्तानि. यस्मा च स्मिंवचनस्स आदेसभूतो एकारो ¶ च म्हिकारो च न लब्भति, तस्मा ‘‘गावे गवे गावम्हि गवम्ही’’ति पदानि न वुत्तानि. अपिच ‘‘याय ताया’’तिआदीहि समानाधिकरणपदेहि योजेतुं अयुत्तत्तापि ‘‘गावेन गवेना’’तिआदीनि इत्थिलिङ्गट्ठाने न वुत्तानि. तथा हि ‘‘याय ताय’’इच्चादीहि सद्धिं ‘‘गावेन गवेना’’तिआदीनि न योजेतब्बानि एकन्तपुल्लिङ्गरूपत्ता.
केचि पनेत्थ वदेय्युं – या तुम्हेहि ओकारन्ततापकतिकस्स इत्थिलिङ्गस्स गोसद्दस्स ‘‘गो, गावी, गावो, गावी, गवो’’तिआदिना नयेन पदमाला ठपिता, सा ‘‘मातुगामो इत्थी मातुगामा इत्थियो’’ति वुत्तसदिसा च होतीति? तन्न. मातुगामइत्थीसद्दा हि नानालिङ्गा पुमित्थिलिङ्गभावेन, नानाधातुका च गमु इसुधातुवसेन, इमस्मिं पन ठाने गो गावीसद्दा एकलिङ्गा इत्थि लिङ्गभावेन, एकधातुका च गमुधातुवसेनाति. यज्जेवं गोणसद्दस्स गोसद्दस्सादेसवसेन कच्चायनेन वुत्तत्ता तदादेसत्तं एकधातुकत्तञ्चागम्म तेनापि सद्धिं मिस्सेत्वा पदमाला वत्तब्बाति? न, गोणसद्दस्स अच्चन्तपुल्लिङ्गत्ता अकारन्ततापकतिकत्ता च. तथा हि सो विसुं पुल्लिङ्गट्ठाने उद्दिट्ठो. अयं पन ‘‘गो, गावी, गावो, गावी, गवो’’तिआदिका पदमाला ओकारीकारन्तपदानि मिस्सेत्वा कताति न सल्लक्खेतब्बा, अथ खो विकप्पेन गोसद्दतो परेसं सि यो अंवचनानं ईकारिंकारादेसवसेन वुत्तपदवन्तत्ता ओकारन्तित्थिलिङ्गपदमाला इच्चेव सारतो पच्चेतब्बा.
इदानि गोसद्दस्स इत्थिलिङ्गभावसाधकानि सुत्तपदानि लोकिकप्पयोगानि च कथयाम – ‘‘सेय्यथापि भिक्खवे वस्सानं पच्छिमे मासे सरदसमये किट्ठसम्बाधे गोपालको ¶ गावो रक्खेय्य, ता गावो ततो ततो दण्डेन आकोटेय्य.
अन्नदा बलदा चेता, वण्णदा सुखदा च ता;
एतमत्थं वसं ञत्वा, नास्सु गावो हनिंसु ते.
सब्बा गावो समाहरति. गमिस्सन्ति भन्ते गावो वच्छगिद्धिनियो’’ति इमानि सुत्तपदानि. ‘‘गोसु दुय्हमानासु गतो’’तिआदीनि पन लोकिकप्पयोगानि. इति गोसद्दस्स इत्थिलिङ्गभावोपि पुल्लिङ्गभावो विय सारतो पच्चेतब्बो.
तत्र ‘‘गो, गावी, गावो, गावी, गवो’’तिआदीनि किञ्चापि इत्थिलिङ्गभावेन वुत्तानि, तथापि यथापयोगं ‘‘पजा देवता’’तिपदानि विय इत्थिपुरिसवाचकानेव भवन्ति, तस्मा इत्थिलिङ्गवसेन ‘‘सा गो’’ति वा ‘‘ता गावो’’ति वा वुत्ते इत्थिपुमभूता सब्बेपि गोणा गहिताति वेदितब्बा. न हि ईदिसे ठाने एकन्ततो लिङ्गं पधानं, अत्थोयेव पधानो. ‘‘वजेगावो दुहन्ती’’ति वुत्ते किञ्चापि ‘‘गावो’’ति अयं सद्दो पुमेपि वत्तति, तथापि दुहनक्रियाय पुमे असम्भवतो अत्थवसेन इत्थियो ञायन्ते. ‘‘गावी दुहन्ती’’ति वुत्ते पन लिङ्गवसेन अत्थवसेन च वचनतो को संसयमापज्जिस्सति विञ्ञू. ‘‘ता गावो चरन्ती’’ति वुत्ते इत्थिलिङ्गवसेन वचनतो कदाचि कस्सचि संसयो सिया ‘‘ननु इत्थियो’’ति, पुल्लिङ्गवसेन पन ‘‘ते गावो चरन्ती’’ति वुत्ते संसयो नत्थि, इत्थियो च पुमानो च ञायन्ते पुल्लिङ्गबहुवचनेन कत्थचि इत्थिपुमस्स गहितत्ता. ‘‘अथेत्थ सीहा ब्यग्घा चा’’तिआदीसु विय ‘‘गावी चरती’’ति च ‘‘गाविं पस्सती’’ति च वुत्ते इत्थी विञ्ञायते गावीसद्देन इत्थिया गहेतब्बत्ता ¶ . लोकिकप्पयोगेसु हि सासनिकप्पयोगेसु च गावीसद्देन इत्थी गय्हति. एकच्चं पन सासनिकप्पयोगं सन्धाय ‘‘गावी’’ति, ‘‘गावि’’न्ति च ‘‘इत्थिपुरिससाधारणवचनमवोचुम्ह. तथा हि ‘‘सेय्यथापि भिक्खवे दक्खो गोघातको वा गोघातकन्तेवासी वा गाविं वधित्वा चतुमहापथे बिलसो विभजित्वा निसिन्नो अस्सा’’ति पाळि दिस्सति. अट्ठकथासु च ‘‘गावो’’ति इत्थिपुमसाधारणं सद्दरचनं कत्वा पुन तदेव इत्थिपुमं सन्धाय ‘‘द्वारं पत्तं पत्तं गावि’’न्ति रचिता सद्दरचना दिस्सति.
एत्थ हि गोजातियं ठिता इत्थीपि पुमापि ‘‘गावी’’ति सङ्खं गच्छति. विसेसतो पन ‘‘गावी’’ति इदं इत्थिया अधिवचनं. तथा हि तत्थ तत्थ पाळिप्पदेसादीसु ‘‘अचिरपक्कन्तस्स भगवतो बाहियं दारुचीरियं गावी तरुणवच्छा अधिपतित्वा जीविता वोरोपेसी’’ति, ‘‘गावुं वा ते देमि, गाविं वा ते देमी’’ति च ‘‘तिणसीहो कपोतवण्णगावीसदिसो’’ति च पयोगदस्सनतो इत्थी कथियतीति वत्तब्बं. गोसद्देन पन ‘‘गोदुहनं. गद्दुहनं. गोखीरं गोधनो गोरूपानि चा’’ति दस्सनतो इत्थीपि पुमापि कथियतीति वत्तब्बं.
इदानि ओकारन्तस्स इत्थिलिङ्गस्स गोसद्दस्स पदमालायं पाळिनयादिनिस्सितो अत्थयुत्तिनयो वुच्चते विञ्ञूनं कोसल्लजननत्थं –
सा गो गच्छति, सा गावी गच्छति, ता गावो, गावी, गवो गच्छन्ति. तं गावं, गाविं, गवं पस्सति, ता गावो, गावी, गवो पस्सति. ताहि गोहि, गोभि कतं. तासं गवं, गुन्नं, गोनं देति. ताहि गोहि, गोभि अपेति. तासं गवं ¶ , गुन्नं, गोनं सिङ्गानि. तासु गोसु पतिट्ठितं. भोति गो त्वं तिट्ठ, भोतियो गावो गावी, गवा तुम्हे तिट्ठथ.
अपरोपि वुच्चते –
सा गो नदिं तरन्ती गच्छति, सा गावी नदिं तरन्ती गच्छति, ता गावो, गावी, गवो नदिं तरन्तीयो गच्छन्ति. तं गावं, गाविं, गवं नदिं तरन्तिं पस्सति, ता गावो, गावी, गवो नदिं तरन्तियो पस्सति. ताहि गोहि, गोभि नदिं तरन्तीहि कतं. तासं गवं, गुन्नं, गोनं नदिं तरन्तीनं देति. ताहि गोहि, गोभि नदिं तरन्तीहि अपेति. तासं गवं, गुन्नं, गोनं नदिं तरन्तीनं सन्तकं. तासु गोसु नदिं तरन्तीसु पतिट्ठितन्ति.
तत्र या सा ‘‘गो, गावी, गावो, गावी, गवो’’तिआदिना ओकारन्तस्सित्थिलिङ्गस्स गोसद्दस्स पदमाला ठपिता, सा ‘‘गो, गावो गवो’’तिआदिना वुत्तस्स ओकारन्तपुल्लिङ्गस्स गोसद्दस्स पदमालातो सविसेसा पच्चत्तोपयोगालपनट्ठाने चतुन्नं कञ्ञासद्दानं विय गावीसद्दानं वुत्तत्ता. यस्मा पनायं विसेसो, तस्मा इमस्स ओकारन्तित्थिलिङ्गस्स गोसद्दस्स अञ्ञेसमित्थिलिङ्गानं विय अविसदाकारवोहारता सल्लक्खेतब्बा, न पुल्लिङ्गानं विय विसदाकारवोहारता, नापि नपुंसकलिङ्गानं विय उभयमुत्ताकारवोहारता सल्लक्खेतब्बा. एत्थ निच्छयकरणी गाथा वुच्चति –
दुविन्नं धातुसद्दानं, यथा दिस्सति नानता;
गोसद्दानं तथा द्विन्नं, इच्छितब्बाव नानता.
तथा हि पुमित्थिलिङ्गवसेन द्विन्नं धातुसद्दानं विसेसो दिस्सति. तं यथा?
धातु ¶ , धातू, धातवो. धातुं, धातू, धातवो. धातुना, धातूहि, धातूभि. धातुस्स, धातूनं. धातुस्मा, धातुम्हा, धातूहि, धातूभि. धातुस्स, धातूनं. धातुस्मिं, धातुम्हि, धातूसु. अयं पुल्लिङ्गविसेसो.
धातु, धातू, धातुयो. धातुं, धातू, धातुयो. धातुया, धातूहि, धातूभि. धातुया, धातूनं. धातुया, धातूहि, धातूभि. धातुया, धातूनं. धातुया, धातुयं, धातूसु. अयं इत्थिलिङ्गस्स विसेसो.
यथा च द्विन्नं धातुसद्दानं विसेसो पञ्ञायति, तथा द्विन्नम्पि गोसद्दानं विसेसो पञ्ञायतेव. यथा च पुन्नपुंसकलिङ्गानं द्विन्नं आयुसद्दानं ‘‘आयु, आयू, आयवो’’तिआदिना, ‘‘आयु, आयू, आयूनी’’तिआदिना च विसेसो पञ्ञायति, यथा द्विन्नम्पि गोसद्दानं विसेसो पञ्ञायतेव. तथा हि विसदाकारवोहारो पुल्लिङ्गं, अविसदाकारवोहारो इत्थिलिङ्गं, उभयमुत्ताकारवोहारो नपुंसकलिङ्गं.
इदानि इममेवत्थं पाकटतरं कत्वा सङ्खेपतो कथयाम – पुरिसोति विसदाकारवोहारो, कञ्ञाति अविसदाकारवोहारो, रूपन्ति उभयमुत्ताकारवोहारो. पुरिसो तिट्ठति, कञ्ञा तिट्ठति, कञ्ञा तिट्ठन्ति, कञ्ञा पस्सति, भोतियो कञ्ञा तिट्ठथ, एत्थेकपदमसमं, चत्तारि समानि. पुरिसा तिट्ठन्ति, पुरिसा निस्सटं, भवन्तो पुरिसा गच्छथ. कञ्ञायो तिट्ठन्ति, कञ्ञायो पस्सति, भोतियो कञ्ञायो गच्छथ, तीणि तीणि समानि. पुरिसं पस्सति, कञ्ञं पस्सति, द्वे असमानि. पुरिसे पस्सति, पुरिसे पतिट्ठितं, द्वे समानि. तेन पुरिसेन कतं, ताय कञ्ञाय कतं, ताय कञ्ञाय देति, ताय कञ्ञाय ¶ अपेति, ताय कञ्ञाय सन्तकं, ताय कञ्ञाय पतिट्ठितं, एकमसमं, पञ्च समानि. एवं पुल्लिङ्गस्स विसदाकारवोहारता दिस्सति, इत्थिलिङ्गस्स अविसदाकारवोहारता दिस्सति. नपुंसकलिङ्गस्स पन ‘‘रूपं, रूपानि, रूपा. रूपं, रूपानि, रूपे. भो रूप, भवन्तो रूपानि, रूपा’’ति एवं तीसु पच्चत्तोपयोगालपनट्ठानेसु सनिकाराय विसेसाय रूपमालाय वसेन उभयमुत्ताकारवोहारता दिस्सति, पुमित्थिलिङ्गानं तीसु ठानेसु सनिकारानि रूपानि सब्बदा न सन्ति, इति विसदाकारवोहारो पुल्लिङ्गं, अविसदाकारवोहारो इत्थिलिङ्गं, उभयमुत्ताकारवोहारो नपुंसकलिङ्गन्ति वेदितब्बं.
अयं नयो ‘‘सद्धा सति हिरी, या इत्थी सद्धा पसन्ना, ते मनुस्सा सद्धा पसन्ना, पहूतं सद्धं पटियत्तं, सद्धं कुल’’न्तिआदीसु समानसुतिकसद्देसुपि पदमालावसेन लब्भतेव. या च पन इत्थिलिङ्गस्स अविसदाकारवोहारता वुत्ता, सा एकच्चेसुपि सङ्ख्यासद्देसु लब्भति. तथा हि वीसतिआदयो नवुतिपरियन्ता सद्दा एकवचनन्ता इत्थिलिङ्गाति वुत्ता, एत्थ ‘‘वीसतिया’’ति पञ्चक्खत्तुं वत्तब्बं, तथा ‘‘तिंसाया’’तिआदीनं ‘‘नवुतिया’’ति पदपरियन्तानं, एवं वीसतिआदीनं कञ्ञासद्दस्सेव अविसदाकारवोहारता लब्भतीति अवगन्तब्बं. यदि एवं तिचतुसद्देसु कथन्ति? तिचतुसद्दा पन यस्मा ‘‘तयो तिस्सो तीणि, चत्तारो चतुरो चतस्सो चत्तारी’’ति अत्तनो अत्तनो रूपानि अभिधेय्यलिङ्गानुगभत्ता यथासकलिङ्गवसेन ‘‘पुरिसा कञ्ञायो चित्तानी’’तिआदीहि विसदाविसदोभयरहिताकारवोहारसङ्खातेहि सद्देहि योगं गच्छन्ति, तस्मा पच्चेकलिङ्गवसेन विसदाविसदोभयरहिताकारवोहाराति वत्तुमरहन्ति.
सब्बनामेसुपि ¶ अयं तिविधो आकारो लब्भति रूपविसेसयोगतो. कथं? पुन्नपुंसकविसये ‘‘तस्स कस्स’’ इच्चादीनि सब्बानि सब्बनामिकरूपानि चतुत्थीछट्ठियन्तानि भवन्ति, इत्थिलिङ्गविसये ‘‘तस्सा कस्सा’’ इच्चादीनि सब्बनामिकरूपानि ततियाचतुत्थीपञ्चमीछट्ठीसत्तमियन्तानि भवन्ति, तस्मा सब्बनामत्तेपि इत्थिलिङ्गस्स अविसदाकारवोहारता एकन्ततो सम्पटिच्छितब्बा. एत्थ पन सुलभानि चतुत्थीछट्ठीरूपानि अनाहरित्वा सुदुल्लभभावेन ततियापञ्चमीसत्तमीरूपानि सासनतो आहरित्वा दस्सेस्साम भगवतो पावचने निक्कङ्खभावेन सोतूनं परमसण्हसुखुमञाणाधिगमत्थं. तं यथा? ‘‘आयस्मा उदायी येन सा कुमारिका तेनुपसङ्कमि, उपसङ्कमित्वा तस्सा कुमारिकाय सद्धिं एको एकाय रहो पटिच्छन्ने आसने अलंकम्मनीये निसज्जं कप्पेसी’’ति. एत्थ ‘‘तस्सा’’ति ततियाय रूपं, ‘‘तस्सा’’ति ततियाय रूपे दिट्ठेयेव ‘‘सब्बस्सा कतरिस्सा’’तिआदीनि ततियारूपानि पाळियं अनागतानिपिदिट्ठानियेव नाम तेसं अञ्ञमञ्ञसमानगतिकत्ता, दिट्ठेन च अदिट्ठस्सपि युत्तस्स गहेतब्बत्ता. ‘‘कस्साहं केन हायामी’’ति एत्थ ‘‘कस्सा’’ति पञ्चमिया रूपं, ‘‘कस्सा’’ति पञ्चमिया रूपे दिट्ठेयेव ‘‘सब्बस्सा कतरिस्सा’’तिआदीनि पञ्चमिया रूपानि पाळियं अनागतानिपि दिट्ठानियेव नाम. ‘‘अञ्ञतरो भिक्खु वेसालियं महावने मक्कटिं आमिसेन उपलापेत्वा तस्सा मेथुनं धम्मं पटिसेवति. अञ्ञतरो भिक्खु अञ्ञतरिस्सा इत्थिया पटिबद्धचित्तो होती’’ति च एत्थ ‘‘तस्सा अञ्ञतरिस्सा’’ति च सत्तमिया रूपं, तस्मिं दिट्ठेयेव ‘‘सब्बस्सा कतरिस्सा’’तिआदीनि सत्तमिया रूपानि पाळियं अनागतानिपि दिट्ठानियेव नामाति.
ननु ¶ च भो ‘‘तस्सा कुमारिकाय सद्धि’’न्ति एत्थ ‘‘तस्सा’’ति इदं विभत्तिविपल्लासेन वुत्तं, ‘‘ताया’’ति हिस्स अत्थो, तथा ‘‘कस्साहं केन हायामी’’ति इदम्पि विभत्तिविपल्लासेन वुत्तं. ‘‘काया’’ति हिस्स अत्थो. ‘‘अञ्ञतरिस्सा इत्थिया पटिबद्धचित्तो’’ति एत्थापि ‘‘अञ्ञतरिस्सा’’ति इदं विभत्तिविपल्लासेन वुत्तं. ‘‘अञ्ञतरिस्स’’न्ति हिस्स अत्थोति? तन्न, ईदिसेसु चुण्णियपदविसयेसु विभत्तिविपल्लासस्स अनिच्छितब्बत्ता. ननु च भो चुण्णियपदविसयेपि ‘‘सङ्घे गोतमि देही’’तिआदीसु ‘‘सङ्घस्सा’’ति विभत्तिविपल्लासत्थं वदन्ति गरूति? सच्चं, तथापि तादिसेसु ठानेसु द्वे अधिप्पाया भवन्ति आधारपटिग्गाहकभावेन भुम्मसम्पदानानमिच्छितब्बत्ता. तथा हि ‘‘सङ्घस्स देथा’’ति वत्तुकामस्स सतो ‘‘सङ्घे देथा’’ति वचनं न विरुज्झति, युज्जतियेव. तथा ‘‘सङ्घे देथा’’ति वत्तुकामस्सपि सतो ‘‘सङ्घस्स देथा’’ति वचनम्पि न विरुज्झति, युज्जतियेव, यथा पन अलाबु लाबुसद्देसु विसुं विसुं विज्जमानेसुपि ‘‘लाबूनि सीदन्ति सिला प्लवन्ती’’ति एत्थ छन्दानुरक्खणत्थं अकारलोपो होतीति अक्खरलोपो बुद्धिया करियति. तथा ‘‘सङ्घे गोतमि देही’’तिआदीसुपि बुद्धिया विभत्तिविपल्लासस्स परिकप्पनं कत्वा ‘‘सङ्घस्सा’’ति विपल्लासत्थमिच्छन्ति आचरिया. तस्मा ‘‘सङ्घे गोतमि देहि. वेस्सन्तरे वरं दत्वा’’तिआदीसु विभत्तिविपल्लासो युत्तो ‘‘तस्सा कुमारिकाया’’तिआदीसु पन न युत्तो, विभत्तिविपल्लासो च नाम येभुय्येन ‘‘नेव दानं विरमिस्स’’न्तिआदीसु गाथासु इच्छितब्बो.
तथापि वदेय्य या सा तुम्हेहि ‘‘तस्सा मेथुनं धम्मं पटिसेवती’’ति पाळि आभता, न सा सत्तमीपयोगा. ‘‘तस्सा’’ति ¶ हि इदं छट्ठियन्तपदं ‘‘तस्सामक्कटियाअङ्गजाते मेथुनं धम्मं पटिसेवती’’ति अत्थसम्भवतोति? तन्न, अट्ठकथायं ‘‘तस्साति भुम्मवचन’’न्ति वुत्तत्ता. किञ्च भिय्यो – अट्ठकथायंयेव ‘‘तस्सा च सिक्खाय सिक्खं परिपूरेन्तो सिक्खति, तस्मिञ्च सिक्खापदे अवीतिक्कमन्तो सिक्खती’’ति इमस्मिं पदेसे ‘‘तस्सा’’ति भुम्मवचनं निद्देसो कतोति. ननु च भो तत्थापि ‘‘तस्सा’’ति इदं विभत्तिविपल्लासवसेन भुम्मत्थे सामिवचनन्ति? ‘‘अतिविय त्वं विभत्तिविपल्लासनये कुसलोसि, विभत्तिविपल्लासिको नामा’’ति भवं वत्तब्बो. यो त्वं धम्मसङ्गाहकत्थेरेहि वुत्तपाळिम्पि उल्लङ्घसि, अट्ठकथावचनम्पि उल्लङ्घसि, अपरम्पि ते निद्देसपाळिं आहरिस्साम. सचे त्वं पण्डितजातिको, सञ्ञत्तिं गमिस्ससि. सचे अपण्डितजातिको, अत्तनो गाहं अमुञ्चन्तोयेव सञ्ञत्तिं न गमिस्सति, सासने चित्तिं कत्वा सुणोहीति. ‘‘तस्मा हि सिक्खेथ इधेव जन्तू’’ति इमिस्सा पाळिया अत्थं निद्दिसन्तेन पभिन्नपटिसम्भिदेन सत्थुकप्पेन अग्गसावकेन धम्मसेनापतिना आयस्मता सारिपुत्तेन ‘‘इधाति इमिस्सा दिट्ठिया इमिस्सा खन्तिया इमिस्सा रुचिया इमस्मिं आदाये इमस्मिं धम्मे’’ति एवं ‘‘इमिस्सा’’ति पदं भुम्मवचनवसेन वुत्तं. तञ्हि ‘‘इधा’’ति पदस्स अत्थवाचकत्ता सत्तमिया रूपन्ति विञ्ञायति. इति ‘‘इमिस्सा’’ति सत्तमिया रूपे दिट्ठेयेव ‘‘सब्बस्सा कतरिस्सा’’तिआदीनि सत्तमिया रूपानि पाळियं अनागतानिपि दिट्ठानियेव नाम.
अपरम्पि ते सब्बलोकानुकम्पकेन सब्बञ्ञुना आहच्चभासितं पाळिं आहरिस्साम, चित्तिं कत्वा सुणोहि, ‘‘अट्ठानमेतं भिक्खवे अनवकासो, यं एकिस्सा लोकधातुया ¶ अपुब्बं अचरिमं द्वे अरहन्तो सम्मासम्बुद्धा उप्पज्जेय्यु’’न्ति एत्थ ‘‘एकिस्सा’’ति इदं सत्तमिया रूपं. एवं ‘‘एकिस्सा’’ति सत्तमिया रूपे दिट्ठेयेव ‘‘सब्बस्सा कतरिस्सा’’तिआदीनि सत्तमिया रूपानि पाळियं अनागतानिपि दिट्ठानियेव नाम. न हि सब्बथापि वोहारा सरूपतो पाळिआदीसु दिस्सन्ति, एकच्चे दिस्सन्ति, एकच्चे न दिस्सन्तियेव. अत्रिदं वुच्चति –
‘‘तस्सा’’इच्चादयो सद्दा, ‘‘ताय’’इच्चादयो विय;
ञेय्या पञ्चसु ठानेसु, ततियादीसु धीमता.
तिण्णन्नं पन नादीनं, होति सब्यपदेसतो;
‘‘तस्सा कस्सा’’तिआदीनि, भवन्ति ततियादिसु.
अत्र पनायं पाळिनयविभावना अट्ठकथानयविभावना च – तस्सा कञ्ञाय सद्धिं गच्छति, तस्सा कञ्ञाय कतं, तस्सा कञ्ञाय देति, तस्सा कञ्ञाय अपेति, तस्सा कञ्ञाय अयं कञ्ञा हीना, तस्सा कञ्ञाय अयं कञ्ञा अधिका, तस्सा कञ्ञाय सन्तकं, तस्सा कञ्ञाय पतिट्ठितन्ति. दुल्लभायं नीति साधुकं चित्तिं कत्वा परियापुणितब्बा सासनस्स चिरट्ठितत्थं. एवं सब्बथापि पाळिअट्ठकथानयानुसारेन इत्थिलिङ्गस्स अविसदाकारवोहारता ञातब्बा.
एवं पन ञत्वा विञ्ञुजातिना ‘‘द्विन्नं गोसद्दानं रूपमालाविसेसेन लिङ्गनानत्तं होती’’ति निट्ठमेत्थावगन्तब्बं. गोसद्दो हि ‘‘पुरिसो मातुगामो ओरोधो आपो सत्था’’तिआदयो विय न नियोगा विसदाकारवोहारो, नापि ‘‘कञ्ञा रत्ति इत्थी’’तिआदयो विय नियोगा अविसदाकारवोहारो. तथा हि अयं पुल्लिङ्गभावे धातुसद्दो विय विसदाकारवोहारो, इत्थिलिङ्गभावे अविसदाकारवोहारो ¶ . इति इमस्स अत्थस्स सोतूनं ञापनेन परमसण्हसुखुमञाणप्पटिलाभत्तं ‘‘गो, गावी गावो. गाविं, गवो’’तिआदिना ओकारन्तस्स इत्थिलिङ्गस्स गोसद्दस्स आवेणिका नामिकपदमाला वुत्ता. एत्थ पन ‘‘गावि’’न्ति एकक्खत्तुमागतं, ‘‘गो गोही’’तिआदीनि द्विक्खत्तुं, ‘‘गावो गावी गाव’’न्ति तिक्खत्तुं, ‘‘गाविया’’ति पञ्चक्खत्तुं, एवमेत्थ पञ्चक्खत्तुं आगतपदानं वसेन अविसदाकारो दिस्सतीति इदं इत्थिलिङ्गन्ति गहेतब्बं. इमञ्हि नयं मुञ्चित्वा नत्थि अञ्ञो नयो येन गोसद्दो इत्थिलिङ्गो सिया. तस्मा इदमेव अम्हाकं मतं सारतो पच्चेतब्बं. पुमित्थिलिङ्गसङ्खातानं द्विन्नं गोसद्दानं रूपमालाय निब्बिसेसतं वदन्तानं पन आचरियानं मतं पुल्लिङ्गे वत्तमानेन गोसद्देनि’त्थिलिङ्गे वत्तमानस्स गोसद्दस्स रूपमालाय सदिसत्ते सति मातुगामसद्दस्स नामिकपदमालायो समं योजेत्वा पुमित्थिलिङ्गभावपरिकप्पनं विय होतीति न सारतो पच्चेतब्बं.
एत्थ पन किञ्चि लिङ्गसंसन्दनं कथयाम – हेट्ठा निद्दिट्ठस्स ओकारन्तपुल्लिङ्गस्स गोसद्दस्स नामिकपदमालायं ‘‘गावुं गावं गावेना’’तिआदीनि एकक्खत्तुमागतानि, ‘‘गो गोही’’तिआदीनि द्विक्खत्तुं, ‘‘गावो गवो गव’’न्ति इमानि पन ‘‘सत्था राजा’’तिआदीनि विय तिक्खत्तुं, चतुक्खत्तुं वा पनेत्थ पञ्चक्खत्तुं वा आगतपदानि न सन्ति. तदभावतो विसदाकारो दिस्सति. पुरिससद्दस्स नामिकपदमालायम्पि ‘‘पुरिसो पुरिस’’न्तिआदीनि एकक्खत्तुमागतानि, ‘‘पुरिसे’’तिआदीनि द्विक्खत्तुं, ‘‘पुरिसा’’ति तिक्खत्तुं. एवं विसदाकारो दिस्सति. आकारन्तित्थिलिङ्गस्स पन ‘‘कञ्ञ’’न्तिआदीनि एकक्खत्तुमागतानि, ‘‘कञ्ञाही’’तिआदीनि द्विक्खत्तुं, ‘‘कञ्ञायो’’तिआदीनि तिक्खत्तुं, ‘‘कञ्ञा’’ति इदं चतुक्खत्तुं, ‘‘कञ्ञाया’’ति इदं पन पञ्चक्खत्तुं. एवं अविसदाकारो दिस्सति. आकारन्तपुल्लिङ्गस्सतु ‘‘सत्थरी’’तिआदीनि एकक्खत्तुमागतानि, ‘‘सत्थू’’तिआदीनि ¶ द्विक्खत्तुं, ‘‘सत्था’’तिआदीनि तिक्खत्तुं, एवं विसदाकारो दिस्सति. इमिना नयेन सब्बासुपि पुमित्थिलिङ्गपदमालासु विसदाकारो च अविसदाकारो च वेदितब्बो. नपुंसकलिङ्गस्स पन नामिकपदमालायं ‘‘चित्तेना’’तिआदीनि एकक्खत्तुमागतानि, ‘‘चित्त’’न्तिआदीनि द्विक्खत्तुं, ‘‘चित्तानी’’ति इदं तिक्खत्तुं आगतं. अट्ठि आयुसद्दादीसुपि एसेव नयो. एत्थ उभयमुत्ताकारो दिस्सति. किञ्चापेत्थ चतुक्खत्तुं पञ्चक्खत्तुं वा आगतपदानं अभावतो विसदाकारो उपलब्भमानो विय दिस्सति, तथापि यस्मा ‘‘चित्तं अट्ठि आयू’’तिआदीनि नपुंसकानि ‘‘गच्छं अग्गि भिक्खू’’तिआदीनं पुल्लिङ्गानं नयेन अप्पवत्तनतो विसदाकारञ्च, ‘‘रत्ति यागू’’तिआदीनं इत्थिलिङ्गानं नयेन अप्पवत्तनतो अविसदाकारञ्च उभयमनुपगम्म विसेसतो ‘‘चित्तं, चित्तानि, चित्ता. चित्तं, चित्तानि, चित्ते’’तिआदिना सनिकाराय रूपमालाय रूपवन्तानि भवन्ति, तस्मा तेसमाकारो उभयमुत्तोति दट्ठब्बो.
तिविधोपायं आकारो सक्कटभासासु न लब्भति. तेनेस सब्बेसुपि ब्याकरणसत्थेसु न वुत्तो. सब्बसत्तानं पन मूलभासाभूताय जिनेरिताय मागधिकाय सभावनिरुत्तिया लब्भति. तथा हि अयं निरुत्तिमञ्जूसायं वुत्तो –
किं पनेतं लिङ्गं नाम? केचि ताव वदन्ति –
‘‘थनकेसवती इत्थी, मस्सुवा पुरिसो सिया. उभिन्नमन्तरं एतं, इतरो’भयमुत्तको’ति
वुत्तत्ता विसिट्ठा थनकेसादयो लिङ्ग’’न्ति, एतं न सब्बत्थ, गङ्गासालारुक्खादीनं थनादिना सम्बन्धाभावतो.
अपरे ¶ वदन्ति – ‘‘न लिङ्गं नाम परमत्थतो किञ्चि अत्थि, लोकसङ्केतरूळ्हो पन वोहारो लिङ्गं नामा’’ति. इदमेत्थ सन्निट्ठानं. सब्बलिङ्गिकोपि सद्दो होति तटं तटी तटोति. यदि च परमत्थतो लिङ्गं नाम सिया, कथं अञ्ञमञ्ञविरुद्धानं तेसं एकत्थ समावेसो भवति, तस्मा यस्स कस्सचि अत्थस्स अविसदाकारवोहारो इत्थिलिङ्गं, विसदाकारवोहारो पुल्लिङ्गं, उभयमुत्ताकारवोहारो नपुंसकलिङ्गन्ति वेदितब्बन्ति.
एत्थ पन नामिकपदमालासङ्खातपबन्धवसेनेव अविसदाकारवोहारादिता गहेतब्बा, न एकेकपदवसेन. तथा हि ‘‘कञ्ञा पुरिसो चित्त’’न्ति च, ‘‘कञ्ञायो पुरिसा चित्तानी’’ति च एवमादिकस्स एकेकपदस्स अविसदाकारवोहारादिता न दिस्सति. यस्मा पन पबन्धवसेन विसदाकारवोहारादिभावे सिद्धेयेव समुदायावयवत्ता एकेकपदस्सपि अविसदाकारवोहारादिता सिज्झतेव.
केचि पन नामिकपदमालासङ्खातं पबन्धं अपरामसित्वा एकेकपदवसेनेव अविसदाकारवोहारादिकं इच्छन्ति, ते वत्तब्बा ‘‘यदि एकेकपदस्सेव अविसदाकारवोहारादिता सिया, एवं सन्ते ‘कञ्ञा पुरिसा सत्था गुणवा राजा’तिआदीनं पदानं आकारसुतिवसेन, ‘पुरिसो सत्थारो कञ्ञायो’तिआदीनं पन ओकारसुतिवसेन, ‘चित्तं पुरिसं कञ्ञ’न्तिआदीनं अनुसारसुतिवसेन अञ्ञमञ्ञं समानसुतिसम्भवा कथं अविसदाकारवोहारादिता सिया’’ति? किञ्चापि ते एवं वदेय्युं ‘‘सिया एव, नानत्तं पन तेसं दुप्पटिवेध’’न्ति. ते वत्तब्बा ‘‘मा तुम्हे एवमवचुत्थ, दुज्जानतरम्पि निब्बानं कथनसमत्थं पुग्गलं निस्साय जानन्ति, तस्मा सुट्ठु उपपरिक्खित्वा वदेथा’’ति. एवञ्च पन वत्वा ¶ ततो उत्तरि ते पञ्हं पुच्छितब्बा ‘‘बोधिसद्दो आयुसद्दो च कतरलिङ्गो’’ति. ते जानन्ता एवं वक्खन्ति ‘‘बोधिसद्दो इत्थिलिङ्गो चेव पुल्लिङ्गो च, आयुसद्दो च पन नपुंसकलिङ्गो च पुल्लिङ्गो चाति द्विलिङ्गा एते सद्दा’’ति. ते वत्तब्बा ‘‘यदि बोधिसद्दो च आयुसद्दो च द्विलिङ्गा एते सद्दा, एवं सन्ते द्विन्नं बोधिसद्दानं एकपदभावेन ववत्थितानं अच्चन्तसमानसुतिकानं कथं अविसदाकारवोहारता च विसदाकारवोहारता च सिया, कथञ्च पन द्विन्नं आयुसद्दानं एकपदभावेन ववत्थितानं अच्चन्तसमानसुतिकानं उभयमुत्ताकारवोहारता च विसदाकारवोहारता च सिया’’ति? एवं वुत्ता ते अद्धा किञ्चि उत्तरि अपस्सन्ता निरुत्तरा भविस्सन्ति. सद्दसत्थविदू पन सद्दसत्थतो नयं गहेत्वा वदन्ति –
‘‘एसे’सा एत’मिति च,
पसिद्धि अत्थेसु येसु लोकस्स;
‘थीपुमनपुंसकानी’ति,
वुच्चन्ते तानि नामानी’’ति.
तेसं किर अयमधिप्पायो – ‘‘एसो पुरिसो, एसो मातुगामो, एसो राजा, एसा इत्थी, एसा लता, एतं नपुंसकं, एतं चित्त’’न्ति एवं पुरिसादीसु येसु अत्थेसु लोकस्स ‘‘एसो एसा एत’’न्ति च पसिद्धि होति, तेसु अत्थेसु तानि नामानि ‘‘पुमित्थिनपुंसकलिङ्गानी’’ति वुच्चन्ति, तंद्वारेन अञ्ञानिपीति. एवं वदन्तेहि तेहि ‘‘इमिना नाम आकारेन ‘एसो एसा एत’न्ति नामानि अञ्ञानि च पुल्लिङ्गादिनामं लभन्ती’’ति अयं विसेसो न दस्सितो, सद्धम्मनयञ्ञूहि पन नेरुत्तिकेहि दस्सितो ‘‘यस्स कस्सचि अत्थस्स अविसदाकारवोहारो इत्थिलिङ्ग’’न्तिआदिना.
केचि ¶ पन ‘‘अविसदाकारानं अत्थानं वाचको वोहारो इत्थिलिङ्ग’’न्तिआदीनि वदन्ति, तं न गहेतब्बं. यदि हि अविसदाकारानं अत्थानं वाचको वोहारो इत्थिलिङ्गं, एवं सन्ते मातुगामकलत्तकन्तकण्टकगुम्बादयोपि वोहारा इत्थिलिङ्गानि सियुं अविसदाकारत्ता तदत्थानं. यदि पन विसदाकारानं अत्थानं वाचको वोहारो पुल्लिङ्गं, एवं सन्ते ‘‘देवता सद्धा ञाण’’मिच्चादयोपि वोहारा पुल्लिङ्गानि सियुं विसदाकारत्ता तदत्थानं. अथ वा यदि अविसदाकारानं अत्थानं वाचको वोहारो इत्थिलिङ्गं, विसदाकारानं पनत्थानं वाचको वोहारो पुल्लिङ्गं, एवं सन्ते एकस्सेवत्थस्स एकक्खणे द्वीहि लिङ्गेहि न वत्तब्बता सिया –
‘‘अत्थकामोसि मे यक्ख, हितकामासि देवते;
करोमि ते तं वचनं, त्वंसि आचरियो ममा’’ति.
यदि च उभयमुत्ताकारानं अत्थानं वाचको वोहारो नपुंसकलिङ्गं, एवं सन्ते उभयमुत्ताकारानं अत्थानं तिणरुक्खादीसु ‘‘इदं नामा’’ति नियमाभावतो लिङ्गवचनं विरुद्धं सिया. अपिच ‘‘पञ्ञारतनं. सारिपुत्तमोग्गल्लानं सावकयुग’’न्ति च आदिना नपुंसकलिङ्गवचनेन तदत्थानम्पि उभयमुत्ताकारता वुत्ता सिया. अपिच एकम्पि तीरं ‘‘तटं तटी तटो’’ति तीहि लिङ्गेहि न वत्तब्बं सिया. एकम्पि च ञाणं ‘‘पञ्ञाणं पञ्ञा पजानना अमोहो’’तिआदिना तीहि लिङ्गेहि न वत्तब्बं सिया, तस्मा तं नयं अग्गहेत्वा यथावुत्तोयेव नयो गहेतब्बो.
लोकस्मिञ्हि इत्थीनं हेट्ठिमकायो विसदो होति, उपरिमकायो अविसदो, उरमंसं अविसदं, गमनादीनिपि अविसदानि ¶ . इत्थियो हि गच्छमाना अविसदं गच्छन्ति, तिट्ठमाना निपज्जमाना निसीदमाना खादमाना भुञ्जमाना अविसदं भुञ्जन्ति. पुरिसम्पि हि अविसदं दिस्वा ‘‘मातुगामो विय गच्छति तिट्ठति निपज्जति निसीदति खादति भुञ्जती’’ति वदन्ति. इति यथा इत्थियो येभुय्येन अविसदाकारा, तथा यस्स कस्सचि सविञ्ञाणकस्स वा अविञ्ञाणकस्स वा अत्थस्स ये वोहारा येभुय्येन अविसदाकारा, तेयेव इत्थिलिङ्गानि नाम भवन्ति. तं यथा? ‘‘कञ्ञा देवता धीतलिका दुब्बा सद्धा रत्ति इत्थी यागु वधू’’ इच्चेवमादीनि. पुरिसानं पन हेट्ठिमकायो अविसदो होति, उपरिमकायो विसदो, उरमंसं विसदं, गमनादीनिपि विसदानि होन्ति. पुरिसा हि गच्छमाना विसदं गच्छन्ति, तिट्ठमाना निपज्जमाना निसीदमाना खादमाना भुञ्जमाना विसदं भुञ्जन्ति. इत्थिम्पि हि गमनादीनि विसदानि कुरुमानं दिस्वा ‘‘पुरिसो विय गच्छती’’तिआदीनि वदन्ति. इति यथा पुरिसा येभुय्येन विसदाकारा, तथा यस्स कस्सचि सविञ्ञाणकस्स वा अविञ्ञाणकस्स वा अत्थस्स ये वोहारा येभुय्येन विसदाकारा, तेयेव पुल्लिङ्गानि नाम भवन्ति. तं यथा? ‘‘पुरिसो मातुगामो ओरोधो आपो रुक्खो मोहो सत्था’’ इच्चेवमादीनि. यथा च पन नपुंसका उभयमुत्ताकारा, तथा यस्स कस्सचि सविञ्ञाणकस्स वा अविञ्ञाणकस्स वा अत्थस्स ये वोहारा उभयमुत्ताकारा, तेयेव नपुंसकलिङ्गानि नाम भवन्ति. तं यथा? ‘‘चित्तं रूपं इत्थागारं कलत्तं नाटकं रतनं ञाणं अट्ठि आयु’’इच्चेवमादीनि. इच्चेवं नामिकानं सब्बेसम्पि वोहारानं –
विसदाविसदाकारा, आकारो’भयमुत्तको;
लिङ्गस्स लक्खणं एतं, ञेय्यं स्यादिप्पबन्धतो.
इदं ¶ ठानं दुब्बिनिविज्झं महावनगहनं निग्गुम्बं निज्जटं कत्वा दस्सितं साधुकं मनसि कातब्बं. इति सब्बेसं नामिकपदानं पबन्धनिस्सितेन अविसदाकारवोहारादिभावेन इत्थिलिङ्गादिभावस्स सम्भवतो द्विन्नम्पि गोसद्दानं पबन्धनिस्सितेन अविसदाकारवोहारादिभावेन यथासकं इत्थिलिङ्गादिभावो वेदितब्बो.
सविनिच्छयोयं ओकारन्तित्थिलिङ्गस्स नामिकपदमालाविभागो.
ओकारन्ततापकतिकं ओकारन्तित्थिलिङ्गं निट्ठितं.
एवं सब्बथापि आकारन्त इवण्णन्त उवण्णन्तोकारन्तवसेन छब्बिधानि इत्थिलिङ्गानि निरवसेसतो गहितानि भवन्ति. एतेसु पन केसञ्चि आकारन्तानं ईकारन्तानञ्च कत्थचि पच्चत्तेकवचनस्स एकारादेसवसेन यो पभेदो दिस्सति, सो इदानि वुच्चति. तथा हि –
‘‘न त्वं राध विजानासि, अड्ढरत्ते अनागते;
अब्ययतं विलपसि, विरत्ते कोसियायने’’ति
इमस्मिं राधजातके ‘‘विरत्ता’’ति आकारन्तवसेन वत्तब्बे पच्चत्तवचनस्स एकारादेसवसेन ‘‘विरत्ते’’ति वुत्तं. तथा ‘‘कोसियायनी’’ति ईकारन्तवसेन वत्तब्बे पच्चत्तवचनस्स एकारादेसवसेन ‘‘कोसियायने’’ति वुत्तं. तेन अट्ठकथाचरियो ‘‘विरत्ते कोसियायनेति माता नो कोसियायनी ब्राह्मणी विरत्ता अम्हाकं पितरि निप्पेमा जाता’’ति अत्थं संवण्णेसि. ननु च भो पाळियं ‘‘विरत्ते’’ति, ‘‘कोसियायने’’ति च पच्चत्तवचनस्स दस्सनतो ‘‘एकारन्तम्पि इत्थिलिङ्गं अत्थी’’ति वत्तब्बन्ति? न वत्तब्बं आकारीकारन्तोगधरूपविसेसत्ता तेसं रूपानं. आदेसवसेन ¶ हि सिद्धत्ता विसुं एकारन्तं इत्थिलिङ्गं नाम नत्थि, तस्मा इत्थिलिङ्गानं यथावुत्ता छब्बिधतायेव गहेतब्बा.
इच्चेवं इत्थिलिङ्गानं, पकिण्णनयसालिनी;
पदमाला विभत्ता मे, सासनत्थं सयम्भुनो.
सद्दनीतिसूरियोयं,
अनेकसुविनिच्छयरस्मिकलापो;
संसयन्धकारनुदो,
कस्स मतिपदुमं न विकासे.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
इत्थिलिङ्गानं नामिकपदमालाविभागो
अट्ठमो परिच्छेदो.