📜
९. नपुंसकलिङ्गनामिकपदमाला
अथ पुब्बाचरियमतं पुरेचरं कत्वा निग्गहीतन्तनपुंसकलिङ्गानं ‘‘भूतं’’इच्चादिकस्स पकतिरूपस्स नामिकपदमालं वक्खाम –
चित्तं, चित्तानि. चित्तं, चित्तानि. चित्तेन, चित्तेहि, चित्तेभि. चित्तस्स, चित्तानं. चित्ता, चित्तस्मा, चित्तम्हा, चित्तेहि, चित्तेभि. चित्तस्स, चित्तानं. चित्ते, चित्तस्मिं, चित्तम्हि, चित्तेसु. भो चित्त, भो चित्ता, भवन्तो चित्तानि. यमकमहाथेरमतं.
एत्थ किञ्चापि ‘‘चित्ता’’ति पच्चत्तबहुवचनं ‘‘चित्ते’’ति उपयोगबहुवचनञ्च अनागतं, तथापि तत्थ तत्थ अञ्ञेसम्पि तादिसानं निग्गहीतन्तनपुंसकरूपानं दस्सनतो विभङ्गपाळियञ्च ‘‘छ चित्ता अब्याकता’’तिआदिदस्सनतो गहेतब्बमेव ¶ , तस्मा ‘‘चित्तं, चित्तानि, चित्ता. चित्तं, चित्तानि, चित्ते’’ति कमो वेदितब्बो. निग्गहीतन्तानञ्हि नपुंसकलिङ्गानं कत्थचि ओकारन्तपुल्लिङ्गानं विय पच्चत्तोपयोगबहुवचनानि भवन्ति. तानि च पुल्लिङ्गेन वा सलिङ्गेन वा अलिङ्गेन वा सद्धिं समानाधिकरणानि हुत्वा केवलानि वा पावचने सञ्चरन्ति. अत्र ‘‘चत्तारो सतिपट्ठाना. चत्तारो सम्मप्पधाना. सब्बे माला उपेन्तिमं. यस्स एते धना अत्थि. चत्तारो महाभूता. तीणिन्द्रिया. द्वे इन्द्रिया. दसिन्द्रिया. द्वे महाभूते निस्साय द्वे महाभूता, पञ्च विञ्ञाणा, चतुरो अङ्गे अधिट्ठाय, सेमि वम्मिकमत्थके, रूपा सद्दा रसा गन्धा. रूपे च सद्दे च अथो रसे च. चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति एवमादयो अनेकसता पाळिप्पदेसा दट्ठब्बा.
एत्थ पन ‘‘सतिपट्ठाना’’तिआदीनि पदानि लिङ्गविपल्लासवसेन वुत्तानीति न गहेतब्बानि सतिपट्ठानसद्दादीनं पठमेकवचनट्ठाने ओकारन्तपुल्लिङ्गभावेन ठितभावस्स अदस्सनतो. ‘‘चत्तारो’’तिआदीनियेव पन पदानि लिङ्गविपल्लासवसेन वुत्तानीति गहेतब्बानि नियोगा निग्गहीतन्तेहि नपुंसकलिङ्गेहि सतिपट्ठानसद्दादीहि सद्धिं तेसं समानाधिकरणभावस्स दस्सनतोति.
केचेत्थ वदेय्युं – ननु ‘‘सतिपट्ठानो धम्मो, चित्तो धम्मो, चित्ता धम्मा’’तिआदिप्पयोगदस्सनतो सतिपट्ठानसद्दादीनं ¶ ओकारन्तपुल्लिङ्गभावो लब्भति. एवं सन्ते कस्मा तुम्हेहि ‘‘सतिपट्ठानसद्दादीनं पठमेकवचनट्ठाने ओकारन्तपुल्लिङ्गभावेन ठितभावस्स अदस्सनतो’’ति वुत्तं, कस्मा च एकन्ततो सतिपट्ठानसद्दादीनं निग्गहीतन्तनपुंसकलिङ्गता अनुमता, ननु ‘‘सतिपट्ठानो धम्मो, चित्तो धम्मो, चित्ता धम्मा’’तिआदिदस्सनतो ‘‘चत्तारो सतिपट्ठाना’’तिआदीसुपि ‘‘सतिपट्ठानसद्दादयो लिङ्गविपल्लासवसेन वुत्ता’’ति वत्तब्बाति? न वत्तब्बा, कस्माति चे? ‘‘सतिपट्ठानो धम्मो, चित्तो धम्मो, चित्ता धम्मा’’तिआदीसुपि सतिपट्ठानचित्तसद्दादीनं लिङ्गविपल्लासवसेन अनिच्छितब्बतो. तत्थ हि पुल्लिङ्गेन धम्मसद्देन योजेतुं धम्मिस्सरो भगवा धम्मापेक्खं कत्वा ‘‘सतिपट्ठानो, चित्तो, चित्ता’’ति च अभासि. केवला हि सतिपट्ठान चित्तसद्दादयो ओकारन्तपुल्लिङ्गभावेन कत्थचिपि योजिता न सन्ति, निग्गहीतन्तनपुंसकभावेन पन योजिता सन्ति.
तथा हि ‘‘चित्तो गहपती’’ति एत्थापि पुल्लिङ्गगहपतिसद्दं अपेक्खित्वा विञ्ञाणे पवत्तं चित्तनामं पण्णत्तिवसेन पुग्गले आरोपेत्वा पुग्गलवाचकं कत्वा ‘‘चित्तो’’ति वुत्तं. यदि पन विञ्ञाणसङ्खातं चित्तमधिप्पेतं सिया, ‘‘चित्त’’मिच्चेव वुच्चेय्य. तस्मा ‘‘चित्तो गहपति, चित्ता इत्थी’’तिआदीसु लिङ्गविपल्लासो न इच्छितब्बो सापेक्खत्ता चित्तसद्दादीनं. यथा च एत्थ, एवं ‘‘सतिपट्ठानो धम्मो, चित्तो धम्मो, चित्ता धम्मा’’तिआदीसुपि लिङ्गविपल्लासो न इच्छितब्बो. ‘‘चत्तारो सतिपट्ठाना’’तिआदीसु पन सतिपट्ठानसद्दादीनं अपेक्खितब्बानि पदानि न सन्ति, येहि ते पुल्लिङ्गानि सियुं, तस्मा ‘‘चत्तारो’’तिआदीनियेव पदानि परिवत्तेत्वा ‘‘चत्तारि, सब्बानि, एतानी’’ति नपुंसकलिङ्गवसेन गहेत्वा ‘‘सतिपट्ठाना ¶ , सम्मप्पधाना’’तिआदीहि पदेहि योजेतब्बानि. ईदिसेसु ठानेसु केचि अट्ठकथाचरिया निकारलोपं इच्छन्ति ‘‘या पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे, निमित्तानि पदिस्सन्ती’’ति एत्थ विय. अदस्सनञ्हि लोपो, तस्मा ‘‘चत्तारि सतिपट्ठानानि, चत्तारि सम्मप्पधानानि, सब्बानि मालानी’तिआदिका योजना कातब्बा.
केचि पन ‘‘सब्बे माला उपेन्ति म’’न्ति एत्थ मालासद्दं इत्थिलिङ्गन्ति मञ्ञित्वा पुल्लिङ्गभूतं सब्बेसद्दं इत्थिलिङ्गवसेन परिवत्तेत्वा ‘‘सब्बा माला’’ति अत्थं कथेन्ति. तं किञ्चापि युत्ततरं विय दिस्सति, तथापि न गहेतब्बं. न हि सो भगवा लिङ्गं नञ्ञासि, न च ‘‘सब्बा माला उपेन्ति म’’न्ति द्वे पदानि इत्थिलिङ्गानि कत्वा वत्तुं न सक्खि. यो एवं विसदिसलिङ्गानि पदानि उच्चारेसि. जानन्तोयेव पन भगवा वत्तुं सक्कोन्तोयेव च ‘‘सब्बे माला उपेन्ति म’’न्ति विसदिसलिङ्गानि पदानि उच्चारेसि, तस्मा पुल्लिङ्गभूतं सब्बेसद्दं ‘‘सब्बानी’’ति नपुंसकलिङ्गवसेन परिवत्तेत्वा विभङ्गपाळियं ‘‘तीणिन्द्रिया’’ति पदं विय लुत्तनिकारेन नपुंसकलिङ्गेन मालासद्देन योजेत्वा ‘‘सब्बानि मालानी’’ति अत्थो गहेतब्बो कत्थचि ‘‘यस्स एते धना अत्थी’’ति एत्थ विय. एत्थ हि यस्स एतानि धनानीति अत्थो. इदम्पेत्थ सल्लक्खितब्बं. मालासद्दो द्विलिङ्गो इत्थिनपुंसकवसेन. तिट्ठतु तस्सित्थिलिङ्गत्तं सुविञ्ञेय्यत्ता, नपुंसकत्ते पन तीणि मालानि. ‘‘मालेहि च गन्धेहि च भगवतो सरीरं पूजेन्ती’’तिआदयो नपुंसकप्पयोगानिपि बहू सन्दिस्सन्तीति.
यदि पन भो मालसद्दो इत्थिनपुंसकवसेन द्विलिङ्गो, ‘‘सब्बे माला उपेन्ति म’’न्ति एत्थ मालासद्दस्स इत्थिलिङ्गभावपरिकप्पने को दोसो अत्थीति? अत्थेव इत्थिलिङ्गसद्दस्स ¶ पुल्लिङ्गभूतेन सब्बनामिकपदेन सद्धिं समानाधिकरणभावस्साभावतो, नपुंसकलिङ्गस्स पन पुल्लिङ्गभूतेन सब्बनामिकपदेन सद्धिं समानाधिकरणभावस्स उपलब्भनतो. तेनेव च ‘‘एते धना’’तिआदयो पयोगा पावचने बहुधा दिट्ठा. एत्थापि पन वदेय्युं ‘‘धनातिआदीनि विपल्लासवसेन पुल्लिङ्गानियेव ‘‘एते’’तिआदीहि समानाधिकरणपदेहि योजितत्ता’’ति. न, नपुंसकानियेवेतानि. यदि हि ‘‘धना’’तिआदीनि पुल्लिङ्गानि सियुं, कत्थचि पच्चत्तेकवचनट्ठाने ‘‘एसो’’तिआदीहि ओकारन्तसमानाधिकरणपदेहि योजिता ओकारन्तधनसद्दादयो सियुं. तथारूपानं अभावतो पन ‘‘धना इन्द्रिया विञ्ञाणा’’तिआदयो सद्दा नपुंसकलिङ्गानियेव होन्ति. अयं नयो पच्चत्तबहुवचनट्ठानेयेव लब्भति. नपुंसकलिङ्गानि हि विसदाकारानि पुल्लिङ्गरूपानि विय हुत्वा पुल्लिङ्गेहिपि सद्धिं चरन्ति, नपुंसका विय पुरिसवेसधारिनो पुरिसेहीति निट्ठमेत्थावगन्तब्बं.
अथापि ते पुब्बे वुत्तवचनं पुन परिवत्तेत्वा एवं वदेय्युं ‘‘चित्तो गहपति, चित्ता इत्थी’’तिआदीसु चित्तं एतस्स अत्थीति चित्तो, चित्तं एतिस्सा अत्थीति चित्ता यथा ‘‘सद्धो, सद्धा’’ति एवं अस्सत्थीति अत्थवसेन गहेतब्बतो लिङ्गविपल्लासो निच्छितब्बो, ‘‘सतिपट्ठानो धम्मो, चित्तो धम्मो, चित्ता धम्मा’’तिआदीनि पन एवरूपस्स अत्थस्स अग्गहेतब्बतो ‘‘सतिपट्ठानं धम्मो, चित्तं धम्मो, चित्तानि धम्मा’’ति वत्तब्बे लिङ्गविपल्लासेन ‘‘सतिपट्ठानो धम्मो, चित्तो धम्मो, चित्ता धम्मा’’तिआदि वुत्तन्ति लिङ्गविपल्लासो इच्छितब्बो’’ति? तन्न, ‘‘चित्तो गहपती’’तिआदीसु पन ‘‘सतिपट्ठानो धम्मो’’तिआदीसु च चित्तसतिपट्ठानसद्दादीनं गहपति धम्मादीनं अपेक्खनवसेन निच्चं पुल्लिङ्गभावस्स इच्छितत्ता.
तथा ¶ हि एकन्तनपुंसकलिङ्गोपि पुञ्ञसद्दो अभिसङ्खारापेक्खनवसेन ‘‘पुञ्ञो अभिसङ्खारो’’ति पुल्लिङ्गो जातो, तथा एकन्तनपुंसकलिङ्गापि पदुम मङ्गलसद्दादयो अञ्ञस्सत्थस्सापेक्खनवसेन ‘‘पदुमो भगवा, पदुमा देवी, मङ्गलो भगवा, मङ्गला इत्थी’’ति च पुमित्थिलिङ्गा जाता. एकन्तपुल्लिङ्गापि हत्थिविसेसवाचका कालावक गङ्गेय्यसद्दादयो कुलापेक्खनवसेन ‘‘कालावकञ्च गङ्गेय्य’’न्तिआदिना नपुंसकलिङ्गा जाता. तदपेक्खनवसेन हि अट्ठकथायं ‘‘कालावको च गङ्गेय्यो’’तिआदि पुल्लिङ्गनिद्देसो दिस्सति. एवं तंतदत्थानमपेक्खनवसेन तंतंपकतिलिङ्गं नासेत्वा अपरं लिङ्गं पतिट्ठापेत्वा निद्देसो दिस्सति, न च तानि सब्बानिपि लिङ्गानि तद्धितवसेन अञ्ञलिङ्गानि जातानि, अथ खो गहपतिधम्मादीनं अपेक्खनवसेनेव अञ्ञलिङ्गानि जातानि, तस्मा ‘‘पेतानि भोति पुत्तानि, खादमाना तुवं पुरे. सिविपुत्तानि चव्हय. एवं धम्मानि सुत्वान, विप्पसीदन्ति पण्डिता’’तिआदीसुयेव लिङ्गविपल्लासो इच्छितब्बो अनञ्ञापेक्खकत्ता वुत्तधम्मसद्दादीनं, न पन ‘‘चित्तो गहपति, चित्ता इत्थी, सतिपट्ठानो धम्मो, चित्तो धम्मो, चित्ता धम्मा’’तिआदीसु चित्तसद्दादीनं विपल्लासो इच्छितब्बो गहपति धम्मादीनं अपेक्खकत्ता तेसन्ति निट्ठमेत्थावगन्तब्बं, इदञ्च एकच्चानं सम्मोहट्ठानं, तस्मा सद्धम्मट्ठितिया अयं नीति सद्धासम्पन्नेहि कुलपुत्तेहि साधुकं मनसि कातब्बा.
बदरतित्थविहारवासी आचरियधम्मपालो पन ‘‘अपरिमाणा पदा अपरिमाणा अक्खरा अपरिमाणा ब्यञ्जनाति पाळिप्पदेसे ¶ ‘पदा अक्खरा ब्यञ्जना’ति लिङ्गविपल्लासो कतोति दट्ठब्ब’’न्ति आह. एत्थापि मयं ‘‘पदा’’ति इदं ‘‘इन्द्रिया रूपा’’तिआदीनि विय नपुंसकलिङ्गमेवाति वदाम ओकारन्तवसेन पठमेकवचनन्तभावाभावतो, इतरद्वयं पन नपुंसकलिङ्गन्तिपि पुल्लिङ्गन्तिपि गहेतब्बं निग्गहीतन्तोकारन्तवसेन पठमेकवचनन्तभावस्सूपलब्भनतो. तथा हि ‘‘पुत्तानि लतानि पब्बतानि धम्मानी’’तिआदीनंयेव लिङ्गविपल्लासानि इच्छितब्बानि निग्गहीतन्तवसेन पठमेकवचनन्तताय अनुपलद्धितो, तेसञ्चोकारन्ताकारन्तवसेन पठमेकवचनन्ततादस्सनतो. ‘‘जराधम्मं मा जीरी’’ति इदं पन अञ्ञपदत्थवसेन नपुंसकं जातन्ति दट्ठब्बं.
भूतं, भूतानि, भूता. भूतं, भूतानि, भूते. भूतेन, भूतेहि, भूतेभि. भूतस्स, भूतानं. भूता, भूतस्मा, भूतम्हा, भूतेहि, भूतेभि. भूतस्स, भूतानं. भूते, भूतस्मिं, भूतम्हि, भूतेसु. भो भूत, भवन्तो भूतानि, भवन्तो भूता. एवं चित्तनयेन नामिकपदमाला भवति.
इमिना नयेन ‘‘महाभूतं भवित्तं भूनं भवन’’मिच्चादीनं भूधातुमयानं निग्गहीतन्तपदानं अञ्ञेसञ्च ‘‘वत्त’’मिच्चादीनं निग्गहीतन्तपदानं नामिकपदमाला वेदितब्बा.
वत्तं रूपं सोतं घानं, दुक्खं पुप्फं झानं ञाणं;
दानं सीलं पुञ्ञं पापं, वज्जं सच्चं यानं छत्तं.
सकटं कनकं तगरं नगरं, तरणं चरणं धरणं मरणं;
नयनं वदनं करणं लवनं, वसनं पवनं भवनं गगनं.
अमतं पुळिनं मालं, आसनं सवनं मुखं;
पदुमं उप्पलं वस्सं, लोचनं साधनं सुखं.
ताणं ¶ मूलं धनं कूलं, मङ्गलं नळिनं फलं;
हिरञ्ञं अम्बुजं धञ्ञं, जालं लिङ्गं पदं जलं.
अङ्गं पण्णं सुसानं सं, आवुधं हदयं वनं;
सोपानं चीवरं पाणं, अलातं इन्द्रियं कुलं.
लोहं कणं बलं पीठं, अण्डं आरम्मणं पुरं;
अरञ्ञं तीरमस्सत्थ-मिच्चादीनि समुद्धरे.
इमानि चित्तसद्देन सब्बथापि सदिसानि, इमानि पन विसदिसानि. सेय्यथिदं –
‘‘चम्मं वेस्म’’न्तिआदीनि, एकधायेव भिज्जरे;
‘‘कम्मं थामं गुणव’’न्ति-आदीनि तु अनेकधा.
कथं?
चम्मे, चम्मस्मिं, चम्मम्हि, चम्मनि, वेस्मे, वेस्मस्मिं, वेस्मम्हि, वेस्मनि, घम्मे, घम्मस्मिं, घम्मम्हि, घम्मनि. एवं अञ्ञानिपि योजेतब्बानि.
कम्मं, कम्मानि, कम्मा. कम्मं, कम्मानि, कम्मे. कम्मेन, कम्मुना, कम्मना, कम्मेहि, कम्मेभि. कम्मस्स, कम्मुनो, कम्मानं. कम्मस्मा, कम्मम्हा, कम्मुना, कम्मेहि, कम्मेभि. कम्मस्स, कम्मुनो, कम्मानं. कम्मे, कम्मस्मिं, कम्मम्हि, कम्मनि, कम्मेसु. भो कम्म, भवन्तो कम्मानि, भवन्तो कम्मा.
थामसद्दस्स पन ततियेकवचनट्ठानादीसु ‘‘थामेन, थामुना, थामस्स, थामुनो’’ति च, ‘‘थामा, थामस्मा, थामम्हा, थामुना’’ति च योजेतब्बं.
वन्तु मन्तु इमन्तुपच्चयवतं पन निग्गहीतन्तसद्दानं ‘‘गुणवं चित्तं, रुचिमं पुप्फं, पापिमं कुलं’’ इच्चादिपयोगवसेन –
गुणवं ¶ , गुणवन्तानि, गुणवन्ता, गुणवन्ति. गुणवन्तं, गुणवन्तानि, गुणवन्ते गुणवन्ति. गुणवता, गुणवन्तेन, गुणवन्तेहि, गुणवन्तेभि. गुणवतो, गुणवन्तस्स, गुणवतं, गुणवन्तानं. गुणवता, गुणवन्ता, गुणवन्तस्मा, गुणवन्तम्हा, गुणवन्तेहि, गुणवन्तेभि. गुणवतो, गुणवन्तस्स, गुणवतं, गुणवन्तानं. गुणवति, गुणवन्ते, गुणवन्तस्मिं, गुणवन्तम्हि, गुणवन्तेसु. भो गुणव, भवन्तो गुणवन्तानि, गुणवन्ति.
एवं ‘‘रुचिमं, रुचिमन्तानि, रुचिम’’न्तिइच्चादिना, ‘‘पापिमं, पापिमन्तानि, पापिम’’न्ति इच्चादिना च योजेतब्बं. अपिचेत्थ ‘‘गुणवं बलवं यसवं सतिमं गतिमं’’इच्चादिना पयोगा वित्थारेतब्बा.
करोन्तसद्दस्स ‘‘करोन्तं चित्तं, करोन्तं कुल’’न्ति पयोगवसेन –
करोन्तं, करोन्तानि, करोन्ता, करोन्ति. करोन्तं, करोन्तानि, करोन्ते, करोन्ति. करोता, करोन्तेन, करोन्तेहि, करोन्तेभि. करोतो, करतो, करोन्तस्स, करोन्तानं, करोतं. करोता, करोन्ता, करोन्तस्मा, करोन्तम्हा, करोन्तेहि, करोन्तेभि. करोतो, करतो, करोन्तस्स, करोन्तानं, करोतं. करोति, करोन्ते, करोन्तस्मिं, करोन्तम्हि, करोन्तेसु. भो करोन्त, भवन्तो, करोन्तानि, करोन्ता, करोन्तीति योजेतब्बं.
गच्छन्तसद्दस्स तु ‘‘गच्छन्तं चित्तं, गच्छन्तं कुल’’न्ति पयोगवसेन –
गच्छन्तं, गच्छन्तानि, गच्छन्ता. गच्छन्तं, गच्छन्तानि, गच्छन्ते. गच्छता, गच्छन्तेन, गच्छन्तेहि, गच्छन्तेभि. गच्छतो, गच्छन्तस्स, गच्छन्तानं, गच्छतं. गच्छता, गच्छन्ता, गच्छन्तस्मा, गच्छन्तम्हा, गच्छन्तेहि ¶ , गच्छन्तेभि. गच्छतो, गच्छन्तस्स, गच्छन्तानं, गच्छतं. गच्छति, गच्छन्ते, गच्छन्तस्मिं, गच्छन्तम्हि, गच्छन्तेसु. भो गच्छं, भो गच्छन्ता, भवन्तो गच्छन्तानि, गच्छन्ताति योजेतब्बं.
एवं ‘‘चरन्तं ददन्तं तिट्ठन्तं चिन्तयन्त’’न्तिआदीसुपि नामिकपदमाला योजेतब्बा.
महन्तसद्दस्स पन कोचि भेदो, तथा हि ‘‘बाराणसिरज्जं नाम महा’’ति एवं ‘‘महा’’इति नपुंसकपयोगदस्सनतो ‘‘महन्तं, महा, महन्तानि, महन्ता. महन्तं, महन्तानि, महन्ते. महता’’ति कमो वेदितब्बो. सब्बानेतानि चित्तसद्देन विसदिसानि.
सविनिच्छयोयं निग्गहीतन्तनपुंसकलिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.
अवण्णुकारन्ततापकतिकं निग्गहीतन्तं
नपुंसकलिङ्गं निट्ठितं.
इदानि तस्सीलत्थस्स कतरस्सस्स अत्थविभावि इच्चेतस्स सद्दस्स नामिकपदमालं वक्खाम पुब्बाचरियमतं पुरेचरं कत्वा –
अट्ठि, अट्ठी, अट्ठीनि. अट्ठिं, अट्ठी, अट्ठीनि. अट्ठिना, अट्ठीहि, अट्ठीभि. अट्ठिस्स, अट्ठिनो, अट्ठीनं. अट्ठिना, अट्ठीहि, अट्ठीभि. अट्ठिस्स, अट्ठिनो, अट्ठीनं. अट्ठिस्मिं, अट्ठिम्हि, अट्ठीसु. भो अट्ठि, भवन्तो अट्ठी, भवन्तो अट्ठीनि. यमकमहाथेरमतं.
किञ्चापेत्थ निस्सक्कवचनट्ठाने ‘‘अट्ठिस्मा, अट्ठिम्हा’’ति पदानि अनागतानि, तथापि तत्थ तत्थ तंसदिसप्पयोगदस्सना गहेतब्बानि. यथा पन अट्ठिसद्दस्स, एवं ‘‘सत्थि दधि वारि अक्खि अच्छि’’इच्चादीनम्पि रूपानि भवन्ति.
अत्थविभावि ¶ , अत्थविभावी, अत्थविभावीनि. अत्थविभाविं, अत्थविभावी, अत्थविभावीनि. अत्थविभाविना, अत्थविभावीहि, अत्थविभावीभि. अत्थविभाविस्स, अत्थविभाविनो, अत्थविभावीनं. अत्थविभाविना, अत्थविभाविस्मा अत्थविभाविम्हा, अत्थविभावीहि, अत्थविभावीभि. अत्थविभाविस्स, अत्थविभाविनो, अत्थविभावीनं. अत्थविभाविस्मिं, अत्थविभाविम्हि, अत्थविभावीसु. भो अत्थविभावि, भवन्तो अत्थविभावी, भवन्तो अत्थविभावीनि.
एवं ‘‘धम्मविभावि, चित्तानुपरिवत्ति, सुखकारि’’इच्चादीनिपि. तत्थ अट्ठि सत्थिआदीनि पधानलिङ्गानि अनञ्ञापेक्खकत्ता, अत्थविभावि धम्मविभाविआदीनि अप्पधानलिङ्गानि अञ्ञापेक्खकत्ता.
सविनिच्छयोयं इकारन्तनपुंसकलिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.
इवण्णन्ततापकतिकं इकारन्तनपुंसकलिङ्गं निट्ठितं.
इदानि कतरस्सस्स गोत्रभु इच्चेतस्स सद्दस्स नामिकपदमालं वक्खाम पुब्बाचरियमतं पुरेचरं कत्वा –
आयु, आयू, आयूनि. आयुं, आयू, आयूनि. आयुना, आयूहि, आयूभि. आयुस्स, आयुनो, आयूनं. आयुना, आयूहि, आयूभि. आयुस्स, आयुनो, आयूनं. आयुस्मिं, आयुम्हि, आयूसु. भो आयु, भवन्तो आयू, भवन्तो आयूनि. यमकमहाथेरमतं.
किञ्चापेत्थ निस्सक्कवचनट्ठाने ‘‘आयुस्मा, आयुम्हा’’ति पदानि अनागतानि, तथापि तत्थ तत्थ तंसदिसप्पयोगदस्सनतो गहेतब्बानि. एत्थ च आयुसद्दो पुंनपुंसकलिङ्गो दट्ठब्बो. तथा हि पाळियं अट्ठकथासु च तस्स द्विलिङ्गता ¶ दिस्सति. ‘‘पुनरायु च मे लद्धो, एवं जानाहि मारिस. आयु चस्सा परिक्खीणो अहोसी’’तिआदीसु हि आयुसद्दो पुल्लिङ्गो, तब्बसेन ‘‘आयु, आयू, आयवो’’तिआदिना भिक्खुनयेन यथासम्भवं नामिकपदमाला योजेतब्बा. ‘‘अग्गं आयु च वण्णो च. कित्तकं पनस्स आयू’’तिआदीसु पन नपुंसकलिङ्गो, तब्बसेन ‘‘आयु, आयू, आयूनी’’ति योजिता.
गोत्रभु, गोत्रभू, गोत्रभूनि. गोत्रभुं, गोत्रभू, गोत्रभूनि. गोत्रभुना, गोत्रभूहि, गोत्रभूभि. गोत्रभुस्स, गोत्रभुनो, गोत्रभूनं. गोत्रभुना, गोत्रभुस्मा, गोत्रभुम्हा, गोत्रभूहि, गोत्रभूभि. गोत्रभुस्स, गोत्रभुनो, गोत्रभूनं. गोत्रभुस्मिं, गोत्रभुम्हि, गोत्रभूसु. भो गोत्रभु, भवन्तो गोत्रभू, भवन्तो गोत्रभूनि. भो गोत्रभू, भो गोत्रभूनि, एवं बहुवचनं वा. अयमम्हाकं मतं, एवं ‘‘चित्तसहभु’’इच्चादीनं भूधातुमयानं उकारन्तसद्दानं अञ्ञेसम्पि तंसदिसानं नामिकपदमाला योजेतब्बा. पुग्गलवाचको पन ऊकारन्तो गोत्रभूसद्दो पुल्लिङ्गपरियापन्नत्ता सब्बञ्ञूनये पविट्ठो. तत्रञ्ञे सद्दा नाम ‘‘चक्खु वसु धनु दारु तिपु मधु सिङ्गु हिङ्गु चित्तगु’’इच्चादयो.
सविनिच्छयोयं उकारन्तनपुंसकलिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो.
उवण्णोकारन्ततापकतिकं
उकारन्तनपुंसकलिङ्गं निट्ठितं.
एवं निग्गहीतन्त इकारन्त उकारन्तवसेन तिविधानि नपुंसकलिङ्गानि निरवसेसतो गहितानेव होन्ति. तेसु केसञ्चि ¶ निग्गहीतन्तानं क्वचि पच्चत्तेकवचनस्स बहुवचनस्स एकारादेसवसेन भेदो दिस्सति. सेय्यथिदं? ‘‘सुखे दुक्खे. एकूनपञ्ञास आजीवकसते एकूनपञ्ञास परिब्बाजकसते’’इच्चेवमादि. ननु भो एवंविधानं रूपानं पाळियं दस्सनतो ‘‘एकारन्तम्पि नपुंसकलिङ्गं अत्थी’’ति वत्तब्बन्ति? न वत्तब्बं निग्गहीतन्तोगधरूपविसेसत्ता तेसं रूपानं. आदेसवसेन हि सिद्धत्ता विसुं एकारन्तं नपुंसकलिङ्गं नाम नत्थि. तस्मा नपुंसकलिङ्गानं यथावुत्ता तिविधतायेव गहेतब्बाति.
नपुंसकानमिच्चेवं, लिङ्गानं नयसालिनी;
पदमाला विभत्ता मे, सासनत्थं महेसिनो.
यस्सेसा पगुणा सद्द-नीतिरेसा सुभाविता;
सासने कुलपुत्तानं, सरणं सो परायणं.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
नपुंसकलिङ्गानं पकतिरूपस्स नामिकपदमालाविभागो
नवमो परिच्छेदो.