📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

सद्दनीतिप्पकरणं

धातुमाला

१५. सरवग्गपञ्चकन्तिक सुद्धस्सरधातु

इतो परं तु सरतो, ककारन्तादिभेदतो;

धातुयो धातुनिप्फन्न-रूपानि विविधानि च.

साट्ठकथे पिटकम्हि, जिनपाठे यथाबलं;

नयं उपपरिक्खित्वा, समासेन कथेस्स’हं.

इ गतियं. येसं धातूनं गतिअत्थो, बुद्धिपि तेसं अत्थो. पवत्तिपापुणानिपि. तत्र गमनं दुविधं कायगमनं ञाणगमनञ्च. तेसु कायगमनं नाम इरियापथगमनं, ञाणगमनं नाम ञाणुप्पत्ति, तस्मा पयोगानुरूपेन ‘‘गच्छती’’ति पदस्स ‘‘जानाती’’तिपि अत्थो भवति, ‘‘पवत्तती’’तिपि अत्थो भवति, ‘‘पापुणाती’’तिपि अत्थो भवति, इरियापथगमनेन गच्छतीतिपि अत्थो भवति, ञाणगमनेन गच्छतीतिपि अत्थो भवति. तथा हि ‘‘सीघं गच्छती’’तिआदीसु इरियापथगमनं ‘‘गमन’’न्ति वुच्चति. सुन्दरं निब्बानं गतो. ‘‘गतिमा’’तिआदीसु पन ञाणगमनं. एवं सब्बेसम्पि गत्यत्थानं धातूनं यथापयोगं अत्थो गहेतब्बो.

तस्सिमानि रूपानि भवन्ति – इति, एति, उदेति. कारिते ‘‘उदायती’’ति रूपं भवति. उट्ठापेतीति हि अत्थो, दुकारो आगमो. उपेति, समुपेति, वेति, अपेति, अवेति, अन्वेति, समेति, अभिसमेति, समयो, अभिसमयो, ईदि, उदि, एकोदि, पण्डितो, इतो, उदितो, उपेतो, समुपेतो, अन्वितो, अपेतो, समेतो, एतब्बो, पच्चेतब्बो, पटियमानो, पटिच्चो, एन्तो, अधिप्पेतो, अधिप्पायो, पच्चयो, अञ्ञानिपि योजेतब्बानि. ‘‘इता, इत’’न्तिआदिना यथारहं इत्थिनपुंसकवसेनपि. पच्चेतुं, उपेतुं, समुपेतुं, अन्वेतुं, समेतुं, अभिसमेतुं, इच्च, पटिच्च, समेच्च, अभिसमेच्च, अपेच्च, उपेच्च, पटिमुखं इत्वा, इत्वान, उपेत्वा, उपेत्वान, उपेतुन, अञ्ञानिपि बुद्धवचनानुरूपतो योजेतब्बानि.

इतिइति क्रियासद्दो, सुत्तन्तेसु न दिस्सति;

इदमेत्थ न वत्तब्बं, दस्सनायेव मे रुतो.

‘‘इतायं कोधरूपेन’’, इति पाळि हि दिस्सति;

अङ्गुत्तरनिकायम्हि, मुनिनाहच्च भासिता;

वुत्तञ्हेतं भगवता अङ्गुत्तरनिकाये कोधं निन्दन्तेन –

‘‘इतायं कोधरूपेन, मच्चुवेसो गुहासयो;

तं दमेन समुच्छिन्दे, पञ्ञावीरियेन दिट्ठिया’’ति.

तत्र इतायन्ति इति अयन्ति छेदो. इतिइति च गच्छति पवत्ततीति अत्थो. अयं पनेत्थ सुत्तपदत्थो – यो दोसो लोके ‘‘कोधो’’ति लोकियमहाजनेन वुच्चति, नायं अत्थतो कोधोति वत्तब्बो. किन्ति पन वत्तब्बो, एसो हि सरीरसङ्खातगुहासयो मच्चुराजा एव कोधवसेन पमद्दन्तो सत्तसन्ताने गच्छतीति वत्तब्बो. तं एवरूपं ‘‘मच्चुराजा’’ति वत्तब्बं बहुनो जनस्स अनत्थकरं कोधं हितकामो दमेन पञ्ञाय वीरियेन दिट्ठिया च छिन्देय्याति.

एतीति इमस्स पन आगच्छतीति अत्थो. ‘‘एती’’ति एत्थ हि उपसग्गो सन्धिकिच्चेन पटिच्छन्नत्ता न पाकटो वलाहकावत्थरितो पुण्णचन्दो विय. तथा हि एत्थ आ इति एतीति सन्धिविग्गहो भवति, कारस्स च कारेन परेन सद्धिंयेव कारादेसो. तस्मा ‘‘अयं सो सारथी एति. एतु वेस्सन्तरो राजा’’तिआदीसु ‘‘आगच्छति, आगच्छतू’’तिआदिना अत्थो कथेतब्बो. ब्याकरणसत्थेपि हि आ इति एतीति सन्धिविग्गहो दिस्सति, तस्मा अयम्पि नीति साधुकं मनसि कातब्बा. अथ वा इतीति रस्सवसेन वुत्तं पदं गमनं बोधेति, एतीति वुद्धिवसेन वुत्तं पन यथापयोगं आगमनादीनि. मत्तावसेनपि हि पदानि सविसेसत्थानि भवन्ति. तं यथा? सासने पब्बजितो, रट्ठा पब्बाजितोति. सञ्ञोगासञ्ञोगवसेनपि, तं यथा? गामा निग्गच्छति. यसं पोसो निगच्छति, तस्मा अयम्पि नीति साधुकं मनसि कातब्बा. एत्थेतं वुच्चति –

इ गतियन्ति कथिता, धातु वुद्धिं गता यदा;

तदा आगमनत्थस्स, वाचिका पायतो वसा.

इरियापथत्थतो हे-सा निच्चागमवाचिका;

‘‘अयं सो सारथी एति’’, इच्चादेत्थ निदस्सनं.

अनिरियापथत्थेन , वत्तने गमनेपि च;

आगमने च होतीति, धीमा लक्खेय्य तं यथा.

‘‘पटिच्च फलमेती’’ति, एवमादीसु वत्तने;

वुद्धिप्पत्ता इकारव्हा, एसा धातु पवत्तति.

‘‘अत्थमेन्तम्हि सूरिये, वाळा’’ इच्चादीसु पन;

गते, ‘‘एतीति इती’’ति-आदिस्वागमने सिया.

तथा हि ईतीति अनत्थाय एति आगच्छतीति ईति, उपद्दवो, इति आगमनत्थो गहेतब्बो. आह च सुत्तनिपातट्ठकथायं ‘‘एतीति ईति, आगन्तुकानं अकुसलभागीनं ब्यसनहेतूनं एतं अधिवचन’’न्ति.

इदानि यथारहं निपाताख्यातनामिकपरियापन्नानं इतिइतो सद्दानमत्थुद्धारो वुच्चते – तत्थ इतिसद्दो हेतुपरिसमापनादिपदत्थ विपरियाय पकारावधारण निदस्सनादिअनेकत्थप्पभेदो. तथा हेस ‘‘रुप्पतीति खो भिक्खवे तस्मा रूपन्ति वुच्चती’’तिआदीसु हेतुअत्थे दिस्सति. ‘‘तस्मातिह मे भिक्खवे धम्मदायादा भवथ, मा आमिसदायादा. अत्थि मे तुम्हेसु अनुकम्पा, किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’तिआदीसु परिसमापने. ‘‘इति वा इति एवरूपा विसूकदस्सना पटिविरतो’’तिआदीसु आदिअत्थो. ‘‘मागण्डियोति तस्स ब्राह्मणस्स सङ्खा समञ्ञा पञ्ञत्ति वोहारो नामं नामकम्मं नामधेय्यं निरुत्ति ब्यञ्जनमभिलापो’’तिआदीसु पदत्थविपरियाये. ‘‘इति खो भिक्खवे सप्पटिभयो बालो, अप्पटिभयो पण्डितो. सउपद्दवो बालो, अनुपद्दवो पण्डितो. सउपसग्गो बालो, अनुपसग्गो पण्डितो’’तिआदीसु पकारो. ‘‘अत्थि इदप्पच्चया जरामरणन्ति इति पुट्ठेन सता आदन्द अत्थीतिस्स वचनीयं. किं पच्चया जरामरणन्ति इति चे वदेय्य, जातिपच्चया जरामरणन्ति इच्चस्स वचनीय’’न्तिआदीसु अवधारणे. ‘‘अत्थीति खो कच्चान अयमेको अन्तो, नत्थीति खो कच्चान अयं दुतियो अन्तो’’तिआदीसु निदस्सने. निपातवसेनेव ते पयोगा गहेतब्बा. ‘‘इतायं कोधरूपेना’’ति एत्थ पन आख्यातवसेन गमने इतिसद्दो दिस्सति. अयमेवत्थो इधाधिप्पेतो, निपातत्थो पन न इच्छितब्बो, विञ्ञूनं अत्थग्गहणे कोसल्लुपादनत्थं केवलं अत्थुद्धारवसेन आगतोति दट्ठब्बं. इतरो पन –

गत्यत्थे चिमसद्दत्थे, इतोसद्दो पवत्तति;

अन्वितो’’ति हि गत्यत्थे, पच्चत्तवचनं भवे.

इमसद्दस्स अत्थम्हि, निस्सक्कवचनं भवे;

‘‘इतो सा दक्खिणा दिसा’’, इतिआदीसु पाळिसु.

गत्यत्थो इच्छितो एत्थ, इतरत्थो न इच्छितो;

अत्थुद्धारवसा वुत्तो, कोसल्लत्थाय विञ्ञुनं.

इध पन समयसद्दस्स अत्थुद्धारं सनिब्बचनं वत्तब्बम्पि अवत्वा उपरि अयधातुविसयेयेव वक्खाम इ ए अयधातुवसेन तिधातुमयत्ता समयसद्दस्स. तत्र इतीति कारानन्तरत्यन्तपदस्स च ‘‘एति, उदेती’’तिआदीनञ्च कारानन्तरत्यन्तपदानं अञ्ञेसञ्च एवरूपानं पदमाला यथारहं येभुय्येन अत्तनोपदानि वज्जेत्वा योजेतब्बा. ईदिसेसु हि ठानेसु दुक्करा क्रियापदमाला. यस्मा पन इमस्मिं पकरणे सुकरा च दुक्करा च त्यन्तपदमाला जानितब्बा , तस्मा भूवादिगणादीसु अट्ठसु गणेसु विहितेहि छन्नवुतिया वचनेहि सब्बसाधारणं असब्बसाधारणञ्च पदमालानयं ब्रूम –

कारानन्तरत्यन्त-पदानं पन्तियो बुधो;

भवति रुन्धतादीनं, योजे सब्बत्थ सब्बथा.

इति एती’’ति चेतेसं, पदानं पन पन्तियो;

सुद्धस्सरपुब्बकानं, योजे विञ्ञू यथारहं.

कारानन्तरत्यन्त-पदानञ्चापि पन्तियो;

‘‘याति सुणाति अस्ना-ति’’ इच्चादीनं यथारहं.

वण्णानन्तरत्यन्त-पदानमपि पाळियो;

योजे ‘‘रुन्धिति रुन्धीति’’-इच्चादीनं यथारहं.

कारानन्तरत्यन्त-सुतिइति पदस्स च;

पेरणत्थे पवत्तस्स, योजे मालं यथारहं.

कारानन्तरत्यन्त-पदानम्पि यथारहं;

‘‘जेति रुन्धेति कारेति, कारापेती’’तिआदीनं.

कारानन्तरत्यन्त-पदानम्पि पदक्कमे;

‘‘करोति भोति होती’’ति-आदीनं युत्तितोवदे;

इच्चेवं सत्तधा वुत्तो, पदमालानयो मया;

इतो मुत्तो नयो नाम, नत्थि कोचि क्रियापदे.

‘‘आदत्ते कुरुते पेते’’, इच्चादि नयदस्सना;

यथारहं युत्तितोति, वचनं एत्थ भासितं.

इदानि इकारानन्तरत्यन्तपदस्स कमो वुच्चते – इति, इन्ति. इसि, इथ. इमि, इम. अपरिपुण्णो वत्तमानानयो. इतु, इन्तु. इहि, इथ. इमि, इम. अपरिपुण्णो पञ्चमीनयो. एत्थ च इमेसं द्विन्नं सासनानुरूपभावस्स इमानि साधकपदानि ‘‘वेति, अपेति, अन्वेती’’ति. तत्थ वि इति वेति. विगच्छतीति अत्थो, इतिसद्दो हेत्थ गमनं बोधेति. तथा अप इति अपेति. अपगच्छतीति अत्थो. अनु इति अन्वेति. अनुगच्छतीति अत्थो. गरू पन अनु एति अन्वेतीति वदन्ति. तं –

‘‘यथा आरञ्ञकं नागं, दन्तिं अन्वेति हत्थिनी;

जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु च;

एवं तं अनुगच्छामि, पुत्ते आदाय पच्छतो’’ति.

इमाय पाळिया न समेति ‘‘जेस्सन्तं अन्वेती’’ति वचनतो ‘‘अनुगच्छामी’’ति वचनतो च. तथा हि एतिसद्दो यत्थ चे इरियापथवाचको, तत्थ आगमनंयेव जोतेति, न गमनं, तस्मा आगमनत्थस्स अयुत्तितो गमनत्थस्स च युत्तितो वि इतिआदिना छेदो ञेय्यो. एतेसञ्च इतिसद्दवसेन कतछेदानं अत्थिभावं युत्तिभावञ्च ‘‘इतायं कोधरूपेना’’ति पाळियेव साधेति, तस्मायेव ‘‘अनु इति, अनु इन्ति, अनु इसी’’तिआदिना ‘‘अन्वेती’’तिआदीनं छेदे लब्भमाननयेन वुत्तप्पकारो वत्तमानापञ्चमीनयो परस्सपदवसेन दस्सितो. सत्तमीरूपादीनि सब्बथा अप्पसिद्धानि.

इमानि पन भविस्सन्तिया रूपानि, सित्ता ते लहुमेस्सति. इस्सति, इस्सन्ति. इस्ससि, इस्सथ. इस्सामि, इस्साम. इस्सते, इस्सन्ते. इस्ससे, इस्सव्हे. इस्सं, इस्साम्हे. असब्बधातुकत्तेपि सुद्धस्सरत्ता धातुस्स कारागमो न लब्भति. परिपुण्णो भविस्सन्तीनयो.

अथ कालातिपत्तिया रूपानि भवन्ति, इस्सा, इस्संसु. इस्से, इस्सथ. इस्सं, इस्सम्हा. इस्सथ, इस्सिसु. इस्ससे, इस्सव्हे. इस्सं, इस्साम्हसे. कालातिपत्तिभावे च असब्बधातुकत्ते च सन्तेपि सुद्धस्सरत्ता धातुस्स कारिकारागमो न लब्भति अनेकन्तिकत्ता वा अनुपपन्नत्ता च कारागमो न होति. द्विन्नञ्हेत्थ सुद्धस्सरानं अनन्तरिकानं एकतोसन्निपातो अनुपपत्ति. परिपुण्णो कालातिपत्तिनयो.

इमस्मिं पन ठाने साट्ठकथे तेपिटके बुद्धवचने सोतूनं पयोगत्थेसु परमकोसल्लजननत्थं ‘‘ननु ते सुतं ब्राह्मण भञ्ञमाने, देवा न इस्सन्ति पुरिसपरक्कमस्सा’’ति पाळितो नयं गहेत्वा वुत्तप्पकारेहि भविस्सन्तिया रूपेहि सब्बसो समानानि असमानत्थानि वत्तमानिकरूपानि च ईसकं अञ्ञमञ्ञं समानानि भविस्सन्तीकालातिपत्तीनं रूपानि च पकासयिस्साम – वत्तमानावसेन ताव ‘‘इस्सति, इस्सन्ति. इस्ससि, इस्सथा’’ति सब्बं योजेतब्बं. अत्थो पन ‘‘इस्सं करोती’’तिआदिना वत्तब्बो. तस्मिंयेव अत्थे भविस्सन्तीवसेन ‘‘इस्सिस्सति, इस्सिस्सन्ति. इस्सिस्ससि, इस्सिस्सथा’’ति परिपुण्णं योजेतब्बं. अत्थो पन ‘‘इस्सं करिस्सती’’तिआदिना वत्तब्बो. कालातिपत्तिवसेन पन ‘‘इस्सिस्सा, इस्सिस्संसु. इस्सिस्से, इस्सिस्सथा’’ति परिपुण्णं योजेतब्बं, अत्थो पन ‘‘इस्सं अकरिस्सा’’तिआदिना वत्तब्बो. धात्वन्तरवसेन संसन्दनानयोयं.

इदानि एकारानन्तरत्यन्तपदस्स कमो वुच्चते –

एति, एन्ति. एसि, एथ. एमि, एम.

एतु, एन्तु. एहि, एथ. एमि, एम.

न च अप्पत्वा दुक्खन्तं, विस्सासं एय्य पण्डितो;

निवेसनानि मापेत्वा, वेदेहस्स यसस्सिनो;

यदा ते पहिणिस्सामि, तदा एय्यासि खत्तिय.

एय्य , एय्युं. एय्यासि, एय्याथ. एय्यामि, एय्याम. एथ, एरं. एथो, एय्याव्हो. एय्यं, एय्याम्हे.

सो पुरिसो एय्य, ते एय्युं. त्वं एय्यासि, तुम्हे एय्याथ. अहं एय्यामि, मयं एय्याम. सो पुरिसो एथ, ते एरं. त्वं एथो, तुम्हे एय्याव्हो. अहं एय्यं, मयं एय्याम्हे.

परोक्खाहिय्यत्तनज्जतनीरूपानि सब्बसो अप्पसिद्धानि.

एस्सति, एस्सन्ति. एस्ससि, एस्सथ. एस्सामि, एस्साम. एस्सते, एस्सन्ते. एस्ससे, एस्सव्हे. एस्सं, एस्साम्हे.

सम्मोदमाना गच्छन्ति, जालमादाय पक्खिनो;

यदा ते विवदिस्सन्ति, तदा एहिन्ति मे वसं.

‘‘अभिदोसगतो इदानि एही’’ति वचनदस्सनतो अपरानिपि भविस्सन्तीरूपानि गहेतब्बानि.

एहिति, एहिन्ति. एहिसि, एहिथ. एहिमि, एहिम. एहिते, एहिन्ते. एहिसे, एहिव्हे. एहिस्सं, एहिस्साम्हे.

एस्सा, एस्संसु. एस्से, एस्सथ. एस्सं एस्साम्हा. एस्सथ, एस्सिसु. एस्ससे, एस्सव्हे. एस्सिं, एस्साम्हसे.

अथापरोपि कारानन्तरत्यन्तपदक्कमो भवति;

उदेति, उदेन्ति; उदेसि, उदेथ; उदेमि, उदेम.

उदेतु, उदेन्तु. उदेहि, उदेथ. उदेमि, उदेम, उदामसे.

उदेय्य, उदेय्युं. सेसं नेय्यं. उदिस्सति, उदिस्सन्ति. सेसं नेय्यं. उदिस्सा, उदिस्संसु. सेसं नेय्यं.

इमानि सुद्धस्सरधातुरूपानि.

ककारन्तधातु

कुसद्दे के च. कोति, कवति, कायति, एवं कत्तुपदानि भवन्ति. कुय्यति, किय्यति, एवं कम्मपदानि. काननं, कब्बं, जातकं, एवं नामिकपदानि. कुत्वा, कुत्वान, कवित्वा, कवित्वान, कावित्वा, कावित्वान, कायितुं, एवं अब्ययपदानि.

तत्र काननन्ति ठितमज्झन्हिकसमये कवति सद्दं करोतीति काननं, वनं. तथा हि –

‘‘ठिते मज्झन्हिके काले, सन्निसीवेसु पक्खिसु;

सणतेव ब्रहारञ्ञं, सा रति पटिभाति म’’न्ति

वुत्तं. अथ वा कोकिलमयूरादयो कवन्ति सद्दायन्ति कूजन्ति एत्थाति काननं. मनोहरताय अवस्सं कुय्यति पण्डितेहीति कब्बं. कावियं. कावेय्यं. अञ्ञत्र पन कवीनं इदन्ति कब्बन्ति तद्धितवसेन अत्थो गहेतब्बो. केचि तु काब्यन्ति सद्दरूपं इच्छन्ति, न तं पावचने पमाणं सक्कटभासाभावतो. सक्कटभासातोपि हि आचरिया नयं गण्हन्ति. जातं भूतं अतीतं भगवतो चरियं, तं कीयति कथीयति एतेनाति जातकं. जातकपाळि हि इध ‘‘जातक’’न्ति वुत्ता. अञ्ञत्र पन जातं एव जातकन्ति गहेतब्बं. तथा हि जातकसद्दो देसनायम्पि वत्तति ‘‘इतिवुत्तकं जातकं अब्भुतधम्म’’न्तिआदीसु. जातियम्पि वत्तति ‘‘जातकं समोधानेसी’’तिआदीसु.

पक्क नीचगतियं. नीचगमनं नाम हीनगमनं हीनप्पवत्ति वा. नीचसद्दो हि हीनवाचको ‘‘नीचे कुले पच्चाजातो’’ति एत्थ विय. पक्कति क्रियापदमेत्थ दिस्सति, न नामिकपदं. यत्थ यत्थ नामिकपदं न दिस्सति, तत्थ तत्थ नामिकपदं उपपरिक्खित्वा गहेतब्बं. क्रियापदमेव हि दुद्दसं, क्रियापदे विज्जमाने नामिकपदं नत्थीति न वत्तब्बं, तस्मा अन्तमसो ‘‘पक्कनं, तकनं’’ इच्चेवमादीनि भाववाचकानि नामिकपदानि सब्बासु धातूसु यथारहं लब्भन्तीति दट्ठब्बं.

तक हसने. हसनं हासो. तकति.

तकि किच्छजीवने. किच्छजीवनं कसिरजीवनं. तङ्कति. आतङ्कति. आतङ्को. आतङ्कोति किच्छजीवितकरो रोगो, तथा हि अट्ठकथाचरिया ‘‘अप्पाबाधं अप्पातङ्क’’न्ति इमस्मिं पाळिप्पदेसे इति अत्थं संवण्णेसुं ‘‘आबाधोति विसभागवेदना वुच्चति, या एकदेसे उप्पज्जित्वा सकलसरीरं अयपट्टेन बन्धित्वा विय गण्हाति. आतङ्कोति किच्छजीवितकरो रोगो. अथ वा यापेतब्बरोगो आतङ्को, इतरो आबाधो. खुद्दको वा रोगो आतङ्को, बलवा आबाधो. केचि पन ‘अज्झत्तसमुट्ठानो आबाधो, बहिद्धासमुट्ठानो आतङ्को’ति वदन्ती’’ति.

आतङ्को आमयो रोगो,

ब्याधा’बाधो गदो रुजा;

अकल्लञ्चेव गेलञ्ञं,

नामं रोगाभिधानकं.

सुक गतियं. सोकति, सुको, सुकी. तत्र सुकोति सुवो. सोकति मनापेन गमनेन गच्छतीति सुको. तस्स भरिया सुकी.

बुक्क भस्सने. इध भस्सनं नाम सुनखभस्सनं अधिप्पेतं ‘‘सुनखो भस्सित्वा’’ति एत्थ विय, न ‘‘आवासो गोचरं भस्स’’न्तिआदीसु विय. वचनसङ्खातं भस्सनं, बुक्कति सा.

धक पटिघाते गतियञ्च. पटिघातो पटिहननं. धकति.

चक तित्तिपटिघातेसु. तित्ति तप्पनं, पटिघातं पटिहननंव. चकति.

अक कुटिलगतियं. अकति. एता कुआदिका अकपरियन्ता धातुयो परस्स भासाति सद्दसत्थविदू वदन्ति. तेसं मते एता ‘‘ति अन्ति, तु अन्तु’’ इच्चादीनंयेव विसयो. पाळियं पन नियमो नत्थि, तस्मा न तं इध पमाणं.

इ अज्झयने. अज्झयनं उच्चारणं सिक्खनं वा, अयति, अधीयति, अज्झयति, अधीते, अज्झेनं, अज्झायको. दिब्बं अधीयसे मायं. अधीयन्ति महाराज, दिब्बमायिध पण्डिता. अज्झेनमरिया पथविं जनिन्दा. तत्थ अज्झायकोति अज्झयतीति अज्झायको, मन्ते परिवत्तेतीति अत्थो.

उ सद्दे. अवति, अवन्ति. अवसि. एत्थ ‘‘यो आतुमानं सयमेव पावा’’ति पाळि पुब्बस्स धातुस्स पयोगोति दट्ठब्बो. पुब्बस्स वदधातुस्स कारलोपप्पयोगोतिपि वत्तुं युज्जति.

वङ्क कोटिल्ले. वङ्कति. वङ्कं. वङ्कसद्दो हि वक्कसद्देन समानत्थो, वक्कसद्दो च वङ्कसद्देन. तथा हि –

‘‘यं निस्सिता जगतिरुहं, स्वायं अग्गिं पमुञ्चति;

दिसा भजथ वक्कङ्गा, जातं सरणतो भय’’न्ति.

पाळि दिस्सति. अयं पन वक्कसद्दो सक्कटभासं पत्वा कारकारसञ्ञोगक्खरिको भवति, धातुभावो पनस्स पोराणेहि न वुत्तो, तस्मा क्रियापदं न दिट्ठं. इमस्स पन वङ्कसद्दस्स ‘‘वङ्क कोटिल्ले’’ति धातुभावो वुत्तो, ‘‘वङ्कती’’ति क्रियापदञ्च, पाळियं तु ‘‘वङ्कती’’ति क्रियापदं न दिट्ठं, तथा भाववाचको वङ्कसद्दोपि. वाच्चलिङ्गो पन अनेकेसु ठानेसु दिट्ठो. तत्त वङ्कतीति क्रियापदं पाळियं अविज्जमानम्पि गहेतब्बमेव नाथतीति क्रियापदमिव. भाववाचकस्स पन वङ्कसद्दस्स अत्थिता नत्थिता च पाळिआदीसु पुनप्पुनं उपपरिक्खितब्बा. केचेत्थ वदेय्युं ‘‘यदि भाववाचको वङ्कसद्दो नत्थि, कथं ‘अट्ठवङ्कं मणिरतनं उळार’न्ति एत्थ समासो’’ति. एत्थ पन अट्ठसु ठानेसु वङ्कं अट्ठवङ्कं, न अट्ठवङ्कानि यस्साति. दब्बवाचको हि वङ्कसद्दो, न भाववाचकोति दट्ठब्बं.

वङ्कं वक्कञ्च कुटिलं, जिम्हञ्च रिम्हमनुजु;

वङ्कसद्दादयो एते, वाच्चलिङ्गा तिलिङ्गिका.

अथ वा वङ्कसद्दोयं, ‘‘वङ्कघस्ता’’तिआदिसु;

बळिसे गिरिभेदे च, वत्तते स पुमा तदा.

अयञ्हि ‘‘ते’मे जना वङ्कघस्ता सयन्ति. यथापि मच्छो बळिसं, वङ्कं मंसेन छादितं. वङ्कघस्तोव अम्बुजो’’तिआदीसु बळिसे वत्तति.

एत्थ सिया ‘‘ननु च भो ‘यथापि मच्छो बळिसं, वङ्कं मंसेन छादित’न्ति एत्थ वङ्कसद्दो गुणवाचको विसेसनसदो, येन बळिसो विसेसितो, तेन वङ्कं कुटिलं बळिसन्ति अत्थो विञ्ञायती’’ति? तन्न, वङ्कसद्दे अवुत्तेपि बळिससभावस्स वङ्कत्ता कुटिलत्थो पाकटोति नत्थि विसेसनसद्देन पयोजनं. इदं पन ‘‘बळिसं वङ्क’’न्ति वचनं ‘‘हत्थि नागो. सरोरुहं पदुमं. हत्थी च कुञ्जरो नागो’’तिआदिवचनमिव परियायवचनं, तस्मा ‘‘वङ्क’’न्ति पदस्स ‘‘कुटिल’’न्ति अत्थो न गहेतब्बो. अथ वा यथा ‘‘यथा आरञ्ञकं नागं, दन्तिं अन्वेति हत्थिनी’’ति एत्थ नागसद्दस्स दन्तीसद्दस्स च अञ्ञमञ्ञपरिया यवचनत्तेपि दन्तिन्ति मनोरमदन्तयुत्तन्ति अत्थो संवण्णितो, तथा ‘‘बळिसं वङ्क’’न्ति इमेसम्पि अञ्ञमञ्ञं परियायवचनत्तेपि वङ्कन्ति कुटिलन्ति अत्थो वत्तब्बो. एवञ्हि सति अत्थो सालराजा विय सुफुल्लितो होति, देसना च विलासप्पत्ता, न पन ‘‘वङ्कं बळिस’’न्ति सद्दानं गुणगुणीवसेन समानाधिकरणभावो इच्छितब्बो ‘‘बुद्धो भगवा वेरञ्जायं विहरती’’तिआदीसु ‘‘बुद्धो भगवा’’ति इमेसं विय समानाधिकरणभावस्स अनिच्छितब्बत्ता. न हि ईदिसेसु ठानेसु समानाधिकरणभावो पोराणेहि अनुमतो.

‘‘यत्थ एतादिसो सत्था, लोके अप्पटिपुग्गलो;

तथागतो बलप्पत्तो, सम्बुद्धो परिनिब्बुतो’’ति,

‘‘बुद्धं बुद्धं निखिलविसयं सुद्धिया याव सुद्धि’’न्ति च आदीसु पन अनुमतो. एत्थ हि ‘‘एतादिसो’’ति च ‘‘अप्पटिपुग्गलो’’ति च ‘‘तथागतो’’ति च ‘‘बलप्पत्तो’’ति च ‘‘सम्बुद्धो’’ति च ‘‘परिनिब्बुतो’’ति च इमानि ‘‘सत्था’’ति अनेन पदेन समानाधिकरणानि. तथा ‘‘बुद्धं बुद्ध’’न्ति द्विन्नं पदानं पच्छिमं पुरिमेन समानाधिकरणं भवति.

इति ‘‘यथापि मच्छो बळिसं, वङ्कं मंसेन छादित’’न्ति एत्थ वङ्कसद्दो बळिसस्साभिधानन्तरं, न गुणवाचको. एवं वङ्कसद्दो बळिसे वत्तति. ‘‘कङ्कं गच्छाम पब्बतं. दूरे वङ्कतपब्बतो’’तिआदीसु पन गिरिविसेसे वत्तति. एत्थ च ‘‘वङ्कपब्बतो’’ति वत्तब्बे सुखुच्चारणत्थं निरुत्तिनयेन मज्झे अनिमित्तं कारागमं कत्वा ‘‘वङ्कतपब्बतो’’ति वुत्तं. अथ वा वङ्कोयेव वङ्कता, यथा देवो एव देवता. यथा च दिसा एव दिसताति, एवं तापच्चयवसेन वङ्कता च सा पब्बतो चाति ‘‘वङ्कतपब्बतो’’ति वुत्तं, मज्झे रस्सवसेन चेतं दट्ठब्बं. अथ वा वङ्कमस्स सण्ठानमत्थीति वङ्कतोति मन्तुअत्थे पच्चयो, यथा पब्बमस्स अत्थीति पब्बतोति. एवं वङ्कतो च सो पब्बतो चाति वङ्कतपब्बतो. ‘‘वङ्कपब्बतो’’ इच्चेव वा पण्णत्ति, पादक्खरपारिपूरिया पन ‘‘दूरे वङ्कतपब्बतो’’ति वुत्तन्ति दट्ठब्बं.

लोक दस्सने. लोकति. लोको. आलोकोति अञ्ञानिपि रूपानि गहेतब्बानि. चुरादिगणं पन पत्वा इमिस्सा ‘‘लोकेति, लोकयति, ओलोकेति, ओलोकयती’’तिआदिना रूपानि भवन्ति. लोकोति तयो लोका सङ्खारलोको सत्तलोको ओकासलोकोति. तत्थ ‘‘एको लोको, सब्बे सत्ता आहारट्ठितिका’’ति आगतो सङ्खारो एव लोको सङ्खारलोको. सत्ता एव लोको सत्तलोको. चक्कवाळसङ्खातो ओकासो एव लोको ओकासलोको, यो ‘‘भाजनलोको’’तिपि वुच्चति. तेसु सङ्खारो लुज्जतीति लोकोति. वुत्तञ्हेतं भगवता ‘‘लुज्जति पलुज्जतीति खो भिक्खु तस्मा लोकोति वुच्चती’’ति. लोकियति एत्थ पुञ्ञपापं तब्बिपाको चाति सत्तो लोको. लोकियति विचित्ताकारतो दिस्सतीति चक्कवाळसङ्खातो ओकासो लोको. यस्मा पन लोकसद्दो समूहेपि दिस्सति, तस्मा लोकियति समुदायवसेन पञ्ञापियतीति लोको, समूहोति अयम्पि अत्थो गहेतब्बो. अथ वा लोकोति तयो लोका किलेसलोको भवलोको इन्द्रियलोकोति. तेसं सरूपं चुरादिगणे कथेस्साम बहुविधतञ्च. बहिद्धा पन कवीहि ‘‘लोको तु भुवने जने’’ति एत्तकमेव वुत्तं.

सिलोक सङ्घाते. सङ्घातो पिण्डनं. सिलोकति, सिलोको, सिलोकमनुकस्सामि. अक्खरपदनियमितो वचनसङ्घातो सिलोको. सो पज्जन्ति वुच्चति, तथा हि ‘‘सिलोको यसस्सि पज्जे’’ति कवयो वदन्ति.

देक धेक सद्दुस्साहेसु. सद्दो रवो, उस्साहो वायामो. देकति. धेकति.

रेक सकि सङ्कायं. रेकति. सङ्कति, तस्मिं मे सङ्कते मनो. सङ्का.

अकि लक्खणे. अङ्कति, अङ्को, ससङ्को.

मकि मण्डने. मण्डनं भूसनं, मङ्कति.

कत लोलिये. लोलभावो लोलियं यथा दक्खियं. ककति, काको, काकी. एत्थ ‘‘काको, धङ्को, वायसो, बलि, भोजि, अरिट्ठो’’ति इमानि काकाभिधानानि.

कुक वक आदाने. कुकति, वकति, कोको, वको. एत्थ कोकोति अरञ्ञसुनखो. वकोति खुद्दकवनदीपिको, ब्यग्घोतिपि वदन्ति.

वक दित्तियं पटिघाते च. दित्ति सोभा, वकति.

ककिवकि सक्क तिक टिक सेक गत्यत्था. कङ्कति, वङ्कति, सक्कति, निसक्कति, परिसक्कति, ओसक्कति, वधाय परिसक्कनं. बिळारनिसक्कमत्तम्पि. तेकति, टेकति, टीका सेकति. एत्थ टीकाति टिकियति जानियति संवण्णनाय अत्थो एतायाति टीका. एता धातुआदिका सेकपरियन्ता धातुयो ‘‘अत्तनोभासा’’ति सद्दसत्थविदू वदन्ति. तेसं मते एता ‘‘ते अन्ते, तं अन्तं’’इच्चादीनंयेव विसयो, पावचने पन नियमो नत्थि.

हिक्क अब्यत्तसद्दे. अब्यत्तसद्दो अविभावितत्थसद्दो निरत्थकसद्दो च. हिक्कति, हिक्कते. इमं ‘‘उभयतोभासा’’ति वदन्ति. इदं तु पावचनेन संसन्दति. परस्सत्तनोभासानञ्हि धातूनं ‘‘भवति, भवते, बाधते, बाधती’’तिआदिना येभुय्येन द्विधा द्विधा रूपानि सासने दिस्सन्ति.

इमानि कारन्तधातुरूपानि.

खकारन्तधातु

खा पकथने ख्या च. पकथनं आचिक्खनं देसनं वा. खाति, सङ्खाति. पुब्बत्ते विसदिसभावेन खात्यक्खरस्स द्वित्तं, कारस्स च सञ्ञोगपुब्बत्ता रस्सत्तं, अक्खाति. अक्खासि पुरिसुत्तमो. अक्खेय्यं ते अहं अय्ये. धम्मो सङ्खायति. अक्खायति. अत्र पन कारलोपो. स्वाखातो भगवता धम्मो. सङ्खातो. अक्खातो. अक्खातारो तथागता. सङ्खाता सब्बधम्मानं विधुरो. सङ्खा, पटिसङ्खा. क्रियं आक्याति कथेतीति आख्यातं. केचि पन ‘‘स्वाखातो’’ति च ‘‘स्वाक्ख्यातो’’ति च ‘‘स्वाख्यातो’’ति च पदमिच्छन्ति. तत्थ पच्छिमानि सक्कटभासातो नयं गहेत्वा वुत्तानि, इतरं यथाठितरूपनिप्फत्तिवसेन, अतो यथादस्सितपदानियेव पसत्थतरानि. तत्थ सङ्खासद्दस्स अत्थुद्धारो नीयते – सङ्खासद्दो ञाणकोट्ठासपञ्ञत्तिगणनासु दिस्सति. ‘‘सङ्खायेकं पटिसेवती’’तिआदीसु हि ञाणे दिस्सति. ‘‘पपञ्चसञ्ञासङ्खा समुदाचरन्ती’’तिआदीसु कोट्ठासे. ‘‘तेसं तेसं धम्मानं सङ्खा समञ्ञा’’तिआदीसु पञ्ञत्तियं. ‘‘न सुकरं सङ्खातु’’न्तिआदीसु गणनायं. एत्थेतं वुच्चति –

‘‘ञाणपञ्ञत्तिकोट्ठास-गणनासु पदिस्सति;

सङ्खासद्दोति दीपेय्य, धम्मदीपस्स सासने’’ति.

खि खये. खियनधम्मं खीयति. सासनानुरूपेन सरे कारस्स इय्यादेसो, खिय्यति. ‘‘खयो, खं’’ इच्चपि रूपानि ञेय्यानि. तत्थ खयोति खियनं खयो. अथ वा खियन्ति किलेसा एत्थाति खयो, मग्गनिब्बानानि. खयसङ्खातेन मग्गेन पापुणियत्ता फलम्पि खयो. न्ति तुच्छं सुञ्ञं विवित्तं रित्तं, न्ति वा आकासो.

खि निवासे. खीयति, खिय्यति वा. सासनानुरूपेन कारस्स ईय इय्यादेसो दट्ठब्बो. अयं दिवादिगणेपि पक्खिपितब्बो. खं खयं. अभिरमणीयं राजक्खयं. तत्थ खीयतीति निवसति. न्ति चक्खादिइन्द्रियं चक्खुविञ्ञाणादीनं निवासट्ठेन. खयन्ति निवेसनं. राजक्खयन्ति रञ्ञो निवेसनं. अत्रायं पाळि –

‘‘सचे च अज्ज धारेसि, कुमारं चारुदस्सनं;

कुसेन जातखत्तियं, सवण्णमणिमेखलं;

पूजिता ञातिसङ्घेहि, न गच्छसि यमक्खय’’न्ति.

तत्थ यमक्खयन्ति यमनिवेसनं.

खु सद्दे. खोति खवति.

खे खादनसत्तासु. खायति. उन्दूरा खायन्ति. विक्खायितकं. गोखायितकं. अस्सिरी विय खायति. दिसापि मे न पक्खायन्ति. एत्थादिम्हि कायतीति खादति. अथ वा उपट्ठाति पञ्ञायति.

सुख दुक्ख तक्रियायं. तक्रियाति सुखदुक्खानं वेदनानं क्रिया, सुखनं दुक्खनन्ति वुत्तं होति. अकम्मका इमे धातवो. सुखति, दुक्खति. सुखं, दुक्खं. सुखितो, दुक्खितो. सुखं सातं पीणनं, दुक्खं विघातं अघं किलेसो. तत्थ सुखन्ति सुखयतीति सुखं. यस्सुप्पज्जति, तं सुखितं करोतीति अत्थो. दुक्खन्ति दुक्खयतीति दुक्खं. यस्सुप्पज्जति, तं दुक्खितं करोतीति अत्थो. इमानि निब्बचनानि कारितवसेन वुत्तानीति दट्ठब्बं अट्ठकथायं सुखदुक्खसद्दत्थं वदन्तेहि गरूहि सुखयति दुक्खयतिसद्दानं कम्मत्थमादाय विवरणस्स कतत्ता. तथा हि ‘‘सुखेति सुखयति, सुखापेति सुखापयति, दुक्खेति दुक्खयति, दुक्खापेति दुक्खापयती’’ति इमानि तेसं कारितपदरूपानि, अत्तानं सुखेति पीणेतीति च, सुखयति सुखं, दुक्खयतीति दुक्खन्ति च,

‘‘सचे च किम्हिचि काले,

मरणं मे पुरे सिया;

पुत्ते च मे पपुत्ते च,

सुखापेय्य महोसधो’’ति च

पाळिआदिदस्सनतो. सद्दसत्थे पन धातुपाठसङ्खेपे च इमे धातवो चुरादिगणेयेव वुत्ता. ‘‘सुखयति दुक्खयती’’ति च अकारितानि सुद्धकत्तुपदानि इच्छितानि. मयं तु तेसं तब्बचनं सुद्धकत्तरि च तानि पदरूपानि न इच्छाम पाळिआदीहि विरुद्धत्ता, तस्मायेव ते इमस्मिं भूवादिगणे वुत्ता. अयञ्हि सुद्धकत्तुविसये अस्माकं रुचि ‘‘सुखतीति सुखितो, दुक्खतीति दुक्खितो’’ति.

ननु च भो ‘‘सुखति दुक्खती’’ति क्रियापदानि बुद्धवचने न दिस्सन्तीति? सच्चं, एवं सन्तेपि अट्ठकथानयवसेन गहेतब्बत्ता दिस्सन्तियेव नाम. न हि सब्बथा सब्बेसं धातूनं रूपानि सासने लोके वा लब्भन्ति, एकच्चानि पन लब्भन्ति, एकच्चानि न लब्भन्ति. एवं सन्तेपि नयवसेन लब्भन्तियेव. ‘‘कप्पयव्हो पतिस्सता’’ति हि दिट्ठे ‘‘चरव्हो भुञ्जव्हो’’तिआदीनिपि नयवसेन दिट्ठानियेव नाम.

तत्र पनायं नयो. विसुद्धिमग्गादीसु हि ‘‘एकद्वियोजनमत्तम्पि अद्धानं गतस्स वायो कुप्पति, गत्तानि दुक्खन्ती’’ति एवं भूवादिगणिकं अकम्मकं सुद्धकत्तुवाचकं ‘‘दुक्खन्ती’’ति क्रियापदं दिस्सति. तस्मिं दिट्ठियेव ‘‘सुखति, सुखन्ति. सुखसि, सुखथ. सुखामि, सुखामा’’तिआदीनि च ‘‘दुक्खति, दुक्खन्ति. दुक्खसि, दुक्खथा’’तिआदीनिच दिट्ठानि नाम होन्ति दिट्ठेन अदिट्ठस्स तादिसस्स अनवज्जस्स नयस्स गहेतब्बत्ता, तस्मा ‘‘सुखतीति सुखितो, दुक्खतीति दुक्खितो’’ति भूवादिनयो एव गहेतब्बो, न पन चुरादिनयो. अपरम्पेत्थ निब्बचनं, सुखं सञ्जातं एतस्साति सुखितो, सञ्जातसुखोति अत्थो. एस नयो दुक्खितोति एत्थापि. अथ वा सुखेन इतो पवत्तोति सुखितो. एस नयो ‘‘दुक्खितो’’ति एत्थापि. दुल्लभायं नीति साधुकं मनसि कातब्बा.

मोक्ख मुच्चने. अकम्मकोयं धातु. मोक्खति. मोक्खो. पातिमोक्खो. कारिते ‘‘मोक्खेति, मोक्खयति, मोक्खापेति, मोक्खापयती’’ति रूपानि. केचि पनिमं ‘‘मोक्ख मोचने’’ति पठित्वा चुरादिगणे पक्खिपन्ति. तेसं मते ‘‘मोक्खेति, मोक्खयती’’ति सुद्धकत्तुपदानि भवन्ति. एतानि पाळिया अट्ठकथाय च विरुज्झन्ति. तथा हि ‘‘मोक्खन्ति मारबन्धना. न मे समणे मोक्खसि. महायञ्ञं यजिस्साम, एवं मोक्खाम पापका’’ति पाळिया विरुज्झन्ति. ‘‘यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति पातिमोक्खो’’ति अट्ठकथाय च विरुज्झन्ति, तस्मा पाळियं ‘‘मोक्खेसि मोक्खेमा’’ति च अवत्वा ‘‘मोक्खसि, मोक्खामा’’ति सुद्धकत्तुवाचकं वुत्तं, तञ्च खो अपादानविसयं कत्वा. अट्ठकथायं पन ‘‘मोक्खेति, मोचेती’’ति हेतुकत्तुवाचकं वुत्तं, तम्पि अपादानविसयंयेव कत्वा. एवं इमस्स धातुनो सुद्धकत्तुविसये अकम्मकभावो विदितो, हेतुकत्तुविसये एककम्मकभावो विदितो मुच पच छिदादयो विय. मोक्खधातु द्विगणिकोति चे? न, अनेकेसु साट्ठकथेसु पाळिप्पदेसेसु ‘‘मोक्खेति, मोक्खयती’’ति सुद्धकत्तुरूपानं अदस्सनतोति दट्ठब्बं.

कक्ख हसने. कक्खति.

ओख राख लाख दाख धाख सोसनालमत्थेसु. ओखति. राखति. लाखति. दाखति. धाखति.

साखब्यापने. साखति. साखा.

उख नख मख रख लख रखि लखि इखि रिखि गत्यत्था. उखति. नखति. मखति. रखति. लखति. रङ्खति. लङ्खति. इङ्खति. रिङ्खति.

रक्ख पालने. रक्खति. रक्खा, रक्खणं, सीलं रक्खितो देवदत्तो, सीलं रक्खितं देवदत्तेन, सीलं रक्खको देवदत्तो.

अक्ख ब्यत्तिसङ्खातेसु. अक्खति, अक्खि, अक्खं.

निक्ख चुम्बने. निक्खति, निक्खं.

नक्ख गतियं. नक्खति. नक्खत्तं. एत्थ नक्खत्तन्ति एत्तो इतो चाति विसमगतिया अगन्त्वा अत्तनो वीथियाव गमनेन नक्खनं गमनं तायति रक्खतीति नक्खत्तं. पोराणा पन ‘‘नक्खरन्ति न नस्सन्तीति नक्खत्तानी’’ति कथयिंसु. ‘‘नक्खत्तं, जोति, निरिक्खं, भं’’ इच्चेते परियाया.

वेक्ख वेक्खने. वेक्खति.

मक्ख सङ्खते. मक्खति.

तक्ख तपने. तपनं संवरणं. तक्खति.

सुक्ख अनादरे. सुक्खति.

कखि वखि मखि कङ्खायं. सत्थरि कङ्खति. वङ्खति, मङ्खति. ‘‘कङ्खा कङ्खायना कङ्खायितत्तं विमति विचिकिच्छा द्वेळ्हकं द्वेधापथो संसयो अनेकंसगाहो आसप्पना परिसप्पना अपरियोगाहना थम्भितत्तं चित्तस्स मनोविलेखो’’ इच्चेते कङ्खापरियाया. एतेसु पन –

वत्तन्ति लोकवोहारे, ‘‘कङ्खा विमति संसयो;

विचिकिच्छा’’ति एतानि, नामानियेव पायतो.

कखि इच्चायं. धनं कङ्खति, अभिकङ्खति, नाभिकङ्खामि मरणं. अभिकङ्खितं धनं.

दखि धखि घोरवासिते कङ्खायञ्च. दङ्खति. धङ्खति.

उक्ख सेचने. उक्खति.

कख हसने. कखति.

जक्ख भक्खणे च. हसनानुकड्ढनत्थं कारो. जक्खति.

लिख लेखने. लिखति, सल्लेखति. अतिसल्लेखतेवायं समणो. लेखा, लेखनं, लेखको, लिखितं, सल्लेखपटिपत्ति, एता दखिआदिका लिखपरियन्ता ‘‘परस्सभासा’’ति सद्दसत्थविदू वदन्ति.

धुक्ख धिक्ख सन्दीपनकिलेसनजीवनेसु. धुक्खति. धिक्खति. सद्दसत्थविदू पन ‘‘धुक्खते धिक्खते’’ति अत्तनोभासं वदन्ति. तथा इतो परानि रूपानिपि.

रुक्ख वक्ख वरणे. वरणं संवरणं. रुक्खति. वक्खति. रुक्खो, वक्खो. एत्थ च वक्खोति रुक्खोयेव. तथा हि ‘‘सादूनि रमणीयानि, सन्ति वक्खा अरञ्ञजा’’ति जातकपाठो दिस्सति. इमानि पन रुक्खस्स नामानि –

‘‘रुक्खो महीरुहो वक्खो, पादपो जगतीरुहो;

अगो नगो कुजो साखी, सालो च विटपी तरु;

दुमो फली तु फलवा, गच्छो तु खुद्दपादपो’’ति.

केचेत्थ वदेय्युं ‘‘ननु च सालसद्देन सालरुक्खोयेव वुत्तो, नाञ्ञो ‘साला फन्दनमालुवा’ति पयोगदस्सनतो, अथ किमत्थं सालसद्देन यो कोचि रुक्खो वुत्तो’’ति? न सालरुक्खोयेव सालसद्देन वुत्तो, अथ खो सालरुक्खेपि वनप्पतिजेट्ठरुक्खेपि यस्मिं कस्मिञ्चि रुक्खेपि ‘‘सालो’’ति वोहारस्स दस्सनतो अञ्ञेपि रुक्खा वुत्ता. तथा हि सालरुक्खोपि ‘‘सालो’’ति वुच्चति. यथाह ‘‘सेय्यथापि भिक्खवे गामस्स वा निगमस्स वा अविदूरे महन्तं सालवनं, तञ्चस्स एलण्डेहि सञ्छन्नं. अन्तरेन यमकसालान’’न्ति. वनप्पतिजेट्ठरुक्खोपि. यथाह –

‘‘तवेव देव विजिते, तवेवुय्यानभूमिया;

उजुवंसा महासाला, नीलोभासा मनोरमा’’ति.

यो कोचि रुक्खोपि. यथाह ‘‘अथ खो तं भिक्खवे मालुवबीजं अञ्ञतरस्मिं सालमूले निपतेय्या’’ति. अत्रिदं वुच्चति –

‘‘सालरुक्खे जेट्ठरुक्खे,

यस्मिं कस्मिञ्चि पादपे;

सालो इति रवो साला,

सन्धागारे थियं सिया’’ति.

सिक्ख विज्जोपादाने. सिक्खति. सिक्खा, सिक्खनं, सिक्खितं सिप्पं, सिक्खको, सिक्खितो, सेक्खो, असेक्खो. कारलोपे ‘‘सेखो असेखो’’ति रूपानि भवन्ति. तत्थ सिक्खितोति सञ्जातसिक्खो, असिक्खीति वा सिक्खितो, तथा हि कत्तुप्पयोगो दिस्सति ‘‘अहं खो पन सुसिक्खितो अनवयो सके आचरियके कुम्भकारकम्मे’’ति.

भिक्ख याचने. भिक्खति. भिक्खु, भिक्खा, भिक्खनं, भिक्खको, भिक्खितं भोजनं. एत्थ पन ‘‘भिक्खु यति समणो मुनि पब्बजितो अनगारो तपस्सी तपोधनो’’ इच्चेतानि परियायवचनानि. एतेसु सासने ‘‘भिक्खू’’ति उपसम्पन्नो वुच्चति. कदाचि पन ‘‘भिक्खुसतं भोजेसि, भिक्खुसहस्सं भोजेसी’’तिआदीसु सामणेरेपिउपादाय ‘‘भिक्खू’’ति वोहारो पवत्तति, तापसापि च समणसद्दादीहि वुच्चन्ति, ‘‘अहू अतीतमद्धाने, समणो खन्तिदीपनो’’तिआदि एत्थ निदस्सनं.

दक्ख वुद्धियं सीघत्ते च. दक्खति, दक्खिणा, दक्खो. दक्खन्ति वद्धन्ति सत्ता एताय यथाधिप्पेताहि सम्पत्तीहि इद्धा वुद्धा उक्कंसगता होन्तीति दक्खिणा, दातब्बवत्थु. दक्खति कुसलकम्मे अञ्ञस्मिञ्च किच्चाकिच्चे अदन्धताय सीघं गच्छतीति दक्खो, छेको, यो ‘‘कुसलो’’तिपि वुच्चति.

दिक्ख मुण्डिओपनयननियमब्बतादेसेसु. दिक्खधातु मुण्डिये, उपनयने, नियमे, वते, आदेसे च पवत्तति. दिक्खति. दिक्खितो मुण्डो. एत्थ सिया – ननु च भो सरभङ्गजातके ‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छति मालुतेना’’ति एतस्मिं पदेसे अट्ठकथाचरियेहि ‘‘चिरदिक्खितानन्ति चिरपब्बजितान’’न्ति वुत्तं. न हि तत्थ ‘‘चिरमुण्डान’’न्ति वुत्तं. एवं सन्ते कस्मा इध ‘‘दिक्खधातु मुण्डिये वुत्ता’’ति? सच्चं, तत्थ पन दिक्खितसद्दस्स पब्बजिते वत्तनतो ‘‘चिरपब्बजितान’’न्ति वुत्तं, न धातुअत्थस्स विभावनत्थं. इद पन धातुअत्थविभावनत्थं मुण्डिये वुत्ता. तापसा हि मुण्डियत्थवाचकेन दिक्खितसद्देन वत्तुं युत्ता. तथा हि अट्ठकथाचरियेहि चक्कवत्तिसुत्तत्थवण्णनायं ‘‘केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा’’ति इमिस्सा पाळिया अत्थविवरणे ‘‘तापसपब्बज्जं पब्बजन्तापि हि पठमं केसमस्सुं ओहारेन्ति, ततो पट्ठाय परूळ्हकेसे बन्धित्वा विवरन्ति, तेन वुत्तं केसमस्सुं ओहारेत्वा’’ति एवं अत्थो संवण्णितो.

इक्ख दस्सनङ्केसु. इक्खति, उपेक्खति, अपेक्खति. उपेक्खा, अपेक्खा, पच्चवेक्खणा. कारलोपे ‘‘उपेखा, अपेखा, उपसम्पदापेखो’’ति रूपानि भवन्ति.

दुक्ख हिंसागतीसु. दक्खति. दक्खको.

चिक्ख चक्ख वियत्तियं वाचायं. चिक्खति, आचिक्खति, अब्भाचिक्खति. आचिक्खको. चक्खति, चक्खु. एत्थ चक्खूति चक्खतीति चक्खु, समविसमं अभिब्यत्तं वदन्तं विय होतीति अत्थो. अथ वा ‘‘सूपं चक्खति, मधुं चक्खती’’तिआदीसु विय यस्मा अस्सादत्थोपि चक्खुसद्दो भवति, तस्मा ‘‘चक्खति विञ्ञाणाधिट्ठितं रूपं अस्सादेन्तं विय होती’’ति अस्सादत्थोपि गहेतब्बो. ‘‘चक्खुं खो मागण्डियं रूपारामं रूपरतं रूपसम्मुदित’’न्ति हि वुत्तं. सतिपि सोतादीनं सद्दारामतादिभावे निरूळ्हत्ता नयने एव चक्खुसद्दो पवत्तति पङ्कजादिसद्दा विय पदुमादीसु.

चक्ख’क्खि नयनं, लोचनं दिट्ठि दस्सनं;

पेक्खनं अच्छि पम्हं तु, ‘‘पखुम’’न्ति पवुच्चति.

एता रुक्खादिका चक्खपरियन्ता ‘‘अत्तनोभासा’’ति सद्दसत्थविदू वदन्ति.

कारन्तधातुरूपानि.

गकारन्तधातु

गु करीसुस्सग्गे. करीसुस्सग्गो वच्चकरणं. गवति. गे सद्दे. गायति. गीतं.

वग्ग गतियं. वग्गति. वग्गो, वग्गितं. एत्थ समुदायवसेन वग्गनं पवत्तनं वग्गो. वग्गितन्ति गमनं. तथा हि नागपेतवत्थुअट्ठकथायं ‘‘यो सो मज्झे अस्सतरीरथेन चतुब्भि युत्तेन सुवग्गितेन. अम्हाकं पुत्तो अहु मज्झिमो सो, अमच्छरी दानपती विरोचती’’ति इमिस्सा पाळिया अत्थं वदन्तेहि ‘‘सुवग्गितेनाति सुन्दरगमनेना’’ति. किञ्चि भिय्यो क्रियापदम्पि च दिट्ठं ‘‘धुनन्ति वग्गन्ति पवत्तन्ति चम्बरे’’ति.

रगि लगि अगि वगि मगि इगि रिगि लिगि तगि सगि गमने च. चकारो गतिपेक्खको. रङ्गति. रङ्गो. लङ्गति. लङ्गो, लङ्गी. अङ्गति, अङ्गेति. अङ्गो, समङ्गी, समङ्गिता, अङ्गं, अङ्गणं. वङ्गति. वङ्गो. मङ्गति. मङ्गो, उपङ्गो, मङ्गलं. इङ्गति. इङ्गितं. रिङ्गति. रिङ्गनं. लिङ्गति. लिङ्गनं. उल्लिङ्गति, उल्लिङ्गनं. तङ्गति. तङ्गनं. सङ्गति. सङ्गनं. तत्थ अङ्गन्ति येसं केसञ्चि वत्थूनं अवयवो, सरीरम्पि कारणम्पि च वुच्चति. अङ्गणन्ति कत्थचि किलेसा वुच्चन्ति ‘‘रागो अङ्गण’’न्तिआदीसु. रागादयो हि अङ्गन्ति एतेहि तंसमङ्गिपुग्गला निहीनभावं गच्छन्तीति ‘‘अङ्गणानी’’ति वुच्चन्ति. कत्थचि मलं वा पङ्को वा ‘‘तस्सेव रजस्स वा अङ्गणस्स वा पहानाय वायमती’’तिआदीसु. अञ्जति मक्खेतीति हि अङ्गणं, मलादि. कत्थचि तथारूपो विवटप्पदेसो ‘‘चेतियङ्गणं, बोधियङ्गण’’न्तिआदीसु. अञ्जति तत्थ ठितं अतिसुन्दरताय अभिब्यञ्जेतीति हि अङ्गणं, विवटो भूमिप्पदेसो. इच्चेवं –

रागादीसु किलेसेसु, पङ्के कायमलम्हि च;

विवटे भूमिभागे च, ‘‘अङ्गण’’न्ति रवो गतो.

युगिजुगि वज्जने. युङ्गति. जुङ्गति.

रगि सङ्कायं. रङ्गति.

लग सङ्गेच. च कारो अनन्तरवुत्तापेक्खको. लगति. च जतो न होति लगनं. बळिसे लग्गो.

थगं संवरणे. थगति.

अग्ग कुटिलगतियं. अग्गतीति अग्गि, कुटिलं गच्छतीति अत्थो.

अग्गि धूमसिखो जोति, जातवेदो सिखी गिनि;

अग्गिनि भाणुमा तेजो, पावको तिवको’नलो.

हुतासनो धूमकेतु, वेस्सानरो च अच्चिमा;

घतासनो वायुसखो, दहनो कण्हवत्तनि.

एता गुआदिका अग्गपरियन्ता ‘‘परस्सभासा’’ति सद्दसत्थविदू वदन्ति.

गा गतियं. गाति.

गु सद्दे. गवति.

गु उग्गमे. उग्गमो उग्गमनं पाकटता. गवति. सद्दसत्थविदू पनिमासं ‘‘गाते गवते’’ति अत्तनोभासत्तं वदन्ति.

कारन्तधातुरूपानि.

घकारन्तधातु

घा गन्धोपादाने. घाति. घानं. गन्धं घत्वा. अत्रायं पाळि ‘‘गन्धं घत्वा सति मुट्ठा’’ति. एतिस्सा पन दिवादिगणं पत्ताय ‘‘घायति घायित्वा’’ति रूपानि भवन्ति.

घुअभिगमने. अभिगमनं अधिगमनं. घोति.

जग्घ हसने. जग्घति, सञ्जग्घति. सञ्जग्घित्थो मया सह. जग्घितुम्पि न सोभति. जग्घित्वा.

तग्घ पालने. तग्घति.

सिघि आघाने. आघानं घानेन गन्धानुभवनं. सिङ्घति, उपसिङ्घति. उपसिङ्घित्वा. आरा सिङ्घामि वारिजं. एता ‘‘परस्सभासा’’ति सद्दसत्थविदू वदन्ति.

घु सद्दे. घोति, घवति.

रघि लघि गत्यक्खेपे. गत्यक्खेपो गतिया अक्खेपो. रङ्घति, लङ्घति, उल्लङ्घति. लङ्घिता, उल्लङ्घिकापीति, लङ्घित्वा.

मघि केतवे च. चकारो पुब्बत्थापेक्खो. मङ्घति.

राघ लाघ सामत्थिये. राघति. लाघति.

दाघ आयासे च. आयासो किलमनं. कारो सामत्थियापेक्खको. दाघति. निदाघो.

सिलाघ कत्थने. कत्थनं पसंसनं. सिलाघति. सिलाघा. बुद्धस्स सिलाघते. सिलाघित्वा. ‘‘अत्तनोभासा’’ति सद्दसत्थविदू वदन्ति.

कारन्तधातुरूपानि.

इति भूवादागणे वग्गन्तधातुरूपानि

समत्तानि.

चकारन्तधातु

इदानि वग्गन्तधातुरूपानि वुच्चन्ते –

सुच सोके. सोचति. सोको, सोचना, सोचं, सोचन्तो, सोचन्ती, सोचन्तं कुलं, सोचित्वा.

कुच सद्दे तारे. तारसद्दो अच्चुच्चसद्दो. कोचति. उच्चसद्दं करोतीति अत्थो.

कुञ्च कोटिल्ल’प्पीभावेसु. कुञ्चति. कुञ्चिका, कुञ्चितकेसो. कुञ्चित्वा.

लुञ्च अपनयने. लुञ्चति. लुञ्चको, लुञ्चितुं, लुञ्चित्वा.

अञ्चु गतिपूजनासु. मग्गं अञ्चति. बुद्धं अञ्चति. उद्धं अनुग्गन्त्वा तिरियं अञ्चितोति तिरच्छानो. कटुकञ्चुकता.

वञ्चु चञ्चु तञ्चु गतियं. वञ्चति. चञ्चति. तञ्चति. मञ्चति. सन्ति पादा अवञ्चना. अवञ्चनाति वञ्चितुं गन्तुं असमत्था.

गुचु गणेचु थेय्यकरणे. थेननं थेय्यं, चोरिका. तस्स क्रिया थेय्यकरणं. गोचति. गणेचति.

अच्च पूजायं अच्चति. ब्रह्मासुरसुरच्चितो.

तच्च हिंसायं. तच्चति.

चच्च जच्च परिभासनवज्जनेसु. चच्चति. जच्चति.

कुच संपच्चनकोटिल्लपटिक्कमविलेखनेसु. कुचति, सङ्कुचति. सङ्कोचो.

तच संवरणे. संवरणं रक्खणं. तचति. तचो.

दिचथुतियं. दिचति.

कुच सङ्कोचने. कोचति, सङ्कोचति. सङ्कोचो.

ब्याच ब्याजिकरणे. ब्याजिकरणं ब्याजिक्रिया. ब्याचति.

वच वियत्तियं वाचायं. वियत्तस्स एसा वियत्ति, तिस्सं वियत्तियं वाचायं, वियत्तायं वाचायन्ति अधिप्पायो. वियत्तस्स हि वदतो पुग्गलस्स वसेन वाचा वियत्ता नाम वुच्चति. यथा पन कुच्छिसद्दतिरच्छानगतादिसद्दो ‘‘अब्यत्तसद्दो’’ति वुच्चति, न एवं वचनसङ्खातो सद्दो ‘‘अब्यत्तसद्दो’’ति वुच्चति विञ्ञातत्थत्ता. ‘‘वत्ति, वचति, वचन्ति. वचसि’’ इच्चादीनि सुद्धकत्तुपदानि. ‘‘वाचेति, वाचेन्ति’’ इच्चादीनि हेतुकत्तुपदानि. ‘‘अत्थाभिसमया धीरो, पण्डितोति पवुच्चति. वुच्चन्ति. सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरे’’ इच्चादीनि कम्मपदानि. गरू पन कारस्स कारादेसवसेन ‘‘उत्तं उच्चते उच्चन्ते’’तिआदीनि इच्छन्ति, तानि सासने अप्पसिद्धानि, सक्कटभासानुलोमानि. सासनस्मिञ्हि कारागमविसये निपुब्बस्सेव वचस्स स्स कारादेसो सिद्धो ‘‘निरुत्ति, निरुत्तं, नेरुत्त’’न्ति. वचनं, वाचा, वचो, वची, वुत्तं, पवुत्तं, वुच्चमानं, अधिवचनं, वत्तब्बं, वचनीयं, इमानि नामिकपदानि. वत्तुं, वत्तवे, वत्वा, वत्वान, इमानि तुमन्तादीनि ‘‘परस्सभासा’’ति सद्दसत्थविदू वदन्ति.

तत्थ वत्तीति वदति. आख्यातपदञ्हेतं. अत्थसंवण्णकेहिपि ‘‘वत्ति एतायाति वाचा’’ति निब्बचनमुदाहटं. सद्दसत्थे च तादिसं आख्यातपदं दिट्ठं. एत्थ पनेके वदन्ति ‘‘वचति, वचन्तीतिआदीनि क्रियापदरूपानि बुद्धवचने अट्ठकथाटीकासु सत्थेसु च अनागतत्ता छड्डेतब्बानी’’ति. तन्न, यस्मा सासने ‘‘अवच, अवचिंसू’’ति सुद्धकत्तुपदानि च ‘‘वाचेति, वाचेन्ती’’तिआदीनि हेतुकत्तुपदानि च दिस्सन्ति, तस्मा बुद्धवचनादीसु अनागतानिपि ‘‘वचति, वचन्ती’’तिआदीनि रूपानि गहेतब्बानि. वचेय्य, वुच्चतु, वुच्चेय्य. सेसं सब्बं सब्बत्थ वित्थारतो गहेतब्बं.

परोक्खारूपानि वदाम – वच, वचु. वचे, वचित्थ. वचं, वचिम्ह. वचित्थ, वचिरे. वचित्थो, वचिव्हो. वचिं, वचिम्हे.

हिय्यत्तनीरूपानि वदाम – अवचा, अवचू. अवचो, अवचुत्थ. अवोचं, अवचुम्ह. अवचुत्थ, अवचुत्थुं. अवचसे, अवचुव्हं. अवचिं, अवचम्हसे.

अज्जतनीरूपानि वदाम – अवचि, अवोचुं, अवचिंसु. अवोचो, अवोचुत्थ. अवोचिं, अवोचुम्ह. अवोचा, अवोचु. अवचसे, अवोचिवं. अवोचं, अवोचिम्हे.

भविस्सन्तीरूपानि वदाम – वक्खति, वक्खन्ति. वक्खसि, वक्खथ. वक्खामि, वक्खाम. वक्खते, वक्खन्ते. वक्खसे, वक्खव्हे. वक्खस्सं वक्खम्हे.

इमेसं पन पदानं ‘‘कथेस्सति, कथेस्सन्ती’’तिआदिना अत्थो वत्तब्बो. वक्ख रोसेति धातुस्स च ‘‘वक्खति, वक्खन्ति. वक्खसी’’तिआदीनि वत्वा अवसाने उत्तमपुरिसेकवचनट्ठाने ‘‘वक्खेमी’’ति वत्तब्बं. अत्थो पनिमेसं ‘‘रोसति, रोसन्ती’’तिआदिना वत्तब्बो. अयं वचवक्खधातूनं भविस्सन्तीवत्तमानावसेन रूपसंसन्दनानयो. अपरानिपि वचधातुस्स भविस्सन्ती सहितानि रूपानि भवन्ति – वक्खिस्सति, वक्खिस्सन्ति. वक्खिस्ससि, वक्खिस्सथ. वक्खिस्सामि, वक्खिस्साम. वक्खिस्सते, वक्खिस्सन्ते. वक्खिस्ससे, वक्खिस्सव्हे. वक्खिस्सं, वक्खिस्साम्हे.

अत्रायं पाळि –

‘‘अभीतकप्पे चरितं, ठपयित्वा भवाभवे;

इमम्हि कप्पे चरितं, पवक्खिस्सं सुणोहि मे’’ति.

गद्रतपञ्हेपि ‘‘राजा तुम्हेहि सद्धिं पटिसन्थारं कत्वा गहपति पतिरूपं आसनं ञत्वा निसीदथाति वक्खिस्सती’’ति एवमादिअट्ठकथापाठो दिस्सति, तस्मायेव एदिसी पदमाला रचिता. वक्ख रोसेति धातुस्सपि भविस्सन्तीसहितानि रूपानि ‘‘वक्खिस्सति, वक्खिस्सन्ती’’तिआदीनि भवन्ति. अत्थो पनिमेसं ‘‘रोसिस्सति, रोसिस्सन्ती’’तिआदिना वत्तब्बो. अयं वचवक्खधातूनं भविस्सन्तीवसेनेव रूपसंसन्दनानयो.

अवचिस्सा, वचिस्सा, अवचिस्संसु, वचिस्संसु. सेसं सब्बं नेय्यं. इध पन वुत्तसद्दस्स अत्थुद्धारं वत्तब्बम्पि अवत्वा उपरियेव कथेस्साम इतो अतिविय वत्तब्बट्ठानत्ता.

चु चवने. चवति. कारिते ‘‘चावेती’’ति रूपं. देवकाया चुतो. चुतं पदुमं. चवितुं, चवित्वा.

लोच दस्सने. लोचति. लोचनं.

सेच सेचने. सेचति.

सच वियत्तियं वाचायं. सचति.

कच बन्धने. कचति.

मच मुचि कक्कने. कक्कनं सरीरे उब्बट्टनं. मचति. मुञ्चति. मचि धारणुच्छायपूजनेसु. धारणं उच्छायो पूजनन्ति तयो अत्था. तत्थ उच्छायो मलहरणं. मञ्चति. मञ्चो, मञ्चनं. मञ्चति पुग्गलं धारेतीति मञ्चो.

पच ब्यत्तिकरणे. पचति. पाको, परिपाको, विपाको, पक्कं फलं.

थुच पसादे. थोचति.

वच वचि दित्तियं. वचति. वञ्चति.

रुचदित्तियं रोचने च. दित्ति सोभा. रोचनं रुचि. रोचति. वेरोचनो. समणस्स रोचते सच्चं. तस्स ते सग्गकामस्स, एकत्तमुपरोचितं. अयञ्च दिवादिगणे रुचिअत्थं गहेत्वा ‘‘रुच्चती’’ति रूपं जनेति. तेन ‘‘गमनं मय्ह रुच्चती’’ति पाळि दिस्सति. चुरादिगणे पन रुचिअत्थं गहेत्वा ‘‘रोचेति रोचयती’’ति रूपानि जनेति. तेन ‘‘किं नु जातिं न रोचेसी’’तिआदिका पाळियो दिस्सन्ति. तेगणिकोयं धातु.

पच संपाके. पचति, पचन्ति. सद्दसत्थविदू पन ‘‘अत्तनोभासा’’ति वदन्ति.

अञ्च ब्ययगतियं. ब्ययगति विनासगति. अञ्चति.

याच याचनायं. ब्राह्मणो नागं मणिं याचति. नागो मणिं याचितो ब्राह्मणेन. ते तं अस्से अयाचिसुं. सो तं रथमयाचथ. देवदत्तं आयाचति. एवं सुद्धकत्तरि रूपानि भवन्ति. ब्राह्मणो ब्राह्मणेन नागं मणिं याचेति, याचयति, याचापेति, याचापयति. एवं हेतुकत्तरि. राजा ब्राह्मणेन धनं याचियति, याचयियति, याचापियति, याचापयियति. एवं कम्मनि. याचं, याचन्तो, याचन्ती, याचन्तं कुलं. याचमानो, याचमाना, याचमानं कुलं. याचको, याचना, याचितब्बं, याचितुं, याचित्वान, याचितुन, याचिय, याचियान. एवं नामिकपदानि तुमन्तादीनि च भवन्ति.

पच पाके. ओदनं पचति. ‘‘उभयतोभासा’’ति सद्दसत्थविदू वदन्ति. यथा पन सासने ‘‘पण्डितोति पवुच्चती’’ति वचधातुस्स कम्मनि रूपं पसिद्धं, न तथा पचधातुस्स. एवं सन्तेपि गरू ‘‘तया पच्चते ओदनो’’ति तस्स कम्मनि रूपं वदन्ति. सासने पन अविसेसतो ‘‘पच्चते’’ति वा ‘‘पच्चती’’ति वा वुत्तस्सपि पदस्स अकम्मकोयेव दिवादिगणिको पयोगो इच्छितब्बो ‘‘देवदत्तो निरये पच्चति. याव पापं न पच्चती’’तिआदिदस्सनतो. केचेत्थ वदेय्युं ‘‘सयमेव पीयते पानीयन्तिआदि विय भूवादिगणपक्खिको कम्मकत्तुप्पयोगो एस, तस्मा ‘सयमेवा’ति पदं अज्झाहरित्वा ‘सयमेव देवदत्तो पच्चती’तिआदिना अत्थो वत्तब्बो’’ति तन्न, ‘‘सयमेव पीयते पानीय’’न्ति एत्थ हि पानीयं मनुस्सा पिवन्ति, न पानीयं पानीयं पिवति. मनुस्सेहेव तं पीयते, न सयं. एवं परस्स पानक्रियं पटिच्च कम्मभूतम्पि तं सुकरपानक्रियावसेन सुकरत्ता अत्तनाव सिज्झन्तं विय होतीति ‘‘सयमेव पीयते पानीय’’न्ति रूळ्हिया पयोगो कतो.

‘‘सयमेव कटो करियते’’ति एत्थापि कटं मनुस्सा करोन्ति, न कटं कटो करोति. मनुस्सेहेव कटो करियते, न सयं. एवं परस्स करणक्रियं पटिच्च कम्मभूतोपि सो सुकरण क्रियावसेन सुकरत्ता अत्तनाव सिज्झन्तो विय होतीति ‘‘सयमेव कटो करियते’’ति रूळ्हिया पयोगो कतो.

एत्थ यथा सयंसद्दो पानीयं पानीयेनेव पीयते, न अम्हेहि. कटो कटेनेव करियते, न अम्हेहीति सकम्मकविसयत्ता पयोगानं अञ्ञस्स क्रियापटिसेधनसङ्खातं अत्थविसेसं वदति, न तथा ‘‘देवदत्तो निरये पच्चति, कम्मं पच्चती’’तिआदीसु तुम्हेहि अज्झाहरितो सयंसद्दो अत्थविसेसं वदति अकम्मकविसयत्ता एतेसं पयोगानं. एवं ‘‘देवदत्तो’’तिआदिकस्स पच्चत्तवचनस्स अकम्मककत्तुवाचकत्ता कम्मरहितसुद्धकत्तुवाचकत्ता च ‘‘पच्चती’’ति इदं दिवादिगणिकरूपन्ति दट्ठब्बं. पचधातु सद्दसत्थे दिवादिगण वुत्तो नत्थीति चे? नत्थि वा अत्थि वा, किमेत्थ सद्दसत्थं करिस्सति, पाळि एव पमाणं, तस्मा मयं लोकवोहारकुसलस्स भगवतो पाळिनयञ्ञेव गहेत्वा इमं पचधातुं दिवादिगणेपि पक्खिपिस्साम. तथा हि धम्मपालाचरिय अनुरुद्धाचरियादीहि अभिसङ्खता दिवादिगणिकप्पयोगा दिस्सन्ति –-

ञाणयुत्तवरं तत्थ, दत्वा सन्धिं तिहेतुकं;

पच्छा पच्चति पाकानं, पवत्ते अट्ठके दुवे.

असङ्खारं ससङ्खार-विपाकानि च पच्चति

इच्चेवमादयो. एत्थ पन तेसं इदमेव पाळिया न समेति. ये चुरादिगणम्हि सकम्मकभावेन भूवादिगणे च अकम्मकभावेन पवत्तस्स भूधातुस्सेव भूवादिगणे पवत्तस्स सकमकस्सपि सतो दिवादिगणं पत्वा अकम्मकभूतस्स पचधातुस्स सकम्मकत्तमिच्छन्ति. एतञ्हि साट्ठकथे तेपिटके बुद्धवचने कुतो लब्भा, तस्मा भगवतो पावचने सोतूनं संसयसमुग्घाटत्थं एत्थ इमं नीतिं पट्ठपेम –

विनापि उपसग्गेन, गणनानत्तयोगतो;

सकम्माकम्मका होन्ति, धातू पचभिदादयो.

पुरिसो ओदनं पचति. स भूतपचनिं पचि. ओदनो पच्चति. कम्मं पच्चति. वीहिसीसं पच्चति. रुक्खफलानि पच्चन्ति. नागो पाकारं भिन्दति. तळाकपाळि भिज्जति. भिज्जनधम्मं भिज्जति. एत्थ च सयंसद्दं अज्झाहरित्वा ‘‘सयमेव ओदनो पच्चती’’तिआदिना वुत्तेपि ‘‘पुरिसो सयमेव पाणं हनति. भगवा सयमेव ञेय्यधम्मं अबुज्झी’’ति पयोगेसु परस्स आणत्तिसम्भूतहननक्रियापटिसेधमिव परोपदेससम्भूतबुज्झनक्रियापटिसेधनमिव च अञ्ञस्स क्रियापटिसेधनवसेन वुत्तत्ता यो सयंसद्दवसेन कम्मकत्तुभावपरिकप्पो, तं न पमाणं. सयंसद्दो हि सुद्धकत्तुअत्थेपि दिस्सति, न केवलं ‘‘सयमेव पीयते पानीय’’न्तिआदीसु कम्मत्थेयेव, तस्मा सासनानुरूपेन अत्थो गहेतब्बो नयञ्ञूहि.

विनापि उपसग्गेन, विनापि च गणन्तरं;

सकम्माकम्मका होन्ति, अत्थतो दिवुआदयो.

कामगुणेहि दिब्बति. पच्चामित्ते दिब्बति. अञ्ञानिपि योजेतब्बानि.

गणन्तरञ्चोपसग्गं, विनापि अत्थनानतं;

पयोगतो सकम्मा च, अकम्मा च गमादयो.

पुरिसो मग्गं गच्छति. गम्भीरेसुपि अत्थेसु ञाणं गच्छति. धम्मं चरति. तत्थ तत्थ चरति.

गणन्तरञ्चोपसग्गं, पयोगञ्चत्थनानतं;

विनापि तिविधा होन्ति, दिसादी रूपभेदतो.

पासादं पस्सति, पासादं दक्खति पासादो दिस्सति. अञ्ञानिपि योजेतब्बानि.

सभावतो सकम्मा तु, रुदधातादयो मता;

सभावतो अकम्मा च, नन्दधातादयो मता.

मतं वा अम्म रोदन्ति, इध नन्दति पेच्च नन्दति.

उपसग्गवसेनेके, सकम्मापि अकम्मका;

सम्भवन्ति तथेकच्चे, अकम्मापि सकम्मका.

एकच्चे तुपसग्गेहि, सकम्मा च सकम्मका;

अकम्मका अकम्मा च, एसत्थोपेत्थ दीपितो;

पुरिसो गामा निग्गच्छति, धनं अधिगच्छति, पुरिसो पाणं अभिभवति, हिमवता पभवन्ति महानदियो. अञ्ञानिपि पयोगानि योजेतब्बानि.

तत्थ यदि सासने पचधातुस्स कम्मनि रूपं सिया, ‘‘पुरिसेन कम्मं करियती’’ति पयोगो विय ‘‘पुरिसेन ओदनो पचियती’’ति पयोगो इच्छितब्बो. ये पन गरू ‘‘तया पच्चते ओदनो’’तिआदीनि इच्छन्ति, ते सद्दसत्थनयं निस्साय वदन्ति मञ्ञे. एवं सन्तेपि उपपरिक्खित्वा युत्तानि चे, गहेतब्बानि. कारिते ‘‘पुरिसो पुरिसेन पुरिसं वा ओदनं पाचेति, पाचयति, पाचापेति, पाचापयति. पुरिसेन पुरिसो ओदनं पाचियति, पाचयियति, पाचापियति, पाचापयियती’’ति रूपानि भवन्ति. ‘‘यथा दण्डेन गोपालो, गावं पाचेति गोचर’’न्तिआदीसु अञ्ञोपि अत्थो दट्ठब्बो.

पचं, पचन्तो, पचन्ती, पचमानो, पचमाना. पातब्बं, पचितं, पचितब्बं, पचनीयं, पचितुं, पचित्वा. एत्थ च ‘‘इमस्स मंसञ्च पातब्ब’’न्ति पयोगो उदाहरणं. ‘‘पचति, पचन्ति. पचसी’’तिआदि पदक्कमो सुबोधो.

सिच घरणे. सेचति, सेको, ‘‘उभतोभासा’’ति वदन्ति.

इमानि कारन्तधातुरूपानि.

छकारन्तधातु

परस्सभासादिभावं, सब्बेसं धातुनं इतो;

परं न ब्याकरिस्सं सो, सासने ईरितो न हि.

छुछेदने. छोति. छोत्वान मोळिं वरगन्धवासितं. अच्छोच्छुंवत भो रुक्खं.

मिलेछ अवियत्तायं वाचायं. मिलेच्छति, मिलक्खु. पच्चन्तिमेसु जनपदेसु पच्चाजातो होति मिलक्खूसु अविञ्ञातारेसु.

वछि इच्छायं. वञ्छति. वञ्छितं धनं.

अछि आयामे. अञ्चति. दीघं वा अञ्छन्तो दीघं अञ्छामीति पजानाति.

हुच्छ कोटिल्ले. हुच्छति.

मुच्छ मोहमुच्छासु. मुच्छति. मुच्छितो विसवेगेन, विसञ्ञी समपज्जथ. मुच्छा, मुच्छित्वा.

फुछ विसरणे फोछति.

युछ पमादे. युच्छति.

उछि उञ्छे. उञ्छो परियेसनं. उञ्छति. उञ्छाचरियाय ईहथ.

उछ पिपासायं. उछति.

पुच्छ पञ्हे पुच्छति. पुच्छिता, पुच्छको, पुट्ठो, पुच्छितो, पुच्छा. भिक्खु विनयधरं पञ्हं पुच्छति. पुच्छि, पुच्छितुं. पुच्छित्वा. एत्थ च पञ्चविधा पुच्छा अदिट्ठजोतनापुच्छा दिट्ठसंसन्दनापुच्छा विमतिच्छेदनापुच्छा अनुमतिपुच्छा कथेतुकम्यतापुच्छाति. तासं नानत्तं अट्ठसालिनियादितो गहेतब्बं.

विच्छ गतियं. विच्छति. विच्छिका.

वच्छुछेदने. वुच्छति. वुत्ता, वुत्तवा, वुत्तसिरो. कारगतस्स कारस्स उत्तं.

वुत्तसद्दो केसोहरणेपि दिस्सति ‘‘कापटिको माणवो दहरो वुत्तसिरो’’तिआदीसु. एत्थ च सिरसद्देन सिरोरुहा वुत्ता यथा मञ्चसद्देन मञ्चट्ठा, चक्खुसद्देन च चक्खुनिस्सितं विञ्ञाणं. रोपितेपि ‘‘यथा सारदिकं बीजं, खेत्ते वुत्तं विरूहती’’तिआदीसु. कथितेपि ‘‘वुत्तमिदं भगवता, वुत्तमरहता’’तिआदिसु. अत्रिदं वुच्चति –

वच्छुवपवचवसा, वुत्तसद्दो पवत्तति;

केसोहारे रोपिते च, कथिते च यथाक्कमन्ति.

अपरो नयो – वुत्तसद्दो ‘‘नो च खो पटिवुत्त’’न्तिआदीसु वापसमीकरणे दिस्सति. ‘‘पन्नलोमो परदत्तवुत्तो’’तिआदीसु जीवितवुत्तियं. ‘‘पण्डुपलासो बन्धना पवुत्तो’’तिआदीसु अपगमे. ‘‘गीतं पवुत्तं समीहित’’न्तिआदीसु पावचनवसेन पवत्तिते. लोके पन ‘‘वुत्तो पारायनो’’तिआदीसु अज्झेने दिस्सति, अत्रिदं वुच्चति

‘‘वापसमीकरणे च, अथो जीवितवुत्तियं;

अपगमे पावचन-वसेन च पवत्तिते;

अज्झेने चेवमेतेसु, वुत्तसद्दो पदिस्सती’’ति.

अपरोपि नयो – वुत्तसद्दो सउपसग्गोच अनुपसग्गो च वपने वापसमीकरणे केसोहारे जीवितवुत्तियं पमुत्तभावे पावचनवसेन पवत्तिते अज्झेने कथनेति एवमादीसु दिस्सति. तथा हेस –

‘‘गावो तस्स पजायन्ति, खेत्ते वुत्तं विरूहति;

वुत्तानं फलमस्नाति, यो मित्तानं न दुब्भती’’ति

आदीसु वपने आगतो. ‘‘नो च खो पटिवुत्त’’न्तिआदीसु अट्ठदन्तकादीहि वापसमीकरणे. ‘‘कापटिको माणवो दहरो वुत्तसिरो’’तिआदीसु केसोहरणे. ‘‘पन्नलोमो परदत्तवुत्तो मिगभूतेन चेतसा विहरती’’तिआदीसु जीवितवुत्तियं. ‘‘सेय्यथापि नाम पण्डुपलासो बन्धना पवुत्तो अभब्बो हरितत्थाया’’तिआदीसु बन्धनतो पमुत्तभावे. ‘‘येसमिदं एतरहि पोराणं मन्तपदं गीतं पवुत्तं समीहित’’न्तिआदीसु पावचनभावेन पवत्तिते. लोके पन ‘‘वुत्तो गणो, वुत्तो पारायनो’’तिआदीसु अज्झेने. ‘‘वुत्तं खो पनेतं भगवता, धम्मदायादा मे भिक्खवे भवथ, मा आमिसदायादा’’तिआदीसु कथने. अत्रिदं वुच्चति –

वप वतु वच्छुवच-धातूनं वसतो मतो;

सोपसग्गो नोपसग्गो, वुत्तसद्दो यथारहं.

वपने च वापसमी-करणे मुण्डताय च;

जीववुत्यं पमुत्तत्थे, वसा पावचनस्स तु;

पवत्तिते च अज्झेने, कथने चाति लक्खये;

तच्छ तनुकरणे. तच्छति. तच्छको दारुं.

कारन्तधातुरूपानि.

जकारन्तधातु

जिजये. जेति. जयति, पराजयति. धम्मं चरन्तो सामिकं पराजेति. धम्मं चरन्तो परज्जति. राजानं जयापेसुं. जयापेत्वा. एत्थ जयापेसुन्ति ‘‘जयतु भव’’न्ति आसीसवचनं वदिंसूति अत्थो. जयनं, जितं, जयो, विजितं, जिनो, जेता, जेतो, जितो मारो, मारं जितो, जितवा, जितावी, विजितावी, मारजि, लोकजि, ओधिजिनो, अनोधिजिनो, जितो. विजितो, जेतुं, विजेतुं, जित्वा, विजित्वा. इमस्स पन धातुस्स कियादिगणं पत्तस्स ‘‘जिनाति जिनित्वा’’त्यादीनि रूपानि भवन्ति.

जि अभिभवने. जेति. जिनो. पुब्बे विय रूपानि. एत्थ च ‘‘तुम्हेहि आनन्द सप्पुरिसेहि विजितं, पच्छिमा जनतासालिमंसोदनं अतिमञ्ञिस्सती’’ति पाळि अभिभवनत्थसाधका. एत्थ हि विजितन्ति अधिभूतन्ति अत्थो.

जु गतियं. एत्थ सीघगति अधिप्पेता. जवति. जवनं, जवो, जवं, जवन्तो, जवनचित्तं, जवनपञ्ञो, जवनहंसो. मनोजवं गच्छति येनकामं.

जेखये. जीयति. कारस्स ईयादेसो. सासनानुरूपेन ‘‘किं मं धनेन जीयेथा’’ति हि पाळि दिस्सति. सद्दसत्थविदू पन ‘‘जायती’’ति रूपं वदन्ति.

सज्ज गतियं. सज्जति.

कुजु खुजु थेय्यकरणे. कोजति. खोजति.

वज गतियं. धज धजि च. वजति. अब्बजति. मनुस्सत्तञ्च अब्बजे. वजो, वजनं, पवजनं, पब्बज्जा, पब्बजितो, पब्बाजितो.

सका रट्ठा पब्बाजितो, अञ्ञं जनपदं गतो;

महन्तं कोट्ठं कयिराथ, दुरुत्तानं निधेतवे.

धजति. धजो. धञ्जति. धञ्जनं. एत्थ धजोति केतु. धञ्जनन्ति गमनं.

अज खेपने च. गतिअपेक्खकोयेव कारो. अजति. अजो. एत्थ अजोति एळको. इमानि पनस्स परियायवचनानि ‘‘अजो एळको उरब्भो अवि मेण्डो’’ति. तत्थ उरब्भोति एळको, यो ‘‘अजो’’तिपि वुच्चति. अवीति रत्तलोमो एळको. मेण्डोति कुटिलसिङ्गो एळको. तथा हि जनकजातके अजरथतो मेण्डरथा विसुं वुत्ता. अपिच अजेळकन्ति अजतो एळकस्स विसुं वचनतो एळकसद्देन मेण्डोपि गहेतब्बो, महोसधजातकट्ठकथायञ्हि मेण्डेळकानं निब्बिसेसता वुत्ताति.

अज्ज सज्ज अज्जने. अज्जनं अज्जनक्रिया. अज्जति. सज्जति.

कज्ज ब्यथने. ब्यथनं हिंसा. कज्जति.

खज्ज मज्जने च. मज्जनं सुद्धि. ब्यथनापेक्खो कारो. खज्जति. खज्जूरो.

खज मन्थे. मन्थो विलोळनं. खजति.

खजि गतिवेकल्ले. किस्स भन्ते अय्यो खञ्जतीति. उभो खञ्जा. खञ्जनं, खञ्जितुं, खञ्जित्वा.

खज कम्पने. खजति. एजा. एत्थ च एजाति लाभादिं पटिच्च एजति कम्पतीति एजा, बलवतण्हायेतं नामं.

बुज वजिरनिब्बेसे. वजिरनिग्घोसेति केचि विदू वदन्ति. बोजति.

खिजकुजि गुजि अब्यत्तसद्दे. खिजति. कुञ्जति. गुञ्जति.

लज लाज तज्ज भस्सने. लजति. लाजति. तज्जति.

लजि दित्तियञ्च. भस्सनापेक्खो कारो. लञ्जति. ततियो नयलञ्जको. लञ्जेति पकासेति सुत्तत्थन्ति लञ्जको.

जज जजि युद्धे. युज्झनं युद्धं. जजति. जञ्जति.

तुज हिंसायं. तोजति.

तुजि बलने च. बलनं बलनक्रिया. हिंसापेक्खको कारो. तुञ्जति.

गज कुजि मुजि गज्ज सद्दत्था. गजति. कुञ्जति. मुञ्जति. गजो गज्जति, मेघो गज्जति. यत्थ दासो आमजातो, ठितो थुल्लानि गज्जति. मणि गज्जति. ञाणगज्जनं गज्जति. गज्जितुं समत्थो. गज्जिता. गज्जित्वा. तत्थ गजोति हत्थी. हत्थिस्स हि अनेकानि नामानि –

हत्थी नागो गजो दन्ती, कुञ्जरो वारणो करी;

मातङ्गो द्विरदो सट्ठि-हायनो’नेकपो इभो.

थम्भो रम्मो द्विपो चेव, हत्थिनी तु करेणुका;

हत्थिपोतो हत्थिच्छापो, भिङ्को च कलभो भवे.

चज चागे. चजति. परिच्चजति. चागो. परिच्चागो. चजनं. चजं, चजन्तो. चजमानो.

सन्ज सङ्गे. सङ्गो लगनं. सञ्चति. सत्तो. सजनं, सत्ति. आसत्ति. सजितुं. सजित्वा.

ईज गतियं. ईजति.

भजि भज्जने. भज्जनं तापकरणं. तिलानि भज्जति. पुरिसेन भज्जमानानि तिलानि.

एजभेज भाज दित्तियं. दित्ति सोभा. एजति. भेजति. भाजति.

तिज निसाने, खमायञ्च. निसानं तिक्खताकरणं. खमा खन्ति. तेजति. तितिक्खति. तेजनो. तेजो. तत्थ तेजनोति कण्डो सरो उसु. तेजोति सूरियो. अथ वा तेजोति तेजनं उस्मा उण्हत्तं तापो. तेजोति वा आनुभावो पभावो.

सञ्ज परिस्सग्गे, आलिङ्गनं परिस्सग्गो. सञ्जति.

खजि दाने, गतियञ्च. खञ्जति. खञ्जनं.

राज दित्तियं भाज च. राजति. भाजति. राजा. राजिनी. वनराजि. राजित्वा. विराजित्वा. अत्र विञ्ञूनमत्थविवरणे कोसल्लजननत्थं सिलोकं रचयाम –

म’हा’राज महाराज, महाराज ममेव’हि;

ने’तस्स इति वत्वान, द्वे जना कलहं करुं.

एत्थ च पठमपादस्स दुतियपदे ‘‘मे अहि मही’’ति छेदो ‘‘पुत्ता मे अत्थि पुत्ता मत्थी’’ति विय. ‘‘महि अराज महाराजा’’ति च छेदो ‘‘योपि अयं योपाय’’न्ति विय. एत्थ अराजसद्दो ‘‘अतिकरमकराचरिया’’ति एत्थ अकरीति अत्थवाचको अकरसद्दो विय आख्यातपरोक्खाविभत्तिको दट्ठब्बो. अराज विरोचीति अत्थो. अयं पन गाथाय पिण्डत्थो ‘‘महाराज मे अहि अराज, मम एव अहि अराज, न एतस्स इति वत्वा द्वे अहितुण्डिकजना कलहं करिंसू’’ति.

रन्ज रागे. भिक्खु चीवरं रजति. सत्तो रूपादीसु रञ्जति. रजनं. रजको. रागो. विरागो. हलिद्दिरागो. राजा. राजिनी. इमस्स च दिवादिगणं पत्तस्स ‘‘रज्जति विरज्जती’’ति रूपानि भवन्ति. तत्थ रजनन्ति रजनवत्थु. रजकोति रजकारो वत्थधोवनको. रागोति रज्जन्ति सत्ता तेन, सयं वा रञ्जति, रञ्जनमत्तमेव वा एतन्ति रागो, तण्हा. इमानि पन तदभिधानानि –

रागो लोभो तसिणा च, तण्हा एजा विसत्तिका;

सत्ति आसत्ति मुच्छा च, लुब्भितत्तञ्च लुब्भना.

कामो निकामना इच्छा, निकन्ति च नियन्ति च;

वनञ्च वनथो चेव, अपेक्खा भवनेत्ति च.

अनुरोधो च सारागो, सङ्गो पङ्को च सिब्बिनी;

नन्दीरागो अनुनयो, गेधो सञ्जननी तथा;

जनिका पणिधि चेव, अज्झोसानन्तिनेकधा.

विरागोति मग्गो निब्बानञ्च. राजाति पथविस्सरो. एत्थ धातुद्वयवसेन निब्बचनानि निय्यन्ते. नानासम्पत्तीहि राजति दिब्बति विरोचतीति राजा. दानञ्च पियवचनञ्च अत्थचरिया च समानत्तता चाति इमेहि चतूहि सङ्गहवत्थूहि अत्तनि महाजनं रञ्जेतीतिपि राजा. राजिनीति राजभरिया. तेसं अभिधानानि वुच्चन्ते सहाभिधानन्तरेहि –

राजा भूपति देवो च, मनुजिन्दो दिसम्पति;

पत्थिवो जगतिपालो, भूभुजो पथविस्सरो.

रट्ठाधिपो भूमिपालो, मनुस्सिन्दो जनाधिपो;

नरिन्दो खत्तियो चेव, खेत्तस्सामि पभावको.

मुद्धाभिसित्तो राजाति, कथितो इतरो पन;

राजञ्ञो खत्तियो चाति, वुत्तो खत्तियजातिको.

मुद्धाभिसित्तो अनुराजा, उपराजाति भासितो;

चतुद्दीपी राजराजा, चक्कवत्तीति भासितो.

राजिनी उपरी देवी, महेसी भूभुजङ्गना;

खत्तिया राजपदुमी, खत्तियानी च खत्तियी;

इत्थागारन्तु ओरोधो, उपरीतिपि वुच्चति.

भज सेवायं. भजति. भजना. सम्भजना. भत्ति. सम्भत्ति. भत्ता.

यज देवपूजसङ्गतकरणदानधम्मेसु. देवपूजग्गहणेन बुद्धादिपूजा गहिता. सङ्गतकरणं समोधानकरणं. तथा हि अधिमुत्तत्थेरवत्थुम्हि ‘‘यदत्थि सङ्गतं किञ्चि, भवो वा यत्थ लब्भती’’ति गाथायं सङ्गतसद्देन समोधानं वुत्तं. दानं परिच्चागो. धम्मो झानसीलादि. एतेस्वत्थेसु यजधातु वत्तति. पुप्फेहि बुद्धं यजति. देवतं यजति. देवमनुस्सेहि भगवा यजियति. इज्जति. यिट्ठं. यञ्ञो. यागो. धम्मयागो. यजमानो सके पुरे. यिट्ठुं, यजितुं. पुथुयञ्ञं यजित्वान. सोळसपरिक्खारं महायञ्ञं कत्तुकामो.

मज्ज संसुद्धियं. मज्जति. बाहिरं परिमज्जति. भूमिं सम्मज्जति. मज्जनं. सम्मज्जनी.

निञ्जि सुद्धियं. निञ्जति. पनिञ्जति. निञ्जितुं. पनिञ्जितुं. निञ्जित्वा. पनिञ्जित्वा. अयं पन पाळि ‘‘ततो त्वं मोग्गल्लान उट्ठायासना उदकेन अक्खीनि पनिञ्जित्वा दिसा अनुलोकेय्यासी’’ति.

निजि अब्यत्तसद्दे. निञ्जति.

भज पाके. तिलानि भज्जति. भज्जमाना तिलानि च.

उजु अज्जवे. अज्जवं उजुभावो. ओजति. उजु.

सजविस्सग्गपरिस्सज्जनब्भुक्किरणेसु. सजति. लोक्यं सजन्तं उदकं.

रुज भङ्गे. रुजति. रुजा. रोगो. एत्थ रुजाति ब्याधि रुजनट्ठेन. रोगोति रुजति भञ्जति अङ्गपच्चङ्गानीति रोगो, ब्याधियेव, यो ‘‘आतङ्को’’तिपि ‘‘आबाधो’’तिपि वुच्चति.

भुज कोटिल्ले. आविपुब्बो अञ्ञत्थेसु च. उरगो भुजति. आभुजति. भिक्खु पल्लङ्कं आभुजति, ऊरुबद्धासनं बन्धतीति अत्थो. महासमुद्दो आभुजति, आवट्टतीति अत्थो. केचि पन ‘‘ओसक्कती’’ति अत्थं वदन्ति. ‘‘वण्णदान’’न्ति आभुजति, मनसि करोतीति अत्थो. मूलानि विभुजतीति मूलविभुजो, रथो. एत्थ च विभुजतीति छिन्दति. भोगो. भोगी. आभोगो. आभुजित्वा. एत्थ च भोगोति भुजयति कुटिलं करियतीति भोगो, अहिसरीरं. भोगीति सप्पो.

रजि विज्झने. नागो दन्तेहि भूमिं रञ्जति. आरञ्जति. एत्थ च ‘‘तथागतरञ्जितं इतिपी’’ति नेत्तिपाळि निदस्सनं. तस्सत्थो ‘‘इदं सिक्खत्तयसङ्गहितं सासनब्रह्मचरियं तथागतगन्धहत्थिनो महावजिरञाणसब्बञ्ञुतञ्ञाणदन्तेहि रञ्जितं आरञ्जितं, तेभूमकधम्मानं आरञ्जनट्ठानन्तिपि वुच्चती’’ति. रञ्जितन्ति हि रञ्जति विज्झति एत्थाति रुञ्जितं, रञ्जनट्ठानं. ‘‘इदं नेसं पदक्कन्त’’न्तिआदिम्हि विय एतस्स सद्दस्स सिद्धि वेदितब्बा अधिकरणत्थसम्भवतो.

विजी भयचलनेसु. ईकारन्तोयं धातु, तेनस्स सनिग्गहीतागमानि रूपानि न सन्ति. वेजति. वेगो. धम्मसंवेगो. संविगो वेगेन पलायि. नदीवेगो. ऊमिवेगो , वातवेगो. एत्थ धम्मसंवेगोति सहोत्तप्पं ञाणं. ‘‘वेगो, जवो, रयो’’ति इमे एकत्था. दिवादिगणं पन पत्तस्स ‘‘विज्जति संविज्जति उब्बिज्जती’’ति रूपानि भवन्ति द्विगणिकत्ता.

लज्ज लज्जने. लज्जति. लज्जा. लज्जाति हिरी. या ‘‘विरिळना’’तिपि वुच्चति.

वळजि परिभोगे. वळञ्जति.

कुज्ज अधोमुखीकरणे. कुज्जति. निकुज्जति. उक्कुज्जति. पटिकुज्जति. निकुज्जितं वा उक्कुज्जेय्य. अञ्ञिस्सा पातिया पटिकुज्जति. अवकुज्जो निपज्जहं. तत्थ कुज्जति निकुज्जतीति इमानि ‘‘चरति विचरती’’ति पदानि विय समानत्थानि, अधोमुखं करोतीति हि अत्थो. उक्कुज्जतीति उपरिमुखं करोति. पटिकुज्जतीति मुखे मुखं ठपेति.

मुज्ज ओसीदने. मुज्जति. निमुज्जति. निमुग्गो. उम्मुग्गो.

ओपुजि विलिम्पने. गोमयेन पथविं ओपुञ्जति.

कारन्तधातुरूपानि.

झकारन्तधातु

झे चिन्तायं. झायति, निज्झायति, उपनिज्झायति, उज्झायति, सज्झायति. झानं, निज्झानं, उपनिज्झानं, उज्झायनं, सज्झायनं. निज्झत्ति. उपज्झा, उपज्झायो. झायी, अज्झायको.

तत्थ झायनन्ति दुविधं झायनं सोभनमसोभनञ्च. तेसु सोभनं ‘‘झायी तपति ब्राह्मणो. झायामि अकुतोभयो’’तिआदीसु दट्ठब्बं. असोभनं पन ‘‘तत्थ तत्थ झायन्तो निसीदि. अधोमुखो पज्झायन्तो निसीदी’’तिआदीसु दट्ठब्बं. झायीति आरम्मणूपनिज्झानेन वा लक्खणूपनिज्झानेन वा झायनसीलो चिन्तनसीलो. झायी झानवाति अत्थो. अज्झायकोति इदं ‘‘न दानिमे झायन्ति, न दानिमे झायन्तीति खो वासेट्ठ अज्झायका अज्झायकात्वेव ततियं अक्खरं उपनिब्बत्त’’न्ति एवं पठमकप्पिककाले झानविरहितानं ब्राह्मणानं गरहवचनं उप्पन्नं, इदानि पन तं अज्झायतीति अज्झायको, मन्ते परिवत्तेतीति इमिना अत्थेन पसंसावचनं कत्वा वोहरन्तीति. अयं पनत्थो ‘‘अधिपुब्बस्स इ अज्झयने’’ति धातुस्स वसेन गहेतब्बो. एवं अधिपुब्बस्स धातुस्स वसेन इमस्स धातुस्स अत्थपरिवत्तनं भवति. यं सन्धाय ‘‘अज्झायको मन्तधरो’’ति वुत्तं.

झे दित्तियं. दीपो झायति, दारूनि झायन्ति. एत्थ झायतीति जलति. झायनजलनसद्दा हि एकत्था.

जज्झ परिभासनतज्जनेसु. जज्झति.

उज्झ उस्सग्गे. उस्सग्गो छड्डनं. उज्झति. उज्झितं.

झकारन्तधातुरूपानि.

ञकारन्तधातु

ञा अवबोधने. ‘‘ञाति, ञन्ति, ञासि. ञातु, ञन्तु. ञेय्य, ञेय्यु’’न्तिआदीनि यथापावचनं गहेतब्बानि. ञाति, ञातको, अञ्ञो, ञत्तं, ञत्ति, पञ्ञत्ति, विञ्ञत्ति, सञ्ञत्ति, सञ्ञा, सञ्ञाणं, पञ्ञा, पञ्ञाणं, ञाणं, विञ्ञाणं.

तत्थ ञातीति जानाति. पुन ञातीति बन्धु. सो हि ‘‘अयं अम्हाक’’न्ति ञातब्बट्ठेन ञातीति. एवं ञातको. अञ्ञोति दिट्ठधम्मिकादयो अत्थे न ञाति न जानातीति अञ्ञो, अविद्वा बालोति अत्थो. ञत्तन्ति जाननभावो. ‘‘यावदेव अनत्थाय, ञत्तं बालस्स जायती’’ति पाळि निदस्सनं. सञ्ञाणन्ति चिहनं. कारिते ‘‘ञापेति सञ्ञापेति विञ्ञापयती’’तिआदीनि भवन्ति. यस्मा पन ‘‘अञ्ञाति पटिविज्झति. अत्तत्थं वा परत्थं वा ञस्सति. अनञ्ञातञ्ञस्सामीतिन्द्रियं. एकच्चे नब्भञ्ञंसु, एकच्चे अब्भञ्ञंसू’’ति पाळियो दिस्सन्ति, तस्मा ञातीतिआदीनि आख्यातिकपदानि दिट्ठानियेव होन्ति नयवसेन. तथा हि अञ्ञातीति एत्थ इति उपसग्गो, सो परस्सक्खरस्स सञ्ञोगुच्चारणिच्छाय रस्सं कत्वा निद्दिट्ठो. ञातीति सासने आख्यातिकपदं दिट्ठं, तस्मायेव ‘‘ञाति, ञन्ति. ञासी’’तिआदिना पदमालाकरणे नत्थेव दोसो.

ञा मारणतोसननिसानेसु. मारणं जीवितिन्द्रियुपच्छेदकरणं. तोसनं तुट्ठि. निसानं तिक्खता. ञत्ति. मनुञ्ञं. पञ्ञत्ति.

एत्थ ञत्तीति मारेतीति वा तोसेतीति वा निसेतीति वा अत्थो. अयञ्च ञत्तिसद्दो ‘‘वत्ति एतायाति वाचा’’ति एत्थ वत्तिसद्दो विय आख्यातिकपदन्ति दट्ठब्बो. तथा आदत्तेति एत्थ विभत्तिभूतस्स तेसद्दस्स विय विभत्तिभूतस्स तिसद्दस्स सञ्ञोगभावो च धातुअन्तस्सरस्स रस्सत्तञ्च. मनुञ्ञन्ति मनं आभुसो ञेति तोसेतीति मनुञ्ञं. अयमत्थो मनसद्दूपपदस्स पुब्बस्सिमस्स ञाधातुस्स वसेन दट्ठब्बो. पञ्ञत्तीति नानप्पकारतो पवत्तिनिवारणेन अकुसलानं धम्मानं ञत्ति मारणं पञ्ञत्ति. अथ वा धम्मं सुणन्तानं धम्मदेसनाय चित्ते अनेकविधेन सोमनस्सुप्पादनं. अतिखिणबुद्धीनं अनेकविधेन ञाणतिखिणकरणञ्च पञ्ञत्ति नाम, तथा सोतूनं चित्ततोसनेन चित्तनिसानेन च पञ्ञापनं पञ्ञत्तीति दट्ठब्बं.

इति भूवादिगणे वग्गन्तधातुरूपानि

समत्तानि.

टकारन्तधातु

इदानि टवग्गन्तधातुरूपानि वुच्चन्ते –

सोटु गब्बे. गब्बं दब्बनं. सोटति.

योटु सम्बन्धे. योटति.

मेटु मिलेटु उम्मादे. मेटति. मिलेटति.

कट वस्सावरणेसु. कटति.

सट परिभासने. सटति.

लट बाल्ये च. पुब्बापेक्खाय कारो. लटति. लाटो.

सट रुजाविसरणगत्यावसानेसु. रुजा पीळा. विसरणं विप्फरणं. गत्यावसानं गतिया अवसानं ओसानं अभावकरणं, निसीदनन्ति वुत्तं होति. सटति. साटो वुच्चति साटको.

वट वेधने. वटति. वटो. वाटो.

खिट उत्तासने. खेटति, आखेटको, खेटो, उक्खेटितो, समुक्खेटितो.

सिट अनादरे. सेटति.

जटघट सङ्घाते. जटति. जटा, जटिलो, जटी. अन्तोजटा बहिजटा, जटाय जटिता पजा. कारिते ‘‘सो इमं विजटये जटं. अरहत्तमग्गक्खणे विजटेति नामा’’ति पयोगो.

भट भत्तियं. भटति. भटो. वेतनं भटको यथा.

तट उस्सये. उस्सयो आरोहो उब्बेधो. तटति. तटो, गिरितटो, नदीतटो, तटी, तटं.

खट कंसे. खटति. खटो.

नट नतियं. नटति. नटो, नाटकं.

पिट सद्दसङ्घाटेसु. पेटति. पेटको, पिटकं. पिटकसद्दो ‘‘मा पिटकसम्पदानेना’’तिआदीसु परियत्तियं दिस्सति. ‘‘अथ पुरिसो आगच्छेय्य कुदालपिटकं आदाया’’तिआदीसु यस्मिं किस्मिञ्चि भाजने.

हट दित्तियं. हटति. हाटकं, हटकं. यं जातरूपं हटकन्ति वुच्चति.

सट अवयवे. सटति.

लुट विलोठने. लोटति.

चिट पेसने. चेटति. चेटको.

विट सद्दे. वेटति. वेटको.

अट पट इट किट कट गतियं. अटति. पटति. एटति. केटति. कटति. पटो इच्चेव नामिकपदं दिट्ठं. पटति जिण्णभावं गच्छतीति पटो. पटोति वत्थं. वत्थस्स हि अनेकानि नामानि –

पटो चोळो साटको च, वासो वसनमंसुकं;

दुस्समच्छादनं वत्थं, चेलं वसनि अम्बरं.

मुट पमद्दने. मोटति.

चुट अप्पीभावे. चोटति.

वटि विभाजने. वटति. वण्टो.

रुटि लुटि थेय्ये. रुण्टति. लुण्टति. रुण्टको. लुण्टको.

फुट विसरणे फोटति. फोटो.

चेट चेटायं. चेटति. चेटको.

घुट परिवत्तने. घोटति.

रुट लुट पटिघाते. रोटति. लोटति.

घट चेतायं. घटति. घटो. घटो वुच्चति कुम्भो. इमानि तदभिधानानि –

घटो कुम्भो घटी कुम्भी, तुण्डिकिरो तु उक्खली;

महन्तभाजनं चाटि, अतिखुद्दं कुट्टं भवे;

चट भट परिभासने देट च. चटति. भटति. देटति.

कुट कोटिल्ले. कुटति. पटिकुटति.

पुट संकिलेसने. पुटति.

चुट छुट कुट छेदने. चुटति. छुटति. कुटति.

फुट विकसने. फुटति.

मुट अग्गिसद्दपक्खेपमद्दनेसु. मुटति.

तुट कलहकम्मनि. तुटति.

घुट पटिघाते. घुटति. घोटको.

टकारन्तधातुरूपानि.

ठकारन्तधातु

ठागतिनिवत्तियं. गतिनिवत्ति उप्पज्जमानस्स गमनस्सुपच्छेदो. ठाति, ठन्ति. तिट्ठति. पतिट्ठाति. अधिट्ठाति. अधिट्ठेति. सण्ठाति. सण्ठहति. अधिट्ठहति. उपट्ठहति. ठातु. तिट्ठतु. तिट्ठेय्य. अट्ठ, अट्ठु. अट्ठा, अट्ठू, अट्ठासि, अट्ठंसु. यावस्स कायो ठस्सति. तिट्ठिस्सति. उपस्सुति तिट्ठिस्सथ. अट्ठिस्सा, अट्ठिस्संसु. अतिट्ठिस्सा, अतिट्ठिस्संसु. ठातुं, उपट्ठातुं. उपट्ठहितुं. अधिट्ठातुं. अधिट्ठहितुं. ठत्वा, अधिट्ठित्वा. उपट्ठहित्वा, अधिट्ठहित्वा. ठानं, ठिति, सण्ठिति, अवट्ठिति. सण्ठानं, पट्ठानं. उपट्ठाको, ठितो. पब्बतट्ठो भूमट्ठो. उपट्ठहं इच्चादीनि.

तत्थ ठानसद्दो इस्सरियठितिखणकारणेसु दिस्सति. ‘‘किं पनायस्मा देवानमिन्दो कम्मं कत्वा इमं ठानं पत्तो’’तिआदीसु हि इस्सरिये दिस्सति. ‘‘ठानकुसलो होति अक्खणवेधी’’तिआदीसु ठितियं. ‘‘ठानसोपेतं तथागतं पटिभाती’’तिआदीसु खणे. ‘‘ठानञ्च ठानसो ञत्वा अट्ठानञ्च अट्ठानसो’’तिआदीसु कारणे. कारणञ्हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तिभावेन, तस्मा ठानन्ति वुच्चति.

इस्सरिये ठितियञ्च, खणस्मिम्पि च कारणे;

चतूस्वत्थेसु एतेसु, ठानसद्दो पवत्ततीति.

ठे सद्दसङ्कातेसु. ठीयति.

ठे वेठने. ठायति.

पठवियत्तियं वाचायं. धम्मं पठति. पाठो, नक्खत्तपाठको, सो होरपाठकं पुच्छि. सब्बपाठी भविस्सति. पठितुं, पठितवे, पठित्वा, पठित्वान, पठितुन, पठिय, पठियान.

एवंविधं तुंपच्चयन्तादिविभागं सब्बत्थ यथारहं वत्तुकामापि गन्थ वित्थारभयेन न वदाम. अवुत्तोपि ईदिसो विभागो नयानुसारेन यथासम्भवं सब्बत्थ योजेतब्बो. यत्थ पन पाळिनिदस्सनादिविसेसो इच्छितब्बो होति, तत्थेवेतं दस्सेस्साम.

वठ थूलिये. वठति. वठरो. वठरोति थूलघनसरीरस्मिं वत्तब्बवचनं. तथा हि विनयट्ठकथायं ‘‘वठरोति थूलो, थूलो च घनसरीरो चायं भिक्खूति वुत्तं होती’’ति वुत्तं.

मठ निवासे. मठति. मठो.

कठ किच्छजीवने. कठति. कठो.

रठ परिभासने. रठति.

साठ बलक्कारे. बलक्कारो नाम अत्तनो बलेन यथाज्झासयं दब्बलस्स अभिभवनं. साठति. साठो.

उठ रुठ लुठ उपघाते. ओठति. रोठति. लोठति.

पिठ हिंसासंकिलेसेसु. पेठति. पिठरो.

सठ केतवे च. पुब्बत्थेसु चकारो. सठति. सठो सठोति केराटिको वुच्चति.

सुठ गतिपटिघाते. गमनपटिहननं गतिपटिघातो. सोठति.

कुठि लुठि आलस्सिये च. चकारो पुब्बत्थे च. कुण्ठति. कुण्ठो. लुण्ठति. लुण्ठो.

सुठिसोसने. सुण्ठति.

रुठि लुठि अठि गतियं. रुण्ठति. लुण्ठति. अण्ठति.

वेठ वेठने. वेठति, निब्बेठति. वेठनं, निब्बेठनं.

वठि एकचरियायं. वण्ठति.

मठ कुठि सोके. मठति. कुण्ठति.

एठ हेठ विबाधायं. एठति. हेठति. विहेठति. विहेठनं.

लुठ पटिघाते. लोठति.

पठ विख्याने. पठति.

लुठ संकिलेसे. लोठति.

कारन्तधातुरूपानि.

डकारन्तधातु

डि विहायसगतियं गमनमत्ते च. डेति, डयति. डेमानो. उच्चे सकुण डेमान. ये मं पुरे पच्चुड्डेन्ति.

डि खिपनुड्डनेसु. डेति. उड्डेति.

इतो बहिद्धा पासण्डा, दिट्ठीसु पसीदन्ति ते;

न तेसं धम्मं रोचेमि, न ते धम्मस्स कोविदा.

एत्थ च पासण्डाति पासं डेन्तीति पासण्डा, सत्तानं चित्तेसु दिट्ठिपासं खिपन्तीति अत्थो. अथ वा तण्हापासं दिट्ठिपासञ्च डेन्ति उड्डेन्तीति पासण्डा.

मुडिकण्डने. मुण्डति. कुमारं मुण्डिंसु. मुण्डो.

चुड्ड हावकरणे. चुड्डति.

अड्ड अभियोगे. अड्डति.

गडि वदनेकदेसे. गण्डति. गण्डो.

हुडि पिडि सङ्घाते. हुण्डति. पिण्डति. पिण्डो.

हिडि गतियं. हिण्डति, आहिण्डति.

कुडि दाहे. कुण्डति. कुण्डो.

वडि मडि वेठने. वण्डति. मण्डति. मण्डलं.

भडि परिभासने. भण्डति. भण्डनं. भण्डो.

मडि मज्जने. मण्डति. मण्डनं.

तुडि तोळने. तुण्डति. तुण्डो. तुण्डेनादाय गच्छेय्य.

भुडि भरणे. भुण्डति.

चडि कोपे. चण्डति. चण्डो. चण्डालो, चण्डिक्कं.

सडि रुजायं. सण्डति. सण्डो.

तडि ताळने. तण्डति. वितण्डा.

पडि गतियं. पण्डति. पण्डा, पण्डितो. एत्थ पण्डाति पञ्ञा. सा हि सुखुमेसुपि अत्थेसु पण्डति गच्छति दुक्खादीनं पीळनादिकम्पि आकारं जानातीति ‘‘पण्डा’’ति वुच्चति. पण्डितोति पण्डाय इतो गतो पवत्तोति पण्डितो. अथ वा सञ्जाता पण्डा एतस्साति पण्डितो. पण्डति ञाणगतिया गच्छतीतिपि पण्डितो. तथा हि अट्ठकथायं वुत्तं ‘‘पण्डन्तीति पण्डिता. सन्दिट्ठिकसम्परायिकत्थेसु ञाणगतिया गच्छन्तीति अत्थो’’ति.

गडि मदे. गण्डति.

खडि मन्थे. खण्डति. खण्डितो, खण्डो.

लडि जिव्हामथने. लण्डति. लण्डो.

डकारन्तधातुरूपानि.

डकारन्तधातु

वड्ढ वड्ढने. वड्ढति. सिरिवड्ढको, धनवड्ढको, वड्ढितो, बुड्ढो. एत्थ च कारस्स कारो, कारस्स चुकारो.

कड्ढ आकड्ढने. कड्ढति, आकड्ढति, निकड्ढति. अकामा परिकड्ढन्ति, उलूकञ्ञेव वायसा.

इमानि कारन्तधातुरूपानि.

णकारन्तधातु

अण रण वण भण मण कण सद्दे. अणति. अणको ब्राह्मणो. रणति. रणं. वणति. वाणको. भणति. भाणको. मणति. मणिको. कणति. काणो. तत्थ ब्राह्मणोति ब्रह्मं अणतीति ब्राह्मणो, मन्ते सज्झायतीति अत्थो. अक्खरचिन्तका पन ‘‘ब्रह्मुनो अपच्चं ब्राह्मणो’’ति वदन्ति. अरिया पन बाहितपापत्ता ब्राह्मणोति.

ब्राह्मणो सोत्तियो विप्पो, भोवादी ब्रह्मबन्धु च;

ब्रह्मसूनु द्विजो ब्रह्मा, कमलासनसूनु च;

रणसद्दो ‘‘सरणा धम्मा अरणा धम्मा’’तिआदीसु किलेसेसु वत्तति. किलेसा हि रणन्ति कन्दन्ति एतेहीति रणाति वुच्चन्ति.

‘‘धनुग्गहो असदिसो, राजपुत्तो महब्बलो;

सब्बामित्ते रणं कत्वा, संयमं अज्झुपागमी’’ति

एत्थ युद्धे वत्तति. रणं कत्वाति हि युद्धं कत्वाति अत्थो. ‘‘तिणञ्च कट्ठञ्च रणं करोन्ता, धाविंसु ते अट्ठदिसा समन्ततो’’ति एत्थ चुण्णविचुण्णकरणे वत्तति. रणं करोन्ताति हि चुण्णविचुण्णं करोन्ताति अत्थो. एवं अत्थविवरणम्पि सद्दसङ्खातमत्थं अन्तोयेव कत्वा अधिप्पायत्थवसेन कतं, न धातुनानत्थवसेनाति दट्ठब्बं. अथ वा धातूनमत्थातिसययोगोपि भवति, तेन एवं अत्थविवरणं कतन्तिपि दट्ठब्बं.

भण भणने. परित्तं भणति, वचनं भणति. दीघभाणको, पियभाणी, भाणवारो. एत्थ भाणवारोति –

‘‘अट्ठक्खरा एकपदं, एका गाथा चतुप्पदं;

गाथा चेकामतो गन्थो, गन्थो बात्तिंसतक्खरो;

बात्तिंसक्खरगन्थानं, पञ्ञासं द्विसतं पन;

भाणवारो मतो एको, स्वट्ठक्खरसहस्सको’’ति.

एवं अट्ठक्खरसहस्सपरिमाणो पाठो वुच्चति.

ओणं अपनयने. ओणति.

सोण वण्णगतीसु. सोणति, सोणो.

सोणसिलोण सङ्घाते. सोणति. सिलोणति.

घिणि घुणि घणि गहणे. घिण्णति. घुण्णति. घण्णति.

घुण घुण्ण गमने. घोणति. घुण्णति.

पण ब्यवहारे, थुतियञ्च. पणति वाणिजो, वोहारं करोति इच्चत्थो. सद्धो बुद्धं पणति, थोमयति इच्चत्थो, आपणं, सापणो गामो.

गण रण गतियं. गणति. रणति.

चण सण दाने. चणति. सणति.

फण गतियं. फणति. फणं.

वेणु ञाणचिन्तानिसामनेसु. वेणति.

पीण पीणने. पीणनं परिपुण्णता. पीणति. पीणो दिवा न भुञ्जति, पीणोरक्खंसबाहु.

मिण हिंसायं. मिणति.

दुण गतियञ्च. हिंसापेक्खको कारो. दुणति.

सण अब्यत्तसद्दे. सणति. सणतेव ब्रह्मारञ्ञं. सणतेवाति नदति विय.

तुण कोटिल्ले. तोणति.

पुण निपुणे. पुणति, निपुणति. निपुणधम्मो. एत्थ च निपुणसण्हसुखुमसद्दा वेवचनसद्दा कुसलछेकदक्खसद्दा वियाति दट्ठब्बं.

मुण पटिञ्ञाणे. मुणति.

कुण सद्दोपकरणे. कोणति.

चुणछेदने. चोणति.

मण चागे. वेरं मणतीति वेरमणि.

फुण विकिरणे विधुनने च. फुणति. अङ्गारकासुं अपरे फुणन्ति.

इमानि कारन्तधातुरूपानि.

इति भूवादिगणे वग्गन्तधातुरूपानि

समत्तानि.

तकारन्तधातु

अथ वग्गन्तधातुरूपानि वुच्चन्ते –

ते पालने. पालनं रक्खणं. तायति. ताणं, गोत्तं, नक्खत्तं. अघस्स ताता. किच्छेनाधिगता भोगा, ते तातो विधमि धमं. तत्थ गोत्तन्ति गं तायतीति गोत्तं. ‘‘गोतमो कस्सपो’’ति हि आदिना पवत्तमानं गं वचनं बुद्धिञ्च तायति एकंसिकविसयताय रक्खतीति गोत्तं. यथा हि बुद्धि आरम्मणभूतेन अत्थेन विना न वत्तति, तथा अभिधानं अभिधेय्यभूतेन, तस्मा सो गोत्तसङ्खातो अत्थो तानि तायति रक्खतीति वुच्चति. को पन सोति? अञ्ञकुलपरम्परासाधारणं तस्स कुलस्स आदिपुरिससम्मुदितं तंकुलपरियापन्नसाधारणं सामञ्ञरूपं.

नक्खत्तन्ति विसमगतिया अगन्त्वा अत्तनो वीथियाव गमनेन नक्खनं गमनं तायति रक्खतीति नक्खत्तं, तं पन अस्सयुजादिवसेन सत्तवीसतिविधं होति. तथा हि अस्सयुजो भरणी कत्तिका रोहणी मिगसिरो अद्दा पुनब्बसु फुस्सो अस्सलिसो माघो पुब्बफग्गुणी उत्तरफग्गुणी हत्थो चित्तं स्वाति विसाखा अनुराधा जेट्ठा मूलं पुब्बासळ्हं उत्तरासळ्हं सावणं धनसिट्ठा सतभिसत्तं पुब्बभद्दपदं उत्तरभद्दपदं रेवती चाति सत्तवीसति नक्खत्तानि. तानि पन अत्तनो गमनट्ठानं ईसकम्पि न विजहन्ति किञ्चि सीघं किञ्चि दन्धं, कदाचि सीघं, कदाचि दन्धं, एत्तो इतो चाति एवं विसमगतिया अगन्त्वा यन्तचक्के पटिपाटिया योजितानि विय समप्पमाणगतिया अत्तनो वीथियाव गच्छन्तानि मण्डलाकारेन सिनेरुं परिवत्तन्ति. एवं इमानि नक्खनं गमनं तायन्ति रक्खन्तीति नक्खत्तानीति वुच्चन्ति. पोराणा पन खरधातुवसेन ‘‘नक्खरन्ति न नस्सन्तीति नक्खत्तानी’’ति आवोचुं, ‘‘नक्खत्तं जोति रिक्खं तं’’ इच्चेतानि नक्खत्ततारकानं नामानि. ‘‘उळु तारा तारका’’ति इमानि पन सब्बासम्पि तारकानं साधारणनामानि. ओसधीति पन तारकाविसेसस्स नामं.

चिति सञ्ञाणे. सञ्ञाणं चिहनं लक्खणकरणं. चेतति. चिहनं करोतीति अत्थो. ईकारन्तवसेन वुत्तत्ता अस्मा धातुतो सकि सङ्कायन्ति धातुतो विय निग्गहीतागमो न होति. एस नयो अञ्ञेसुपि ईदिसेसु ठानेसु.

पत गतियं. पतति. पपतति पपातं, पपतेय्यहं. पापत्तं निरयं भुसं. अहंसद्देन योजेतब्बं, पापत्तं पपतितोस्मीति अत्थो. पापत्थ निरयं भुसं, सोकुमारोति योजेतब्बं, पापत्थ पपतितोति अत्थो. परोक्खापदञ्हिएतं द्वयं. ‘‘पावदं पावदा’’तिआदीसु विय उपसग्गपदस्स दीघभावो, ततो अंसद्दस्स त्तंआदेसो, सद्दस्स च त्थादेसो भवति. अचिन्तेय्यो हि पाळिनयो.

अतसातच्चगमने. सातच्चगमनं निरन्तरगमनं. अतति. यस्मा पन अतधातु सातच्चगमनत्थवाचिका, तस्मा भवाभवं धावन्तो जातिजराब्याधिमरणादिभेदं अनेकविहितं संसारदुक्खं अतति सततं गच्छति पापुणाति अधिगच्छतीति अत्तातिपि निब्बचनमिच्छितब्बं. अत्थन्तरवसेन पन ‘‘आहितो अहंमानो एत्थाति अत्ता, अत्तभावो’’ति च ‘‘सुखदुक्खं अदति अनुभवतीति अत्ता’’ति च ‘‘अत्तमनोति पीतिसोमनस्सेन गहितमनो’’ति च अत्थो दट्ठब्बो, यत्थ यत्थ यथा यथा अत्थो लब्भति, तत्थ तत्थ तथा तथा अत्थस्स गहेतब्बतोति.

चुत आसेचने खरणे च. चोतति.

अति बन्धने. अन्तति. अन्तं. अन्तियतिबन्धियति अन्तगुणेनाति अन्तं. इध अन्त सद्दस्स अत्थुद्धारो वुच्चते ‘‘अन्तं अन्तगुणं उदरिय’’न्ति एत्थ द्वत्तिंसाकारन्तोगधं कुणपन्तं अन्तं नाम. ‘‘कायबन्धनस्स अन्तो जीरति. हरितन्तं वा’’ति एत्थ अन्तिममरियादन्तो अन्तो नाम. ‘‘अन्तमिदं भिक्खवे जीविकान’’न्ति एत्थ लामकन्तो. ‘‘सक्कायो एको अन्तो’’ति एत्थ कोट्ठासन्तो. ‘‘एसेवन्तो दुक्खस्स सप्पच्चयसङ्खया’’ति एत्थ कोटन्तो. इच्चेवं –

कुणपन्तं अन्तिमञ्च, मरियादो च लामकं;

कोट्ठासो कोटि’मे अत्थो, अन्तसद्देन भासिता.

कित निवासे रोगापनयने च. केतति. साकेतं न गरं, निकेतो, निकेतं पाविसि. आमोदमानो गच्छति सन्निकेतं. तिकिच्छति, चिकिच्छति, चिकिच्छा, चिकिच्छको. तत्थ साकेतन्ति सायं गहितवसनट्ठानत्ता साकेतं, यंसद्दलोपो.

यत पतियतने. पतियतनं वायामकरणं. यतति. यति, यतवा, पयतनं, आयतनं, लोकायतं. एत्थ आयतनन्ति आयतनतो आयतनं, चक्खुरूपादीनि. एतानि हि तंद्वारारम्मणचित्तचेतसिका धम्मा सेन सेन अनुभवनादिकिच्चेन आयतन्ति उट्ठहन्ति घटन्ति वायमन्ति एतेसूति ‘‘आयतनानी’’ति वुच्चन्ति. एत्थ पन नीतनुधातूनं वसेनपि आयतनसद्दत्थो वत्तब्बो सिया, सो उत्तरि आविभविस्सति.

आयतनसद्दो निवासट्ठाने आकरे समोसरणट्ठाने सञ्जातिदेसे कारणे च. तथा हि ‘‘लोके इस्सरायतनं वासुदेवायतन’’न्तिआदीसु निवासट्ठाने आयतनसद्दो वत्तति. ‘‘सुवण्णायतनं रजतायतन’’न्तिआदीसु आकरे. सासने पन ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा’’तिआदीसु समोसरणट्ठाने. ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसे. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु कारणे वत्ततीति वेदितब्बो. सो च नानापवत्तिनिमित्तवसेन गहेतब्बो.

निवासे आकारे चेव, जातिदेसे च कारणे;

समोसरणट्ठाने च, आयतनरवो गतो.

लोकायतं नाम ‘‘सब्बं उच्छिट्ठं, सब्बं नुच्छिट्ठं. सेतो काको, काळो बको इमिना च इमिना च कारणेना’’ति एवमादिनिरत्थककारणपटिसंयुत्तं तित्थियसत्थं, यं लोके ‘‘वितण्डसत्थ’’न्ति वुच्चति, यञ्च सन्धाय बोधिसत्तो असमधुरो विधुरपण्डितो ‘‘न सेवे लोकायतिकं, नेतं पञ्ञाय वड्ढन’’न्ति आह. आयतिं हितं तेन लोको न यतति न ईहतीति लोकायतं, किन्तं? वितण्डसत्थं. तञ्हि गन्थं निस्साय सत्ता पुञ्ञक्रियाय चित्तम्पि न उप्पादेन्ति. अञ्ञत्थापि हि एवं वुत्तं ‘‘लोकायतसिप्पन्ति ‘काको सेतो, अट्ठीनं सेतत्ता, बलाका रत्ता, लोहितस्स रत्तत्ता’ति एवमादिनयप्पवत्तं परलोकनिब्बानानं पटिसेधकं वितण्डसत्थसिप्प’’न्ति.

युत जुत भासने. भासनं उदीरणं. योतति. जोतति.

जुतदित्तियं. जोतति, विज्जोतति. जुति, जोति. कारिते ‘‘जोतेति, जोतयित्वान सद्धम्म’’न्ति पयोगा. एत्थ च जुतीति आलोको सिरि वा. जोतीति पतापो. अथ वा जोतीति चन्दादीनि. वुत्तम्पि चेत सिरिमाविमान वत्थुअट्ठकथायं ‘‘जोतीति चन्दिमसूरियनक्खत्ततारकानं साधारणनाम’’न्ति. अथ वा ‘‘जोति जोतिपरायणो’’ति वचनतो यो कोचि जोतति खत्तियकुलादीसु जातत्ता च रूपसोभायुत्तत्ता च, सो ‘‘जोती’’ति वुच्चति.

सितवण्णो. सितधातु सेतवण्णे वत्तति. किञ्चापेत्थ वण्णसामञ्ञं वुत्तं, तथापि इध नीलपीतादीसु सेतवण्णोयेव गहेतब्बो पयोगदस्सनवसेन. सेतति. सेतं वत्थं. वाच्चलिङ्गत्ता पन सेतसद्दो तिलिङ्गो गहेतब्बो.

सेतं सितं सुचि सुक्कं, पण्डरं धवलम्पि च;

अकण्हं गोरमोदातं, सेतनामानि होन्ति हि.

वतु वत्तने. वत्तति, पवत्तति, संवत्तति, अनुवत्तति, परिवत्तति. पवत्तं.

किलोत अद्दभावे. अद्दभावो तिन्तभावो. किलोतति, पकिलोतति, तेमेतीति अत्थो. कारिते पकिलोतेति, पकिलोतयति. उण्होदकस्मिं पकिलोतयित्वा, तेमेत्वाति अत्थो.

वत याचने. वतति.

कित ञाणे. केतति. केतनं, केतको, सङ्केतो.

कति सुत्तजनने. सुत्तं कन्तति.

कति छेदने. मंसं कन्तति, विकन्तति, अयोकन्तो. सल्लकन्तो महावीरो. मा नो अज्ज विकन्तिंसु, रञ्ञो सूदा महानसे.

चती हिंसागन्धेसु. ईकारन्तत्ता इमस्मा निग्गहीतागमो न होति. चतति.

कारन्तधातुरूपानि.

थकारन्तधातु

थागतिनिवत्तियं. थाति. अवत्था, ववत्थानं, ववत्थितं, वनथो. ‘‘छेत्वा वनं वनथञ्चा’’ति एत्थ हि महन्ता रुक्खा वनं नाम, खुद्दका पन तस्मिं वने ठितत्ता वनथो नाम वुच्चन्ति.

थु थुतियं. थवति, अभित्थवति. थवना, अभित्थवना, थुति, अभित्थुति.

यदि हि रूपिनी सिया, पञ्ञा मे वसुमती न समेय्य;

अनोमदस्सिस्स भगवतो, फलमेतं ञाणथवनाय.

तेहि थुतिप्पसत्थो सो, येनिदं थवितं ञाणं, बुद्धसेट्ठो च थोमितो. तत्र थवनाति पसंसना. पसंसाय हि अनेकानि नामानि.

थवना च पसंसा च, सिलाघा वण्णना थुति;

पनुति थोमना वण्णो, कत्थना गुणकित्तनं;

थे सद्दसङ्घातेसु. थीयति, पतित्थीयति. थी. अत्रिमा पाळियो – अभिसज्जति कुप्पति ब्यापज्जति पतित्थीयति, कोपञ्च दोसञ्च अप्पच्चयञ्च पातुकरोति. थियो नं परिभासिंसूति. तत्र ‘‘थीयति पतित्थीयती’’तिमानि कारस्सीयादेसवसेन सम्भूतानि. थीयति सङ्घातं गच्छति गब्भो एतिस्साति थी. आचरिया पन इत्थीसद्दस्सेव एवं निब्बचनं वदन्ति, न थीसद्दस्स.

गब्भो थीयति एतिस्सा, इति थी इति नो रुचि;

गब्भो थीयति एतिस्सा, इति इत्थीति आचरिया.

तेसं सुदुक्करोवादे, ‘‘इत्थी’’ति पदसम्भवो;

अयं विनिच्छयो पत्तो, निच्छयं भो सुणाथ मे.

थीसद्देन समानत्थो, इत्थीसद्दो यतो ततो;

थीसद्दे लब्भमानत्थं, इत्थीसद्दम्हि रोपिय.

अप्पानं बहुता ञाये, गहिते सति युज्जति;

तथा हि ‘‘द्वे दुवे, तण्हा, तसिणा’’ति निदस्सनं.

अथ वा पन ‘‘इत्थी’’ति-इदं वण्णागमादितो;

निरुत्तिलक्खणेनापि, सिज्झतीति पकासये.

इच्छतीति नरे इत्थी, इच्छापेतीति वा पन;

इदं निब्बचनञ्चापि ञेय्यं निब्बचनत्थिना.

अत्रिमानि इत्थीनमभिधानानि –

इत्थी थी वनिता नारी, अबला भीरु सुन्दरी;

कन्ता सीमनिनी मातु-गामो पिया च कामिनी.

रमणी पमदा दयिता, ललना महिला’ङ्गना;

तासंयेव च नामानि, अवत्थातो इमानिपि.

गोरी च दारिका कञ्ञा, कुमारी च कुमारिका;

युवती तरुणी माण-विका थेरी महल्लिका.

तथा हि अट्ठवस्सिका गोरीतिपि दारिकातिपि वुच्चति. दसवस्सिका कञ्ञाति वुच्चति. अनिब्बिद्धा वा योब्बनित्थी कञ्ञाति वुच्चति. द्वादसवस्सिका कुमारीतिपि वुच्चति कुमारिकातिपि. अथो जरं अप्पत्ता युवतीतिपि तरुणीतिपि माणविकातिपि वुच्चति. जरं पत्ता पन थेरीतिपि महल्लिकातिपि वुच्चति. पुरिसेसुपि अयं नयो यथारहं वेदितब्बो.

किञ्चापेत्थ एवं नियमो वुत्तो, तथापि कत्थचि अनियमवसेनपि वोहारो पवत्तति. तथा हि ‘‘राजा कुमारमादाय, राजपुत्ती च दारिक’’न्ति च ‘‘अच्छा कण्हाजिनं कञ्ञ’’न्ति च इमासं द्विन्नं पाळीनं वसेन या इत्थी दारिकासद्देन वत्तब्बा, सा कञ्ञासद्देनपि वत्तब्बा जाता. यापि कञ्ञासद्देन वत्तब्बा, सापि दारिकासद्देन वत्तब्बा जाता. तथा ‘‘राजा कुमारमादाय, राजपुत्ती च दारिक’’न्ति च ‘‘कुमारिये उपसेनिये, निच्चं निगळमण्डिते’’ति च इमासं पन पाळीनं वसेन या इत्थी दारिकासदेन वत्तब्बा, सा कुमारिकासद्देनपि वत्तब्बा जाता. या च पन कुमारीसद्देन वत्तब्बा, सापि दारिकासद्देन वत्तब्बा जाता. अपिचेत्थ ‘‘राजकञ्ञा रुचा नामा’’ति च ‘‘ततो मद्दिम्पि न्हापेसुं, सिविकञ्ञा समागता’’ति च इमासं द्विन्नं पाळीनं दस्सनतो या अनिब्बिद्धा वा होतु निब्बिद्धा वा, याव जरं न पापुणाति, ताव सा कञ्ञायेव नामातिपि वेदितब्बं.

केचेत्थ वदेय्युं – यं तुम्हेहि ‘‘अट्ठवस्सिका गोरीतिपि दारिकातिपि वुच्चती’’ति वुत्तं, एतस्मिं पन वचने ‘‘यदाहं दारको होमि, जातिया अट्ठवस्सिको’’ति वचनतो अट्ठवस्सो दारको होतु, ‘‘तत्थद्दसकुमारं सो, रममानं सके पुरे’’ति पाळियं पन पुत्तदारेहि संवद्धो वेस्सन्तरमहाराजा कथं ‘‘कुमारो’’ति वत्तुं युज्जिस्सति द्वादसवस्सातिक्कन्तत्ता? युज्जतेव भगवतो इच्छावसेन. भगवा हि धम्मिस्सरत्ता वोहारकुसलताय च यं यं वेनेय्यजनानुरूपं देसनं देसेतुं इच्छति, तं तं देसेति एव, तस्मा भगवता तस्स मातापितूनं अत्थितं सन्धाय कुमारपरिहारेन वद्धितत्तञ्च एवं देसना कता. तथा हि आयस्मा कुमारकस्सपो कुमारपरिहारेन वद्धितत्ता महल्लकोपि समानो कुमारकस्सपोत्वेव वोहरियति. ‘‘न वायं कुमारको मत्तमञ्ञासी’’ति एत्थ पन सिरस्मिं पलितेसु जातेसुपि आयस्मन्तं आनन्दं आयस्मा महाकस्सपो तस्मिं थेरे अधिमत्तविस्सासो हुत्वा कोमारवादेन ओवदन्तो कुमारकोति अवोचाति गहेतब्बं. उदानट्ठकथायं पन ‘‘सत्ता जातदिवसतो पट्ठाय याव पञ्चदसवस्सं, ताव कुमारका, बालाति च वुच्चन्ति, ततो परं वीसतिवस्सानि युवानो’’ति वुत्तं.

मन्थ मत्थ विलोळने. मन्थति. मन्थञ्च मधुपिण्डिकञ्च आदाय. अभिमत्थति दुम्मेधं वजिरंवम्हमयं मणिं. सिनेरुं मत्थं कत्वा.

कुथि पुथि लुथि हिंसासंकिलेसेसु. कुन्थति. कुन्थो, कुन्थकिपिल्लिकं. दिस्वान पतितं सामं, पुत्तकं पंसुकुन्थितं. पुन्थति. लुन्थति.

नाथ याचनोपतापिस्सरियासीसासु. नाथधातु याचने उपतापे इस्सरिये आसीसने चाति चतूस्वत्थेसु वत्तति. तेनाहु पोराणा ‘‘नाथतीति नाथो, वेनेय्यानं हितसुखं आसीसति पत्थेति, परसन्तानगतं वा किलेसब्यसनं उपतापेति, ‘‘साधु भिक्खवे भिक्खु कालेन कालं अत्तसम्पत्तिं पच्चवेक्खेय्या’तिआदिना तं तं हितपटिपत्तिं याचतीति अत्थो, परमेन चित्तिस्सरियेन समन्नागतो सब्बसत्ते वा गुणेहि ईसति अभिभवतीति परमिस्सरो भगवा ‘नाथो’ति वुच्चतीति नाथतीति नाथो’’ति. सद्दसत्थविदू पन तेसु चतूसु अत्थेसु नाथ नाध इति धातुद्वयं पठन्ति. अत्तनोभासत्ता पन तस्स ‘‘नाथते नाधते’’ति रूपानि भवन्ति.

एत्थ सिया ‘‘यदि याचनत्थेन नाथतीति नाथो, एवं सन्ते यो कोचि याचको दलिद्दो, सो एव नाथो सिया. यो पन अयाचको समिद्धो, सो न नाथति न याचतीति अनाथो सिया’’ति? न, नाथसद्दो हि याचनत्थादीसु पवत्तमानो लोकसङ्केतवसेन उत्तमपुरिसेसु निरूळ्हो, भगवा च उत्तमेसु सातिसयं उत्तमो, तेन तं तं हितपटिपत्तिं याचतीति नाथसद्दस्सत्थो वुत्तो. अनाथसद्दो पन इत्तरजनेसु निरूळ्हो, सो च खो ‘‘न नाथोति अनाथो. नत्थि नाथो एतस्साति वा अनाथो’’ति दब्बपटिसेधवसेन, न पन ‘‘न नाथति न याचतीति अनाथो’’ति धातुअत्थपटिसेधवसेन. यो हि अञ्ञस्स सरणं गति पतिट्ठा होति, सो नाथो, यो च अञ्ञस्स सरणं गति पतिट्ठा न होति, नापि अत्तनो अञ्ञो सरणं गति पतिट्ठा होति, सो अनाथोति वुच्चति सङ्केतवसेन. तथा हि ‘‘सङ्केतवचनं सच्चं, लोकसम्मुतिकारण’’न्ति वुत्तं. इमस्स पनत्थस्स आविभावत्थं इमस्मिं ठाने ‘‘लोकनाथो तुवं एको, सरणं सब्बपाणिन’’न्ति च ‘‘अनाथानं भवं नाथो’’ति च –

‘‘एवाहं चिन्तयित्वान, नेककोटिसतं धनं;

नाथानाथानं दत्वान, हिमवन्तमुपागमि’’न्ति च

पाळियो निदस्सनानि भवन्ति. यस्मा पन सासने च लोके च याचको ‘‘नाथो’’ति न वुच्चति, अयाचको च ‘‘अनाथो’’ति. लोकस्स पन सरणं ‘‘नाथो’’ति वुच्चति. यस्स सरणं न विज्जति, सो ‘‘अनाथो’’ति वुच्चति, तथा समिद्धो ‘‘नाथो’’ति वुच्चति, असमिद्धो ‘‘अनाथो’’ति. तस्मा पञ्ञवता सब्बेसु ठानेसु धातुअत्थमत्तेन लोकसमञ्ञं अनतिधावित्वा यथानुरूपं अत्थो गहेतब्बो. अयञ्च नीति साधुकं मनसि कातब्बा.

विथुयाचने. वेथति.

सथ सेठिल्ले. सथति. सथलो हि परिब्बाजो, भिय्यो आकिरते रजं. सिठिलोतिपि पाळि दिस्सति. तदा ठिकारो मुद्धजो गहेतब्बो.

कथि कोटिल्ले. कन्थति.

कत्थ सिलाघायं. कत्थति, विकत्थति. कत्थना, विकत्थना. तत्थ कत्थतीति पसंसति. विकत्थतीति विरूपं कत्थति अभूतवत्थुदीपनतो. एत्थ च ‘‘बहुम्पि सो विकत्थेय्य, अञ्ञं जनपदं गतो’’ति च ‘‘इधेकच्चो कत्थी होति विकत्थी, सो कत्थति ‘अहमस्मि सीलसम्पन्नोति वा वत्तसम्पन्नोति वा विकत्थती’ति’’ च आदयो पयोगा.

ब्यथ दुक्खभयचलनेसु. ब्यथति. भन्ता ब्यथितमानसा. ततो कुमाराब्यथिता, सुत्वा लुद्दस्स भासितं. इत्थेतं द्वयं चलञ्चेव ब्यथञ्च.

सुथ कुथ कथ हिंसायं. सोथति. कोथति. कथति.

पथ गतियं. पथति. पथो. पथोति मग्गो. सो दुविधो महाजनेन पदसा पटिपज्जितब्बो पकतिमग्गो च पण्डितेहिनिब्बानत्थिकेहि पटिपज्जितब्बो पटिपदासङ्खातो अरियमग्गो चाति. तत्थ पकतिमग्गो उप्पन्नकिच्चाकिच्चेहि जनेहि पथियति गच्छियतीति पथो, पटिपदा पन अमतमहापुरं गन्तुकामेहि कुलपुत्तेहि सद्धापाथेय्यं गहेत्वा पथियति पटिपज्जियतीति पथो. अथ वा पाथेति कारकं पुग्गलं गमेति निब्बानं सम्पापेतीति वा पथो , पटिपदायेव. मग्गाभिधानं चुरादिगणे मग्गधातुकथनट्ठाने कथेस्साम.

कथ निप्पाके. कथति.

मथ विलोथने. मथति.

पोथ परियायनभावे. पोथति. पोथको. पोथेतीति अयं चुरादिगणेपि वत्तति. तेन ‘‘समन्ता अनुपरियेय्युं, निप्पोथेन्ता चतुद्दिसा’’ति पयोगो दिस्सति.

गोत्थ वंसे. गोत्थति. गोत्थुलो, गोत्थु.

पुथु वित्थारे. पोथति. पुथवी.

कारन्तधातुरूपानि.

दकारन्तधातु

दा दाने. आपुब्बो गहणे. सद्धो दानं ददाति देति, सीलं आददाति आदेति. इमानि सुद्धकत्तुपदानि तद्दीपकत्ता. सद्धो अस्सद्धं दानं दापेति, सीलं आदपेति, समादपेति. ये धम्ममेवादपयन्ति सन्तो. इमानि कारितपदानि हेतुकत्तुपदानीति च वुच्चन्ति तद्दीपकत्ता. सद्धेन दानं दीयति, सीलं आदीयति, समादीयति, इमानि कम्मपदानि तद्दीपकत्ता. अयञ्च दा दानेति धातु सासनानुरूपसुतिवसेन दिवादिगणं पत्वा सुपनक्रियं वदन्तो ‘‘दायति निद्दायति निद्दा’’ति सनामपदानि सुद्धकत्तुपदानि जनयति. दानमवखण्डनञ्च वदन्तो ‘‘दियति दानं दात्त’’न्ति सनामपदानि सुद्धकत्तुपदानि जनयति. सुद्धिंवदन्तो ‘‘दायति वेदायति वोदान’’न्ति सनामपदानि सुद्धकत्तुपदानि जनयति, इमस्मिं पन भूवादिगणे दानं वदन्तो पुब्बवसेन गहणञ्च वदन्तो ‘‘ददाति देति आददाति आदेति दानं आदान’’न्ति सनामपदानि सुद्धकत्तुपदानि जनयति. तथा कुच्छितगमनं वदन्तो ‘‘दाति सुद्दाति सुद्दो सुद्दी’’ति सनामपदानि सुद्धकत्तुपदानि जनयतीति अयं विसेसो दट्ठब्बो. यथा चेत्थ, एवमञ्ञत्रापि यथासम्भवं विसेसो उपपरिक्खितब्बो नयञ्ञूहि.

इदानिस्स नामपदानि तुमन्तादीनि ब्रूम. ‘‘दानं, देय्यं, दातब्बं, ब्रह्मदेय्यं, दिन्नं, दायको, दायिका, दक्खिणा’’ इच्चादीनि, ‘‘दातुं, पदातुं, दातवे, पदातवे, दत्वा, दत्वान, ददातुन, ददित्वा, ददित्वान, ददिय, दज्जा, ददियान, आदातुं, आदाय, आदिय’’ इच्चादीनि च योजेतब्बानि.

तत्थ दानन्ति दातब्बं, ददन्ति एतेनाति अत्थे न देय्यधम्मो दानचेतना च वुच्चति. कस्मा पन तत्थ दिन्नसद्दोयेव कथियति, न दत्तसद्दोति? अकथने कारणमत्थि. ‘‘दानं दिन्न’’न्तिआदीसु हि दिन्नसद्दट्ठाने दत्तसद्दो न दिस्सति, तस्मा न कथियति.

गुणभूतो दत्तसद्दो, न दिट्ठो जिनभासिते;

‘‘मनसा दानं मया दिन्नं’’, इति दिन्नपदं विय.

‘‘देवदत्तो यञ्ञदत्तो, दत्तो’’ इति च आदिको;

पण्णत्तिवचने दिट्ठो, समासब्यासतो पन.

तस्मा ‘‘देवदत्तो’’तिआदीसु ‘‘देवेन दिन्नो’’ति समासं कत्वा पण्णत्तिवचनत्ता दिन्नसद्दस्स दत्तादेसो कातब्बो सासनानुरूपेन. उपरि हि ‘‘दिन्नस्स दत्तो क्वचि पण्णत्तिय’’न्ति लक्खणं पस्सिस्सथ. अयमेव हि सासने नीति अविलङ्घनीया. इदं पनेत्थ ववत्थानं –

सक्कटे दत्तसद्दोव, दिन्नसद्दो न दिस्सति;

ब्यासम्हि दिन्नसद्दोव, दत्तसद्दो न पाळियं.

‘‘मनसा दानं मया दिन्नं, दानं दिन्नो’’तिआदिसु;

‘‘धम्मदिन्ना महामाया’’, इच्चादीसु च पाळिसु.

इति ब्याससमासानं, वसा द्वेधा पवत्तति;

दिन्नसद्दोति दीपेय्य, न सो सक्कटभासिते.

गुणभूतो दत्तसद्दो, असमासम्हि केवलो;

न दिस्सति मुनिमते, दिन्नसद्दोव केवलो.

तेनेव दिन्नसद्दस्स, दत्तादेसो कतो मया;

‘‘दत्तं सिरप्पदान’’न्ति, कवयो पन अब्रवुं.

एदिसो पाळियं नत्थि, नयो तस्मा न सो वरो;

‘‘दत्तो’’ति भूरिदत्तस्स, सञ्ञा पण्णत्तियं गता.

‘‘ब्रह्मदत्तो बुद्धदत्तो, दत्तो’’ इति हि सासने;

पण्णत्तियं दत्तसद्दो, असमाससमासिको.

‘‘परदत्तभोजन’’न्ति, एवमादीसु पाळिसु;

समासे गुणभूतोयं, दत्तसद्दो पतिट्ठितो.

‘‘मनसा दानं मया दिन्नं, दानं दिन्नो’’तिआदिसु;

गुणभूतो दिन्नसद्दो, असमासम्हि दिस्सति.

‘‘दिन्नादायी धम्मदिन्ना’’, इच्चेवमादीसु पन;

समासे गुणपण्णत्ति-भावेनेस पदिस्सति.

कोचि पन सद्दसत्थविदू गरु एवं सद्दरचनमकासि –

‘‘यस्सङ्कुरेहि जिमुतम्बुजलोदितेहि,

वातेरितेहि पतितेहि सुणेहि तेहि.

जेनन्तचीवरमसोभथ ब्रह्मदत्तं,

वन्दामि तं चलदलं वरबोधिरुक्ख’’न्ति.

एत्थ च ब्रह्मदत्तन्ति इदं सक्कटभासातो नयं गहेत्वा वुत्तं, न पाळितो. पाळिनयञ्हिपत्वा ‘‘ब्रह्मदत्तिय’’न्ति वा ‘‘ब्रह्मदिन्न’’न्ति वा ‘‘देवदत्तिय’’न्ति वा ‘‘देवदिन्न’’न्ति वा रूपेन भवितब्बं. तथा हि ‘‘बोधिसत्तो च मद्दी च सम्मोदमाना सक्कदत्तिये अस्समे वसिंसू’’ति पाळिनयानुरूपो अट्ठकथापाठो दिस्सति. तस्मा एत्थेवं वदाम –

‘‘दत्तसद्दस्स ठानम्हि, ‘‘दत्तिय’’न्ति रवो गतो;

देवदत्तियपत्तो च, अस्समो सक्कदत्तियो’’ति.

अयं नीति साधुकं मनसि कातब्बा. अत्र पन परिपुण्णापरिपुण्णवसेन यथारहं पदक्कमो भवति.

ददाति, ददन्ति. ददासि, ददाथ. ददामि, ददाम. ददातु, ददन्तु. ददाहि, ददाथ. ददामि, ददाम, ददामसे. ददेय्य, ददे, दज्जा. दज्जा सप्पुरिसो दानं. ददेय्युं, दज्जुं. पिता माता च ते दज्जुं. ददेय्यासि, दज्जासि, दज्जेसि इच्चपि. दज्जासि अभयं मम. मातरं केन दोसेन, दज्जासि दकरक्खिनो. सीलवन्तेसु दज्जेसि, दानं मद्दि यथारहं. ददेय्याथ, दज्जाथ. ददेय्यामि, दज्जामि, ददेय्याम, दज्जाम. ददेथ, ददेरं. ददेथो, ददेय्याव्हो, दज्जाव्हो. ददेय्यं, दज्जं. नेव दज्जं महोसधं. ददेय्याम्हे, दज्जाम्हे. अयमस्माकं खन्ति. गरूनं पन खन्ति अञ्ञथा भवति. तथा हि –

गरू ‘‘दज्जति दज्जन्ति’’, इतिआदिनयेन तु;

अट्ठन्नम्पि विभत्तीनं, वसेनाहु पदक्कमं.

पाळिं उपपरिक्खित्वा, तञ्चे युज्जति गण्हथ;

न हि सब्बप्पकारेन, पाळियो पटिभन्ति नो.

तत्थ अस्माकं खन्तिया ‘‘दज्जा दज्ज’’न्तिआदीनि य्यकारसहितेयेव सत्तमिया पदरूपे सिज्झन्ति. ‘‘दज्जा सप्पुरिसो दान’’न्ति एत्थ हि ‘‘दज्जा इदं ‘‘ददेय्या’’ति पदरूपं पतिट्ठपेत्वा य्यकारे परे सरलोपं कत्वा ततो तिण्णं ब्यञ्जनानं संयोगञ्च तीसुसञ्ञोगब्यञ्जनेसु द्विन्नं सरूपानमेकस्स लोपञ्च द्यकारसञ्ञोगस्स च कारद्वयं कत्वा ततो दीघवसेनुच्चारितब्बत्ता अनिमित्तं दीघभावं कत्वा निप्फज्जति. एवं सासनस्सानुरूपो वण्णसन्धि भवति. दुविधो हि सन्धि पदसन्धि वण्णसन्धीति. तेसु यत्थ पदच्छेदो लब्भति, सो पदसन्धि. यथा? तत्रायं. यत्थ पन न लब्भति, सो वण्णसन्धि. यथा? अत्रजो. यथा च सुगतो, यथा च पद्धानि. एवं दुविधेसु सन्धीसु ‘‘दज्जा’’ति अयं वण्णसन्धि एव.

अपरोपि रूपनयो भवति त्वापच्चयन्तवसेन –

‘‘अयं सो इन्दको यक्खो, दज्जा दानं परित्तकं;

अतिरोचति अम्हेहि, चन्दो तारगणे यथा’’ति

दस्सनतो. एत्थ हि दज्जाति दत्वाति अत्थो. इदं पन दत्वासद्देन समानत्थं ‘‘ददिय्य’’ इति पदरूपं पतिट्ठपेत्वा य्यकारे परे सरलोपं कत्वा सञ्ञोगेसु सरूपलोपञ्च ततो द्यकारसञ्ञोगस्स ज्जकारद्वयं दीघत्तञ्च कत्वा निप्फज्जति.

अथापरोपि रूपनयो भवति कम्मनि पच्चयवसेन. तथा हि ‘‘पेतानं दक्खिणं दज्जा’’ति च ‘‘दक्खिणा दज्जा’’ति च द्वे पाठा दिस्सन्ति. तत्थ पच्छिमस्स दज्जाति दातब्बाति अत्थो कम्मनि पच्चयवसेन. इध पन दाधातुतो पच्चयं कत्वा धातुस्स द्वित्तञ्च पुब्बस्स रस्सत्तञ्च ततो कारे परे सरलोपं सञ्ञोगभावञ्च ज्जकारद्वयञ्च इत्थिलिङ्गत्ता पच्चयादिञ्च कत्वा ‘‘दज्जा’’ति निप्फज्जति. एवं ‘‘दज्जा ददेय्या’’ति च ‘‘दज्जा ददिय्य दत्वा’’ति च ‘‘दज्जा दातब्बा’’ति च एतानि पच्चेकं परियायवचनानि भवन्ति. ‘‘दज्जुं. दज्जासि, दज्जाथ. दज्जामि, दज्जाम. दज्जाव्हो, दज्ज’’न्ति एतानिपि ‘‘ददेय्युं ददेय्यासी’’तिआदिना पदरूपानि पतिट्ठपेत्वा य्यकारे परे सरलोपं सञ्ञोगेसु सरूपलोपं द्यकारसमञ्ञोगस्स ज्जकारद्वयञ्च कत्वा निप्फज्जन्ति. एतेसु दज्जासीति यं रूपं तस्सावयवस्स कारस्स कारं कत्वा अपरम्पि ‘‘दज्जेसी’’ति रूपं भवतीति दट्ठब्बं. एस नयो अञ्ञत्रापि यथासम्भवं योजेतब्बो.

अचिन्तेय्यानुभावस्स हि सम्मासम्बुद्धस्स पाळिनयो अचिन्तेय्योयेव होति, गम्भीरो दुक्खोगाळ्हो, न येन केनचि लक्खणेन साधेतब्बो, यथातन्ति विरचितेहेव लक्खणेहि साधेतब्बो. तथा हि ‘‘खत्तिया तित्थिया चेतियानी’’तिआदीसु कारे परे सरलोपो भवति, तेन ‘‘अथेत्थेकसतं खत्या. एवम्पि तित्थ्या पुथुसो वदन्ति. आरामरुक्खचेत्यानी’’ति पयोगा दिस्सन्ति. तथा ‘‘साकच्छति तच्छ’’न्ति एत्थापि ‘‘सह कथयती’’तिवा ‘‘संकथयती’’ति वा ‘‘तथ्य’’न्ति च पदरूपं पतिट्ठपेत्वा सहसद्दस्स कारलोपं, संसद्दे च निग्गहीतलोपं कत्वा कारगतस्स सरस्स दीघं कत्वा कारे परे सरलोपं कत्वा ततो थ्यकारसञ्ञोगस्स च्छयुगं कत्वा विसभागसञ्ञोगे एको एकस्स सभागत्तमापज्जति. तेन ‘‘साकच्छति तच्छ’’न्ति रूपानि सिज्झन्ति. तथा हि ‘‘अञ्ञमञ्ञं साकच्छिंसु. कालेन धम्मसाकच्छा. भूतं तच्छं. यथातथियं विदित्वापि धम्मं, सम्मा सो लोके परिब्बजेय्या’’ति सविकपानि पयोगानि दिस्सन्ति. ‘‘नज्जा’’तिआदीसुपि ‘‘नदिया’’तिआदीनि पदरूपानि पतिट्ठपेत्वा वण्णसन्धिवसेन कारे परे लोपविधि लब्भतियेव. विविधो हि सासनानुकूलो रूपनिप्फादनुपायो, उपरि च एतेसं साधनत्थं ‘‘सरलोपो यमनरादीसू’’तिआदीनि लक्खणानि भविस्सन्ति. तत्थ –

‘‘दज्जा दज्जु’’न्तिआदीनि, सत्तमीनं वसेन मे;

वुत्तानि योगिराजस्स, सासनत्थं महेसिनो.

अत्रिदं वत्तब्बं, किञ्चापि अट्ठकथाचरियेहि ‘‘मातरं तेन दोसेन, दज्जाहं दकरक्खिनो’’ति एत्थ दज्जन्ति पदस्स ‘‘दम्मी’’ति वत्तमानावसेन विवरणं कतं, तथापि सत्तमीपयोगोयेव. आचरिया हि ‘‘सत्तमीपयोगो अय’’न्ति जानन्तापि ‘‘कदाचि अञ्ञे परिकप्पत्थम्पि गण्हेय्यु’’न्ति आसङ्काय एवं विवरणमकंसु. तथा किञ्चापि तेहि ‘‘अनापराधकम्मन्तं, न दज्जं दकरक्खिनो’’ति एत्थ न दज्जन्ति पदस्स ‘‘नाहं दकरक्खस्स दस्सामी’’ति भविस्सन्तीवसेन विवरणं कतं, तथापि सत्तमीपयोगोयेव, अनागतं पन पटिच्च वत्तब्बत्थत्ता एवं विवरणं कतं. ‘‘नेव दज्जं महोसध’’न्ति एत्थ पन ‘‘न त्वेव ददेय्य’’न्ति सत्तमीपयोगवसेनेव विवरणं कतन्ति. एवं दज्जंपदस्स विनिच्छयो वेदितब्बो.

इदानि परोक्खादिवसेन पदक्कमो कथियति. ‘‘दद, ददू. ददू’’ति च इदं ‘‘नारदो इति नामेन, कस्सपो इति मं विदू’’तिआदीसु विदूसद्देन समं. ददे, ददित्थ, ददं, ददिम्ह. ददित्थ, ददिरे. ददित्थो, ददिव्हो.

एत्थ च ददित्थोति इदं ‘‘सञ्जग्घित्थो मया सह. मा किसित्थो मया विना. मा नं कलले अक्कमित्थो’’तिआदीसु ‘‘सञ्जग्घित्थो’’तिआदीहि समं. इमिना नयेन सब्बत्थ लब्भमानवसेन सदिसता उपपरिक्खितब्बा. ददं, ददिम्हे. परोक्खासहिभरूपानि.

अददा, अददू. अददे, अददत्थ. अददं, अददम्ह. अददत्थ, अददत्थुं. अददसे, अददव्हं. अददिं अददम्हसे. इति अनकारपुब्बम्पि रूपं गहेतब्बं ‘‘येसं नो न ददम्हसे’’ति दस्सनतो. हिय्यत्तनीसहितरूपानि.

अददि, अददुं, अददिंसु. अददो, अददित्थ. अददिं, अददिम्हा. अददा, अददू. अददसे, अददिव्हं. अददं, अददिम्हे. अज्जतनीसहितरूपानि.

‘‘ददिस्सति, ददिस्सन्ति’’ इच्चादि सब्बं नेय्यं. भविस्सन्तीसहितरूपानि.

‘‘अददिसा, ददिस्सा, अददिस्संसु, ददिस्संसु’’ इच्चादि च सब्बं नेय्यं. कालातिपत्तिसहितरूपानि.

अपरानिपि वत्तमानादिसहितरूपानि भवन्ति. देति, देन्ति. देसि, देथ. देमि, दम्मि, देम, दम्म. देतु, देन्तु. देहि, देथ. देमि, दम्मि, देम, दम्म. अत्तनोपदानि अप्पसिद्धानि. सत्तमीनयो च परोक्खानयो च अप्पसिद्धो. हियुत्तनीनयो पन अज्जतनीनयो च कोचि कोचि पसिद्धो पाळियं आगतत्ता, सक्का च ‘‘अदा, अदू, अदो, अद’’न्तिआदिना योजेतुं. तथा हि नयो दिस्सति. अदा दानं पुरिन्ददो. वरञ्चेमे अदो सक्क. ब्राह्मणानं अदं गजं. अदासिमे. अदंसु ते ममोकासं. अदासिं ब्राह्मणे तदाति. ‘‘दस्सति, दस्सन्ति’’ इच्चादि सब्बं नेय्यं. ‘‘अदस्सा, दस्सा, अदस्संसु, दस्संसु, दस्सिंसु’’ इच्चादि च सब्बं नेय्यं.

तथा आददाति, आददन्ति. आददासि, आददाथ. आददामि, आददाम. कच्चायनमते ‘‘आदत्ते’’ति अत्तनोपदं वुत्तं. एवं ‘‘आददातु, आददेय्य’’ इच्चादि सब्बं नेय्यं. आदेतु आदेय्य इच्चादि यथारहं योजेतब्बं. एवमेव च ‘‘दापेति, आदापेती’’तिआदीनिपि यथारहं योजेतब्बानि.

दाकुच्छिते गमने. दाति. सुद्दाति. सुद्दो, सुद्दी. तत्थ सुद्दोति सुद्दातीति सुद्दो, परपोथनादिलुद्दाचारकम्मुना दारुकम्मादिखुद्दाचारकम्मुना च लहुं लहुं कुच्छितं गच्छतीति अत्थो. तथा हि सु इति सीघत्थे निपातो, दा इति गरहत्थो धातु कुच्छितगतिवाचकत्ता. सुद्दस्स भरिया सुद्दी.

दु गतियं. दवति. दुमो. एत्थ च दवति गच्छति मूलक्खन्धसाखाविटपपत्तपल्लवपुप्फफलेहि वुद्धिं विरूळ्हिं वेपुल्लं पापुणातीति दुमो.

देसोधने. सोधनं परियोदापनं. दायति. दायनं. यथा गायति, गायनं. दायितुं, दायित्वा, धातावयवस्सेकारस्स आयादेसो. ‘‘दातुं, दत्वा’’ इच्चपि रूपानि.

तत्र दातुन्ति सोधेतुं. दत्वाति सोधेत्वाति अत्थो गहेतब्बो. तथा हि ‘‘बालो अब्यत्तो नप्पटिबलो अनुयुञ्जियमानो अनुयोगं दातु’’न्ति एत्थ दातुन्ति पदस्स सोधेतुन्ति अत्थो. केचि ‘‘दानत्थ’’न्ति अत्थं वदन्ति, तं न युत्तं. न हि यो परेहि अनुयुञ्जियति, सो अनुयोगं देति नामाति. तस्मा ‘‘आचरियस्स अनुयोगं दत्वा बाराणसिं पच्चागच्छी’’तिआदीसुपि अनुयोगं दत्वाति अनुयोगं सोधेत्वाति अत्थोयेव गहेतब्बो. तथा हि पुब्बाचरियेहि ‘‘अनुयोगदापनत्थ’’न्ति एतस्मिं पदेसे एसोयेवत्थो विभावितो. कथं? अनुयोगदापनत्थन्ति अनुयोगं सोधापेतुं. विमद्दक्खमञ्हि सीहनादं नदन्तो अत्थतो अनुयोगं सोधेति नाम, अनुयुञ्जन्तो च नं सोधापेति नामाति. इदम्पि च तेहि वुत्तं. दातुन्ति सोधेतुं. केचि ‘‘दानत्थ’’न्ति अत्थं वदन्ति, तं न युत्तं. न हि यो सीहनादं नदति, सो एव तत्थ अनुयोगं देतीति. समन्तपट्ठानमहापकरण संवण्णनायम्पि पुब्बाचरियेहि ‘‘दानं दत्वाति तं चेतनं परियोदापेत्वा’’ति सोधनत्थो वुत्तो. दुल्लभा अयं नीति साधुकं चित्ते ठपेतब्बा.

दे पालने. दीयति. दानं, उद्दानं दायितुं, दायित्वा. तत्थ दानन्ति दुग्गतितो दायति रक्खतीति दानं, दानचेतना. उद्दानन्ति वुत्तस्स अत्थस्स वक्खमानस्स वा विप्पकिण्णभावेन नस्सितुं अदत्वा उद्धं दानं रक्खणं उद्दानं, सङ्गहवचनन्ति अत्थो. अथ वा उद्दानन्ति पच्छुद्दानादिकं उद्दानं.

खाद भक्खने. खादति. खादिका, खादनं, अञ्ञमञ्ञखादिका. पुब्बफलखादिका, खज्जं, खादनीयं, खन्धा.

तत्थ खज्जन्ति पूवो. खादनीयन्ति पूवफलाफलादि. ‘‘खादनीयं वा भोजनीयं वा’’ति विसुं भोजनीयस्स वचनतो खादनं नाम खज्जस्स वा खादनीयस्स वा भक्खनं. अपिच हिंसापि ‘‘खादन’’न्ति वुच्चति. जातिजराब्याधिदुक्खादीहि खज्जन्तीति खन्धा, रूपवेदनासञ्ञासङ्खारविञ्ञाणानि. ‘‘चीवरानि नस्सन्तिपि डय्हन्तिपि उन्दूरेहिपि खज्जन्ती’’ति एत्थ विय खज्जन्ति सद्दो कम्मत्थो.

बदथेरिये. थिरभावो थेरियं, यथा दक्खियं. बदति. बदरी, बदरं. अत्रिदं वुच्चति –

कक्कन्धु बदरी कोली, कोलं कुलवमिच्चपि;

तेनिलं बदरञ्चाति, नामं रुक्खस्स कोलियाति.

खद धितिहिंसासु च. थेरियापेक्खाय कारो. खदति. खदिरो.

गद वियत्तियं वाचायं. गदति. आगदनं, तथो आगदो एतस्साति तथागतो. सुट्ठु गदतीति सुगदो.

रद विलेखने. रदति. रदनो, रदो, दाठारदो. अत्र रदनोति दन्तो.

नद अब्यत्तसद्दे. सीहो नदति, पणदति. नादो, नदी. पब्बतेसु वनादीसु नदतीति नदी. नद इ इति धातुद्वयवसेन पन ‘‘नदन्ती गच्छतीति नदी’’तिपि निब्बचनं वदन्ति.

केचेत्थ वदेय्युं या पनेसा ‘‘नद अब्यत्तसद्दे’ति धातु तुम्हेहि वुत्ता, सा किंनिच्चमब्यत्तसद्देयेव वत्तति, उदाहु कत्थचि वियत्तियम्पि वाचायं वत्तती’’ति? निच्चमब्यत्तसद्देयेव वत्ततीति. यज्जेवं ‘‘सीहो नदती’’तिआदीसु तिरच्छानगतादिसद्दभावेन अविभावितत्थताय नदसद्दो अब्यत्तसद्दो होतु, ‘‘सीहो विय अयं पुरिसो नदती’’तिआदीसु पन मनुस्सभासापि अब्यत्तसद्दो सियाति? तन्न वियत्तापि समाना मनुस्सभासा सीहो वियाति एवं समुपेक्खावसेन सीहपदत्थस्सापेक्खनतो नदसद्देन निद्दिसियति , न पुरिसापेक्खनवसेन. यथा हि वलाहकूपमावसेन कथितं, ‘‘कथञ्च पुग्गलो गज्जिता च वस्सिता च होती’’ति पाळियं गज्जनं वस्सनञ्च पुग्गले अलब्भमानम्पि वलाहकस्स गज्जनवस्सनसदिसताय भासनकरणक्रियायूपलब्भनतो वत्तब्बमेव होति, एवमेव निब्भयभावेन सीहनादसदिसिया वाचाय निच्छरणतो सीहो विय नदतीति अविभावितत्थवन्तेन नदसद्देन मनुस्सभासापि निद्दिसितब्बा होति.

एत्थ च अम्बफलूपमादयोपि आहरित्वा दस्सेतब्बा. न हि पक्कामकतादीनि पुग्गलेसु विज्जन्ति, अथ खो अम्बफलादीसु एव विज्जन्ति, एवं सन्तेपि भगवता अञ्ञेनाकारेन सदिसत्तं विभावेतुं अम्बफलूपमादयो वुत्ता, एवमेव नदसद्दो अब्यत्तसद्दभावेन तिरच्छानगतसद्दादीसु एव वत्तब्बोपि अत्थन्तरविभावनत्थं ‘‘सीहो विय नदती’’तिआदीसु मनुस्सभासायम्पि रूळ्हिया वुत्तो, न सभावतो. तथा हि सभावतो नदसद्देनपि वस्सितसद्दादीहिपि मनुस्सभासा निद्दिसितब्बा न होतीति. यदि एवं –

‘‘सुविजानं सिङ्गालानं, सकुणानञ्च वस्सितं;

मनुस्सवस्सितं राज, दुब्बिजानतरं ततो’’ति

एत्थ कस्मा वस्सितसद्देन मनुस्सभासा निद्दिसियतीति? सच्चं मनुस्सभासापि वस्सितसद्देन निद्दिट्ठा दिस्सति, एवं सन्तेपि सा ‘‘सुविजानं सिङ्गालानं, सकुणानञ्च वस्सित’’न्ति वस्सितसद्दवसेन पयोगस्स वचनतो तदनुरूपं निद्दिसितुं अरहतीति मन्त्वा वस्सितसद्दसदिसी निद्दिट्ठा. न हि ‘‘मनुस्सो वस्सती’’तिआदिना विसुं पयोगा दिस्सन्ति, ‘‘सकुणो वस्सति, कूजती’’तिआदिना पन पयोगा दिस्सन्ति, तस्मा ‘‘सङ्गामं ओतरित्वान, सीहनादं नदि कुसो’’तिआदीसु विय यथारहं अत्थो गहेतब्बो. एवं नदधातु सभावतो अब्यत्तसद्देयेव होति, न वियत्तियं वाचायन्ति दट्ठब्बं.

अद्द गतियं याचने च. अद्दति.

नद्द गद्द सद्दे. नद्दति. गद्दति.

तद्द हिंसायं. तद्दति.

कद्द कुच्छिते सद्दे. कद्दति. कद्दमो.

खद्द दंसने. दंसनमिह दन्तसुकतकत्तिका क्रिया अभिधीयते. सभावत्ता धातुया साधनप्पयोगसमवायी. खद्दति.

अदि बन्धने. अन्दति. अन्दु. अन्दुसद्दोपनेत्थ इत्थिलिङ्गो गहेतब्बो पाळियं इत्थिलिङ्गप्पयोगदस्सनतो ‘‘सेय्यथापि वासेट्ठ अयं अचिरवती नदी पूरा उदकस्स समतित्तिका काकपेय्या, अथ पुरिसो आगच्छेय्य पारत्थिको पारगवेसी पारगामी पारं तरितुकामो, सो ओरिमतीरे दळ्हाय अन्दुया पच्छाबाहं गाळ्हबन्धनबन्धो’’ति. तत्र अन्दूति यं किञ्चि बन्धनं वा. ‘‘यथा अन्दुघरे पुरिसो’’ति हि वुत्तं. बन्धनविसेसो वा, ‘‘अन्दुबन्धनादीनि छिन्दित्वा पलायिंसू’’ति हि वुत्तं. अपिच अन्दनट्ठेन बन्धनट्ठेन अन्दु वियातिपि अन्दु, पञ्च कामगुणा. वुत्तञ्हेतं भगवता ‘‘इमे खो वासेट्ठ पञ्च कामगुणा अरियस्स विनये अन्दूतिपि बन्धनन्तिपि वुच्चन्ती’’ति. निग्गहीतागमवसेनायं धातु वुत्ता. कत्थचि पन विगतनिग्गहीतागमोपि होति, तं यथा? ‘‘अविज्जा भिक्खवे पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया अन्वदेव अहिरिक’’न्ति पाळि. एत्थ अनुअन्दति अनुबन्धतीति अन्वदि. अन्वदि एव अन्वदेवाति कितविग्गहो सन्धिविग्गहो च वेदितब्बो. तथा हि अट्ठकथायं ‘‘अन्वदेवाति अनुबन्धमानमेवा’’ति वुत्तं, तं अविज्जमहिरिकं अनुबन्धमानमेव होतीति अत्थो.

इदि परमिस्सरिये इन्दति. इन्दनं, इन्दो.

एत्थ इन्दोति अधिपतिभूतो यो कोचि. सो हि इन्दति परेसु इस्सरियं पापुणातीति इन्दोति वुच्चति. अपिच इन्दोति सक्को. सक्कस्स हि अनेकानि नामानि –

सक्को पुरिन्ददो इन्दो, वत्रभू पाकसासनो;

सहस्सनेत्तो मघवा, देवराजा सुजम्पति.

सहस्सक्खो दससत-लोचनो वजिरावुधो;

हूतपति महिन्दो च, कोसियो देवकुञ्जरो.

सुराधिपो सुरनाथो, वासवो तिदिवाधिभू;

जम्बारि चेव वजिर-हत्थो असुरसासनो;

गन्धराजा देविन्दो, सुरिन्दो असुराभिभूति.

एवं अनेकानि नामानि. एकोपि हि अत्थो अनेकसद्दप्पवत्तिनिमित्तताय अनेकनामो. तेनाह भगवा –

सक्को महालि देवानमिन्दो पुब्बे मनुस्सभूतो समानो मघो नाम माणवो अहोसि, तस्मा ‘‘मघवा’’ति वुच्चति. सक्को महालि देवानमिन्दो पुब्बे मनुस्सभूतो समानो पुरे दानं अदासि, तस्मा ‘‘पुरिन्ददो’’ति वुच्चति. सक्को महालि देवानमिन्दो पुब्बे मनुस्सभूतो समानो सक्कच्चं दानं अदासि, तस्मा ‘‘सक्को’’ति वुच्चति. सक्को महालि देवानमिन्दो पुब्बे मनुस्सभूतो समानो आवासं अदासि, तस्मा ‘‘वासवो’’ति वुच्चति. सक्को महालि देवानमिन्दो सहस्सं अत्थानं मुहुत्तेन चिन्तेति, तस्मा ‘‘सहस्सक्खो’’ति वुच्चति. सक्कस्स महालि देवानमिन्दस्स सुजा नाम असुरकञ्ञा पजापति, तस्मा ‘‘सुजम्पती’’ति वुच्चति. सक्को महालि देवानमिन्दो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेति, तस्मा ‘‘देवानमिन्दो’’ति वुच्चतीति.

एवमेकस्सापि अत्थस्स अनेकानि सद्दप्पवत्तिनिमित्तानि दिस्सन्ति.

तथा हि येन पवत्तिनिमित्तेन तावतिंसाधिपतिम्हि इन्दसद्दो पवत्तो, न तेन तत्थ सक्कादिसद्दा पवत्ता, अथ खो अञ्ञेन. तथा येन सम्मादिट्ठियं पञ्ञासद्दो पवत्तो, न तेन तत्थ विज्जादिसद्दा. येन सम्पयुत्तधम्मानं पुब्बङ्गमभावेन उप्पन्नधम्मस्मिं चित्तसद्दो पवत्तो, न तेन तत्थ विञ्ञाणादिसद्दा. न हि विना केनचि पवत्तिनिमित्तेन सद्दो पवत्ततीति. एकोपि अत्थो सम्मुत्यत्थो च परमत्थो च अनेकसद्दप्पव्त्तिनिमित्तताय अनेकनामोति दट्ठब्बं.

एत्थ सिया ‘‘नामानीति वदथ, किं नामं नामा’’ति. वुच्चते – ईदिसे ठाने अत्थेसु सद्दप्पवत्तिनिमित्तं ‘‘नाम’’न्ति गहितं, यं ‘‘लिङ्ग’’न्तिपि वुच्चति. तथा हि ‘‘नाम’’न्ति च ‘‘लिङ्ग’’न्ति च सद्दोपि वुच्चति, ‘‘अञ्ञं सोभनं नामं परियेसिस्सामि. लिङ्गञ्च निप्पज्जते’’तिआदीसु विय. असभावधम्मभूतं नामपञ्ञत्तिसङ्खातं अत्थेसु सद्दप्पवत्तिनिमित्तम्पि वुच्चति ‘‘नामगोत्तं न जीरति. सतलिङ्गो’’तिआदीसु विय. इति नामसद्देनपि लिङ्गसद्देनपि सद्दप्पवत्तिनिमित्तस्स कथनं दट्ठब्बं. सद्दप्पवत्तिनिमित्तञ्च नाम लोकसङ्केतसिद्धो तंतंवचनत्थनियतो सामञ्ञाकारविसेसोति गहेतब्बं. सो एवंभूतोयेव सामञ्ञाकारविसेसो नाम पञ्ञत्तीति पुब्बाचरिया वदन्ति . सो हि तस्मिं तस्मिं अत्थे सद्दं नामेति तस्स तस्स अत्थस्स नामसञ्ञं करोतीति नामं, पकारेहि ञापनतो पञ्ञत्ति च. सविञ्ञत्तिविकारस्स पन सद्दस्स सम्मुतिपरमत्थसच्चानं पकारेहि ञापनतो पञ्ञत्तिभावे वत्तब्बमेव नत्थि. सद्दस्सेव हि एकन्तेन पञ्ञत्तिभावो इच्छितब्बो ‘‘निरुत्तिपटिसम्भिदा परित्तारम्मणा’’ति च ‘‘निरुत्तिपटिसम्भिदा पच्चुप्पन्नारम्मणा’’ति च ‘‘निरुत्तिपटिसम्भिदा बहिद्धारम्मणा’’ति च पाळिदस्सनतो. इध पन सद्दप्पवत्तिनिमित्ताधिकारत्ता नामवसेन अत्थो पकासितो. एवं अनेकविधस्स सामञ्ञाकारविसेसोति पुब्बाचरियेहि गहितस्स नामपञ्ञत्तिसङ्खातस्स सद्दप्पवत्तिनिमित्तस्स वसेन एकोपि ञेय्यत्थो अनेकलिङ्गोति गहेतब्बो. तेनाह आयस्मा सुहेमन्तो पभिन्नपटिसम्भिदो –

‘‘सतलिङ्गस्स अत्थस्स, सतलक्खणधारिनो;

एकङ्गदस्सी दुम्मेधो, सतदस्सीव पण्डितो’’ति.

एवं सब्बाभिधानेसुपि इमिना नयेन यथारहं अत्थो विभावेतब्बो नयञ्ञूहि.

विदि अवयवे. विन्दति. यदि अभिधानमत्थि, ‘‘विन्दो’’ति दिस्सति. यथा कण्डति. कण्डो.

खिदि अवयवेति चन्दविदुनो वदन्ति. तेसं मते ‘‘खिन्दती’’ति रूपं.

निदि कुच्छायं. कुच्छासद्दो गरहत्थो. निन्दति. निन्दा.

पोराणमेतं अतुल, नेतं अज्जतनामिव;

निन्दन्ति तुण्हिमासीनं, निन्दन्ति बहुभाणिनं;

मितभाणिम्पि निन्दन्ति, नत्थि लोके अनिन्दितो.

अवण्णो अगुणो निन्दा, गरहा अयसोपि च;

असिलोको अकित्ति च, असिलाघा च अत्थुति.

नन्द समिद्धियं. अकम्मिका धातु. नन्दति पुत्तेहि पुत्तिमा. नन्दाय नुन मरणेन. नन्दसि सिरिवाहन. नन्दनं वनं. अभिसद्दयोगे पनायं सकम्मकोपि. अभिनन्दन्ति आगतं नाभिनन्दन्ति मरणं.

सिरीव रूपिनिं दिस्वा, नन्दितं आसि तं कुलं;

तेन नन्दाति मे नामं, सुन्दरं पवरं अहु.

रम्मं वेळुवनं येन, न दिट्ठं सुगतालयं;

न तेन नन्दनं दिट्ठं, इति मञ्ञे महेसयं.

येन वेळुवनं दिट्ठं, नरनन्दननन्दनं;

सुदिट्ठं नन्दनं तेन, अमरिन्दसुनन्दनं.

चदि हिलादने दित्तियञ्च. हिलादनं सुखनं. दित्ति सोभा. चन्दति. चन्दनो, चन्दो.

एत्थ च चन्दनस्सपि अनेकानि नामानि – चन्दनं, गन्धसारो, मलयजो, सुवण्णचन्दनं, हरिचन्दनं, रत्तचन्दनं, गोसीतचन्दनं. चन्दयति हिलादयति सीतगुणसमङ्गिताय सत्तानं पलिळाहं वूपसमेन्तं सुखं उप्पादेतीति चन्दनं. चन्दोति सोमो, सोपि चन्दयति हिलादयति सीतगुणसम्पत्तिया अत्तनो पभाय सत्तानं परिळाहं वूपसमेन्तो सुखं उप्पादेतीति चन्दोति वुच्चति. अथ वा चन्दति दिब्बति सिरिया विरोचतीति चन्दो. आगमट्ठकथासु पन ‘‘छन्दं जनेतीति चन्दो’’ति वुत्तं. तस्सापि अनेकानि नामानि –

चन्दो नक्खत्तराजा च, इन्दु सोमो निसाकरो;

चन्दिमा मा निसानाथो, ओसधी सो निसापति.

उळुराजा ससङ्को च, हिमरंसि ससीपि च;

द्विजराजा ससधरो, तारापति हिमंसु च.

कुमुदबन्धवो चेव, मिगङ्को च कलानिधि;

सुधं सुधि धूपि यूप-रस्मि चेव खमाकरो;

नक्खत्तेसो च रजनी-करो सुब्भंसु एव च.

तदि चेतायं. तन्दति. तन्दी.

कदि कलदि अव्हाने रोदने च. कन्दति, पक्कन्दति. पक्कन्दुं, कन्दन्तो, कलन्दको.

कलिदि परिदेवने. कलिन्दति.

खोद पटिघाते. खोदति.

खन्द गतिसोसनेसु. खन्दति. खन्दो. खन्दो नाम एको देवो, यो ‘‘कुमारो सत्तिधरो’’ति च वुच्चति.

खुदि आपवने. खुन्दति.

सिदि सीतिये. सीतियं सीतिभावो. सिन्दति. सोसिन्दो, सोतत्तो.

वन्द अभिवादनथुतीसु. वन्दति, अभिवन्दति. अभिवन्दना, वन्दनं, वन्दको.

एत्थ पन वन्दतीति पदस्स नमस्सति थोमेति वाति अत्थो. तथा हि सुत्तन्तटीकाकारो ‘‘वन्देति वन्दामि थोमेमि वा’’ति आह.

भदि कल्लाणे सोखिये च. कल्लाणं कल्याणं, सोखियं सुखिनो भावो, सुखमिच्चेवत्थो. भन्दति. भन्दको, भद्दो, भद्रो.

मदिथुतिमोदमदसुपनगतीसु. मन्दति. मन्दो.

एत्थ पन मन्दोति अञ्ञाणीपि बालदारकोपि वुच्चति. तत्थ अञ्ञाणी मन्दति अञ्ञाणभावेन अप्पसंसितब्बम्पि पुग्गलं थोमेतीति मन्दो. मन्दति अमोदितब्बट्ठानेपि मोदतीति मन्दो. मन्दति दानसीलादिपुञ्ञक्रियासु पमज्जतीति मन्दो. मन्दति अत्तनो च परेसञ्च हिताहितं अचिन्तेन्तो खादनीयभोजनीयादीहि अत्तनो कायं सञ्जातमेदं कुरुमानो सुपतीति मन्दो. मन्दति अयुत्तं परेसं क्रियं दिट्ठानुगतिआपज्जनेन गच्छति गण्हातीति मन्दो. अथ वा मन्दति पुनप्पुनं पटिसन्धिग्गहणवसेन गब्भं गच्छतीति मन्दो. वुत्तञ्हि भगवता ‘‘पुनप्पुनं गब्भमुपेति मन्दो’’ति. बालदारको पन मन्दति युत्तायुत्तमजानन्तो उत्तानसेय्यंपरिवत्तनसेय्यं वा सुपतीति मन्दो. तथा हि –

‘‘नोनीतसुखुमालं मं, जातपल्लवकोमलं;

मन्दं उत्तानसयनं, पिसाचभयतज्जिता.

पादमूले महेसिस्स, सायेसुं दीनमानसा;

इदं ददाम ते नाथ, सरणं होहि नायका’’ति

वुत्तं, इति उत्तानसयनतो पट्ठाय याव मन्ददसकं, ताव ‘‘मन्दो’’ति ‘‘दारको’’ति दट्ठब्बो. अप्पत्थवाचकोपि पन मन्दसद्दो होति, सो पाटिपदिकत्ता इध नाधिप्पेतो, अथ वा मन्दति अप्पभावेन गच्छति पवत्ततीति निप्फन्नपाटिपदिकवसेनपि गहेतब्बो.

मुद हासे. हसनं हासो तुट्ठि. मोदति, पमोदति. सम्मोदति. सम्मोदको. सम्मोदमाना गच्छन्ति मुदिता. मुदा.

हदकरीसोस्सग्गे. करीसोस्सग्गो नाम करीसस्स ओस्सज्जनं विस्सज्जनं. हदति. उहदति. हदनो.

एत्थ च ‘‘येसं नो सन्थते दारका उहदन्तिपि उम्मिहन्तिपी’’ति अयं पाळि निदस्सनं, तत्र उहदन्तिपीति वच्चम्पि करोन्ति. उम्मिहन्तिपीति पस्सावम्पि करोन्ति. पच्छिमपदस्सत्थो मिह सेचनेति धातुवसेन दट्ठब्बो. अयं पन चुरादिगणेपि वत्तति द्विगणिकत्ता. इमस्मिञ्हि ठाने ‘‘मुत्तेति ओहदेति चा’’ति चरियापिटकपाळिप्पदेसो निदस्सनं. तत्थ मुत्तेतीति पस्सावं करोति. ओहदेतीति करीसं विस्सज्जेति.

उद मोदे कीळायञ्च. उदति. उदानं. उदग्गो.

तत्थ उदानन्ति केनट्ठेन उदानं? उदाननट्ठेन. किमिदं उदाननं नाम? पीभिवेगसमुट्ठापितो उदाहारो. यथा हि यं तेलादि मिनितब्बवत्थु मानंगहेतुं न सक्कोति, विस्सन्दित्वा गच्छति, तं ‘‘अवसेको’’ति वुच्चति. यञ्च जलं तळाकं गहेतुं न सक्कोति, अज्झोत्थरित्वा गच्छति, तं ‘‘ओघो’’ति वुच्चति, एवमेव यं पीतिवेगसमुट्ठापितं वितक्कविप्फारं हदयं सन्धारेतुं न सक्कोति, सो अधिको हुत्वा अन्तो असण्ठहित्वा वचीद्वारेन निक्खमन्तो पटिग्गाहकनिरपेक्खो उदाहारविसेसो ‘‘उदान’’न्ति वुच्चति. उदग्गोति सञ्जातसोमनस्सो.

कुद खुद गुद कीळायमेव. कोदति. खोदति. गोदति.

सूद पग्घरणे. सूदति. सुत्तं. सूदो. रञ्ञो सूदा महानसे.

एत्थ च सुत्तन्ति सूदति धेनु विय खीरं अत्थे पग्घरापेतीति सुत्तं, तेपिटकं बुद्धवचनं. सकम्मिकधातुत्ता पन ‘‘पग्घरापेती’’ति कारितवसेन अत्थो कथेतुं लब्भति. तथा हि ‘‘करोती’’ति पदस्स ‘‘निप्फादेती’’ति अत्थो कथेतुं लब्भति. सूदोति भत्तकारो. यो ‘‘आळारिको, ओदनिको, सूपकारो, रसको’’ति च वुच्चति. सूदति ‘‘एवञ्चेवञ्च कते खादनीयं वा भोजनीयं वा सुगन्धं मनापं सुरसञ्च भविस्सती’’ति रन्धनक्रियाय सुकुसलताय रसं पग्घरापेति अभिनिब्बत्तेतीति सूदो.

रहद अब्यत्तसद्दे. रहदति. रहदो.

हिलादि सुखे च. चकारो पुब्बत्थापेक्खको. हिलादति. हिलादनं, हिलादो, मेत्तासहायकतसत्तमहाहिलादो.

सद्द कुच्छिते सद्दे. सद्दति.

मिद स्नेहे. स्नेहो नाम वसासङ्खातो स्नेहो पीतिस्नेहोति दुविधो. इध पन वसासङ्खातो स्नेहो अधिप्पेतो, मेदति मेदो.

एत्थ च मेदतीति मेदसहितो भवति अयं पुरिसोति अत्थो. मेदो नाम थूलस्स सकलसरीरं फरित्वा किसस्स जङ्घमंसादीनि निस्साय ठितो पत्थिन्नसिनेहो, सो वण्णेन हलिद्दिवण्णो होति. कारिते ‘‘मेदेति मेदयती’’ति रूपानि. तथा हि ‘‘ते इमं कायं बलं गाहेन्ति नाम ब्रूहेन्ति नाम मेदेन्ति नामा’’ति पाळि दिस्सति. तत्थ मेदेन्तीति सञ्जातमेदं करोन्तीति अत्थो. इमिस्सा पन धातुया दिवादिगणं पत्ताय पीतिसिनेहत्थे ‘‘मेज्जती’’ति सुद्धकत्तुरूपं भवति. चुरादिगणं पन पत्ताय ‘‘मेदेति मेदयती’’ति सुद्धकत्तुरूपानि भवन्तीति दट्ठब्बं.

सिद मोचने. सिदति. सेदो.

सन्द पसवने. पसवनं सन्दनं अविच्छेदप्पवत्ति. सन्दति उदकं. महन्तो पुञ्ञाभिसन्दो.

एत्थ च पुञ्ञाभिसन्दोति पुञ्ञप्पवाहो, पुञ्ञनदीतिपि वत्तुं युज्जति.

मद्द मद्दने. मद्दभि, पमद्दति. मारसेनप्पमद्दनो. कण्टकं मद्दति.

कदि वेलम्बे. विलम्बभावो वेलम्बो. कन्दति.

कद अव्हाने रोदने च. कदति.

खदि उज्झने. छन्दति.

सद सादने. सदति. अस्सादो.

सीद विसरणगत्यावसानेसु. विसरणं विप्फरणं. गत्यावसानं गमनस्स अवसानं ओसानं अभावकरणं, निसीदनन्ति अत्थो. सीदति, लाबूनि सीदन्ति. संसीदति, ओसीदति, पसीदति, विप्पसीदति. पसादो. पसन्नो. विप्पसन्नो. पसादको. पसादितो. पासादो. ओसीदापको. कुसीतो. आसीनो. निसिन्नो. निसिन्नको. सन्निसीवेसु पक्खिसु. निसीदनं, निसिन्नं. निसज्जा. गोनिसादो, उपनिसा. सीदेति. सीदयति. सीदापेति. सीदापयति. पसादेति. निसीदितुं. निसीदापेतुं, निसादेतुं, निसीदापेति, निसीदापेत्वा. उच्छङ्गे मं निसादेत्वा, पिता अत्थानुसासति. निसीदित्वातिपि पाठो. निसीदित्वा. निसीदित्वान. निसीदितुन . निसीदिय. निसीदियान. संसीदित्वा. अवसीदित्वा. ओसीदित्वा.

तत्थ कुसीतोति वीरियेनाधिगन्तब्बस्स अत्थस्स अलाभतो कुच्छितेनाकारेन सीदतीति कुसीतो. अथ वा सयम्पि कुच्छितेनाकारेन सीदति अञ्ञेपि सीदापेति तं निस्साय अञ्ञेसं सीदनस्स सम्भवतोति कुसीतो. तथा हि वुत्तं –

‘‘परित्तं कट्ठमारूय्ह, यथा सीदे महण्णवे;

एवं कुसीतमागम्म, साधजीवीपि सीदती’’ति;

कुसीतोति चेत्थ स्स त्तं ‘‘सुगतो’’ति एत्थ विय ‘‘सतस्मीति होती’’ति एत्थ विय च. तथा हि सीदतीति सतं, अनिच्चस्सेतं अधिवचनं. इमिना उच्छेददिट्ठि वुत्ता. सतइति चेत्थ अविभत्तिको निद्देसो. सन्निसीवेसूति परिस्समविनोदनत्थं सब्बसो निसीदन्तेसु, विस्सममानेसूति अत्थो, कारस्स कारं कत्वा निद्देसो. निसीदनन्ति निसीदनक्रिया. मञ्चपीठादिकं वा आसनं. तञ्हि निसीदन्ति एत्थाति निसीदनन्ति वुच्चति. निसिन्नन्ति निसीदनक्रिया एव. एत्थ पन ‘‘गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति. मातुगामेन सद्धिं रहो मञ्ञे तया निसिन्नन्ति कुक्कुच्चं उपदहतीतिआदीसु चस्स पयोगो वेदितब्बो. एत्थ हि गमनं गभं, ठानं ठितं, निसीदनं निसन्नं, सुपनं सुत्तं, जागरणं जागरितं, भासनं भासितन्ति वुच्चति. निसज्जाति निसीदना. गोनिसादोति गोनिसज्जना. उपनिसाति उपनिसीदति फलं एत्थाति उपनिसा, कारणं. निसादेतुन्ति निसीदापेतुं. निसादेत्वाति निसीदापेत्वा.

भावे नपुंसको ञेय्यो, निसिन्नन्ति रवो पन;

वाच्चलिङ्गो तिलिङ्गो सो, गतादीसुप्ययं नयो.

चद याचने. याचनं अज्झेसनं. चदति.

मिद मेद मेधाहिंसासु. मिदति. मेदति.

निद नेद कुच्छासन्निकरिसेसु. कुच्छा गरहा. सन्निकरिसं वोहारविसेसो. निदति. नेदति.

बुन्दि निसाने. निसानं तेजनं तिक्खता. बुन्दति. बोन्दि.

एत्थ च बोन्दीति सरीरं. तञ्हि बुन्दानि तिक्खानि पिसुणफरुसवाचादीनि वा पञ्ञावीरियादीनि वा एत्थ सन्तीति बोन्दीति वुच्चति, सञ्ञोगपरत्तेपि कारस्सोकारादेसो, पापकल्याणजनवसेनेस अत्थो दट्ठब्बो. बोन्दिसद्दस्स सरीरवाचकता पन –

‘‘नाहं पुन न च पुन, न चापि अपुनप्पुनं;

हत्थिबोन्दिं पवेक्खामि, तथा हि भयतज्जितो’’तिआदीसु

दट्ठब्बा. इमानिस्स नामानि –

कायो देहं सरीरञ्च, वपु बिम्बञ्च विग्गहं;

बोन्दि गत्तं तनु चेव, अत्तभावो तथूपधि;

समुस्सयोति चेतानि, देहनामानि होन्ति हि.

वद वियत्तियं वाचायं. वदति, वज्जति. वदेति, ओवदति, ओवदेति, पटिवदति. अभिवदति, अनुवदति, उपवदति, अपवदति. निवदति. अञ्ञानिपि योजेतब्बानि. तत्थ ‘‘वज्जन्तु भोन्तो अम्म’’न्ति पाळिदस्सनतो वज्जतीति पदं वुत्तं. केचि पन गरू ‘‘वज्जेती’’ति रूपं इच्छन्ति, तं उपपरिक्खित्वा युत्तञ्चे गहेतब्बं, ‘‘उपासको भिक्खुं वदेति. तेन योगेन जनकायं, ओवदेति महामुनी’’ति च दस्सनतो वदेति ओवदेतीति च वुत्तं. सब्बानेतानि सुद्धकत्तुपदानि.

ओवादेति , वादयति, वादापेति, वादापयति. वज्जेन्तो, वज्जयन्तो, इमानि हेतुकत्तुपदानि.

कम्मे ‘‘वदियति, ओवदियति, वज्जियति. वदियमानो, वज्जमानो, ओवदियमानो, ओवज्जमानो न करोति सासनं’’ इच्चादीनि भवन्ति. ‘‘वादो, ओवादो, पटिवादो, पवादो, अभिवादनं, अनुवादो, उपवादो, अपवादो, विवादो, निवादनं, वज्जं, वदनं’’ इच्चेवमादीनि नामिकपदानि योजेतब्बानि.

‘‘वदितुं, वदित्वा, विवदित्वा’’ इच्चेवमादीनि च तुमन्तादीनि पदानि.

तत्थ वादोति कथा. वदितब्बं वत्तब्बन्ति वज्जं, किं तं? वचनं. एतेन सच्चवज्जेन, समङ्गिनी सामिकेन होमीति एत्थ हि वचनं ‘‘वज्ज’’न्ति वुच्चति. वदन्ति एतेनाति वदनं, मुखं. मुखस्स हि इमानि नामानि –

वदनं लपनं तुण्डं, मुख मस्सञ्च आननं;

सूकरादिमुखं तुण्ड-मिति ञेय्यं विसेसतो.

तत्र वदतीति पिता पुत्तं वदति. अपिच वदतीति भेरी वदति, नादं मुञ्चतीति अत्थो. एस नयो वज्जतीति एत्थापि.

तत्रायं पदमाला, वदति, वदन्ति. वदसि, वदथ. वदामि, वदाम. वदते, वदन्ते. वदसे, वदव्हे. वदे, वदम्हे.

वदतु, वदन्तु. वदाहि, वद, वदथ. वदामि, वदाम. वदतं, वदन्तं. वदस्सु, वदव्हो. वदे, वदामसे.

वज्जति, वज्जन्ति. वज्जसि, वज्जथ. वज्जामि, वज्जाम. वज्जते, वज्जन्ते. वज्जसे, वज्जव्हे. वज्जे, वज्जम्हे.

वज्जतु , वज्जन्तु. वज्जाहि, वज्ज, वज्जथ. वज्जामि, वज्जाम. वज्जतं, वज्जन्तं. वज्जस्सु, वज्जव्हो. वज्जे, वज्जाम्हसे. इमा द्वे पदमाला वदधातुस्स वज्जादेसवसेन वुत्ताति दट्ठब्बं. अत्रायं सुखुमत्थविनिच्छयो, ‘‘मानुस्सका च दिब्बा च, तूरिया वज्जन्ति तावदे’’ति पाळि. एत्थ वज्जन्तीति इदं सुद्धकत्तुपदं तद्दीपकत्ता. किं विय?

‘‘उदीरयन्तु सङ्खपणवा, वदन्तु एकपोक्खरा;

नदन्तु भेई सन्नद्धा, वग्गू वदन्तु दुन्दुभी’’ति

एत्थ ‘‘उदीरयन्तु वदन्तु’’आदीनि विय. तथा हि अट्ठकथायं ‘‘वज्जन्तीति वज्जिंसूति अतीतवचने वत्तमानवचनं वेदितब्ब’’न्ति सुद्धकत्तुवसेन विवरणं कतं, तस्मा ईदिसेसु ठानेसु वदधातुस्स वज्जादेसो दट्ठब्बो.

‘‘सङ्खा च पणवा चेव, अथोपि दिण्डिमा बहू;

अन्तलिक्खम्हि वज्जन्ति, दिस्वानच्छेरकं नभे’’ति

एत्थ पन वज्जन्तीति हेतुकत्तुपदं तद्दीपकत्ता. तञ्च खो वण्णसन्धिविसयत्ता वादयन्तीति कारितपदरूपेन सिद्धं. तथा हि ‘‘वादयन्ती’’ति पदरूपं पतिट्ठपेत्वा कारे परे सरलोपो कतो, द्यकारसञ्ञोगस्स ज्जकारद्वयं पुब्बक्खरस्स रस्सत्तञ्च भवति. तेनाह अट्ठकथायं ‘‘वज्जन्तीति वादयन्ती’’ति हेतुकत्तुवसेन विवरणं. तथा हि ‘‘देवता नभे अच्छेरकं भगवतो यमकपाटिहारियं दिस्वा अन्तलिक्खे एतानि सङ्खपणवादीनि तूरियानि वादयन्ती’’ति हेतुकत्तुवसेन अत्थो गहेतब्बो भवति, तस्मा ईदिसेसु ठानेसु वदस्स वज्जादेसो न भवति.

केचेत्थ वदेय्युं ‘‘अन्तलिक्खम्हि वज्जन्ति, दिस्वानच्छेरकं नभे’’ति एत्थापि ‘‘वज्जन्ती’’ति पदं सुद्धकत्तुपदमेव, न हेतुकत्तुपदं ‘‘वज्जन्तीति वादयन्ती’’ति विवरणे कतेपि, तथा हि ‘‘ये केचिमे दिट्ठिपरिब्बसाना, ‘‘इदमेव सच्च’न्ति विवादयन्ती’’ति च ‘‘एवम्पि विग्गय्ह विवादयन्ती’’ति च एवमादीसु वदन्तिपदेन समानत्थं ‘‘वादयन्ती’’ति पदञ्च सासने दिट्ठ’’न्ति? तन्न, ‘‘दिस्वा’’ति दस्सनक्रियावचनतो. न हि सङ्खपणवादीनं पाटिहारियादिदस्सनं उपपज्जति दस्सनचित्तस्स अभावतोति. सच्चं, तथापि –

‘‘रादन्ते दारके दिस्वा, उब्बिद्धा विपुला दुमा;

सयमेवोनमित्वान, उपगच्छन्ति दारके’’ति

एत्थ विय उपचरितत्ता उपपज्जतेव दस्सनवचनं. तस्मा ‘‘वज्जन्तीति वादयन्ती’’ति विवरणं सुद्धकत्तुवसेन कतन्ति? तन्न, हेट्ठा –

‘‘सङ्गीतियो च वत्तन्ति, अम्बरे अनिलञ्जसे;

चम्मनद्धानि वादेन्ति, दिस्वानच्छेरकं नभे’’ति

इमिन्ना गाथाय ‘‘वादेन्तीति वादयन्ति देवता’’ति सपाठसेसस्स अत्थविवरणस्स हेतुकत्तुवसेन कतत्ता. अथापि वदेय्युं ‘‘सङ्खा च पणवा चेव, अथोपि दिण्डिमा बहू’ति पच्चत्तवचनवसेन वुत्तत्ता वज्जन्तीति पदं कम्मवाचकपद’’न्ति चे? तम्पि न, कम्मवसेन विवरणस्स अकतत्ता, कत्तुवसेन पन कतत्ताति निट्ठमेत्थ गन्तब्बं.

अयमेत्थ विनिच्छयो वेदितब्बो. द्विगणिको वदधातु भूवादिगणिको च चुरादिगणिको च. सो हि भूवादिगणे वत्तन्तो ‘‘वदति वज्जती’’ति सुद्धकत्तुरूपानि जनेत्वा ‘‘वादेति, वादयति, वादापेति, वादापयती’’ति चत्तारि हेतुकत्तुरूपानि जनेति, चुरादिगणे पन ‘‘वादेति, वादयती’’ति सुद्धकत्तुरूपानि जनेत्वा ‘‘वादापेति, वादापयती’’ति च द्वे हेतुकत्तुरूपानि जनेति, तस्मा सासने ‘‘वादेन्ति वादयन्ती’’ति सुद्धकत्तुपदानि दिस्सन्ति. ‘‘वदेय्य, वदेय्युं’’ इच्चादि सब्बं नेय्यं. ‘‘वज्जेय्य, वज्जेय्युं’’ इच्चादि च सब्बं नेय्यं वज्जादेसवसेन.

अथ वा वदेय्य, वदेय्युं, वज्जुं. पिता माता च ते दज्जुन्ति पदमिव. एत्थ च ‘‘वज्जुं वा ते न वा वज्जुं, नत्थि नासाय रूहना’’ति पाळि निदस्सनं. वदेय्युं वान वदेय्युंवाति अत्थो. वदेय्यासि, वज्जासि, वज्जेसि इच्चपि. वुत्तो वज्जासि वन्दनं. वज्जेसि खो त्वं वामूरं. वदेय्याथ, वज्जाथ. अम्मं अरोगं वज्जाथ. वदेय्यामि, वज्जामि, वदेय्याम, वज्जाम. वदेथ, वदेरं. वदेथो, वदेय्याव्हो, वज्जाव्हो. वदेय्यं, वज्जं, वदेय्याम्हे, वज्जाम्हे. पुब्बे विय इधापि कारे परे सरलोपो दट्ठब्बो. अञ्ञानिपि उपपरिक्खित्वा गहेतब्बानि.

इदानि परोक्खादिरूपानि कथयाम. वद, पावद, यथा बभुव. कारलोपे ‘‘पाव’’ इतिपि रूपं भवति, ‘‘पटिपं वदेहि भद्दन्ते’’ति एत्थ ‘‘पटिप’’न्ति पदं विय. तथा हि ‘‘यो आतुमानं सयमेव पाव’’ इति पाळि दिस्सति. एत्थ पसद्दो उपसग्गो दीघं कत्वा वुत्तो ‘‘पावदति पावचन’’न्तिआदीसु विय, पावाति च इदं अतीतवचनं, अट्ठकथायं पन अतीतवचनं इदन्ति जानन्तोपि गरु वत्तमानवचनवसेन ‘‘पावाति वदती’’ति विवरणमकासि ईदिसेसु ठानेसु कालविपल्लासवसेन अत्थस्स वत्तब्बत्ता.

आयस्मापिसारिपुत्तो निद्देसे ‘‘यो आतुमानं सयमेव पावा’’ति पदं निक्खिपित्वा आतुमा वुच्चति अत्ता, सयमेव पावाति सयमेव अत्तानं पावदति, ‘‘अहमस्मि सीलसम्पन्नो’’ति वा ‘‘वतसम्पन्नो’’ति वाति वत्तमानवचनेन अत्थं निद्दिसि. अथ वा पावाति इदं न केवलं वदधातुवसेनेव निप्फन्नं, अथ खो धातुवसेनपि. तथा हि इदं पुब्बस्स सद्दे इति धातुस्स पयोगे कारस्स कारादेसं कत्वा ततो परोक्खाभूते कारे परे कारस्स आवादेसं ततो च सन्धिकिच्चं कत्वा सिज्झति, तस्मा धातुस्स वदधातुया समानत्थत्ता तन्निप्फन्नरूपस्स च वदधातुया निप्फन्नरूपेन समानरूपत्ता ‘‘सयमेव अत्तानं पावदती’’ति वदधातुवसेन निद्दिसीति दट्ठब्बं.

इदानि विच्छिन्ना पदमाला घटीयति. वद, वदुं. वदे, वदित्थ, वदं, वदिम्ह. वदित्थ, वदिरे. वदित्थो, वदिव्हो. वदिं, वदिम्हे. पावद, पाव इच्चपि. पावदु. पावदे, पावदित्थ. पावदं, पावदिम्ह. पावदित्थ, पावदिरे. पावदित्थो, पावदिव्हो. पावदिं, पावदिम्हे. तथा ‘‘वज्ज, वज्जु’’ इच्चादीनि परोक्खारूपानि.

‘‘अवदा, अवदू. अवज्जा, अवज्जू’’ इच्चादीनि हिय्यत्तनीरूपानि.

‘‘अवदि, वदि, अवदुं, वदुं, अवदिंसु, वदिंसु. अवज्जि, वज्जि’’ इच्चादीनि अज्जतनीरूपानि.

‘‘वदिस्सति, वदिस्सन्ति. वज्जिस्सति, वज्जिस्सन्ति’’ इच्चादीनि भविस्सन्तीरूपानि.

‘‘अवदिस्सा, वदिस्सा, अवज्जिस्सा, वज्जिस्सा’’ इच्चादीनि कालातिपत्तिरूपानि. सेसानि सब्बानिपि यथासम्भवं वित्थारेतब्बानि. या पनेत्थ वदधातु वियत्तियं वाचायं वुत्ता, सा कत्थचि ‘‘वदन्तं एकपोक्खरा. भेरिवादको’’तिआदीसु अब्यत्तसद्देपि वत्तति उपचरितवसेनाति दट्ठब्बं.

विदञाणे. ञाणं जाननं. विदति. वेदो. विदू. कारिते ‘‘वेदेति. वेदयति. सयं अभिञ्ञा सच्छिकत्वा पवेदेति. वेदयन्ति च ते तुट्ठिं, देवा मानुसका उभो’’ति पयोगा. तत्थ पवेदेतीति बोधेति ञापेति पकासेति. वेदोति विदति सुखुमम्पि कारणं आजानातीति वेदो, पञ्ञायेतं नामं. ‘‘वेदेहमुनी’’ति एत्थ हि ञाणं वेदोति वुच्चति. वेदोति वा वेदगन्थस्सपि नामं विदन्ति जानन्ति एतेन उच्चारितमत्तेन तदाधारं पुग्गलं ‘‘ब्राह्मणो अय’’न्ति, विदन्ति वा एतेन ब्राह्मणा अत्तना कत्तब्बकिच्चन्ति वेदो. सो पन इरुवेदयजुवेदसामवेदवसेन तिविधो. आथब्बणवेदं पन पणीतज्झासया न सिक्खन्ति परूपघातसहितत्ता. तस्मा पाळियं ‘‘तिण्णं वेदानं पारगू’’ति वुत्तं. एतेयेव ‘‘छन्दो, मन्तो, सुती’’ति च वुच्चन्ति.

पञ्ञायं तुट्ठियं वेदे, वेदसद्दो पवत्तति;

पावकेपि च सो दिट्ठो, जातसद्दपुरेचरो;

पच्छानुगे जातसद्दे, सति तुट्ठजनेपि च;

‘‘वेदगू सब्बधम्मे’’ति एत्थापि विदितेसु च.

विदूति पण्डितमनुस्सो. सो हि यथासभावतो कम्मञ्च फलञ्च कुसलादिभेदे च धम्मे विदतीति ‘‘विदू’’ति वुच्चति.

रुद अस्सुविमोचने, सकम्मिकवसेनिमिस्सा अत्थो गहेतब्बो. रोदति, रुदति इच्चपि. रुण्णं. रुदितं. रोदनं. रोदन्तो. रोदमानो. रोदन्ती. रोदमाना. रुदमुखा. रुदं. रुदन्तो.

तत्थ रोदतीति किं रोदति? मतं पुत्तं वा भातरं वा रोदति. तत्रायं पाळि ‘‘नाहं भन्ते एतं रोदामि, यं मं भन्ते भगवा एवमाह’’. अयं पनेत्थ अत्थो – ‘‘यं मं भन्ते भगवा एवमाह, अहं एतं भगवतो ब्याकरणं न परोदामि न परिदेवामि न अनुत्थुनामी’ति एवं सकम्मिकवसेनत्थो वेदितब्बो, न अस्सुमुञ्चनमत्तेन.

‘मतं वा अम्म रोदन्ति, यो वा जीवं न दिस्सति;

जीवन्तं अम्म पस्सन्ति, कस्मा मं अम्म रोदसी’ति

अयञ्चेत्थ पयोगो’’ति इदमट्ठकथावचनं. इदं पन टीकावचनं – ‘‘यथा सकम्मका धातुसद्दा अत्थविसेसवसेन अकम्मका होन्ति ‘विबुद्धो पुरिसो विबुद्धो कमलसण्डो’ति, एवं अत्थविसेसवसेन अकम्मकापि सकम्मका होन्तीति दस्सेतुं ‘न परिदेवामि न अनुत्थुनामी’ति आह. अनुत्थुनसद्दो सकम्मकवसेन पयुज्जति ‘पुराणानि अनुत्थुन’न्तिआदीसु. अयञ्चेत्थ पयोगोति इमिना गाथाय अनुत्थुननं रुदनं अधिप्पेतन्ति दस्सेती’’ति.

दलिद्द दुग्गतियं. दुक्खस्स गति पतिट्ठाति दुग्गतीति अयं अत्थो ‘‘अपायं दुग्गतिंविनिपातं निरयं उपपज्जती’’तिआदीसु युज्जति, इध पन इदं अत्थं अग्गहेत्वा अञ्ञो अत्थो गहेतब्बो. कथं दुग्गतीति? दुक्खेन किच्छेन गति गमनं अन्नपानादिलाभो दुग्गतीति. दलिद्दति. दलिद्दो, दलिद्दी, दालिद्दियं. तत्थ दलिद्दतीति सब्बं इच्छितिच्छितं परं याचित्वा एव दुक्खेन अधिगच्छति, न अयाचित्वाति अत्थो. दुलिद्दोति दुग्गतमनुस्सो. दलिद्दीति दुग्गता नारी. दलिद्दस्स भावो दालिद्दियं. एत्थ च सब्बमेव ‘‘दलिद्दती’’ति लोकिकप्पयोगदस्सनतो ‘‘दलिद्दती’’ति क्रियापदं विभावितं. सासने पन तं क्रियापदं न आगतं, ‘‘दलिद्दो दलिद्दी’’ति नामपदानियेव आगतानि. अनागतम्पि तं ‘‘नाथती’’ति पदमिव सासनानुलोमत्ता गहेतब्बमेव. गरू पन कच्चायनमतवसेन दल दुग्गतिम्हीति दुग्गतिवाचकदलधातुतो इद्दपच्चयं कत्वा ‘‘दलिद्दो’’ति नामपदं दस्सेसुं.

तुद ब्यथने. तुदति, वितुदति. कम्मनि ‘‘तुज्जति, वितुज्जमानो, वेदनाभिभुन्नो’’ति रूपानि.

तुदन्ति वाचाहि जना असञ्ञता,

सरेहि सङ्गामगतंव कुञ्जरं;

सुत्वान वाक्यं फरुसं उदीरितं,

अधिवासये भिक्खु अदुट्ठचित्तो;

नुद पेरणे. पेरणं चुण्णिकरणं पिसनं, नुदति, पनुदति. पनुदनं.

विदि लाभे. विन्दति. उट्ठाता विन्दते धनं. गोविन्दो.

खदि परिघाते. परिघातं समन्ततो हननं. खन्दति.

कारन्तधातुरूपानि.

धकारन्तधातु

धा धारणे. दधाति, विदधाति. यं पण्डितो निपुणं संविधेति. निधिं निधेति. निधि नाम निधीयति. ताव सुनिहितो सन्तो. यतो निधिं परिहरि. निदहति. कुहिं देव निदहामि. परिदहति. यो वत्तं परिदहिस्सति. धस्सति. परिधस्सति. बालोति परं पदहति. सक्या खो अम्बट्ठ राजानं उक्काकं पितामहं दहन्ति. सद्दहति तथागतस्स बोधिं. सद्धा, सद्दहना, सद्धातब्बं, सद्दहितब्बं, सद्धायिको, पच्चयिको. सद्धेय्यवचसा उपासिका. सद्दहितुं, सद्दहित्वा. विसेसाधानं. सोतावधानं. सोतं ओदहति. ओहितसोतो. सोतं ओदहित्वा. मच्चुधेय्यं, मारधेय्यं, नामधेय्यं, धातु, धाता, विधाता. विधि. अभिधानं, अभिधेय्यं, निधानवती वाचा, आधानगाही, सन्धि. अञ्ञानिपि योजेतब्बानि.

विपुब्बो धा करोत्यत्थे, अभिपुब्बो तु भासने;

न्यासंपुब्बो यथायोगं, न्यासारोपनसन्धिसु.

इमस्मा पन धाधातुतो पुब्बस्स अपि इच्चुपसग्गस्स कारो क्वचि निच्चं लोपं पप्पोति, क्वचि निच्चं लोपं न पप्पोति. अत्र लोपो वुच्चते, द्वारं पिदहति, द्वारं पिदहन्तो, पिदहितुं, पिदहित्वा, एवं कारलोपो भवति. द्वारं अपिदहित्वा, एवं कारलोपो न भवति. एत्थ हि कारो अपिउपसग्गस्स अवयवो न होति. किन्ति चे? पटिसेधत्थवाचको निपातोयेव, उपसग्गावयवो पन अदस्सनं गतो, अयं निच्चालोपो. एवं धाधातुतो पुब्बस्स अपि इच्चुपसग्गस्स कारो क्वचि निच्चं लोपं पप्पोति, क्वचि निच्चं लोपं न पप्पोति. इदं अच्छरियं इदं अब्भुतं. यत्र हि नाम भगवतो पावचने एवरूपपोपि नयो सन्दिस्सति विञ्ञूनं हदयविम्हापनकरो, यो एकस्मिंयेव धातुम्हि एकस्मिंयेव उपसग्गे एकस्मिंयेवत्थे क्वचि लोपालोपवसेन विभजितुं लब्भति. इदानि मयं सोतूनं परमकोसल्लजननत्थं तदुभयम्पि आकारं एकज्झं करोन्ता तदाकारवतिं जिनवरपाळिं आनयाम –

‘‘गङ्गं मे पिदहिस्सन्ति, न तं सक्कोमि ब्राह्मण;

अपिधेतुं महासिन्धुं, तं कथं सो भविस्सति;

न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो.

चित्तत्थसाधनिं एतं, गाथं सम्भवजातके;

पञ्ञासम्भवमिच्छन्तो, करे चित्ते सुमेधसो’’ति.

धु गतिथेरियेसु. गति गमनं, थेरियं थिरभावो. धवति. धुवं.

एत्थ च धुवन्ति थिरं. ‘‘निच्चो धुवो सस्सतो अविपरिणामधम्मो’’तिआदीसु विय, तस्मा धुवन्ति थिरं किञ्चि धम्मजातं. अथ वा धुवन्ति इदं गतिथेरियत्थवसेन निब्बानस्सेव अधिवचनं भवितुमरहति. तञ्हि जातिजराब्याधिमरणसोकादितो मुच्चितुकामेहि धवितब्बं गन्तब्बन्ति धुवं, उप्पादवयाभावेन वा निच्चसभावत्ता धवति थिरं सस्सतं भवतीति धुवं. यञ्हि सन्धाय भगवता ‘‘धुवञ्च वो भिक्खवे देसेस्सामि धुवगामिनिञ्च पटिपद’’न्ति वुत्तं. धुवसद्दो ‘‘वचनं धुवसस्सत’’न्ति एत्थ थिरे वत्तति. ‘‘धुवञ्च भिक्खवे देसेस्सामी’’ति एत्थ निब्बाने. ‘‘धुवं बुद्धो भविस्ससी’’ति एत्थ पन एकंसे निपातपदभावेन वत्ततीति दट्ठब्बं.

धू विधूनने. ऊकारस्स वत्तं. धूवति. धूविता, धूवितब्बं. रस्सत्ते ‘‘धुतो, धुतवा’’ इच्चपि रूपानि भवन्ति.

धे पाने. धयति, धीयति. धेन.

एत्थ च धेनूति धयति पिवति इतो खीरं पोतकोति धेनु, ‘‘गोधेनु, अस्सधेनु, मिगधेनू’’ति धेनुसद्दो सामञ्ञवसेन सपोतिकासु तिरच्छानगतित्थीसु वत्तति, एवं सन्तेपि येभुय्येन गावियं वत्तति. तथा हि ‘‘सत्त धेनुसते दत्वा’’ति पाळि दिस्सति.

सिधुगतियं सेधति, निसेधति, पटिसेधति. सिद्धो, पसिद्धो, निसिद्धो, पटिसिद्धो, पटिसेधितो, पटिसेधको, पटिसेधो, पटिसेधितुं, पटिसेधित्वा. इध अचिन्तेय्यबलत्ता उपसग्गानं तंयोगे सिधुधातुस्स नानप्पकारा अत्था सम्भवन्ति, अञ्ञेसम्पि एवमेव.

सिधु सत्थे मङ्गल्ये च. सत्थं सासनं, मङ्गल्यं पापविनासनं वुद्धिकारणं वा. सेधति. सिद्धो, पसिद्धो, पसिद्धि.

दध धारणे. जनस्स तुट्ठिं दधतेति दधि. धकारस्स कारत्ते ‘‘दहती’’ति रूपं. अयं इत्थी इमं इत्थिं अय्यिकं दहति. इमे पुरिसा इमं पुरिसं पितामहं दहन्ति. चित्तं समादहातब्बं. समादहं चित्तं.

एध वुद्धियं लाभे च. एधति. एधो, सुखेधितो. गम्भीरे गाधमेधति.

एत्थ च एधोति एधति. वड्ढति एतेन पावकोति एधो. इन्दनं, उपादानं. सुखेधितोति सुखेन एधितो, सुखसंवड्ढितोति अत्थो. गाधमेधतीति गाधं पतिट्ठितं एधति लभति.

बद्ध संहरिसे. संहरिसो विनिबद्धक्रिया. बद्धति, विनिबद्धति. विनिबद्धा.

गाध पतिट्ठानिस्सयगन्धेसु. गाधति. गाधं कत्ता. गम्भीरतो अगाधं.

बाध विलोळने बाधति, विबाधति. आबाधो. आबाधति चित्तं विलोळेतीति आबाधो.

नाधयाचनादीसु. नाधति. नाधनं.

बन्ध बन्धने बन्धति. बन्धनको, बन्धो, बन्धापितो, पटिबन्धो, बन्धनं, बन्धो, सम्बन्धनं, सम्बन्धो, पबन्धो, बन्धु.

तत्थ बन्धनन्ति बन्धन्ति सत्ते एतेनाति बन्धनं, सङ्खलिकादि. ‘‘अयं अम्हाकं वंसो’’ति सम्बन्धितब्बट्ठेन बन्धु, थेरगाथासंवण्णनायं पन ‘‘पेमबन्धनेन बन्धू’’ति वुत्तं.

दधि असीघचारे. असीघचारो असीघप्पवत्ति. दन्धति. दन्धो, दन्धपञ्ञो. यो दन्धकाले तरति, तरणीये च दन्धति.

वद्ध वद्धने. वद्धति. वद्धि, वुद्धि, वद्धो, वुद्धो, जातिवुद्धो, गुणवुद्धो, वयोवुद्धो.

ये वुद्धमपचायन्ति, नरा धम्मस्स कोविदा;

दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गतिं.

सधु सद्दकुच्छियं. सधति.

पिळधि अलङ्कारे. पिळन्धति. पिळन्धनं.

पिळन्धनमलङ्कारो, मण्डनञ्च विभूसनं;

पसाधनञ्चाभरणं, परियाया इमे मता.

मेध हिंसायं सङ्गमे च. मेधति. मेधा, मेधावी. अत्र मेधाति असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा. मेधति वा सिरिया सीलादीहि च सप्पुरिसधम्मेहि सह गच्छति न एकिका हुत्वा तिट्ठतीति मेधा, पञ्ञायेतं नामं. तथा हि –

‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति,

नक्खत्तराजारिव तारकानं;

सीलं सिरी चापि सतञ्च धम्मो,

अन्वायिका पञ्ञवतो भवन्ती’’ति

वुत्तं. मेधावीति धम्मोजपञ्ञाय च समन्नागतो पुग्गलो.

सधु मधु उन्दे. सधति. मधति. मधु.

बुध बोधने. बोधति. बुद्धो. अभिसम्बुद्धानो. सम्बुद्धं. असम्बुद्धं. बोधि. दिवादिगणेपि अयं दिस्सति. तत्रहि ‘‘बुज्झती’’ति रूपं, इध पन ‘‘बोधती’’ति रूपं. ‘‘यो निन्दं अपबोधती’’ति पाळि दिस्सति. कारिते पन ‘‘बोधेति’’ इच्चादीनि.

युध सम्पहारे. योधति. योधो. योधेथ मारं पञ्ञावुधेन. युद्धं. चरणायुधो, चरणावुधो वा. आवुधं. दिवादिगणिकस्स पनस्स ‘‘युज्झती’’ति रूपं.

दीधि दित्तिवेधनेसु. दीधति. दीधिति. एत्थ च दीधितीति रस्मि. अनेकानि हि रस्मिनामानि.

रस्मि आभा पभा रंसि, दित्ति भा रुचि दीधिति;

मरीचि जुति भाण्व’सु, मयूखो किरणो करो;

नागधामो च आलोको, इच्चेते रस्मिवाचका.

चकारन्तरूपानि.

नकारन्तधातु

नी नये. नेति, नयति, विनेति. विनेय्य हदये दरं. आनेति. आनयति. नेता. विनेता. नायको. नेय्यो . वेनेय्यो. वेनयिको. विनीतो पुरिसो. नीयमाने पिसाचेन, किन्नु तात उदिक्खति. नीयन्तो. नेत्तं. नेत्ति. भवनेत्ति समूहता. नेत्तिको. उदकञ्हि नयन्ति नेत्तिका. नेत्ता. नेत्ते उजुं गते सति. नयो. विनयो. आयतनं. नेतुं. विनेतुं. नेत्वा. विनेत्वा इच्चादीनि.

तत्थ नेत्तन्ति समविसमं दस्सेन्तं अत्तभावं नेतीति नेत्तं, चक्खु. नेत्तीति नेन्ति एताय सत्तेति नेत्ति, रज्जु. भवनेत्तीति भवरज्जु, तण्हायेतं नामं. ताय हि सत्ता गोणा विय गीवाय बन्धित्वा तं तं भवं निय्यन्ति, तस्मा भवनेत्तीति वुच्चति. नेत्तिकाति कस्सका. नेत्ताति गवजेट्ठको यूथपति. नयोति नयनं गमनं नयो, पाळिगति. अथ वा तत्थ तत्थ नेतब्बोति नयो, सदिसभावेन नेतब्बाकारो. नीयतीति नयो, तथत्तनयादि. नीयति एतेनाति नयो, अन्तद्वयविवज्जननयादि.

तथा हि छब्बिधो नयो तथत्तनयो पत्तिनयो देसनानयो अन्तद्वयविवज्जननयो अचिन्तेय्यनयो अधिप्पायनयोति. तेसु तथत्तनयो अन्तद्वयविवज्जननयेन नीयति, पत्तिनयो अचिन्तेय्यनयेन, देसनानयो अधिप्पायनयेन नीयति. एत्थादिम्हि तिविधो नयो कम्मसाधनेन नीयतीति ‘‘नयो’’ति वुच्चति, पच्छिमो पन तिविधो नयो करणसाधनेन नीयति एतेन तथत्तादिनयत्तयमिति ‘‘नयो’’ति वुच्चति. इमस्मिं अत्थे पपञ्चियमाने गन्थवित्थारो सियाति वित्थारो न दस्सितो.

अपरोपि चतुब्बिधो नयो एकत्तनयो नानत्तनयो अब्यापारनयो एवंधम्मतानयोति.

विनेति सत्ते एत्थ, एतेनाति वा विनयो. कायवाचानं विनयनतोपि विनयो. आयतनन्ति अनमतग्गे संसारे पवत्तं अतीव आयतं संसारदुक्खं याव न निवत्तति, ताव नयतेव पवत्ततेवाति आयतनं.

अयं पनेत्थ अत्थुद्धारो. ‘‘आयतनन्ति अस्सानं कम्बोजो आयतनं, गुन्नं दक्खिणापथो आयतन’’न्ति एत्थ सञ्जातिट्ठानं आयअनं नाम. ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा.

छायं छायत्थिनो यन्ति, फलत्थं फलभोजिनो’’ति एत्थ समोसरणट्ठानं. ‘‘पञ्चिमानि भिक्खवे विमुत्तायतनानी’’ति एत्थ कारणं. अञ्ञेपि पन पयोगा यत पतियतनेति एत्थ पकासिता.

नी पापने. नेति, नयति. नयनं.

नु थुतियं. नोति, नवति. नुतो.

थन पन धन सद्दे. थनति. पनति. धनति.

कन दित्तिकन्तीसु. कनति. कञ्ञा. कनकं.

एत्थ च योब्बनिभावे ठितत्ता रूपविलासेन कनति दिप्पति विरोचतीति कञ्ञा. अथ वा कनियति कामियभि अभिपत्थियति पुरिसेहीतिपि कञ्ञा, योब्बनित्थी. कनकन्ति कनति, कनीयतीति वा कनकं, सुवण्णं. सुवण्णस्स हि अनेकानि नामानि.

सुवण्णं कनकं हेमं, कञ्चनं हटकम्पि च;

जातरूपं तपनीयं, वण्णं तब्भेदका पन;

जम्बुनदं सिङ्गिकञ्च, चामिकरन्ति भासिता.

वनसन सम्भत्तियं. वनति. वनं. सनति.

तत्थ वनन्ति. तं सम्भजन्ति मयूरकोकिलादयो सत्ताति वनं, अरञ्ञं. वनति सम्भजति संकिलेसपुग्गलन्ति वनं, तण्हा.

मन अब्भासे. मनति. मनो.

मान वीमंसायं, वीमंसति. वीमंसा.

जन सुन सद्दे. जनति. सुनति.

एत्थ च ‘‘कस्मा ते एको भुजो जनति, एको ते न जनती भुजो’’ति पाळि निदस्सनं. तत्थ जनतीति सुनति सद्दं करोति.

खनु अवदारणे खनति. सुखं. दुक्खं. खतो आवाटो.

तत्थ सुखन्ति सुट्ठु दुक्खं खनतीति सुखं. दुट्ठु खनति कायिकचेतसिकसुखन्ति दुक्खं. अञ्ञमञ्ञपटिपक्खा हि एते धम्मा. द्विधा चित्तं खनतीति वा दुक्खं. चुरादिगणवसेन पन ‘‘सुखयतीति सुखं, दुक्खयतीति दुक्ख’’न्ति निब्बचनानि गहेतब्बानि. समासपअवसेन ‘‘सुकरं खमस्साति सुखं, दुक्करं खमस्साति दुक्ख’’न्ति निब्बचनानिपि विविधा हि सद्दानं ब्युप्पत्ति पवत्ति निमित्तञ्च.

दान अवखण्डने. दानति. अपदानं.

सान तेजने. तेजनं निसानं. सानति.

हन हिंसागतीसु. एत्थ पन हिंसावचनेन फरुसाय वाचाय पीळनञ्च दण्डादीहि पहरणञ्च गहितं, तस्मा हन हिंसापहरणगतीसूति अत्थो गहेतब्बो. तथा हि ‘‘राजानो चोरं गहेत्वा हनेय्युं वा बन्धेय्युं वा’’ति. पाठस्स अत्थं संवण्णेन्तेहि ‘‘हनेय्युन्ति पोथेय्युञ्चेव छिन्देय्युञ्चा’’ति वुत्तं. एत्थ च छेदनं नाम हत्थपादादिछेदनं वा सीसच्छेदवसेन मारणं वा. हनस्स वधादेसो घातादेसो च भवति, हन्ति हनति, हनन्ति. हनसि, हनथ. सेसं सब्बं नेय्यं.

हिंसादयो चत्तारो अत्था लब्भन्ति. ‘‘हन्ति हत्थेहि पादेही’’ति एत्थ पन हन्तीति पहरतीति अत्थो. ‘‘कुद्धो हि पितरं हन्ति. विक्कोसमाना तिब्बाहि, हन्ति नेसं वरं वर’’न्ति. एत्थ हन्तीति मारेन्तीति अत्थो. ‘‘वधति, वधेति, घातेति’’ इच्चपि रूपानि भवन्ति. तत्थ ‘‘वधति न रोदति, आपत्ति दुक्कटस्स. अत्तानं वधित्वा वधित्वा रोदती’’तिआदीसु वधो पहरणं. पाणं वधेति. पाणवधो. ‘‘एस वधो खण्डहालस्स. सत्ते घातेती’’ति च आदीसु वधो मारणं.

‘‘उपाहनं, वधू’’ति च एत्थ हनवधसद्दत्थोगमनं. ‘‘पुरिसं हनति. सीतं उण्हं पटिहनति’’ इच्चादीनि कत्तुपदानि. देवदत्तो यञ्ञदत्तेन हञ्ञति. ततो वातातपे घोरे, सञ्जाते पटिहञ्ञति. पच्चत्तवचनस्सेकारत्तं, यथा ‘‘वनप्पगुम्बे’’ति. विहारेनाति पदं सम्बन्धितब्बं, इच्चादीनि कम्मपदानि. हन्ता. हतो. वधको. वधू. आघातो. उपघातो. घातको. पटिघो. सङ्घो. ब्यग्घो. सकुणग्घि. हन्तुं, हनितुं, हन्त्वा, हनित्वा. वज्झेत्वा, वधित्वा इच्चादीनि सनामिकानि तुमन्तादिपदानि.

तत्थ उपाहनन्ति तं तं ठानं उपहनन्ति उपगच्छन्ति ततो च आहनन्ति आगच्छन्ति एतेनाति उपाहनं. वधूति किलेसवसेन सुनखम्पि उपगमनसीलाति वधू, सब्बासं इत्थीनं साधारणमेतं. अथ वा वधूति सुणिसा. तथा हि ‘‘तेन हि वधु यदा उतुनी अहोसि, पुप्फं ते उप्पन्नं, अथ मे आरोचेय्यासी’’ति एत्थ वधूति सुणिसा वुच्चति. सा पन ‘‘अयं नो पुत्तस्स भरिया’’ति सस्सुससुरेहि अधिगन्तब्बा जानितब्बाति वधूति वुच्चति. गत्यत्थानं कत्थचि बुद्धियत्थकथनतो अयमत्थो लब्भतेव. ‘‘सुण्हा, सुणिसा, वधू’’ इच्चेते परियाया. सङ्घोति भिक्खुसमूहो. समग्गं कम्मं समुपगच्छतीति सङ्घो, सुट्ठु वा किलेसे हन्ति तेन तेन मग्गासिना मारेतीतिपि सङ्घो, पुथुज्जनारियवसेन वुत्तानेतानि. विविधे सत्ते आहनति भुसो घातेतीति ब्यग्घो. सो एव ‘‘वियग्घो, वग्घो’’ति च वुच्चति. अपरम्पि पुण्डरीकोति तस्स नामं. दुब्बले सकुणे हन्तीति सकुणग्घि, सेनो, अयं पन हनधातु दिवादिगणे ‘‘पटिहञ्ञती’’ति अकम्मकं कत्तुपदं जनेति. तथा हि ‘‘बुद्धस्स भगवतो वोहारो लोकिये सोते पटिहञ्ञती’’तिआदिका पाळियो दिस्सन्ति.

अन पाणने. पाणनं ससनं. अनति. आनं, पानं. ‘‘तत्थ आनन्ति अस्सासो. पानन्ति पस्सासो. एतेसु अस्सासोति बहि निक्खमनवातो. पस्सासोति अन्तो पविसनवातो’’ति विनयट्ठकथायं वुत्तं, सुत्तन्तट्ठकथासु पन उप्पटिपाटिया आगतं. तत्थ यस्मा सब्बेसम्पि गब्भसेय्यकानं मातुकुच्छितो निक्खमनकाले पठमं अब्भन्तरवातो बहि निक्खमति, पच्छा बाहिरवातो सुखुमं रजं गहेत्वा अब्भन्तरं पविसन्तो तालुं आहच्च निब्बायति, तस्मा विनयट्ठकथायं ‘‘अस्सासोति बहि निक्खमनवातो, पस्सासोति अन्तो पविसनवातो’’ति वुत्तं. एतेसु द्वीसु नयेसु विनयनयेन अन्तो उट्ठितससनं अस्सासो, बहि उट्ठितससनं पस्सासो. सुत्तन्तनयेन पन बहि उट्ठहित्वापि अन्तो ससनतो अस्सासो. अन्तो उट्ठहित्वापि बहि ससनतो पस्सासो. अयमेव च नयो ‘‘अस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो अज्झत्तं विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता चा’’ति, ‘‘पस्सासादिमज्झपरियोसानं सतिया अनुगच्छतो बहिद्धा विक्खेपगतेन चित्तेन कायोपि चित्तम्पि सारद्धा च होन्ति इञ्जिता च फन्दिता चा’’ति इमाय पाळिया समेतीति वेदितब्बं.

धन धञ्ञे. धननं धञ्ञं, सिरिपुञ्ञपञ्ञानं सम्पदाति अत्थो. धातुअत्थो हि येभुय्येन भाववसेन कथियति ठपेत्वा वक्करुक्खतचेति एवमादिप्पभेदं. यथा भावत्थे वत्तमानेन पच्चयेन सद्धिं कारस्स य्यकारं कत्वा थेननं थेय्यन्ति वुच्चति, एवमिध पच्चयेन सद्धिं कारस्स ञ्ञकारं कत्वा धननं धञ्ञन्ति वुच्चति. धनिनो वा भावो धञ्ञं, तस्मिं धञ्ञे. धन्ति, धनति. धनितं. धञ्ञं. यस्मा पन धञ्ञसद्देन सिरिपुञ्ञपञ्ञासम्पदा गहिता, तस्मा ‘‘धञ्ञपुञ्ञलक्खणसम्पन्नं पुत्तं विजायी’’तिआदीसु धञ्ञसद्देन सिरिपञ्ञाव गहेतब्बा पुञ्ञस्स विसुं वचनतो.

‘‘नदतो परिसायन्ते, वादितब्बपहारिनो;

ये ते दक्खन्ति वदनं, धञ्ञा ते नरपुङ्गव.

दीघङ्गुली तम्बनखे, सुभे आयतपण्हिके;

ये पादे पणमिस्सन्ति, तेपि धञ्ञा गुणन्धर.

मधुरानि पहट्ठानि, दोसग्घानि हितानि च;

येतेवाक्यानि सोस्सन्ति, तेपि धञ्ञानरुत्तमा’’ति

एवमादीसु पन धञ्ञसद्देन पुञ्ञसम्पदा गहेतब्बा, पुञ्ञसम्पदाय वा सद्धिं सिरिपञ्ञासम्पदापि गहेतब्बा. इदमेत्थ निब्बचनं ‘‘धञ्ञं सिरिपुञ्ञपञ्ञासम्पदा एतेसं अत्थीति धञ्ञा’’ति. ‘‘धञ्ञं मङ्गलसम्मत’’न्ति एत्थ तु ‘‘उत्तमरतनं इद’’न्ति धनायितब्बं सद्धायितब्बन्ति धञ्ञं, सिरिसम्पन्नं पुञ्ञसम्पन्नं पञ्ञासम्पन्नन्तिपि अत्थो युज्जति. ‘‘धञ्ञं धनं रजतं जातरूप’’न्ति च आदीसु ‘‘नत्थि धञ्ञसमं धन’’न्ति वचनतो धनायितब्बन्ति धञ्ञं, किं तं? पुब्बण्णं. अपिच ओसधिविसेसोपि धञ्ञन्ति वुच्चति. धनसद्दस्स च पन समासवसेन ‘‘अधनो, निद्धनो’’ति च नत्थि धनं एतस्साति अत्थेन दलिद्दपुग्गलो वुच्चति. ‘‘निधनं याती’’तिएत्थ तु कम्पनत्थवाचकस्स धूधातुस्स वसेन विनासो निधनन्ति वुच्चतीति.

मुन गतियं. मुनति.

चिने मञ्ञनायं. अलुत्तन्तोयं धातु, यथा गिले, यथा च मिले. चिनायति, ओचिनायति. ‘‘सब्बो तं जनो ओचिनायतू’’ति इदमेत्थ पाळि निदस्सनं. ओचिनायतति अवमञ्ञतूति.

इति भूवादिगणे वग्गन्तधातुरूपानि

समत्तानि.

पकारन्तधातु

इदानि वग्गन्तधातुरूपानि वुच्चन्ते –

पा पाने. पानं पिवनं. ‘‘पाति, पान्ति. पातु, पान्तु’’ इच्चादि यथारहं योजेतब्बं.

खिप्पं गीवं पसारेहि, न ते दस्सामि जीवितं;

अयञ्हिते मया रूळ्हो, सरो पास्सति लोहितन्ति.

अत्र हि पास्सतीति पिविस्सति. ‘‘पास्सति, पास्सन्ति. पास्ससि, पास्सथ. पास्सामि, पास्साम’’ इच्चादिना, ‘‘अपस्सा, अपस्संसु’’ इच्चादिना च नयेन सेसं सब्बं योजेतब्बं नयञ्ञूहि. को हि समत्थो सब्बानि बुद्धवचनसागरे विचित्रानि विप्पकिण्णरूपन्तररतनानि उद्धरित्वा दस्सेतुं, तस्मा सब्बासुपि धातूसु सङ्खेपेन गहणूपायमत्तमेव दस्सितं. पिवति, पिवन्ति. पिवं, पिवन्तो, पिवमानो, पिवं भागिरसोदकं. कारिते कुमारं खीरं पायेति. मुहुत्तं तण्हासमनं, खीरं त्वं पायितो मया. कम्मे पीयति, पीतं. तुमादीसु ‘‘पातुं, पिवितुं, पित्वा, पिवित्वा, पायेत्वा’’ इच्चादीनि योजेतब्बानि. अञ्ञेसुपि ठानेसु पाळिनयानुरूपेन सद्दरूपानि एवमेव योजेतब्बानि.

पा रक्खणे. पाति. निपाति. पिता, गोपो.

पा पूरणे. पाति, विप्पाति. विप्पो.

विप्पोति ब्राह्मणो. सो हि विप्पेति पूरेति विसिट्ठेन वेदुच्चारणादिना अत्तनो ब्राह्मणकम्मेन लोकस्स अज्झासयं अत्तनो च हदये वेदानीति विप्पोति वुच्चति. ‘‘जातो विप्पकुले अह’’न्ति एत्थ हि ब्राह्मणो ‘‘विप्पो’’ति वुच्चति. तस्स कुलं विप्पकुलन्ति.

पू पवने. पवति. पुत्तो, पुञ्ञं. एत्थ पुत्तोति अत्तनो कुलं पवति सोधेतीति पुत्तो. कियादिगणं पन पत्वा ‘‘पुनाती’’ति वत्तब्बं.

पुत्तो’त्रजो सुतो सूनु,

तनुजो तनयो’रसो;

पुत्तनत्तादयो चाथ,

अपच्चन्ति पवुच्चरे.

इत्थिलिङ्गम्हि वत्तब्बे, पुत्तीति अत्रजाति च;

वत्तब्बं सेसट्ठानेसु, यथारहमुदीरये;

पाळियञ्हि अत्रजाति, इत्थी पुत्ती कथियति;

एत्थ पन –

‘‘ततो द्वे सत्तरत्तस्स, वेदेहस्सत्रजा पिया;

राजकञ्ञा रुचा नाम, धातिमातरमब्रवी’’ति

अयं पाळि निदस्सनं. ‘‘पुत्ती, धीता, दुहिता, अत्तजा’’ति इच्चेते परियाया. एवं अत्रजाति इत्थिवाचकस्स इत्थिलिङ्गस्स दस्सनतो सुतसद्दादीसुपि इत्थिलिङ्गनयो लब्भमानालब्भमानवसेन उपपरिक्खितब्बो. तथा हि लोके ‘‘वेस्सो, सुद्दो, नरो, किंपुरिसो’’ इच्चादीनं युगळभावेन ‘‘वेस्सी, सुद्दी, नारी, किंपुरिसी’’तिआदीनि इत्थिवाचकानि लिङ्गानि दिस्सन्ति. ‘‘पुरिसो पुमा’’ इच्चादीनं पन युगळभावेन इत्थिवाचकानि इत्थिलिङ्गानि न दिस्सन्ति. पुञ्ञन्ति एत्थ पन अत्तनो कारकं पवति सोधेतीति पुञ्ञं. कियादिगणं पन पत्वा पुनातीति पुञ्ञन्ति वत्तब्बं.

अञ्ञो अत्थोपि वत्तब्बो, निरुत्तिलक्खणस्सितो;

तस्मा निब्बचनं ञेय्यं, जनपूजादितो इध.

परं पुज्जभवं जनेतीति पुञ्ञं. सदा पूजितं वा जनेतीति पुञ्ञं. जनं अत्तकारं पुनातीति पुञ्ञं. असेसं अपुञ्ञं पुनातीति पुञ्ञं.

कल्याणं कुसलं पुञ्ञं, सुभमिच्चेव निद्दिसे;

कम्मस्स कुसलस्साधि-वचनं वचने पटु.

पे गतियं. पेति, पेन्ति. पेसि, पेथ. इध भिक्खवे एकच्चो अस्सखळुङ्को पेहीति वुत्तो विद्धो समानो चोदितो सारथिना पच्छतो पटिसक्कति, पिट्ठितो रथं पटिवत्तेति. उम्मग्गं गण्हाति, उब्बटुमं रथं करोति.

पेवुद्धियं पयति. पायो, अपायो. एत्थ अपायोति नत्थि पायो वुद्धि एत्थाति अपायो. अयधातुवसेनपि अत्थो नेतब्बो, अयतो वुद्धितो, सुखतो वा अपेतोति अपायो, निरयतिरच्छानयोनिपेत्तिविसयअसुरकाया.

पे सोसने. पायति, पयति वा. निपको. एत्थ निपको निपयति विसोसेति पटिपक्खं, ततो वा अत्तानं निपाति रक्खतीति निपको, सम्पजानो.

गुप रक्खणे. गोपति. गोपको.

नगरं यथा पच्चन्तं, गुत्तं सान्तरबाहिरं.

एवं गोपेथ अत्तानं, खणो वे मा उपच्चगा.

गोपेथाति गोपेय्य रक्खेय्य.

वप सन्ताने. वपति.

सप समवाये. सपति.

चुप मन्दगतियं. चोपति.

तुप हिंसायं. तोपति. तुप्पति.

गुप गोपनजिगुच्छनेसु. गोपति, जिगुच्छति. जिगुच्छं, जिगुच्छमानो. जेगुच्छी. जिगुच्छित्वा इच्चादीनि.

कपु हिंसातक्कलगन्धेसु. कप्पति. कप्पूरो.

कपु सामत्थिये. इदं अम्हाकं कप्पति. नेतं अम्हेसु कप्पति.

कप करुणायं. कपति. कपणो, कापञ्ञं. तत्थ कपतीति करुणायति, कापञ्ञन्ति कपणभावो.

सपअक्कोसे. सपति. सपथो, अभिसपथो, अभिसपितो, सपनको.

वप बीजनिक्खेपे. बीजं वपति. वापको. वापितं धञ्ञं. वुत्तं बीजं पुरिसेन. बीजं वप्पति. वप्पमङ्गलं.

सुप सयने. सुपति. सुखं सुपन्ति मुनयो, ये इत्थीसु न बज्झरे. सुत्तो पुरिसो, सुपनं, सुत्तं.

खिप पेरणे. पेरणं चुण्णिकरणं पिसनं. खेपति. खेपको.

खिप अब्यत्तसद्दे. खिपति. खिपितसद्दो. यदा च धम्मं देसेन्तो, खिपि लोकग्गनायको.

खिप छड्डनो. खिपति, उक्खिपति, विक्खिपति, अवखिपति, संखिपति. खित्तं, उक्खित्तं, पक्खित्तं, विक्खित्तं इच्चादीनि.

ओप निट्ठुभने. निट्ठुभनं खेळपातनं. ओपति. ओसधं सङ्खरित्वा मुखे खेळं ओपि.

लिपि उपलेपे. लेपति. लित्तं परमेन तेजसा.

खिपि गतियं. खिम्पति.

डिप खेपे. डेपति.

निदपि निदम्पने. निदम्पनं नाम सस्सरुक्खादीसु वीहिसीसं वा वरकसीसं वा अच्छिन्दित्वा खुद्दकसाखं वा अभञ्जित्वा यथाठितमेव हत्थेन गहेत्वा आकड्ढित्वा बीजमत्तस्सेव वा पण्णमत्तस्सेव वा गहणं. पुरिसो वीहिसीसं निदम्पति, रुक्खपत्तं निदम्पति. निदम्पको, निदम्पितं, निदम्पितुं, निदम्पित्वा.

तपदित्तियं. दित्ति विरोचनं. दिवा तपतिआदिच्चो.

तप उब्बेगे. उब्बेगो उत्रासो भीरुता. तपति, उत्तपति. ओत्तप्पं, ओत्तप्पियं धनं.

तप धूप सन्तापे. तपति. तपोधनं, आतापो. आतापी. आतपं. धूपति, सन्धूपनो, कम्मे तापियति. धूपियति. भावे तापनं, तापो, परितापो, सन्तापो. धूपनं.

कारन्तधातुरूपानि.

फकारन्तधातु

पुप्फ विकसने. अकम्मको चायं सकम्मको च. पुप्फति. पुप्फं, पुप्फनं, पुप्फितो, पुप्फितुं, पुप्फित्वा. पुप्फन्ति पुप्फिनो दुमा. थलजा दकजा पुप्फा, सब्बे पुप्फन्ति तावदे. मञ्जूसको नाम रुक्खो यत्तकानि उदके वा थले वा पुप्फानि, सब्बानि पुप्फति.

तुफ हिंसायं. तोफति.

दफ दफि वप्फ गतियं. दफति. दम्फति. वप्फति.

दिफ कथनयुद्धनिन्दाहिंसादानेसु. देफति. देफो.

तफ तित्तियं. तित्ति तप्पनं, तफति.

दुफ उपक्किलेसे. उपक्किलिस्सनं उपक्किलेसो. दोफति.

गुफ गन्थे. गन्थो गन्थिकरणं. गोफति.

कारन्तधातुरूपानि.

बकारन्तधातु

भब्बहिंसायं. भब्बति. भब्बो.

पब्ब वब्ब मब्ब कब्ब खब्ब गब्ब सब्ब चब्ब गतियं. पब्बति. वब्बति. मब्बति. कब्बति. खब्बति. गब्बति. सब्बति. चब्बति.

अब्ब सब्ब हिंसायञ्च. गत्यापेक्खाय कारो. अब्बति. सब्बति.

कुबि अच्छादने. कुब्बति.

लुबि तुबि अद्दने. लुम्बति. तुम्बति. लुम्बिनीवनं. उदकतुम्बो. अथोपि द्वे च तुम्बानि.

चुबि वदनसंयोगे. पुत्तं मुद्धनि चुम्बति. मुखे चुम्बति. एत्थ सिया ‘‘यदि वदनसंयोगे चुबिधातु वत्तति, कथं अम्बुधरबिन्दुचुम्बितकूटोति एत्थ अवदने अविञ्ञाणके पब्बतकूटे अम्बुधरबिन्दूनं चुम्बनं वुत्त’’न्ति? सच्चं, तं पन चुम्बनाकारसदिसेनाकारेन सम्भवं चेतसि ठपेत्वा वुत्तं, यथा अदस्सनसम्भवेपि दस्सनसदिसेनाकारेन सम्भूतत्ता ‘‘रोदन्ते दारके दिस्वा, उब्बिद्धा विपुला दुमा’’ति अचक्खुकानम्पि रुक्खानं दस्सनं वुत्तं, एवमिधापि चुम्बनाकारसदिसेनाकारेन सम्भूतत्ता अवदनानम्पि अम्बुधरबिन्दूनं चुम्बनं वुत्तं. सभावतो पन अविञ्ञाणकानं दस्सनचुम्बनादीनि च नत्थि, सविञ्ञाणकानंयेव तानि होन्तीति. अयं नयो कमु पदविक्खेपेतिआदीसुपि नेतब्बो.

उब्बि तुब्बि थुब्बि दुब्बि धुब्बि हिंसत्था. उब्बति. तुब्बति. थुब्बति. दुब्बति. दुब्बा. धुब्बति. एत्थ दुब्बाति दब्बतिणं, यं ‘‘तिरिया नाम तिणजाती’’ति पाळियं आगतं. एत्थ च दुब्बाति इत्थिलिङ्गं, दब्बन्ति नपुंसकलिङ्गन्ति दट्ठब्बं.

मुब्बिबन्धने. मुब्बति.

कुब्बि उग्गमे. कुब्बति.

पुब्ब पब्ब सब्ब पूरणे. पुब्बति. पब्बति. सब्बति. एत्त सिया ‘‘ननु भो पुब्बसब्बसद्दा सब्बनामानि, कस्मा पनेते धातुचिन्तायं गहिता’’ति? वुच्चते – सब्बनामेसु च तुमन्तादिविरहितेसु च निपातेसु उपसग्गेसु च धातुचिन्ता नाम नत्थि, इमानि पन सब्बनामानि न होन्ति. केवलं सुतिसामञ्ञेन सब्बनामानि विय उपट्ठहन्ति, तेन ते तब्भावमुत्तत्ता धातुचिन्तायं पुब्बाचरियेहि गहिता ‘‘पुब्बति सब्बती’’ति पयोगदस्सनतोति. यदि एवं कस्मा बुद्धवचने एतानि रूपानि न सन्तीति? अनागमनभावेन न सन्ति, न अविज्जमानभावेन. किञ्चापि बुद्धवचनेसु एतानि रूपानि न सन्ति, तथापि पोराणेहि अनुमता पुराणभासाति गहेतब्बानि, यथा ‘‘नाथतीति नाथो’’ति एत्थ ‘‘नाथती’’ति रूपं बुद्धवचने अविज्जमानम्पि गहेतब्बं होति, एवं इमानिपि. तस्मा वोहारेसु विञ्ञूनं कोसल्लत्थाय सासने अविज्जमानापि सासनानुरूपा लोकिकप्पयोगा गहेतब्बाति ‘‘पुब्बति सब्बती’’ति रूपानि गहितानि. एस नयो अञ्ञेसुपि ठानेसु वेदितब्बो.

चम्ब अदने. चम्बति.

कब्ब खब्ब गब्ब दब्बे. दब्बो अहङ्कारो. कब्बति. खब्बति. गब्बति.

अबि दबि सद्दे. अम्बति. अम्बा, अम्बु. दम्बति.

लबि अवसंसने. अवसंसनं अवलम्बनं. लम्बति, विलम्बति, ब्यालम्बति. नीचे चो’लम्बते सूरियो. आलम्बति . आलम्बनं, तदालम्बनं, तदालम्बणं, तदालम्बं वा. लाबु. अलाबु वा, कारो हि तब्भावे.

कारन्तधातुरूपानि.

भकारन्तधातु

भा दित्तियं. चन्दो भाति, पञ्हा मं पटिभाति. रत्ति विभाति. भाणु, पटिभानं. विभाता रत्ति.

भी भये. भायति. भयं, भयानको, भीमो, भीमसेनो, भीरु, भीरुको, भीरुकजातिको. कारिते ‘‘भायेति, भाययति, भायापेति, भायापयती’’ति रूपानि.

सभु सम्भु हिंसायं. सभति. सम्भति.

सुम्भ भासने च. चकारो हिंसापेक्खको. सुम्भति. सुम्भो. कुसुम्भो.

एत्थ सुम्भोति आवाटो. ‘‘सुम्भं निक्खनाही’’ति इदमेत्थ निदस्सनं. कुसुम्भोति खुद्दकआवाटो, ‘‘पब्बतकन्दरपदरसाखापरिपूरा कुसुम्भे परिपूरेन्ती’’ति इदमेत्थ निदस्सनं.

अब्भ वब्भ मब्भ गतियं. अब्भति. अब्भो. वब्भति. मब्भति.

एत्थ अब्भोति मेघो. सो हि अब्भति अनेकसतपटलो हुत्वा गच्छतीति ‘‘अब्भो’’ति वुच्चति. ‘‘विज्जुमाली सतक्ककू’’ति वुत्तं. सतक्ककूति च अनेकसतपटलो. एत्थ च अब्भसद्दो तिलिङ्गिको दट्ठब्बो. तथा हि अयं ‘‘अब्भुट्ठितोव स याति, स गच्छं न निवत्तती’’ति एत्थ पुल्लिङ्गो. ‘‘अब्भा, महिका, धूमो, रजो, राहू’’ति एत्थ इत्थिलिङ्गो. ‘‘अब्भानि चन्दमण्डलं छादेन्ती’’ति एत्थ नपुंसकलिङ्गो.

इमानि पन मेघस्स नामानि –

मेघो वलाहको लङ्घि, जीमूतो अम्बुदो घनो;

धाराधरो अम्बुधरो, पज्जुन्नो हिमगब्भको.

यभ मेथुने. मिथुनस्स जनद्वयस्स इदं कम्मं मेथूनं, तस्मिं मेथुने यभधातु वत्तति. यभति. याभस्सं.

एत्थ च ‘‘मेथुन’’न्ति एसा सब्भिवाचा, लज्जासम्पन्नेहि पुग्गलेहि वत्तब्बभासाभावतो. तथा हि ‘‘मेथुनो धम्मो न पटिसेवितब्बो’’ति च ‘‘न मे राजा सखा होति, न राजा होति मेथुनो’’ति च सोभने वाचाविसये अयं भासा आगता. ‘‘यभती’’तिआदिका पन भासा ‘‘सिखरणी’’तिआदिका भासा विय असम्भिवाचा. न हि हिरोत्तप्पसम्पन्नो लोकियजनोपि ईदिसिं वाचं भासति. एवं सन्तेपि अधिमत्तुक्कंसगतहिरोत्तप्पोपि भगवा महाकरुणाय सञ्चोदितहदयो लोकानुकम्पाय परिसमज्झे अभासि. अहो तथागतस्स महाकरुणाति.

इमानि पन मेथुनधम्मस्स नामानि –

संवेसनं निद्धुवनं, मेथुनं सूरतं रतं;

ब्यथयो गामधम्मो च, याभस्सं मोहनं रति.

असद्धम्मो च वसल-धम्मो मीळ्हसुखम्पि च;

द्वयंद्वयसमापत्ति, द्वन्दो गम्मो’दकन्तिको.

सिभ विभ कत्थने. सिभति. विभति.

देभअभि दभि सद्दे. देभति. अम्भति. अम्भो. दम्भति.

एत्थ च अम्भो वुच्चति उदकं. तञ्हि निज्जीवम्पि समानं ओघकालादीसु विस्सन्दमानं अम्भति सद्दं करोतीति अम्भोति वुच्चति.

इमानिस्स नामानि –

पानीयं उदकं तोयं, जलं पातो च अम्बु च;

दकं कं सलिलं वारि, आपो अम्भो पपम्पि च.

नीरञ्च केपुकं पानि, अमतं एलमेव च,

आपोनामानि एतानि, आगतानि ततो ततो.

एत्थ च ‘‘वालग्गेसु च केपुके. पिवितञ्च तेसं भुसं होति पानी’’तिआदयो पयोगा दस्सेतब्बा.

थभि खभि पटिबद्धे थम्भति, वित्थम्भति. खम्भति, विक्खम्भति. थम्भो. थद्धो, उपत्थम्भो. उपत्थम्भिनी. विक्खम्भो. विक्खम्भितकिलेसो.

जभ जभि गत्तविनामे. जभति. जम्भति, विजम्भति. विजम्भनं, विजम्भिता. विजम्भन्तो, विजम्भमानो, विजम्भितो.

सब्भ कथने. सब्भति.

वब्भ भोजने. वब्भति.

गब्भ धारणे. गब्भति. गब्भो.

एत्थ गब्भोति मातुकुच्छिपि वुच्चति कुच्छिगतपुत्तोपि. तथा हि ‘‘यमेकरत्तिं पठमं, गब्भे वसति माणवो’’ति एत्थ मातुकुच्छि ‘‘गब्भो’’ति वुच्चति. ‘‘गब्भो मे देव पतिट्ठितो. गब्भो च पतितो छमा’’ति च एत्थ पन कुच्छिगतपुत्तो. अपिच गब्भोति आवासविसेसो. ‘‘गब्भं पविट्ठो’’तिआदीसु हि ओवरको ‘‘गब्भो’’ति वुच्चति.

रभ राभस्से. आपुब्बो रभ हिंसाकरणवायमनेसु. राभस्सं राभसभावो. तंसमङ्गिनो पन पाळियं ‘‘चण्डा रुद्धा रभसा’’ति एवं आगता.

तत्थ रभसाति करणुत्तरिया. रभति, आरभति, समारभति, आरम्भति. रभसो. आरम्भो. समारम्भो, आरभन्तो. समारभन्तो. आरद्धं मे वीरियं. सारम्भं. अनारम्भं. सारम्भो ते न विज्जति. पकारणारम्भो. वीरियारम्भो. आरभितुं. आरभित्वा. आरब्भ.

एत्थ वीरियारम्भोति वीरियसङ्खातो आरम्भो. आरम्भसद्दो कम्मे आपत्तियं क्रियाय वीरिये हिंसाय विकोपनेति अनेकेसु अत्थेसु आगतो.

‘‘यं किञ्चि दुक्खं सम्भोभि, सब्बं आरम्भपच्चया;

आरम्भानं निरोधेन, नत्थि दुक्खस्स सम्भवो’’ति

एत्थ हि कम्मं आरम्भोति आगतं. ‘‘आरम्भति च विप्पटिसारी च होती’’ति एत्थ आपत्ति. ‘‘महायञ्ञा महारम्भा, न ते होन्ति महप्फल्ला’’ति एत्थ यूपुस्सापनादिक्रिया. ‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने’’ति एत्थ वीरियं. ‘‘समणं गोतमं उद्दिस्स पाणं आरम्भन्ती’’ति एत्थ हिंसा. ‘‘बीजगामभूतगामसमारम्भा पटिविरतो होती’’ति एत्थ छेदनभञ्जनादिकं विकोपनं. इच्चेवं –

कम्मे आपत्तियञ्चेव, वीरिये हिंसाक्रियासु च;

विकोपने च आरम्भ-सद्दो होतीति निद्दिसे;

लभ लाभे. लभति, लब्भति. लाभो, लद्धं, अलत्थ, अलत्थुं.

सुभ दित्तियं. सोभति. सोभा, सोभनं, सोभितो.

खुभ सञ्चलने. खोभति, सङ्खोभति. हत्थिनागे पदिन्नम्हि, खुब्भित्थ नगरं तदा. खोभा, सङ्खोभो.

नभ तुभ हिंसायं. नभति. तुभति.

सम्भ विस्सासे. सम्भति. सम्भत्ति, सम्भत्तो.

लुभ विमोहने. लोभति, पलोभति. थुल्लकुमारीपलोभनं. कारिते पन ‘‘लोभेति, पलोभेति, पलोभेत्वा’’ति रूपानि भवन्ति. दिवादिगणं पन पत्वा गिद्धियत्थे ‘‘लुब्भती’’ति रूपं भवति.

दभि गन्थने. दम्भति. दम्भनं.

रुभि निवारणे. रुम्भति, सन्निरुम्भति. सन्निरुम्भो, सन्निरुम्भित्वा.

उभ उब्भ उम्भ पूरणे. उभति. उब्भति. उम्भति. उभना. उब्भना. उम्भना. ओभो. केटुभं. उब्भं. कुम्भो. कुम्भी. कारिते ‘‘ओभेति. उब्भेति. उम्भेती’’ति रूपानि भवन्ति.

तत्थ केटुभन्ति क्रियाकप्पविकप्पो कवीनं उपकारियसत्थं. इदं पनेत्थ निब्बचनं किटेति गमेति क्रियादिविभागं, तं वा अनवसेसपरियादानतो केटेन्तो गमेन्तो ओभेति पूरेतीति केटुतं किटउभधातुवसेन. उब्भति उब्भेति पूरेतीति उब्भं, पूरणन्ति अत्थो. चरियापिटकेपि हि ईदिसी सद्दगति दिस्सति, तं यथा? ‘‘महादानं पवत्तेसि, अच्चुब्भं सागरूपम’’न्ति. तत्थ च अच्चुब्भन्ति अतिविय याचकानं अज्झासयं पूरणं. अक्खुम्भन्तिपि पाठो. कुम्भोति कं वुच्चति उदकं, तेन उब्भेतब्बोति कुम्भो, सो एव इत्थिलिङ्गवसेन कुम्भी. एत्थ च ‘‘कुम्भी धोवति ओनतो’’ति पयोगो.

कुम्भसद्दो घटे हत्थि-सिरोपिण्डे दसम्बणे;

पवत्ततीति विञ्ञेय्यो, विञ्ञुना नयदस्सिना.

कारन्तधातुरूपानि.

मकारन्तधातु

मा माने सद्दे च. माति. माता. एत्थ माताति जनिका वा चूळमाता वा महामाता वा.

मू बन्धने. मवति. कियादिगणस्स पनस्स ‘‘मुनाती’’ति रूपं.

मे पटिदानआदानेसु. मेति, मयति. मेधा.

एत्थ मेधाति पञ्ञा. सा हि सुखुमम्पि अत्थं धम्मञ्च खिप्पमेव मेति च धारेति चाति मेधाति वुच्चति. एत्थ पन मेतीति गण्हाति. तथा हि अट्ठसालिनियं वुत्तं ‘‘असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा, खिप्पं गहणधारणट्ठेन वा मेधा’’ति. सङ्गमत्थवाचकस्स पन मेधधातुस्स वसेन मेधति सीलसमाधिआदीहि सद्धम्मेहि सिरिया च सङ्गच्छतीति मेधाति अत्थो गहेतब्बो. एत्थेतं वुच्चति –

‘‘द्विधातुयेकधातुया , द्विरत्थवतियापि च;

मेधासद्दस्स निप्फत्तिं, जञ्ञा सुगतसासने’’ति.

ओमा सामत्थिये. सामत्थियं समत्थभावो. अलुत्तन्तोयं धातु, ओमाति, ओमन्ति.

अत्रायं पाळि ‘‘ओमाति भन्ते भगवा इद्धिया मनोमयेन कायेन ब्रह्मलोकं उपसङ्कमितु’’न्ति. तत्थ ओमातीति पहोति सक्कोति.

तिमु अद्दभावे. अद्दभावो तिन्तभावो. तेमति. तिन्तो, तेमियो. तेमितुकामा तेमिंसु.

एत्थ तेमियोति एवंनामको कासिरञ्ञो पुत्तो बोधिसत्तो. सो हि रञ्ञो चेव महाजनस्स च हदयं तेमेन्तो अद्दभावं पापेन्तो सीतलभावं जनेन्तो जातोति ‘‘तेमियो’’ति वुच्चति.

नितमि किलमने. नितम्मति. हदयं दय्हते नितम्मामि.

चमु छमु जपु झमु उमु जिमु अदने. चमति. चमू. चमूति सेना. छमति. जमति. झमति. उमति. जेमति.

कमु पदविक्खेपे. पदविक्खेपो पदसा गमनं. इदं पन वोहारसीसमत्तं वचनं, तस्मा ‘‘नास्स काये अग्गि वा विसं वा सत्थं वा कमती’’तिआदीसु अपदविक्खेपत्थोपि गहेतब्बो. कमति. चङ्कमति, अतिक्कमति. अभिक्कमति. पटिक्कमति. पक्कमति. परक्कमति. विक्कमति. निक्कमति. सङ्कमति. सङ्कमनं. सङ्कन्ति. कमनं. चङ्कमनं. अतिक्कमो. अभिक्कमो. पटिक्कमो. पक्कमो. विक्कमो. निक्कमो. अतिक्कन्तो पुरिसो. अभिक्कन्ता रत्ति. निक्खमति. अभिनिक्खमति. कारिते निक्खामेति. अञ्ञानिपि योजेतब्बानि. यस्मा पनायं धातु चुरादिगणं पत्वा इच्छाकन्ति यत्थेसु वत्तति, तस्मा तेपि अत्थे उपसग्गविसेसिते कत्वा इध अभिक्कन्तसद्दस्स अत्थुद्धारं वत्तब्बम्पि अवत्वा उपरि चुरादिगणेयेव कथेस्साम.

यमु उपरमे. उपरमो विरमनं. यमभि. यमो. ‘‘परे च न विजानन्ति, मयमेत्थ यमामसे’’ति इदमेत्थ निदस्सनं. तत्थ यमामसेति उपरमाम, नस्साम, मरामाति अत्थो.

नम बहुत्ते सद्दे. बहुत्तो सद्दो नाम उग्गतसद्दो. नमति.

अम दम हम्म मिम छम गतिम्हि. अमति. दमति. हम्मति. मिमति. छमति. छमा.

छमाति पथवी. छमासद्दो इत्थिलिङ्गो दट्ठब्बो, ‘‘न छमायं निसीदित्वा आसने निसिन्नस्स अगिलानस्स धम्मं देसेस्सामीति सिक्खा करणीया’’ति च ‘‘छमायं परिवत्तामि वारिचरोव घम्मे’’ति च पयोगदस्सनतो. सो च खो सत्तहि अट्ठहि वा विभत्तीहि द्वीसु च वचनेसु योजेतब्बो. छमन्ति गच्छन्ति एत्थाति छमा.

धम सद्दग्गिसं योगेसु. धमधातु सद्दे च मुखवातेन सद्धिं अग्गिसंयोगे च वत्तति. तत्थ पठमत्थे ‘‘सङ्खं धमति. सङ्खधमको. भेरिं धमति. भेरिधमको. धमे धमे नातिधमे’’ति पयोगो. दुतियत्थे ‘‘अग्गिं धमति. समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धम’’न्ति पयोगो.

भाम कोधे. भामति.

नमुनमने. नमति. नमो. नतं, नमनं. नति. नमं. नममानो. नमन्तो. नमितो. नामं. नामितं. नमितुं. नत्वा, नत्वान. नमित्वा, नमित्वान, नमितुन. कारिते ‘‘नामेति, नामयति. नामेत्वा. नामयित्वा’’ति रूपानि भवन्ति. तत्र हि ‘‘नमति नमित्वा’’ति एवंपकारानि पदानि नमनत्थे वन्दनायञ्च दट्ठब्बानि, ‘‘नमो नत्वा’’ति एवंपकारानि पन वन्दनायमेव. अत्रायमुपलक्खणमत्ता पयोगरचना –

रुक्खो फली फलभारगरुताय नमित्वान भिज्जति;

वुद्धो जराजज्जरताय नमति नमित्वा गच्छति;

सद्धो बुद्धं नमति नमित्वा गच्छति;

नमो बुद्धस्स सत्थारं नत्वान अगमासीति;

एत्थ नमोति पदं निपातेसुपि लब्भति. तेन हि पच्चत्तोपयोगवचनानि अभिन्नरूपानि दिस्सन्ति ‘‘देवराज नमो त्यत्थु. नमो कत्वा महेसिनो’’ति. उपसग्गेहिपि अयं योजेतब्बा ‘‘पणमति, पणामो, उण्णमति, उण्णति’’ इच्चादिना.

खमु सहने. खमति. खन्ति. खमो, खमनं, एवं भावे. कत्तरि पन ‘‘खन्ता. खमिता. खमो होति सीतस्सपि उण्हस्सपी’’ति पयोगा.

सम अदस्सने. समति, वूपसमति अग्गि.

यम परिवेसने. यमति. यमो. यमराजा.

सम सद्दे. समति.

सम थम वेलम्बे. समति. थमति.

वायम ईहायं. वायमति. वायामो.

गमुगतियं. गच्छति. गमको. गतो. गति. गमनं. कारिते ‘‘गमेति, गमयति, गच्छापेती’’तिआदीनि भवन्ति.

रमु कीळायं. रमति. विरमति. पटिविरमति. उपरमति. आरति. विरति. पटिविरति. उपरति. वेरमणि. विरमणं. रति. रमणं. रतो. आरतो विरतो पटिविरतो. उपरतो, उपरमो. आरामो.

वमु उग्गिरणे. वमति. वमथु. वम्मिको.

धीरत्थु तं विसं वन्तं, यमहं जीवितकारणा;

वन्तं पच्चावमिस्सामि, मतं मे जीविता वरं.

तत्थ वम्मिकोति वमतीति, वन्तकोति, वन्तुस्सयोति, वन्तसिनेहसम्बन्धोति वम्मिको. सो हि अहिनकुलउन्दूरघरगोळिकादयो नानप्पकारे पाणके वमतीति वम्मिको. उपचिकाहि वन्तकोति वम्मिको. उपचिकाहि वमित्वा मुखतुण्डकेन उक्खित्तपंसुचुण्णेन कटिप्पमाणेनपि पोरिसप्पमाणेनपि उस्सितोति वम्मिको. उपचिकाहि वन्तखेळसिनेहेन आबद्धताय सत्तसत्ताहं देवे वस्सन्तेपि न विप्पकिरयति, निदाघेपि ततो पंसुमुट्ठिं गहेत्वा तस्मिं मुट्ठिना पीळियमाने सिनेहोव निक्खमति, एवं वन्तसिनेहसम्बन्धोति वम्मिको.

एत्थ पन ‘‘भगवा, हिमवा’’तिआदीनि पदानि न केवलं वन्तुपच्चयवसेनेव निप्फादेतब्बानि, अथ खो वमुधातुवसेनपि निप्फादेतब्बानि, तेनाह विसुद्धिमग्गकारको ‘‘यस्मा पन तीसु भवेसु तण्हासङ्खातं गमनमनेन वन्तं, तस्मा ‘‘भवेसु वन्तगमनो’ति वत्तब्बे भवसद्दतो कारं, गमनसद्दतो कारं, वन्तसद्दतो कारञ्च दीघं कत्वा आदाय भगवाति वुच्चति, यथा लोके ‘मेहनस्स खस्स माला’ति वत्तब्बे मेखला’’ति वदता निरुत्तिनयेन सद्दसिद्धि दस्सिता.

एत्थ, सिया ‘‘विसममिदं निदस्सनं, येन ‘मेहनस्स खस्स माला’ति एत्थ मेकारकारलाकारानं कमतो गहणं दिस्सति, ‘‘भवेसु वन्तगमनो’ति एत्थ पन कारकारकारानं कमतो गहणं न दिस्सती’’ति? सच्चं, इध पन ‘‘अग्गाहितो, विज्जाचरणसम्पन्नो’’तिआदीसु विय गुणसद्दस्स परनिपातवसेन ‘‘भवेसु गमनवन्तो’’ति वत्तब्बेपि एवमवत्वा सद्दसत्थे येभुय्येन गुणसद्दानं पुब्बनिपातभ्वस्स इच्छितत्ता सद्दसत्थविदूनं केसञ्च विञ्ञूनं मनं तोसेतुं ‘‘भगवा’’ति पदे अक्खरक्कमं अनपेक्खित्वा अत्थमत्तनिदस्सनवसेन ‘‘आहितग्गि, सम्पन्नविज्जाचरणो’’तिआदीनि विय पुब्बनिपातवसेन ‘‘भवेसु वन्तगमनो’’ति वुत्तं. ईदिसस्मिञ्हि ठाने ‘‘आहितग्गी’’ति वा ‘‘अग्गाहितो’’ति वा ‘‘छिन्नहत्थो’’ति वा ‘‘हत्थच्छिन्नो’’ति वा पदेसु यथा तथा ठितेसुपि अत्थस्स अयुत्ति नाम नत्थि अञ्ञमञ्ञं समानत्थत्ता तेसं सद्दानं.

वेदजातोतिआदीसु पन ठानेसु अत्थेवाति दट्ठब्बं. एवं विसुद्धिमग्गे ‘‘भगवा’’ति पदस्स वमुधातुवसेनपि निप्फत्ति दस्सिता, तट्टीकायम्पि च दस्सिता ‘‘भगे वमीति भगवा. भागे वमीति भगवा’’ति. निब्बचनं पन एवं वेदितब्बं – भगसङ्खातं सिरिं इस्सरियं यसञ्च वमि उग्गिरि खेळपिण्डं विय अनपेक्खो छड्डयीति भगवा. अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा, सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोका, विसेससन्निस्सयसोभाकप्पट्ठियभावतो. तेपि भगवा वमि तन्निवासिसत्तावाससमतिक्कमनतो तप्पटिबद्धछन्दरागप्पहानेन पजहीति भगवा.

चक्कवत्तिसिरिं यस्मा, यसं इस्सरियं सुखं;

पहासि लोकचित्तञ्च, सुगतो भगवा ततो.

तथा खन्धायतनधातादिभेदे धम्मकोट्ठासे सब्बं पपञ्च सब्बं योगं सब्बं गन्थं सब्बं संयोजनं समुच्छिन्दित्वा अमतं धातुं समधिगच्छन्तो वमि उग्गिरि अनपेक्खो छड्डयि न पच्चावमीति भगवा. अथ वा सब्बेपि कुसलाकुसले सावज्जानवज्जे हीनप्पणीते कण्हसुक्कसप्पटिभागे धम्मे अरियमग्गञाणमुखेन वमि उग्गिरि अनपेक्खो परिच्चजि पजहीति भगवा.

खन्धायतनधातादी, धम्मभेदा महेसिना;

कण्हसुक्का यतो वन्ता, ततोपि बगवा मतो.

जातकट्ठकथायं पन हिमवाति पदस्स वमुधातुवसेनपि निप्फत्ति दस्सिता. तथा हि सम्भवजातकट्ठकथायं ‘‘हिमवाति हिमपातसमये हिमयुत्तोति हिमवा. गिम्हकाले हिमं वमतीति हिमवा’’ति वुत्तं. एवं जातकट्ठकथायं ‘‘हिमवा’’ति पदस्स वमुधातुवसेनपि निप्फत्ति दस्सिता, अयं नयो ईदिसेसु ठानेसुपि नेतब्बो. ‘‘गुणवागणवा’’तिआदीसु पन न नेतब्बो. यदि नयेय्य, ‘‘गुणवा गणवा’’ति पदानं ‘‘निग्गुणो परिहीनगुणो’’ति एवमादिअत्थो भवेय्य, तस्मा अयं नयो सब्बत्थपि न नेतब्बो. एत्थ सिया ‘‘यदि ‘‘भगवा’तिआदिपदानं वमुधातुवसेन निप्फत्ति होति, कथं ‘‘भगवन्तो, भगवन्त’’न्तिआदीनि सिज्झन्ती’’ति? यथा ‘‘भगवा’’ति पदं निरुत्तिनयेन सिज्झति, तथा तानिपि तेनेव सिज्झन्ति. अचिन्तेय्यो हि निरुत्तिनयो केवलं अत्थयुत्तिपटिबन्धमत्तोव, अत्थयुत्तियं सति निप्फादेतुमसक्कुणेय्यानिपि रूपानि अनेनेव सिज्झन्ति. एत्थ च यं निरुत्तिलक्खणं आहरित्वा दस्सेतब्बं सिया, तं उपरि रूपनिप्फादनाधिकारे उदाहरणेहि सद्धिं पकासेस्साम.

इध सारमते मुनिराजमते,

परमं पटुतं सुजनो पिहयं;

विपुलत्थधरं धनिनीतिमिमं,

सततं भजतं मतिसुद्धकरं.

इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञुनं

कोसल्लत्थाय कते सद्दनीतिप्पकरणे

सरवग्गपञ्चकन्तिको नाम धातुविभागो

पन्नरसमो परिच्छेदो.