📜
१६. भूवादिगणिकपरिच्छेद
इतो परं अवग्गन्ता, मिस्सका चेव धातुयो;
वक्खामि धातुभेदादि-कुसलस्स मतानुगा.
यकारन्तधातु
या गतिपापुणेसु. याति, यन्ति. यातु, यन्तु. येय्य, येय्युं, अनुपरियेय्युं. यथासम्भवं पदमाला योजेतब्बा. यन्तो पुरिसो. यन्ती इत्थी. यन्तं कुलं. यानं, उपयानं, उय्यानं इच्चादीनि. दिवादिगणिकस्स पनस्स ‘‘यायति, यायन्ती’’तिआदीनि रूपानि भवन्ति.
तत्र यानन्तिआदीसु यन्ति एतेनाति यानं, रथसकटादि. उपयन्ति एतेन इस्सरस्स वा पियमनापस्स वा सन्तिकं गच्छन्तीति उपयानं, पण्णाकारं. ‘‘उपयानानि मे दज्जुं, राजपुत्त तयि गते’’ति एत्थ हि पण्णाकारानि ‘‘उपयानानी’’ति ¶ वुच्चन्ति. सम्पन्नदस्सनीयपुप्फफलादिताय उद्धं ओलोकेन्ता यन्ति गच्छन्ति एत्थाति उय्यानं.
ब्या उम्मीसने. ब्याति, ब्यन्ति. ब्यासि, ब्याथ. ब्यामि, ब्याम. यथासम्भवं पदमाला योजेतब्बा. तत्र पनायं पाळि ‘‘याव ब्याति निम्मीसति, तत्रापि रसतिब्बयो’’ति. तत्थ याव ब्यातीति याव उम्मीसति, पुराणभासा एसा, अयञ्हि यस्मिं काले बोधिसत्तो चूळबोधिपरिब्बाजको अहोसि, तस्मिं काले मनुस्सानं वोहारो.
यु मिस्सने गतियञ्च. योति, यवति. आयु, योनि.
तत्थ ‘‘आयू’’ति आसद्दो उपसग्गो. आयवन्ति मिस्सीभवन्ति सत्ता एतेनाति आयु. अथ वा आयवन्ति आगच्छन्ति पवत्तन्ति तस्मिं सति अरूपधम्माति आयु. तथा हि अट्ठसालिनियं वुत्तं ‘‘आयवनट्ठेन आयु. तस्मिञ्हि सति अरूपधम्मा आयवन्ति आगच्छन्ति पवत्तन्ति, तस्मा आयूति वुच्चती’’ति. ‘‘आयु, जीवितं, पाणो’’ इच्चेते परियाया लोकवोहारवसेन. अभिधम्मवसेन पन ‘‘ठिति यपना यापना जीवितिन्द्रियं’’ इच्चेतेपि तेहेव सद्धिं परियाया. योनीति अण्डजादीनं अण्डजादीहि सद्धिं याय मिस्सीभावो होति, सा योनि. इदं पनेत्थ निब्बचनं ‘‘यवन्ति एत्थ सत्ता एकजातिसमन्वयेन अञ्ञमञ्ञं मिस्सका होन्तीति योनि’’ इति. एत्थ च योनिसद्दस्स अत्थुद्धारो नीयते. योनीति खन्धकोट्ठासस्सपि कारणस्सपि पस्सावमग्गस्सपि नामं. ‘‘चतस्सो नागयोनियो. चतस्सो सुपण्णयोनियो’’ति एत्थ हि खन्धकोट्ठासो योनि नाम. ‘‘योनि ¶ हेसा भूमिज फलस्स अधिगमाया’’ति एत्थ कारणं. ‘‘न चाहं ब्राह्मणं ब्रूमि, योनिजं मत्तिसम्भव’’न्ति एत्थ पस्सावमग्गो. एत्थेतं वुच्चति –
खन्धानञ्चापि कोट्ठासे, मुत्तमग्गे च कारणे;
इमेसु तीसु अत्थेसु, योनिसद्दो पवत्तति.
ब्ये संवरणे. ब्यायति.
ब्ये पवत्तियं. ब्येति सहब्यो.
एत्थ सहब्योति सह ब्येति सह पवत्ततीति सहब्यो, सहायो, एकभवूपगो वा. तथा हि ‘‘तावतिंसानं देवानं सहब्यतं उपपन्नो’’तिआदीसु एकभवूपगो ‘‘सहब्यो’’ति वुच्चति.
हय गतियं. हयति. हयो. हयोति अस्सो. सो हि हयति सीघं गच्छतीति हयोति वुच्चति. इमानि पनस्स नामानि –
अस्सो तुरङ्गो तुरगो, वाजी वाहो हयोपि च;
तब्भेदा सिन्धवो चेव, गोजो अस्सतरोपि च.
कारणाकारणञ्ञू तु, आजानीयो हयुत्तमो;
घोटको तु खळुङ्कस्सो, वळवोति च वुच्चति;
अस्सपोतो किसोरोति, खळुङ्कोतिपि वुच्चति;
हरिय गतिगेलञ्ञेसु. हरियति.
अय वय पय मय तय चय रय गतियं. अयति. वयति. पयति. मयति. तयति. चयति. रयति. अयो, समयो, वयो, पयो, रयो. मयतयचयधातूनं नामिकपदानि उपपरिक्खितब्बानि.
तत्थ ¶ अयोति काळलोहं, अयति नानाकम्मारकिच्चेसु उपयोगं गच्छतीति अयो. वयोति पठमवयादिआयुकोट्ठासो, वयति परिहानिं गच्छतीति वयो. पयोति खीरस्सपि उदकस्सपि नामं, पयति जनेन पातब्बभावं गच्छतीति पयो. रयोति वेगो, यो ‘‘जवो’’तिपि वुच्चति, तस्मा रयनं जवनं रयो. एत्थ समयसद्दस्स अत्थुद्धारो वुच्चते अह निब्बचनेन. समयसद्दो –
समवाये खणे काले, समये हेतुदिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सति.
तथा हि ‘‘अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया’’ति एवमादीसु समवायो अत्थो. ‘‘एकोव खो भिक्खवे खणो च समयो च ब्रह्मचरियवासाया’’तिआदीसु खणो. ‘‘उण्हसमयो परिळाहसमयो’’तिआदीसु कालो. ‘‘महासमयो पवनस्मि’’न्तिआदीसु समूहो. ‘‘समयोपि खो ते भद्दालि अप्पटिविद्धो अहोसी’’तिआदीसु हेतु. ‘‘तेन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती’’तिआदीसु दिट्ठि.
‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति
आदीसु ¶ पटिलाभो. ‘‘सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’तिआदीसु पहानं. ‘‘दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो अभिसमयट्ठो’’तिआदीसु पटिवेधो. एत्थ च उपसग्गानं जोतकमत्तत्ता तस्स तस्स अत्थस्स वाचको समयसद्दो एवाति समयसद्दस्स अत्थुद्धारेपि सउपसग्गो अभिसमयसद्दो वुत्तो.
तत्थ सहकारीकारणताय सन्निज्झं समेति समवेतीति समयो, समवायो. समेति समागच्छति मग्गब्रह्मचरियं एत्थ तदाधारपुग्गलोति समयो, खणो. समेन्ति एत्थ, एतेन वा सङ्गच्छन्ति धम्मा सहजातधम्मेहि उप्पादादीहि वाति समयो, कालो. धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च परिकप्पनामत्तसिद्धेन रूपेन वोहरियतीति. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो, यथा ‘‘समुदायो’’ति. अवयवसहावट्ठानमेव हि समूहो. पच्चयन्तरसमागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, हेतु, यथा ‘‘समुदयो’’ति. समेति संयोजनभावतो सम्बन्धा एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो, दिट्ठि. दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्ति. समिति सङ्गति समोधानन्ति समयो, पटिलाभो. समस्स निरोधस्स यानं, सम्मा वा यानं अपगमो अप्पवत्तीति समयो, पहानं. ञाणेन अभिमुखं सम्मा एतब्बो अधिगन्तब्बोति समयो, धम्मानं अविपरीतो सभावो, अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति समयो. यथाभूतसभावावबोधो. एवं तस्मिं तस्मिं अत्थे समयसद्दस्स पवत्ति वेदितब्बा.
ननु ¶ च अत्थमत्तं पति सद्दा अभिनिविसन्तीति न एकेन सद्देन अनेके अत्था अभिधीयन्तीति? सच्चमेतं सद्दविसेसे अपेक्खिते. सद्दविसेसे हि अपेक्खमाने एकेन सद्देन अनेकत्थाभिधानं न सम्भवति. न हि यो कालत्थो समयसद्दो, सोयेव समूहादिअत्थं वदति. एत्थ पन तेसं तेसं अत्थानं समय सद्दवचनीयता सामञ्ञमुपादाय अनेकत्थता समयसद्दस्स वुत्ता. एवं सब्बत्थ अत्थुद्धारे अधिप्पायो वेदितब्बो.
इतो यातो अयतो च, निप्फत्तिं समुदीरये;
विञ्ञू समयसद्दस्स, समवायादिवाचिनो.
इतो यातो अयतो च, समानत्थेहि धातुहि;
एवं समानरूपानि, भवन्तीति च ईरये.
नय रक्खणे च. चकारो गतिपेक्खको. नयति. नयो. नयोति नयनं गमनन्ति नयो, पाळिगति. नयन्ति वा रक्खन्ति अत्थं एतेनाति नयो, तथत्तनयादि.
दय दानगतिहिंसादानरक्खासु. दयति. दया.
दयाति मेत्तापि वुच्चति करुणापि. ‘‘दयापन्नो’’ति एत्थ हि मेत्ता ‘‘दया’’ति, मेत्तचित्ततं आपन्नोति हि अत्थो. ‘‘अदयापन्नो’’ति एत्थ पन करुणा ‘‘दया’’ति वुच्चति. निक्करुणतं आपन्नोति हि अत्थो. एवं दयासद्दस्स मेत्ताकरुणासु पवत्ति वेदितब्बा. तथा हि अभिधम्मटीकायं वुत्तं ‘‘दयासद्दो यत्थ यत्थ पवत्तति, तत्थ तत्थ अधिप्पायवसेन योजेतब्बो. दयासद्दो हि अनुरक्खणत्थं अन्तोनीतं कत्वा पवत्तमानो मेत्ताय च करुणाय च पवत्तती’’ति.
वचनत्थो पनेत्थ एवं वेदितब्बो – दयति ददाति सत्तानं अभयं एतायाति दया. दयति गच्छति विभागं अकत्वा ¶ पापकल्याणजनेसु समं वत्तति, सीतेन समं फरन्तं रजोमलञ्च पवाहेन्तं उदकमिवातिपि दया, मेत्ता. दयति वा हिंसति कारुणिकं याव यथाधिप्पेतं परस्स हितनिप्फत्तिं न पापुणाति, तावाति दया. दयति अनुग्गण्हाति पापजनम्पि सज्जनो एतायातिपि दया. दयति अत्तनो सुखम्पि पहाय खेदं गण्हाति सज्जनो एतायाति दया. दयन्ति गण्हन्ति एताय महाबोधिसत्ता बुद्धभावाय अभिनीहारकरणकाले हत्थगतम्पि अरहत्तफलं छड्डेत्वा संसारसागरतो सत्ते समुद्धरितुकामा अनस्सासकरं अतिभयानकं महन्तं संसारदुक्खं, पच्छिमभवे च सह अमतधातुपटिलाभेन अनेकगुणसमलङ्कतं सब्बञ्ञुतञ्ञाणञ्चातिपि दया, करुणा. करुणामूलका हि सब्बे बुद्धगुणा.
अपरो नयो – दयन्ति अनुरक्खन्ति सत्ते एताय, सयं वा अनुदयति, अनुदयमत्तमेव वा एतन्ति दया, मेत्ता चेव करुणा च. किञ्चि पयोगमेत्थ कथयाम ‘‘सेय्यथापि गहपति गिज्झो वा कङ्को वा कुललो वा मंसपेसिं आदाय दयेय्य. पुत्तेसु मद्दी दयेसि, सस्सुया ससुरम्हि च. दयितब्बो रथेसभ’’. तत्थ दयेय्याति उप्पतित्वा गच्छेय्य, गत्यत्थवसेनेतं दट्ठब्बं. दयेसीति मेत्तचित्तं करेय्यासि. दयितब्बोति पियायितब्बो. उभयम्पेतं विवरणं रक्खणत्थं अन्तोगधं कत्वा अधिप्पायत्थवसेन कतन्ति वेदितब्बं.
ऊयी तन्तसन्ताने. ऊयति. ऊतो, ऊतवा.
पूयी विसरणे दुग्गन्धे च. पूयति. पूतो, पूतवा. पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति.
कनुयी ¶ सद्दे. कनुयति. कनुतो, कनुतवा.
खमाय विधूनने. खमायति. खमातो, खमातवा.
फायि पायि वुद्धियं. फायति. फीतो, फतवा.
तत्थ ततवन्तुपच्चया, यकारलोपो, धात्वन्तस्स सरस्स इकारादेसो च दट्ठब्बो. एस नयो ‘‘पूतो पूतवा’’तिआदीसुपि यथासम्भवं दट्ठब्बो. पायति. पायो. अपायो. एत्थ च नत्थि पायो वुद्धि एत्थाति अपायो. अथ वा पन अयतो सुखतो अपेतोति अपायोतिपि निब्बचनीयं. अपायोति च निरयो तिरच्छानयोनि पेत्तिविसयो असुरकायोति चत्तारो अपाया.
तायु सन्तानपालनेसु. तायति. तायनं. दिवादिगणे पन ता पालनेति धातुं पस्सथ, तस्स ‘‘तायति ताण’’न्ति रूपानि. उभयेसं क्रियापदं समं. अकारयकारपच्चयमत्तेनेव नानत्तं, नामिकपदानि पन विसदिसानि ‘‘तायनं, ताण’’न्ति.
चायु पूजानिसामनेसु. पूजा पूजना. निसामनं ओलोकनं सवनञ्च वुच्चति. ‘‘इङ्घ मद्दि निसामेहि. निसामयथ साधवो’’ति च आदीसु हि ओलोकनसवनानि निसामनसद्देन वुत्तानि. अपिच ञाणेन उपपरिक्खणम्पि निसामनमेवाति गहेतब्बं. चायति, अपचायति. अनगारे पब्बजिते, अपचे ब्रह्मचारिये. ये वुद्धमपचायन्ति. अपचितिं दस्सेति. निच्चं वुद्धापचायिनो.
यकारन्तधातुरूपानि.
रकारन्तधातु
रा ¶ आदाने. राति.
रि सन्ताने. रेति. रेणु. रेणूति रजो.
रु गतियं रोसने च. रवति, विरवति.
रु सद्दे. रोति, रवति. रवो, उपरवो. रुतमनुञ्ञं रुचिया च पिट्ठि. रुतन्ति रवनं रुतं, सद्दो.
रे सद्दे. रायति. रा. रत्ति. एत्थ च राति सद्दो. रत्तीति निसासङ्खातो सत्तानं सद्दस्स वूपसमकालो. रा तिय्यति उच्छिज्जति एत्थाति रत्ति.
ब्रू वियत्तियं वाचायं. अपि हन्त्वा हतो ब्रूति.
ब्रवीति, ब्रुन्ति. ब्रूसि, ब्रूथ. ब्रूमि, ब्रूम. ब्रूते, ब्रुवन्ते. ब्रूसे, ब्रुव्हे. ब्रुवे, ब्रुम्हे.
ब्रूतु, ब्रुवितु, ब्रुवन्तु. ब्रूहि, ब्रूथ. ब्रूमि, ब्रूम. ब्रूतं, ब्रुवन्तं.
एत्थ च अम्बट्ठसुत्ते ‘‘पुन भवं गोतमो ब्रुवितू’’ति पाळिदस्सनतो ‘‘ब्रुवितू’’ति वुत्तं. एवं सब्बत्थापि उपपरिक्खित्वा नयो गहेतब्बो.
ब्रुवेय्य, ब्रुवे, ब्रुवेय्युं. ब्रुवेय्यासि, ब्रुवेय्याथ. ब्रुवेय्यामि, ब्रुवेय्याम. ब्रुवेथ, ब्रुवेरं. ब्रुवेथो, ब्रुवेय्याव्हो. ब्रुवेय्यं. ब्रुवेय्याम्हे.
पब्रूति. अनुब्रूति. पब्रूतु, अनुब्रूतु. पब्रुवेय्य, अनुब्रुवेय्य. एवं सब्बत्थ पअनुउपसग्गेहिपि यथासम्भवं पदमाला योजेतब्बा.
आह, आहु. ब्रवे, ब्रवित्थ, ब्रविरे. ब्रवित्थो, ब्रविव्हो. ब्रविं, ब्रविम्हे. परोक्खावसेन वुत्तानि.
अब्रवा ¶ , अब्रवू. अब्रवो, अब्रवत्थ. अब्रवं, अब्रवम्हा. अब्रवत्थ, अब्रवत्थुं. अब्रवसे, अब्रव्हं. अब्रविं, अब्रविम्हसे. हिय्यत्तनीवसेन वुत्तानि.
अब्रवि, अब्रवुं. अब्रवो, अब्रवित्थ. अब्रविं, अब्रविम्हा. अब्रवा, अब्रवू. अब्रवसे, अब्रविव्हं. अब्रवं, अब्रविम्हे. अज्जतनीवसेन वुत्तानि.
ब्रुविस्सति, ब्रुविस्सन्ति. अब्रविस्सा, अब्रविस्संसु. सेसं सब्बं नेतब्बं. कम्मपदं अप्पसिद्धं. सचे पन सिया, ‘‘ब्रूयती’’ति सिया ‘‘लुयति, लूयती’’ति पदानि विय.
जीर ब्रूहने. ब्रूहनं वड्ढनं. जीरति. जीरं. जीरमानो. जीरणं. अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरति.
पूर पूरणे. पूरति. पूरतोव महोदधि. सब्बे पूरेन्तु सङ्कप्पा. पूरितुं, पूरित्वा, पूरं, पूरितं. पुण्णं, परिपुण्णं. सम्पुण्णं, पूरणं. पूरणो कस्सपो. कारिते ‘‘पारमियो पूरेति, पूरयति, पूरापेति, पूरापयति. पूरेत्वा, पूरयित्वा, पूरापेत्वा, पूरापयित्वा, परिपूरेत्वा’’ इच्चादीनि भवन्ति.
घोर गतिपटिघाते. गतिपटिघातं गतिपटिहननं. घोरति.
धोर गतिचातुरिये. गतिचातुरियं गतिछेकभावो. धोरेति.
सर गतियं. सरति, विसरति, उस्सरति. उस्सारणा. सरो. संसारो इच्चादीनि. तत्थ सरोति रहदो. संसारोति वट्टं, यो ‘‘भवो’’तिपि वुच्चति.
चर चरणे. चरति, विचरति, अनुचरति, सञ्चरति.
चर ¶ गतिभक्खनेसु. चरति, विचरति, अनुचरति, सञ्चरति, पटिचरति. चरिया. चरिता. चारो. विचारो. अनुविचारो. उपविचारो. चरणं. चारको. ओचरको. ब्रह्मचरियं इच्चादीनि.
तत्थ चरतीति गच्छति, भक्खति वा. तथा हि चरन्ति पदस्स गच्छन्तो खादन्तो चाति अत्थं वदन्ति गरू. पटिचरतीति पटिच्छादेति. चारकोति तंपवेसितानं सत्तानं सुखं चरति भक्खतीति चारको, रोधो. ओचरकोति अधोचारी. ब्रह्मचरियन्ति दानम्पि वेय्यावच्चम्पि सिक्खापदम्पि ब्रह्मविहारोपि धम्मदेसनापि मेथुनविरतिपि सदारसन्तोसोपि उपोसथोपि अरियमग्गोपि सकलं सासनम्पि अज्झासयोपि वुच्चति.
किन्ते वतं किं पन ब्रह्मचरियं,
किस्स सुचिण्णस्स अयं विपाको;
इद्धिजुतिबलवीरियूपपत्ति,
इदञ्च ते नाग महाविमानं.
अहञ्च भरिया च मनुस्सलोके,
सद्धा उभो दानपती अहुम्हा;
ओपानभूतं मे घरं तदासि,
सन्तप्पिता समणब्राह्मणा च.
तं मे वतं तं पन ब्रह्मचरियं,
तस्स सुचिण्णस्स अयं विपाको;
इद्धिजुतिबलवीरियूपपत्ति,
इदञ्च मे धीर महाविमान’’न्ति
इमस्मिञ्हि पुण्णकजातके दानं ‘‘ब्रह्मचरिय’’न्ति वुत्तं.
‘‘केन ¶ पाणि कामददो, केन पाणि मधुस्सवो;
केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.
तेन पाणि कामददो, तेन पाणि मधुस्सवो;
तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति
इमस्मिं अङ्कुरपेतवत्थुम्हि वेय्यावच्चं ‘‘ब्रह्मचरिय’’न्ति वुत्तं. ‘‘इदं खो तं भिक्खवे तित्तिरियं नाम ब्रह्मचरियं अहोसी’’ति इमस्मिं तित्तिरजातके सिक्खापदं ‘‘ब्रह्मचरिय’’न्ति वुत्तं. ‘‘तं खो पन पञ्चसिख ब्रह्मचरियं नेव निब्बिदाय न विरागाय…पे… यावदेव ब्रह्मलोकूपपत्तिया’’ति इमस्मिं महागोविन्दसुत्ते ब्रह्मविहारा ‘‘ब्रह्मचरिय’’न्ति वुत्ता. ‘‘एकस्मिं ब्रह्मचरियस्मिं, सहस्सं मच्चुहायिनो’’ति एत्थ धम्मदेसना ‘‘ब्रह्मचरिय’’न्ति वुत्ता. ‘‘परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारिनो भविस्सामा’’ति सल्लेखसुत्ते मेथुनविरति ‘‘ब्रह्मचरिय’’न्ति वुत्ता.
मयञ्च भरिया नातिक्कमाम,
अम्हे च भरिया नातिक्कमन्ति;
अञ्ञत्र ताह ब्रह्मचरियं चराम;
तस्मा हि अम्हं दहरा न मीयरे’’ति
महाधम्मपालजातके सदारसन्तोसो ‘‘ब्रह्मचरिय’’न्ति वुत्तो.
हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवेसु, उत्तमेन विसुज्झती’’ति
एवं निमिजातके अवीतिक्कमवसेन कतो उपोसथो ‘‘ब्रह्मचरिय’’न्ति वुत्तो. ‘‘इदं खो पन पञ्चसिख ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय…पे… अयमेव अरियो अट्ठङ्गिको मग्गो’’ति ¶ महागोविन्दसुत्तस्मिंयेव अरियमग्गो ‘‘ब्रह्मचरिय’’न्ति वुत्तो. ‘‘तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं यावदेव मनुस्सेहि सुप्पकासित’’न्ति पासादिकसुत्ते सिक्खत्तयसङ्गहं सकलं सासनं ‘‘ब्रह्मचरिय’’न्ति वुत्तं.
‘‘अपि अतरमानानं, फलासाव समिज्झति;
विपक्कब्रह्मचरियोस्मि, एवं जानाहि गामणी’’ति
एत्थ अज्झासयो ‘‘ब्रह्मचरिय’’न्ति वुत्तो. इच्चेवं –
दानं वेय्यावटियञ्च, सिक्खा ब्रह्मविहारका;
धम्मक्खानं मेथुनता-विरति च उपोसथो.
सदारेसु च सन्तोसो, अरियमग्गो च सासनं;
अज्झासयो चिमे ब्रह्म-चरियसद्देन वुच्चरे.
हुर कोटिल्ले. हुरति.
सर सद्दोपतापेसु. सरति. सरो, सरणं.
एत्थ च सरोति सद्दोपि वुच्चति उसुपि. सरणन्ति सरति उपतापेति हिंसति सरणगतानं तेनेव सरणगमनेन भयं सन्तापं दुक्खं दुग्गतिं परिकिलेसञ्चाति सरणं, बुद्धादिरतनत्तयं. अथ वा सद्धा पसन्ना मनुस्सा ‘‘अम्हाकं सरणमिद’’न्ति सरन्ति चिन्तेन्ति, तं तत्थ च वाचं निच्छरन्ति गच्छन्ति चातिपि सरणं.
सर चिन्तायं. सरति, सुसरति इच्चपि पयोगो. अप्पक्खरानञ्हि बहुभावो अञ्ञथाभावो च होति, यथा ‘‘द्वे, दुवे, तण्हा तसिणा, पम्हं, पखुम’’न्ति. अनुस्सरति, पटिस्सरति. सरन्ति एताय सत्ता, सयं वा सरति, सरणमत्तमेव वा एतन्ति सति. अनुस्सति, पटिस्सति. सरतीति सतो. पुनप्पुनं सरतीति पटिस्सतो.
द्वर ¶ संवरणे. संवरणं रक्खणा. द्वरति. द्वारं. द्विसद्दूपपदअरधातुवसेनपि इदं रूपं सिज्झति. तत्रिमानि निब्बचनानि – द्वरन्ति संवरन्ति रक्खन्ति एतेनाति द्वारं, अथ वा द्वे कवाटा अरन्ति गच्छन्ति पवत्तन्ति एत्थातिपि द्वारन्ति. गेहद्वारम्पि कायद्वारादीनिपि उपायोपि द्वारन्ति वुच्चति. पाळियं तु ‘‘द्वारं द्वारा’’ति च इत्थिनपुंसकवसेन द्वारसद्दो वुत्तो. तथा हि ‘‘द्वारम्पि सुरक्खितं होती’’ति च ‘‘द्वारापेसा’’ति च तस्स द्विलिङ्गता वुत्ता.
गर घर सेचने. गरति. घरति. घरं.
धूर हुच्छने. हुच्छन कोटिल्लं. धूरति.
तर प्लवनसरणेसु. तरति. तरणं. तित्थं. तिण्णो. उत्तिण्णो. ओतिण्णो इच्चादीनि. तत्थ तरणं वुच्चति नावा, तरति उदकपिट्ठे प्लवति, तरन्ति उत्तरन्ति वा नदिं एतेनाति अत्थेन.
नावा प्लवो तरं पोतो, तरणं उत्तरं तथा;
जलयानन्ति एतानि, नावानामानि होन्ति तु.
तर सम्भमे. सम्भमो अनवट्ठानं. तरति. तरितो. तुरङ्गो.
एत्थ च ‘‘सो मासखेत्तं तरितो अवासरि’’न्ति पाळि निदस्सनं. तत्थ तरितोति तुरितो सम्भमन्तो. अवासरिन्ति उपगच्छिं उपविसिं वा.
जर रोगे. एत्थ जररोगोयेव ‘‘रोगो’’ति अधिप्पेतो पयोगवसेन. जरसद्दस्स हि जररोगे पवत्तनियमनत्थं ‘‘रोगे’’ति वुत्तं. तेन अञ्ञो रोगो इध रोगसद्देन न वुच्चति. जरति. जरो. सज्जरो. पज्जररोगो. जरेन पीळिता मनुस्सा. यत्थ तु अयं वयोहानिवाचको ¶ , तत्थ पयोगे ‘‘जीरति, जरा’’ति चस्स रूपानि भवन्ति.
दर भये. दरति. दरी. ‘‘बीलासया दरीसया’’ति निदस्सनं. तत्थ दरीति भायितब्बट्ठेन दरी.
दर आदरानादरेसु. दरति, आदरति, अनादरति. आदरो, अनादरो.
एत्थ च दरतीति दरं करोतीति च अनादरं करोतीति च अत्थो. यथा हि आरकासद्दो दूरासन्नवाचको, तथायम्पि दरधातु आदरानादरवाचको दट्ठब्बो. दरसद्दो च कायदरथे चित्तदरथे किलेसदरथे च वत्तति. अयञ्हि –
आदित्तं वत मं सन्तं, घतसित्तंव पावकं;
वारिना विय ओसिञ्चि, सब्बं निब्बापये दर’’न्ति
एत्थ कायदरथे चित्तदरथे च वत्तति. ‘‘वीतद्दरो वीतसोको वीतसल्लो, सयं अभिञ्ञाय अभासि बुद्धो’’ति एत्थ पन किलेसदरथे वत्तति. वीतद्दरोति हि अग्गमग्गेन सब्बकिलेसानं समुच्छिन्नत्ता विगतकिलेसदरथोति अत्थो.
नर नयने. नरति. नरो, नारी.
एत्थ नरोति पुरिसो. सो हि नरति नेतीति नरो. यथा पठमपकतिभूतो सत्तो दतराय पकतिया सेट्ठट्ठेन पुरि उच्चाट्ठाने सेति पवत्ततीति पुरिसोति वुच्चति, एवं नयनट्ठेन नरोति वुच्चति. पुत्तभातुभूतोपि हि पुग्गलो मातुजेट्ठभगिनीनं नेतुट्ठाने तिट्ठति, पगेव इतरो इतरासं. नारीति नरेन योगतो, नरस्सायन्ति वा नारी. अपरम्पेत्थ नरसद्दस्स निब्बचनं, नरियति सकेन ¶ कम्मेन निय्यतीति नरो, सत्तो मनुस्सो वा. ‘‘कम्मेन निय्यतेओ लोको’’ति हि वुत्तं. तत्थ नरसद्दस्स ताव पुरिसवचने ‘‘नरा च अथ नारियो’’ति निदस्सनं. सत्तमनुस्सवचने पन ‘‘बुद्धो अयं एदिसको नरुत्तमो. आमोदिता नरमरू’’ति च निदस्सनं, तस्मा ‘‘नरोति पुरिसो, नरोति सत्तो, नरोति मनुस्सो’’ति तत्थ तत्थ यथासम्भवं अत्थो संवण्णेतब्बो.
हर हरणे. हरणं पवत्तनं. हरति. सावत्थियं विहरति. विहासि. विहंसु. विहरिस्सति. अप्पमत्तो विहिस्सति. वोहरति. संवोहरति. सब्बो हरति वा. रूपियसंवोहारो, रूपियसब्बोहारो वा. पाटिहारियं. पीतिपामोज्जहारो. विहारो. वोहारो. अभिहारो. चित्तं अभिनीहरति. सासने विहरं, विहरन्तो, विहरमानो. विहातब्बं, विहरितुं. विहरित्वा. अञ्ञानिपि योजेतब्बानि.
तत्थ पाटिहारियन्ति समाहिते चित्ते विगतूपक्किलेसे कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पाटिहारियं. पटीति हि अयं सद्दो ‘‘पच्छा’’ति एतस्स अत्थं बोधेति ‘‘तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो’’तिआदीसु विय. विहारोति ठाननिसज्जादिना विहरन्ति एत्थाति विहारो, भिक्खूनं आवासो. विहरणं वा विहारो, विहरणक्रिया. वोहारोति ब्यवहारोपि पण्णत्तिपि वचनम्पि चेतनापि. तत्थ
यो हि कोचि मनुस्सेसु, वोहारं उपजीवति;
एवं वासेट्ठ जानाति, वाणिजो सो नब्राह्मणो’’ति.
अयं ¶ ब्यवहारवोहारो नाम. ‘‘सङ्खा समञ्ञा पञ्ञत्ति वोहारो’’ति अयं पण्णत्तिवोहारो नाम. तथा तथा वोहरन्ति परामसन्तीति अयं वचनवोहारो नाम. ‘‘अट्ठ अरियवोहारा, अट्ठ अनरियवोहारा’’ति अयं चेतनावोहारो नाम. इच्चेवं –
ब्यवहारे वचने च, पण्णत्तिचेतनासु च;
वोहारसद्दो चतूसु, इमेस्वत्थेसु दिस्सति.
हर अपनयने. अपनयनं नीहरणं. दोसं हरति. नीहरति. नीहारो, परिहरति. परिहारो. रजोहरणं. सब्बदोसहरो धम्मो. भगवतो च सासनस्स च पटिपक्खे तित्थिये हरतीति पाटिहारियं. मत्तावण्णभेदेनेत्थ ‘‘पाटिहेरं पाटिहीरं पाटिहारिय’’न्ति तीणि पदरूपानि, भवन्ति.
हर आदाने. अदिन्नं हरति. हरिस्सति. हाहिति इच्चप. ‘‘खराजिनं पर सुञ्च, खारिकाजञ्च हाहिती’’ति इदमेत्थ निदस्सनं. आहरति, अवहरति, संहरति, अपहरति, उपहरति, पहरति, सम्पहरति, समाहरति. मनोहरो पासादो. परस्सहरणं. आहारो, अवहारो, संहारो, उपहारो, सम्पहारो, समाहारो. हरिय्यति, आहरिय्यति. आहरिय्यन्ति. आहटं, हरितुं, आहरितुं, आहरित्वा, आहरित्वान. अञ्ञानिपि योजेतब्बानि.
धर धरणे. धरणं विज्जमानता. धरति. धरते सत्थुसासनं.
धर अविद्धंसने. निब्बानं निच्चं धरति.
खर खये. खरति. खरणं. नक्खरन्ति न खिय्यन्तीति अक्खरानि. नक्खरन्ति न नस्सन्तीति नक्खत्तानीति पोराणा.
जागरनिद्दक्खये ¶ जागरति. जागरो, जागरणं, जागरं. दीघा जागरतो रत्ति. जागरमानो. अयञ्च धातु तनादिगणं पत्वा ‘‘जागरोति, पटिजागरोती’’ति रूपानि जनेति.
ईर वचने गतिकम्पनेसु च. ईरति. ईरितं. एरितं. समीरणो. जिनेरितो धम्मो. कुप्पन्ति वातस्सपि एरितस्स.
तत्थ समीरणोति वातो. सो हि समीरति वायति, समीरेति च रुक्खसाखापण्णादीनि सुट्ठु कम्पेतीति ‘‘समीरणो’’ति वुच्चति.
हरे लज्जायं. अलुत्तन्तोयमेकारन्तो धातु, गिले पीतिक्खयेति धातु विय. हरायति. हरायनं. अट्टीयामि हरायामि.
एत्थ हरायतीति लज्जति, हिरिं करोतीति अत्थो.
पर पालनपूरणेसु. ‘‘परति, परमो’’तिमस्स रूपानि, नर नयनेति धातुस्स ‘‘नरति नरो’’ति रूपानि विय.
तत्थ परतीति पालेति, पूरति वा. सुद्धकत्तुवसेनिदं पदं वुत्तं. हेतुकत्तुवसेन हि ‘‘पारेति पारयती’’तिआदीनि रूपानि भवन्ति. परमोति पालको पूरको वा. एत्थ च ‘‘पारमी’’ति पदं एतस्सत्थस्स साधकं. तथा हि पारमीति परति, पारेति चाति परमो, दानादीनं गुणानं पालको पूरको च महाबोधिसत्तो. परमस्स इदं, परमस्स वा भावो, कम्मं वा पारमी, दानादिक्रिया. गरूहि पन ‘‘पूरेतीति परमो, दानादीनं गुणानं पूरको पालको चा’’ति वुत्तं, तं वीमंसितबं.
वर वरणे. वरति. वारणो, वरुणो.
गिर ¶ निग्गिरणो. निग्गिरणं पग्घरणं. गिरति, गिरि.
एत्थ गिरीति पब्बता, यो ‘सेलो’’तिआदीहि अनेकेहि नामेहि कथियति. सो हि सन्धिसङ्खातेहि पब्बेहि चितत्ता पब्बमस्स अत्थीति पब्बतो. हिमवमनादिवसेन जलस्स सारभूतानं भेसज्जादिवत्थूनञ्च गिरणतो गिरीति वुच्चति.
इमानि पनस्स नामानि –
पब्बतो अचलो सेलो, नगो गिरि महीधरो;
अद्दि सिलुच्चयो चाति, गिरिपण्णत्तियो इमा.
सुर इस्सरियदित्तीसु. सुरति. सुरो, असुरो.
तत्र सरोति सुरति ईसति देविस्सरियं पापुणाति विरोचति चाति सुरो. सुन्दरा रा वाचा अस्साति वा सुरो, देवो. देवाभिधानानि दिवादिगणे पकासेस्साम. असुरोति देवो विय न सुरति न ईसति न विरोचति चाति असुरो. सुरानं वा पटिपक्खो मित्तपटिपक्खा अमित्ता वियाति असुरो, दानवो, यो ‘‘पुब्बदेवो’’तिपि वुच्चति. तथा हि कुम्भजातके वुत्तं –
‘‘यं वे पिवित्वा पुब्बदेवा पमत्ता,
तिदिवा चुता सस्सतिया समाया;
तं तादिसं मज्जमिमं निरत्थं,
जानं महाराज कथं पिवेय्या’’ति.
सगाथावग्गसंवण्णनायं पन ‘‘न सुरं पिविम्ह, न सुरं पिविम्हा’ति आहंसु, ततो पट्ठाय असुरा नाम जाता’’ति वुत्तं.
इमानि ¶ तदभिधानानि –
असुरो पुब्बदेवो च, दानवो देवतारि तु;
नामानि असुरानन्ति, इमानि निद्दिसे विदू.
पाको इति तु यं नामं, एकस्स असुरस्स तु;
पण्णत्तीतिपि एकच्चे, गरवो पन अब्रवुं.
कुर सद्दे अक्कोसे च. कुरति. कुररो, कुररी. कुम्मो, कुम्मी.
खुर छेदने विलेखने च. खुरति. खुरो.
मुर संवेठने. मुरति. मुरो, मोरो.
घुर अभिमत्त सद्देसु. घुरति. घोरो.
पुर अग्गगमने. अग्गगमनं नाम पधानगमनं, पठममेव गमनं वा. पुरति. पुरं, पुरी. अवापुरति. अवापुरेतं अमतस्स द्वारं. अवापुरणं आदाय गच्छति.
तत्थ पुरन्ति राजधानी. तथा हि ‘‘नगरं पुरं पुरी राजधानी’’ति एते परियाया. ‘‘एसो आळारिको पोसो, कुमारी पुरमन्तरे’’तिआदीसु पन गेहं ‘‘पुर’’न्ति वुच्चति. पधानताय पुरतो पुरतो गमनेन गन्तब्बन्ति पुरं, राजधानी चेव गेहञ्च. अवापुरणन्ति अवापुरन्ति विवरन्ति द्वारं एतेनाति अवापुरणं, यं ‘‘कुञ्चिका’’तिपि ‘‘ताळो’’तिपि वुच्चति. अवापुरतीतिआदीसु अव आइच्चुभो उपसग्गाति दट्ठब्बा.
फर फरणे. फरणं नाम ब्यापनं गमनं वा. समं फरति सीतेन. आहारत्थं फरति. फरणं.
गर उग्गमे. गरति. गरु.
गरूति ¶ मातापितादयो गारवयुत्तपुग्गला. ते हि गरन्ति उग्गच्छन्ति उग्गता पाकटा होन्तीति गरूति वुच्चन्ति. अपिच पासाणच्छत्तं विय भारियट्ठेन गरूति वुच्चन्ति. गरुसद्दो ‘‘इदमासनं अत्र भवं निसीदतु, भवञ्हि मे अञ्ञतरो गरून’’न्ति एत्थ मातापितूसु दिस्सति. ‘‘सनरामरलोकगरु’’न्ति एत्थ सब्बलोकाचरिये सब्बञ्ञुम्हि. अपिच गरुसद्दो अञ्ञेस्वत्थेसुपि दिस्सति. सब्बमेतं एकतो कत्वा अत्रिदं वुच्चति –
मातापिताचरियेसु, दुज्जरे अलहुम्हि च;
महन्ते चुग्गते चेव, निछेकादिकरेसु च;
तथा वण्णविसेसेसु, गरुसद्दो पवत्तति.
केचि पनाचरिया ‘‘गरु गरू’’ति च द्विधा गहेत्वा भारियवाचकत्ते गरुसद्दो ठितो. आचरियवाचकत्ते पन गुरुसद्दोति वदन्ति, तं न गहेतब्बं. पाळिविसये हि सब्बेसम्पि यथावुत्तानं अत्थानं वाचकत्ते गरुसद्दोयेव इच्छितब्बो, अकारस्स आकारभावे ‘‘गारव’’न्ति सवुद्धिकस्स तद्धितन्तपदस्स दस्सनतो. सक्कटभासाविसये पन गुरुसद्दोयेव इच्छितब्बो, उकारस्स वुद्धिभावे अञ्ञथा तद्धितन्तपदस्स दस्सनतो.
मर पाणचागे. मरति. मत्तुं. मरित्वा. हेतुकत्तरि ‘‘पुरिसो पुरिसं मारेति, मारयति. पुरिसो पुरिसेन पुरिसं मारापेति, मारापयति. पुरिसो पुरिसं मारेतुं मारेत्वा’’ इच्चादीनि रूपानि. मच्चो. मरु. मरणं, मच्चु. मट्टु. मारो.
तत्थ मत्तुन्ति मरितुं. तथा हि अलीनसत्तुजातके ‘‘यो मत्तुमिच्छे पितुनो पमोक्खा’’ति पाळि दिस्सति. मच्चोति मरितब्बसभावताय ‘‘मच्चो’’ति लद्धनामो सत्तो ¶ . मरूति दीघायुकोपि समानो मरणसीलोति मरु, देवो. मरणन्ति चुति.
मरणं अन्तको मच्चु, हिन्दं कालो च मट्टु च;
निक्खेपो चुति चेतानि, नामानि मरणस्स वे.
मारोति सत्तानं कुसलं मारेतीति मारो, कामदेवो.
इमानिस्स नामानि –
मारो नमुचि कण्हो च, वसवत्ति पजापति;
पमत्तबन्धु मद्दनो, पापिमा दब्बकोपि च;
कन्दप्पो च रतिपति, कामो च कुसुमायुधो.
अञ्ञे अञ्ञानिपि नामानि वदन्ति, तानि सासनानुलोमानि न होन्तीति इध न दस्सितानि. अट्ठकथासु पन ‘‘मारो, नमुचि, कण्हो, पमत्तबन्धू’’ति चत्तारोव नामानि आगतानि.
एत्थ च मारोति देवपुत्तमारेन सद्धिं पञ्च मारा किलेसमारो खन्धमारो अभिसङ्खारमारो मच्चुमारो देवपुत्तमारोति.
धर अवत्थाने. धरति.
भर पोसने. भरति. भरितो, भत्ता.
थर सन्थरणे. थरति, सन्थरति. सन्थरणं.
दर विदारणे. भूमिं दरति. कुदालो.
दर दाहे. कायो दरति. दरो, दरथो.
तिर अधोगतियं. तिरति. तिरच्छानो, तिरच्छा वा.
अर गतियं. अरति. अत्थं, अत्थो, उतु.
एत्थ ¶ अत्थं वुच्चति निब्बानं. तं तं सत्तकिच्चं अरति वत्तेतीति उतु.
रकारन्तधातुरूपानि.
लकारन्तधातु
ला आदाने. लाति. लानं, गरुळो, सीहळो, राहुलो, कुसलं, बालो, महल्लको, महल्लिका.
तत्र गरुळोति गरुं लाति आददाति गण्हातीति गरुळो, यो ‘‘सुपण्णो, दिजाधिपो, नागारि, करोटी’’ति च वुच्चति. सीहळोति सीहं लाति आददाति गण्हातीति सीहळो, पुब्बपुरिसो. तब्बंसे जाता एतरहि सब्बेपि सीहळा नाम जाता.
राहुलोतिआदीसु पन राहु विय लाति गण्हातीति राहुलो, को सो? सिक्खाकामो आयस्मा राहुलभद्दो बुद्धपुत्तो. तस्स हि जातदिवसे सुद्धोदनमहाराजा ‘‘पुत्तस्स मे तुट्ठिं निवेदेथा’’ति उय्याने कीळन्तस्स बोधिसत्तस्स सासनं पहिणि. बोधिसत्तो तं सुत्वा ‘‘राहु जातो बन्धनं जात’’न्ति आह. पुत्तस्स हि जायनं राहुग्गहो विय होति. तण्हाकिलिस्सनतापादनतो बाळ्हेन च सङ्खलिकादिबन्धनेन बन्धं विय होति मुच्चितुं अप्पदानतोति ‘‘राहु जातो बन्धनं जात’’न्ति आह. राजा ‘‘किं मे पुत्तो अवचा’’ति पुच्छित्वा तं वचनं सुत्वा ‘‘इतो पट्ठाय मे नत्ता ‘राहुलो’ त्वेव होतू’’ति आह, ततो पट्ठाय कुमारो राहुलो नाम जातो.
महापदानसुत्तटीकायञ्हि ¶ ‘‘राहु जातो’’ति एत्थ ‘‘राहूति राहुग्गहो’’ति वुत्तं, तं पन ‘‘राहुलो’’ति वचनस्सत्थं पाकटं कातुं अधिप्पायत्थवसेन वुत्तं. न हि केवलो ‘‘राहू’’ति सद्दो ‘‘राहुग्गहो’’ति अत्थं वदति, अथ खो जातसद्दसम्बन्धं लभित्वा वदति. तथा हि ‘‘राहु जातो’’ति बोधिसत्तेन वुत्तवचनस्स ‘‘राहुग्गहो जातो’’ति अत्थ्ौ भवति, तस्मा सुद्धोदनमहाराजा ‘‘मम नत्ता राहु विय लातीति राहुलोति वत्तब्बो’’ति चिन्तेत्वा ‘‘राहुलोत्वेव होतू’’ति आहाति दट्ठब्बं.
केचि पन ‘‘राहुलो जातो बन्धनं जात’’न्ति पठन्ति, कत्थचि पोत्थके च लिखन्ति, तं न सुन्दरं, अत्थस्स अयुत्तितो टीकाय च सद्धिंविरोचतो. न हि ‘‘राहुलो’’ति कुमारस्स नामं पठमं उप्पन्नं, पच्छायेव पन उप्पन्नं अय्यकेन दिन्नत्ता, तस्मा तदा बोधिसत्तेन ‘‘राहुलो जातो’’ति वत्तुं न युज्जति. यथा हि अनभिसित्ते अराजिनि पुग्गले ‘‘महाराजा’’ति वोहारो नप्पवत्तति. टीकायञ्च ‘‘राहूति राहुग्गहो’’ति वुत्तं. अथापि तेसं सिया ‘‘राहुलो जातो बन्धनं जात’’न्ति पदस्स विज्जमानत्ता एव टीकायं ‘‘राहुग्गहो’’ति भाववसेन लासद्देन समानत्थो आदानत्थो गहसद्दो वुत्तोति एवम्पि नुपपज्जति, ‘‘राहुलानं जातं बन्धनं जात’’न्ति पाठस्स वत्तब्बत्ता. राहुलोति हि इदं पदं ‘‘सीहळो’’ति पदं विय दब्बवाचकं, न कदाचिपि भाववाचकं, तस्मा ‘‘राहुलो जातो बन्धनं जात’’न्ति एतं एकच्चेहि दुरोपितं पाठं अग्गहेत्वा ‘‘राहु जातो बन्धनं जात’’न्ति अयमेव पाठो गहेतब्बो, सारतो च पच्चेतब्बो सुपरिसुद्धेसु अनेकेसु पोत्थकेसु दिट्ठत्ता, पोराणेहि च गम्भीरसुखुमञाणेहि आचरियपचारियेहि पठितत्ता.
अयं ¶ पनेत्थ साधिप्पाया अत्थप्पकासना – राहु जातोति बोधिसत्तो पुत्तस्स जातसासनं सुत्वा संवेगप्पत्तो ‘‘इदानि मम राहु जातो’’ति वदति, मुच्चितुं अप्पदानवसेन मम गहणत्थं राहु उप्पन्नोति हि अत्थो. बन्धनं जातन्ति इमिना ‘‘मम बन्धनं जात’’न्ति वदति. तथा हि टीकायं वुत्तं ‘‘राहूति राहुग्गहो’’ति. तत्थ राहुग्गहोति गण्हातीति गहो, राहु एव गहो राहुग्गहो, मम गाहको राहु जातोति अत्थो. अथ वा गहणं गहो, राहुनो गहो राहुग्गहो, राहुग्गहणं मम जातन्ति अत्थो. पुत्तो हि राहुसदिसो. पिता चन्दसदिसो पुत्तराहुना गहितत्ता.
एकच्चे पन ‘‘राहुलोत्वेव होतू’’ति इमं पदेसं दिस्वा ‘‘राहु जातो’’ति वुत्ते इमिना न समेति, ‘‘राहुलो जातो’’ति वुत्तेयेव पन समेतीति मञ्ञमाना एवं पाठं पठन्ति लिखन्ति च, तस्मा सो अनुपपरिक्खित्वा पठितो दुरोपितो पाठो न गहेतब्बो, यथावुत्तो पोराणको पोराणाचरियेहि अभिमतो पाठोयेव आयस्मन्तेहि गहेतब्बो अत्थस्स युत्तितो, टीकाय च सद्धिं अविरोधतोति.
तत्थ कुसलन्ति कुच्छितानं पापधम्मानं सानतो तनुकरणतो ञाणं कुसं नाम, तेन कुसेन लातब्बं पवत्तेतब्बन्ति कुसलं. बालोति दिट्ठधम्मिकसम्परायिकसङ्खाते द्वे अनत्थे देवदत्तकोकालिकादयो विय लाति आददातीति बालो. इमानि पन तंनामानि –
बालो अविद्वा अञ्ञो च, अञ्ञाणी अविचक्खणो;
अपण्डितो अकुसलो, दुम्मेधो कुमति जळो.
एळमूगो ¶ च निप्पञ्ञो, दुम्मेधी अविदू मगो;
अविञ्ञू अन्धबालो च, दुप्पञ्ञो च अविद्दसु.
महल्लकोति महत्तं लाति गण्हातीति महल्लको, जिण्णपुरिसो. इमानिस्स नामानि –
जिण्णो महल्लको वुद्धो, बुद्धो वुड्ढो च कत्तरो;
थेरो चाति इमे सद्दा, जिण्णपञ्ञत्तियो सियुं.
तथा हि –
‘‘दुरे अपस्सं थेरोव, चक्खुं याचितुमागतो’’;
एवमादीसु दट्ठब्बो, थेरसद्दो महल्लके.
इमानि पन नामानि इत्थिया इत्थिलिङ्गवसेन वत्तब्बानि –
जिण्णा महल्लिका वुद्धी, बुद्धी वुड्ढी च कत्तरा;
थेरी चाति इमे सद्दा, नामं जिण्णाय इत्थिया;
दल फल विसरणे. दलति. फलति. दलितो रुक्खो. फलितो भूमिभागो.
अल भूसने. अलति. अलङ्कारो, अलङ्कतो, अलङ्कतं. ‘‘सालङ्काननयोगेपि, सालङ्काननवज्जिता’’ति इमिस्सञ्हि कवीनं कब्बरचनायं अलङ्कसद्दो भूसनविसेसं वदति. केचि पनेत्थ अल भूसनपरियापनवारनेसूति धातुं पठन्ति, ‘‘अलती’’ति च रूपं इच्छन्ति. मयं पन अलधातुस्स परियत्तिनिवारणत्थवाचकत्तं न इच्छाम पयोगादस्सनतो. निपातभूतो पन अलंसद्दो परियत्तिनिवारणत्थवाचको दिस्सति ‘‘अलमेतं सब्बं. अलं मे तेन रज्जेना’’तिआदीसु.
मील निमेलने. मीलति, निमीलति, उम्मीलति. निमीलनं.
बिल पतित्थम्भे. बिलति.
नील ¶ वण्णे. नीलवत्थं.
सील समाधिम्हि. सीलति. सीलं, सीलनं.
एत्थ सीलन्ति सीलनट्ठेन सीलं. वुत्तञ्हेतं विसुद्धिमग्गे ‘‘सीलन्ति केनट्ठेन सीलं? सीलनट्ठेन सीलं, किमिदं सीलनं नाम? समाधानं वा कायकम्मादीनं सुसील्यवसेन अविप्पकिण्णताति अत्थो. उपधारणं वा कुसलानं धम्मानं पतिट्ठानवसेन आधारभावोति अत्थो. एतदेव हि एत्थ अत्थद्वयं सद्दलक्खणविदू अनुजानन्ति. अञ्ञे पन ‘सिरट्ठो सीलट्ठो, सीतलट्ठो सीलट्ठो’ति एवमादिना नयेनेत्थ अत्थं वण्णेन्ती’’ति. तत्थ ‘‘अत्थद्वयं सद्दलक्खण विदू अनुजानन्ती’’ति इदं ‘‘सील समाधिम्हि सील उपधारणे’’ति द्विगणिकस्स सीलधातुस्स अत्थे सन्धाय वुत्तं. इमस्स हि चुरादिगणं पत्तस्स उपधारणे ‘‘सीलेति, सीलयती’’ति रूपानि भवन्ति, उपधारेतीतिपि तेसं अत्थो. इध पन भूवादिगणिकत्ता समाधानत्थे ‘‘सीलती’’ति रूपं भवति, समाधियतीति तस्स अत्थो. पुनपि एत्थ सोतूनं सुखग्गहणत्थं निब्बचनानि वुच्चन्ते. सीलति समाधियति कायकम्मादीनं सुसील्यवसेन न विप्पकिरतीति सीलं. अथ वा सीलन्ति समादहन्ति चित्तं एतेनाति सीलं. इमानि भूवादिगणिकवसेन निब्बचनानि. चुरादिगणिकवसेन पन सीलेति कुसले धम्मे उपधारेति पतिट्ठाभावेन भुसो धारेतीति सीलं. सीलेन्ति वा एतेन कुसले धम्मे उपधारेन्ति भुसो धारेन्ति साधवोति सीलन्ति निब्बचनानि.
किल बन्धे. किलति. किलं.
कूल आवरणे. कुलति. कूलं. वहे रुक्खे पकूलजे. कूलं बन्धति. नदीकूले वसामहं. कूलति आवरति उदकं बहि निक्खमितुं न देतीति कूलं.
सूल ¶ रुजायं. सूलति. सूलं. कण्णसूलं न जनेति.
तूल निक्करीसे. निक्करीसं नाम करीसमत्तेनपि अमिनेतब्बतो लहुभावोयेव. तूलति. तूलं भट्ठंव मालुतो.
पुल सङ्घाते. पुलति. पञ्चपुलि.
मूल पतिट्ठायं मूलति. मूलं. मूलसद्दो ‘‘मूलानि उद्धरेय्य अन्तमसो उस्सीरनाळिमत्तानिपी’’तिआदीसु मूलमूले दिस्सति. ‘‘लोभो अकुसलमूल’’न्तिआदीसु असाधारणहेतुम्हि. ‘‘यावमज्झन्हिके काले छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूल’’न्तिआदीसु समीपे. अत्रिदं वुच्चति –
मूलमूले मूलसद्दो, पदिस्सति तथेव च;
असाधारणहेतुम्हि, समीपम्हि च वत्तति.
फल निब्बत्तियं. रुक्खो फलति. रुक्खफलानि भुञ्जन्ता. महप्फलं महानिसंसं. सोतापत्तिफलं. तत्थ फलन्ति महानिब्बत्तिकं.
फल भेदे. फलति. मुद्धा ते फलतु सत्तधा. पादा फलिंसु. तत्थ फलतूति भज्जितु.
फल अब्यत्तसद्दे. असनी फलति. द्वेमे भिक्खवे असनिया फलन्तिया न सन्तसन्ति. फलन्तियाति सद्दं करोन्तिया.
चुल्ल हावकरणे. हावकरणं विलासकरणं. चुल्लति.
फुल्ल ¶ विकसनभेदेसु. फुल्लति. फुल्लं. फुल्लितो किंसुको. सुफुल्लितमरविन्दवनं.
असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;
सोभति दीपरुक्खोव, सालराजाव फुल्लितो.
खण्डफुल्लपटिसङ्खरणं.
चिल्ल सेठिल्ले. सिठिलभावो सेठिल्लं. चिल्लति.
वेलु चेलु केलु खेलु पेलु बेलु सेलु सल तिल गतियं. वेलति. चेलति. केलति. खेलति. पेलति. बेलति. सेलति. सलति. तिलति. चेलं, बेलको. एत्थ चेलन्ति वत्थं. पेलकोति ससो.
खल चलने. खलति. खलो. खलोति दुज्जनो असाधु असप्पुरिसो पापजनो.
खल सञ्चिनने. खलति. खलं. खलन्ति वीहिट्ठपनोकासभूतं भूमिमण्डलं. तञ्हि खलन्ति सञ्चिनन्ति रासिं करोन्ति एत्थ धञ्ञानीति खलन्ति वुच्चति. ‘‘खलं सालं पसुं खेत्तं, गन्ता चस्स अभिक्खण’’न्ति पयोगो.
गिल अज्झोहरणे. गिलति. गिलमक्खं पुरिसो न बुज्झति.
गल अदने. गलति. गलो. गलन्ति अदन्ति अज्झोहरन्ति एतेनाति गलो. गलोति गीवा वुच्चति.
सल सल्ल आसुगतियं. आसुगति सीघगमनं. सलति. सल्लति. सल्लं. एत्थ च ‘‘सल्लं उसु सरो सल्लो कण्डो तेजनो’’ति परियाया एते.
खोल गतिपटिघाते. खोलति.
गिले ¶ पीतिक्खये. गिलायति. गिलानो, गेलञ्ञं. गिलानोति अकल्लको. विनयेपि हि वुत्तं ‘‘नाहं अकल्लको’’ति. अट्ठकथायञ्च ‘‘नाहं अकल्लकोति नाहं गिलानो’’ति वुत्तं.
मिले गत्तविनामे. मिलायति. मिलायनो, मिलायन्तो, मिलायमानो.
केले ममायने. ममायनं तण्हादिट्ठिवसेन ‘‘मम इद’’न्ति गहणं. केलायति. त्वं कं केलायति.
सल चलने संवरणे च, वल वल्ल चलने च. संवरणापेक्खायं चकारो. सलति. कुसलं. वलति. वल्लति. वल्लूरो.
तत्थ कुसलन्ति कुच्छिते पापधम्मे सलयति चलयति कम्पेति विद्धंसेतीति कुसलं. कुच्छितं अपायद्वारं सलन्ति संवरन्ति पिदहन्ति साधवो एतेनाति कुसलं. वल्लन्ति संवरन्ति रक्खन्ति इतो काकसेनादयो सत्ते अखादनत्थायाति वल्लूरो.
मल मल्ल धारणे. मलति. मलं. मल्लति. मल्लो.
भल भल्ल परिभासनहिंसादानेसु. भलति. भल्लति.
कल सङ्ख्याने. कलति. कला, कालो.
एत्थ कलाति सोळसभागादिभागो. कालोति ‘‘एत्तको अत्क्कन्तो’’तिआदिना कलितब्बो सङ्खातब्बोति कालो, पुब्बण्हादिसमयो.
कल्ल असद्दे. असद्दो. निस्सद्दो. कल्लति.
जल दित्तियं. जलति. जलं, जलन्तो, पज्जलन्तो, जलमानो.
को ¶ एति सिरिया जलं. जलंव यससा अट्ठा, देवदत्तोति मे सुतं. सद्धम्मपज्जोतो जलितो.
हुल चलने. हुलति. हलो. हलोति फालो, सो हि होलेति भूमिं भिन्दन्तो मत्तिकखण्डं चालेतीति ‘‘हलो’’ति वुच्चति उकारस्स अकारं कत्वा.
चल कम्पने. चलति. चलितो, अचलो. महन्तो भूमिचालो. चलनं, चालो.
जल धञ्ञे. जलति. जलं.
टल टुल वेलम्बे. टलति. टुलति.
थल ठाने. थलति. थलो. थलोति निरुदकप्पदेसो. पब्बज्जानिब्बानेसुपि तंसदिसत्ता तब्बोहारो. यथा हि लोके उदकोघेन अनोत्थरणट्ठानं ‘‘थलो’’ति वुच्चति, एवं किलेसोघेन अनोत्थरणीयत्ता पब्बज्जा निब्बानञ्च ‘‘थलो’’ति वुच्चति, ‘‘तिण्णो पारङ्गतो थले तिट्ठति ब्राह्मणो’’ति हि वुत्तं.
फाल विलेखने. फालति भूमिं विलेखति भिन्दतीति फालो.
नल गन्थे. नलति.
बल पाणने. इह पाणनं जीवनं ससनञ्च. बलति. बलं, बालो.
एत्थ बलन्ति जीवितं कप्पेन्ति एतेनाति बलं, कायबलभोगबलादिकं बलं. अथ वा बलन्ति सम्माजीवनं जीवन्ति एतेनाति बलं, सद्धादिकं बलं. आगमट्ठकथायं पन ‘‘अस्सद्धिये न कम्पतीति सद्धाबल’’न्तिआदि वुत्तं, तं दळ्हट्ठेन बलन्ति वत्तब्बानं सद्धादीनं अकम्पनभावदस्सनत्थं वुत्तन्ति ¶ दट्ठब्बं. अथ वा धातूनं अत्थातिसययोगतो अस्सद्धियादीनं अभिभवनेन सद्धादिबलानं अभिभवनत्थोपि गहेतब्बो ‘‘अबला नं बलियन्ती’’ति एत्थ विय. बालोति बलति अस्ससति चेव पस्ससति चाति बालो, अस्ससितपस्ससितमत्तेन जीवति, न सेट्ठेन पञ्ञाजीवितेनाति वुत्तं होति. तथा हि अट्ठकथायं वुत्तं ‘‘बलन्तीति बाला, अस्ससितपस्ससितमत्तेन जीवन्ति, न पञ्ञाजीवितेनाति अत्थो’’ति. पञ्ञाजीविनोयेव हि जीवितं सेट्ठं नाम. तेनाह भगवा ‘‘पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति.
पुल महत्ते. पुलति. विपुलं.
कुल सङ्खाने बन्धुम्हि च. कोलति. कुलं, कोलो.
सल गमने. सलति.
किल पीतिय कीळनेसु. पीतस्स भावो पीतियं यथा दक्खियं. कीळनं कीळायेव. किलति.
इल कम्पने. इलति. एलं, एला. एत्थ एलं वुच्चति दोसो. केनट्ठेन? कम्पनट्ठेन. दोसोति चेत्थ अगुणो वेदितब्बो, न पटिघो. ‘‘नेलङ्गो सेतपच्छादो’’ति इदमेत्थ निदस्सनं.
अपिच एलं वुच्चति उदकं. तथा हि ‘‘एलम्बुजं कण्टकिं वारिजं यथा’’ति इमिस्सा पाळिया अत्थं निद्दिसन्तो आयस्मा सारिपुत्तो ‘‘एलं वुच्चति उदक’’न्ति आह. एलाति लाला वुच्चति ‘‘एलमूगो’’ति एत्थ विय. अपिच एलाति खेळो वुच्चति ‘‘सुत्वा नेलपतिं वाचं, वाळा पन्था अपक्कमु’’न्ति एत्थ विय. एत्थ नेलपतिं वाचन्ति खेळबिन्दुनिपातविरहितं ¶ वचनन्ति अत्थो. लालाखेळवाचकस्स तु एलासद्दस्स अञ्ञं पवत्तिनिमित्तं परियेसितब्बं. अनेकप्पवत्तिनिमित्ता हि सद्दा. किं वा अञ्ञेन पवत्तिनिमित्तेन, इल कम्पनेति एवं वुत्तं कम्पनं एव लालाखेळवाचकस्स एलासद्दस्स पवत्तिनिमित्तं, तस्मा इलन्ति जिगुच्छितब्बभावेन कम्पेन्ति हदयचलनं पापुणन्ति जना एत्थाति एलाति अत्थो गहेतब्बो. समानपवत्तिनिमित्तायेव हि सद्दा लोकसङ्केतवसेन नानापदत्थवाचकापि भवन्ति. तं यथा? हिनोति गच्छतीति हेतु, सप्पति गच्छतीति सप्पो, गच्छतीति गोति. तथा असमानप्पवत्तिनिमित्तायेव समानपदत्थवाचकापि भवन्ति. तं यथा? रञ्चतीति राजा, भूमिं पालेतीति भूमिपालो, नरे इन्दतीति नरिन्दोति. एस नयो सब्बत्थापि विभावेतब्बो.
इल गतियं. इलति.
हिल हावकरणे. हेलति.
सिल उञ्छे. सिलति.
तिल सिनेहने. तिलति. तिलं, तेलं, तिलो.
चिल वसने. चिलति.
वल विलासने. वलति.
पिल गहणे. पिलति.
मिल सिनेहने. मिलति.
फुल सञ्चले फरणे च. फुलति.
लकारन्तधातुरूपानि.
वकारन्तधातु
वा ¶ गतिगन्धनेसु. वाति. वातो.
वी पजनकन्ति असनखादन गतीसु. पजनं चलनं. कन्ति अभिरुचि. असनं भत्तपरिभोगो. खादनं पूवादिभक्खनं. गति गमनं. वेति.
वे तन्तसन्ताने. वायति. तन्तवायो.
वे सोसने. वायति.
धिवु खिवु निदस्सने. धेवति. खेवति.
थिवु दित्तियं. थेवति. मधुमधुका थेवन्ति.
जीव पाणधारणे. जीवति. जीवितं, जीवो, जीविका. अत्थि नो जीविका देव, सा च यादिसकीदिसा. जीवितं कप्पेति.
पिव मिव तिव निव थूलिये. पिवति. पिवरो. मिवति. तिवति. निवति.
एत्थ च पिवरोति कच्छपो, यो कोचि वा थूलसरीरो. तथा हि ‘‘पिवरो कच्छपे थूले’’ति पुब्बाचरियेहि वुत्तं.
अव पालने. अवति. बुद्धो मम अवतं.
भव गतियं. सवति.
कव वण्णे. कवति.
खिवु मदे. खिवति.
धोवु धोवने. धोवति.
देवु ¶ देव देवने. देवति आदेवति, परिदेवति, आदेवो, परिदेवो, आदेवना, परिदेवना, आदेवितत्तं, परिदेवितत्तं.
सेवु केवु खेवु गेवु गिलेवु मेवु मिलेवु सेचने. सेवति. केवति. खेवति. गेवति. गिलेवति. मेवति मिलेवति.
देवु प्लुतगतियं. प्लुतगति परिप्लुतगमनं. देवति.
धातु गतिसुद्धियं. धावति, विधावति. आधावति, परिधावति. धावको.
चिवु आदानसंवरेसु. चिवति.
चेवि चेतनातुल्ये. चेवति.
वकारन्तधातुरूपानि.
सकारन्तधातु
सा पाके. साति.
सि सेवायं. सेवति. सेवना, सेवको, सेवितो, सिवो, सिवं.
निहीयति पुरिसो निहीनसेवी,
न च हायेथ कदाचि तुल्यसेवी;
सेट्ठमुपगमं उदेति खिप्पं,
तस्मा अत्तनो उत्तरितरं भजेथ;
सि गतिबुद्धीसु. सेति, अतिसेति. अतिसितुं, अतिसित्वा, सेतु.
सी ¶ सये. सयो सुपनं. सेति. सयति. सेनं. सयनं.
सु गतियं. सवति. पसवति. पसुतो, सुतो.
एत्थ सुतोति दूतो, ‘‘वित्तिञ्हि मं विन्दति सुत दिस्वा’’ति ‘‘देवसुतो च मातली’’ति च इमानि तत्थ पयोगानि.
सु सवने. सवनं सन्दनं. सवति. आसवो.
सू पसवे. पसवो जननं. सवति, पसवति. सुत्तं.
एत्थ पन सुत्तन्ति अत्थे सवति जनेतीति सुत्तं, तेपिटकं बुद्धवचनं, तदञ्ञम्पि वा हत्थिसुत्तादि सुत्तं.
सू पाणगब्भविमोचनेसु. सूति. पसूति. पसूतो.
सु पेरणे. सुति.
से खये. सीयति. एकारस्सीयादेसो.
से पाके. सेति.
से गतियं. सेति. सेतु.
हिंस हिंसायं. हिंसति. हिंसको, हिंसना, हिंसा.
इस्स इस्सायं. इस्सति. पुरिसपरक्कमस्स देवा न इस्सन्ति. इस्सा, इस्सायना.
नमस्स वन्दनानतियं. वन्दनानति नाम वन्दनासङ्खातं नमनं, सकम्मकोयेवायं धातु, न नमुधातु विय सकम्मको चेव अकम्मको च. नमस्सति.
घुस सद्दे. घुसति, घोसति. पटिघोसो, निग्घोसो, वचीघोसो.
चुस ¶ पाने. चुसति.
पुस बुद्धियं. पुसति. पोसो. सम्पीळे मम पोसनं. पोसनन्ति वड्ढनं.
मुस थेय्ये. थेननं थेय्यं चोरिका. मुसति. दुद्दिक्खो चक्खुमुसनो. मुसलो.
पुस पसवे. पुसति.
वासि भूस अलङ्कारे. वासति. भूसति, विभूसति. भूसनं, विभूसनं.
उस रुजायं. उसति.
इस उच्छे. एसति. इसि.
एत्थ पन सीलादयो गुणे एसन्तीति इसयो, बुद्धादयो अरिया तापसपब्बज्जाय च पब्बजिता नरा. ‘‘इसि तापसो जटिलो जटी जटाधरो’’ति एते तापसपरियाया.
कस विलेखने. कसति, कस्सति. कस्सको, आकासो.
एत्थ कस्सकोति कसिकारको. आकासोति नभं. तञ्हि न कस्सतीति आकासो. कसितुं विलेखितुं न सक्काति अत्थो. इमानि तदभिधानानि –
आकासो अम्बरं अब्भं, अन्तलिक्ख’मघं नभं;
वेहासो गगनं देवो, ख’मादिच्चपथोपि च.
तारापथो च नक्खत्त-पथो रविपथोपि च;
वेहायसं वायुपथो, अपथो अनिलञ्जसं.
कस ¶ सिस जस झस वस मस दिस जुस युस हिंसत्था. कसति. सिसति. जसति. झसति. वसति. मसति. मसको. ओमसति, ओमसवादो. दिसति. जुसति. यूसति.
तत्थ ओमसतीति विज्झति. ओमसवादोति परेसं सूचिया विय विज्झनवादो. मसकोति मकसो.
भस्स भस्सने. भस्सन्ति कथनं वुच्चति ‘‘आवासो गोचरो भस्सं. भस्सकारक’’न्तिआदीसु विय. भस्सति. भट्ठं. भट्ठन्ति भासितं, वचनन्ति अत्थो. एत्थ पन –
‘‘सुभासिता अत्थवती, गाथायो ते महामुनि;
निज्झत्तोम्हि सुभट्ठेन, त्वञ्च मे सरणं भवा’’ति
पाळि निदस्सनं. तत्थ निज्झत्तोति निज्झापितो धम्मोजपञ्ञाय पञ्ञत्तिगतो अम्हि. सुभट्ठेनाति सुभासितेन.
जिसु निसु विसु मिसु वस्स सेचने. जेसति. नेसति. वेसति. मेसति. देवो वस्सति.
मरिसु सहने च. चकारो सेचनापेक्खको. मरिसति.
पुस पोसने. पोसति. पोसो. कम्मचित्तउतुआहिआरेहि पोसियतीति पोसो. ‘‘अञ्ञेपि देवो पोसेती’’ति दस्सनतो पन चुरादिगणेपि इमं धातुं वक्खाम.
पिसु सिलिसु पुसु पलुसु उसु उपदाहे. पेसति. सिलेसति. सिलेसो. पोसति. पलोसति. ओसति. उसु.
घसु संहरिसे. संहरिसो सङ्घट्टनं. घस्सति.
हसु आलिङ्गे. आलिङ्गो उपगूहनं. हस्सति.
हस ¶ हसने. हसति. अस्सा हसन्ति, आजानीया हसन्ति, पहसति, उहसति. कारिते ‘‘हासेति’’इच्चादि, उहसियमानो, हासो, पहासो, हसनं, पहसनं, हसितं. हकारलोपेन मन्दहसनं ‘‘सित’’न्ति वुच्चति ‘‘सितं पात्वाकासी’’तिआदीसु.
तत्थ उहसतीति अवहसति. उदसियमानोति अवहसियमानो. तत्रायं पाळि ‘‘इध भिक्खुं अरञ्ञगतं वा रुक्खमूलगतं वा सुञ्ञागारगतं वा मातुगामो उपसङ्कमित्वा उहसति’’ इति च ‘‘सो मातुगामेन उहसियमानो’’ इति च. हासोति हसनं वा सोमनस्सं वा ‘‘हासो मे उपपज्जथा’’तिआदीसु विय.
तुस हस हिस रस सद्दे. तुसति, हसति, हिसति, रसति, रसितं. अत्रायं पाळि ‘‘भेरियो सब्बा वज्जन्तु, वीणा सब्बा रसन्तु ता’’ इति.
रस अस्सादने. रसति. रसो.
रस अस्सादसिनेहेसु. रसति. रसो.
रस हानियं. रसति. रसनं, रसो.
अत्रायं पाळि –
‘‘नहेव ठित ना’सीनं, न सयानं न पद्धगुं;
याव ब्याति निमीसति, तत्रापि रसतिब्बयो’’ति.
तत्थ रसतिब्बयोति सो सो वयो रसति परिहायति, न वड्ढतीति अत्थो.
लस सिलेसनकीळनेसु. लसति. लासो. लसी च ते निप्पलिता. लसि वुच्चति मत्थलुङ्गं. निप्पलिताति निक्खन्ता.
निस ¶ समाधिम्हि. समाधि समाधानं चित्तेकग्गता. नेसति.
मिस मस सद्दे रोसे च. मेसति. मसति. मेसो. मसको.
पिसि पेसु गतियं. पिसति. पेसति.
ससु हिंसायं. ससति. सत्थं. सत्थं वुच्चति असि.
संस थुतियञ्च. चकारो हिंसापेक्खाय. संसति, पसंसति. पसंसा, पसंसना. पसत्थो भगवा. पसंसमानो, पसंसितो, पसंसको, पसंसितब्बो, पसंसनीयो, पासंसो, पसंसित्वा इच्चादीनि.
दिस पेक्खने. एतिस्सा पन नानारूपानि भवन्ति – ‘‘दिस्सति पदिस्सति’’ इच्चादि अकम्मकं. ‘‘पस्सति दक्खति’’इच्चादि सकम्मकं.
दिस्सतु, पस्सतु, दक्खतु. दिस्सेय्य, पस्सेय्य, दक्खेय्य. दिस्से, पस्से, दक्खे. दिस्स, पस्स, दक्ख. अदिस्सा, अपस्सा. अद्दा सीदन्तरे नगे. अद्दक्खा, अद्दक्खुं, अदस्सुं. अदस्सि, अपस्सि, अदक्खि.
दस्सिस्सति, पस्सिस्सति, दक्खिस्सति. अदस्सिस्सा, अपस्सिस्सा, दक्खिस्सा. एवं वत्तमानपञ्चमियादिवसेन वित्थारेतब्बानि. कारिते ‘‘दस्सेति दस्सयती’’ति रूपानि. कम्मे ‘‘पस्सियति’’ इच्चादीनि.
दिसा. पस्सो. पस्सं. पस्सिता. दस्सेता. दस्सनं. विपस्सना, ञाणदस्सनन्ति नामिकपदानि. तदत्थे पन तुमत्थे च ‘‘दक्खिताये’’ति रूपं. ‘‘आगताम्ह इमं धम्मसमयं, दक्खिताये अपराजितसङ्घ’’न्ति हि पाळि. इमस्मिं पन पाळिप्पदेसे ‘‘दक्खिताये’’ति इदं तदत्थे तुमत्थे वा चतुत्थिया रूपं. तथा ¶ हि दक्खितायेति इमस्स दस्सनत्थायाति वा पस्सितुन्ति वा अत्थो योजेतब्बो. दिसातिआदीसु पन पुरत्थिमादिभेदापि दिसाति वुच्चति. यथाह –
‘‘दिसा चतस्सो विदिसा चतस्सो,
उद्धं अधो दस दिसता इमायो;
कतमं दिसं तिट्ठति नागराजा,
यमद्दसा सुपिने छब्बिसाण’’न्ति.
मातापितादयोपि. यथाह –
‘‘मातापिता दिसा पुब्बा, आचरिया दक्खिणा दिसा;
पुत्तदारा दिसा पच्छा, मित्तामच्चा च उत्तरा;
दासकम्मकरा हेट्ठा, उद्धं समणब्राह्मणा;
एता दिसा नमस्सेय्य, अलमत्तो कुले गिही’’ति;
पच्चयदायकापि. यथाह – ‘‘अगारिनो अन्नदपानवत्थदा, अव्हायिका नम्पि दिसं वदन्ती’’ति.
निब्बानम्पि. यथाह –
‘‘एतादिसा परमा सेतकेतु,
यं पत्वा निद्दुक्खा सुखिनो भवन्ती’’ति;
एवं दिसासद्देन वुच्चमानं अत्थरूपं ञत्वा इदानिस्स निब्बचनमेवं दट्ठब्बं. दिस्सति चन्दावट्टनादिवसेन ‘‘अयं पुरिमा अयं पच्छिमा’’तिआदिना नानप्पकारतो पञ्ञायतीति दिसा, पुरत्थिमदिसादयो. तथा ‘‘इमे अम्हाकं गरुट्ठान’न्तिआदिना पस्सितब्बाति दिसा, मातापितादयो. दिस्सन्ति सकाय पुञ्ञक्रियाय इमे दायकाति पञ्ञायन्तीति दिसा, पच्चयदायका. दिस्सति उप्पादवयाभावेन निच्चधम्मत्ता सब्बकालम्पि विज्जतीति दिसा, निब्बानं. पस्सोति कारणाकारणं ¶ पस्सतीति पस्सो. एवं पस्सतीति पस्सं. अत्रायं पाळि –
‘‘पस्सति पस्सो पस्सन्तं, अपस्सन्तम्पि पस्सति;
अपस्सन्तो अपस्सन्तं, पस्सन्तम्पि न पस्सती’’ति.
पस्सतीति पस्सिता. दस्सेतीति दस्सिता. दस्सनन्ति दस्सनक्रिया. अपिच दस्सनन्ति चक्खुविञ्ञाणं. तञ्हि रूपारम्मणं पस्सतीति दस्सनन्ति वुच्चति. तथा ‘‘दस्सनेन पहातब्बा धम्मा’’ति वचनतो दस्सनं नाम सोतापत्तिमग्गो. कस्मा सोतापत्तिमग्गो दस्सनं? पठमं निब्बानदस्सनतो. ननु गोत्रभू पठमतरं पस्सतीति? नो न पस्सति, दिस्वा कत्तब्बकिच्चं पन न करोति संयोजनानं अप्पहानतो, तस्मा ‘‘पस्सती’’ति न वत्तब्बो. यत्थ कत्थचि राजानं दिस्वापि पण्णाकारं दत्वा किच्चनिप्फत्तिया अदिट्ठत्ता अज्जापि राजानं न पस्सामीति वदन्तो गामवासी निदस्सनं.
विपस्सनाति अनिच्चादिवसेन खन्धानं विपस्सनकं ञाणं. ञाणदस्सनन्ति दिब्बचक्खुपि विपस्सनापि मग्गोपि फलम्पि पच्चवेक्खणञाणम्पि सब्बञ्ञुतञ्ञाणम्पि वुच्चति. ‘‘अप्पमत्तो समानो ञाणदस्सनं आराधेती’’ति एत्थ हि दिब्बचक्खु ञाणदस्सनं नाम. ‘‘ञाणदस्सनाय चित्तं अभिनीहरति अभिनिन्नामेती’’ति एत्थ विपस्सनाञाणं. ‘‘अभब्बा ते ञाणदस्सनाय अनुत्तराय सम्बोधाया’’ति एत्थ मग्गो, ‘‘अयमञ्ञो उत्तरिमनुस्सधम्मो अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति एत्थ फलञाणं. ‘‘ञाणञ्च पन मे दस्सनं उदपादि, अकुप्पा मे चेतोविमुत्ति, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’ति एत्थ पच्चवेक्खणञाणं. ‘‘ञाणञ्च ¶ पन मे दस्सनं उदपादि सत्ताहकालङ्कतो आळारो कालामो’’ति एत्थ सब्बञ्ञुतञ्ञाणं. एत्थेतं भवति –
‘‘दिब्बचक्खुपि मग्गोपि, फलञ्चापि विपस्सना;
पच्चवेक्खणञाणम्पि, ञाणं सब्बञ्ञुतापि च;
ञाणदस्सनसद्देन, इमे अत्था पवुच्चरे’’ति.
दंस दंसने. दंसति, विदंसति. दन्तो. कारिते आलोकं विदंसेति.
एस बुद्धियं. एसति.
संस कथने. संसति. यो मे संसे महानागं.
किलिस बाधने. किलिसति. किलेसो.
एत्थ बाधनट्ठेन रागादयोपि ‘‘किलेसा’’ति वुच्चन्ति दुक्खम्पि. एतेसु दुक्खवसेन –
‘‘इदञ्च पच्चयं लद्धा, पुब्बे किलेसमत्तनो;
आनन्दियं विचरिंसु, रमणीये गिरिब्बजे’’ति
पयोगो वेदितब्बो. दिवादिगणं पन पत्तस्स ‘‘किलिस्सती’’ति रूपं.
वस सिनेहने. वसति. वसा.
एत्थ च वसा नाम विलीनसिनेहो. सा वण्णतो नाळिकेरतेलवण्णा. आचामे आसित्ततेलवण्णातिपि वत्तुं वट्टति.
ईस हिंसागतिदस्सनेसु. ईसति. ईसो.
भासब्यत्तायं वाचायं. भासति. भासा, भासितं, भाता. परिभासति. परिभासा, परिभासको.
तत्र ¶ भासन्ति अत्थं एतायाति भासा, मागधभासादि. भासितन्ति वचनं. वचनत्थो हि भासितसद्दो निच्चं नपुंसकलिङ्गो दट्ठब्बो. यथा ‘‘सुत्वा लुद्दस्स भासित’’न्ति. वाच्चलिङ्गो पन भासितसद्दो तिलिङ्गो दट्ठब्बो. यथा ‘‘भासितो धम्मो, भासितं चतुसच्चं, भासिता वाचा’’ति. पुब्बे भासतीति भाता, जेट्ठभाताति वुत्तं होति. सो हि पुब्बे जातत्ता एवं वत्तुंलभति. किञ्चापि भातुसद्दो ‘‘भातिकसतं, सत्तभातरो. भातरं केन दोसेन, दुज्जासि दकरक्खिनो’’तिआदीसु जेट्ठकनिट्ठभातूसु वत्तति, तथापि येभुय्येन जेट्ठके निरूट्ठो, ‘‘भाता’’ति हि वुत्ते जेट्ठभाताति विञ्ञायति, तस्मा कत्थचि ठाने ‘‘कनिट्ठभाता’’ति विसेसेत्वा वुत्तं.
ननु च भो कत्थचि ‘‘जेट्ठभाता’’ति विसेसेत्वा वुत्तन्ति? सच्चं, तं पन भातासद्दस्स कनिट्ठेपि वत्तनतो पाकटीकरणत्थं ‘‘जेट्ठभाता’’ति वुत्तं. यथा हि हरिणेसु वत्तमानस्स मिगसद्दस्स कदाचि अवसेसचतुप्पदेसुपि वत्तनतो ‘‘हरिणमिगो’’ति विसेसेत्वा वाचं भासन्ति, एवं सम्पदमिदं वेदितब्बं. यथा च गोहत्थिमहिंसअच्छसूकरससबिळारादीसु सामञ्ञवसेन मिगसद्दे वत्तमानेपि ‘‘मिगचम्मं मिगमंस’’न्ति आगतट्ठाने ‘‘हरिणस्सा’’ति विसेसनसद्दं विनापि ‘‘हरिणमिगचम्मं हरिणमिगमंस’’न्ति विसेसत्थाधिगमो होति, एत्थ न गोहत्थिआदीनं चम्मं वा मंसं वा विञ्ञायति. तथा ‘‘मिगमंसं खादन्ती’’ति वचनस्स गोहत्थिआदीनं मंसं खादन्तीति अत्थो न सम्भवति, एवमेव कत्थचि विनापि जेट्ठकइति विसेसनसद्दं ‘‘भाता’’ति वुत्तेयेव ‘‘जेट्ठकभाता’’ति अत्थो विञ्ञायतीति. ननु च भो ‘‘मिगचम्मं, मिगमंस’’न्ति एत्थ चम्ममंससद्देहेव ¶ विसेसत्थाधिगमो होतीति? न होति, मिगसद्दस्स इव चम्ममंससद्दानं सामञ्ञवसेन वत्तनतो, एवञ्च सति केन विसेसत्थाधिगमो होतीति चे? लोकसङ्केतवसेन, तथा हि मिगसद्दे च चम्मसद्दादीसु च सामञ्ञवसेन वत्तमानेसुपि लोकसङ्केतेन परिच्छिन्नत्ता गोहत्थिआदीनं चम्मादीनि न ञायन्ति लोकेन, अथ खो हरिणचम्मादीनियेव ञायन्ति. ‘‘सङ्केतवचनं सच्चं, लोकसम्मुति कारण’’न्ति हि वुत्तन्ति दट्ठब्बं.
गिलेसु अन्विच्छायं. पुनप्पुनं इच्छा अन्विच्छा. गिलेसति.
येसु पयतने. येसति.
जेसु नेसु एसु हेसु गतियं. जेसति. नेसति. एसति. हेसति. धात्वन्तस्स पन सञ्ञोगवसेन ‘‘जेस्सति, नेस्सती’’तिआदीनिपि गहेतब्बानि. जेस्समानो. जेस्सं, जेस्सन्तो. एत्थ च –
‘‘यथा आरञ्ञकं नागं, दन्तिं अन्वेति हत्थिनी;
जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु चा’’ति
पाळि निदस्सनं.
देसु हेसु अब्यत्तसद्दे. देसति. हेसति.
कास सद्दकुच्छायं. कासति, उक्कासति. कासो. कासं सासं दरं बल्यं, खीणमेधो निगच्छति.
कासु भासु दित्तियं. दित्तीति पाकटता, विराजनता वा. कासति, पकासति. पकासति तेजो. दूरे सन्तो पकासेन्ति. भासति. पभासति मिदं ब्यम्हं. पकासो. कासु ओभासो.
तत्र ¶ पकासतीति पकासो, पाकटो होतीति अत्थो. तुच्छभावेन पुञ्जभावेन वा कासति पकासति पाकटा होतीति कासु. ‘‘कासु’’ इति आवाटोपि वुच्चति रासिपि.
‘‘किंनु सन्तरमानोव, कासुं खनसि सारथि;
पुट्ठो मे सम्म अक्खाहि, किंकासुया करिस्ससी’’ति
एत्थ हि आवाटो कासु नाम. ‘‘अङ्गारकासुं अपरे फुणन्ति, नरा रुदन्ता परिदड्ढगत्ता’’ति एत्थ रासि. कारिते – पकासेतीति पकासको. ओभासेतीति ओभासको. कम्मे पकासियतीति पकासितो. एवं भासितो. भावे – कासना. सङ्कासना. पकासना. तुमन्तादित्ते ‘‘पकासितुं, पकासेतुं, ओभासितुं, ओभासेतुं. पकासित्वा, पकासेत्वा, ओभासित्वा, ओभासेत्वा’’ति रूपानि भवन्ति. तद्धिते भासु एतस्स अत्थीति भासुरो, पभस्सरो यो कोचि. भासुरोति वा केसरसीहो. इमस्मिं अत्थे भासुसद्दो ‘‘राज दित्तिय’’न्ति एत्थ राजसद्दो विय विराजनवाचको सिया, तस्मा रूपसिरिया विराजनसम्पन्नताय भासु विराजनता एतस्स अत्थीति भासुरोति निब्बचनं ञेय्यं.
नासु रासु सद्दे. नासति. रासति. नासा, नासिका.
तत्र नासाति हत्थिसोण्डापि नासाति वुच्चति ‘‘सचे मं नागनासूरू, ओलोकेय्य पभावती’’तिआदीसु विय. मनुस्सादीनं नासिकापि नासाति वुच्चति ‘‘यो ते हत्थे च पादे च, कण्णनासञ्च छेदयी’’तिआदीसु विय. नासन्ति अब्यत्तसद्दं करोन्ति एतायाति नासा. नासा एव नासिका. यत्थ निब्बचनं न वदाम, तत्थ तं सुविञ्ञेय्यत्ता अप्पसिद्धत्ता ¶ वा न वुत्तन्ति दट्ठब्बं, अवुत्तम्पि पयोगविचक्खणेहि उपपरिक्खित्वा योजेतब्बं. अत्रिदं वुच्चति –
नासा सोण्डा करो हत्थो,
हत्थिदब्बे समा मता;
नासा च नासिका च द्वे,
नरादीसु समा मता’’ति.
नस कोटिल्ले. नसति.
भिसि भये. भिंसति. भिंसनको. तदासि यं भिंसनकं. भेस्माकायो.
आसिसि इच्छायं. आपुब्बो सिसि इच्छायं वत्तति. आसिसति. आसिसतेव पुरिसो. आसिसना. आसिसत्तं. आसिसन्तो, आसिसमानो, आसमानो. ‘‘सुग्गतिमासमाना’’ति पाळि एत्थ निदस्सनं.
गसु अदने. गसति.
घुसी कन्तिकरणे. ईकारन्तोयं, तेन इतो न निग्गहीतागमो. घुसति.
पंसु भंसु अवसंसने. पंसति. भंसति.
धंसु गतियं. धंसति. रजो नुद्धंसति उद्धं.
पस वित्थारे. पसति. पसु.
कुस अव्हाने रोदने च. कोसति, पक्कोसति. पक्कोसको, पक्कोसितो, पक्कोसनं.
कस्स गतियं. कस्सति, परिकस्सति. पटिकस्सति. मूलाय पटिकस्सेय्य. पटिकस्सेय्याति आकड्ढेय्य, मूलापत्तियंयेव पतिट्ठापेय्याति अत्थो.
अस ¶ दित्यादानेसु च. चकारो गतिपेक्खको. असति.
दिस आदानसंवरणेसु. दिस्सति पुरिसो.
दासु दाने. दासति.
रोस भये. रोसति. रोसको.
भेसु चलने. भेसति.
पस बाधनफस्सनेसु. पसति. पासो, नागपासो, हत्थपासो.
लस कन्तियं. लसति, अभिलसति, विलसति. लासो, विलासो, विलसनं.
चस भक्खणे. चसति.
कस हिंसायं. कसति.
तिस तित्तियं. तित्ति तप्पनं परिपुण्णता सुहितता. तिसति. तित्ति.
वस निवासे. वसति, वसियति, वच्छति. वत्थु, वत्थं, परिवासो, निवासो, आवासो, उपवासो, उपोसथो, विप्पवासो, चिरप्पवासी, चिरप्पवुत्थो, वसित्वा, वत्तुं, वसितुं इच्चादीनि.
अत्र उपवासोति अन्नेन वज्जितो वासो उपवासो. उपोसथोति उपवसन्ति एत्थाति उपोसथो, उपवसन्ति सीलेन वा अनसनेन वा उपेता हुत्वा वसन्तीति अत्थो. अयं पनेत्थ अत्थुद्धारो – ‘‘आयामावुसो कप्पिन उपोसथं गमिस्सामा’’तिआदीसु पातिमोक्खुद्देसो ¶ उपोसथो. ‘‘एवं अट्ठङ्गसमन्नागतो खो विसाखे उपोसथो उपवुत्थो’’तिआदीसु सीलं. ‘‘सुद्धस्स वे सदा फग्गु, सुद्धस्सुपोसथो सदा’’तिआदीसु उपवासो. ‘‘उपोसथो नाम नागराजा’’तिआदीसु पञ्ञत्ति. ‘‘न भिक्खवे तदहुपोसथे सभिक्खुका आवासा’’तिआदीसु उपवसितब्बदिवसोति.
वस कन्तियं. वच्छति. जिनवच्छयो.
सस सुसने. ससति. ससो.
सस पाणने. ससति. सतोव अस्ससति, सतोव पस्ससति. ससो, ससनं. अस्सासो पस्सासो अस्ससन्तो पस्ससन्तो.
अस भुवि. अत्थि. अस.
एत्थ अत्थीति आख्यातपदं. न अत्थि खीरा ब्राह्मणी. अत्थिता, अत्थिभावो, ‘‘यं किञ्चि रतनं अत्थी’’तिआदीसु विय निपातपदं. तस्मा अत्थीति पदं आख्यातनिपातवसेन दुविधन्ति वेदितब्बं. असइति अविभत्तिकं नामिकपदं. एत्थ च ‘‘असस्मीति होती’’ति पाळि निदस्सनं. तत्थ अत्थीति अस, निच्चस्सेतं अधिवचनं. इमिना सस्सतदिट्ठि वुत्ता.
तत्रायं पदमाला – ‘‘अत्थि, सन्ति. असि, अत्थ. अस्मि, अस्म, अम्हि, अम्ह’’ इच्चेतानि पसिद्धानि. ‘‘अत्थु, सन्तु. आहि, अत्थ. अस्मि, अस्म अम्हि, अम्ह’’ इच्चेतानि च, ‘‘सिया, अस्स, सियुं, अस्सु, सियंसु. अस्स, अस्सथ. सियं, अस्स, अस्साम’’ इच्चेतानि च पसिद्धानि.
एत्थ पन ‘‘तेसञ्च खो भिक्खवे समग्गानं सम्मोदमानानं…पे… सियंसु द्वे भिक्खू अभिधम्मे नानावादा’’ति पाळि निदस्सनं ¶ . तत्थ सियंसूति भवेय्युं. अभिधम्मेति विसिट्ठे धम्मे.
इदानि सियासद्दस्स अत्थुद्धारो पभेदो च वुच्चते. सियाति एकंसे च विकप्पने च ‘‘पथवीधातु सिया अज्झत्तिका, सिया बाहिरा’’ति एकंसे. ‘‘सिया अञ्ञतरस्स भिक्खुनो आपत्तिवीतिक्कमो’’ति विकप्पने.
सियाति एकमारख्यातपदं, एकमब्ययपदं. आख्यातत्ते एकवचनन्तं, अब्ययत्ते यथापावचनं. ‘‘पुत्ता मत्थि धना मत्थी’’ति एत्थ अत्थीति अब्ययपदमिव एकवचनन्तम्पि बहुवचनन्तम्पि भवति. तस्साख्यातत्ते पयोगोविदितोव. अब्ययत्ते पन ‘‘सुखं न सुखसहगतं, सिया पीतिसहगत’’न्ति ‘‘इमे धम्मा सिया परित्तारम्मणा’’ति च एकवचनबहुवचनप्पयोगा वेदितब्बा. एत्थ धातुया किच्चं नत्थि. परोक्खायं ‘‘इतिह अस इतिह असा’’ति दस्सनतो अस इति पदं गहेतब्बं. हिय्यत्तनीरूपानि अप्पसिद्धानि. अज्जतनिया पन ‘‘आसि, आसिंसु, आसुं. आसि, आसित्थ. आसिं, आसिम्हा’’ इच्चेतानि पसिद्धानि. भविस्सन्तिया ‘‘भविस्सति, भविस्सन्ति’’ इच्चादीनि. कालातिपत्तिया ‘‘अभविस्सा, अभविस्संसु’’ इच्चादीनि भवन्ति.
सास अनुसिट्ठियं. सासति, अनुसासति. कम्मन्तं वो सासति, सासनं, अनुसासनं, अनुसासनी, अनुसिट्ठि, सत्था, सत्थं, अनुसासको, अनुसासिका.
तत्र सासनन्ति अधिसीलादिसिक्खत्तयसङ्गहितसासनं, परियत्तिपटिपत्तिपटिवेधसङ्खातं वा सासनं. तञ्हि सासति एतेन, एत्थ वाति ‘‘सासन’’न्ति पवुच्चति. अपिच सासनन्ति ‘‘रञ्ञो ¶ सासनं पेसेती’’तिआदीसु विय पापेतब्बवचनं. तथा सासनन्ति ओवादो, यो ‘‘अनुसासनी’’ति च, ‘‘अनुसिट्ठी’’ति च वुच्चति. सत्थाति तिविधयानमुखेन सदेवकं लोकं सासतीति सत्था, दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्ते अनुसासतीति अत्थो. सत्थन्ति सद्दे च अत्थे च सासति आचिक्खति एतेनाति सत्थं. किंतं? ब्याकरणं.
ईस इस्सरिये. इस्सरियं इस्सरभावो. ईसति. वङ्गीसो, जनपदेसो, मनुजेसो.
तत्र वङ्गीसोति वाचाय ईसो इस्सरोति वङ्गीसो. को सो? आयस्मा वङ्गीसो अरहा. आह च सयमेव –
‘‘वङ्गे जातोति वङ्गीसो, वचने इस्सरोति च;
‘वङ्गीसो’ इति मे नामं, अभवी लोकसम्मत’’न्ति;
आस उपवेसने. उपवेसनं निसीदनं ‘‘आसने उपविट्ठो सङ्घो’’ति एत्थ विय. आसति. अच्छति. आसीनो. आसनं. उपासति. उपासको.
तत्थ आसनन्ति आसति निसीदति एत्थाति आसनं, यं किञ्चि निसीदनयोग्गं मञ्चपीठादि.
कसी गतिसोसनेसु. ईकारन्तोयं धातु, तेनितो न निग्गहीतागमो. कसति.
निसी चुम्बने. निसति.
दिसी अप्पीतियं. धम्मं देस्सति. दिसो. दिट्ठो. देस्सी. देस्सो. देस्सियो.
तत्र दिसोति च दिट्ठोति च पच्चामित्तस्साधिवचनमेतं. सो हि परे देस्सति नप्पियायति, परेहि वा देस्सियति पियो ¶ न करियतीति ‘‘दिसो’’ति च ‘‘दिट्ठो’’ति च वुच्चति. अथ वा दिसोति चोरो वापच्चामित्तो वा. दिट्ठोति पच्चामित्तोयेव. अत्रिमे पयोगा –
‘‘दिसो दिसं यं तं कयिरा, वेरी वा पन वेरिनं;
मिच्छापणिहितं चित्तं, पापियो नं ततो करे’’ति च.
‘‘दिसा हि मे धम्मकथं सुणन्तू’’ति च, ‘‘दिसा हि मे ते मनुस्से भजन्तु ये धम्ममेवादपयन्ति सन्तो’’ति च,
‘‘यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;
सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती’’ति च.
देस्सीति देस्सनसीलो अप्पियायनसीलोति देस्सी. ‘‘धम्मकामो भवं होति, धम्मदेस्सी पराभवो’’ति इदमेत्थ पयोगनिदस्सनं. देस्सोति अप्पियो, तथा देस्सियोति. एत्थ च –
‘‘न मे देस्सा उभो पुत्ता, मद्दीदेवी न देस्सिया;
सब्बञ्ञुतं पियं मय्हं, तस्मा पिये अदासह’’न्ति च,
‘‘न मे सा ब्राह्मणी देस्सा, नपि मे बलं न विज्जती’’ति च,
‘‘माता पिता न मे देस्सा, नपि देस्सं महायसं;
सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहि’’न्ति च
पयोगा. सब्बत्थ मेति च मय्हन्ति च सामिवचनं दट्ठब्बं.
इमानि पन पच्चामित्तस्स नामानि –
‘‘पच्चमित्तो रिपु दिट्ठो, दिसो वेरी च सत्व’रि;
अमित्तो च सपत्तो च, एवं पण्णत्तिकारिसू’’ति.
एसु गतियं. एसति.
भस्स ¶ भस्सनदित्तीसु. भस्सनं वचनं. दित्ति सोभा. भस्सति. भस्सं, पभस्सरं.
धिस सद्दे. धिसति.
दिस अतिसज्जने. दिसति, उपदिसति, सन्दिसति, निद्दिसति, पच्चादिसति, पटिसन्दिसति, उद्दिसति. देसो, उद्देसो इच्चादीनि.
पिसु अवयवे. पिसति.
इसि गतियं. इसति.
फुस सम्फस्से. फुसति. फस्सो, फुसना, सम्फुसना, सम्फुसितत्तं. एवरूपो कायसम्फस्सो अहोसि. फोट्ठब्बं, फुसितं. देवो च एकमेकं फुसायति. फुट्ठुं, फुसितुं, फुसित्वा, फुसित्वान, फुसिय, फुसियान. फुस्स फुस्स ब्यन्तिं करोति.
तत्र फस्सोति आरम्मणं फुसन्ति एतेन, सयं वा फुसति, फुसनमत्तमेव वा एतन्ति फस्सो, आरम्मणे फुसनलक्खणो धम्मो.
रुस रिस हिंसायं. रोसति. रिसति. पुरिसो.
एत्थ च ‘‘पुं वुच्चति निरयो, तं रिसतीति पुरिसो’’ति आचरिया वदन्ति.
रिस गतियं. रेसति.
विस पवेसने. विसति, पविसति. पवेसो, पवेसनं, निवेसनं, पविसं. एत्थ निवेसनं वुच्चति गेहं.
मस आमसने. मसति, आमसति, परामसति. परामासो, परामसनं.
एत्थ ¶ परामासोति परतो आमसतीति परामासो, अनिच्चादिधम्मे निच्चादिवसेन गण्हातीति अत्थो. ‘‘परामासो मिच्छादिट्ठि कुम्मग्गो मिच्छापथो’’तिआदीनि बहूनि वेवचनपदानि अभिधम्मतो गहेतब्बानि.
इसु इच्छायं. इच्छति, सम्पटिच्छति. सम्पटिच्छनं, इच्छा, अभिच्छा, इच्छं, इच्छमानो.
वेसु दाने. वेच्छति, पवेच्छति, पवेच्छेति. पवेच्छं, पवेच्छन्तो.
निस बद्धायं. बद्धाति विनिबद्धो, अहङ्कारस्सेतं अधिवचनं. निसति.
जुसि पीतिसेवनेसु. जोसति.
इस परियेसने. एसति. इसि, इट्ठं, अनिट्ठं, एसं, एसमानो.
संकसे अच्छने. अच्छनं निसीदनं. सङ्कसायति.
सकारन्तधातुरूपानि.
हकारन्तधातु
हा चागे. जहति, विजहति. विजहनं, जहितुं, जहातवे, जहित्वा, जहाय.
म्ही ईसंहसने. म्हयते, उम्हयते विम्हयते.
तत्थ म्हयतेति सितं करोति. उम्हयतेति पहट्ठाकारं दस्सेति. विम्हयतेति विम्हयनं करोति. तत्रायं पाळि ‘‘न नं उम्हयते दिस्वा. पेक्खितेन म्हितेन च. म्हितपुब्बंव ¶ भासति. यदा उम्हयमाना मं, राजपुत्ती उदिक्खति. उम्हापेय्य पभावती. पम्हापेय्य पभावती’’ति.
तत्थ उम्हयमानाति पहट्ठाकारं दस्सेत्वा हसमाना. उम्हापेय्याति सितवसेन पहंसेय्य. पम्हापेय्याति महाहसितवसेन परिहासेय्य.
हु दाने. हवति. हुति.
हु पसज्जकरणे. पसज्जकरणं पकारेन सज्जनक्रिया. हवति. हुतो, हुतवा, हुतावी, आहुति.
हू सत्तायं. होति, होन्ति. होसि, होथ. होमि, होम. पहोति, पहोन्ति. पहूतं, पहूता, कुतो पहूता कलहा विवादा. होन्तो, होन्ता, होन्तं, पहोन्तो. पच्छासमणेन होतब्बं. होतुं होतुये, पहोतुं, हुत्वान. वत्तमानाविभत्तिरूपादीनि. एत्थ पसिद्धरूपानेव गहितानि.
होतु, होन्तु. होसि, होथ. होमि, होम. पञ्चमीविभत्तिरूपानि. एत्थापि पसिद्धरूपानेव गहितानि.
हुवेय्य, हुवेय्युं. हुवेय्यासि, हुवेय्याथ. हुवेय्यामि, हुवेय्याम. हुवेथ, हुवेरं. हुवेथो, हुवेय्याव्हो. हुवेय्यं, हुवेय्याम्हे. सत्तमिया रूपानि. एत्थ पन ‘‘उपको आजीवको ‘हुवेय्य पावुसो’ति वत्वा सीसं ओकम्पेत्वा उम्मग्गं गहेत्वा पक्कमी’’ति पाळियं हुवेय्याति पदस्स दस्सनतो नयवसेन ‘हुवेय्य, हुवेय्यु’’न्तिआदीनि वुत्तानि. हुपेय्यातिपि पाठो दिस्सति, यथा पच्चपेक्खणा. तब्बसेन ‘‘हुपेय्य, हुपेय्युं ¶ . हुपेय्यासी’’तिआदिना वकारस्स पकारादेसभूतानि रूपानिपि गहेतब्बानि.
अपरो नयो – हेय्य, हेय्युं. हेय्यासि, हेय्याथ. हेय्यामि, हेय्याम. हेथ, हेरं. हेथो, हेय्याव्हो. हेय्यं, हेय्याम्हे. इमानि अट्ठकथानयेन गहितरूपानि. एत्थ पन ‘‘न च उप्पादो होति. सचे हेय्य, उप्पादस्सापि उप्पादो पापुणेय्या’’ति इदम्पि निदस्सनं दट्ठब्बं.
हुव, हुवु. हुवे, हुवित्थ. हुवं, हुविम्ह. हुवित्थ, होथ इच्चपि सञ्ञोगतकारलोपेन अहोसीति अत्थो. तथाहि ‘‘कसिरा जीविका होथा’’ति पदस्सत्थं वण्णेन्तेहि ‘‘दुक्खा नो जीविका अहोसी’’ति अत्थो वुत्तो. हुविरे. हुवित्थो, हुविव्हो. हुविं, हुविम्हे. परोक्खाय रूपानि.
अहुवा, अहुवू. अहुवो, अहुवत्थ. अहुवं, अहुवम्ह. अहुवत्थ, अहुवत्थुं. अहुवसे, अहुवव्हं. अहुविं, अहुवम्हसे. हिय्यत्तनीरूपानि.
एत्थ अहुवम्हसेति मयं भवम्हसेति अत्थो. ‘‘अकरम्हस ते किच्चं, यं बलं अहुवम्हसे’’ति पाळियं पन ‘‘अहुव अम्हसे’’ इति वा पदच्छेदो कातब्बो ‘‘अहु अम्हसे’’ति वा. पच्छिमनये वकारागमो ‘‘अहुवा’’ति च ‘‘अहू’’ति च द्विन्नम्पि अहोसीति अत्थो. अम्हन्ति अम्हाकं. सेति निपातमत्तं. इदं वुत्तं होति – अम्हाकं यं बलं अहोसि, मयं तेन बलेन तव किच्चं अकरम्हाति.
अहोसि, अहुं, अहेसुं. अहुवो, अहुवित्थ. अहोसित्थइच्चपि. अहोसिं, अहुवासिं इच्चपि, अहोसिम्हा, अहुम्हा ¶ . अहुवा, अहुवु, अहुवसे, अहुविव्हं. अहुवं, अहुं इच्चपि. अहुविम्हे. अज्जतनिया रूपानि.
एत्थ ‘‘अहं केवट्टगामस्मिं, अहुं केवट्टदारको’’ति दस्सनतो ‘‘अहु’’न्ति वुत्तं, अहोसिन्ति अत्थो. ‘‘अहं भदन्ते अहुवासिं पुब्बे सुमेधनामस्स जिनस्स सावको’’ति दस्सनतो ‘‘अहुवासि’’न्ति इच्चेवत्थो. तथा हि अनेकवण्णविमानवत्थुअट्ठकथायं इमिस्सा पाळिया अत्थं वण्णेन्तेहि अहुवासिन्ति अहोसिन्ति अत्थो पकासितो.
‘‘हेस्सति, हेहिस्सति, हेहिति, होहिती’’ति इमानि चत्तारि भविस्सन्तिया मातिकापदानि वेदितब्बानि.
इदानि तानि विभजिस्सामि – हेस्साति, हेस्सन्ति. हेस्ससि, हेस्सथ. हेस्सामि, हेस्साम. हेस्सते, हेस्सन्ते. हेस्ससे, हेस्सव्हे. हेस्सं, हेस्साम्हे. इमानि ‘‘अनागतम्हि अद्धाने, हेस्साम सम्मुखा इम’’न्ति दस्सनतो वुत्तानि.
हेहिस्सति, हेहिस्सन्ति. हेहिस्ससि. सेसं वित्थारेतब्बं.
होहिस्सति, होहिस्सन्ति. होहिस्ससि. सेसं वित्थारेतब्बं.
हेहिति, हेहिन्ति. हेहिसि. सेसं वित्थारेतब्बं.
होहिति, होहिन्ति. होहिसि. सेसं वित्थारेतब्बं. भविस्सन्तिया रूपानि.
अहुविस्सा, अहुविस्संसु. अहुविस्ससे, अहुविस्सथ. अहुविस्सं, अहुविस्सम्हा. अहुविस्सथ, अहुविस्सिसु. अहुविस्ससे ¶ , अहुविस्सव्हे. अहुविस्सिं, अहुविस्साम्हसे. कालातिपत्तिरूपानि.
व्हे अव्हायने बद्धायं सद्दे च. अव्हायनं पक्कोसनं. बद्धाति अहङ्कारो, घट्टनं वा सारम्भकरणं वा. सद्दो रवो. व्हेति, व्हायति, अव्हेति, अव्हायति, अव्हासि इच्चपि. कच्चायनो माणवकोस्मि राज, अनूननामो इति मव्हयन्ति. आसद्दो उपसग्गोव, सो सञ्ञोगपरत्ता रस्सो जातो. अव्हितो. अनव्हितो ततो आगा. अव्हा, अव्हायना. वारणव्हयना रुक्खा. कामव्हे विसये. कुमारो चन्दसव्हयो.
‘‘सत्ततन्तिं सुमधुरं,
रामणेय्यं अवाचयिं;
सो मं रङ्गम्हि अव्हेति,
सरणं मे होहि कोसिया’’ति.
एत्थ अव्हेतीति सारम्भवसेन अत्तनो विसयं दस्सेतुं सङ्घट्टतीति अत्थो. ‘‘समागते एकसतं समग्गे, अव्हेत्थ यक्खो अविकम्पमानो’’ति एत्थापि सारम्भवसेन घट्टनं अव्हायनं नाम.
‘‘तत्थ नच्चन्ति गायन्ति, अव्हायन्ति वरावरं;
अच्छरा विय देवेसु, नारियो समलङ्कता’’ति
एत्थ पन अव्हायन्ति वरावरन्ति वरतो वरं नच्चञ्च गीतञ्च करोन्तियो सारम्भं करोन्तीति अत्थो दट्ठब्बो.
पञ्ह पुच्छायं. भिक्खु गरुं पञ्हं पञ्हति. पञ्हो. अयं पन पाळि ‘‘परिपुच्छति परिपञ्हति इदं भन्ते कथं इमस्स को अत्थो’’ति. पञ्हसद्दो पुल्लिङ्गवसेन गहेतब्बो. ‘‘पञ्हो मं ¶ पटिभाति, तं सुणा’’ति येभुय्येन पुल्लिङ्गप्पयोगदस्सनतो. कत्थचि पन इत्थिलिङ्गोपि भवति नपुंसकलिङ्गोपि. तथा हि ‘‘पञ्हा मेसा कुसलेहि चिन्तिता. कोण्डञ्ञ पञ्हानि वियाकरोही’’ति तद्दीपिका पाळियो दिस्सन्ति, लिङ्गविपल्लासो वा तत्थ दट्ठब्बो.
पञ्ह इच्छायं. पञ्हति. पञ्हो. एत्थ च पञ्होति ञातुं इच्छितो अत्थो. इदं पनेत्थ निब्बचनं पञ्हियति ञातुं इच्छियति सोति पञ्होति. तथा हि वुत्तं ‘‘विस्सज्जितम्हि पञ्हे’’ति इमिस्सा नेत्तिपाळिया अत्थं संवण्णेन्तेन ‘‘पञ्हेति ञातुं इच्छिते अत्थे’’ति.
मिह सेचने. मिहति, उम्मिहति. मेघो, मेहनं.
तत्थ उम्मिहतीति पस्सावं करोति. मेघोति मिहति सिञ्चति लोकं वस्सधाराहीति मेघो, पज्जुन्नो. मेहनन्ति इत्थीनं गुय्हट्ठानं.
दह भस्मीकरणे धारणे च. आगारानि अग्गि दहति. अयं पुरिसो इमं इत्थिं अय्यिकं दहति, मम अय्यिकाति धारेतीति अत्थो. इमस्स पुरिसस्स अयं इत्थी अय्यिका होतीति अधिप्पायो. अत्र पनायं पाळि ‘‘सक्या खो अम्बट्ठ राजानं उक्काकं पितामहं दहन्ती’’ति. अग्गिना दड्ढं गेहं, दय्हति, दय्हमानं. दस्स डादेसे ‘‘डहती’’ति रूपं. ‘‘डहन्तं बालमन्वेति, भस्माछन्नोव पावको’’तिआदयो पयोगा एत्थ निदस्सनानि भवन्ति.
चह परिसक्कने. चहति.
रह चागे. रहति. रहो, रहितो.
रहि गतियं. रहति. रहो, रहं.
दहि ¶ बहि वुद्धियं. दहति. बहति.
बहि सद्धे च. चकारो वुद्धापेक्खो. बहति.
तुहि दुहि अद्दने. तुहति. दुहति.
अरह मह पूजायं. अरहति. अरहं, अरहा. महति.
महनं, महो. विहारमहो. चेतियमहो.
तत्र निक्किलेसत्ता एकन्तदक्खिणेय्यभावेन अत्तनो कतपूजासक्कारादीनं महप्फलभावकरणेन अरहणीयो पूजनीयोति अरहा, खीणासवो.
ईह चेतायं. ईहति. ईहा. ईहा वुच्चति वीरियं.
वह मह बुद्धियं. वहति, महति.
अहि पिलहि गतियं. अहति. पिलहति, अहि.
एत्थ च अहीति निप्पादोपि समानो अहति गच्छति गन्तुं सक्कोतीति अहि.
गरह कलह कुच्छने. गरहति. गरहा, कलहति, कलहो.
वरह वलह पधानिये परिभासनहिंसादानेसु च. वरहति. वलहति. वराहो.
एत्थ च वराहोति सूकरोपि हत्थीपि वुच्चति. तथा हि ‘‘एनेय्या च वराहा च. महावराहोव निवापपुट्ठो’’तिआदीसु सूकरो ‘‘वराहो’’ति नामेन वुच्चति. ‘‘महावराहस्स नदीसु जग्गतो, भिसं घसमानस्सा’’तिआदीसु पन हत्थी ‘‘वराहो’’ति नामेन वुच्चति. महावराहस्साति हि महाहत्थिनोति अत्थो.
वेहु जेहु वाहु पयतने. वेहति, जेहति. वाहति. वाहनो.
वाहनो ¶ वुच्चति अस्सो. सो हि वाहन्ति सङ्गामादीसु किच्चे उप्पन्ने पयतन्ति वीरियं करोन्ति, एतेनाति वाहनोति वुच्चति.
दाहु निद्दक्खये. दाहति.
ऊह वितक्के. ऊहति, आयूहति, वियूहति, ब्यूहति अपोहति. ऊहनं, आयूहनं, ब्यूहो, अपोहो.
तत्थ ऊहतीति वितक्केति, आयूहतीति वायमति, वियूहतीति पंसुं उद्धरति. एवं ब्यूहतीति एत्थापि. अपोहतीति छड्डेति, अथ वा विवेचेति.
गाहु विलोळने. गाहति. गाहो, चन्दग्गाहो, सूरियग्गाहो, नक्खत्तग्गाहो.
गह गहणे. गहति, पग्गहति. आहुतिंपग्गहिस्सामि. पग्गहो, पग्गाहो.
पग्गहोति पत्तो. पग्गाहोति वीरियं.
सह परिसहने. परिसहनं खन्ति. सहति. सहो, असहो, असय्हो.
रुह चम्मनि पातुभावे. रुहति. रुक्खो.
मातु माने. माहति.
गुहू संवरणे. गुहति निग्गुहति. गुहो, गुय्हको.
वह पापुणे. वहति. वारिवहो.
दुह पपूरणे. दुहति, दोहति. दुय्हमाना गावी.
दिह उपचये. देहति. देहो. देहोति सरीरं.
लिह ¶ अस्सादने. लेहति, पलेहति. लेहनीयं. अत्रायं पाळि ‘‘सुनखा हिमस्स पलिहिंसु पादे’’ति. अयं पनत्थो – सुनखा इमस्स कुमारस्स पादतले अत्तनो जिव्हाय पलिहिंसूति.
ओह चागे. ओहति. सब्बमनत्थं अपोहति. अपोहो.
ब्रह्म उग्गमे. ब्रहति. ब्रहा.
दह थह हिंसत्था. दहति. थहति.
ब्रूह वड्ढने. उपरूपरि ब्रूहतीति ब्रह्मा. कारिते ‘‘विवेकमनुब्रूहेतुं वट्टती’’ति पयोगो.
ब्रह्माति तेहि तेहि गुणविसेसेहि ब्रूहितोति ब्रह्मा. ब्रह्माति महाब्रह्मापि वुच्चति तथागतोपि ब्राह्मणोपि मातापितरोपि सेट्ठम्पि. ‘‘सहस्सो ब्रह्मा द्विसहस्सो ब्रह्मा’’तिआदीसु हि महाब्रह्मा ‘‘ब्रह्मा’’ति वुच्चति. ‘‘ब्रह्माति खो भिक्खवे तथागतस्सेतं अधिवचन’’न्ति एत्थ तथागतो.
‘‘तमोनुदो बुद्धो समन्तचक्खु,
लोकन्तगू सब्बभवातिवत्तो;
अनासवो सब्बदुक्खप्पहीनो,
सच्चव्हयो ब्रह्मे उपासितो मे’’ति
एत्थ ब्राह्मणो. ‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे’’ति एत्थ मातापितरो. ‘‘ब्रह्मचक्कं पवत्तेती’’ति एत्थ सेट्ठं. एत्थेतं वुच्चति –
‘‘महाब्रह्मनि ¶ विप्पे च, अथो मातापितूसु च;
तथागते च सेट्ठे च, ब्रह्मसद्दो पवत्तती’’ति.
अपरो नयो – ब्रह्माति तिविधा ब्रह्मानो सम्मुतिब्रह्मानो उपपत्तिब्रह्मानो विसुद्धिब्रह्मानोति.
‘‘सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय;
पटिवेदेमि ते ब्रह्मे, न ने वारेतुमुस्सहे,
परिब्बज महाब्रह्मे, पचन्तञ्ञेपि पाणिनो’’ति च
एवमादीसु हि ब्रह्मसद्देन सम्मुतिब्रह्मानो वुत्ता.
‘‘अपारुता तेसं अमतस्स द्वारा,
ये सोतवन्तो पमुञ्चन्तु सद्धं;
विहिंससञ्ञी पगुणं न भासिं,
धम्मं पणीतं मनुजेसु ब्रह्मे,
अथ खो ब्रह्मा सहम्पती’’ति च एवमादीसु ब्रह्मसद्देन उपपत्तिब्रह्मा. ‘‘ब्रह्मचक्कं पवत्तेती’’तिआदिवचनतो ब्रह्मन्ति अरियधम्मो वुच्चति. ततो निब्बत्ता अविसेसेन सब्बेपि अरिया विसुद्धिब्रह्मानो नाम परमत्थब्रह्मताय. विसेसतो पन ‘‘ब्रह्माति खो भिक्खवे तथागतस्सेतं अधिवचन’’न्ति वचनतो सम्मासम्बुद्धो उत्तमब्रह्मा नाम सदेवके लोके ब्रह्मभूतेहि गुणेहि उक्कंसपारमिप्पत्तितो. एत्थेतं वुच्चति –
‘‘सम्मुतियुपपत्तीनं, विसुद्धीनं वसेन च;
ब्रह्मानो तिविधा होन्ति, उत्तमेन चतुब्बिधा’’ति.
धिम्ह ¶ निट्ठुभने. धिम्हेति. ‘‘पटिवामगतं सल्लं, पस्स धिम्हामि लोहित’’न्ति पाळि निदस्सनं.
तत्थ धिम्हामीति निट्ठुभामीति अत्थो.
हकारन्तधातुरूपानि.
ळकारन्तधातु
बिळ अक्कोसे. बेळति. बिळारो.
कीळ विहारे. कीळति. कीळा.
अळ उग्गमे. अळति. वाळो.
लळ विलासे. लळति. लळितो अस्सो.
कळ मदे कक्कस्से च. कक्कस्सं कस्ससियं फरुसभावो. कळति.
तुळ तोळने. तोळति.
हुळ होळ गतियं. हुळति. होळति.
रोळ अनादरे. रोळति.
लोळ उम्मादे. लोयति.
हेळ होळ अनादरे. हेळति. होळति.
वाळ आलपे. वाळति.
दाळ धाळ विसरणे. दाळति. धाळति.
हळ सिलाघायं. हळति.
हीळ अनादरे. हीळति. हीळा, हीळिको, हीळितो.
कळ ¶ सेचने. कळति. कळनं.
हेळ वेठने. हेळति.
ईळ थुतियं. ईळति.
जुळ गतियं. जुळति, जोळति.
पुळ मुळ सुखने. पुळति. मुळति.
गुळ रक्खायं. गुळति. गुळो.
जुळ बन्धने. जुळति.
कुळ घसने. कुळति.
खुळ बाल्ये च. चकारो घसनापेक्खको. खुळति.
सुळ बुळ संवरणे. सुळति. बुळति.
पुळ सङ्घाते. पुळति. पुळिनं.
सळ अब्यत्तसद्दे. सळति. साळिको, साळिका.
‘‘उसभोव मही नदति,
मिगराजाव कूजति;
सुसुमारोव सळति,
किं विपाको भविस्सती’’ति निदस्सनं;
इमानि ळकारन्तधातुरूपानि.
इति भूवादिगणे अवग्गन्तधातुरूपानि समत्तानि. एत्तावता सब्बापि भूवादिगणे धातुयो पकासिता.
इदानि भूवादिगणिकधातूनंयेव काचि असमानसुतिका, काचि असमानन्तिका. तासु काचि समानत्थवसेन समोधानेत्वा पुब्बाचरियेहि वुत्ता, तायेव धातुयो एकदेसेन रूपविभावनादीहि सद्धिं पकासयिस्साम. तं यथा?
हू ¶ भू सत्तायं होति, भवति. पहोति, पभवति. हुवेय्य पावुसो. सचे उप्पादो हेय्य. अजेसि यक्खो नरवीरसेट्ठं, तत्थप्पनादो तुमुलो बहूव. अम्बा’यं अहुवा पुरे. अहु राजा विदेहानं. पहूतं मे धनं सक्क. पहूतमरियो पकरोति पुञ्ञं. पहूतवित्तो पुरिसो. पहूतजिव्हो भगवा. पियप्पभूता कलहा विवादा. पच्छासमणेन होतब्बं. भवितब्बं. होतुं, हेतुये, भवितुं. हुत्वा, हुत्वान. भवित्वा, भवित्वान.
एत्थ पन ‘‘अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये’’ति पाळि निदस्सनं. तत्थ नहेतुयेति अभवितुं. हूधातुतो तुंपच्चयस्स तवेपच्चयस्स वा तुये आदेसो, ऊकारस्स च एकारादेसो कतोति दट्ठब्बं. अथ वा हेतुभावाय न न सक्कातिपि अत्थो. अयं पनत्थो इध नाधिप्पेतो, पुरिमोयेवत्थो अधिप्पेतो होतिस्स धातुनो पयोगभावाय उदाहरितपदस्सत्थभावतो. तत्थ पहोतीति इदं वत्थं विपुलभावेन चीवरं कातुं पहोति, नो नप्पहोति. पहोतीति वा पुरिसो अरयो जेतुं सक्कोति. अथ वा पहोतीति होति. पभवतीति सन्दति. पहूतन्ति विपुलं, महन्तन्ति अत्थो. पहूतवित्तोति विपुलवित्तो महद्धनो. पहूतजिव्होति सुपुथुलसुदीघसुमुदुकजिव्हो, पियप्पभूताति पियतो निब्बत्ता.
गमु सप्प गतियं. गच्छति, गमति, घम्मति, आगच्छति, उग्गच्छति, अतिगच्छति, पटिगच्छति, अवगच्छति, अधिगच्छति, अनुगच्छति, उपगच्छति, अपगच्छति, विगच्छति, निगच्छति, निग्गच्छति. अञ्ञानिपि योजेतब्बानि. ‘‘समुग्गच्छती’’तिआदिना उपसग्गद्वयवसेनपि ¶ यथासम्भवं योजेतब्बानि. सप्पति, संसप्पति, परिसप्पति. अञ्ञानिपि योजेतब्बानि.
तत्थ गमतीति गच्छति. कारिते ‘‘देवदत्तं गमेति गमयती’’ति रूपानि भवन्ति. ‘‘अपायं गमेतीति अपायगमनीय’’न्ति इदमेत्थ निदस्सनं. चुरादिगणं पत्तस्स आपुब्बस्स इमस्स ‘‘आगमेति, आगमयति, आगमेन्तो, आगमयमानो’’ति सुद्धकत्तुरूपानि भवन्ति.
तत्थ आगमेतीति मुहुत्तं अधिवासेतीति अत्थो. घम्मतीति गच्छति. आगच्छतीति आयाति. उग्गच्छतीति उय्याति उद्धं गच्छति. अतिगच्छतीति अतिक्कमित्वा गच्छति. पटिगच्छतीति पुन गच्छति. अवगच्छतीति जानाति. अधिगच्छतीति लभति जानाति वा. अनुगच्छतीति पच्छतो गच्छति. उपगच्छतीति समीपं गच्छति. अपगच्छतीति अपेति. विगच्छतीति विगमति. निगच्छतीति लभति. ‘‘यसं पोसो निगच्छती’’ति इदं निदस्सनं. निग्गच्छतीति निक्खमति. सप्पतीति गच्छति. संसप्पतीति संसरन्तो गच्छति. परिसप्पतीति समन्ततो गच्छति.
इदानि पन विञ्ञूनं साट्ठकथे तेपिटके बुद्धवचने परमकोसल्लजननत्थं सप्पयोगं पदमालं कथयाम. सेय्यथिदं? सो गच्छति, ते गच्छन्ति, गच्छरे. त्वं गच्छसि, तुम्हे गच्छथ. अहं गच्छामि, मयं गच्छाम. सो गच्छते, ते गच्छन्ते. त्वं गच्छसे, तुम्हे गच्छव्हे. अहं गच्छे, मयं गच्छाम्हे. वत्तमानाय रूपानि.
सो गच्छतु, ते गच्छन्तु. त्वं गच्छाहि, गच्छ, गच्छस्सु, तुम्हे गच्छथ. अहं गच्छामि, मयं गच्छाम. सो गच्छतं, ते गच्छन्तं. त्वं गच्छस्सु, तुम्हे गच्छव्हो. अहं गच्छे, मयं गच्छामसे. पञ्चमिया रूपानि.
सो ¶ गच्छेय्य, गच्छे, ते गच्छेय्युं. त्वं गच्छेय्यासि, तुम्हे गच्छेय्याथ. अहं गच्छेय्यामि, मयं गच्छेय्याम, गच्छेमु. सो गच्छेथ, ते गच्छेरं. त्वं गच्छेथो, तुम्हे गच्छेय्याव्हो. अहं गच्छेय्यं, मयं गच्छेय्याम्हे. सत्तमिया रूपानि.
सो गच्छ, ते गच्छु. त्वं गच्छे, तुम्हे गच्छित्थ, गञ्छित्थ. अहं गच्छं, मयं गच्छिम्ह, गञ्छिम्ह. सो गच्छित्थ, गञ्छित्थ, ते गच्छिरे. त्वं गच्छित्थो, तुम्हे गच्छिव्हो. अहं गच्छिं, गञ्छिं, मयं गच्छिम्हे. परोक्खाय रूपानि.
सो अगच्छा, ते अगच्छू. त्वं अगच्छे, तुम्हे अगच्छथ. अहं अगच्छं, मयं अगच्छम्हा. सो अगच्छथ, ते अगच्छत्थुं. त्वं अगच्छसे, तुम्हे अगच्छिव्हं. अहं अगच्छं, मयं अगच्छिम्हे. अज्जतनिया रूपानि.
सो गच्छिस्सति, ते गच्छिस्सन्ति. त्वं गच्छिस्ससि, तुम्हे गच्छिस्सथ. अहं गच्छिस्सामि, मयं गच्छिस्साम. सो गच्छिस्सते, ते गच्छिस्सन्ते. त्वं गच्छिस्ससे, तुम्हे गच्छिस्सव्हे. अहं गच्छिस्सं, मयं गच्छिस्साम्हे. भविस्सन्तिया रूपानि.
सो अगच्छिस्सा, ते अगच्छिस्संसु. त्वं अगच्छिस्से, तुम्हे अगच्छिस्सथ. अहं अगच्छिस्सं, मयं अगच्छिस्साम्हा. सो अगच्छिस्सथ, ते अगच्छिस्सिसु. त्वं अगच्छिस्ससे, तुम्हे अगच्छिस्सव्हे. अहं अगच्छिस्सं, मयं अगच्छिस्साम्हसे. कालातिपत्तिया रूपानि.
तत्थ अज्जतनिया कालातिपत्तिया च अकारागमं सब्बेसु पुरिसेसु सब्बेसु वचनेसु लब्भमानम्पि सासने अनियतं हुत्वा लब्भतीति दट्ठब्बं. तथा हि ‘‘अगच्छि, गच्छि, अगच्छिस्सा, गच्छिस्सा’’तिआदिना द्वे द्वे रूपानि दिस्सन्ति. गमति, गमन्ति. गमतु, गमन्तु. गमेय्य. गमेय्युं. सेसं सब्बं वित्थारेतब्बं.
इदानि ¶ परोक्खाहिय्यत्तनज्जतनीसु विसेसो वुच्चते – सो पुरिसो मग्गं ग, सा इत्थी घर’माग. ते मग्गं गु, ता घर’मागु. एकारस्स अकारादेसं त्वं मग्गं ग, त्वं घर’’माग. तुम्हे मग्गं गुत्थ, तुम्हे घर’मागुत्थ. अहं मग्गं गं, अहं घर’मागं. अहं तं पुरिसं अन्वगं, मयं मग्गं गुम्ह, मयं घरं आगुम्ह, मयं तं पुरिसं अन्वगुम्ह. अयं ताव परोक्खाय विसेसो.
‘‘सो मग्गं अगमा, ते मग्गं अगमू’’ इच्चादि हिय्यत्तनिया रूपं. ‘‘सो अगमि, ते अगमुं, ते गुं’’ इच्चादि अज्जतनिया रूपं.
इदानि तेसं पदरूपानि पाकटीकरणत्थं किञ्चि सुत्तं कथयाम – ‘‘सोपागा समितिं वनं. अथेत्थ पञ्चमो आगा. आगुं देवा यसस्सिनो. माहं काकोव दुम्मेधो, कामानं वसमन्वगं. अगमा राजगहं बुद्धो. वङ्कं अगमु पब्बतं. ब्राह्मणा उपगच्छु म’’न्ति एवमादीनि भवन्ति.
ग गु ग गुत्थ गं गुम्ह, अगु अगमु अगमुं;
अगमा’गमि गच्छन्ति, आदिभेदं मने करे.
इदानि नामिकपदानि वुच्चन्ते – गतो, गन्ता, गच्छं, गच्छन्ती, गच्छन्तं कुलं, सहगतं, गति, गमनं, गमो, आगमो, अवगमो, गन्तब्बं, गमनीयं, गम्मं, गम्ममानं, गमियमानं, गो, मातुगामो, हिङ्गु, जगु, इन्दगू, मेधगो इच्चादीनि, कारिते – गच्छापेति, गच्छापयति, गच्छेति, गच्छयति, गम्मेति. कम्मे – गम्मति, गमियति, अधिगम्मति, अधिगमियति. तुमन्तादित्ते ‘‘गन्तुं, गमितुं, गन्त्वा, गन्त्वान, गमित्वा, गमित्वान, गमिय, गमियान, गम्म, आगम्म, आगन्त्वा, अधिगम्म, अधिगन्त्वा’’ इच्चादीनि ¶ . सप्पधातुस्स पन ‘‘सप्पो, सप्पिनी, पीठसप्पी, सप्पि’’ इच्चादीनि रूपानि भवन्ति.
तत्थ सहगतसद्दो तब्भावे वोकिण्णे निस्सये आरम्मणे संसट्ठेति इमेसु अत्थेसु दिस्सति. तत्थ ‘‘यायं तण्हा पोनोब्भविका नन्दिरागसहगता’’ति तब्भावे वेदितब्बो, नन्दिरागभूताति अत्थो. ‘‘यायं भिक्खवे वीमंसा कोसज्जसहगता कोसज्जसम्पयुत्ता’’ति वोकिण्णे वेदितब्बो, अन्तरन्तरा उप्पज्जमानेन कोसज्जेन वोकिण्णाति अयमेत्थ अत्थो. ‘‘अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेती’’ति निस्सये वेदितब्बो, अट्ठिकसञ्ञं निस्साय अट्ठिकसञ्ञं भावेत्वा पटिलद्धन्ति अत्थो. ‘‘लाभी होति रूपसहगतानं वा समापत्तीनं अरूपसहगतानं वा’’ति आरम्मणे, रूपारूपारम्मणानन्ति अत्थो. ‘‘इदं सुखं इमाय पीतिया सहगतं सहजातं सम्पयुत्त’’न्ति संसट्ठे, इमिस्सा पीतिया संसट्ठन्ति अत्थो. एत्थेतं वुच्चति –
तब्भावे चेव वोकिण्णे, निस्सयारम्मणेसु च;
संसट्ठे च सहगत-सद्दो दिस्सति पञ्चसु;
गतीति गतिगति निब्बत्तिगभि अज्झासयगति विभवगति निप्फत्तिगति ञाणगतीति बहुविधा गति नाम.
तत्थ ‘‘तं गतिं पेच्च गच्छामी’’ति च ‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा’’ति च अयं गतिगतिनाम. ‘‘इमेसं ¶ खो अहं भिक्खूनं सीलवन्तानं नेव जानामि गतिंवा अगतिंवा’’ति अयं निब्बत्तिगति नाम. ‘‘एवं खो ते अहं ब्रह्मे गतिञ्च जानामि जुतिञ्च जानामी’’ति अयं अज्झासयगति नाम. ‘‘विभवो गति धम्मानं, निब्बानं अरहतो गती’’ति अयं विभवगति नाम. ‘‘द्वे गतियो भवन्ति अनञ्ञा’’ति अयं निप्फत्तिगति नाम. ‘‘तं तत्थ गतिमा धिभिमा’’ति च ‘‘सुन्दरं निब्बानं गतो’’ति च अयं ञाणगति नाम. एत्थेतं वुच्चति –
गतिगत्यञ्च निब्बत्यं, विभवज्झासयेसु च;
निप्फत्तियञ्च ञाणे च, गतिसद्दो पवत्तति.
गच्छतीति गो. मातुया समभावं मिस्सीभावञ्च गच्छति पापुणातीति मातुगामो. रोगं हिंसन्तं गच्छतीति हिङ्गु.
इमानि तस्स नामानि
हिङ्गु हिङ्गुजतुच्चेव, तथा हिङ्गुसिपाटिका;
हिङ्गुजातीति कथिता, विनयट्ठकथाय हि.
जगूति चुतितो जातिं गच्छतीति जगु. इन्द्रियेन गच्छतीति इन्दगू. अथ वा इन्दभूतेन कम्मुना गच्छतीति इन्दगु. ‘‘हिन्दगू’’तिपि पाळि. तत्थ हिन्दन्ति मरणं. तं गच्छतीति हिन्दगू. सब्बमेतं सत्ताधिवचनं, लिङ्गतो पुल्लिङ्गं. मेधगोति अत्तनो निस्सयञ्च परञ्च मेधमानो हिंसमानो गच्छति पवत्ततीति मेधगो, कलहो. ‘‘ततो सम्मन्ति मेधगा’’ति एत्थ हि कलहो मेधगसद्देन भगवता वुत्तो. गमित्वाति एत्थ –
‘‘इसिव्हयं गमित्वान, विनित्वा पञ्चवग्गिये;
ततो विनेसि भगवा, गन्त्वा गन्त्वा तहिं तहि’’न्ति
अयं ¶ पाळि निदस्सनं. सप्पोति सप्पतीति सप्पो, संसप्पन्तो गच्छतीति अत्थो. तेनाह आयस्मा सारिपुत्तो ‘‘यो कामे परिवज्जेति, सप्पस्सेव पदासिरो’’ति इमिस्सा पाळिया निद्देसे ‘‘सप्पो वुच्चति अहि. केनट्ठेन सप्पो? संसप्पन्तो गच्छतीति सप्पो. भुजन्तो गच्छतीति भुजगो. उरेन गच्छतीति उरगो. पन्नसिरो गच्छतीति पन्नगो. सरीरेन सप्पतीति सरीसपो. बिले सयतीति बिलासयो. दाठा तस्स आवुधोति दाठावुधो. विसं तस्सघोरन्ति घोरविसो. जिव्हा तस्स दुविधाति दुजिव्हो. द्वीहि जिव्हाहि रसं सायतीति द्विरसञ्ञू’’ति. सप्पिनीति उरगी. पीठसप्पीति पीठेन सप्पति गच्छतीति पीठसप्पी, पङ्गुळो. सप्पीति यो न परिभुञ्जति, तस्स बलायुवड्ढनत्थं सप्पति गच्छति पवत्ततीति सप्पि, घतं.
सक्क टेक लङ्घ गत्यत्ता. सक्कति, निसक्कति, परिसक्कति. निसक्को, परिसक्कनं. टेकति. टीका. लङ्घति, उल्लङ्घति, ओलङ्घति, लङ्घको, उल्लङ्घिका पीति.
के रे गे सद्दे. कायति. रायति. गायति. जातकं. रा. गीतं. कायितुं. रायितुं, गायितुं. कायित्वा. रायित्वा. गायित्वा.
तत्थ जातकन्ति जातं भूतं अतीतं अत्तनो चरितं कायति कथेति भगवा एतेनाति जातकं. जातकपाळि हि इध जातकन्ति वुत्तं. अञ्ञत्र पन जातं एवं जातकन्ति गहेतब्बा. तथा हि जातकसद्दो परियत्तियम्पि वत्तति ‘‘इतिवुत्तकं जातकं अब्भुतधम्म’’न्तिआदीसु, जातियम्पि वत्तति ‘‘जातकं समोधानेसी’’तिआदीसु. रा वुच्चति सद्दो. गीतन्ति गायनं.
खे ¶ जे से खये. खायति. जायति. सायति. खयं गच्छतीति अत्थो.
एत्थ पन सिया ‘‘ननु च भो खायतीति पदस्स खादतीति वा पञ्ञायतीति वा अत्थो भवति, तथा जायतीति पदस्स निब्बत्ततीति अत्थो, सायतीति पदस्स रसं अस्सादेतीति अत्थो, एवं सन्ते भो कस्मा इध एवं अत्थो तुम्हेहि कथियती’’ति? सच्चं, धातूनन्तु अनेकत्थत्ता एवं अत्थो कथेतुं लब्भति. तथा हि ‘‘अप्पस्सुतायं पुरिसो, बलिबद्दोव जीरती’’ति एत्थ जीरतीति अयं सद्दो जरं पापुणातीति अत्थं अवत्वा वड्ढतीति अत्थमेव वदति, एवं सम्पदमिदं दट्ठब्बं.
गु घु कु उ सद्दे. गवति. घवति. कवति. अवति.
खु रु कु सद्दे. खोति. रोति. कोति.
चु जु पु प्लु गा से गतियं. चवति. जवति. पवति. प्लवति. गाति. सेति. चवनं, चुति. जवनं, जवो. पवनं, प्लवनं. गानं. सेतु. पोतो. प्लवो.
एत्थ गानन्ति गमनं. पोतोति पवति गच्छति उदके एतेनाति पोतो, नावा. तथा प्लवति न सीदतीति प्लवो, नावा एव. ‘‘भिन्नप्लवो सागरस्सेव मज्झे’’ति हि जातकपाळि दिस्सति. ‘‘नावा, पोतो, प्लवो, जलयानं, तरण’’न्ति नावाभिधानानि.
धे थे सद्दसङ्घातेसु. धायति. थायति. भावे – धियति, थियति. इत्थी. थी.
दे ते पालने. दायति. दया. ताणं.
रा ला आदाने. राति. लाति.
अति अदि बन्धने. अन्तति. अन्दति. अन्तं. अन्दु.
जुतसुभ ¶ रुच दित्तियं. जोतति. सोभति. रोचति, विरोचति.
अक अग कुटिलायं गतियं. अकति. अगति.
नाथ नाध याचनोपतापिस्सरियासीसासु. नाथति. नाधति.
सल हुल चल कम्पने. सलति. हुलति. चलति. कुसलं.
एत्थ च कुच्छिते पापके धम्मे सलयतीति कुसलं, हेतुकत्तुवसेनिदं निब्बचनं दट्ठब्बं. तथा हि अट्ठसालिनियं ‘‘कुच्छिते पापके धम्मे सलयन्ति चलयन्ति कम्पेन्ति विद्धंसेन्तीति कुसला’’ति हेतुकत्तुवसेन अत्थो कथितो. इदं सलधातुवसेन कुसलसद्दस्स निब्बचनं. अञ्ञेसम्पि धातूनं वसेन कुसलसद्दस्स निब्बचनं भवति. तथा हि अट्ठसालिनियं अञ्ञानिपि निब्बचनानि दस्सितानि. कथं? ‘‘कुच्छितेन वा आकारेन सयन्तीति कुसा, ते अकुसलधम्मसङ्खाते कुसे लुनन्ति छिन्दन्तीति कुसला. कुच्छितानं वा सानतो तनुकरणतो ञाणं कुसं नाम, तेन कुसेन लातब्बाति कुसला, गहेतब्बा पवत्तेतब्बाति अत्थो. यथा वा कुसा उभयभागगतं हत्थप्पदेसं लुनन्ति, एवमिमेपि उप्पन्नानुप्पन्नभावेन उभयभागगतं किलेसपक्खं लुनन्ति, तस्मा कुसा विय लुनन्तीतिपि कुसला’’ति. एवं अञ्ञानिपि निब्बचनानि दस्सितानि. तत्र ‘‘धम्मा’’ इति पदापेक्खं कत्वा तदनुरूपलिङ्गवचनवसेन ‘‘कुसला’’ति निद्देसो कतो, इध पन सामञ्ञनिद्देसवसेन ‘‘कुसल’’न्ति नपुंसकेकवचननिद्देसो अम्हेहि कतो. पुञ्ञवाचको हि कुसलसद्दो आरोग्यवाचको च एकन्तेन नपुंसकलिङ्गो, इतरत्थवाचको पन तिलिङ्गिको, यथा कुसलो फस्सो, कुसला वेदना. कुसलं चित्तन्ति. कुसलसद्दो ¶ इमस्मिं भूवादिगणे लाधातुसलधातुवसेन निप्फत्तिं गतोति वेदितब्बो. इति भूवादिगणे समोधानगतधातुयो समत्ता.
इच्चेवं –
वित्थारतो च सङ्खेपा, भूवादीनं गणो मया;
यो विभत्तो सउद्देसो, सनिद्देसो यथारहं.
उपसग्गनिपातेहि, नानाअत्थयुतेहि च;
योजेत्वान पदानेत्थ, दस्सितानि विसुं विसुं.
पाळिनिदस्सनादीहि, दस्सितानि सहेव तु;
त्याद्यन्तानि च रूपानि, स्यान्यन्तानि च सब्बसो.
पदानं सदिसत्तञ्च, तथा विसदिसत्तनं;
चोदनापरिहारेहि, सहितो चत्थनिच्छयो.
अत्थुद्धारो’भिधानञ्च, लिङ्गत्तयविमिस्सनं;
अभिधेय्यकलिङ्गेसु, सविसेसपदानि च.
नानापदबहुप्पद-समोधानञ्च दस्सितं;
रूळ्हीसद्दादयो चेव, सुविभत्ता अनाकुला.
सब्बनामं सब्बनाम-सदिसानि पदानि च;
नानापदेहि योजेतुं, दस्सितानि यथारहं.
तुमन्तानि च रूपानि, त्वाद्यन्तानि च विञ्ञूनं;
पिटके पाटवत्थाय, सब्बमेतं पकासितं.
ये सद्दनीतिम्हि इमं विभागं,
जानन्ति सम्मा मुनिसासने ते;
अत्थेसु सब्बेसुपि वीतकङ्खा,
अच्छम्भिनो सीहसमा भवन्ति.
विभूतभुतग्गसयम्भुचक्के ¶ ,
सुभूतभूरिं वदता नरानं;
यो सद्दनीतिम्हि भुवादिकण्डो,
वुत्तो मया तं भजथत्थकामो.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
पन्नरसहि परिच्छेदेहि मण्डितो भूवादिगणो नाम
सोळसमो परिच्छेदो.