📜

१७. रुधादिछक्क

रुधादिगणिक

इतो परं पवक्खामि, रुधादिकगणादयो;

सासनस्सोपकाराय, गणे तु छब्बिधे कथं.

रुधि आवरणे. रुधिधातु आवरणे वत्तति. एत्थ आवरणं नाम पिदहनं वा परिरुन्धनं वा पलिबुद्धनं वा हरितुं वा अप्पदानं, सब्बमेतं वट्टति. रुन्धति, रुन्धिति, रुन्धीति, रुन्धेति, अवरुन्धेति. कम्मनि – मग्गो पुरिसेन रुन्धियति. रोधो, ओरोधो, विरोधो, पटिविरोधो, विरुद्धो, पटिविरुद्धो, परिरुद्धो. रुन्धितुं, परिरुन्धितुं. रुन्धित्वा. परिरुन्धित्वा.

तत्र रोधोति चारको. सो हि रुन्धति पवेसितानं कुरूरकम्मन्तानं सत्तानं गमनं आवरतीति रोधोति वुच्चति. ओरोधोति राजुब्बरी, सा पन यथाकामचारं चरितुं अप्पदानेन ओरुन्धियति अवरुन्धियतीति ओरोधो. विरोधोति अननुकूलता. पटिविरोधोति पुनप्पुनं अननुकूलता. विरुद्धोति विरोधं आपन्नो. पटिविरुद्धोति पटिसत्तुभावेन विरोधं आपन्नो. परिरुद्धोति गहणत्थाय सम्परिवारितो. वुत्तञ्हि ‘‘यथा अरीहि परिरुद्धो, विज्जन्ते गमने पथे’’ति. अवरुद्धोति पब्बाजितो.

मुच मोचने. मिगं बन्धना मुञ्चति. मुञ्चनं, मोचनं. दुक्खप्पमोचनं, मोचो.

मोचोति चेत्थ अट्ठिककदलीरुक्खो. मुञ्चितुं. मुञ्चित्वा. कारिते ‘‘मोचेति, मोचेतुं, मोचेत्वा’’तिआदीनि.

रिच विरेचने. रिञ्चति. रिञ्चनं, विरेचनं, विरेको, विरेचको. रिञ्चितुं. रिञ्चित्वा.

सिच पग्घरणे. उदकेन भूमिं सिञ्चति. पुत्तं रज्जे अभिसिञ्चि. अभिसेको. मुद्धाभिसित्तो खत्तियो. सिञ्च भिक्खु इमं नावं, सित्ता ते लहुमेस्सति. सित्तट्ठानं. सिञ्चितुं. सिञ्चित्वा.

युज योगे. युञ्जति, अनुयुञ्जति. कम्मनि ‘‘युञ्जियती’’ति रूपानि. केचि ‘‘युञ्जते’’ति इच्छन्ति. युञ्जनं, संयोगो, अनुयोगो, भावनानुयुत्तो, सञ्ञोगो, सञ्ञोजनं, अत्थयोजना. दीघं सन्तस्स योजनं. युञ्जितुं, अनुयुञ्जितुं. अनुयुञ्जित्वा. योजेति. तत्थ संयोजनन्ति बन्धनं कामरागादि. योजनन्ति –

विदत्थि द्वादसङ्गुल्यो, तद्वयं रतनं मतं;

सत्तरतनिका यट्ठि, उसभं वीसयट्ठिकं;

गावुतं उसभासीति, योजनं चतुगावुतं.

भुज पालनब्यवहरणेसु. पालनं रक्खणं. ब्यवहरणं अज्झोहरणं. भुञ्जति, परिभुञ्जति, संभुञ्जति. दासपरिभोगेन परिभुञ्जि. कारिते ‘‘भोजेति भोजयती’’तिआदीनि रूपानि. भोजनं, सम्भोगो, महिभुजो, गामभोजको , उपभोगो, परिभोगो. भुत्तो ओदनो भवता. सचे भुत्तो भवेय्याहं. ओदनं भुत्तो भुत्तवा भुत्तावी. तुमन्तादित्ते ‘‘भुञ्जितुं, परिभुञ्जितुं, भोजेतुं, भोजयितुं, भुञ्जित्वा, भुञ्जित्वान, भुञ्जिय, भुञ्जियान, भोजेत्वा, भोजेत्वान, भोजयित्वा, भोजयित्वान’’ इच्चादीनि परिसद्दादीहि विसेसितब्बानि.

तत्र भुञ्जतीति भत्तं भुञ्जति, भोजनीयं भुञ्जति. तथा हि ‘‘खादनीयं वा भोजनीयं वा खादति वा भुञ्जति वा’’तिआदि वुत्तं. अपिच कदाचि खादनीयेपि ‘‘भुञ्जती’’ति वोहारो दिस्सति. ‘‘फलानि खुद्दकप्पानि, भुञ्ज राज वरावर’’न्ति हि वुत्तं. परिभुञ्जतीति चीवरं परिभुञ्जति, पिण्डपातं परिभुञ्जति, गिलानपच्चयभेसज्जपरिक्खारं परिभुञ्जति, पटिसेवतीति वुत्तं होति. तेनेव च पटिसेवतीति परिभुञ्जतीति अत्थो संवण्णियति. अपिच ‘‘कामे भुञ्जती’’ति च ‘‘पञ्चकामगुणे परिभुञ्जती’’ति च दस्सनतो पन भुञ्जनपरिभुञ्जनसद्दा पटिसेवनत्थेन कत्थचि समानत्थापि होन्तीति अवगन्तब्बा. संभुञ्जतीति सम्भोगं करोति, एकतो वासं करोतीति अत्थो. एत्थ सिया ‘‘ननु च भो अत्र भुजधातु पालनब्यवहरणेसु वुत्तो, सो कथं एत्तकेसुपि अत्थेसु वत्तती’’ति? वत्ततेव, अनेकत्था हि धातवो, ते उपसग्गसहाये लभित्वापि अनेकत्थतराव होन्ति. इतो पट्ठाय तुमन्तादीनि रूपानि न वक्खाम. यत्थ पन विसेसो दिस्सति, तत्थ वक्खाम.

कति छेदने. कन्तति, विकन्तति. सल्लकत्तो.

भिदि विदारणे. भिन्दति. अनागतत्थे वत्तब्बे ‘‘भेज्जिस्सति, भिन्दिस्सती’’ति द्विधा भवन्ति रूपानि. पापके अकुसले धम्मे भिन्दतीति भिक्खु. तेनाह –

‘‘न तेन भिक्खु सो होति, यावता भिक्खते परे;

विसं धम्मं समादाय, भिक्खु होति न तावता.

योध पुञ्ञञ्च पापञ्च, बाहित्वा ब्रह्मचरियं;

सङ्खाय लोके चरति, सवे ‘भिक्खू’ति वुच्चती’’ति.

इदञ्च खीणासवं सन्धाय वुत्तं, सेक्खपुथुज्जनसमणापि यथासम्भवं ‘‘भिक्खू’’ति वत्तब्बतं पापुणन्तियेव. सङ्घं भिन्दतीति सङ्घभेदको. देवदत्तेन सङ्घो भिन्नो,. भिन्दियतीति भिन्नोति हि निब्बचनं. न ते कट्ठानि भिन्नानि. भिन्दतीति भेत्ता.

छिदि द्वेधाकरणे. छिन्दतीति छेदको, एवं छेत्ता. केसे छेत्तुं वट्टति. छिन्दियतीति छिन्नो. छिन्नोपि रुक्खो पुनदेव रूहति. इदं पन भिदिछिदिद्वयं दिवादिगणं पत्वा ‘‘भिज्जति छिज्जती’’ति सुद्धकत्तुवाचकं रूपद्वयं जनेति, तस्मा ‘‘भिज्जतीति भिन्नो’’तिआदिना सुद्धकत्तुवसेनपि निब्बचनं कातब्बं.

तदि हिंसानादरेसु. तन्दति. तन्दी, तद्दु. तद्दति कच्छु.

उदि पसवकिलेदनेसु. पसवनं सन्दनं. किलेदनं तिन्दता. उन्दति. उन्दूरो, समुद्दो.

विद लाभे. विन्दति. गोविन्दो, वित्ति. एत्थ वित्तीति अनुभवनं, वेदना वा.

विद तुट्ठियं. विन्दति, निब्बिन्दति. निब्बिन्दनं. विरज्जति. निब्बिन्दो कामरतिया. वित्ति, वित्तं, वेदो. लभति अत्थवेदं धम्मवेदं.

एत्थ वित्तीति सोमनस्सं. ‘‘वित्ति हि मं विन्दति सुत दिस्वा’’ति हि वुत्तं. वित्तन्ति वित्तिजननत्ता वित्तसङ्खातं धनं. वेदोति गन्थोपि ञाणम्पि सोमनस्सम्पि वुच्चति. ‘‘तिण्णं वेदानं पारगू’’तिआदीसु हि गन्थो ‘‘वेदो’’ति वुच्चति. ‘‘ब्राह्मणं वेदगुमभिजञ्ञा अकिञ्चनं कामभवे असत्त’’न्तिआदीसु ञाणं. ‘‘ये वेदजाता विचरन्ति लोके’’तिआदीसु सोमनस्सं.

वेदगन्थे च ञाणे च, सोमनस्से च वत्तति;

वेदसद्दो इमं नाना-धातुतो समुदीरये.

लिप लिम्पने. लिम्पति, लिम्पको. अवलेपो. अवलेपोति अहङ्कारो.

लुप अच्छेदने. लुम्पति. विलुम्पको, विलुत्तो विलोपो.

विलुम्पतेव पुरिसो, यावस्स उपकप्पति;

यदा चञ्ञे विलुम्पन्ति, सो विलुत्तो विलुम्पतीति.

पिस चुण्णने. पिंसति. पिसको. पिसुणा वाचा. आगमट्ठकथायं पन ‘‘अत्तनो पियभावं परस्स च सुञ्ञभावं याय वाचाय भासति, सा पिसुणा वाचा’’ति वुत्तं, तं निरुत्तिलक्खणेन वुत्तन्ति दट्ठब्बं.

हिसि विहिंसायं. हिंसति, विहिंसति. हिंसको.

अहिंसकोति मे नामं, हिंसकस्स पुरे सतो;

अज्जाहं सच्चनामोम्हि, न नं हिंसामि किञ्चनं.

हिंसितब्बं किंसतीति सीहो. आदिअन्तक्खरविपल्लासवसेन सद्दसिद्धि, यथा ‘‘कन्तनट्ठेन तक्क’’न्ति. विहेसको, विहेसनं.

सुम्भपहारे. यो नो गावोव सुम्भति. परिसुम्भति. सुम्भोति. अत्रिमे पाळितो पयोगा –

‘‘संसुम्भमाना अत्तानं, कालमागमयामसे’’ति च,

‘‘केसग्गहणमुक्खेपा, भूम्या च परिसुम्भना;

दत्वा च नो पक्कमति, बहुदुक्खं अनप्पक’’न्ति च,

‘‘भूमिं सुम्भामि वेगसा’’ति च.

अञ्ञत्थ पन अञ्ञापि वुत्ता. ता इध अनुपपत्तितो न वुत्ता. केचेत्थ मञ्ञेय्युं, यथा भूवादिगणे ‘‘सकि सङ्कायं खजि गतिवेकल्ले’’तिआदीनं धातूनं पटिलद्धवग्गन्तभावस्स निग्गहीतागमस्स वसेन ‘‘सङ्कति खञ्जती’’ति रूपानि भवन्ति, तथा इमस्मिं रुधादिगणे ‘‘मुच मोचने कति छेदने’’तिआदीनं धातूनं पटिलद्धवग्गन्तभावस्स निग्गहीतागमस्स वसेन ‘‘मुञ्चति कन्तती’’तिआदीनि रूपानि भवन्ति. एवं सन्ते को इमेसं तेसञ्च विसेसोति? एत्थ वुच्चते – ये भूवादिगणस्मिं अनेकस्सरा असंयोगन्ता कारन्तवसेन निद्दिट्ठा, ते आख्यातत्तञ्च नामिकत्तञ्च पत्वा सुद्धकत्तुहेतुकत्तुविसयेसु एकन्ततो निग्गहीतागमेन निप्फन्नरूपा भवन्ति, न कत्थचिपि तेसं विना निग्गहीतागमेन रूपप्पवत्ति दिस्सति. तं यथा? सङ्कति, सङ्का, खञ्जति, खञ्जो इच्चादि. अयं अनेकस्सरानं कारन्तवसेन निद्दिट्ठानं भूवादिगणिकानं विसेसो.

ये च रुधादिगणस्मिं अनेकस्सरा असंयोगन्त्वा कारन्तवसेन वा कारन्तवसेन वा निद्दिट्ठा, ते आख्यातत्तं पत्वा सुद्धकत्तुविसयेयेव एकन्ततो निग्गहीतागमेन निप्फन्नरूपा भवन्ति, न हेतुकत्तुविसये. नामिकत्तं पन सहनिग्गहीतागमेन विना च निग्गहीतागमेन निप्फन्नरूपा भवन्ति. यत्थ विना निग्गहीतागमेन निप्फन्नरूपा, तत्थ ससंयोगरूपायेव भवन्ति. तं यथा? मुञ्चति, मुञ्चापेति, मोचेति, मोचापेति. छिन्दापेति. छेदेति, छेदापेति. छिन्दनं, छेदो. मुञ्चनं, मोचनं. कन्तति, कन्तनं, सल्लकत्तो. पिट्ठिमंसानि अत्तनो, सामं उक्कच्च खादसि इच्चादीनि. तत्थ उक्कच्चाति उक्कन्तित्वा, छिन्दित्वाति अत्थो.

ननु च भो एवं सन्ते आख्यातनामिकभावं पत्वा सुद्धकत्तुहेतुकत्तुविसयेसु एकन्ततो पटिलद्धनिग्गहीतागमेहि सकि खजि आदीहियेव रुधादिगणिकेहि भवितब्बं, न पन मुचछिदिआदीहीति? तन्न, मुचछिदिआदीहियेव रुधादिगणिकेहि भवितब्बं रुचधातुया समानगतिकत्ता, तथा हि यथा ‘‘रुन्धिस्स, रुन्धयति, रुन्धापेति, रुन्धनं, रोधो, विरोधो’’तिआदीसु निग्गहीतागमानिग्गहीतागमवसेन द्विप्पकारानि रूपानि दिस्सन्ति, तथा मुचछिदिआदीनम्पीति.

ननु कच्चायने निग्गहीतागमस्स निच्चविधानत्थं ‘‘रुधादितो निग्गहीतपुब्बञ्चा’’ति लक्खणं वुत्तन्ति? सच्चं, तं पन क्रियापदत्तं सन्धाय वुत्तं. यदि च नामिकपदत्तम्पि सन्धाय वुत्तं भवेय्य, ‘‘विरोधो’’तिआदीनं दस्सनतो वासद्दं पक्खिपित्वा वत्तब्बं सिया, न च वासद्दं पक्खिपित्वा वुत्तं, तेन ञायति क्रियापदत्तंयेव सन्धाय वुत्तन्ति.

ननु च भो एवं सन्ते सकिखजिआदीनं निच्चं सनिग्गहीतागमक्रियापदत्तंयेव सन्धाय ‘‘रुधादितो निग्गहीतपुब्बञ्चा’’ति इदं वुत्तन्ति सक्का मन्तुन्ति? न सक्का, सकिखजिआदीनं रुधधातुया असमानगतिकत्ता नामिकत्ते द्विप्पकारस्स असम्भवतो. तथा हि येसं या नामिकत्ते निग्गहीतागमानिग्गहीतागमवसेन द्विप्पकारवन्तता, सा एव तेसं रुधादिगणभावस्स लक्खणं. तञ्च सकिखजिआदीनं नत्थि. ‘‘सङ्का खञ्जो’’तिआदिना हि नामत्ते एकोयेव पकारो दिस्सति सनिग्गहीतागमो, ‘‘कमु पदविक्खेपे’’इच्चादीनं पन ‘‘कमो, कमनं, चङ्कमो, चङ्कमन’’न्तिआदिना नामिकत्ते द्विप्पकारवन्ततासम्भवेपि निग्गहीतागमस्स अब्भासविसये पवत्तत्ता सा द्विप्पकारवन्तता रुधादिगणभावस्स लक्खणं न होति, तस्मा अब्भासविसये पवत्तं निग्गहीतागमं वज्जेत्वा या द्विप्पकारवन्तता, सायेव रुधादिगणिकभावस्स लक्खणन्ति सन्निट्ठानं कातब्बं. अयं नयो अतीव सुखुमो सम्मा मनसि कातब्बो.

रुधादी एत्तका दिट्ठा, धातवो मे यथाबलं;

सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितोति.

दुधादिगणोयं.

दिवादिगणिक

दिवु कीळाविजिगिसाब्यवहारजुतिथुतिकन्तिगतिसत्तीसु. एत्थ च कीळाति लळना, विहारो वा. लळनाति च लळितानुभवनवसेन रमणं. विहारो इरियापथपरिवत्तनादिना वत्तनं. विजिगिसाति विजयिच्छा. ब्यवहारोति वोहारो. जुतीति सोभा. थुतीति थोमना. कन्तीति कमनीयता. गतीति गमनं. सत्तीति सामत्थियं. इमेसु अत्थेसु दिवुधातु वत्तति. दिब्बति. देवो. देवी. देवता.

एत्थ देवोति तिविधा देवा सम्मुतिदेवा उपपत्तिदेवा विसुद्धिदेवाति. तेसु महासम्मतकालतो पट्ठाय लोकेन ‘‘देवा’’ति सम्मतत्ता राजराजकुमारादयो सम्मुतिदेवा नाम. देवलोके उपपन्ना उपपत्तिदेवा नाम. खीणासवा विसुद्धिदेवा नाम. वुत्तम्पि चेतं ‘‘सम्मुतिदेवा नाम राजानो देवियो कुमारा. उपपत्तिदेवा नाम भुम्मदेवे उपादाय तदुत्तरिदेवा. विसुद्धिदेवा नाम बुद्धपच्चेकबुद्धखीणासवा’’ति.

इदं पनेत्थ निब्बचनं – दिब्बन्ति कामगुणझानाभिञ्ञाचित्तिस्सरियादीहि कीळन्ति, तेसु वा विहरन्तीति देवा. दिब्बन्ति यथाभिलासितं विसयं अप्पटिघातेन गच्छन्तीति देवा. दिब्बन्ति यथिच्छितनिप्फादने सक्कोन्तीति देवा. अथ वा तंतंब्यसननित्थरणत्थिकेहि सरणं परायणन्ति देवनीया अभित्थवनीयाति देवा. सोभाविसेसयोगेन कमनीयाति वा देवा.

एत्थ च थुतिकन्ति अत्था कम्मसाधनवसेन दट्ठब्बा, कीळादयो छ अत्था कत्तुसाधनवसेन. केचि पन ‘‘दिवु कीळाविजिगिसाब्यवहारजुतिथुतिगतीसू’’ति पठन्ति. केचि ‘‘गती’’ति पदं विहाय ‘‘जुतिथुतीसू’’ति पठन्ति. केचि ‘‘थुती’’ति पदं विहाय ‘‘जुतिगतीसू’’ति पठन्ति, केचि पन दिवुधातुं ‘‘सत्तिथुतिक’’न्तिअत्थेपि इच्छन्ति. तेनाह अभिधम्मस्स अनुटीकाकारो ‘‘देवसद्दो यथा कीळाविजिगिसावोहारजुतिगतिअत्थो, एवं सत्तिअभित्थवकमनत्थोपि होति धातुसद्दानं अनेकत्थभावतो’’तिआदि.

इदं पन यथावुत्तेसु सम्मुतिदेवादीसु पच्चेकं निब्बचनं – दिब्बन्ति कीळन्ति अत्तनो विसये इस्सरियं करोन्तीति देवा, राजानो. दिब्बन्ति कीळन्ति पञ्चहि कामगुणेहि, पटिपक्खे वा विजेतुं इच्छन्ति, वोहरन्ति च लोकस्स युत्तायुत्तं, जोतन्ति परमाय सरीरजुतिया, थोमियन्ति तब्भावत्थिकेहि, कामियन्ति दट्ठुं सोतुञ्च सोभाविसेसयोगेन, गच्छन्ति च यथिच्छितट्ठानं अप्पटिहतगमनेन, सक्कोन्ति च आनुभावसम्पत्तिया तंतंकिच्चं निप्फादेतुन्ति देवा, चातुमहाराजिकादयो. कीळन्ति परमाय झानकीळाय, विजेतुं इच्छन्ति पटिपक्खं, परमसुखुमञाणविसेसविसयं अत्थञ्च वोहरन्ति, जोतन्ति सब्बकिलेसदोसकलुसाभावा परमविसुद्धाय ञाणजुतिया, थोमियन्ति च विञ्ञातसभावेहि परमनिम्मलगुणविसेसयोगतो, कामियन्ति च अनुत्तरपुञ्ञक्खेत्तताय दट्ठुं सोतुं पूजितुञ्च, गच्छन्ति च अमतमहानिब्बानं अपच्चागमनीयाय गतिया, सक्कोन्ति च चित्ताचारं ञत्वा ते ते सत्ते हिते नियोजेतुं अमतमहानिब्बानसुखे च पतिट्ठापेतुन्ति देवा, विसुद्धिदेवा.

देवसद्द ‘‘विद्धे विगतवलाहके देवे’’तिआदीसु अजटाकासे आगतो. ‘‘देवो च थोकं थोकं फुसायती’’तिआदीसु मेघे. ‘‘अयञ्हि देव कुमारो’’तिआदीसु खत्तिये. ‘‘अहं देव सकलजम्बुदीपे अञ्ञस्स रञ्ञो सन्तिके किञ्चि भयं न पस्सामी’’तिआदीसु इस्सरपुग्गले. ‘‘पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति देवो मञ्ञे’’तिआदीसु उपपत्तिदेवे. ‘‘देवातिदेवं नरदम्मसारथि’’न्तिआदीसु विसुद्धिदेवे आगतो.

देवीति राजभरियापि देवधीतापि ‘‘देवी’’ति वुच्चति. देवस्स भरियाति हि देवी, सापि अत्थतो ‘‘दिब्बतीति देवी’’ति वत्तब्बा, यथा ‘‘भिक्खतीति भिक्खुनी’’ति. तथा हि वुत्तं विमानवत्थुअट्ठकथायं ‘‘दिब्बति अत्तनो पुञ्ञिद्धिया कीळतीति देवी’’ति.

देवताति देवपुत्तोपि ब्रह्मापि देवधीतापि. ‘‘अथ खो अञ्ञतरा देवता अभिक्कन्ताय रुत्तिया अभिक्कन्तवण्णा’’तिआदीसु हि देवपुत्तो ‘‘देवता’’ति वुत्तो ‘‘देवोयेव देवता’’ति कत्वा, तथा ‘‘ता देवता सत्तसता उळारा, ब्रह्मा विमाना अभिनिक्खमित्वा’’तिआदीसु ब्रह्मानो.

‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;

ओभासेन्ती दिसा सब्बा, ओसधी विय तारका’’ति-

आदीसु देवधीता.

इमानि उपपत्तिदेवानं नामानि –

देवो सुरो च विबुधो, निज्जरो अमरो मरु;

सुधासी तिदसो सग्ग-वासी अनिमिसोपि च;

दिवोको’मतपायी च, सग्गट्ठो देवतानि च.

खि खये. खियति. खयो. खियनं. रागक्खयो.

खि निवासे कोधहिंसासु च. खियति. न गच्छसि यमक्खयं. नागदानेन खियन्ति.

तत्थ खियतीति निवसति. यमक्खयन्ति यमनिवेसनं. खियन्तीति कुज्झन्ति हिंसन्ति वा.

घा गन्धोपादाने. घायतीति घानं. घानेन गन्धं घायितुं घायित्वा.

रुच रोचने. रोचनं रुचि. भत्तं मे रुच्चति. भत्तम्पितस्स न रुच्चति. पब्बज्जा मम रुच्चति. रुच्चितुं, रुच्चित्वा. केचि पन इमस्मिं दिवादिगणे ‘‘रुच दित्तिम्ही’’ति पठन्ति. तं न युत्तं कत्थचिपि दित्तिसङ्खातसोभनत्थवाचकस्स रुचधातुनो ‘‘रुच्चती’’ति रूपाभावतो. तस्मा एवं सल्लक्खेतब्बं, दित्तिरुचीनं वाचको रुचधातु भुवादिगणिको. तस्स हि ‘‘रोचति, विरोचति. एकत्तमुपरोचित’’न्ति रूपानियेव भवन्ति, न ‘‘रुच्चती’’ति रूपं. रुचियायेव वाचको पन दिवादिगणिकोपि होति चुरादिगणिकोपि. तस्स हि दिवादिगणिककाले ‘‘गमनं मय्हं रुच्चती’’ति रूपं. चुरादिगणिककाले ‘‘किं नु जातिं न रोचेसी’’ति रूपं. पुब्बो चे आचिक्खने वत्तति, ‘‘आरोचेति, आरोचयती’’ति रूपानि दिस्सन्ति.

मुच मोक्खे. दुक्खतो मुच्चति. सद्धाय अधिमुच्चति. मुत्ति, विमुत्ति, अधिमुत्ति, मुच्चमानो.

उच समवाये. उच्चति. ओको, ऊका, उक्का.

ओकोति उदकम्पि आवासोपि. ‘‘ओकपुण्णेहि चीवरेही’’ति च, ‘‘वारिजोव थले खित्तो, ओकमोकतमुब्भतो’’ति चेत्थ पयोगो. ऊकाति सीसे निब्बत्तकिमिविसेसो.

उक्काति दीपिकादयो वुच्चन्ति. ‘‘उक्कासु धारियमानासू’’ति हि आगतट्ठाने दीपिका ‘‘उक्का’’ति वुच्चति. ‘‘उक्कं बन्धेय्य, उक्कं बन्धित्वा, उक्कामुखं आलिम्पेय्या’’ति आगतट्ठाने अङ्गारकपल्लं. ‘‘कम्मारानं यथा उक्का, अन्तो झायति नो बही’’ति आगतट्ठाने कम्मारुद्धनं. ‘‘एवं विपाको उक्कापातो भविस्सती’’ति आगतट्ठाने वातवेगो ‘‘उक्का’’ति वुच्चति. ‘‘सण्डासेन जातरूपं गहेत्वा उक्कामुखे पक्खिपेय्या’’ति आगतट्ठाने सुवण्णकारानं मूसा ‘‘उक्का’’ति वेदितब्बा. इच्चेवं –

दीपिकावातवेगेसु, कम्मारानञ्च उद्धने;

मूसायम्पि च अङ्गार-कपल्ले चाति पञ्चसु;

विसयेसु पनेतेसु, उक्कासद्दो पवत्तति;

छे छेदने. छियति, छियन्ति. अवच्छितं, अवच्छातं. छेत्वान मोळिं वरगन्धवासितं.

सज सङ्गे. सङ्गो लगनं. सज्जति. सज्जनं, सज्जितो, सत्तो.

युज समाधिम्हि. समाधानं समाधि, कायकम्मादीनं सम्मापयोगवसेन अविप्पकिण्णताति अत्थो. युज्जति. योगो, योगी.

एत्थ योगोति वीरियं. तञ्हि –

‘‘वायमेथेव पुरिसो, न निब्बिन्देय्य पण्डितो;

पस्सामि वो’ह’मत्तानं, यथा इच्छिं तथा अहु’’न्ति

वचनतो अवस्सं कातुं युज्जति उपपज्जतीति योगोति वुच्चति.

रन्ज रागे. रज्जति. विरज्जति. रज्जमानो, रज्जं, रज्जन्तो, रागो, विरागो, रज्जनं, विरज्जनं, रजनीयं. उपसग्गवसेन अञ्ञो अत्थो भवति. सम्हा रट्ठा निरज्जति, अत्तनो रट्ठा निग्गच्छतीति अत्थो.

तत्थ विरागोति विरज्जन्ति एत्थ संकिलेसधम्माति विरागो, निब्बानं मग्गो च.

विजी भयचलनेसु. विज्जति, संविज्जति. संवेगो, संवेजनीयं. उब्बिज्जति. उब्बेगो, उब्बिग्गहदयो.

लुजविनासे. लुज्जतीति लोको. लोपो, लुत्ति, लुज्जनं, लुत्तो.

ठा गतिनिवत्तियं. ठायति. ठायी, ठिति, ठानं, ठितो, तत्रट्ठो, तिट्ठं, कप्पट्ठायी, आसभट्ठानट्ठायी.

‘‘सुखं सयामि ठायामि, सुखं कप्पेमि जीवितं;

अहत्थपासो मारस्स, अहो सत्थानुकम्पको’’ति

पाळि निदस्सनं. लापं गोचरट्ठायिनन्ति च. तत्थ ठायामीति तिट्ठामि.

डिगतियं. डियति. डेमानो. डिनो वा. ‘‘उच्चे सकुण डेमान, पत्तयान विहङ्गम. वज्जेसि खो त्वं वामूरु’’न्ति निदस्सनं.

एत्थ डियतीति डेमानोति निब्बचनं गहेतब्बं.

ता पालने. तायति. अघस्स ताता. सो नून कपणो तातो, चिरं रुज्जति अस्समे. ताणं, परित्तं, गोत्तं. त्वं खोसि उपासक कतकल्याणो कतभीरुत्ताणो.

तत्र परित्तन्ति महातेजवन्तताय समन्ततो सत्तानं भयं उपद्दवं उपसग्गञ्च तायति रक्खतीति परित्तं, गं तायतीति गोत्तं.

नत गत्तविनामे. गत्तविनामो गत्तविक्खेपो. नच्चति. नच्चं. निगण्ठो नाटपुत्तो.

दा सोधने. दायति. दानं. अनुयोगदापनत्थं. अनुयोगं दत्वा. दानं दत्वा.

दासुपने. दायति. निद्दायति. निद्दायनं, निद्दायमानो, निद्दायन्तो.

दादाने. पुरिसो दानं दायति. पुब्बो गहणे. अदिन्नं आदियति. सीलं समादियति. कम्मे – पुरिसेन दानं दीयति, अदिन्नं आदियति. कारिते – आदपेति, समादपेति, आदपयति, समादपयति, ये धम्ममेवादपयन्ति सन्तो.

दा अवखण्डने. दियति, दियन्ति. परित्तं.

एत्थ च परित्तन्ति समन्ततो खण्डितत्ता परित्तं. अप्पमत्तकञ्हि गोमयपिण्डं परित्तन्ति वुच्चति. तस्मा परित्तन्ति अप्पकस्स नामं कामावचरस्स च धम्मस्स अप्पेसक्खत्ता.

दा सुद्धियं. दायति. वोदायति. वोदानं. अकम्मकोयं धातु. तथा हि ‘‘वोदायति सुज्झति एतेनाति वोदानं, समथविपस्सना’’ति नेत्तिसंवण्णनायं वुत्तं.

दी खये. दीयते. दीनो, आदीनवो.

तत्र दीनोति परिक्खीणञातिधनादिभावेन दुक्खितो. आदीनवोतिआदीनं दुक्खं वाति अधिगच्छति एतेनातिआदीनवो, दोसो.

दु परितापे. दुयते. दुनो, दूतो.

भिदि भिज्जने. भिज्जनधम्मं भिज्जति. भिज्जतीति भिन्नो. भिज्जनं भेदो.

छिदि छिज्जने. सुत्तं छिज्जति. छिज्जतीति छिन्नो. एवं छिद्दं. छिज्जनं छेदो.

खिदिदीनिये. दीनभावो दीनियं, यथा दक्खियं. खिज्जति, खिन्नो, अखिन्नमति, खेदो, खेदङ्गतो लोकहिताय नाथो.

एत्थ खेदङ्गतोति कायिकदुक्खसङ्खातं परिस्समं पत्तो, दुक्खमनुभवीति अत्थो.

पद गतियं. पज्जति. मग्गं पटिपज्जति. पटिपत्तिं पटिपज्जति. अद्धानमग्गप्पटिपन्नो होति, फलसमापत्तिं समापज्जति. आपत्तिं आपज्जति. अकम्मकम्पि भवति, तेसं अधम्मो आपज्जति, पज्जो, ब्यग्घपज्जो, सम्पदायो.

एत्थ च पज्जोति मग्गो. ब्यग्घपज्जे सद्दुलपथे जातोति ब्यग्घपज्जो, एवंनामको कुलपुत्तो. सम्पदियति ञापियति धम्मो एतेनाति सम्पदायो, अक्खाता.

विद सत्तायं. सत्ता विज्जमानाकारो. विज्जति, संविज्जति. जातवेदो, विज्जा, अविज्जा, विदितो.

तत्थ जातवेदोति अग्गि. सो हि जातोव वेदयति धूमजालुट्ठानेन पञ्ञायति, तस्मा जातवेदोति वुच्चति. विज्जाति धम्मानं सभावं विदितं करोतीति विज्जा, ञाणं. अविज्जाति खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, सच्चानं तथट्ठं, इन्द्रियानं अधिपतियट्ठं अविदितं करोतीति अविज्जा. दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं अत्थं अविदितं करोतीति अविज्जा, मोहो.

मद उम्मादे. उम्मादो नाम मुय्ह नं वा सतिविप्पवासो वा चित्तविक्खेपो वा. मज्जति, पमज्जति. मत्तो, सुरामदमत्तो. मत्तो अहं महाराज. पुत्तमंसानि खादयिं. मत्तहत्थी, पमत्तो, उम्मत्तो.

अप्पमादो अमतं पदं, पमादो मच्चुनो पदं;

अप्पमत्ता न मिय्यन्ति, ये पमत्ता यथा मता.

मिद सिनेहने. मेज्जति. मेत्ता, मेत्ति, मित्तं, मित्तो.

अन्तरधा अदस्सने. अन्तरपुब्बो धाधातु विज्जमानस्स वत्थुनो अदस्सने वत्तति. अन्तरधायति. अन्तरधानं, अन्तरधायन्तो. सा देवता अन्तरहिता. अन्तरापिधायति.

बुध अवगमने. अवगमनं जाननं. बुज्झति, बुद्धो, बुद्धि, बुद्धं, बोधो, बोधि. बुज्झिता सच्चानि. सकलं बुद्धो, बुद्धवा, विबोधेति, बोधेता, बुद्धो, विबुद्धो इच्चादीनि.

तत्र बुद्धोति बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो. अथ वा पारमितापरिभाविताय पञ्ञाय सब्बम्पि ञेय्यं अबुज्झीति बुद्धो. केचि पन कम्मेनपि बुद्धसद्दस्स सिद्धं इच्छन्ता एवं निब्बचनं करोन्ति ‘‘सम्मासम्बुद्धो वत सो भगवाति अधिगतगुणविसेसेहि खीणासवेहि बुज्झितब्बोति बुद्धो’’ति. वित्थारो पन निद्देसे वुत्तनयेन गहेतब्बो. बुद्धीति बुज्झतीति बुद्धि. एवं बुद्धं बोधो बोधि च. अथ वा बुज्झनं बुद्धि. एवं बोधो बोधि च, सब्बमेतं पञ्ञायाधिवचनं.

इदानि बोधिसद्दस्स अत्थुद्धारं वदाम. बोधीति हि रुक्खोपि मग्गोपि सब्बञ्ञुतञ्ञाणम्पि निब्बानम्पि एवंपण्णत्तिको पुग्गलोपि वुच्चति, तथा हि ‘‘बोधिरुक्खमूले पठमाभिसम्बुद्धो’’ति च, ‘‘अन्तरा च बोधिं अन्तरा च गय’’न्ति च आगतट्ठाने रुक्खो बोधीति वुच्चति. ‘‘चतूसु मग्गेसु ञाण’’न्ति आगतट्ठाने मग्गो. ‘‘पप्पोति बोधिं वरभूरि सुमेधसो’’ति आगतट्ठाने सब्बञ्ञुतञ्ञाणं. ‘‘पत्वान बोधिं अमतं असङ्खत’’न्ति आगतट्ठाने निब्बानं. ‘‘बोधि भन्ते राजकुमारो भगवतो पादे सिरसा वन्दती’’ति ‘‘अरियसावको बोधीति वुच्चती’’ति च आगतट्ठाने एवंपण्णत्तिको पुग्गलो.

अत्रिदं वुच्चति –

रुक्खे मग्गे च निब्बाने, ञाणे सब्बञ्ञुताय च;

तथा पण्णत्तियञ्चेव, बोधिसद्दो पवत्तति.

बुज्झतीति बुज्झिता, बोधेतीति बोधेता.

एत्थ च कोचि पयोगो तुमन्तादीनि च रूपानि वुच्चन्ते – ‘‘गुय्हमत्थमसम्बुद्धं, सम्बोधयति यो नरो. परं सम्बुद्धुमरहति. बुज्झितुं, बुद्धुं, बुज्झित्वा, बुज्झित्वान, बुज्झितुन, बुद्धिय, बुद्धियान, बुद्धा, बुद्धान’’ इति भवन्ति.

तत्र असम्बुद्धन्ति परेहि अञ्ञातं, ‘‘असम्बोध’’न्तिपि पाठो, परेसं बोधेतुं अयुत्तन्ति अत्थो. सम्बुद्धुन्ति संबुज्झितुं. बुद्धाति बुज्झित्वा, एवं बुद्धानाति एत्थापि.

केचि पन ‘‘नामरूपपरिच्छेदे ‘बोधिमग्गेन बुध्वा’ति च, ‘‘बुध्वा बोधितले यमाह सुगतो’ति च कारकारसञ्ञोगवतो पदस्स दस्सनतो त्वापच्चयन्तभावतो च कारकारसंयोगवसेन ‘‘बुध्वा’’ति पदसिद्धि इच्छितब्बा’’ति वदन्ति, तं तादिसस्स पदरूपस्स बुद्धवचने अदस्सनतो च, बुद्धवचनस्स अननुकूलताय च, परिसुद्धे च पोराणपोत्थके कारसंयोगविगतस्स ‘‘बोधिमग्गेन बुद्धा’’तिच, ‘‘बुद्धा बोधितले’’ति च पदस्स दस्सनतो न गहेतब्बं. तथा हि न तादिसो पाठो बुद्धवचनस्स अनुकूलो होतीति. न हि बुद्धवचने वस्ससतम्पि वस्ससहस्सम्पि परियेसन्ता तादिसं कारकारसञ्ञोगपदं पस्सिस्सन्ति. एवं ‘‘बुध्वा’’ति पदरूपस्स बुद्धवचनस्स अननुकूलता दट्ठब्बा. तञ्हि सक्कटगन्थे कतपरिचयभावेन वञ्चितेहि विदूहि इच्छितं, न सद्धम्मनीतिविदूहि. एत्थ इमानि निदस्सनपदानि वेदितब्बानि –

को मं विद्धा निलीयति. लद्धा मच्चो यदिच्छति. लद्धान पुब्बापरियं विसेसं, अदस्सनं मच्चुराजस्स गच्छे.

उम्मादन्तिमहं दिट्ठा, आमुक्कमणिकुण्डलं;

न सुपामि दिवारत्तिं, सहस्संव पराजितो’’ति;

तत्थ विद्धाति विज्झित्वा. लद्धाति लभित्वा. लद्धानाति लभित्वान. दिट्ठाति दिस्वा. इति ‘‘विद्धा लद्धा लद्धान दिट्ठा’’ति पदानि त्वापच्चयेन सद्धिं गतानिपि सञ्ञोगवसेन कारपटिबद्धानि न होन्ति, तस्मा ‘‘बुद्धा बुद्धान’’ इच्चेतानिपि ‘‘लद्धा लद्धान’’ इच्चादीनि विय परिहीनकारसञ्ञोगानि एव गहेतब्बानि. ये ‘‘बुध्वा’’ति रूपं इच्छन्ति पठन्ति च, मञ्ञे ते त्वापच्चयो वञ्चेति, तेन ते वञ्चनं पापुणन्ति, तस्मा तादिसं रूपं अग्गहेत्वा यो सद्दनीतियं सद्दविनिच्छयो वुत्तो, सोयेव आयस्मन्तेहि सारतो पच्चेतब्बो.

बुध बोधने. सकम्मकाकम्मकोयं धातु. तथा हि बोधनसद्दुच्चारणेन जाननं विकसनं निद्दक्खयो च गहितो, तस्मा ‘‘बुध ञाणे, बुध विकसने, बुध निद्दक्खये’’ति वुत्तं होति. बुज्झति भगवा, धम्मे बुज्झति, पबुज्झति, पदुमं बुज्झति. पुरिसो बुद्धो, पबुद्धो, बोधति, पबोधति इच्चादीनि.

संधासन्धिम्हि. संपुब्बो धाधातु सन्धिम्हि वत्तति. नेवस्स मद्दी भाकुटि, न सन्धियति न रोदति. न सन्धियतीति इदं अञ्ञेहि पकरणेहि असाधारणं दिवादिरूपं.

धनु याचने. माता हि तव इरन्धति, विधरस्स हदयं धनिय्यति. इदम्पि असाधारणं दिवादिरूपं.

धी अनादरे. धीयते. धीनो.

युध सम्पहारे. युज्झति. योधो, युद्धं, चरणायुधो, कारस्स कारभावे ‘‘आवुध’’न्ति रूपं. तत्र चरणायुधोति कुक्कुटो.

कुध कोपे. कुज्झति. कोधो, कुज्झना, कुज्झितत्तं. कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति.

सुध सोचेय्ये. सोचेय्यं सुचिभावो. सुज्झति. सुद्धि, विसुद्धि, सुज्झनं, सुद्धो, विसुद्धो, परिसुद्धो. कारिते ‘‘सोधेति, सोधको’’ इच्चादीनि.

सिधु संराधने. सिज्झति. सिद्धि.

रध हिंसायं. रज्झति, विरज्झति, अपरज्झति. अपराधो.

राध साध संसिद्धियं. राधयति, साधयति. आराधनं, साधनं. सपरहितं साधेतीति साधु, सप्पुरिसो. अच्चन्तं साधेतब्बन्ति साधु, लद्धकं सुन्दरं दानसीलादि.

विध विज्झने. विज्झति. पटिविज्झति. खण विद्ध, विधु, विज्झनको, विद्धो, पटिविद्धो, विज्झनं, वेधो, पटिवेधो, विज्झित्वा, विद्धा, विद्धान. को मं विद्धा निलीयति.

इध वुद्धियं. इज्झति, समिज्झति. इद्धि, इज्झनं, समिज्झनं, इद्धो. तत्थ इद्धीति इज्झनं इद्धि. इज्झन्ति वा सत्ता एताय इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि.

गिधुअभिकङ्खायं. गिज्झति, गिज्झो. गद्धो. गद्धबाधिपुब्बो. कामगिद्धो न जानासि. गेधो.

रुधि आवरणे. रुज्झति, विरुज्झति, पटिविरुज्झति. विरोधको, विरुद्धो. रोधो, विरोधो, पटिविरोधो, अनुविरोधो.

अनुविधा अनुकरणे. अनुविपुब्बो धाधातु अनुक्रियायं वत्तति. पुरिसो अञ्ञस्स पुरिसस्स क्रियं अनुविधीयति तत्रायं पाळि –

दूसितो गिरिदत्तेन, हयो सामस्स पण्डवो;

पोराणं पकतिं हित्वा, तस्सेवानुविधीयती’’ति.

दम्पि असाधारणं दिवादिरूपं.

अनुरुध कामे. कामो इच्छा. अनुपुब्बो रुधधातु इच्छायं वत्तति. अनुरुद्धो, अनुरोधो. अनुस्माति किं विरोधो.

तत्थ अनुरुद्धोति अनुरुज्झति पणीतं पणीतं वत्थुं कामेतीति अनुरुद्धो. अनुरोधोति अनुकूलता. अयं पाळि ‘‘सो उप्पन्नं लाभं अनुरुज्झति, अलाभे पटिविरुज्झती’’ति.

ब्यध ताळने. ब्यज्झति. ब्याधो. ब्याधोति लुद्धो. तं तं मिगं ब्यज्झति ताळेति हिंसतीति ब्याधो.

गुध परिवेठने. गुज्झति. गोधा.

मन ञाणे. मञ्ञति, अवमञ्ञति, अतिमञ्ञति. सेय्यादिवसेन मञ्ञतीति मानो. ‘‘मञ्ञना, मञ्ञितत्तं, मानो, अहङ्कारो, उन्नति, केतु, पग्गहो, अवलेपो’’ति परियाया.

जनजनने. सकम्मकोयं धातु. ‘‘जञ्ञती’’तिमस्स रूपं, करोतीति अत्थो. कारिते – जनेसि फुस्सती ममं. जनयति, सुखं जनेति, जनयतीति जनको, पिता, यो कोचि वा निब्बत्तेता. पुथु किलेसे जनेतीति पुथुज्जनो. तत्थ ‘‘जनेति जनयती’’ति रूपानि चुरादिगणं पत्वा सुद्धकत्तुरूपानि भवन्ति. करोतीति हि तेसं अत्थो. हेतुकत्तुवसेनपि तदत्थो वत्तब्बो ‘‘निब्बत्तेती’’ति.

जनी पातुभावे. ईकारन्तोयं अकम्मको धातु, विपुब्बो चे, सकम्मको. पुत्तो जायति, जातो. पुथु किलेसा जायन्ति एत्थाति पुथुज्जनो. जननं जाति, ‘‘सञ्जाति, निब्बत्ति, अभिनिब्बत्ति, खन्धानं पातुभावो’’ति परियाया. इत्थी पुत्तं विजायति, इत्थी पुत्तं विजाता. सो पुरिसो विजातमातुयापि अमनापो. उपविजञ्ञा इत्थी. कारिते ‘‘जापेति, जापयति. अत्थजापिका पञ्ञा’’ति रूपानि.

हन हिंसायं. इध हिंसावचनेन घट्टनं गहेतब्बं. सद्दो सोतम्हि हञ्ञति. पटिहञ्ञति. बुद्धस्स भगवतो वोहारो लोकिले सोते पटिहञ्ञति. इमानि कत्तुपदानि. भूवादिगणं पन पत्वा ‘‘लोहेन वे हञ्ञति जातरूपं, न जातरूपेन हनन्ति लोह’’न्ति पाळियं ‘‘हञ्ञती’’ति पदं कम्मपदं, जातरूपं लोहेन कम्मारेहि हञ्ञतीति अत्थो. ‘‘हनन्ती’’ति पदं कत्तुपदं, लोहं जातरूपेन कम्मारा हनन्तीति हि अत्थो. एत्थ हननं पहरणन्ति गहेतब्बं.

रूप रुप्पने. रुप्पनं कुप्पनं घट्टनं पीळनं. रुप्पति. रूपं, रुप्पनं. इमस्स पन ‘‘रूप रूपक्रियाय’’न्ति चुरादिगणे ठितस्स ‘‘रूपेति रूपयती’’ति रूपानि भवन्ति.

तत्थ रूपन्ति केनट्ठेन रूपं? रुप्पनट्ठेन रूपं. वुत्तञ्हेतं भगवता ‘‘किञ्च भिक्खवे रूपं? रुप्पतीति खो भिक्खवे तस्मा ‘रूप’न्ति वुच्चति. केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि रुप्पति, पिपासायपि रुप्पति, डंसमकसवातातपसरीसपसम्फस्सेनपि रुप्पति, रुप्पतीति खो भिक्खवे तस्मा ‘रुप’न्ति वुच्चती’’ति.

तत्थ रुप्पतीति कुप्पति घट्टियति पीळियति, भिज्जतीति अत्थो. भिज्जतीति विकारं आपज्जति, विकारापत्ति च सीतादिसन्निपाते विसदिसरूपप्पवत्तियेव. एत्थ च कुप्पतीति एतेन कत्तुअत्थे रूपपदसिद्धिं दस्सेति, घट्टियति पीळियतीति एतेहि कम्मत्थे. कोपादिक्रियायेव हि रुप्पनक्रियाति, सो पन कत्तुभूतो कम्मभूतो च अत्थो भिज्जमानो नाम होतीति इमस्स अत्थस्स दस्सनत्थं ‘‘भिज्जतीति अत्थो’’ति वुत्तं.

अथ वा रुप्पतीति रूपन्ति कम्मकत्तुत्थे रूपपदसिद्धि वुत्ता. विकारो हि रुप्पनन्ति वुच्चति, तेनेव भिज्जतीति अत्थोति कम्मकत्तुत्थेन भिज्जतीति सद्देन अत्थं दस्सेति. तत्थ यदा कम्मत्थे ‘‘रुप्पती’’ति पदं, तदा ‘‘सीतेना’’तिआदि कत्तुअत्थे करणवचनं. यदा पन ‘‘रुप्पती’’ति पदं कत्तुअत्थे कम्मकत्तुअत्थे वा, तदा हेतुम्हि करणवचनं दट्ठब्बं.

रूपसद्दो खन्ध भव निमित्त पच्चय सरीर वण्णसण्ठानादीसु अत्थेसु वत्तति. अयञ्हि ‘‘यं किञ्चि रूपं अतीतानागतपच्चुप्पन्न’’न्ति एत्थ रूपक्खन्धे वत्तति. ‘‘रूपूपपत्तिया मग्गं भावेती’’ति एत्थ रूपभवे. ‘‘अज्झत्तं अरूपसञ्ञी बहिद्धारूपानि पस्सती’’ति एत्थ कसिणनिमित्ते. ‘‘सरूपा भिक्खवे उप्पज्जन्ति पापका अकुसला धम्मा, नो अरूपा’’ति एत्थ पच्चये. ‘‘आकासो परिवारितो रूपन्त्वेव सङ्खं गच्छती’’ति एत्थ सरीरे. ‘‘चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविञ्ञाण’’न्ति एत्थ वण्णे. ‘‘रूपप्पमाणो रूपप्पसन्नो’’ति एत्थ सण्ठाने. इच्चेवं –

खन्धे भवे निमित्ते च, सरीरे पच्चयेपि च;

वण्णे सण्ठानआदिम्हि, रूपसद्दो पवत्तति.

कुप कोपे. कुप्पति. कुप्पन्ति वातस्सपि एरितस्स. कोपो, पकोपो. वचीपकोपं रक्खेय्य.

तप सन्तापे. तप्पति, सन्तप्पति. सन्तापो.

तप पीणने. तप्पति. तप्पनं.

दप हासे. दप्पति.

दीप दित्तियं. दिप्पति. दीपो.

लुप अदस्सने. लुप्पनं, लोपो, लुत्ति.

खिप पेरणे. खिप्पति. खिप्पं.

लुभ गिद्धियं. लुब्भति. अत्तनोयेव जण्णुकं ओलुब्भ तिट्ठति. लुब्भनं, लोभो, लुब्भित्वा, लुब्भित्वान, लुब्भिय, लुब्भियान, ओलुब्भित्वा, ओलुब्भित्वान, ओलुब्भिय, ओलुब्भियान, लुब्भितुं, ओलुब्भितुं.

तत्थ लोभोति लुब्भन्ति तेन सत्ता, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति लोभो. एत्थ पन ‘‘लोभो लुब्भना लुब्भितत्तं रागो तण्हा तसिणा मुच्छा एजा वनं वनथो’’ इच्चादीनि लोभस्स बहुनामानि वेदितब्बानि.

खुभ सञ्चलने. खुब्भति, संखुब्भति. खुब्भित्थनगरं. सङ्खोभो. कारिते – खोभेति, खोभयति.

समु उपसमे. चित्तं सम्मति, उपसम्मति, वूपसम्मति, समणो, सन्ति, सन्तो.

एत्थ समणोति सम्मति सन्तचित्तो भवतीति समणो. कारितवसेन पन किलेसे समेति उपसमेतीति समणोति निब्बचनं दट्ठब्बं. तथा हि ‘‘यं समेतीति इदं अरियं. समयतीतिध सत्तान’’न्ति द्वे कारितरूपानि.

समु खेदे निरोधे च. खेदो. किलमनं. निरोधो अभावगमनं. अद्धानमग्गप्पटिपन्नस्स कायो सम्मति. अग्गि सम्मति. सन्तो.

सन्तसद्दो ‘‘दीघं सन्तस्स योजन’’न्तिआदीसु किलन्तभावे आगतो. ‘‘अयञ्च वितक्को अयञ्च विचारो सन्ता होन्ति समिता’’तिआदीसु निरुद्धभावे. ‘‘अधिगतो खो म्यायं धम्मो गम्भीरो दुद्दसो दुरनुबोधो सन्तो पणीतो’’तिआदीसु सन्तञाणगोचरतायं. ‘‘उपसन्तस्स सदा सतीमतो’’तिआदीसु किलेसवूपसमे. ‘‘सन्तो हवे सब्भि पवेदयन्ती’’तिआदीसु साधूसु. ‘‘पञ्चिमे भिक्खवे महाचोरा सन्तो संविज्जमाना’’तिआदीसु अत्थिभावे. एत्थेतं वुच्चति –

‘‘किलन्तत्ते निरुद्धत्ते, सन्तधीगोचरत्तने;

किलेसूपसमे चेव, अत्थिभावे च साधुसु;

इमेसु छसु ठानेसु, सन्तसद्दो पनागतो’’ति.

दमु दमने. दम्मति. दन्तो, दमो, दमनं. कारिते ‘‘चित्तं दमेति, दमयती’’ति रूपानि.

तत्थ दमोति इन्द्रियसंवरादीनं एतं नामं. ‘‘सच्चेन दन्तो दमसा उपेतो. वेदन्तगू वुसितब्रह्मचरियो’’ति एत्थ हि इन्द्रियसंवरो ‘‘दमो’’ति वुत्तो. ‘‘यदि सच्चा दमा चागा, खन्त्या भिय्योध विज्जती’’ति एत्थ पञ्ञा ‘‘दमो’’ति वुत्ता. ‘‘दानेन दमेन संयमेन सच्चवज्जेना’’ति एत्थ उपोसथकम्मं ‘‘दमो’’ति वुत्तं. ‘‘दमुपसमेना’’ति एत्थ खन्ति ‘‘दमो’’ति वुत्ता. इच्चेवं –

‘‘इन्द्रियसंवरो पञ्ञा, खन्ति चापि उपोसथो;

इमे अत्था पवुच्चन्ति, दमसद्देन सासने’’ति.

या गतिपापुणेसु. यायति, यायन्ति. परियायो. यायमानो महाराजा, अद्दा सीदन्तरे नगे. यायन्तो. यायन्तमनुयायति. यातानुयायी. यायितुं, यायित्वा इच्चादीनि.

एत्थ परियायसद्दस्स अत्थुद्धारो वुच्चते, परियायसद्दो वारदेसनाकारणेसु समन्ततो गन्तब्बट्ठाने च सदिसे च वत्तति. ‘‘कस्स नु खो आनन्द अज्ज परियायो भिक्खुनियो ओवदितु’’न्तिआदीसु हि वारे वत्तति. ‘‘मधुपिण्डिकपरियायोतिनं धारेही’’तिआदीसु देसनायं. ‘‘इमिनापि खो ते राजञ्ञ परियायेन एवं होतू’’तिआदीसु कारणे. ‘‘परियायपथो’’तिआदीसु समन्ततो गन्तब्बट्ठाने. ‘‘कोपसद्दो खोभपरियायो’’तिआदीसु सदिसे वत्तति. इच्चेवं –

परियायरवो वार-देसनाकारणेसु च;

समन्ततोव गन्तब्ब-ट्ठाने च सदिसे सिया.

रि वसने. रियति.

विली विलीनभावे. सप्पि विलीयति. कारिते विलापयति.

वा गतिगन्धनेसु. वायति. वायो, वातो.

सिवु तन्तसन्ताने. सिब्बति, संसिब्बति. सिब्बं, सिब्बन्तो. कारिते – सिब्बेति, सिब्बयति, सिब्बापेति, सिब्बापयति.

सिवु गतिसोसनेसु. सिब्बति.

धिवु खिवु निदस्सने. धिब्बति. खिब्बति.

सा तनुकरणे. सियति, सियन्ति.

सा अन्तकम्मनि. सियति अनवसेसतो मानं सियति समुच्छिन्दतीति अग्गमग्गो मानसन्ति हि वुत्तं.

सा अस्सादने. रसं सायति. सायितं, सायनं.

सि पाणिप्पसवे. सूयति, पसूयति. पसूता गावी.

कुसु हरणदित्तीसु. कुसयति.

सिलिस आलिङ्गने. सिलिस्सति. सिलेसो.

किलिस उपतापे. किलिस्सति, संकिलिस्सति. किलेसो, संकिलेसो. कारलोपे क्लिस्सति क्लेसो इच्चादीनि. अपिच मलीनतापि किलिससद्देन वुच्चति, किलिट्ठवत्थं परिदहति. ‘‘चित्तेन संकिलिट्ठेन, संकिलिस्सन्ति माणवा’’तिआदीसु धातूनं अनेकत्थताय.

मस अप्पीभावे खमायञ्च. मस्सति.

लीस अप्पीभावे. लिस्सति. लेसो. ‘‘लिस लेसने’’तिपि पठन्ति आचरिया.

तस पिपासायं. तस्सति, परितस्सति. परितस्सना, तसिणा, तसितो.

दुस दोसने. दुस्सति. दोसो, दोसनं, दोसितो.

दुस अप्पीतियं. दुस्सति, पदुस्सति. दोसो, पदोसो, दुट्ठो, पदुट्ठो, दूसको, दूसितो, दूसना.

असु खेपे. खेपो खिपनं. अस्सति. निरस्सतिआदियति च धम्मं. इस्सासो.

एत्थ च निरस्सतीति छड्डेति सत्थारं तथा धम्मक्खानादीनि. इस्सासोति उसुं अस्सति खिपतीति इस्सासो, धनुग्गहो.

यसु पयतने. यस्सति. नियसकम्मं.

एत्थ च येन विनयकम्मेन ‘‘निस्साय ते वत्थब्ब’’न्ति नियस्सियति भजापियतीति नियसो बालं, तं नियसकम्मं नाम. ‘‘करोहि मे यक्ख नियसकम्म’’न्ति एत्थ पन निग्गहकम्मं नियसकम्मं नाम.

भस्स भस्सने. भस्सति. भस्सं, भस्सकारको.

वस सद्दे. सकुणो वस्सति. अधमो मिगजातानं, सिङ्गालो तात वस्सति. मण्डूको वस्सति.

नसअदस्सने. नस्सनधम्मं नस्सति. पनस्सति. विनस्सति. नस्स वसलि, चर पिरे विनस्स. नट्ठो, विनट्ठो. कारिते – नासेति, नासयति.

सुस सोसने. पण्णं सुस्सति. कारिते – वातो पण्णं सोसेति, सोसयति. कम्मे – वातेन पण्णं सोसियति. भावे क्रियापदमप्पसिद्धं. सोसो, सुक्खं कट्ठं. सुस्सं, सुस्सन्तो. सुस्समानो दहदो.

तुस तुट्ठियं. तुस्सति, सन्तुस्सति. सन्तुट्ठि, सन्तोसो, तोसनं, तुट्ठब्बं, तुस्सितब्बं, तुसिता. कारिते ‘‘तोसेति’’ इच्चादीनि.

हा परिहानियं. हायति, परिहायति. हायन्ति तत्थ वळवा. भावे ‘‘भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सती’’ति च ‘‘रागो पहीयती’’ति च रूपं. कम्मे क्रियापदमप्पसिद्धं. ‘‘रागो पहीयती’’ति इदं पन ‘‘हा चागे’’ति वुत्तस्स भूवादिगणिकधातुस्स रूपं ‘‘रागं पजहती’’ति कत्तुपदस्स दस्सनतो.

नह बन्धने. नय्हति. उपनय्हति. सन्नय्हति. सन्नाहो. सन्नद्धो.

मुह वेचित्ते. मुय्हति, सम्मुय्हति, पमुय्हति. मोहो, पमोहो. मूळ्हो. मोमूहो पुरिसो. मोमूहं चित्तं. कारिते – मोहेति. पमोहको. एत्थ च मोमूहोति अविसदताय मोमूहो, महामूळ्होति अत्थो.

सह सुह सत्तियं. सय्हति. सुय्हति.

न्हासोचेय्ये. न्हायति, अप्पक्खरानं बहुभावे नहायति. नहायित्वा, न्हायित्वा. नहानं, न्हानं. सीसं न्हातो. एत्थ च सीसं न्हातोति सीसं धोवित्वा न्हातोति अत्थो गहेतब्बो पोराणेहि अनुमतत्ता.

सिनिह पीतियं. सिनिय्हति. सिनेहको, सिनेहितो, सिनिद्धो. पुत्ते सिनेहो अजायथ. कारलोपेन स्नेहो. तथा हि ‘‘निस्नेहमभिकङ्खामी’’ति पाळि दिस्सति.

विरिळ लज्जायं चोदने च. विरिळितो. लज्जावसेन अत्थो पसिद्धो, न चोदनावसेन. तथा हि ‘‘विरिळितोति लज्जितो’’ति अत्थसंवण्णका गरू वदन्ति ‘‘लज्जनाकारप्पत्तो’’ति च.

दिवादी एत्तका दिट्ठा, धातवो मे यथाबलं;

सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितोति.

दिवादिगणोयं.

स्वादिगणिक

सु सवने. ‘‘सुणोति, सुणाति. सुणिंसु. पटिस्सुणि, पटिस्सुणिंसु. अस्सोसि, अस्सोसुं. पच्चस्सोसि, पच्चस्सोसुं’’ इच्चादीनि, ‘‘सुणिस्सति, सोस्सति’’ इच्चादीनि च भवन्ति. अब्भासविसये ‘‘सुस्सूसति, सुस्सूसा’’ इच्चादीनि. अनब्भासविसये – सावको, सोतो, सुणं, सुणन्तो, सुणमानो, सुय्यमानो, सवनं, सुतं. असुयित्थाति वा सुतं. सुतवा, सोतं, सोणो, सुणितुं, सोतुं. सुणित्वा, सुणिय, सुणियान, सुत्वा, सुत्वान. कारिते – सावेति, सावयति. कम्मे – सद्दो सुय्यति, सूयति च. भावे पदरूपमप्पसिद्धं.

तत्थ सावकोति अन्तेवासिको, सो दुविधो आगतप्फलो अनागतप्फलो च, तत्थ आगतप्फलो सवनन्ते अरियाय जातिया जातोति ‘‘सावको’’ति वुच्चति, इतरो गरूनं ओवादं सुणातीति ‘‘सावको’’ति. सावको, अन्तेवासिको, सिस्सोति परियाया.

एत्थ सुतसद्दस्स अत्थुद्धारं वदाम सद्धिं सोतसद्दस्स अत्थुद्धारेन. सुतसद्दो सउपसग्गो अनुपसग्गो च अनुपपदेन, सुतसद्दो च –

गमने विस्सुते तिन्ते, नियोगो’पचितेपि च;

सद्दे च सोतद्वारानु-सारञातेसु दिस्सति.

तथा हि ‘‘सेनाय पसुतो’’तिआदीसु गच्छन्तोति अत्थो. ‘‘सुतधम्मस्स पस्सतो’’तिआदीसु विस्सुतधम्मस्साति अत्थो. ‘‘अवस्सुता अवस्सुतस्स पुरिसपुग्गलस्सा’’तिआदीसु तिन्तस्साति अत्थो. ‘‘ये झानप्पसुता धीरा’’तिआदीसु अनुयुत्ताति अत्थो. ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पक’’न्तिआदीसु उपचितन्ति अत्थो. ‘‘दिट्ठं सुतं मुतं विञ्ञात’’न्तिआदीसु सद्दोति अत्थो. ‘‘बहुस्सुतो होति सुतधरो सुतसन्निचयो’’तिआदीसु सोतद्वारानुसारविञ्ञातधम्मधरोति अत्थो.

सोतसद्दोपि अनेकत्थप्पभेदो. तथा हेस –

मंसविञ्ञाणञाणेसु, तण्हादीसु च दिस्सति;

धारायं अरियमग्गे, चित्तसन्ततियम्पि च.

‘‘सोतायतनं , सोतधातु, सोतिन्द्रिय’’न्तिआदीसु सोतसद्दो मंससोते दिस्सति, ‘‘सोतेन सद्दं सुत्वा’’तिआदीसु सोतविञ्ञाणे. ‘‘दिब्बाय सोतधातुया’’तिआदीसु ञाणसोते. ‘‘यानि सोतानि लोकस्मिन्ति, यानि एतानि सोतानि मया कित्तितानि पकित्तितानि आचिक्खितानि देसितानि पञ्ञपितानि पट्ठपितानि विवरितानि विभत्तानि उत्तानीकतानि पकासितानि. सेय्यथिदं? तण्हासोतो दिट्ठिसोतो किलेससोतो दुच्चरितसोतो अविज्जासोतो’’तिआदीसु पञ्चसु धम्मेसु. ‘‘अद्दसा खो भगवा महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमान’’न्तिआदीसु उदकधारायं. ‘‘अरियस्सेतं आवुसो अट्ठङ्गिकस्स मग्गस्स अधिवचनं, यदिदं सोतो’’तिआदीसु अरियमग्गे. ‘‘पुरिसस्स च विञ्ञाणसोतं पजानाति उभयतो अब्बोच्छिन्नं इधलोके पतिट्ठितञ्च परलोके पतिट्ठितञ्चा’’तिआदीसु चित्तसन्ततियन्ति.

सोणोति सुनखो. सो हि सामिकस्स वचनं सुणातीति सोणोति वुच्चति.

इमानि तदभिधानानि –

सुनखो सारमेय्यो च, सुणो सूनो च कुक्कुरो;

सोणो स्वानो सुवानो च, साळुरो मिगदंसनो.

सा सुनिधाति’मे सद्दा, पुमानेसु पवत्तरे;

सुनखी कुक्कुरी सी’ति, इमे इत्थीसु वत्तरे.

सुनखा सारमेय्याति, आदि बहुवचो पन;

पवत्तति पुमित्थीसु, अञ्ञत्रापि अयं नयो;

कुक्कुरोति अयं तत्थ, बालकाले रवेन वे;

महल्लकेपि सुनखे, रूळ्हिया सम्पवत्तति.

तथा हि अट्ठकथाचरिया कुक्कुरजातके ‘‘ये कुक्कुरा राजकुलम्हि वड्ढा, कोलेय्यका वण्णबलूपपन्ना’’तिइमस्मिंपदेसे एवमत्थं वण्णयिंसु ‘‘ये कुक्कुराति ये सुनखा. यथा हि तरुणोपि पस्सावो पूतिमुत्तन्ति तदहुजातोपि सिङ्गालो ‘‘जरसिङ्गालो’ति, कोमलापि गळाचीलता ‘पूतिलता’ति, सुवण्णवण्णोपि कायो ‘पूतिकायो’ति वुच्चति, एवमेव वस्ससतिकोपि सुनखो ‘कुक्कुरो’ति वुच्चति, तस्मा महल्लका कायूपपन्नापि ते ‘कुक्कुरा’त्वेव वुत्ता’’ति.

कि हिंसायं. किणोति, किणाति, किणन्ति.

सक सामत्थिये. समत्थभावो सामत्थियं, यथा दक्खियं. सक्कुणाति, सक्कुणन्ति. असक्खि. सक्खिस्सति. सक्को. सक्की.

एत्थ सक्कोति देवराजा. सो हि परहितं सकहितञ्च कातुं सक्कुणातीति सक्को. अपिच सक्यकुलजातो यो कोचिपि. तथा हि ‘‘अथ खो महानामो सक्को’’तिआदि वुत्तं. ‘‘भगवन्तञ्च पिङ्गियो मं सक्क समुद्धराहीति आलपि. सक्या वत भो कुमारा परमसक्या वत भो कुमारा’’ति वचनमुपादाय सब्बेपि सक्यकुले जाता ‘‘सक्या’’ति च ‘‘साकिया’’ति च ‘‘सक्का’’ति च वुच्चन्ति. एत्थ स्वादित्तेपि अनेकस्सरधातुतो एकोव उणापच्चयो होति, न णु णापच्चयाति दट्ठब्बं.

खीखये. खीणोति. खीणाति. खीणा जाति. खीणो. अयोगा भूरिसङ्खयो.

गे सद्दे. गिणोति, गिणाति.

चि चये. णकारस्स कारत्तं. पाकारं चिनोति. चितं कुसलं. चेतो पुग्गलो.

रु उपतापे. रुणोति, रुणाति.

राध साध संसिद्धियं. राधुणाति. साधुणाति. राधनं. आराधनं. साधनं.

पी पीतियं. पीणोति, पीणाति. पीति, पियो.

अप पापुणे सम्भु च. पापुणोति, पापुणाति. पत्तो. सब्बञ्ञुतं सत्था पत्तो. सम्पत्तो यमसाधनं. सम्भुणाति, न किञ्चि अत्थं अभिसम्भुणाति. सम्भुणन्तो, अभिसम्भुणमानो.

तत्थ पत्तोति सद्दो उपसग्गो ‘‘पप्पोती’’ति एत्थ सद्दो विय. तथा हि ‘‘पत्तो’’ति एत्थ पापुणीति अत्थे पुब्बस्स अपधातुस्स कारे लुत्ते पच्चयस्स द्विभावो भवति. तत्थ न अभिसम्भुणातीति न सम्पापुणाति, न साधेतीति वुत्तं होति.

खिप खेपे. खिपुणाति. खिप्पं. खिप्पन्ति मच्छपञ्जरो.

आप ब्यापने. आपुणाति. आपो.

मि पक्खेपने. मिनोति. मित्तो.

एत्थ च सब्बगुय्हेसु निमियति पक्खिपियतीति मित्तो. ‘‘मित्तो हवे सत्तपदेन होती’’ति वचनं पन वोहारवसेन वुत्तं, न अत्थवसेन. वुच्चेय्य चे, यो कोचि अविस्सासिको अत्तनो पटिविरुद्धोपि च मित्तो नाम भवेय्य, न चेवं दट्ठब्बं. एवञ्च पन दट्ठब्बं ‘‘सत्तपदवीतिहारमत्तेनपि सह गच्छन्तो सह गच्छन्तस्स पियवाचानिच्छारणेन अञ्ञमञ्ञं आलापसल्लापकरणमत्तेन मित्तो नाम होतीति वत्तब्बं. किंकारणा? दळ्हविस्सासो मित्तो नाम न भवेय्याति मित्तस्स गुणपसंसावसेन एवं वुत्त’’न्ति.

वु संवरणे. वुणोति, वुणाति, संवुणोति, संवुणाति. पण्डितो सीलसंवुतो.

सु अभिसवे. अभिसवो नाम पीळनं मन्थनं सन्धानं सिन्हानं वा. सुणोति, सुणाति.

सि बन्धने. सिनोति.

सि निसाने. सिणोति, सिणाति. निसितसत्थं.

न हि नूनायं सा खुज्जा, लभति जिव्हाय छेदनं;

सुनिसितेन सत्थेन, एवं दुब्भासितं भणं;

एत्थ भणन्ति भणन्ती.

वुस पागब्बिये. पागब्बियं नाम कायवाचामनेहि पगब्बभावो. वुसुणाति.

असु ब्यापने. असुणाति. अस्सु.

हि गतिबुद्धीसु उपतापे च. हिनोति.

एत्थ पन असमानन्तत्तेपि समानत्थानं समोधानं वुच्चति.

तिक तिग सघ दिक्ख किवि चिरि जिरि दास दु हिंसायं. तिकुणाति. तिगुणाति. सघुणाति. दिक्खुणाति. किवुणाति . चिरुणाति. जिरुणाति. दासुणाति. दुणोति, दुणातीति रूपानि हिंसावाचकानि भवन्ति.

सुवादी एत्तका दिट्ठा, धातवो मे यथाबलं;

सुत्तेस्वञ्ञेपि पेक्खित्वा, गणव्हो अत्थयुत्तितो.

स्वादिगणोयं.

कियादिगणिक

की दब्बविनिमये. दब्बविनिमयो कयविक्कयवसेन भण्डस्स परिवत्तनं. किणाति, किणन्ति. विक्किणाति, विक्किणन्ति. केतुं, किणितुं. विक्केतुं, विक्किणितुं. किणित्वा, विक्किणित्वा. कीतं भण्डं. कयो, विक्कयो. विक्किणेय्य हनेय्य वा.

खि गतियं. खिणाति. अतिखिणो सरो. खं, खानि. कारस्स कारत्तं.

तत्थ खिणातीति गच्छति. अतिखिनोति अतिगतो. अत्रायं पाळि ‘‘सेन्ति चापातिखिणाव, पुराणानि अनुत्थुन’’न्ति. तत्थ चापातिखिणा’ति चापतो अतिखिणा अतिगता. अट्ठकथायं पन ‘‘चापातिखिणाति चापतो अतिखिणा चापा विनिमुत्ताति अत्थो’’ति पदत्थविवरणं कतं, तम्पि गतत्थञ्ञेव सन्धाय अधिप्पायत्थवसेन कतन्ति दट्ठब्बं. तत्र न्ति सग्गो. सो हि कतपुञ्ञेहि गन्तब्बत्ता ‘‘ख’’न्ति वुच्चति. खानीति सग्गा.

चि चये. पुञ्ञं चिनाति. पाकारं चिनाति. पारमियो विचिनाति, विचिनति च. पुप्फं ओचिनाति, ओचिनति वा. पचिनाति. पचिनित्वा. चितं कुसलं. चयो सञ्चयो. चितो पाकारो. चिनातीति चेतो, इट्ठकवड्ढकी. यो सत्तो पुञ्ञसञ्चयो . ‘‘सञ्चयो रासि समूहो पिण्डो गणो सङ्घो कदम्बो वग्गो करो घटा’’इच्चेवमादयो परियाया.

जि जये. जिनाति, विजिनाति, जिनियति. जेता, जिनो. जितो मारो. मारं जितो. जितवा, जितावी, जितब्बो, जेय्यो, जयनं, जितं, विजितं, जयो, पराजयनं, पराजयो. यस्स जितं नावजीयति. जितमस्स नोयाति कोचि लोके. जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो.

तत्थ जेताति जिनातीति जेता, यो कोचि पुग्गलो. अजिनीति जिनो, सब्बञ्ञू धम्मराजा. किं सो अजिनि? पापके अकुसले धम्मे मारादिअरयो च. इति पापके अकुसले धम्मे मारादयो च अरयो अजिनीति जिनो. वुत्तम्पि चेतं –

‘‘मादिसा वे जिना होन्ति, ये पत्ता आसवक्खयं;

जिता मे पापका धम्मा, तस्माहं उपक जिनो’’ति,

‘‘तथागतो भिक्खवे अभिभू अनभिभूतो’’ति च.

जिनसद्दो हि केवलो सब्बञ्ञुम्हि पवत्तति, सोपपदो पन पच्चेकबुद्धादीसु तम्हि च यथारहं पवत्तति. ‘‘पच्चेकजिनो, ओधिजिनो, अनोधिजिनो, विपाकजिनो, अविपाकजिनो’’ति इमानेत्थ निदस्सनपदानि.

जि जानियं. जिनाति, न जिनाति न जापये, जिनो रथस्सं मणिकुण्डले च, पुत्ते च दारे च तथेव जिनो. जिनो धनञ्च दासे च.

ञाअवबोधने. जानाति, ञायति, नायति. अनिमित्ता न नायरे. जञ्ञा सो यदि हापये. मा मं जञ्ञूति इच्छति. ‘‘इमे अम्हाक’’न्ति ञातब्बट्ठेन ञाति, ञातको. ञातिमित्ता सुहज्जा च. ञातको नो निसिन्नोति. ञातब्बं ञेय्यं, सङ्खारविकारलक्खणनिब्बानपञ्ञत्तिधम्मा. ईदिसेसु ठानेसु ञेय्यसद्दो एकन्तेन नपुंसको, वाच्चलिङ्गत्ते सब्बलिङ्गिको, यथा? ञेय्यो फस्सो. ञेय्या वेदना. ञेय्यं चित्तं. ञेय्यो पुरिसो, ञेय्या इत्थी, ञेय्यं धनन्ति च.

थु अभित्थवे. थुनाति. अभित्थुनाति. थुति, अभित्थुति. थवना, अभित्थवना, थुतो, अभित्थुतो.

थु नित्थुनने. थुनाति.

उट्ठेहि रेवते सुपापधम्मे,

अपारुतद्वारे अदानसीले;

नेस्साम तं यत्थ थुनन्ति दुग्गता,

समप्पिता नेरयिका दुक्खेन;

पुराणानि अनुत्थुन’’न्ति च पयोगो.

दु हिंसायं. दुनाति. मित्तद्दु. दुमो.

एत्थ मित्तद्दूति मित्तं दुनाति हिंसति दुब्भतीति मित्तद्दु. अत्र ‘‘वेदा न ताणाय भवन्ति तस्स, मित्तद्दुनो भूनहुनो नरस्सा’’ति पाळि निदस्सनं. दुमोति दुनियति गेहसम्भारादिअत्थाय हिंसियति छिन्दियति, पण्णपुप्फादिअत्थिकेहि वा पण्णपुप्फादिहरणेन पीळियतीति दुमो.

धू कम्पने. धुनाति. धूमो, धोना, धोनो, धुतो. धुनन्तो वाकचीरानि, गच्छामि अम्बरे तदा.

तत्थ धूमोति धुनाति कम्पतीति धूमो. धूमसद्दो कोधे तण्हाय वितक्के पञ्चसु कामगुणेसु धम्मदेसनायं पकतिधूमेति इमेसु अत्थेसु वत्तति. ‘‘कोधो धूमो भस्मानि मोसवज्ज’’न्ति एत्थ हि कोधे वत्तति. ‘‘इच्छा धूमायितो सदा’’ति एत्थ तण्हायं. ‘‘तेन खो पन समयेन अञ्ञतरो भिक्खु भगवतो अविदूरे धूमायन्तो निसिन्नो होती’’ति एत्थ वितक्के.

‘‘पङ्को च कामा पलिपो च कामा,

भयञ्च मेतं तिमुलं पवुत्तं;

रजो च धूमो च मया पकासितो,

हित्वा तुवं पब्बज ब्रह्मदत्ता’’ति

एत्थ पञ्चसु कामगुणेसु. ‘‘धूमं कत्ता होती’’ति एत्थ धम्मदेसनायं. ‘‘धजो रथस्स पञ्ञानो, धूमो पञ्ञानमग्गिनो’’ति एत्थ पकतिधूमे. इच्चेवं –

कोधतण्हावितक्केसु, पञ्चकामगुणेसु च;

देसनायञ्च पकति-धूमे धूमो पवत्तति.

धोनाति पञ्ञा. वुत्तञ्हेतं निद्देसे ‘‘धोना वुच्चति पञ्ञा, या पञ्ञा पजानना सम्मादिट्ठि, किंकारणा धोनाति वुच्चति पञ्ञा? यं ताय पञ्ञाय कायदुच्चरितं धुतञ्च धोतञ्च सन्धोतञ्च निद्धोतञ्च, वचीदुच्चरितं मनोदुच्चरितं धुतञ्च धोतञ्च सन्धोतञ्च निद्धोतञ्च. तंकारणा धोना वुच्चति पञ्ञा. अथ वा सम्मादिट्ठि मिच्छादिट्ठिं धुता च धोता च सन्धोता च निद्धोता च, तंकारणा धोना वुच्चति पञ्ञा’’ति. ‘‘धोनस्स हि नत्थि कुहिञ्चि लोके, पकप्पिता दिट्ठि भवाभवेसू’’ति अयमेत्थ पाळि निदस्सनं . अत्र धोना अस्स अत्थीति धोनो, तस्स धोनस्साति निब्बचनं. धातूनमनेकत्थताय धूधातु कम्पनत्थेपि धोवनत्थेपि वत्तति.

मुन ञाणे. मुनाति. मोनं, मुनि. इमस्मिं ठाने धातुया आख्यातत्ते एकन्तेन अन्तलोपो भवति. सोभितत्थेरगाथायं पन अनागतवचने कारस्स वुद्धिवसेन ‘‘अहं मोनेन मोनिस्स’’न्ति रूपन्तरञ्च दिस्सति. तत्थ मोनिस्सन्ति जानिस्सं. नामत्ते अन्तलोपो न होति. तत्थ मोनन्ति किञ्चापि ‘‘न मोनेन मुनि होती’’ति एत्थ तुण्हीभावो ‘‘मोन’’न्ति वुच्चति, तथापि इध ‘‘ञाणे’’ति वचनतो न सो अधिप्पेतो, ञाणमेवाधिप्पेतं, तस्मा मोनेय्यपटिपदासङ्खातं मग्गञाणमोनम्पि गहेतब्बं. मुनीति मुनाति जानाति हिताहितं परिच्छिन्दतीति मुनि. अथ वा खन्धादिलोके तुलं आरोपेत्वा मिनन्तो विय ‘‘इमे अज्झत्तिका खन्धा, इमे बाहिरा’’तिआदिना नयेन इमे उभो अत्थे मुनातीति मुनि. तेनाह भगवा –

‘‘न मोनेन मुनि होति, मूळ्हरूपो अविद्दसु;

यो च तुलंव पग्गय्ह, वरमादाय पण्डितो.

पापानि परिवज्जेति, स मुनि तेन सो मुनि;

यो मुनाति उभो लोके, मुनि तेन पवुच्चती’’ति.

अपरापेत्थ भवति अत्थविभावना. मुनीति मोनं वुच्चति ञाणं, कायमोनेय्यादीसु वा अञ्ञतरं, तेन समन्नागतत्ता पुग्गलो ‘‘मुनी’’ति वुच्चति. सो पनेस अगारियमुनि अनगारियमुनि सेक्खमुनि असेक्खमुनि पच्चेकमुनि मुनिमुनीति अनेकविधो . तत्थ अगारियमुनीति गिहिपि आगतफलो विञ्ञातसासनो. अनगारियमुनीति तथारूपोव पब्बजितो. सेक्खमुनीति सत्त सेक्खा. असेक्खमुनीति खीणासवो. पच्चेकमुनीति पच्चेकबुद्धो. मुनिमुनीति सम्मासम्बुद्धो. तथा हि आयस्मापि सारिपुत्तो आह ‘‘मुनीति वुच्चति तथागतो अरहं सम्मासम्बुद्धो’’ति.

पू पवने. पवनं सोधनं. पुनाति. पुञ्ञं, पुत्तो, दन्तपोणं.

एत्थ च पुञ्ञन्ति अत्तनो कारकं पुनाति सोधेतीति पुञ्ञं. अथ वा यत्थ सयं उप्पन्नं तंसन्तानं पुनाति विसोधेतीति पुञ्ञं. किन्तं? सुचरितं कुसलकम्मं. सकम्मिकत्ता धातुस्स कारितवसेन अत्थविवरणं लब्भति. पुत्तोति अत्तनो कुलं पुनाति सोधेतीति पुत्तो. एवञ्च सति हीनजच्चानं चण्डालादीनं पुत्तो नाम न भवेय्याति न वत्तब्बं सद्दानमत्थकथनस्स नानप्पकारेन पवत्तितो, तस्मा अत्तनो पितु हदयं पूरेतीति पुत्तोति एवमादिनापि निब्बचनं गहेतब्बमेव. नानाधातुवसेनपि हि पदानि सिद्धिं समुपगच्छन्ति.

पुत्तो च नाम अत्रजो खेत्रजो अन्तेवासिको दिन्नकोति चतुब्बिधो. तत्थ अत्तानं पटिच्च जातो अत्रजो नाम. सयनपीठे पल्लङ्के उरेति एवमादीसु निब्बत्तो खेत्रजो नाम. सन्तिके सिप्पुग्गण्हनको अन्तेवासिको नाम. पोसापनत्थाय दिन्नो दिन्नको नाम दन्तपोणन्ति दन्ते पुनन्ति विसोधेन्ति एतेनाति दन्तपोणं, दन्तकट्ठं.

पी तप्पनकन्तीसु. पिणातीति पीति. एत्थ च पीतीति पीणनं पीति, तप्पनं कन्तीति च वुत्तं होति. इदं भाववसेन निब्बचनं. इदं पन हेतुकत्तुवसेन पिणयतीति पीति, तप्पेतीति अत्थो.

सा पनेसा खुद्दकापीति खणिकापीति ओक्कन्तिकापीति उब्बेगापीति फरणापीतीति पञ्चविधा होति. तत्थ खुद्दकापीति सरीरे लोमहंसनमत्तमेव कातुं सक्कोति. खणिकापीति खणे खणे विज्जुप्पादसदिसा होति. ओक्कन्तिकापीति समुद्दतीरं वीचि विय कायं ओक्कमित्वा ओक्कमित्वा भिज्जति. उब्बेगापीति बलवती होति कायं उद्धग्गं कत्वा आकासे लङ्घापनप्पमाणा होति. फरणापीतिया पन उप्पन्नाय सकलसरीरं धमित्वा पूरितवत्थि विय महता उदकोघेन पक्खन्दपब्बतकुच्छि विय च अनुपरिफुटं होति, एवं पञ्चविधा पीति, सा सम्पियायनलक्खणत्ता ‘‘पिणाती’’ति पीतीति सुद्धकत्तुवसेनपि वत्तुं युज्जति. एत्थ ‘‘पियायति, पिता, पियो, पेमो’’तिआदीनि पीधातुया एव रूपानि. तत्थ ‘‘पुत्तं पियायतीति पिता’’ति वदन्ति. पियायितब्बोति पियो. पेमनं पेमो.

मा परिमाणे. मिनाति. मानं, परिमाणं, मत्तं, मत्ता, मनो, विमानं, मिनितब्बं, मेतब्बं, छाया मेतब्बा. ईदिसेसु ठानेसु अनीयपच्चयो न लब्भति.

एत्थ मनोति एकाय नाळिया एकाय च तुलाय मिनमानो विय आरम्मणं मिनाति परिच्छिन्दतीति मनो. विसेसतो मिनियते परिच्छिन्दियतेति विमानं, देवानं पुञ्ञबलेन निब्बत्तब्यम्हं देवनिकेतं. यं विमानं उपसोभितं, पभासतिमिदं ब्यम्हन्ति च आदिना थोमियति.

मी हिंसायं. मिनाति. मीनो, कुमीनं.

एत्थ मीनोति मच्छो. मच्छस्स हि ‘‘मीनो मच्छो अम्बुजो वारिजो वारिचरो’’ति अनेकानि नामानि. विसेसनामानि पन ‘‘अमरो खलिसो चन्दकुलो कन्दफलि इन्दफलि इन्दवलो कुलिसो वामि कुङ्कुतलो कण्डिको सकुलो मङ्गुरो सिङ्गी सतवङ्को रोहितो पाठीनो काणो सवङ्को पावुसो’’ इच्चेवमादीनि, ‘‘तिमि तिमिङ्गलो’’ इच्चेवमादीनि च भवन्ति. कुमीनन्ति कुच्छितेनाकारेन मच्छे मिनन्ति हिंसन्ति एतेनाति कुमीनं, मच्छबन्धनपञ्जरो. सो पन पाळियं कुमीनसद्देन वुच्चति. तथा हि –

‘‘वारिजस्सेव मे सतो, बन्धस्स कुमिनामुखे;

अक्कोसति पहरति, पिये पुत्ते अपस्सतो’’ति

पाळि दिस्सति.

मू बन्धने. मुनाति. मुनि.

एत्थ मुनीति अत्तनो चित्तं मुनाति मवति बन्धति रागदोसादिवसं गन्तुं न देतीति मुनि.

रि गतिदेसनेसु. रिकाति. रेणु. कारस्स त्तं.

ली सिलेसे. लिनाति, निलिनाति. लीनं, सल्लीनं, पटिसल्लानं.

वी तन्तसन्ताने. वत्थं विनाति. इमिना सुत्तेन चीवरं विनाहि. कम्मे – इदं खो आवुसो चीवरं मं उद्दिस्स विय्यति. वीतं. सुवीतं. अप्पकं होति वेतब्बं. कारिते ‘‘वायापेति, तन्तवायेहि चीवरं वायापेस्सामा’ति चीवरं वायापेसुं’’ इच्चेवमादीनि भवन्ति.

वी हिंसायं. विनाति. वेणु. वेणूति वंसो.

लू छेदने. लुनाति. लोणं, कुसलं, बालो, लूतो.

एत्थ च लोणन्ति लुनाति वीतरसभावं विनासेति सरसभावं करोतीति लोणं, लवणं. कुसो विय हत्थप्पदेसं अकुसलधम्मे लुनातीति कुसलं, अनवज्जइट्ठविपाकलक्खणो धम्मो. दिट्ठधम्मिकसम्परायिके द्वे अत्थे लुनातीति बालो, अविद्वा. लूतोति मक्कटको वुच्चति. तस्स हि सुत्तं ‘‘लूतसुत्त’’न्ति वदन्ति. यूसं पातुं पटङ्गमक्खिकादीनं जीवितं लुनातीति लूतो.

सि बन्धने. सिनाति. सीमा, सीसं.

एत्थ सीमाति सिनीयते समग्गेन सङ्घेन कम्मवाचाय बन्धियतेति सीमा. सा दुविधा बद्धसीमा अबद्धसीमाति. तासु अबद्धसीमा मरियादकरणवसेन ‘‘सीमा’’ति वेदितब्बा. सिनाति बन्धति केसे मोळिकरणवसेन एत्थाति सीसं. अञ्ञानिपि योजेतब्बानि.

सा पाके. सिनाति.

सु हिंसायं. सुणाति. परसु. परं सुणन्ति हिंसन्ति एतेनाति परसु.

अस भोजने. वुत्तानं फलमस्नाति. असनं.

एत्थ असनन्ति आहारो. सो हि असियति भुञ्जियतीति ‘‘असन’’न्ति वुच्चति. ‘‘अस्नाथ खादथ पिवथा’’ति इदमेत्थ निदस्सनं.

किलिस विबाधने. किलिस्नाति. किलेसो.

एत्थ च किलेसोति रागादयोपि दुक्खम्पि वुच्चति.

उद्धस उञ्छे. उञ्छो परियेसनं. उद्धस्नाति.

इसअभिक्खणे. इस्नाति.

विस विप्पयोगे. विस्नाति. विसं.

पुस सिनेहसवनपूरणेसु. पुस्नाति.

पुस पोसने. पुस्नाति.

मुस थेय्ये. मुस्नाति. मुसलो.

कियादी एत्तका दिट्ठा, धातवो मे यथाबलं;

सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितो.

सासना लोकतो चेते,

दस्सिता तेसु लोकतो;

सासनस्सोपकाराय,

वुत्ता तदनुरूपका.

कियादिगणोयं.

गहादिगणिक

इदानि गहादिगणो वुच्चते. एत्थेके एवं मञ्ञन्ति.

गहादीनं गणो नाम, पच्चेकं नुपलब्भति;

अथमेको गहधातु, गहादीनं गणो सिया.

यतो प्पण्हा परा हेय्युं, धातुतो जिनसासने;

तेपि अञ्ञे न विज्जन्ति, अञ्ञत्र गहधातुया.

इति चिन्ताय एकच्चे, गहधातुं कियादिनं;

पक्खिपिंसु गणे एवं, न वदिंसु गहादिकं.

न तेसं गहणं धीरो, गण्हेय्य सुविचक्खणो;

यतो कच्चायने वुत्तो, गहादीनं गणो विसुं.

‘‘गहादितो प्पण्हा’’ इति, लक्खणं वदता हि सो;

कच्चायनेन गरुना, दस्सितो ननु सासने.

सचे विसुं गहादीनं, गणो नाम न लब्भति;

गहादिदीपके सुत्ते, हित्वान बाहिरं इदं.

‘‘गहतो प्पण्हा’’ इच्चेव, वत्तब्बं अथ वा पन;

‘‘कियादितो नाप्पण्हा’’ति, कातब्बं एकलक्खणं.

यस्मा तथा न वुत्तञ्च, न कतञ्चेकलक्खणं;

तस्मा अयं विसुंयेव, गणो इच्चेव ञायति.

‘‘सरा सरे लोप’’मिति-आदीनि लक्खणानिव;

गम्भीरं लक्खणं एतं, दुज्जानं तक्कगाहिना.

उसादयोपि सन्धाय, आदिग्गहो कतो तहिं;

तथा हि ‘‘उण्हापेती’’ति, आदिरूपानि दिस्सरे.

इदानि पाकटं कत्वा, आदिसद्दफलं अहं;

सप्पयोगं गहादीनं, गणं वक्खामि मे सुण.

गह उपादाने. उपादानं गहणं, न किलेसुपादानं. उपसद्दो हेत्थ न किञ्चि अत्थविसेसं वदति. अथ वा कायेन चित्तेन वा उपगन्त्वा आदानं गहणं उपादानन्ति समीपत्थो उपसद्दो. कत्थचि हि उपसद्दो आदानसद्दसहितो दळ्हग्गहणे वत्तति ‘‘कामुपादान’’न्तिआदीसु. इध पन दळ्हग्गहणं वा होतु सिथिलग्गहणं वा, यं किञ्चि गहणं उपादानमेव, तस्मा गहधातु गहणे वत्ततीति अत्थो गहेतब्बो. घेप्पति, गण्हाति वा. परिग्गण्हाति, पटिग्गण्हाति, अधिगण्हाति, पग्गण्हाति, निग्गण्हाति. पधानगण्हनको. गण्हितुं, उग्गण्हितुं. गण्हित्वा, उग्गण्हित्वा. अञ्ञथापि रूपानि भवन्ति. अहं जालिं गहेस्सामि. गहेतुं. गहेत्वा. उग्गाहको, सङ्गाहको, अज्झोगाळ्हो. कारिते ‘‘गण्हापेति, गण्हापयति, अञ्ञतरं सतिपट्ठानं उग्गण्हापेन्ति, सद्धिं अमच्चसहस्सेन गण्हापेत्वा. उपज्झं गाहापेतब्बो. उपज्झं गाहापेत्वा . गाहेति, गाहयति, गाहापेस्सति. गाहापयन्ति सब्भावं. गाहको, गाहेत्वा’’ इच्चादीनि. कम्मनि – गय्हति, सङ्गय्हति, गण्हियति वा. तथा हि ‘‘गण्हियन्ति उग्गण्हियन्ती’’ति निद्देसपाळि दिस्सति. ‘‘गेहं, गाहो, परिग्गहो, सङ्गाहको, सङ्गहेता’’ इच्चादीनि योजेतब्बानि.

तत्र कारानन्तरत्यन्तपदानं ‘‘घेप्पति, घेप्पन्ति. घेप्पसी’’ति च ‘‘गण्हति, गण्हन्ति. गण्हसी’’ति च आदिना नयेन सब्बासु विभत्तीसु सब्बथा पदमाला योजेतब्बा. कारेकारानन्तरत्यन्तपदानं ‘‘गण्हाति गण्हापेती’’तिआदिना यथासम्भवं पदमाला योजेतब्बा वज्जेतब्बट्ठानं वज्जेत्वा.

इमानि पन पसिद्धानि कानिचि अज्जतनीरूपानि ‘‘अग्गही मत्तिकापत्तं. अग्गहुं, अग्गहिंसु, अग्गहेसु’’न्ति. भविस्सन्तीआदीसु गहेस्सति, गहेस्सन्ति. सेसं परिपुण्णं कातब्बं. अग्गहिस्सा, अग्गहिस्संसु. सेसं परिपुण्णं कातब्बं.

उस दाहे. दाहो उण्हं. उसति दहतीति उण्हं. उण्हसद्दो ‘‘उण्हं भत्तं भुञ्जती’’तिआदीसु दब्बमपेक्खति, ‘‘सीतं उण्हं पटिहनती’’तिआदीसु पन गुणं उण्हभावस्स इच्छितत्ता. उण्हभावो हि सीतभावो च गुणो.

तस विपासायं. तण्हा. केनट्ठेन तण्हा? तस्सति परितस्सतीति अत्थेन.

जुसि पीतिसेवनेसु. जुण्हो समयो. काळे वा यदि वा जुण्हे, यदा वायति मालुतो.

तत्थ जुण्होति जोसेति लोकस्स पीतिंसोमनस्सञ्च उप्पादेतीति जुण्हो.

जुतदित्तियं. जुण्हा रत्ति. जोतति सयं निप्पभापि समाना चन्दतारकप्पभासेनपि दिब्बति विरोचति सप्पभा होतीति जुण्हा.

सा तनुकरणे. सण्हवाचा. सियति तनुकरियति, न फरुसभावेन कक्कसा करियतीति सण्हा.

सो अन्तकम्मनि. सण्हं, ञाणं. सियति सयं सुखुमभावेन अतिसुखुमम्पि अत्थं अन्तं करोति निप्फत्तिं पापेतीति सण्हं.

तिज निसाने. निसानं तिक्खता. तिण्हो परसु. तितिक्खतीति तिण्हो.

सि सेवायं. अत्तनो हितमासीसन्तेहि सेवियतेति सिप्पं, यं किञ्चि जीवितहेतु सिक्खितब्बं सिप्पायतनं. अपिच सिप्पन्ति अट्ठारस महासिप्पानि – सुति सूरमति ब्याकरणं छन्दोविचिति निरुत्ति जोतिसत्थं सिक्खा मोक्खञाणं क्रियाविधि धनुब्बेदो हत्थिसिक्खा कामतन्तं अस्सलक्खणं पुराणं इतिहासो नीति तक्को वेज्जकञ्चाति.

कु कुच्छायं. कुच्छा गरहा. कण्हा धम्मा. कण्हो पुरिसो.

तत्थ कण्हाति अपभस्सरभावकरणत्ता पण्डितेहि कुच्छितब्बा गरहितब्बाति कण्हा, अकुसलधम्मा. काळवण्णत्ता सुवण्णवण्णादिकं उपनिधाय कुच्छितब्बो निन्दितब्बोति कण्हो, काळवण्णो. वुत्तम्पि चेतं –

‘‘कण्हो वतायं पुरिसो, कण्हं भुञ्जति भोजनं;

कण्हे भूमिप्पदेसस्मिं, न मय्हं मनसो पियो’’ति च,

‘‘न कण्हो तचसा होति,

अन्तोसारो हि ब्राह्मणो;

यस्मिं पापानि कम्मानि,

स वे कण्हो सुजम्पती’’ति च.

इच्चेवं –

गहादिके धातुगणे, सन्धाय तसिआदयो;

आदिग्गहो कतो प्पण्हा, गहादीसु यथारहं.

गहतो धातुतो हि प्पो,आख्यातत्तेवदिस्सति;

आख्यातत्ते च नामत्ते, ण्हासद्दो उसतो तथा.

उसगहेहि अञ्ञस्मा, नामत्तेव दुवे मता;

एवं विसेसतो ञेय्यो, गहादिगणनिच्छयो.

एत्थ पन किञ्चापि सासने ‘‘तण्हायती’’ति क्रियापदम्पि दिस्सति, तथापि तस्स ‘‘पब्बतायति, मेत्तायती’’तिआदीनि विय नामस्मा विहितस्स आयपच्चयस्स वसेन सिद्धत्ता क्रियापदत्तेपि ण्हापच्चयो मुख्यतो लब्भतीति न सक्का वत्तुं. ‘‘तण्हायती’’ति हि इदं ण्हापच्चयवता तसधातुतो निप्फन्नतण्हासद्दस्मा परस्स आयपच्चयस्स वसेन निप्फन्नं. तथा किञ्चापि रूपियसंवोहारसिक्खापदवण्णनायं ‘‘वासिफलं तापेत्वा उदकं वा खीरं वा उण्हापेती’’ति इमस्मिं पदेसे ‘‘उण्हापेती’’ति हेतुकत्तुवाचकं क्रियापदं दिस्सति, तथापि तस्स ण्हापच्चयवता उसधातुतो निप्फन्नउण्हासद्दतो विहितस्स कारितसञ्ञस्स णापेपच्चयस्स वसेन निप्फन्नत्ता क्रियापदत्तेपि ण्हापच्चयो मुख्यतो लब्भतीति न सक्का वत्तुं. ‘‘उण्हापेती’’ति इदं वुत्तप्पकारउण्हासद्दतो णापेपच्चयवसेन निप्फन्नं, एतस्मिं दिट्ठे ‘‘उण्हापयती’’ति पदम्पि दिट्ठमेव होति.

किञ्च भिय्यो विनयट्ठकथायं ‘‘उण्हापेती’’ति कारितपदस्स दिट्ठत्तायेव ‘‘उण्हती’’ति कत्तुपदम्पि नयतो दिट्ठमेव होति कत्तुकारितपदानं एकधातुम्हि उपलब्भमानत्ता, यथा? गण्हति, गण्हापेति, गच्छति, गच्छापेतीति, तस्मा ‘‘उस दाहे’’ति धातुस्स ‘‘उण्हती’’ति रूपं उपलब्भतीति मन्त्वा ‘‘उण्हतीति उण्ह’’न्ति निब्बचनं कातब्बं. इति प्पपच्चयो गहतो च अञ्ञतो च एकधा लब्भति, ण्हापच्चयो पन गहतो उसतो च द्विधा अञ्ञतो एकधा लब्भतीति दट्ठब्बं. किञ्चापेत्थ एवं नियमो वुत्तो, तथापि साट्ठकथे तेपिटके बुद्धवचने अञ्ञानिपि एकेकस्स धातुस्स नामिकपदानि द्वे द्वे क्रियापदानि विचिनितब्बानि. येन पन बुद्धवचनानुरूपेन नयेन गहादिगणे आदिसद्देन तसधातादयो अम्हेहि गहिता, इमस्मा नया अञ्ञो नयो पसत्थतरो नत्थि, अयमेव पसत्थतरो, तस्मा अयं नीति सासनट्ठितिया आयस्मन्तेहि साधुकं धारेतब्बा वाचेतब्बा च.

गहादी एत्तका दिट्ठा, धातवो मे यथाबलं;

सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितो.

गहादिगणोयं.

तनादिगणिक

तनु वित्थारे. तनोति. आयतनं, तनु. कम्मनि ‘‘तनिय्यति, तनिय्यन्ति. वितनिय्यती’’ति रूपानि. अत्रायं पाळि ‘‘यथा हि आसभं चम्मं, पथब्या वितनिय्यती’’ति. गरू पन ‘‘पतायते, पतञ्ञती’’ति रूपानि वदन्ति. तनितुं, तनित्वान. तुमन्तादिरूपानि.

तत्थ आयतनन्ति आयभूते धम्मे तनोति वित्थारेतीति आयतनं. तनूति सरीरं. तञ्हि कललतो पट्ठाय कम्मादीहि यथासम्भवं तनिय्यति वित्थारियति महत्तं पापियतीति ‘‘तनू’’ति वुच्चति. ‘‘तनु वपु सरीरं पुं कायो देहो’’तिआदयो सरीरवाचका सद्दा. सरीरं खन्धपञ्चकं. यञ्हि महाजनो सरीरन्ति वदति, तं परमत्थतो खन्धपञ्चकमत्तमेव, न ततो अत्ता वा अत्तनियं वा उपलब्भति. ‘‘कामरागब्यापादानं तनुत्तकरं सकदागामिमग्गचित्त’’न्तिआदीसु पन तनुसद्दो अप्पत्थवाचको, अप्पत्थवाचकस्स च तस्स क्रियापदं न पस्साम, तस्मा निपातपदेन तेन भवितब्बं. तनुसद्दो निपातपदन्ति वुत्तट्ठानम्पि न पस्साम, निच्छयेन पन अनिप्फन्नपाटिपदिकोति गहेतब्बो.

तनोति, तनोन्ति. तनोसि, तनोथ. तनोमि, तनोम. तनुते, तनुन्ते. तनुसे, तनुसे, तनुव्हे. तने, तनुम्हे. सेसं यथासम्भवं वित्थारेतब्बं.

तनोतु, तनोन्तु. तनेय्य, तने, तनेय्युं. वितन, वितनु. अतना, अतनु. अम्माय पतनु केसा. अतनि, अतनिंसु. तनिस्सति, तनिस्सन्ति. अतनिस्सा, अतनिस्संसु. कम्मनि ‘‘तनिय्यति, तनिय्यन्ति. तनिय्यसी’’तिआदिना वित्थारेतब्बं.

सक सत्तियं. सत्ति समत्थभावो. सक्कोति सक्को. विञ्ञापेतुं असक्खि. सक्खिस्ससि. सक्खति. त्वम्पि अम्म पब्बजितुं सक्खिस्ससि. सक्कते जराय पटिकम्मं कातुन्ति पाळि.

तत्थ सक्कोति देवराजा. सो हि अत्थानं सहस्सम्पि मुहुत्तेन चिन्तनसमत्थताय सपरहितं कातुं सक्कोतीति ‘‘सक्को’’ति वुच्चति. अञ्ञत्र पन धातूनं अविसये तद्धितवसेन सक्कच्चं दानं अदासीति सक्कोति एवम्पि अत्थं गहेत्वा सक्कसद्दो निरुत्तिनयेन साधेतब्बो. वुत्तञ्हि भगवता ‘‘सक्को महालि देवानमिन्दो पुब्बे मनुस्सभूतो समानो सक्कच्चं दानं अदासि, तस्मा ‘सक्को’ति वुच्चती’’ति. सक्कोन्तो. सक्कोन्ती. सक्कोन्तं कुलं.

खुणु खिणु हिंसायं. खुणोति. खिणोति.

इणु गतियं. इणोति. इणं इणायिको.

तिणु अदने. तिणोति. तिणं. एत्थ तिणन्ति यवसं. तञ्हि तिणियते तिणभक्खेहि गोणादीहि अदियते खादियतेति तिणं.

घिणु दित्तियं. घिणोति.

हनु अपनयने. अपनयनं अनालापकरणं निब्बचनताकरणं. हनोति. हनुते.

पनु दाने पनोति. पनुते.

मनु बोधने. मनोति. मनुते. मनो. मनं. मानसं. मनुस्सो. मानवो. माणवो.

एत्थ मनोति मनुते बुज्झतीति मनो, एवं मनं. इमेसं पन द्विन्नं मनसद्दानं ‘‘यस्मिं मनो निविसति. सन्तं तस्स मनं होती’’तिआदीसु पुन्नपुंसकलिङ्गता दट्ठब्बा. मानसन्ति रागोपि चित्तम्पि अरहत्तम्पि. ‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो’’ति एत्थ हि रागो मानसं. ‘‘चित्तं मनो मानस’’न्ति एत्थ चित्तं. ‘‘अप्पत्तमानसो सेक्खो, कालं कयिरा जने सुतो’’ति एत्थ अरहत्तं. एत्थेतं वुच्चति –

रागो चित्तं अरहत्तञ्च, ‘‘मानस’’न्ति समीरितं;

सत्थुनो सासने पाप-सासने’खिलसासने.

तत्थ सम्पयुत्तमनसि भवोति रागो मानसो. मनो एव मानसन्ति कत्वा चित्तं मानसं. अनवसेसतो मानं सियति समुच्छिन्दतीति अग्गमग्गो मानसं. तन्निब्बत्तत्ता पन अरहत्तस्स मानसता दट्ठब्बा. मनूति सत्तो. ‘‘येन चक्खुपसादेन, रूपानि मनु पस्सती’’ति एत्थ हि ‘‘मनू’’ति सत्तो वुत्तो. अथ वा मनूति पठमकप्पिककाले मनुस्सानं मातापिभुट्ठाने ठितो मनुनामको पुरिसो, यो सासने ‘‘महासम्मतराजा’’ति वुत्तो. सो हि सकललोकस्स हितं कातुं मनुते जानातीति ‘‘मनू’’ति वुच्चति. यथाबलं अत्तनो हितं मनुते जानातीति मनुस्सो, मनस्स वा उस्सन्नत्ता मनुस्सो. अथ वा वुत्तप्पकारस्स मनुनो अपच्चं मनुस्सो. एवं मानवो माणवो च, कारस्स हि कारे कते ‘‘माणवो’’ति रूपं सिज्झति. केचि पनाहु ‘‘दन्तजनकारसहितो मानवसद्दो सब्बसत्तसाधारणवचनो, मुद्धजकारसहितो पन माणवसद्दो कुच्छितमूळ्हापच्चवचनो’’ति, तं वीमंसित्वा युत्तञ्चे, गहेतब्बं, न पनेत्थ वत्तब्बं ‘‘माणवसद्दस्स अत्थुद्धारवचने इदं वचनं विरुज्झती’’ति अन्तरसद्दस्स अत्थुद्धारे अन्तरअन्तरिकासद्दानम्पि आहरणस्स दस्सनतो.

तत्र पनायं वीमंसना – चूळकम्मविभङ्गसुत्तस्मिञ्हि ‘‘सुभो माणवोतोदेय्यपुत्तो’’ति इमस्मिं पदेसे अट्ठकथाचरियेहि ‘‘सुभोति सो किर दस्सनीयो अहोसि पासादिको, तेनस्स अङ्गसुभताय ‘सुभो’त्वेव नामं अकंसु. ‘माणवो’ति पन तं तरुणकाले वोहरिंसु, सो महल्लककालेपि तेनेव वोहारेन वोहरियती’’ति एवं मुद्धजकारस्स माणवसद्दस्स अत्थो पकासितो, तट्टीकायम्पि गरूहि ‘‘यं अपच्चं कुच्छितं मुद्धं वा, तत्थ लोके माणववोहारो, येभुय्येन च सत्ता दहरकाले मुद्धधातुका होन्तीति वुत्तं ‘तरुणकाले वोहरिंसू’’ति, एवं मुद्धजणकारस्स माणवसद्दस्स अत्थो पकासितो. इदानि माणवसद्दस्स अत्थुद्धारो भवति, माणवोति सत्तोपि चोरोपि तरुणोपि वुच्चति. ‘‘चोदिता देवदूतेहि, ये पमज्जन्ति माणवा’’तिआदीसु हि सत्तो ‘‘माणवो’’ति वुत्तो. ‘‘माणवेहि सह गच्छन्ति कतकम्मेहिपि अकतकम्मेहिपी’’तिआदीसु चोरो. ‘‘अम्बट्ठो माणवो’’तिआदीसु तरुणो ‘‘माणवो’’ति वुत्तो.

अप्प पापुणे. अप्पोति. आपो.

एत्थ आपोति अप्पोति तं तं ठानं विस्सरतीति आपो.

मा परिमाणे. मिनोति. उपमा, उपमानं, विमानं. अञ्ञानिपि योजेतब्बानि.

एत्थ च या अच्चन्तं न मिनोति न विच्छिन्दति, सा मानस्स समीपे वत्ततीति उपमा यथा ‘‘गोणो विय गवजो’’ति. उपमानन्ति उपमा एव. तथा हि ‘‘वीतोपमानमप्पमाणमनाथनाथ’’न्ति. एत्थ वीतोपमानन्ति इमस्स वीतोपमं, निरुपमन्ति अत्थो. अथ वा उपमानन्ति उपमेतब्बाकारो ‘‘सीहो विय भगवा’’ति. एत्थ हि सीहो उपमा, भगवा उपमेय्यो तेजोपरक्कमादीहि उपमेतब्बत्ता, तेजोपरक्कमादयो उपमेतब्बाकारो. एत्थ पन सातिसयत्ता किञ्चापि सीहस्स तेजादीहि भगवतो तेजादिउपमेतब्बाकारो नत्थि, तथापि हीनूपमावसेन ‘‘सीहो विय भगवा’’ति वुत्तन्ति दट्ठब्बं. विमानन्ति उतुसमुट्ठानत्तेपि कम्मपच्चयउतुसमुट्ठानत्ता कम्मेन विसेसतो मिनियति परिच्छिन्दियतीति विमानं.

कर करणे. ‘‘करोति, कयिरति, कुब्बति, क्रुब्बति, पकरोति, उपकरोति, अपकरोति, पटिकरोति, निराकरोति, पटिसङ्खरोति, अभिसङ्खरोति’’ इच्चेवमादीनि कत्तरि भवन्ति. कम्मे पाळिनयवसेन कारागमट्ठाने कारस्स द्वेभावो. तस्मिंयेवठाने रयकारानं विपरियाये सति न द्वेभावो. तथा कारागमट्ठाने ‘‘करिय्यति, कयिरति, करीयति, कय्यति, पकरीयति, पकरिय्यति, पटिसङ्खरिय्यति, अभिसङ्खरिय्यति’’ इच्चेवमादीनि कम्मनि भवन्ति.

एत्थ च कयिरतीति पदं द्वीसु ठानेसु दिस्सति कत्तरि कम्मे च. तेस कत्तुवसेन ‘‘पुरिसो कम्मं कयिरती’’ति योजेतब्बं, कम्मवसेन पन अयं पाळि ‘‘कुटि मे कयिरति अदेसितवत्थुका’’ति. तत्थ च कत्तुवसेन वुत्तं कत्तुपदं यिरपच्चयेन सिद्धं. कम्मवसेन पन वुत्तं कम्मपदं कारागमस्स आदिअन्तभूतानं रयकारानं विपरियायेनाति दट्ठब्बं. ‘‘कारेति, कारयति, कारापेति, कारापयती’’ति चत्तारि कारितरूपानि, यानि ‘‘हेतुकत्तुरूपानी’’ति वुच्चन्ति तद्दीपकत्ता.

इदानि पन पदमाला वत्तब्बा, तत्र पठमं ‘‘कुब्बती’’ति पदस्सेव पदमालं योजेस्साम सब्बासु विभत्तीसु एकाकारेन योजेतब्बत्ता. ‘‘करोती’’ति कारानन्तरत्यन्तपदस्स पन ‘‘कारेती’’ति कारानन्तरत्यन्तपदस्स च पदमालं यथासम्भवं पच्छा योजेस्साम एकाकारेन अयोजेतब्बत्ता.

तत्र कुब्बति, कुब्बन्ति. कुब्बसि, कुब्बथ. कुब्बामि, कुब्बाम. कुब्बते, कुब्बन्ते. कुब्बसे, कुब्बव्हे. कुब्बे, कुब्बम्हे. वत्तमानावसेन वुत्तरूपानि.

पञ्चमियादीनं वसेन पन कुब्बतु, कुब्बन्तु. कुब्बेय्य, कुब्बेय्युं. सेसं ‘‘भवति, भवन्ती’’ति वुत्तनयानुसारेन सब्बत्थ वित्थारेतब्बं.

‘‘करियती’’तिआदीनिपि कारानन्तरत्यन्तपदानि एवमेव योजेतब्बानि. एत्थ च ‘‘कुब्बति, कुब्बन्ति. कुब्बसी’’तिआदिना वुत्ता अयं पदमाला पाळिनयदस्सनतो एदिसी वुत्ता. सद्दसत्थविदू पन सासनिका सद्दसत्थेयेव आदरं कत्वा ‘‘कुब्बति, कुब्बसी’’ति एवंपकारानि रूपानि पाळियं नत्थीति मञ्ञन्ता न इच्छन्ति. तेहि सद्दसत्थे विय पाळियम्पि ‘‘असन्तो नानुकुब्बन्ती’’तिआदीसु कारपच्चयस्सादेसभूतो कारो सरेयेव परे कारं पप्पोतीति मञ्ञमाना ‘‘कुब्बन्ति, कुब्बन्ते’’तिआदीनियेव रूपानि इच्छन्ति, परसरस्साभावतो ‘‘कुब्बति, कुब्बसी’’तिआदीनि पाळियं नत्थीति न इच्छन्ति. मयं पन पाळिनयदस्सनतो तानि रूपानि इच्छाम. अत्र सोतारानं कङ्खाविनोदनत्थं किञ्चि पाळिनयं वदाम – ‘‘सीलवन्तो न कुब्बन्ति, बालो सीलानि कुब्बती’’ति च, ‘‘कस्मा भवं विजनमरञ्ञनिस्सितो, तपो इध क्रुब्बती’’ति च, ‘‘फरुसाहि वाचाहि पक्रुब्बमानो’’ति च. ईदिसेसु पन ठानेसु कारागमो कातब्बो . अचिन्तेय्यो हि पाळिनयो, येभुय्येन सद्दसत्थनयविदूरो च. तथा हि यथा ‘‘अग्गिनिं सम्पज्जलितं पविसन्ती’’ति पाळिगतिदस्सनतो ‘‘अग्गिनि, अग्गिनी, अग्गिनयो. अग्गिनिं, अग्गिनी, अग्गिनयो. अग्गिनिना’’ति पदमाला कातब्बा होति, एवमेव ‘‘बालो सीलानि कुब्बती’’ति पाळिगतिदस्सनतो ‘‘कुब्बति, कुब्बन्ति. कुब्बसी’’ति पदमालापि योजेतब्बाव.

यथा च ‘‘बहुम्पेतं असब्भि जातवेदा’’ति पाळिगतिदस्सनतो ‘‘सन्तो सब्भीहि सद्धिं सतं धम्मो न जरं उपेतीति पवेदयन्ती’’ति अट्ठकथागतिदस्सनतो च ‘‘सब्भि, सब्भी, सब्भयो. सब्भिं, सब्भी, सब्भयो. सब्भिना’’ति पदमाला योजेतब्बा होति, एवमेव ‘‘बालो सीलानि कुब्बती’’ति पाळिगतिदस्सनतो ‘‘कुब्बति, कुब्बन्ति. कुब्बसी’’ति पदमालापि योजेतब्बाव. तथा ‘‘क्रुब्बति, क्रुब्बन्ति. क्रुब्बसी’’तिआदि सब्बं सब्बत्थ योजेतब्बं.

इदानि यथापटिञ्ञाता पदमाला अनुप्पत्ता. करोति, करोन्ति. करोसि, करोथ. करोमि, कुम्मि, करोम, कुम्म. कुरुते, कुब्बन्ते. कुरुसे, कुरुव्हे. करे, करुम्हे. वत्तमानावसेन वुत्तरूपानि.

करोतु, कुरुतु, करोन्तु. करोहि, करोथ. करोमि, कुम्मि, करोम, कुम्म. कुरुतं, कुब्बन्तं. करस्सु, कुरुस्सु, कुरुव्हो. करे, कुब्बामसे. पञ्चमीवसेन वुत्तरूपानि.

एत्थ पन कोचि वदेय्य –

‘‘न नो विवाहो नागेहि, कतपुब्बो कुदाचनं;

तं विवाहं असंयुत्तं, कथं अम्हे करोमसे’’ति

पाळिदस्सनतो ‘‘करोमसे’’ति पदं कस्मा इध न वुत्तं, ननु करधातुतो परं कारं पटिच्च आमसेवचनस्सावयवभूतो कारो लोपं पप्पोतीति? तन्न, ‘‘करोमसे’’ति एत्थ ‘‘आमसे’’ति वचनस्स अभावतो मवचनस्स सब्भावतो. एत्थ हि सेकारो आगमो, तस्मा ‘‘करोमा’’ति वत्तमानावचनवसेन अत्थो गहेतब्बो, न पन पञ्चमीवचनवसेन. एवंभूतो च सेकारो कत्थचि नामिकपदतो परो होति ‘‘ये केचि बुद्धं सरणं गतासे. यं बलं अहुवम्हसे’’तिआदीसु. कत्थचि पनाख्यातिकपदतो सादेसनिरादेसवसेन –

‘‘अकरम्हस ते किच्चं; ओक्कन्तामसि भूतानि;

सुतं नेतं अभिण्हसो, तस्मा एवं वदेमसे’’ति

आदीसु.

करेय्य, करेय्युं. करेय्यासि, करेय्याथ. करेय्यामि, करेय्याम. कुब्बेथ, कुब्बेरं. कुब्बेथो, कुब्बेय्यव्हो. करेय्यं, करे, करेय्याम्हे. सत्तमीवसेन वुत्तरूपानि.

कर, करु. करे, करित्थ. करं, करिम्ह. करित्थ, करिरे. करित्थो, करिव्हो. करिं, करिम्हे. परोक्खावसेन वुत्तरूपानि.

एत्थ कराति पुरिसो कम्मं करीति पठमपुरिसयोजनाय योजेतब्बं. ‘‘आगुं कर महाराज, अकरं कम्मदुक्कट’’न्ति एत्थापि ‘‘महाराज भवं आगुं करी’’ति पठमपुरिसयोजनाय योजेतब्बं. एवञ्हि सति अयं पयोगो ‘‘मञ्ञे भवं पत्थयति, रञ्ञो भरियं पतिब्बत’’न्तिआदयो विय पठमपुरिसप्पयोगो भवति.

जातकट्ठकथायं पन मज्झिमपुरिसप्पयोगो वुत्तो ‘‘आगुं कराति महाराज त्वं महापराधं महापापं करि. दुक्कटन्ति यं कतं दुक्कटं होति,तं लामकं कम्मं अकर’’न्ति, तस्मा जातकट्ठकथावसेनापि कदाचि करइति च करीति च अकरन्ति च मज्झिमपुरिसप्पयोगो भवतीति दट्ठब्बं. येभुय्यवसेन पन ‘‘पुरिसो कम्मं कर, पुरिसो कम्मं करि, अहं कम्मं अकर’’न्ति पठमुत्तमपुरिसप्पयोगो दट्ठब्बो. एत्थ च करइति यथावुत्तविभत्तिवसेन, करीति अज्जतनीवसेन, अकरन्ति हिय्यत्तनीवसेन वुत्तं. तत्थ ‘‘करित्थो’’ति पदं ‘‘अञ्ञं भत्तारं परियेस, मा किसित्थो मया विना’’ति एत्थ ‘‘किसित्थो’’ति पदेन समं परोक्खायत्तनोपदमज्झिमपुरिसेकवचनवसेन, एदिसो पन नयो अञ्ञत्रापि यथासम्भवं योजेतब्बो.

अका, अकरा, अकर इति रस्सपाठोपि. अकरु. एत्थ ‘‘सब्बारिविजयं अका’’ति पदं निदस्सनं. अकराति पुरिसो कम्मं अकासीति अतीतक्रियावाचको पठमपुरिसप्पयोगो दट्ठब्बो. तथा हि ‘‘रज्जस्स किर सो भीतो, अकरा आलये बहू’’ति पाळि दिस्सति. ‘‘मा मेतं अकरा कम्मं, मा मे उदकमाहरी’’ति एत्थ पन सन्तेपि अतीतवाचकपट्ठमपुरिसप्पयोगभावे मासद्दयोगतो हिय्यत्तनज्जतनीविभत्तियो पञ्चमीविभत्तिअत्थे अनुत्तकालिका हुत्वा ‘‘त्वं मा करोसि, मा आहरसी’’ति मज्झिमपुरिसप्पयोगारहा भवन्ति.

किञ्च भिय्यो ‘‘जराधम्मं मा जीरीति अलब्भनेय्यं ठान’’न्तिआदीसुपि सन्तेपि अतीतवाचकपठमपुरिसप्पयोगभावे मासद्दयोगतो अज्जतनीविभत्तिपञ्चमीविभत्तिअत्थे अनुत्तकालिका हुत्वा ‘‘मा जीरतू’’तिआदिना पठमपुरिसप्पयोगारहा भवन्ति. तेनाहु अट्ठकथाचरिया ‘‘जराधम्मं मा जीरीति यं मय्हं जरासभावं, तं मा जीरितु. एस नयो सेसेसुपी’’ति. यं पनम्हेहि ‘‘अकर इति रस्सपाठोपी’’ति वुत्तं, तस्स ‘‘अतिकर’मकरा’चरिय, मय्हम्पेतं न रुच्चती’’ति इमाय पाळिया वसेन अत्थिता वेदितब्बा. तस्सायमत्थो ‘‘आचरिय भवं अतिक्कन्तकरणं अकरा’’ति पठमपुरिसवसेन गहेतब्बो. अपिच ‘‘भव’’न्ति वत्तब्बे अत्थे ‘‘त्व’’न्ति वचनं वत्तब्बमेवाति अधिप्पायवसेन ‘‘आचरिय त्वं अतिक्कन्तकरणं करोसी’’ति योजनापि कातब्बाव.

अकरो, अकत्थ, अकरोथ. अकरं, अकं, अकरम्ह, अकम्ह. एत्थ ‘‘संवड्ढयित्वा पुळिनं, अकं पुळिनचेतिय’’न्ति पाळि निदस्सनं. अकत्थ, अकत्थुं. अकुरुसे, अकरव्हं. अकरिं, अकरं, अकरम्हसे. हिय्यत्तनीवसेन वुत्तरूपानि.

एत्थ च पञ्चविधो सेकारो आहरित्वा दस्सेतब्बो. तथा हि पञ्चविधो सेकारो पदावयव अपदावयवअनेकन्तपदावयव सोसद्दत्थ आदेसवसेन. तत्थ पदावयवो सेकारो ‘‘त्वं कम्मं कुरुसे, त्वं अत्थकुसलो अभवसे’’तिआदीसु दट्ठब्बो. अपदावयवो पन ‘‘तस्मा एवं वदेमसे. मूला अकुसला समूहतासे’’तिआदीसु दट्ठब्बो. अनेकन्तपदावयवो ‘‘अरोगा च भवामसे. मणिं तात गण्हामसे’’आदीसु दट्ठब्बो. एत्थ हि सेकारो यदि पञ्चमीविभत्तियं आमसेवचनस्सावयवो, तदा पञ्चमीविभत्तियुत्तानं पत्थनासीसनत्थानं ‘‘भवामसे, गण्हामसे’’ति पदानं अवयवो होति. यदि पन आगमो, पञ्चमीविभत्तियुत्तानं पत्थनासीसनत्थानं ‘‘भवाम, गण्हामा’’ति पदानं अवयवो न होति, एवं ‘‘भवामसे’’तिआदीसु सेकारस्स अनेकन्तपदावयवत्तं वेदितब्बं. सोसद्दत्थो ‘‘एसेसे एके एकट्ठे’’ति एत्थ दट्ठब्बो. एसेसेति इमस्स हि ‘‘एसोसो एको एकट्ठो’’ति अत्थो. आदेसो ‘‘अकरम्हस ते किच्च’’न्ति एत्थ, ‘‘ओक्कन्तामसि भूतानी’’ति चेत्थ दट्ठब्बो कारस्स कारिकारादेसकरणवसेन. तत्थ ‘‘अकरम्हस ते किच्च’’न्ति इमस्स ‘‘अकरम्हसे ते किच्च’’न्ति अत्थो. ‘‘अकरम्हसे’’ति चेत्थ सचे सेकारो आगमो, तदा ‘‘करम्हा’’ति पदं हिय्यत्तनीपरस्सपदे उत्तमपुरिसबहुवचनन्तं. सचे पन म्हसेवचनस्सावयवो, तदा ‘‘अकरम्हसे’’ति पदं हिय्यत्तनीअत्तनोपदे उत्तमपुरिसबहुवचनन्तं. एवं पञ्चविधो सेकारो भवतीति अवगन्तब्बं.

अकरि, करि, अकासि, अकरुं, अकरिंसु, अकंसु, अकंसुं. अकरो, अकरित्थ, अकासित्थ.

एत्थ च अकरोति त्वं अकरोति योजेतब्बं. ‘‘अकरो’’ इति हि पदं ‘‘वरञ्चे मे अदो सक्का’’ति एत्थ मज्झिमपुरिसेकवचनत्थं ‘‘अदो’’ति पदमिव दट्ठब्बं पाळियं अविज्जमानत्तेपि नयवसेन गहेतब्बत्ता. गरू पन ‘‘अकरो’’ति वुत्तट्ठाने ‘‘अकासी’’ति मज्झिमपुरिसवचनं इच्छन्ति. तादिसञ्हि पदं येभुय्येन पठमपुरिसवचनमेव होति. तथा हि ‘‘अदासि मे, अकासि मे’’ति पठमपुरिसपाळियो बहू सन्दिस्सन्ति. ‘‘माकासि मुखसा पापं, मा खो सूकरमुखो अहू’’तिआदीसु पन मासद्दयोगतो ‘‘त्वं पापं मा अकासि, मा सूकरमुखो अहोसी’’ति पदयोजना कातब्बा होतीति दट्ठब्बं.

अकरिं , करिं, अकासिं, अकरिम्ह, करिम्ह, अकासिम्ह. अकरा, अकरू. अकरुसे, अकरिव्हं. अकरं, अकरिम्हे. अज्जतनीवसेन वुत्तरूपानि.

करिस्सति, करिस्सन्ति. करिस्ससि, करिस्सथ. करिस्सामि, करिस्साम. करिस्सते, करिस्सन्ते. करिस्ससे, करिस्सव्हे. करिस्सं, कस्सं इच्चपि. तथा हि पाळि दिस्सति ‘‘कस्सं पुरिसकारिय’’न्ति. करिस्सम्हे. तथा काहति, काहन्ति. काहसि, काहथ. काहामि, काहाम. काहिति, काहिन्ति. काहिसि इच्चेवमादिना यथासम्भवं योजेतब्बं. भविस्सन्तीवसेन वुत्तरूपानि.

अकरिस्सा, अकरिस्स, अकरिस्संसूति सेसं सब्बं योजेतब्बं. कालातिपत्तिवसेन वुत्तरूपानि.

कयिरति, कयिरन्ति. कयिरसि, कयिराथ. कयिरामि, कयिराम. कयिरते. सेसं योजेतब्बं. वत्तमानावसेन वुत्तरूपानि.

कयिरतु, कयिरन्तु. सेसं योजेतब्बं. पञ्चमीवसेन वुत्तरूपानि.

कयिरा, कुयिरा. कयिरुं. अत्रायं पाळि ‘‘कुम्भिम्हिप’ञ्जलिं कुयिरा, चातञ्चापि पदक्खिण’’न्ति. तत्थ कुम्भिम्हिपि अञ्जलिन्ति छेदो. कयिरासि, कयिराथ. कयिरामि, कयिराम. कयिरेथ, कयिरेरं. कयिरेथो, कयिराव्हो. कयिरं, कयिराम्हे. सत्तमीवसेन वुत्तरूपानि.

तत्थ कयिराति इदं ‘‘पुञ्ञञ्चे पुरिसो कयिरा’’ति दस्सनतो पठमपुरिसवसेन योजेतब्बं, ‘‘अधम्मं सारथि कयिरा’’ति एत्थापि ‘‘सारथि भवं अधम्मं करेय्या’’ति पठमपुरिसवसेन योजेतब्बं, न मज्झिमपुरिसवसेन. अथ वा ‘‘कयिरासी’’ति वत्तब्बे सिकारलोपं कत्वा ‘‘कयिरा’’ति मज्झिमपुरिसवचनं वुत्तन्ति गहेतब्बं.

एत्थ पन सिया – यथा ‘‘पुत्तं लभेथ वरद’’न्ति पाळियं ‘‘लभेथा’’ति इमस्स पदस्स ‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थव’’न्तिआदीसु ‘‘समासेथा’’तिआदीनं विय पठमपुरिसवसेन अत्थं अग्गहेत्वा पुरिसविपल्लासं कत्वा ‘‘लभेय्य’’न्ति उत्तमपुरिसवसेनत्थो अट्ठकथाचरियेहि गहितो, तथा तुम्हेहिपि ‘‘अधम्मं सारथि कयिरा’’ति एत्थ ‘‘कयिरा’’ति पदस्स पुरिसविपल्लासं कत्वा ‘‘करेय्यासी’’ति मज्झिमपुरिसवसेनत्थो वत्तब्बो, अट्ठकथाचरियेहिपि ‘‘करेय्यासी’’ति तदत्थो वुत्तोति? सच्चं, एवं सन्तेपि अट्ठकथाचरियेहि वोहारत्थेसु परमकोसल्लसमन्नागतत्ता ‘‘त्व’’न्ति वत्तब्बे अत्थे भवंसद्दो पवत्तति, ‘‘भव’’न्ति वत्तब्बे अत्थे त्वंसद्दो पवत्ततीति चिन्तेत्वा अधिप्पायत्थवसेन ‘‘करेय्यासी’’ति अत्थो वुत्तो, न पुरिसविपल्लासवसेन. तथा हि ‘‘पुत्तं लभेथ वरद’’न्ति इमस्स अट्ठकथायं ‘‘लभेथा’’ति उल्लिङ्गित्वा ‘‘लभेय्य’’न्ति पुरिसविपल्लासवसेन विवरणं कतं. ‘‘अधम्मं सारथि कयिरा’’ति इमस्स पन अट्ठकथायं ‘‘कयिरा’’ति उल्लिङ्गित्वा ‘‘करेय्यासी’’ति विवरणं कतं, तस्मा ‘‘अधम्मं सारथि कयिरा’’ति एत्थ पुरिसविपल्लासो न चिन्तेतब्बो. अथ वा यथा ‘‘पुत्तं लभेथ वरद’’न्ति एत्थ च ‘‘काये रजो न लिम्पेथा’’तिआदीसु एथवचनं गहितं, एवं एथवचनं अग्गहेत्वा ‘‘लभे अथा’’ति पदच्छेदो करणीयो. एवञ्हि सति पुरिसविपल्लासेन किच्चं नत्थि. तत्थ लभेति सत्तमिया उत्तमपुरिसवचनं ‘‘वज्झञ्चापि पमोचये’’ति पदमिव. अथाति अधिकारन्तरे निपातो पदपूरणे वा. एत्थ च अधिकारन्तरवसेन अपरम्पि वरं पुत्तं लभेय्यन्ति अत्थो. यस्मा पनेत्थ द्विन्नमत्थानं उप्पत्ति दिस्सति, यस्मा चेतेसु द्वीसु दुज्जानो भगवतो अधिप्पायो, तस्मा द्वेपि अत्था गहेतब्बाव.

एत्थ पन किञ्चापि लिङ्गविपल्लासो विभत्तिविपल्लासो वचनविपल्लासो कालविपल्लासो पुरिसविपल्लासो अक्खरविपल्लासोति छब्बिधो विपल्लासो आहरित्वा दस्सेतब्बो, तथापि सो उपरि आविभविस्सतीति न दस्सितो. तत्र कयिराथाति पदं सत्तमिया परस्सपदवसेन अत्तनोपदवसेन च द्विधा भिज्जति, तथा मज्झिमपुरिसबहुवचनवसेन पठमपुरिसेकवचनवसेन च. तथा हि ‘‘यथा पुञ्ञानि कयिराथ, ददन्ता अपरापर’’न्ति एत्थ ‘‘कयिराथा’’ति इदं सत्तमिया परस्सपदवसेन मज्झिमपुरिसबहुवचनवसेन च वुत्तं. यथानुरूपं पुञ्ञानि करेय्याथयेवाति हि अत्थो. ‘‘कयिराथ धीरो पुञ्ञानी’’ति एत्थ पन ‘‘कयिराथा’’ति इदं सत्तमिया अत्तनोपदवसेन पठमपुरिसेकवचनवसेन च वुत्तं. करेय्याति हि अत्थो. इध परोक्खादिवसेन यिरपच्चयसहितानि रूपानि येभुय्येन सासने अप्पसिद्धानीति दस्सितानि.

अत्तनो फलं करोतीति कारणं. करोतीति कत्ता, एवं कारको कारकं वा. एत्थ हि कारकसद्दो यत्थ कत्तुकारककम्मकारकादिवाचको, तत्थ पुल्लिङ्गोपि होति, येभुय्येन नपुंसकलिङ्गोपि. यत्थ पन रजतकारकम्मकारलोहकारादिवाचको, तत्थ पुल्लिङ्गो एव. कारापेतीति कारापको. करं, कुब्बं, क्रुब्बं, करोन्तो, कुब्बन्तो, कुब्बानो, कुरुमानो, पक्रुंब्बमानो . कारिका, कारापिका. करोन्ती, कुब्बन्ती. कारकं कुलं. कारापकं, करोन्तं, कुब्बन्तं, कुरुमानं. सङ्खारो, परिक्खारो, परिक्खतो, पुरक्खतो, करणं, क्रिया. अक्खरचिन्तका पन ‘‘क्रिया’’ इच्चपि पदमिच्छन्ति. एत्थ क्रियासद्दो किञ्चापि ‘‘अफला होति अक्रुब्बतो’’तिआदीसु कारकारसंयोगवन्तानि पदानि दिस्सन्ति, तथापि क्लेससद्दो विय पाळियं न दिस्सति, अदिस्समानोपि सो अट्ठकथाचरियादीहि गरूहि गहितत्ता गहेतब्बोव. तथा हि ‘‘क्रियाक्रियापत्तिविभागदेसको’’तिआदिका सद्दरचना दिस्सति.

कातुं, कत्तुं. कातवे, कारेतुं. कत्वा, कत्वान, कातुन, करित्वा, करित्वान, कच्च, अधिकच्च, करिय, करियान, पुरक्खित्वा, कारेत्वा. अञ्ञानिपि तुमन्तादीनि योजेतब्बानि.

तत्र कच्चाति कत्वा. अधिकच्चाति अधिकं कत्वा. अक्खरचिन्तका पन सद्दसत्थनयं निस्साय ‘‘अधिकिच्च’’ इति रूपं इच्छन्ति, मयं पनेतादिसं रूपं पाळिया अनुकूलं न होतीति न इच्छाम. तथा हि थेरिकागाथायं गोतमिया परिनिब्बानवचने ‘‘पदक्खिणं कच्च निपच्च पादे’’ति पाळि दिस्सति. तत्थ हि पदक्खिणं कत्वाति अत्थो. कच्चाति पदस्स दस्सनेन अधिकच्चाति पदम्पि दिट्ठमेव होति, एस नयो अञ्ञत्रापि यथारहं वेदितब्बो.

इदानि करोतिस्स धातुस्स अप्पमत्तकं अत्थातिसययोगं कथयाम – तण्हङ्करो. कारणा. फरुसाहि वाचाहि पक्रुब्बमानो. सन्ते न कुरुते पियन्ति.

तत्र तण्हङ्करोति वेनेय्यानं तण्हं लोभं करोति हिंसतीति तण्हङ्करो. अथ वा रूपकायधम्मकायसम्पत्तिया अत्तनि सकललोकस्स तण्हं सिनेहं करोति जनेतीति तण्हङ्करो. कारणाति हिंसना. पक्रुब्बमानोति हिंसमानो. सन्ते न कुरुते पियन्ति सप्पुरिसे अत्तनो पिये इट्ठे कन्ते मनापे न करोतीति अत्थो. अथ वा पियं पियायमानो तुस्समानो मोदमानो सन्ते न कुरुते न सेवतीति अत्थो. यथा ‘‘राजानं सेवती’’ति एतस्मिं अत्थे राजानं पियं कुरुतेति सद्दसत्थविदू मन्तेन्ति, दुल्लभायं नीति साधुकं मनसि कातब्बा.

एत्थ च परिक्खारसद्दस्स अत्थुद्धारो नीयते, ‘‘परिक्खारोति सत्तहि नगरपरिक्खारेहि सुपरिक्खित्तं होती’’तिआदीसु परिवारो वुच्चति. ‘‘रथो सेतपरिक्खारो, झानक्खो चक्कवीरियो’’तिआदीसु अलङ्कारो. ‘‘ये चिमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा’’तिआदीसु सम्भारो. एत्थेतञ्हि वुच्चति –

सासनञ्ञूहि विञ्ञूहि, परिक्खारोति सासने;

परिवारो अलङ्कारो, सम्भारो च पवुच्चति.

जागर निद्दक्खये. जागरोति. जागरं. दीघा जागरतो रत्ति.

तनादी एत्तका दिट्ठा, धातवो मे यथाबलं;

सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितोति.

तनादिगणोयं.

रुधादिछक्कं विविधत्थसारं,

मतिङ्करं विञ्ञुजनाधिरामं;

उळारछन्देहि सुसेवनीयं,

सुवण्णहंसेहि सुचिंव ठानं.

इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं

कोसल्लत्थाय कते सद्दनीतिप्पकरणे रुधादिछक्कं

नाम

सत्तरसमो परिच्छेदो.