📜

१८. चुरादिगणपरिदीपन

इतो परं पवक्खामि, पचुरत्थहितक्करं;

चुरादिकगणनामं, नामतो अट्ठमं गणं.

चुर थेय्ये. थेननं थेय्यं, चोरिकाति वुत्तं होति. तस्मिं थेय्ये चुरध्तु वत्तति. चोरेति, चोरयति, चोरो, चोरी, चोरिका, चोरेतु, चोरयितुं, चोरेत्वा, चोरयित्वा. कत्तुत्थेसु णेणयता चुरादिगणलक्खणं. कारिते – चोरापेति, चोरापयति, चोरापेतुं, चोरापयितुं, चोरापेत्वा, चोरापयित्वा. कम्मेधनं चोरेहि चोरियति, चोरितं धनं. एस नयो सब्बत्थ.

ककारन्तधातु

लोक दस्सने. लोकेति, लोकयति, ओलोकेति, ओलोकयति, उल्लोकेति, उल्लोकयति, अपलोकेति, अपलोकयति, आलोकेति, आलोकयति, विलोकेति, विलोकयति. लोको, आलोको, लोकनं, ओलोकनं, उल्लोकनं, आलोकनं, विलोकनं, अपलोकनं, अवलोकनं. ओलोकेतुं, ओलोकयितुं, ओलोकेत्वा, ओलोकयित्वा. कारिते पन ‘‘ओलोकापेति, ओलोकापयति, ओलोकापेतुं, ओलोकापयितुं, ओलोकापेत्वा , ओलोकापयित्वा’’ इच्चेवमादीनि योजेतब्बानि. एस नयो सब्बत्थापि.

तत्थ लोकोति तयो लोका सङ्खारलोको सत्तलोको ओकासलोकोति. तत्थ ‘‘एको लोको सब्बे सत्ता आहारट्ठितिका’’ति आगतट्ठाने सङ्खारलोको वेदितब्बो. ‘‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा’’ति आगतट्ठाने सत्तलोको.

‘‘यावता चन्दिमसूरिया परिहरन्ति,

दिसा भन्ति विरोचमाना;

ताव सहस्सधा लोको,

एत्थ ते वत्तते वसो’’ति

आगतट्ठाने ओकासलोको.

अथ वा लोकोति तिविधो लोको किलेसलोको भवलोको इन्द्रियलोकोति. तत्थ रागादिकिलेसबहुलताय कामावचरसत्ता किलेसलोको. झानाभिञ्ञापरिबुद्धिया रूपावचरसत्ता भवलोको. आनेञ्जसमाधिबहुलताय विसदिन्द्रियत्ता अरूपावचरसत्ता इन्द्रियलोको. अथ वा किलिस्सनं किलेसो, विपाकदुक्खन्ति अत्थो. तस्मा दुक्खबहुलताय अपायेसु सत्ता किलेसलोको. तदञ्ञे सत्ता सम्पत्तिभवभावतो भवलोको. तत्थ ये विमुत्तिपरिपाचकेहि इन्द्रियेहि समन्नागता सत्ता, सो इन्द्रियलोकोति वेदितब्बं.

जातकट्ठकथायं पन –

‘‘सङ्खारलोको सत्तलोको ओकासलोको खन्धलोको आयतनलोको धातुलोकोति अनेकविधो लोको. एत्थ ‘एको लोको सब्बे सत्ता आहारट्ठितिका…पे… अट्ठारस लोका अट्ठारस धातुयो’ति एत्थ सङ्खारलोको वुत्तो. खन्धलोकादयो तदन्तोगधायेव. ‘अयं लोको परो लोको ब्रह्मलोको सदेवको’तिआदीसु पन सत्तलोको वुत्तो. ‘यावता चन्दिमसूरिया परिहरन्ति, दिसा भन्ति विरोचमाना. ताव सहस्सधा लोको, एत्थ तेवत्तते वसो’ति एत्थ ओकासलोको वुत्तो’’ति वुत्तं.

अत्थतो पन इन्द्रियबद्धानं खन्धानं समूहो सन्तानो च सत्तलोको, रूपादीसु सत्तविसत्तताय सत्तो, लोकियति एत्थ कुसलाकुसलं तब्बिपाको चाति. अनिन्द्रियबद्धानं रूपानं समूहो सन्तानो च ओकासलोको, लोकियन्ति एत्थ तसा थावरा च, तेसञ्च ओकासभूतोति, तदाधारणताय हेस ‘‘भाजनलोको’’तिपि वुच्चति. दुविधोपि चेस रूपादिधम्मे उपादाय पञ्ञत्तत्ता उपादापञ्ञत्तिभूतो अपरमत्थसभावो सप्पच्चये पन रूपारूपधम्मे उपादाय पञ्ञत्तत्ता तदुभयस्सापि उपादानानं वसेन परियायतो पच्चयायत्तवुत्तिता उपचरितब्बा, तदुभये खन्धा सङ्खारलोको, पच्चयेहि सङ्खरियन्ति, लुज्जन्ति पलुज्जन्ति चाति एत्थ पच्चयायत्तवुत्तिताय मग्गफलधम्मानम्पि सतिपि लुज्जनपलुज्जनत्ते तेभूमिकधम्मानंयेव ‘‘लोको’’ति अधिप्पेतत्ता नत्थि लोकतापज्जनं. तथा हि ते ‘‘लोकुत्तरा’’ति वुत्ता.

आलोकोति रस्मि, आलोकेन्ति एतेन भुसो पस्सन्ति जना चक्खुविञ्ञाणं वाति आलोको. ओलोकनन्ति हेट्ठा पेक्खनं. विलोकनन्ति उद्धं पेक्खनं. आलोकनन्ति पुरतो पेक्खनं. विलोकनन्ति द्वीसु पस्सेसु पेक्खनं, विविधा वा पेक्खनं. अपलोकनन्ति ‘‘सङ्घं अपलोकेत्वा’’तिआदीसु विय जानापनं. अवलोकनन्ति ‘‘नागावलोकितं अवलोकेत्वा’’तिआदीसु विय पुरिमकायं परिवत्तेत्वा पेक्खनं. ‘‘आलोकिते विलोकिते सम्पजानकारी होती’’ति एत्थापि भाववसेन आलोकनं आलोकितं विलोकनं विलोकितन्ति अत्थो गहेतब्बो.

थक पटिघाते. थकेति, थकयति द्वारं पुरिसो.

तक्क वितक्के. तक्केति, वितक्केति, वितक्कयति. तक्को, वितक्को, वितक्किता.

तत्थ तक्कनं तक्को, ऊहनन्ति वुत्तं होति, एवं वितक्को. अथ वा वितक्केन्ति एतेन, सयं वा वितक्केति, वितक्कनमत्तमेव वा एतन्ति वितक्को. ‘‘तक्को, वितक्को, अप्पना, ब्यप्पना, चेतसो अभिनिरोपना’’ति अभिधम्मे परियायसद्दा वुत्ता. वितक्केतीति वितक्किता, पुग्गलो. ‘‘अवितक्किता मच्चुमुपब्बजन्ती’’ति पाळि.

अकि लक्खणे. लक्खणं सञ्ञाणं, सञ्जाननकारणन्ति वुत्तं होति. अत्रिदं सल्लक्खितब्बं. ये इमस्मिं चुरादिगणे अनेकस्सरा असंयोगन्ता कारानुबन्धवसेन निद्दिट्ठा धातवो, ते एवंवुत्तेहि इमेहि तीहि लक्खणेहि समन्नागता आख्यातत्तं नामिकत्तञ्च पापुणन्ता एकन्ततो निग्गहीतागमेन निप्फन्नरूपायेव भवन्ति, न कत्थचिपि विगतनिग्गहीतागमरूपानि भवन्ति. अङ्केति, अङ्कयति. अङ्कनं, अङ्को . समासे पन ‘‘ससङ्को, चक्कङ्कितचरणो’’तिआदीनि रूपानि भवन्ति.

सक्क वक्क भासने. सक्केति, सक्कयति. वक्केति, वक्कयति.

नक्क वक्क नासने. नक्केति, नक्कयति. वक्केति, वक्कयति.

चक्क चुक्क ब्यथने. चक्केति, चक्कयति. चुक्केति, चुक्कयति. चक्कं. चक्कन्ति केनट्ठेन चक्कं? चक्केति ब्यथति हिंसतीति अत्थेन चक्कं. चक्कसद्दो –

सम्पत्तियं लक्खणे च, रथङ्गे इरियापथे;

दाने रत्नधम्मखुर-चक्कादीसु पदिस्सति;

‘‘चत्तारिमानि भिक्खवे चक्कानि येहि समन्नागतानं देवमनुस्सान’’न्तिआदीसु हि अयं सम्पत्तियं दिस्सति. ‘‘पादतलेसु चक्कानि जातानी’’ति एत्थ लक्खणे. ‘‘चक्कंव वहतो पद’’न्ति एत्थ रथङ्गे. ‘‘चतुचक्कं नवद्वार’’न्ति एत्थ इरियापथे. ‘‘दद भुञ्ज च मा चप्पमादो, चक्कं वत्तस्सु पाणिन’’न्ति एत्थ दाने. ‘‘दिब्बं चक्करतनं पातुरहोसी’’ति एत्थ रतनचक्के. ‘‘मया पवत्तितं चक्क’’न्ति एत्थ धम्मचक्के. ‘‘इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति एत्थ खुरचक्के. ‘‘खुरपरियन्तेन चेपि चक्केना’’ति एत्थ पहरणचक्के. ‘‘असनिविचक्क’’न्ति एत्थ असनिमण्डलेति.

तकिबन्धने. तङ्केति, तङ्कयति.

अक्क थवने. थवनं थुति. अक्केति, अक्कयति. अक्को. अक्कोति सूरियो. सो हि महाजुतिताय अक्कियति अभित्थवियति तप्पसन्नेहि जनेहीति अक्को. तथा हि तस्स ‘‘नत्थि सूरियसमा आभा. उदेतयं चक्खुमा एकराजा’’तिआदिना अभिक्खुति दिस्सति.

हिक्क हिंसायं. हिक्केति, हिक्कयति.

निक्क परिमाणे. निक्केति, निक्कयति.

बुक्क भस्सने. एत्थ सुनखभस्सनं भस्सनन्ति गहेतब्बं, न वाचासङ्खातं भस्सनं. बुक्केति, बुक्कयति. एत्थ च ‘‘बुक्कयति सा चोरे’’ इति लोकियप्पयोगो वेदितब्बो. भूवादिगणे पन ‘‘बुक्कति सा’’ति रूपं भवति. अञ्ञो तु ‘‘बुक्क परिभासने’’ इति पठति, एवं पठन्तेपि सुनखभस्सनमेवाधिप्पेतं.

दक लक अस्सादने. दकेति, दकयति. लकेति, लकयति.

तक्क लोक भासायं. तक्केति, तक्कयति. लोकेति, लोकयति.

चिक सिक आमसने. चिकेति, चिकयति. सिकेति, सिकयति.

कारन्तधातुरूपानि.

खकारन्तधातु

लक्ख दस्सनङ्केसु. दस्सनं पस्सनं. अङ्को लञ्जनं. लक्खेति, लक्खयति. सल्लक्खेति, सल्लक्खयति. लक्खं विज्झति उसुना, लक्खं करोति.

गङ्गाय वालुका खीये, उदकं खीये महण्णवे;

महिया मत्तिका खीये, लक्खे न मम बुद्धिया.

कप्पलक्खणं. गोलक्खणं. इत्थिलक्खणं. धम्मानं लक्खणं. सल्लक्खना. उपलक्खना. पच्चुपलक्खना. लक्खधातुया युपच्चयन्ताय मादिपुब्बानं रूपानं कारो दन्तजो.

भक्ख अदने. भक्खेति, भक्खयति. भक्खो नो लद्धो. भक्खयन्ति मिगाधमा. भूवादिगणे पन ‘‘भक्खती’’ति रूपं.

नक्ख सम्बन्धे. नक्खेति, नक्खयति.

मक्ख मक्खने. मक्खेति, मक्खयति. मक्खो, मक्खी. तत्थ मक्खोति परेहि कतगुणं मक्खेति पिसतीति मक्खो, गुणधंसना. ‘‘मक्खं असहमानो’’ति एत्थ पन अत्तनि परेहि कतं अवमञ्ञनं मक्खोति वुच्चति.

यक्ख पूजायं. यक्खेति, यक्खयति. यक्खो. यक्खोति महानुभावो सत्तो. तथा हि ‘‘पुच्छामि तं महायक्ख, सब्बभूतानमिस्सरा’’ति एत्थ सक्को देवराजा ‘‘यक्खो’’ति वुत्तो. अथ वा यक्खोति यक्खयोनियं निब्बत्तसत्तो. सब्बेपि वा सत्ता ‘‘यक्खा’’ति वुच्चन्ति. ‘‘परमयक्खविसुद्धिं पञ्ञापेन्ती’’ति एत्थ हि यक्खसद्दो सत्ते वत्तति. तथा हि यक्खोपि सत्तोपि देवोपि सक्कोपि खीणासवोपि यक्खोयेव नाम, महानुभावताय यक्खियति सरणगतेहि जनेहि नानापच्चयेहि नानाबलीहि च पूजियतीति यक्खो.

सत्ते देवे च सक्के च, खीणासवे च रक्खसे;

पञ्चस्वेतेसु अत्थेसु, यक्खसद्दो पवत्तति.

लक्खआलोचने. लक्खेति, लक्खयति. लक्खं विज्झति उसुना.

मोक्ख आसने. मोक्खेति, मोक्खयति.

रुक्ख फारुस्से. फारुस्सं फरुसभावो. रुक्खेति, रुक्खयति. समासे ‘‘रुक्खकेसो, अतिरुक्खवचनो’’ति रूपानि. एत्थ च ‘‘समणो अयं पापो अतिरुक्खवाचो’’ति पाळि निदस्सनं. तत्थ अतिरुक्खवाचोति अतिफरुसवचनोति अत्थो.

कारन्तधातुरूपानि.

गकारन्तधातु

लिङ्ग चित्तीकरणे. चित्तीकरणं विचित्रभावकरणं. लिङ्गेति, लिङ्गयति, लिङ्गं. एत्थ लिङ्गं नाम दीघरस्सकिसथूलपरिमण्डलादिभेदं सण्ठानन्ति गहणे अतीव युज्जति. तञ्हि नानप्पकारेहि विचित्रं होति, लिङ्गीयति विचित्तं करियति अविज्जातण्हाकम्मेहि उतुना वा चुण्णादीहि वा सरीरमिति लिङ्गं, अज्झत्तसन्तानतिणरुक्खादिकुण्डलकरण्डकादीसु पवत्तसण्ठानवसेनेतं दट्ठब्बं. लिङ्गसद्दो सद्दे सद्दप्पवत्तिनिमित्ते इत्थिब्यञ्जने पुरिसब्यञ्जने सञ्ञाणे आकारे चाति इमेसु अत्थेसु दिस्सति. अयञ्हि ‘‘रुक्खोति वचनं लिङ्ग’’न्ति एत्थ सद्दे दिस्सति. ‘‘सतलिङ्गस्स अत्थस्सा’’ति एत्थ सद्दप्पवत्तिनिमित्ते. ‘‘तेन खो पन समयेन अञ्ञतरस्स भिक्खुनो इत्थिलिङ्गं पातुभवती’’ति एत्थ इत्थिब्यञ्जने. ‘‘पुरिसलिङ्गनिमित्तकुत्ताकप्पान’’न्ति एत्थ पुरिसब्यञ्जने. ‘‘तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्सती’’ति एत्थ सञ्ञाणे . ‘‘तेहि लिङ्गेहि तेहि निमित्तेहि तेहि आकारेहि आगन्तुकभावो जानितब्बो ‘‘आगन्तुका इमे’’ति एत्थ आकारे दिस्सति.

सद्दे च तन्निमित्ते च, काटकोटचिकाय च;

लक्खणे चेव आकारे, लिङ्गसद्दो पवत्तति.

मग अन्वेसने. मगेति, मगयति. मिगो, मगो, मगो, मगयमानो.

एत्थ च ‘‘यथा बिळारो मूसिकं मगयमानो’’ति पाळि निदस्सनं. ‘‘मिगो’’ति च ‘‘मगो’’ति च चतुप्पदो पवुच्चति. एत्थ मिगोति मगयति इतो चितो गोचरं अन्वेसति परियेसतीति मिगो. एवं मगो. एत्थ विसेसतो हरिण मिगो मिगो नाम. सामञ्ञतो पन अवसेसापि चतुप्पदा ‘‘मिगो’’ इच्चेव वुच्चन्ति. तथा हि सुसीमजातके ‘‘काळा मिगा सेतदन्ता तव इमे, परोसहस्सं हेमजालाभिसञ्छन्ना’’ति एतस्मिं पाळिप्पदेसे हत्थिनोपि मिगसद्देन वुत्ता ‘‘काळमिगा’’ति. अथ वा मगियति जीवितकप्पनत्थाय मंसादीहि अत्थिकेहि लुद्देहि अन्वेसियति परियेसियतीति मिगो, अरञ्ञजाता ससपसदहरिणेणेय्यादयो चतुप्पादा, एवं मगो. ‘‘अत्थं न लभते मगो’’ति एत्थ पन मगो वियाति मगो, बालोति अत्थो.

मग्ग गवेसने. मग्गेति, मग्गयति. मग्गो, मग्गनं.

एत्थ च मग्गोति पटिपदाय च पकतिमग्गस्स च उपायस्स च अधिवचनं. ‘‘महाविहारवासीनं, वाचनामग्गनिस्सित’’न्तिआदीसु पन कथापबन्धोपि ‘‘मग्गो’’ति वुच्चति. तत्र पटिपदा एकन्ततो जातिजराब्याधिदुक्खादीहि पीळितेहि सत्तेहि दुक्खक्खयं निब्बानं पापुणत्थाय मग्गितब्बो गवेसितब्बोति मग्गो. पकतिमग्गो पन मग्गमूळ्हेहि मग्गितब्बोति मग्गो. पकतिमग्गमूळ्हेहि च पटिपदासङ्खातारियमग्गमूळ्हा एव बहवो सन्ति. पकतिमग्गो हि कदाचि एव अद्धिकानं मुय्हति, ‘‘एस मग्गो’’ति नायका न दुल्लभा. अरियमग्गो पन सब्बदायेव सब्बलोकस्स मुय्हति, नायका परमदुल्लभा. तस्मा सो एव अविज्जासम्मूळ्हेहि मग्गितब्बोति मग्गो. अञ्ञेसं पन द्विन्नं धातूनं वसेनपि अत्थं वदन्ति गरू ‘‘किलेसे मारेन्तो गच्छतीति मग्गो’’ति. तं तं किच्चं हितं वा निप्फादेतुकामेहि मग्गियति गवेसियतीति मग्गो, उपायो. मग्गसद्दो हि ‘‘अभिधम्मकथामग्गं, देवानं सम्पवत्तयी’’ति एत्थ उपायेपि वत्तति. तथा हि अभिधम्मटीकायं ‘‘मग्गोति उपायो, खन्धायतनादीनं कुसलादीनञ्च धम्मानं अवबोधस्स सच्चप्पटिवेधस्सेव वा उपायभावतो अभिधम्मकथामग्गो’’ति वुत्तो, पबन्धो वा ‘‘मग्गो’’ति वुच्चति. सो हि दीघत्ता मग्गो वियाति मग्गो, तस्मा अभिधम्मकथापबन्धो अभिधम्मकथामग्गोति वुत्तो. इदानि पकतिपटिपदामग्गानं नामानि कथयाम. तेसु पकतिमग्गस्स –

‘‘मग्गो पन्थो पथो पज्जो, अञ्झसं वटुमा’यनं;

अद्धान’मद्धा पदवी, वत्तनि चेव सन्तती’’ति

इमानि नामानि. पटिपदामग्गस्स पन –

‘‘मग्गो पन्थो पथो पज्जो, अञ्जसं वटुमा’यनं;

नाव उत्तर सेतु च, कुल्लो च भिसि सङ्कमो’’ति

अनेकानि नामानि. एत्थ पन केचि ‘‘नावातिआदीनि पकतिमग्गस्स नामानी’’ति वदन्ति, तं न गहेतब्बं, पकतिमग्गस्स किस्मिञ्चिपि पाळिप्पदेसे ‘‘नावा’’तिआदीहि पदेहि वुत्तट्ठानाभावतो, अभिधानसत्थेसु च ‘‘नावा’’ इच्चादिकानं तदभिधानानं अनागतत्ता.

अयं पनेत्थ वचनत्थो – नावावियाति नावा, उत्तरन्ति एतेनाति उत्तरं, नावायेव उत्तरन्ति. अयञ्हि नावापरियायो ‘‘तरं, तरणं, पोतो, प्लवो’’ति. इमेपि तंपरियायायेव. उत्तरं वियाति उत्तरं. सेतु वियाति सेतु. कुल्लो वियाति कुल्लो. भिसि वियाति भिसि. सङ्कमो विय, सङ्कमन्ति वा एतेनाति सङ्कमो, सब्बमेतं अरियमग्गस्सेव नामं, न पकतिमग्गस्स. तथा हि ‘‘धम्मनावं समारूय्ह, सन्तारेस्सं सदेवक’’न्ति च, ‘‘धम्मसेतुं दळ्हं कत्वा, निब्बुतो सो नरासभो’’ति च, ‘‘कुल्लो’ति खो भिक्खवे अरियमग्गस्सेतं अधिवचन’’न्ति च एवमादिना तत्थ तत्थ भगवता अरियमग्गो ‘‘नावा’’तिआदीहि अनेकेहि नामेहि वुत्तो. अट्ठकथाचरियेहिपि सुत्तनिपातट्ठकथायं ‘‘बद्धा भिसि सुसङ्खता भगवा’’ति एतस्मिं पदेसे एवं अत्थसंवण्णना कता ‘‘भिसीति पत्थरित्वा पुथुलं कत्वा बद्धा ‘कुल्ला’ति वुच्चति लोके, अरियस्स विनये पन अरियमग्गो’ति.

‘मग्गो पज्जो पथो पन्थो, अञ्जसं वटुमा’यनं;

नावा उत्तर सेतु च, कुल्लो च भिसि सङ्कमो;

अद्धानं पभवो’च्चेव, तत्थ तत्थ पकासितो’’ति.

एवं आचरियेहि कताय अत्थसंवण्णनाय दस्सनतो च ‘‘नावातिआदीनिपि पकतिमग्गस्स नामानी’’ति वचनं न गहेतब्बं, यथावुत्तमेव वचनं गहेतब्बं.

कोचि पनेत्थ एवं वदेय्य ‘‘धम्मसेतुं दळ्हं कत्वा’ति एत्थ ‘धम्मसेतुन्ति मग्गसेतु’न्ति वचनतो धम्मसद्दो मग्गे वत्तति, न सेतुसद्दो’’ति. तन्न, धम्मसद्दो विय सेतुसद्दोपि मग्गे वत्ततीति सेतु वियाति सेतु, धम्मो एव सेतु धम्मसेतूति अत्थवसेन, एस नयो अञ्ञत्रापि. अपरम्पि वदेय्य ‘‘ननु ब्रह्मजालसुत्तन्तट्ठकथायं ‘दक्खिणुत्तरेन बोधिमण्डं पविसित्वा अस्सत्थदुमराजानं पदक्खिणं कत्वा पुब्बुत्तरभागे ठितो’ति इमस्मिं ठाने दक्खिणुत्तरसद्देन दक्खिणो मग्गो वुत्तो’’ति. न, अनेकेसु पाळिप्पदेसेसु अट्ठकथापदेसेसु च अभिधानसत्थेसु च मग्गवाचकस्स उत्तरसद्दस्स अनागतत्ता, तस्मा तत्थ एवमत्थो दट्ठब्बो ‘‘दक्खिणदिसतो गन्तब्बो उत्तरदिसाभागो दक्खिणुत्तरोति वुच्चति, एवंभूतेन दक्खिणुत्तरेन बोधिमण्डपविसनं सन्धाय दक्खिणुत्तरेन बोधिमण्डं पविसित्वाति वुत्त’’न्ति. अथ वा दक्खिणुत्तरेनाति दक्खिणपच्छिमुत्तरेन, एत्थ आदिअवसानग्गहणेन मज्झस्सपि गहणं दट्ठब्बं. एवं गहणंयेव हि यं जातकनिदाने वुत्तं ‘‘बोधिसत्तो तिणं गहेत्वा बोधिमण्डं आरूय्ह दक्खिणदिसाभागे उत्तराभिमुखो अट्ठासि, तस्मिं खणे दक्खिणचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, उत्तरचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि, बोधिसत्तो इदं सम्बोधिपापुणट्ठानं न भवति मञ्ञेति पदक्खिणं करोन्तो पच्छिमदिसाभागं गन्त्वा पुरत्थाभिमुखो अट्ठासी’’तिआदि, तेन समेति. अथापि वदेय्य ‘‘यदि उत्तरसद्दो दिसावाचको, एवञ्च सति ‘‘दक्खिणुत्तरेना’’ति एनयोगं अवत्वा ‘‘दक्खिणुत्तराया’’ति आययोगो वत्तब्बो’’ति. तन्न, दिसावाचकस्सपि सद्दस्स ‘‘उत्तरेन नदी सीता, गम्भीरा दुरतिक्कमा’’ति एनयोगवसेन वचनतो. अपिच दिसाभागं सन्धाय ‘‘दक्खिणुत्तरेना’’ति वचनं वुत्तं. दिसाभागो हि दिसा एवाति निट्ठमेत्थावगन्तब्बं.

कारन्तधातुरूपानि.

घकारन्तधातु

लिघिभासने. लङ्घेति, लङ्घयति. एतानि बुद्धवचने अप्पसिद्धानिपि लोकिकप्पयोगदस्सनवसेन आगतानि. सासनस्मिञ्हि भूवादिगणचुरादिगणपरियापन्नस्स गत्यत्थवाचकउल्लङ्घनत्थपरिदीपकस्स धातुस्स रूपं अतीव पसिद्धं.

लङ्घ लङ्घने. लङ्घेति, लङ्घयति.

‘‘अतिकर’मकरा’चरिय, मय्हम्पेतं न रुच्चति;

चतुत्थे लङ्घयित्वान, पञ्चमियम्पि आवुतो’’ति

इमस्मिं सत्तिलङ्घनजातके चुरादिगणपरियापन्नस्स गत्यत्थवाचकस्स उल्लङ्घनत्थपरिदीपकस्स लङ्घधातुस्स ‘‘लङ्घयित्वा, लङ्घयित्वाना’’ति रूपे दिट्ठेयेव ‘‘लङ्घेति, लङ्घयती’’ति रूपानि दिट्ठानि एव होन्ति. भासत्थवाचकस्स पन तथारूपानि रूपानि न दिट्ठानि, एवं सन्तेपि पुब्बाचरियेहि दीघदस्सीहि अभिमतत्ता भासत्थवाचिकापि लङ्घधातु अत्थीति गहेतब्बा, एवं सब्बेसुपि भूवादिगणादीसु सासने अप्पसिद्धानम्पि रूपानं सासनानुकूलानं गहणं वेदितब्बं, अननुकूलानञ्च अप्पसिद्धानं छड्डनं.

अघ पापकरणे. अघेति, अघयति. अघं, अघो, अनघो.

तत्थ अघन्ति दुक्खं. ‘‘अघन्तं पटिसेविस्सं. वने वाळमिगाकिण्णे. खग्गदीपिनिसेविते’’ति इदं निदस्सनं. अघोति किलेसो. तेन अघेन अरहा अनघो. तत्थ अघयन्ति पापं करोन्ति सत्ता एतेनाति अघं, किन्तं? दुक्खं, एवं अघो. ननु च सप्पुरिसा दुक्खहेतुपि किलेसहेतुपि च अत्तनो सुखत्थाय पापं न करोन्ति. तथा हि –

‘‘न पण्डिता अत्तसुखस्स हेतु,

पापानि कम्मानि समाचरन्ति;

दुक्खेन फुट्ठा खलितापि सन्ता,

छन्दा च दोसा न जहन्ति धम्म’’न्ति

वुत्तं. एवं सन्ते कस्मा ‘‘अघ पापकरणे’’ति धातु च ‘‘अघयन्ति पापं करोन्ति सत्ता एतेनाति अघ’’न्तिआदिवचनञ्च वुत्तन्ति? सच्चं, येभुय्येन पन सत्ता दुक्खादिहेतु पापकम्मं करोन्ति, एतेसु सप्पुरिसा एव न करोन्ति, इतरे करोन्ति. एवं पापकरणस्स हि दुक्खं किलेसो च हेतु. तथा हि –

सुखीपि हेके न करोन्ति पापं,

अवण्णसंसग्गभया पुनेके;

पहू समानो विपुलत्थचिन्ती,

किंकारणा मे न करोसि दुक्ख’’न्ति

वुत्तं. अयञ्हि गाथा दुक्खहेतुपि सत्ता पापं करोन्तीति एतमत्थं दीपेति. ‘‘कुद्धो हि पितरं हन्ति, कुद्धो हन्ति समातर’’न्ति अयं पन किलेसहेतुपि पापं करोन्तीति एतमत्थं दीपेति, तस्मा अम्हेहि ‘‘अघ पापकरणे’’तिआदिवचनं वुत्तं.

कारन्तधातुरूपानि.

चकारन्तधातु

लोच दस्सने. लोचेति, लोचयति. लोचनं. रूपारम्मणं लोचयति पस्सतीति लोचनं, चक्खु.

किचि मद्दने. किञ्चेति, किञ्चयति. किञ्चनं, अकिञ्चनो.

तत्थ किञ्चनन्ति पलिबोधो. किञ्चेति सत्ते मद्दतीति किञ्चनं. किञ्चनसद्दो मद्दनत्थे वत्तति. मनुस्सा हि वीहिं मद्दन्ता गोणं ‘‘किञ्चेहि कापिल, किञ्चेहि कापिला’’ति वदन्ति.

पचि वित्थारे. पञ्चेति, पञ्चयति. पपञ्चेति, पपञ्चयति. पपञ्चा.

एत्थ पपञ्चाति तण्हामानदिट्ठियो. एता हि अत्तनिस्सितानं सत्तानं संसारं पपञ्चेन्ति वित्थिन्नं करोन्तीति पपञ्चाति वुच्चन्ति. अथ वा पपञ्चेन्ति यत्थ सयं उप्पन्ना तंसन्तानं वित्थारेन्ति चिरं ठपेन्तीति पपञ्चा. लोकिया पन ‘‘अम्हाकं तुम्हेहि सद्धिं कथेन्तानं पपञ्चो होती’’तिआदीनि वदन्ता कालस्स चिरभावं पपञ्चोति वदन्ति, सासने पन द्वयम्पि लब्भति.

सिच्च कुड्डने. सिच्चेति, सिच्चयति.

वञ्चु पलम्भने. पलम्भनं उपलापनं. वञ्चेति, वञ्चयति. वञ्चको, वञ्चनं. भूवादिगणे पन वञ्चधातु गत्यत्थे वत्तति. ‘‘सन्ति पादा अवञ्चना’’ति हि पाळि

चच्च अज्झयने. चच्चेति, चच्चयति.

चु चवने. चावेति, चावयति. अञ्ञो ‘‘चु सहने’’ इति ब्रुते. चावेति, चावयति, सहतीति अत्थो.

अञ्चु विसेसने. अञ्चेति, अञ्चयति.

लोच भासायं. लोचेति, लोचयति. लोचनं, लोचयति समविसमं आचिक्खन्तं विय भवतीति लोचनं, चक्खु.

रच पतियतने. रचेति, रचयति. रचना, विरचितं, केसरचना, गाथारचना.

सूचपेसुञ्ञे. पिसुणभावो पेसुञ्ञं. सूचेति, सूचयति. सूचको.

पच्च संयमने. पच्चेति, पच्चयति.

रिच वियोजनसम्पज्जनेसु. रेचेति, रेचयति. सेट्ठिपुत्तं विरेचेय्य. विरेचेति, विरेचयति. विरेचको, विरेचनं.

वच भासने. वचेति, वचयति. भूवादिगणेपि अयं वत्तति. तदा तस्सा ‘‘वत्ति, वचति, अवोच, अवोचु’’न्तिआदीनि रूपानि भवन्ति. कारिते पन ‘‘अन्तेवासिकं धम्मं वाचेति, वाचयती’’ति रूपानि. वत्तुं, वत्तवे, वत्वा, वुत्तं, वुच्चति.

अच्च पूजायं. अच्चेति, अच्चयति. ब्रह्मासुरसुरच्चितो.

सूच गन्धने. सुचेति, सूचयति. सूचको, सुत्तं.

एत्थ च अत्तत्थपरत्थादिभेदे अत्थे सूचेतीति सुत्तं. तेपिटकं बुद्धवचनं.

कच दित्तियं. कच्चेति, कच्चयति. कच्चो.

एत्थ कच्चोति रूपसम्पत्तिया कच्चेति दिब्बति विरोचतीति कच्चो, एवंनामको आदिपुरिसो, तब्बंसे जाता पुरिसा ‘‘कच्चाना’’तिपि ‘‘कच्चायना’’तिपि ‘‘कातियाना’’तिपि वुच्चन्ति, इत्थियो पन ‘‘कच्चानी’’तिपि ‘‘कच्चायनी’’तिपि ‘‘कातियानी’’तिपि वुच्चन्ति.

कारन्तधातुरूपानि.

छकारन्तधातु

मिलेछअब्यत्तायं वाचायं. मिलेच्छेति, मिलेच्छयति. मिलक्खु.

एत्थ मिलक्खूति मिलेच्छेति अब्यत्तवाचं भासतीति मिलक्खु.

कुच्छ अवक्खेपे. अवक्खेपो अधोखिपनं. कुच्छेति, कुच्छयति.

विच्छ भासायं. विच्छेति, विच्छयति.

कारन्तधातुरूपानि.

जकारन्तधातु

वज्ज वज्जने. वज्जेति, वज्जयति. परिवज्जनको. वज्जितो सीलवन्तेहि, कथं भिक्खु करिस्ससीति.

तुज्ज बलपालनेसु. तुज्जेति, तुज्जयति.

तुजि पिजि हिंसाबलदाननिकेतनेसु. निकेतनं निवासो. तुञ्जेति, तुञ्जयति. पिञ्जेति. पिञ्जयति.

खजि किच्छजीवने. खञ्जेति, खञ्जयति. खञ्जो.

खजि रक्खणे. तादिसानियेव रूपानि. भूवादिगणे ‘‘खजि गतिवेकल्लेति इमिस्सा ‘‘खञ्जती’’ति रूपं.

पूज पूजायं. पूजेति, पूजयति. पूजा. एसाव पूजना सेय्यो. पूजको, पूजितो, पूजनीयो, पूजनेय्यो, पूजेतब्बो, पुज्जो.

गजमद्दनसद्देसु. गजेति, गजयति. गजो.

तिज निसाने. तेजेति, तेजयति.

वज मग्गनसङ्खारेसु. वजेति, वजयति.

तज्ज सन्तज्जने. तज्जेति, तज्जयति. सन्तज्जेति, सन्तज्जयति. सन्तज्जितो.

अज्ज पटिसज्जने. अज्जेति, अज्जयति.

सज्ज सज्जने. सज्जेति, सज्जयति दानं. गमनसज्जो हुत्वा.

भज विस्सासे. भजेति, भजयति. भूवादिगणे पन ‘‘भजती’’ति रूपं, भत्ति, सम्भत्ति.

तुजि पिजि लुजि भजि भासायं. तुञ्जेति, तुञ्जयति. पिञ्जेति, पिञ्जयति. लुञ्जेति, लुञ्जयति. भञ्जेति, भञ्जयति. कथेतीति अत्थो.

रुज हिंसायं. रोजेति, रोजयति. रोगो.

भाज पुथकम्मनि. पुथकम्मं पुथक्करणं, विसुं क्रियाति अत्थो. भाजेति, भाजयति. विभाजेति, विभाजयति. विभत्ति.

सभाज सीतिसेवनेसु. सभाजेति, सभाजयति.

लज पकासने. लजेति, लजयति. लाजा.

युज संयमने. संपुब्बो बन्धने. योजेति, योजयति. संयोजेति, संयोजयति. संयोजनं.

मज्ज सोचेय्यालङ्कारेसु. मज्जेति, मज्जयति. सम्मज्जेति, सम्मज्जयति. सम्मज्जा.

भाजभाजनदानेसु. भाजेति, भाजयति. कथं वेस्सन्तरो पुत्तो, गजं भाजेति सञ्चय.

कारन्तधातुरूपानि.

झञन्ता अप्पसिद्धा. सद्दसत्थे पन ‘‘ञा नियोजने’’ति पठन्ति, रूपं पन बुद्धवचनानुकूलं न भवति, तस्मा न दस्सितं अम्हेहि.

टकारन्तधातु

घट्ट घट्टने. घट्टनं वायामकरणं. घट्टेति, घट्टयति. एत्थ तु ‘‘घट्टेसि, घट्टेसि, किंकारणा घट्टेसि, अहं तं जानामी’’ति निदस्सनं.

घट सङ्घाते. पुब्बे विय क्रियापदानि, नामिकत्ते ‘‘घटो, घटा’’ति रूपानि. एत्थ गटोति पानीयघटो. घटाति समूहो ‘‘मच्छघटा’’तिआदीसु विय.

घट्ट चलने. घट्टेति, घट्टयति.

नट अवसन्दने. अवसन्दनं गत्तविक्खेपो. नटेति, नटयति.

चुट छुट कुट्ट छेदने. चुटेति, चुटयति. छुटेति, छुटयति. कुट्टेति, कुट्टयति.

पुट्ट चट्ट अप्पभावे. पुट्टेति, पुट्टयति. चुट्टेति, चुट्टयति, अप्पं भवतीति अत्थो.

मुट सञ्चुण्णने. मोटेति, मोटयति.

अट्ट सुट्ट अनादरे. अट्टेति, अट्टयति. सुट्टेति, सुट्टयति.

खट्टसंवरणे खट्टेति, खट्टयति.

सट्ट हिंसाबलदाननिकेतनेसु. सट्टेति, सट्टयति.

तुवट्ट निपज्जायं. तुवट्टेति, तुवट्टयति. छब्बग्गिया भिक्खू एकमञ्चे तुवट्टेन्ति.

छट्ट छट्टने. छट्टेति, छट्टयति. अत्रायं पाळि – सचे सो छट्टेति, इच्चेतं कुसलं. नोचे छट्टेति, पञ्चहङ्गेहि समन्नागतो भिक्खु रूपियछट्टको सम्मन्नितब्बो.

पुट हिंसायं. पोटेति, पोटयति.

कीट बन्धे. बन्धो बन्धनं. कीटेति, कीटयति. कीटो.

चुटि छेदने. चुण्टेति, चुण्टयति.

लुटि थेय्ये. लुण्टेति, लुण्टयति.

कूट अप्पसादे. कूटेति, कूटयति. कूटं रजतं. कूटा गावी. कुटतापसो.

चुट पुट फुट विभेदे. चुटेति, चुटयति. पोटेति, पोटयति. फोटेति, फोटयति. अङ्गुलियो फोटेसुं.

घट सङ्घाटे हन्त्यत्थे च. घटेति, घटयति.

पट पुट लुट घट घटि भासायं. पाटेति, पाटयति. पोटेति, पोटयति. लोटेति, लोटयति. घाटेति, घाटयति. घण्टेति, घण्टयति.

पट वट गन्थे. पटेति, पटयति. वटेति, वटयति.

खेट भक्खणे. खेटेति, खेटयति.

खोट खेपे. खोटेति, खोटयति.

कुटि दाहे. कुटेति, कुटयति.

युट संसग्गे. योटेति, योटयति.

वट विभजने. वटेति, वटयति.

कारन्तधातुरूपानि.

ठकारन्तधातु

सठसङ्खारगतीसु. सठेति, सठयति.

सुठ आलसिये. सोठेति, सोठयति.

सुठि सोसने. सुण्ठेति, सुण्ठयति.

सठ सिलाघायं. सठेति, सठयति.

सठ असम्माभासने. सठेति. सठयति, सठो.

एत्थ सठोति केराटिको. सठयतीति सठो, न सम्मा भासतीति अत्थो.

सठ केतवे. रूपं तादिसमेव.

‘‘सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं…पे…

अत्तनो पन छादेति, कलिंव कितवासठो’’ति.

एत्थ साकुणिको ‘‘कितवा’’ति वुत्तो. तस्स इदं केतवं, तस्मिं केतवे अयं धातु वत्ततीति अत्थो.

कठि सोके. कण्ठेति, कण्ठयति.

कारन्तधातुरूपानि.

डकारन्तधातु

पटि परिहासे. पण्डेति, पण्डयति. उप्पण्डेति, उप्पण्डयति. मनुस्सानं नं भिक्खुनिं उप्पण्डिंसु.

लडि उक्खेपे. लण्डेति, लण्डयति.

खडि कडि छेदे. खण्डेति, खण्डयति. कण्डेति, कण्डयति. खण्डो, कण्डो.

पिडिसङ्घाते. पिण्डेति, पिण्डयति. पिण्डो.

एत्थ च पिण्डोति समूहसङ्खातो कलापोपि ‘‘चोळं पिण्डो रति खिड्डा’’ति एत्थ वुत्तो आहारसङ्खातो पिण्डोपि पिण्डोयेव.

कुडि वेधने. कुण्डेति, कुण्डयति. कुण्डलं.

मडि भूसायं हसने च. मण्डेति, मण्डयति. मण्डो, मण्डनं, मण्डितो.

भडि कल्याणे. कल्याणं कल्याणता. भण्डेति, भण्डयति. भण्डो.

एत्थ च भण्डोति धनं, अलङ्कारो वा. ‘‘भण्डं गण्हाति. समलङ्करित्वा भण्डेना’’ति च आदीसु विय.

दण्ड दण्डविनिपाते. दण्डेति, दण्डयति. दण्डो.

छड्ड छड्डने. छड्डेति, छड्डयति. छड्डनको. छड्डियति, छड्डितो. छड्डितुं, छड्डयितुं, छड्डेत्वा, छड्डयित्वा.

डकारन्तधातुरूपानि.

ढकारन्तधातु

वड्ढ आकिरणे. कंसपातिया पायासं वड्ढेति, वड्ढयति. भत्तं वड्ढेत्वा अदासि.

इमानि कारन्तधातुरूपानि.

णकारन्तधातु

वण्ण वण्णक्रियावित्थारगुणवचनेसु. वण्णो पसंसा. क्रिया करणं. वित्थारो वित्थिन्नता. गुणो सीलादिधम्मो. वचनं वाचा. वण्णेति, वण्णयति. वण्णो, वण्णं, सुवण्णं, संवण्णना.

वण्णसद्दो छविथुतिकुलवग्गकारणसण्ठानपमाणरूपायतनादीसु दिस्सति. तत्थ ‘‘सुवण्णवण्णोसि भगवा’’ति एवमादीसु छवियं. ‘‘कदा सञ्ञूळ्हा पन ते गहपति समणस्स गोतमस्स वण्णा’’ति एवमादीसु थुतियं. ‘‘चत्तारोमे भो गोतम वण्णा’’तिएवमादीसु कुलवग्गे. ‘‘अथ केन नु वण्णेन, गन्धथेनोति वुच्चती’’ति एवमादीसु कारणे. ‘‘महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा’’तिएवमादीसु सण्ठाने. ‘‘तयो पत्तस्स वण्णा’’ति एवमादीसु पमाणे. ‘‘वण्णो गन्धो रसो ओजा’’ति एवमादीसु रूपायतनेति.

तत्थ छवियन्ति छविगता वण्णधातु एव ‘‘सुवण्णवण्णो’’ति एत्थ वण्णग्गहणेन गहिताति अपरे. वण्णनं कित्तिया उग्घोसनन्ति वण्णो, थुति. वण्णियति असङ्करतो ववत्थपियतीति वण्णो, कुलवग्गो. वण्णियति फलं एतेन यथासभावतो विभावियतीति वण्णो, कारणं, वण्णं दीघरस्सादिवसेन सण्ठहनन्ति वण्णो, सण्ठानं. वण्णियति अड्ढमहन्तादिवसेन पमियतीति वण्णो, पमाणं. वण्णेति विकारमापज्जमानं हदयङ्गतभावं पकासेतीति वण्णो, रूपायतनं. एवं तेन तेन पवत्तिनिमित्तेन वण्णसद्दस्स तस्मिं तस्मिं अत्थे पवत्ति वेदितब्बा.

अपरम्पि वण्णसद्दस्स अत्थुद्धारं वदाम. वण्णसद्दो सण्ठानजाति रूपायतनकारणपमाणगुणपसंसाजातरूपपुळिनक्खरादीसु दिस्सति. अयञ्हि ‘‘महन्तं सप्पराजवण्णं अभिनिम्मिनित्वा’’तिआदीसु सण्ठाने दिस्सति, ‘‘ब्राह्मणोव सेट्ठो वण्णो, हीनो अञ्ञो वण्णो’’तिआदीसु जातियं. ‘‘परमाय वण्णपोक्खरताय समन्नागतो’’तिआदीसु रूपायतने.

‘‘न हरामि न भञ्जामि, आरा सिङ्घामि वारिजं;

अथ केन नु वण्णेन, गन्धथेनोति वुच्चती’’ति

आदीसु कारणे. ‘‘तयो पत्तस्स वण्णा’’तिआदीसु पमाणे. ‘‘कदा सञ्ञूळ्हा पन ते गहपति समणस्स गोतमस्स वण्णा’’तिआदीसु गुणे. ‘‘वण्णारहस्स वण्णं भासती’’तिआदीसु पसंसायं. ‘‘वण्णं अञ्जनवण्णेन, कालिङ्गम्हि वनिम्हसे’’ति एत्थ जातरूपे. ‘‘अकिलासुनो वण्णपथे खणन्ता’’ति एत्थ पुळिने. ‘‘वण्णागमो वण्णविपरियायो’’तिआदीसु अक्खरे दिस्सति. इच्चेवं सब्बथापि –

छवियं थुतियं हेमे, कुलवग्गे च कारणे;

सण्ठाने च पमाणे च, रूपायतनजातिसु;

गुणक्खरेसु पुळिने, वण्णसद्दो पवत्तति;

सुवण्णसद्दो छविसम्पत्तिगरुळजातरूपेसु आगतो. अयञ्हि ‘‘सुवण्णे दुब्बण्णे, सुगते दुग्गते’’ति, ‘‘सुवण्णता सुस्सरता’’ति च एवमादीसु छविसम्पत्तियं आगतो. ‘‘काकं सुवण्णा परिवारयन्ती’’तिआदीसु गरुळे. ‘‘सुवण्णवण्णो कञ्चनसन्निभत्तचो’’तिआदीसु जातरूपेति.

पुण सङ्घाते. पुणेति, पुणयति.

चुण सङ्कोचने. चुणेति, चुणयति.

चुण्ण पेरणे. चुण्णेति, चुण्णयति. चुण्णं. चुण्णविचुण्णं करोति.

सण दाने. सणेति, सणयति.

कुण सङ्कोचने. कुणेति, कुणयति. कुणो. कुणहत्थो. हत्थेन कुणी.

तूण पूरणे. तूणेति, तूणयति. तूणी.

एत्थ तूणीति सरकलापो. सा हि तूणेन्ति पूरेन्ति सरे एत्थाति तूणी.

भूण भासायं. भूणेति, भूणयति.

कण निमीलने. काणेति, काणयति. काणो.

एत्थ काणोति एकेन वा द्वीहि वा अक्खीहि परिहीनक्खि. अट्ठकथाचरिया पन ‘‘काणो नाम एकक्खिना काणो, अन्धो नाम उभयक्खिकाणो’’ति वदन्ति, तं काणन्धसद्दानं एकत्थसन्निपाते युज्जति. इतरथा काणकच्छपोपमसुत्ते वुत्तो कच्छपो एकस्मिं काणो सिया, एकक्खिकाणो च पन पुरिसो ‘‘अन्धो’’ति न वत्तब्बो सिया, तस्मा तेसमयुगळत्ते एकेकस्स यथासम्भवं द्विन्नं द्विन्नमाकारानं वाचकता दट्ठब्बा. तथा हि कोसलसंयुत्तट्ठकथायं ‘‘काणोति एकच्छिकाणो वा उभयच्छिकाणो वा’’ति वुत्तं. अथ वा ‘‘ओवदेय्यानुसासेय्या’’ति एत्थ ओवादानुसासनानं विय सविसेसता अविसेसता च दट्ठब्बा.

गण सङ्ख्याने. गणेति, गणयति. गणना, गणो.

एत्थ गणनाति सङ्ख्या. गणोति भिक्खुसमूहो. येसं वा केसञ्चि समूहो. समूहस्स च अनेकानि नामानि. सेय्यथिदं –

सङ्घो गणो समूहो च,

खन्धो सन्निचयो चयो;

समुच्चयो च निचयो,

वग्गो पूगो च रासि च.

कायो निकायो निकरो,

कदम्बो विसरो घटा;

समुदायो च सन्देहो,

सङ्घातो समयो करो.

ओघो पुञ्जो कलापो च,

पिण्डो जालञ्च मण्डलं;

सण्डो पवाहो इच्चेते,

समूहत्थाभिधायकाति.

किञ्चापि एते सङ्घगणसमूहादयो सद्दा समूहत्थवाचका, तथापि सङ्घगणसद्दायेव विनापि विसेसकपदेन भिक्खुसमूहे वत्तन्ति, नाञ्ञे, अञ्ञे पन सङ्घगणसद्देहि सद्धिं अञ्ञमञ्ञञ्च कदाचि समानत्थविसया होन्ति, कदाचि असमानत्थविसया, तस्मा यथापावचनं असम्मुय्हन्तेन योजेतब्बा. ‘‘एको, द्वे’’तिआदिना गणेतब्बोति गणो.

कण्णसवने. कण्णेति, कण्णयति. कण्णो. कण्णयन्ति सद्दं सुणन्ति एतेनाति कण्णो, यो लोके ‘‘सवनं, सोत’’न्ति च वुच्चति.

कुण गुण आमन्तने. कुणेति, कुणयति. गुणेति, गुणयति. गुणो. गोणो.

एत्थ गुणोति सीलादयो धम्मा, केनट्ठेन ते गुणा. गोणापियति आमन्तापियति अत्तनि पतिट्ठितो पुग्गलो दट्ठुं सोतुं पूजितुञ्च इच्छन्तेहि जनेहीति गुणो. एत्थ किञ्चापि सीलादिधम्मानं आमन्तापनं नत्थि, तथापि तंहेतुआमन्तनं निमन्तनञ्च तेयेव करोन्ति नामाति एवं वुत्तं. तथा हि –

‘‘यथापि खेत्तसम्पन्ने,

बीजं अप्पम्पि रोपितं;

सम्मा धारं पवस्सन्ते,

फलं तोसेति कस्सक’’न्ति

एत्थ कस्सकस्स तुट्ठिउप्पत्तिकारणत्ता हेतुवसेन निच्चेतनस्सपि फलस्स तोसनं वुत्तं, एवमिधापि आमन्तापनकारणत्ता एवं वुत्तं. अञ्ञे पन ‘‘गुञ्जन्ते अब्ययन्ते इति गुणा’’ति अत्थं वदन्ति. तदनुरूपं पन धातुसद्दं न पस्साम, ‘‘गुण आमन्तने’’ इच्चेव पस्साम, विचारेत्वा गहेतब्बं.

वण गत्तविचुण्णने. वणेति, वणयति. वणो.

एत्थ वणोति अरु. सा हि सरीरं वणयति विचुण्णेति छिद्दावछिद्दं करोतीति वणोति वुच्चति.

पण्ण हरिते. पण्णेति, पण्णयति. तालपण्णं. सूपेय्यपण्णं.

एत्थ च हरितभावविगतेपि वत्थुस्मिं पण्णभावो रूळ्हितो पवत्तोति दट्ठब्बो. ‘‘पण्णं, पत्तं, पलासो, दलं’’ इच्चेते समानत्था.

पण ब्यवहारे. पणेति, पणयति. राजा च दण्डं गरुकं पणेति.

इमानि कारन्तधातुरूपानि.

तकारन्तधातु

चिन्त चिन्तायं. चिन्तेति, चिन्तयति. चित्तं, चिन्ता, चिन्तना, चिन्तनको. कारिते ‘‘चिन्तापेति, चिन्तापयती’’ति रूपानि.

तत्थ चित्तन्ति आरम्मणं चिन्तेतीति चित्तं, विजानातीति अत्थो, सब्बचित्तसाधारणवसेनेतं दट्ठब्बं. एत्थ सिया – कस्मा ‘‘आरम्मणं चिन्तेतीति चित्त’’न्ति वत्वापि ‘‘विजानातीति अत्थो’’ति वुत्तं, ननु चिन्तनविजानना नानासभावा. न हि ‘‘चिन्तेती’’ति पदस्स ‘‘विजानाती’’ति अत्थो सम्भवति, दुप्पञ्ञस्स हि नानप्पकारेहि चिन्तयतोपि सुखुमत्थाधिगमो न होतीति? सच्चं, ‘‘विजानाती’’ति इदं पदं चित्तस्स सञ्ञापञ्ञाकिच्चेहि विसिट्ठविसयग्गहणं दीपेतुं वुत्तं सब्बचित्तसाधारणत्ता चित्तसद्दस्स. यञ्हि धम्मजातं ‘‘चित्त’’न्ति वुच्चति, तदेव विञ्ञाणं, तस्मा विजाननत्थं गहेत्वा सञ्ञापञ्ञाकिच्चाविसिट्ठविसयग्गहणं दीपेतुं ‘‘विजानाती’’ति वुत्तं.

इदानि अञ्ञगणिकधातुवसेनपि निब्बचनं पकासयाम – सब्बेसु चित्तेसु यं लोकियकुसलाकुसलमहाक्रियचित्तं, तं जवनवीथिवसेन अत्तनो सन्तानं चिनोतीति चित्तं, विपाकं कम्मकिलेसेहि चितन्ति चित्तं, इदं चिधातुवसेन निब्बचनं. यं किञ्चि लोके विचित्तं सिप्पजातं, सब्बस्स तस्स चित्तेनेव करणतो चित्तेति विचित्तेति विचित्तं करियति एतेनाति चित्तं, चित्तकरणताय चित्तन्ति वुत्तं होति, इदं चित्तधातुवसेन निब्बचनं. चित्तताय चित्तं, इदं पाटिपदिकवसेन निब्बचनं. तेनाहु अट्ठकथाचरिया ‘‘सब्बम्पि यथानुरूपतो चित्तताय चित्तं, चित्तकरणताय चित्तन्ति एवमेत्थ अत्थो वेदितब्बो’’ति.

एत्थ हि चित्तस्स सरागसदोसादिभेदभिन्नत्ता सम्पयुत्तभूमिआरम्मणहीनमज्झिमपणीताधिपतीनं वसेन चित्तस्स चित्तता वेदितब्बा. किञ्चापि एकस्स चित्तस्स एवं विचित्तता नत्थि, तथापि विचित्तानं अन्तोगधत्ता समुदायवोहारेन अवयवोपि ‘‘चित्त’’न्ति वुच्चति, यथा पब्बतनदीसमुद्दादिएकदेसेसु दिट्ठेसु पब्बतादयो दिट्ठाति वुच्चन्ति. तेनाहु अट्ठकथाचरिया ‘‘कामञ्चेत्थ एकमेव एवं चित्तं न होति, चित्तानं पन अन्तोगधत्ता एतेसु यं किञ्चि एकम्पि चित्तताय ‘चित्त’न्ति वत्तुं वट्टती’’ति.

एत्थ च वुत्तप्पकारानमत्थानं विनिच्छयो बवति. कथं? यस्मा यत्थ यत्थ यथा यथा अत्थो लब्भति, तत्थ तत्थ तथा तथा गहेतब्बो. तस्मा यं आसेवनपच्चयभावेन चिनोति, यञ्च कम्मुना अभिसङ्खतत्ता चितं, तं तेन कारणेन चित्तन्ति वुत्तं. यं पन तथा न होति, तं परित्तक्रियद्वयं अन्तिमजवनञ्च लब्भमानचिन्तनविचित्ततादिवसेन चित्तन्ति वेदितब्बं, हसितुप्पादो पन अञ्ञजवनगतिकोयेवाति.

इमानि चित्तस्स नामानि –

चित्तं मनो मानसञ्च, विञ्ञाणं हदयं मनं;

नामानेतानि वोहार-पथे वत्तन्ति पायतो.

चित्तसद्दो पञ्ञत्तियं विञ्ञाणे विचित्ते चित्तकम्मे अच्छरियेति एवमादीसु अत्थेसु दिस्सति. अयञ्हि ‘‘चित्तो गहपति. चित्तमासो’’तिआदीसु पञ्ञत्तियं दिस्सति. ‘‘चित्तं मनो मानस’’न्तिआदीसु विञ्ञाणे. ‘‘विचित्तवत्थाभरणा’’तिआदीसु विचित्ते. ‘‘दिट्ठं वो भिक्खवे चरणं नाम चित्त’’न्तिआदीसु चित्तकम्मे. ‘‘इङ्घ मद्दि निसामेहि, चित्तरूपंव दिस्सती’’तिआदीसु अच्छरियेति.

चित सञ्चेतने. चेतेति, चेतयति. रत्तो खो ब्राह्मण रागेन अभिभूतो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति. आकङ्खति चेतयति, तं निसेध जुतिन्धर. चेतना, सञ्चेतना. चेतयितं, चेतेत्वा, चेतयित्वा. सञ्चिच्च पाणं जीविता वोरोपेति.

तत्थ चेतनाति चेतयतीति चेतना, सद्धिं अत्तना सम्पयुत्तधम्मे आरम्मणे अभिसन्दहतीति अत्थो. सञ्चेतनाति उपसग्गवसेन पदं वड्ढितं. चेतयितन्ति चेतनाकारो. सञ्चिच्चाति सयं ञत्वा, चेच्च अभिवितरित्वाति अत्थो. इमानि चेतनाय नामानि –

सञ्चेतना चेतयितं, चेतना कम्ममेव च;

कम्मञ्हि ‘‘चेतना’’ त्वेव, जिनेनाहच्च भासितं.

अत्रायं पाळि ‘‘चेतनाहं भिक्खवे कम्मं वदामि, चेतयित्वा कम्मं करोति कायेन वाचाय मनसा’’ति.

मन्तगुत्तभासने. मन्तेति, मन्तयति, निमन्तेति, निमन्तयति, आमन्तेति, आमन्तयति. जना सङ्गम्म मन्तेन्ति, मन्तयन्ति, मन्तयिंसु रहोगता. निमन्तयित्थ राजानं. आमन्तयित्थ देविन्दो, विसुकम्मं महिद्धिकं. मन्ता, मन्तो. कारिते ‘‘मन्तापेति, मन्तापयती’’ति रूपानि.

एत्थ मन्ताति पञ्ञा, ‘‘गवेसनसञ्ञा’’तिपि वदन्ति. मन्तोति गुत्तभासनं. ‘‘उपस्सुतिकापि सुणन्ति मन्तं, तस्मा हि मन्तो खिप्पमुपेति भेद’’न्ति एत्थ हि गुत्तभासनं ‘‘मन्तो’’ति वुच्चति. अपिच मन्तोति छळङ्गमन्तो. वुत्तञ्च ‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तित’’न्ति. एत्थ सिक्खा निरुत्ति कप्प ब्याकरण जोतिसत्थ छन्दोविचितिवसेन मन्तो ‘‘छळङ्गो’’ति वेदितब्बो. एतानि एव छ ‘‘वेदङ्गानी’’ति वुच्चन्ति. वेदो एव हि ‘‘मन्तो, सुती’’ति च वुत्तो. अथ वा मन्तोति वेदादिविज्जा.

यन्त सङ्कोचने. यन्तेति, यन्तयति. यन्तं, तेलयन्तं यथाचक्कं, एवं कम्पति मेदनी.

सत्त गतियं. सत्तेति, सत्तयति.

सन्त आमप्पयोगे. आमप्पयोगो नाम उस्सन्नक्रिया. सन्तेति, सन्तयति.

कित्त संसन्दने. कित्तेति, कित्तयति. ‘‘ये वोहं कित्तयिस्सामि, गिराहि अनुपुब्बसो. कित्तना परिकित्तना’’तिआदीसु पन कत्थना ‘‘कित्तना’’ति वुच्चति.

तन्त कुटुम्बधारणे. तन्तेति, तन्तयति. सतन्तो, सप्पधानोति अत्थो.

यतनिकारोपकारेसु. यतेति, यतयति. नीतो च पटिदाने, यतधातु निउपसग्गतो परो पटिदाने वत्तति, निय्यातेति, निय्यातयति. कारस्स पन कारत्ते कते ‘‘निय्यादेति, निय्यादयति. रथं निय्यादयित्वान, अणणो एहि सारथी’’ति रूपानि.

वतु भासायं. वत्तेति, वत्तयति.

पत गतियं. पतेति, पतयति.

वात गतिसुखसेवनेसु. गति सुखं सेवनन्ति तयो अत्था. तत्थ सुखनं सुखं. वातेति, वातयति. वातो, वातपुप्फं. चीवरस्स अनुवातो.

केत आमन्तने. केतेति, केतयति. केतको.

सत्त सन्तानक्रियायं. सन्तानक्रिया नाम पबन्धक्रिया अविच्छेदकरणं. सत्तेति, सत्तयति. सत्तो.

‘‘किन्नु सन्तरमानोव, लायित्वा हरितं तिणं;

खाद खादाति लपसि, गतसत्तं जरग्गव’’न्ति

पाळियं पन ‘‘गतसत्तं जरग्गव’’न्ति पाठस्स ‘‘विगतजीवितं जिण्णगोण’’न्ति अत्थं संवण्णेसुं. इमिना सत्तसद्दस्स जीवितवचनं विय दिस्सति, ‘‘न सुकरा उञ्छेन पग्गहेन यापेतु’’न्ति एत्थ पग्गहसद्दस्स पत्तकथनं विय. सुट्ठु विचारेतब्बं.

सुत्त अवमोचने. सुत्तेति, सुत्तयति.

मुत्त पसवने. मुत्तेति, मुत्तयति. ओमुत्तेति, ओमुत्तयति. मुत्तं. अत्रायं पाळि ‘‘मुत्तेति ओहदेति चा’’ति. तत्थ मुत्तेतीति पस्सावं करोति. ओहदेतीति करीसं विस्सज्जेति. कारिते ‘‘मुत्तापेति, मुत्तापयती’’ति रूपानि.

कत्तरसेथिल्ले. कत्तरेति, कत्तरयति. कत्तरो. कत्तरदण्डो, कत्तरसुप्पं.

तत्थ कत्तरोति जिण्णो. महल्लकोति वुत्तं होति. केनट्ठेन? कत्तरयति अङ्गानं सिथिलभावेन सिथिलो भवतीति अत्थेन. कत्तरदण्डोति कत्तरेहि जिण्णमनुस्सेहि एकन्ततो गहेतब्बताय कत्तरानं दण्डो कत्तरदण्डो. तेनाहु अट्ठकथाचरिया ‘‘कत्तरदण्डोति जिण्णकाले गहेतब्बदण्डो’’ति. कत्तरसुप्पन्ति जिण्णसुप्पं. कत्तरञ्च तं सुप्पञ्चाति कत्तरसुप्पन्ति समासो.

चित्त चित्तकरणे, कदाचि दस्सनेपि. चित्तकरणं विचित्तभावकरणं. चित्तेति, चित्तयति. चित्तं.

कारन्तधातुरूपानि.

थकारन्तधातु

कथ कथने. कथेति, कथयति. धम्मं साकच्छति. साकच्छा, कथा, परिकथा, अट्ठकथा.

तत्थ साकच्छतीति सह कथयति. अत्थो कथियति एतायाति अट्ठकथा, त्थकारस्स ट्ठकारत्तं.

याय’त्थमभिवण्णेन्ति, ब्यञ्जनत्थपदानुगं;

निदानवत्थुसम्बन्धं, एसा अट्ठकथा मता.

‘‘अट्ठकथा’’ति च ‘‘अत्थसंवण्णना’’ति च निन्नानाकरणं.

पथि गतियं. पन्थेन्ति, पन्थयन्ति. पन्थो. भूवादिगणे ‘‘पथ गतिय’’न्ति कारन्तवसेन कथितस्स ‘‘पथति, पथो’’ति निग्गहीतागमवज्जितानि रूपानि भवन्ति, इध पन कारन्तवसेन कथितस्स सनिग्गहीतागमानि रूपानि निच्चं भवन्तीति दट्ठब्बं.

पुत्थ आदरानादरेसु. पुत्थेति, पुत्थयति.

मुत्थ सङ्घाते. मुत्थेति, मुत्थयति.

वत्थ अद्दने. वत्थेति, वत्थयति.

पुथ भासायं. पोथेति, पोथयति. कथेतीति अत्थो.

पुथ पहारे. पोथेति, पोथयति. कुमारे पोथेत्वा अगमासि.

कथ वाक्यपबन्धे. कथेति, कथयति. कथा.

सथ दुब्बल्ये. सथेति, सथयति.

अत्थ पत्थ याचनायं. अत्थेति, अत्थयति. अत्थो. पत्थेति, पत्थयति. पत्थना. पटिपक्खं अत्थयन्ति इच्छन्तीति पच्चत्थिका.

थोम सिलाघायं. थोमेति, थोमयति. थोमना.

काथ हिंसायं. काथेति, काथयति.

सथ बन्धने. सथेति, सथयति.

सन्थ गन्थ सन्थम्भे. सन्थेति, सन्थयति. गन्थेति, गन्थयति. गन्थो.

कारन्तधातुरूपानि.

दकारन्तधातु

हदकरीसुस्सग्गे. करीसुस्सग्गो करीसस्स उस्सग्गो विस्सज्जनं. हदेति, हदयति. ओहदेति, ओहदयति.

विद लाभे. इमस्मिं ठाने लाभो नाम अनुभवनं, तस्मा विदधातु अनुभवने वत्ततीति अत्थो गहेतब्बो. सुखं वेदनं वेदेति. दुक्खं वेदनं वेदेति. वेदयति. वेदना, वित्ति. वेदयितं. सुखं वेदनं वेदयमानो.

कुदि अनतभासने. कुन्देति, कुन्दयति.

मिद सिनेहने. अत्र सिनेहो नाम पीति. मेदेति, मेदयति.

छद संवरणे. गेहं छादेति, छादयति. दोसं छादेति, छादयति. पटिच्छादेति, पटिच्छादयति. छत्तं. छन्ना कुटि.

तत्र छत्तन्ति आतपत्तं. आतपं छादेतीति छत्तं. पटिच्छादियतेति छन्ना.

चुद सञ्चोदने आणत्तियञ्च. चोदेति, चोदयति. चोदको, चुदितको, चोदना. आनन्दो बुद्धचोदितो.

तत्र चोदनाति चालना. चालनाति दोसारोपनाति अत्थो.

छद्द वमने. छद्देति, छद्दयति.

मद वित्तियोगे. मदेति, मदयति.

विद चेहनाख्याननिवासेसु. चेहना सञ्ञाणं. आख्यानं कथनं. निवासो निवसनं. वेदेति, वेदयति. पटिवेदेति, पटिवेदयति. पटिवेदयामि ते महाराज.

सद्दसद्दने. सद्देति, सद्दयति. विसद्देति, विसद्दयति. सद्दो, सद्दितो. दीघत्ते ‘‘सद्दायती’’ति रूपं.

एत्थ च ‘‘मं सद्दायतीति सञ्ञाय वेगेन उदके पती’’ति अट्ठकथापाठो निदस्सनं, इदं ‘‘पब्बतायती’’ति रूपं विय धातुवसेन निप्फन्नं न होतीति न वत्तब्बं, धातुवसेन निप्फन्नंयेवाति गहेतब्बं. सद्दोति सद्दियतीति सद्दो, यथावुच्चतीति वचनं. अथ वा सद्दियति अत्थो अनेनाति सद्दो. गरवो पन ‘‘सप्पतीति सद्दो. उदीरियति अभिलपियतीति अत्थो’’ति वदन्ति.

सूद आसेचने. सूदेति, सूदयति. सूदो.

सूदोति भत्तकारको, यो ‘‘रसको’’तिपि वुच्चति.

कन्द सातच्चे. सातच्चं सततभावो निरन्तरभावो. कन्देति, कन्दयति.

मुद संसग्गे. एकतोकरणं संसग्गो. मोदेति, मोदयति सत्तूनि सप्पिना.

नद भासायं. नादेति, नादयति. हेतुकत्तुरूपानीति न वत्तब्बानि पाळिदस्सनतो ‘‘सीहो च सीहनादेन, दद्दरं अभिनादयी’’ति. अञ्ञत्रापि संसयो न कातब्बो. इमस्मिं चुरादिगणे हेतुकत्तुरूपसदिसानम्पि सुद्धकत्तुरूपानं सन्दिस्सनतो.

सद अस्सादने. सादेति, सादयति. अस्सादेति, अस्सादयति. एत्थ उपसग्गो रस्सवसेन ठितो.

गद देवसद्दे. देवसद्दो वुच्चति मेघसद्दो. गदेति, गदयति.

पदगतियं. पदेति, पदयति. पदं. इमिस्सा दिवादिगणे ‘‘पज्जती’’ति रूपं भवति, इध पन ईदिसानि.

छिद्द कण्णभेदे. छिद्देति, छिद्दयति. छिद्दं.

छिद द्वेधाकरणे. ननु भो यो चतुधा वा पञ्चधा वा अनेकसतधा वा छिन्दति, तस्स तं छेदनं द्वेधाकरणं नाम न होति, एवं सन्ते कस्मा सामञ्ञेन अवत्वा ‘‘द्वेधाकरणे’’ति द्विधा गहणं कतन्ति? द्विधाकरणं नाम न होतीति न वत्तब्बं, अनेकसतधा छेदनम्पि द्विधाकरणंयेव. अपरस्स हि अपरस्स छिन्नकोट्ठासस्स पुब्बेन एकेन कोट्ठासेन सद्धिं अपेक्खनवसेन द्विधाकरणं होतियेव. छेदेति, छेदयति.

यो ते हत्थे च पादे च, कण्णनासञ्च छेदयि;

तस्स कुज्झ महावीर, मा रट्ठं विनस्स इदं;

यो मे हत्थे च पादे च, कण्णनासञ्च छेदयि;

चिरं जीवतु सो राजा, न हि कुज्झन्ति मादिसाति.

छद अपवारणे. छादेति, छादयति. छत्तं. पुरिसस्स भत्तं छादयति.

ईदी सन्दीपने. ईदेति, ईदयति. ईकारन्तवसेन निद्दिट्ठत्ता सनिग्गहीतागमानि रूपानि न भवन्ति.

अद्द हिंसायं. अद्देति, अद्दयति.

वद भासायं. वादेति, वादयति. वादो.

तत्थ ‘‘वादेति, वादयती’’ति इमेसं ‘‘वदती’’ति सुद्धकत्तुवसेनेव अत्थो दट्ठब्बो, न हेतुकत्तुवसेन. तथा हि ‘‘सङ्केतं कत्वा विसंवादेति. ओवदेय्यानुसासेय्य. इदमेव सच्चन्ति च वादयन्ति. अविसंवादको लोकस्सा’’ति सुद्धकत्तुदीपकपाळिनया दिस्सन्ति , सद्दसत्थे च ‘‘वादयती’’ति सुद्धकत्तुपदं दिस्सति. तत्थ विसंवादेतीति मुसा वदेति, अथ वा विप्पलम्भेति, वादोति वचनं. ‘‘वादो जप्पो वितण्डा’’ति एवंविधासु तीसु कथासु वादसङ्खाता कथा. ‘‘वादापेति, वादापयती’’ति द्वेयेव हेतुकत्तुपदानि भवन्ति.

छदी इच्छायं. ईकारन्तोयं धातु, तस्मा सनिग्गहीतागमानिस्स रूपानि न भवन्ति. पुरिसस्स भत्तं छादेति, छादयति, रुच्चतीति अत्थो. पुरिसस्स भत्तं छादयमानं तिट्ठति छादेन्तं वा.

वदी अभिवादनथुतीसु. अयम्पि ईकारन्तो धातु, तस्मा इमस्सपि सनिग्गहीतागमानि रूपानि न भवन्ति. वादेति, वादयति, वन्दति, थोमेति वाति अत्थो. इमानि अनुपसग्गानि रूपानि. सद्दसत्थेपि च ‘‘वादयती’’ति अनुपसग्गवन्दनथुतिअत्थं पदं वुत्तं, सासने पन ‘‘अभिवादेति, अभिवादयति, अभिवादनं, भगवन्तं अभिवादेत्वा’’तिआदीनि सोपसग्गानि रूपानि दिस्सन्ति.

तत्थ अभिवादेत्वाति वन्दित्वा, थोमेत्वा वा, अयमस्माकं रुचि. आगमट्ठकथायं पन ‘‘अभिवादेत्वाति ‘सुखी अरोगो होतू’ति वदापेत्वा, वन्दन्तो हि अत्थतो एवं वदापेति नामा’’ति हेतुकत्तुवसेन अभिवादनसद्दत्थो वुत्तो, अम्हेहि पन वन्दनसद्दं सद्दसत्थनयमग्गहेत्वा सुद्धकत्तुवसेन अत्थो कथितो. अभिवादनञ्हि वन्दनंयेव, न वदापनं अभिसद्देन सम्बन्धितत्ता ‘‘अभिवादनसीलिस्सा’’ति एत्थ विय. इदञ्हि ‘‘अभिवादापनसीलिस्सा’’ति न वुत्तं. यदि च सद्दसत्थे वदापनमधिप्पेतं सिया, ‘‘वदी वदापनथुतीसू’’ति निस्सन्देहवचनं वत्तब्बं सिया , एवञ्च न वुत्तं, एवं पन वुत्तं ‘‘वदी अभिवादनथुतीसू’’ति, तेन वदापनमनधिप्पेतन्ति ञायति.

अथापि सिया ‘‘कस्सचि वुद्धेन विसिट्ठं वदापनं अभिवादन’’न्ति, एवम्पि नुपपज्जति कारितवसेन धातुअत्थस्स अकथेतब्बतो. तथा हि ‘‘पच पाके, छिदि द्विधाकरणे’’तिआदिना भाववसेन अत्थप्पकासनमत्तेयेव ‘‘पचति, पच्चति, पाचेति. छिन्दति, छिज्जति, छेदापेती’’तिआदीनि सकम्मकानि चेव अकम्मकानि च सकारितानि च रूपानि निप्फज्जन्ति, न च तदत्थाय विसुं विसुं धातुनिद्देसो करियति. तस्मा ‘‘वदी अभिवादनथुतीसू’’ति एत्थ कारितवसेन धातुअत्थो कथितोतिपि वत्तुं न सक्का क्रियासभावत्ता धातूनं. यथा पन ‘‘तक्केति, वितक्केति. तक्को, वितक्को’’तिआदीनि समानत्थानि, तथा ‘‘वादेति, अभिवादेती’’तिआदीनि समानत्थानि. अतो सद्दसत्थेपि सद्दसत्थविदूहि ‘‘तक्क वितक्के, वदी अभिवादनथुतीसू’’तिआदीनं धातूनं ‘‘तक्कयति, वादयती’’तिआदीनि अनुपसग्गानियेव रूपानि दस्सितानि, तानि च खो सुद्धकत्तुपदानियेव, न हेतुकत्तुपदानि, तस्मा ‘‘अभिवादनथुतीसू’’ति एतस्स ‘‘वदापनथुतीसू’’ति अत्थो नुपपज्जति.

किञ्च भिय्यो – ‘‘अभिवादेति, अभिवादयति. अभिवादेत्वा, अभिवादयित्वा’’तिआदीनि समानत्थानि, णेणयमत्तेन हि सविसेसानि. यदि ‘‘अभिवादेत्वा’’ति इमस्स पदस्स ‘‘सुखी अरोगो होतू’ति वदापेत्वा’’ति अत्थो सिया, ‘‘सिरसा अभिवादयि’’न्ति एत्थ ‘‘सिरसा’’ति पदं न वत्तब्बं सिया वदापनेन असम्बन्धत्ता. यस्मा वुत्तं तं पदं, तेन ञायति ‘‘अभिवादेत्वा’’तिआदीसु वदापनत्थो न इच्छितब्बो, वन्दनत्थो इच्छितब्बो थोमनत्थो च. यस्मा भूवादिगणे ‘‘वन्द अभिवादानथुतीसू’’ति इमस्स धातुस्स ‘‘वन्दती’’ति पदरूपस्स ‘‘अभिवन्दति, थोमेति चा’’ति अत्थोयेव इच्छितब्बो, न वदापनत्थो. तथा हि ‘‘वन्दे सुगतं गतिविमुत्त’’न्ति पदानमत्थं वदन्तेन टीकाचरियेनपि ‘‘वन्देति वन्दामि, थोमेमि चा’’ति वन्दनथोमनत्थोयेव दस्सितो, न अभिवादनसद्दत्थं पटिच्च वदापनत्थो, तस्मा ‘‘अभिवादेत्वा’’ति एत्थापि वन्दनथोमनत्थायेव इच्छितब्बा, न वदापनत्थो.

अथापि सिया ‘‘वन्दे’ति पदे कारितपच्चयो नत्थि, ‘अभिवादेत्वा’ति इमस्मिं पन अत्थि, तस्मा तत्थ वदापनत्थो न लब्भति, इध पन लब्भती’’ति. तन्न, ‘‘करोती’’तिसुद्धकत्तुपदस्सपि ‘‘निप्फादेती’’ति हेतुकत्तुपदवसेन विवरणस्स विय ‘‘वन्दे’’ति पदस्सपि ‘‘सुखी अरोगो होतू’ति वदापेत्वा’’ति विवरणस्स वत्तब्बत्ता. ‘‘अभिवादेत्वा’’ति इदञ्च ‘‘वन्दे’’ति पदमिव कारितपच्चयन्तं न होति. कस्माति चे? यस्मा ‘‘चिन्तेति, चिन्तयति. मन्तेति, मन्तयती’’तिआदीनं चुरादिगणिकानं सुद्धकत्तुपदानं ‘‘चिन्तापेति, चिन्तापयती’’तिआदीनियेव हेतुकत्तुपदानि दिस्सन्ति, तस्मा यदि हेतुकत्तुपदं अधिप्पेतं सिया, ‘‘अभिवादापेत्वा’’ति वा ‘‘अभिवादापयित्वा’’ति वा वत्तब्बं सिया, यस्मा पनेवं न वुत्तं, तस्मा तं कारितपच्चयन्तं न होतीति सिद्धं.

इमस्सत्थस्स आविभावत्थं इमस्मिं ठाने साट्ठकथं विधुरजातकप्पदेसं वदाम.

‘‘कथं नो अभिवादेय्य, अभिवादापयेथ वे;

यं नरो हन्तुमिच्छेय्य, तं कम्मं नुपपज्जती’’ति

अयं ताव जातकपाळि. अयं पन अट्ठकथापाठो ‘‘यञ्हि नरो हन्तुमिच्छेय्य, सो तं कथं नु अभिवादेय्य, कथं वा तेन अत्तानं अभिवादापयेथ वे. तस्स हि तं कम्मं न उपपज्जती’’ति. तत्थ पाळियं अभिवादेय्याति सुद्धकत्तुपदं तब्बाचकत्ता. अभिवादापयेथ वेति हेतुकत्तुपदं तब्बाचकत्ता. एवं विभागं पन ञत्वा पाळिया अट्टकथाय च अधिप्पायो गहेतब्बो ‘‘नरो यं पुग्गलं हन्तुं इच्छेय्य, सो हन्ता तं वज्झं पुग्गलं कथं नु अभिवादेय्य, सो वा हन्ता, तेन वज्झेन मं वन्दाहीति अत्तानं कथं वन्दापेय्या’’ति. एत्थ पन ‘‘राजानो चोरं सुनखेहिपि खादापेन्ती’’तिआदीसु विय करणवसेन ‘‘तेन वज्झेना’’ति पदं योजितं, अत्थो पन ‘‘तं वज्झ’’न्ति उपयोगवचनवसेन दट्ठब्बो द्विकम्मकत्ता सकारितपच्चयस्स सकम्मकधातुयाति. ननु एवं सन्ते ‘‘अट्ठकथाचरिया पस्सितब्बं न पस्सन्ति, अतित्थे पक्खन्दन्ती’’ति तेसं दोसो होतीति? न होति, सुणाथ अस्माकं सोधनं, तथा हि अट्ठकथाचरियेहि ‘‘अभिवादेत्वा’’ति एत्थ ‘‘वदी अभिवादनथुतीसू’’ति धातुया अत्थमग्गहेत्वा वोहारविसये कोसल्लसमन्नागतत्ता सण्हसुखुममत्थं सोतूनं बोधेतुं ‘‘वद वियत्तियं वाचाय’’न्ति धातुयेवत्थं गहेत्वा कारितपच्चयपरिकप्पनेन कारितत्थमादाय ‘‘अभिवादेत्वाति ‘सुखी अरोगो होतू’ति वदापेत्वा, वन्दन्तो हि अत्थतो एवं वदापेति नामा’’ति हेतुकत्तुवसेन अभिवादनसद्दत्थो वुत्तोति न कोचि तेसं दोसो. पूजारहा हि ते आयस्मन्तो, नमोयेव तेसं करोम, इदम्पि ठानं सुखुमं साधुकं मनसि कातब्बं. एवञ्हि करोतो पञ्ञा वड्ढतीति.

कारन्तधातुरूपानि.

धकारन्तधातु

रन्धपाके. सूदो भत्तं रन्धेति, रन्धयति. काकं सोकाय रन्धेहि. रन्धको. सूदेन ओदनो रन्धियति. रन्धितो. रन्धनं. पुरिसो सूदं सूदेन वा ओदनं रन्धापेति, रन्धापयति. रन्धेतुं, रन्धयितुं. रन्धित्वा, रन्धयित्वा, रन्धिय इच्चादीनि.

धू कम्पने. धावेति, धावयति.

गन्ध सूचने अद्दने च. सूचनं. पकासनं. अद्दनं परिप्लुता. गन्धेति, गन्धयति, गन्धो.

एत्थ गन्धोति गन्धेति अत्तनो वत्थुं सूचयति पकासेतीति गन्धो. पटिच्छन्नं वा पुप्फफलादिं ‘‘इदमेत्थ अत्थी’’ति पेसुञ्ञं उपसंहरन्तो विय पकासेतीति गन्धो. गमुधरधातुद्वयवसेनपि गन्धसद्दत्थो वत्तब्बो ‘‘गच्छन्तो धरियतीति गन्धो’’ इति, आह च ‘‘गच्छन्तो धरियतीति गन्धो, सूचनतोपि वा’’ति. गन्धसद्दो च ‘‘उप्पलगन्धथेनो’’ति एत्थ छेदने वत्ततीति दट्ठब्बो.

वध संयमे. वधेति, वधयति.

बुधि हिंसायं. बुन्धेति, बुन्धयति. पलिबुन्धेति, पलिबुन्धयति. पलिबोधो, परिसद्दो उपसग्गो, सो विकारवसेन अञ्ञथा जातो. तत्थ पलिबोधोति आवासपलिबोधादि. अपिच पलिबोधोति तण्हामानदिट्ठित्तयञ्च.

वद्ध छेदनपूरणेसु. वद्धेति, वद्धयति. वद्धकी. वद्धकीति गहकारको.

गद्ध अभिकङ्खायं. गद्धेति, गद्धयति. गद्धो. गद्धोति गिज्झो. ‘‘गद्धबाधिपुब्बो’’ति इदमेत्थ निदस्सनं.

सधुपहंसने. सधेति, सधयति.

वद्ध भासायं. वद्धेति, वद्धयति.

अन्ध दिट्ठूपसंहारे. दिट्ठूपसंहारो नाम चक्खुसञ्ञिताय दिट्ठिया उपसंहारो अपनयनं विनासो वा. चक्खु हि पस्सन्ति एतायाति दिट्ठीति वुच्चति. यं सन्धाय अट्ठकथासु ‘‘ससम्भारचक्खुनो सेतमण्डलपरिक्खित्तस्स कण्हमण्डलस्स मज्झे अभिमुखं ठितानं सरीरसण्ठानुप्पत्तिदेसभूते दिट्ठिमण्डले’’ति वुत्तं. टीकायम्पि च ‘‘दिट्ठिमण्डलेति अभिमुखट्ठितानं सरीरसण्ठानुप्पत्तिदेसभूते चक्खुसञ्ञिताय दिट्ठिया मण्डले’’ति वुत्तं. एवंभूताय दिट्ठिया उपसंहारे अन्धधातु वत्तति. अन्धेति, अन्धयति. चक्खूनि अन्धयिंसु, अन्धो. अन्धोति अन्धेतीति अन्धो. द्विन्नं चक्खूनं एकस्स वा वसेन नट्ठनयनो, एवमिध अन्धधातु वुत्तो. कच्चायने पन ‘‘खादामगमानं खन्धन्धगन्धा’’ति वचनेन अमधातुस्स अन्धादेसकरणवसेन रूपनिप्फत्ति दस्सिता.

बध बन्धने. मिगं बाधेति, बाधयति. बद्धो मिगो, बद्धोसि मारपासेन.

तत्थ बाधेतीति बन्धतीति सुद्धकत्तुवसेन अत्थो गहेतब्बो. एवं बाधयतीति एत्थापि. तथा हि ‘‘वातं जालेन बाधेसि, यो अनिच्छन्तिमिच्छसी’’ति एत्थ बाधेसीति बन्धसीति सुद्धकत्तुवसेन अत्थो. भूवादिगणे पन ‘‘बाध बद्धाय’’न्ति बाधधातुस्स वसेन ‘‘बाधती’’ति कत्तुपदं ‘‘बाधेति, बाधयती’’ति हेतुकत्तुपदं भवति. बद्धोति बाधियते बन्धियते सोति बद्धो.

कारन्तधातुरूपानि.

नकारन्तधातु

मानपूजायं पेमने वीमंसायं. मानेति, मानयति. माता. विमानेति, विमानयति, पटिमानेति, पटिमानयति. मानना, सम्मानना, विमानना, विमानं, विमाननं, मानितो.

अमानना यत्थ सन्तो, सन्तानं वा विमानना;

हीनसम्मानना वापि, न तत्थ वसतिं वसे.

वीमंसति, वीमंसा, वीमंसियतीति वीमंसियमानो. वीमंसन्तो.

तत्थ मानेतीति पूजेति, अट्ठकथासु पन ‘‘मानेन्ती’’ति एतस्मिं ठाने अयमत्थो दस्सितो ‘‘मानेन्तीति मनेन पियायन्ति. पूजेन्तीति पच्चयेहि पूजेन्ती’’ति. सो वेवचनत्थप्पकासनवसेन वुत्तोति गहेतब्बो. माननपूजनसद्दा हि परियायसद्दत्ता वेवचनसद्दा एव. विमानेतीति अवमञ्ञति. विमानन्ति सोभाविसेसयोगतो विसिट्ठमानियताय विमानं, विसेसतो मानेतब्बन्ति हि विमानं, देवानं वसनट्ठानभूतं ब्यम्हं.

मन थम्भे. थम्भो चित्तस्स थद्धता. मानेति, मानयति. मानो.

थन देवसद्दे. देवसद्दो मेघसद्दो, थनेति, थनयति.

यथापि मेघो थनयं, विज्जुमाली सतक्ककु.

थलं निन्नञ्च पूरेति, अभिवस्सं वसुन्धरं.

यथा पावुसको मेघो, थनयन्तो सविज्जुको.

ऊन परिहानियं. ऊनेति, ऊनयति. ऊनो लोको.

धन सद्दे. धनेति, धनयति, धनिय्यति. धनि, धनं.

तत्थ धनीति सद्दो. धनन्ति सन्तकं, तञ्हि मम इदन्ति धनायितब्बं सद्दायितब्बन्ति धनन्ति. अयं पन धातु इच्छायम्पि वत्तति. ‘‘माता हि तव इरन्धति, विधूरस्स हदयं धनिय्यती’’ति पाळि निदस्सनं. तत्थ धनिय्यतीति पत्थेति इच्छति.

थेन चोरिये. चोरस्स भावो चोरियं. यथा सूरियं, यथा च दक्खियं. थेनेति, थेनयति. थेनो, थेनेत्वा.

तनु सद्दोपतापेसु. तानेति, तानयति. इधायं सवुद्धिका. तनादिगणे वित्थारत्थवसेन ‘‘तनोति, तनुते’’ति अवुद्धिका.

वग्गन्तधातुरूपानि.

पकारन्तधातु

ञप तोसननिसानेसु. ञापेति, ञापयति, पञ्ञापेति, पञ्ञापयति, पञ्ञत्ति.

एत्थ च निद्देसे ‘‘पञ्ञापेती’’ति पदं निदस्सनं. तत्थ पञ्ञापेतीति कतनिब्बचनेहि वाक्यावयवेहि वित्थारवसेन निरवसेसतो देसितेहि वेनेय्यानं चित्तपरितोसनं बुद्धिनिसानञ्च करोतीति अत्थो. पुब्बो निक्खिपने. आसनं पञ्ञापेति, पञ्ञापयति. ‘‘आसनं पञ्ञपेती’’ति रस्सत्तम्पि दिस्सति. अमतस्स द्वारं पञ्ञपेति, पञ्ञा. कारिते ‘‘पुरिसो पुरिसेन आसनं पञ्ञपापेती’’ति एकमेव पदं. तानि ‘‘पञ्ञापेति, पञ्ञापयती’’ति रूपानि यदा ‘‘ञा अवबोधने’’ति इमिस्सा रूपानि सियुं, तदा हेतुकत्तुरूपानि भवन्ति. एत्थ पन सुद्धकत्तुरूपानि तब्बाचकत्ता.

लप वियत्तियं वाचायं. लपेति, लपयति. लापो, लपनं, आलापो, सल्लापो, कथासल्लापो, लपितं.

ब्यप दाहे. झापेति, झापयति. झत्तो, झानं.

तत्थ झत्तोति खुद्दापरेतो पाचनग्गिना झापितोति झत्तो, ‘‘झत्ता अस्सु किलन्ता’’ति च पाळि. झानन्ति नीवरणधम्मे झापेतीति झानं, सवुद्धिकं. कारिते पन – झापापेति, झापापयति.

रूप रूपक्रियायं. रूपक्रिया नाम पकासनक्रिया. रूपेति, रूपयति. रूपं.

तत्थ रूपन्ति रूपयतीति रूपं. वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति अत्थो. दिवादिगणे पनायं ‘‘रूपं रुप्पने’’ति भिज्जनादिअत्थं गहेत्वा ठिता.

कप्प विधिम्हि. विधि क्रिया. सीहसेय्यं कप्पेति. कप्पयति. मोरो वासमकप्पयि. सीहसेय्यं पकप्पेन्तं, बुद्धं वन्दामि गोतमं.

कप्प वितक्के विधिम्हि छेदने च. कप्पेति, कप्पयति, मोरो वासमकप्पयि. कप्पितमस्सु. पकप्पेति, पकप्पयति. सङ्कप्पेति, सङ्कप्पयति. कप्पो, सङ्कप्पो, विकप्पो. कप्पसमणो इच्चादीनि.

तत्थ कप्पोति परिच्छेदवसेन कप्पियतीति कप्पो. सङ्कप्पोति सङ्कप्पनं. विकप्पोति विविधा कप्पनं, अत्थस्स अनेकन्तिकभावो. इध कप्पसद्दस्स अत्थुद्धारो भवति.

कप्पसद्दो अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पलेससमन्तभावादिअनेकत्थो. तथा हिस्स ‘‘ओकप्पनीयमेतं भोतो गोतमस्स, यथा तं अरहतो सम्मासम्बुद्धस्सा’’ति एवमादीसु अभिसद्दहनमत्थो. ‘‘अनुजानामि भिक्खवे पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्ति एवमादीसु वोहारो. ‘‘येन सुदं निच्चकप्पं विहरामी’’ति एवमादीसु कालो. ‘‘इच्चायस्मा कप्पो’’ति एवमादीसु पञ्ञत्ति. ‘‘अलङ्कतो कप्पितकेसमस्सू’’ति एवमादीसु छेदनं. ‘‘कप्पति द्वङ्गुलकप्पो’’ति एवमादीसु विकप्पो. ‘‘अत्थि कप्पो निपज्जितु’’न्ति एवमादीसु लेसो. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’ति एवमादीसु समन्तभावो.

अथ वा कप्पसद्दो सउपसग्गो अनुपसग्गो च वितक्कविधानपटिभागपञ्ञत्तिकालपरमायुवोहारसमन्तभावाभिसद्दहन छेदन विनियोग विनय क्रिया लेसन्तर कप्पतण्हादिट्ठिअसङ्ख्येय्यकप्पमहाकप्पादीसु दिस्सति. तथा हेस ‘‘नेक्खम्मसङ्कप्पो अब्यापादसङ्कप्पो’’तिआदीसु वितक्के आगतो. ‘‘चीवरे विकप्पं आपज्जेय्या’’तिआदीसु विधाने, अधिकविधानं आपज्जेय्याति हि अत्थो. ‘‘सत्थुकप्पेन वत भो सावकेन सद्धिं मन्तयमाना न जानिम्हा’’तिआदीसु पटिभागे, सत्थुसदिसेनाति अयञ्हि तत्थ अत्थो. ‘‘इच्चायस्मा कप्पो’’तिआदीसु पञ्ञत्तियं. ‘‘येन सुदं निच्चकप्पं विहरामी’’तिआदीसु काले. ‘‘आकङ्खमानो आनन्द तथागतो कप्पं वातिट्ठेय्य कप्पावसेसं वा’’तिआदीसु परमायुम्हि. आयुकप्पो हि इध ‘‘कप्पो’’ति अधिप्पेतो. ‘‘अनुजानामि भिक्खवे पञ्चहि समणकप्पेहि फलं परिभुञ्जितु’’न्तिआदीसु समणवोहारे. ‘‘केवलकप्पं वेळुवनं ओभासेत्वा’’तिआदीसु समन्तभावे. ‘‘सद्धासद्दहना ओकप्पना अभिप्पसादो’’तिआदीसु अभिसद्दहने, सद्धायन्ति अत्थो. ‘‘अलङ्कतो कप्पितकेसमस्सू’’तिआदीसु छेदने. ‘‘एवमेव इतो दिन्नं, पेतानं उपकप्पती’’तिआदीसु विनियोगे. ‘‘कप्पकतेन अकप्पकतं संसिब्बितं होती’’तिआदीसु विनयक्रियायं. ‘‘अत्थि कप्पो निपज्जितुं, हन्दाहं निपज्जामी’’तिआदीसु लेसे. ‘‘आपायिको नेरयिको, कप्पट्ठो सङ्घभेदको, कप्पं निरयम्हि पच्चती’’ति च आदीसु अन्तरकप्पे.

‘‘न कप्पयन्ति न पुरक्खरोन्ति,

धम्मापि तेसं न पटिच्छितासे;

न ब्राह्मणो सीलवतेन नेय्यो,

पारङ्गतो न च पच्चेति तादी’’ति

आदीसु तण्हादिट्ठीसु. तथा हि वुत्तं निद्देसे ‘‘कप्पोति उद्दानतो द्वे कप्पा तण्हाकप्पो दिट्ठिकप्पो’’ति. ‘‘अनेकेपि संवट्टकप्पे अनेकेपि विवट्टकप्पे’’तिआदीसु असङ्ख्येय्यकप्पे . ‘‘चत्तारिमानि भिक्खवे कप्पस्स असङ्ख्येय्यानी’’तिआदीसु महाकप्पे. इच्चेवं –

वितक्के च विधाने च, पटिभागे तथेव च;

पञ्ञत्तियं तथा काले, परमायुम्हि च छेदने.

समन्तभावे वोहारे, अभिसद्दहनेपि च;

विनियोगे च विनय-क्रियायं लेसकेपि च.

विकप्पन्तरकप्पेसु, तण्हादिट्ठिस्वसङ्खये;

कप्पे च एवमादीसु, कप्पसद्दो पवत्तति.

कपि गतियं. कम्पेति, कम्पयति, गच्छतीति अत्थो. इमानि चलनत्थे पवत्तहेतुकत्तुरूपसदिसानि भवन्ति. चलनत्थे हि ‘‘कम्प कम्पने’’ति धातुया ‘‘कम्पती’’ति अकम्मकसुद्धकत्तुरूपं. ‘‘कम्पेती’’तिआदीनि सकम्मकानि हेतुकत्तुरूपानि ‘‘इदम्पि दुतियं सल्लं, कम्पेति हदयं ममा’’ति अकम्मकाय धातुया सकम्मकरूपदस्सनतो.

खपि खन्तियं. खम्पेति, खम्पयति.

थूप समुस्सये. समुस्सयो आरोहो उब्बेधो. थूपेति, थूपयति. थूपो, थूपिका.

तप खये. तपेति, तपयति.

उप पज्जने. उपेति, उपयति.

चप कक्कने. चपेति, चपयति.

सुप्प माने. सुप्पेति, सुप्पयति.

डप डिप सङ्घाते. डापेति. डापयति. डेपेति, डेपयति.

कपअवकम्पने. कपेति, कपयति. कपणो. कपणोति करुणायितब्बो. अञ्ञत्थ पन ‘‘कप्पती’’ति रूपं वदन्ति.

गुप कुप धूप भासायं. गोपेति, गोपयति. कोपेति, कोपयति. धूपेति, धूपयति.

किप दुब्बल्ले. किपेति, किपयति.

खेप पेरणे. पेरणं चुण्णिकरणं, खेपेति, खेपयति.

तप पीणने. तपेति, तपयति.

आपु लम्बने. आपेति, आपयति. आपो.

तप दाहे. तपेति, तपयति. तपो, तापो. आतापो, सन्तापो. कारिते – तापेति, तापयति. तत्थ तपोति अकुसलानं तापनट्ठेन तपो, सीलं.

ओपथप थपने. ओपेति, ओपयति. न तेसं कोट्ठे ओपेन्ति. थपेति, थपयति. थपितो. थपयित्वा पटिच्छदं ववट्ठपेति. वोट्ठब्बनं.

एत्थ च ‘‘वि अव थपेति, वि अव थपन’’न्ति छेदो. एत्थ पुरिमे सरलोपो स्स त्तं विसदिसभावेन द्वित्तञ्च. पच्छिमे पन सरलोपो, अवस्स कारत्तं, स्स त्तं, स्स त्तं, स्स द्वित्तं, कारद्वयस्स च कारद्वयं भवति. वोट्ठब्बनन्ति च ब्यवत्थापकचित्तस्स नामं. कारलोपे ‘‘वोट्ठब्ब’’न्ति अपरम्पि रूपं भवति.

माप मापने. पण्णसालं मापेति, मापयति. यो पाणमतिमापेति, पण्णसाला सुमापिता.

यप यापने. यापनं पवत्तनं. तेन सो तत्थ यापेति. यापयति. यापना.

तत्थ यापेतीति इदं याधातुस्स पयोगत्ते सति कारितपदं भवति. तथा हि ‘‘उय्यापेन्ति नामा’’ति पाळि दिस्सति.

कारन्तधातुरूपानि.

फकारन्ताधातुरूपानि अप्पसिद्धानि.

बकारन्तधातु

सम्ब सम्बन्धे. सम्बन्धो दळ्हबन्धनं. सम्बेति, सम्बयति. सम्बलं.

सबि मण्डले. मण्डलं परिमण्डलता. रूपं तादिसमेव.

कुबि अच्छादने. कुम्बेति, कुम्बयति.

लुबि दुबि अद्दने. अद्दनं हिंसा. लुम्बेति, लुम्बयति. दुम्बेति, दुम्बयति.

पुब्ब निकेतने. निकेतनं निवासो. पुब्बेति, पुब्बयति.

गब्ब माने. मानो अहंकारो. गब्बेति, गब्बयति. गब्बनं, गब्बितो. तत्थ गब्बतीति न सङ्कुचति.

बकारन्तधातुरूपानि.

भकारन्तधातु

भू पत्तियं. पत्ति पापनं. सकम्मिका धातु. भावेति, भावयति. पभावेति, पभावयति. इत्थम्भूतो. चक्खुभूतो, ञाणभूतो, धम्मभूतो, ब्रह्मभूतो.

तत्थ भावेतीति पुरिसो गच्छन्तं पुरिसमनुगच्छन्तो पापुणातीति अत्थो. एस नयो सेसक्रियापदेसुपि. एत्थ च ‘‘भावेती’’तिआदीनि यत्थ सचे ‘‘भू सत्ताय’’न्ति धातुया रूपानि होन्ति, तत्थ हेतुकत्तुरूपानि नाम होन्ति. ‘‘भावेति कुसलं धम्म’’न्तिआदीनेत्थ निदस्सनपदानि. भावेतीति हि वड्ढेतीति अत्थो. इध पन सुद्धकत्तुरूपत्ता पापुणातीति अत्थो. इत्थम्भूतोति इमं पकारं भूतो पत्तो. ‘‘चक्खुभूतो’’तिआदीनि पन ‘‘भू सत्तायं, भू पत्तिय’’न्ति द्विगणिकानं द्विन्नं धातूनं वसेन अट्ठकथाटीकानयनिस्सितं अत्थं पकासयिस्साम आगमिकानं कोसल्लत्थाय. तत्थ चक्खुभूतोति यथा चक्खु सत्तानं दस्सनत्थं परिणेति, एवं लोकस्स याथावदस्सनसाधनतो दस्सनकिच्चपरिणायकट्ठेन चक्खुभूतो. अथ वा चक्खु विय भूतोतिपि चक्खुभूतो. पञ्ञाचक्खुमयत्ता वा सयम्भूञाणेन पञ्ञाचक्खुं भूतो पत्तोति चक्खुभूतो. विदितकरणट्ठेन ञाणभूतो, असाधारणं वा ञाणं भूतो पत्तोति ञाणभूतो, अविपरीतसभावट्ठेन, परियत्तिधम्मप्पवत्तनतो वा हदयेन चिन्तेत्वा वाचाय निच्छारितधम्ममयोति धम्मभूतो. बोधिपक्खियधम्मेहि वा उप्पन्नत्ता लोकस्स च तदुप्पादनतो अनञ्ञसाधारणं वा धम्मं भूतो पत्तोति धम्मभूतो. सेट्ठट्ठेन ब्रह्मभूतो. अथ वा ब्रह्मं वुच्चति मग्गो तेन उप्पन्नत्ता लोकस्स च तदुप्पादनत्ता, तञ्च सयम्भूञाणेन भूतो पत्तोति ब्रह्मभूतो. एवं द्विन्नं धातूनं वसेन वुत्तो अत्थो वेदितब्बो.

अपरानि चेत्थ निदस्सनपदानि वेदितब्बानि. ‘‘ताता मयं महल्लका सुद्धोदनमहाराजपुत्तं बुद्धभूतं सम्भावेय्याम वा नो वा, तुम्हे तस्स सासने पब्बजेय्याथा’’ति च ‘‘अथ खो थेरा भिक्खू आयस्मन्तं रेवतं सहजातियं सम्भाविंसू’’ति चाति. अञ्ञानिपि पनेत्थ ‘‘मनुस्सभूतो, देवभूतो’’तिआदीनि योजेतब्बानि. तथा हि संसारमोचकपेतवत्थु अट्ठकथायं ‘‘मनुस्सभूतातिमनुस्सेसु जाता, मनुस्सभावं वा पत्ता’’ति अत्थो संवण्णितो.

भू अवकम्पने. अयम्पि सकम्मको. भावेति, भावयति. मनोभावनीया भिक्खू.

एत्थ च भावेतीति अनुकम्पति पुत्तं वा भातरं वा यंकिञ्चि. मनोभावनीयाति ‘‘दीघायुका होन्तु भदन्ता अरोगा अब्यापज्जा’’ति एवमादिना भावेतब्बा अनुकम्पितब्बाति मनोभावनीया. अञ्ञत्थ पन मनोभावनीयाति मनोवड्ढनकाति अत्थो. येसु हि दिट्ठेसु मनो वड्ढति, ‘‘ते मनोभावनीया’’ति वुच्चन्ति.

लभ आभण्डने. लभेति, लभयति.

जभि नासने. जम्भेति, जम्भयति.

लाभ पेसने. लाभेति, लाभयति. ‘‘लभ लाभेति धातुस्स रूपानि चे, कारितरूपानि भवन्ति.

दभी भये. ईकारन्तायं धातु, तेन सनिग्गहीतागमानि रूपानि न भवन्ति. दभेति, दभयति.

दूभ सन्थम्भे. दूभेति, दूभयति.

वम्भ विद्धंसने. वम्भेति, वम्भयति. वम्भना. छब्बग्गिया भिक्खू भिक्खुं वम्भेन्ति.

कारन्तधातुरूपानि.

मकारन्तधातु

तेन चमु धोवने. आपुब्बो चमुधातु धोवने वत्तति. आचमेति, आचमयति. आचमनकुम्भी.

एत्थ पन ‘‘ततो हि सो आचमयित्वा लिच्छवी, थेरस्स दत्वा युगानि अट्ठा’’ति अप्पसक्कारपेतवत्थुपाळिप्पदेसो निदस्सनं. तत्थ आचमयित्वाति हत्थपादधोवनपुब्बकं मुखं विक्खालेत्वा. अयं पन धातु भूवादिगणिकत्ते ‘‘चमती’’ति भक्खनत्थं गहेत्वा तिट्ठति.

कमु इच्छाकन्तीसु. कामेति, कामयति. कामो, कन्ति, निकन्ति, कामना, कामयमानो,कामेन्तो, अभिक्कन्तं. अभिक्कन्तवण्णा.

एत्थ च कामोति रूपादिविसयं कामेतीति कामो. कामियतीति वा कामो, किलेसकामवत्थुकामवसेनेतं दट्ठब्बं. किलेसो हि तेभूमकवट्टसङ्खातञ्च वत्थु ‘‘कामो’’ति वुच्चति. मारोपि वा देवपुत्तो ‘‘कामो’’ति वुच्चति. सो हि अच्चन्तकण्हधम्मसमङ्गिताय पपञ्चसमतिक्कन्तेपि बुद्धपच्चेकबुद्धबुद्धसावके अत्तनो वसे ठपेतुं कामेतीति ‘‘कामो’’ति वुच्चति.

वुत्तञ्चेतं पोराणकविरचनायं –

‘‘वन्दे वन्देहमस्सत्थं, यत्थ सन्तज्जितो जितो;

कामो कामोघतिण्णेन, बुद्धेन वसता सता’’ति;

इमानि पनस्स नामानि –

कामो नमुचि कण्हो च, वसवत्ती पजापति;

पमत्तबन्धु मदनो, पापिमा दम्मकोपि च;

कन्दप्पो च रतिपति, मारो च कुसुमायुधो;

अञ्ञे अञ्ञानिपि वदन्ति. तानि सासनानुलोमानि न होन्तीति इध न दस्सितानि. अट्ठकथासु पन ‘‘मारो, नमुचि, कण्हो, पमत्तबन्धू’’ति चत्तारियेव नामानि आगतानि.

इदानि अभिक्कन्तसद्दस्स भूवादिगणे ‘‘कमु पदविक्खेपे’’ति वोहारसीसेन वुत्तस्स कमुधातुस्स वसेन इध च ‘‘कमु इच्छाकन्तीसू’’ति वुत्तस्स कमुधातुस्स वसेन अत्थुद्धारं कथयाम. अभिक्कन्तसद्दो खयसुन्दराभिरूपअब्भनुमोदनेसु दिस्सति. ‘‘अभिक्कन्ता भन्ते रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो’’तिआदीसु खये दिस्सति. ‘‘अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा’’तिआदीसु सुन्दरे.

‘‘को मे वन्दति पादानि, इद्धिया यससा जलं;

अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा’’ति

आदीसु अभिरूपे. ‘‘अभिक्कन्तं भन्ते’’तिआदीसु अब्भनुमोदने. इच्चेवं –

खयस्मिं सुन्दरे चेव, अथो अब्भनुमोदने;

अभिरूपे अभिक्कन्त-सद्दो दिस्सति सासने.

थोम सिलाघायं. सिलाघा पसंसा. थोमेति, थोमयति. थोमितो, थोमना.

यम अपरिवेसने. यमेति, यमयति. यमो.

समवितक्के. सामेति, सामयति. समा. निसामेति, निसामयति. निसामनं. पटिसामेति, पटिसामयति. पटिसामनं.

तत्थ समाति संवच्छरो, सो ‘‘समा’’ति इत्थिलिङ्गवसेन वुच्चति. ‘‘यो यजेथ सतं सम’’न्ति एत्थ हि समासद्दो इत्थिलिङ्गो, उपयोगवसेन पन ‘‘सम’’न्ति वुत्तो.

इमानि संवच्छरस्स नामानि ‘‘संवच्छरो, वच्छरो, समा, हायनो, सरदो, वस्सो’’तिआदीनि भवन्ति. निसामेतीति वितक्केति उपधारेति. एत्थ हि ‘‘इङ्घ मद्दि निसामेहि, निग्घोसो यादिसो वने’’ति पाळि निदस्सनं. तत्थ निसामेहीति वितक्केहि उपधारेहीति अत्थो. पटिसामेतीति भण्डं गुत्तट्ठाने निक्खिपति.

सम आलोचने. आलोचनं पेक्खनं. सामेति, सामयति. निसामनं.

एत्थ पन निसामेतीति पेक्खति ओलोकेति. तथा हि ‘‘इङ्घ मद्दि निसामेहि, चित्तं रूपंव दिस्सती’’ति पाळि दिस्सति. तत्थ हि निसामेहीति ओलोकेहीति अत्थो. धातूनमत्थातिसयेन योगोति वचनतो पन उपसग्गयोगतो वा सवनेपि अयं वत्तति. तथा हि ‘‘ततो कण्हाजिनायापि, निसामेहि रथेसभा’’तिआदिका पाळियो दिस्सन्ति. तत्थ निसामेहीति सुणोहीति अत्थो.

अम रोगे. अमेति, अमयति. अन्धो. बिलङ्कपादो अन्धनखो.

तत्थ अन्धोति नट्ठनयनो वुच्चति. अन्धनखोति पूतिनखो. उभयथापि सरोगत्तं सूचितं.

भामकोधे. भामेति, भामयति.

गोम उपलेपने. गोमेति, गोमयति.

साम स्वान्तने आमन्तने. स्वान्तनं सामप्पयोगो. आमन्तनं अव्हायनं पक्कोसनं. सामेति, सामयति.

सङ्गाम युद्धे. सङ्गामेति, सङ्गामयति. द्वे राजानो सङ्गामेसुं. सङ्गामो. तो गमु ईसमधिवासने. आगमेति, आगमयति, कामावचरधम्मे निस्साय रूपारूपधम्मो समुदागमेति, समुदागमयति. उपासको धम्मसवनन्तरायं अनिच्छन्तो ‘‘आगमेथ आगमेथा’’ति आह. समुदागमनं, आगमनं. आगमेन्तो, आगमयमानो.

तत्र आगमेतीति ईसकं अधिवासेति. समुदागमेतीति सम्पवत्तति. भूवादिगणे ‘‘गमयती’’ति हेतुकत्तुवसेन वुत्तं, इध पन उपसग्गनिपातपुब्बकानि कत्वा ‘‘आगमेती’’तिआदीनि सुद्धकत्तुवसेन वुत्तानीति दट्ठब्बं.

कारन्तधातुरूपानि.

इति चु रादिगणे वग्गन्तधातुरूपानि

समत्तानि.

यकारन्तधातु

यु जिगुच्छायं. यावेति, यावयति. यवो.

ब्यय खये. ब्ययेति, ब्यययति. अब्ययीभावो.

ब्यय चित्तसमुस्सग्गे. तादिसंयेव रूपं.

कारन्तधातुरूपानि.

रकारन्तधातु

पर गतियं. परेति, परयति. एत्थ च ‘‘इति खो आनन्द कुसलानि सीलानि अनुपुब्बेन अग्गाय परेन्ती’’ति पाळि निदस्सनं. तत्थ अग्गाय परेन्तीति अरहत्तत्थाय गच्छन्ति.

गर उग्गमे. गरेति, गरयति. गरु.

चर असंसये. चरेति, चरयति.

पूरि अप्पायने. पूरेति, पूरयति.

वर इच्छायं. वरेति, वरयति. वरो, वरं, वरन्तो. एते वरानं चतुरो वरेमि. एतं सक्क वरं वरे.

तत्थ वरोति वरियते वरितब्बोति वरो. वरन्ति वरेतीति वरं, इच्छन्तो पत्थेन्तोति अत्थो.

‘‘महामहारहं सक्य-मुनि नीवरणा रणा;

मुत्तं मुत्तं सुदस्सनं, वन्दे बोधिवरं वर’’न्ति

पुराणकविरचनायं ‘‘वर’’न्ति पदस्स विय. एवं वरेतीति वरन्तो. वरेति वरेमि इच्छामि याचामि. कारिते ‘‘पवारेती’’ति रूपं, इच्छापेतीति अत्थो. निसेधनत्थे पनिदं कारितं न होति.

सर अक्खेपे. सरेति, सरयति. सरो. सरोति सद्दो.

सार दुब्बल्ये. सारेति, सारयति. दुब्बलो भवतीति अत्थो.

कुमार कीळायं. कुमारेति, कुमारयति. कुमारो, कुमारको. कुमारी, कुमारिका.

एत्थ कुमारयति तत्थ तत्थ कीळतीति कुमारो. सो एव अतिदहरत्ता कुमारको. एस नयो इतरत्रापि.

सूर वीर विक्कन्तियं. विक्कन्ति विक्कमनं. सूरेति, सूरयति. वीरेति, वीरयति. सूरो, वीरो. सासनिकेहि पन सद्धम्मविदूहि एवं धातुसभावानम्पि सूरवीरसद्दानं निब्बचनं न दस्सितं, केवलं पन तत्थ तत्थ ‘‘सूरोति विसिट्ठउरो’’ति च ‘‘महावीरोति महाविक्कन्तो’’ति च ‘‘वीरोति वीरियवा’’ति च अत्थविवरणमत्तमेव दस्सितं.

पार तीर कम्मसम्पत्तियं. कम्मसम्पत्ति नाम कम्मस्स परिसमापनं निट्ठापनं. पारेति, पारयति. तीरेति, तीरयति. पारं. तीरं. विक्कमामि न पारेमि, भूमिं सुम्भामि वेगसा. तं किच्चं तीरेत्वा गतो. सन्तीरणं, तीरणपरिञ्ञाति च आदीनि एत्थ दस्सेतब्बानि.

तत्थ न पारेमीति छिन्दितुं न सक्कोमीति अत्थो.

ईर खेपने. ईरेति, ईरयति.

जर वयोहानिम्हि. जरेति, जरयति. जरा. पाळियं पन ‘‘जीरती’’ति पाठो.

वर आवरणे. वारेति, वारयति. निवारेति, निवारयति. निवारेता. परिवारेति, परिवारयति. परिवारो. पवारेति, पवारयति. पवारणं. पवारणन्ति निसेधनं वा काम्यदानं वा.

धर धारणे. धारेति, धारयति. आधारो, आधारको, धम्मो इच्चादीनि.

तत्थ धम्मोति अनेकविधेसु धम्मेसु लोकुत्तरो उप्पादितो सच्छिकतो च चतूसु अपायेसु संसारे वा सत्ते अपतमाने धारेतीति धम्मो. अथ वा सोतापन्नादीहि अरियेहि धारियति, नु पुथुज्जनेहीतिपि धम्मो. चतुभूमिको पन सकलक्खणं धारेतीति धम्मो. कक्खळत्तादिना फुसनादिना सन्तिआदिना सकसकभावेन पण्डितेहि धारियति सल्लक्खियतीतिपि धम्मो. तेपिटको पन पाळिधम्मो सकत्थपरत्थादिभेए अत्थे धारेतीति धम्मो. केचि तु विदू ‘‘पापके अकुसले धम्मे धुनाति कम्पेति विद्धंसेतीति धम्मो’’ति धूधातुवसेनपि निब्बचनं वदन्ति, तं मग्गधम्मे अतीव युज्जति, फलनिब्बानपरियत्तिधम्मेसु पन परियायेन युज्जति.

धम्मसद्दो परियत्तिहेतुगुणनिस्सत्तनिज्जीवतादीसु दिस्सति. अयञ्हि ‘‘धम्मं परियापुणाति सुत्तं गेय्य’’न्तिआदीसु परियत्तियं दिस्सति. ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु हेतुम्हि.

‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्ति

आदीसु गुणे. ‘‘तस्मिं खो पन समये धम्मा होन्ति. धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु निस्सत्तनिज्जीवतायं.

अथ वा धम्मसद्दो सभावपञ्ञापुञ्ञपञ्ञत्तिआपत्तिपरियत्तिनिस्सत्तनिज्जीवताविकारगुणपच्च- यपच्चयुप्पन्नादीसु दिस्सति. अयञ्हि ‘‘कुसला धम्मा अकुसला धम्मा अब्याकता धम्मा’’तिआदीसु सभावे दिस्सति.

यस्सेते चतुरो धम्मा, सद्धस्स घरमेसिनो;

सच्चं धम्मो धिति चागो, स वे पेच्च न सोचती’’ति

आदीसु पञ्ञायं.

‘‘न हि धम्मो अधम्मो च, उभो समविपाकिनो;

अधम्मो निरयं नेति, धम्मो पापेति सुग्गति’’न्तिआदीसु

पुञ्ञे. ‘‘पञ्ञत्तिधम्मा, निरुत्तिधम्मा, अधिवचनाधम्मा’’तिआदीसु पञ्ञत्तियं. ‘‘पाराजिका धम्मा, सङ्घादिसेसा धम्मा’’तिआदीसु आपत्तियं. ‘‘इध भिक्खु धम्मं जानाति सुत्तं गेय्यं वेय्याकरण’’न्तिआदीसु परियत्तियं. ‘‘तस्मिं खो पन समये धम्मा होन्ति. धम्मेसु धम्मानुपस्सी विहरती’’तिआदीसु निस्सत्तनिज्जीवतायं. ‘‘जातिधम्मा जराधम्मा मरणधम्मा’’तिआदीसु विकारे. ‘‘छन्नं बुद्धधम्मान’’न्तिआदीसु गुणे. ‘‘हेतुम्हि ञाणं धम्मपटिसम्भिदा’’तिआदीसु पच्चये. ‘‘ठितावसा धातु धम्मट्ठितता धम्मनियामता’’तिआदीसु पच्चयुप्पन्ने.

अथ वा धम्मसद्दो परियत्तिसच्चसमाधिपञ्ञापकतिपुञ्ञापत्तिञेय्यादीसु बहूसु अत्थेसु दिट्ठप्पयोगो. तथा हि ‘‘इध भिक्खु धम्मं परियापुणाती’’तिआदीसु परियत्तियं दिस्सति. ‘‘दिट्ठधम्मो पत्तधम्मो’’तिआदीसु सच्चे. ‘‘एवंधम्मा ते भगवन्तो अहेसु’’न्तिआदीसु समाधिम्हि. ‘‘सच्चं धम्मो धिति चागो’’ति एवमादीसु पञ्ञायं. ‘‘जातिधम्मानं भिक्खवे सत्तान’’न्ति एवमादीसु पकतियं. ‘‘धम्मो हवे रक्खति धम्मचारि’’न्ति एवमादीसु पुञ्ञे. ‘‘चत्तारो पाराजिका धम्मा’’तिआदीसु आपत्तियं. ‘‘कुसला धम्मा’’तिआदीसु ञेय्ये. एवं धम्मसद्दप्पवत्तिविसया विविधा अट्ठकथाचरियेहि दस्सिता, तत्थ तत्थ पन आदिसद्देन युत्तिविसयादयो च अत्था गहेतब्बा. तथा हि धम्मसद्दो –

‘‘नेस धम्मो महाराज, यं त्वं गच्छेय्य एकको;

अहम्पि तेन गच्छामि, येन गच्छसि खत्तिया’’ति

आदीसु युत्तियं वत्तति. ‘‘मनञ्च पटिच्च धम्मे च उप्पज्जति मनोविञ्ञाण’’न्तिआदीसु विसये. ‘‘सतञ्च धम्मो न जरं उपेती’’ति एत्थ निब्बाने वत्तति. तत्र या निस्सत्तता, सा एव निज्जीवता. यो च हेतु, सो एव पच्चयो.

इच्चेवं –

परियत्तिपच्चयेसु, गुणे निस्सत्तताय च;

सभावे चेव पञ्ञायं, पुञ्ञे पञ्ञत्तियम्पि च.

आपत्तियं विकारे च, पच्चयुप्पन्नकेपि च;

सच्चसमाधिपकति-ञेय्येसु युत्तियम्पि च;

विसये चेव निब्बाने, धम्मसद्दो पवत्तति.

केचि पन धम्मसद्दस्स पवत्तिविसयानं दसधाव परिच्छेदं वदन्ति.

ञेय्यमग्गे च निब्बाने, सभावे अथ जातियं;

मने विसयपुञ्ञेसु, भावे पावचनेपि च;

इमेसु दसस्वत्थेसु, धम्मसद्दो पवत्तति.

तत्र अत्थुद्धारोति समानसद्दवचनीयानं अत्थानं उद्धरणं अत्थुद्धारो.

कारन्तधातुरूपानि.

लकारन्तधातु

पालरक्खणे. ‘‘रक्खणं, ताणं, गोपनं, अवनं, पालनं, रक्खा, रक्खणा, गुत्ति’’ इच्चेते परियाया. पालेति, पालयति. पालको, बुद्धपालो. अम्बपाली गणिका. समो भवतु पालिना. पालितो, पालनं, पाळि.

एत्थ पाळीति अत्थं पालेतीति पाळि, स्स त्तं. अथ वा अन्तोदकं रक्खणट्ठेन महतो तळाकस्स थिरा महतीति पाळि वियाति पाळि, परियत्तिधम्मो. अपरो नयो पकट्ठानं उक्कट्ठानं सीलादिअत्थानं बोधनतो सभावनिरुत्तिभावतो बुद्धादीहि भासितत्ता च पकट्ठानं वचनप्पबन्धानं आळीति पाळि.

पाळिसद्दो पाळिधम्मे, तळाकपाळियम्पि च;

दिस्सते पन्तियञ्चेव, इति ञेय्यं विजानता.

अयञ्हि ‘‘पाळिया अत्थमुपपरिक्खन्ती’’तिआदीसु परियत्तिधम्मसङ्खाते पाळिधम्मे दिस्सति. ‘‘महतो तळाकस्स पाळी’’तिआदीसु तळाकपाळियं. ‘‘पाळिया निसीदिंसू’’तिआदीसु पन्तियं, पटिपाटिया निसीदिंसूति अत्थो. इमस्मिं पनत्थे धातुया किच्चं नत्थि. पाटिपदिको हि पन्तिवाचको पाळिसद्दो.

तिल सिनेहने. तेलेति, तेलयति. तेलं, तिलो, तिलं.

तत्थ तिलोति तिलगच्छो. तिलन्ति तप्फलं. ततो पन निक्खन्तो सिनेहो तेलं. सो हि ‘‘तिलानं इदन्ति तेल’’न्ति वुच्चति. यदि एवं ‘‘सासपतेल’’न्तिआदिवचनं न युज्जेय्याति? नो न युज्जति, ‘‘तिलसिनेहने’’ति एवं वुत्ताय तिलधातुया सामञ्ञतो यस्स कस्सचि सिनेहस्स वचनतो. तेन ‘‘सासपतेलं, मधुकतेल’’न्तिआदयो सासने पयोगा दिस्सन्ति. मयं पन तिलधातुवसेन निप्फन्नानं तिलगच्छतप्फलवाचकानं ‘‘तिलो, तिल’’न्ति सद्दरूपानं पकासनमुखेन ‘‘तिलानं इदन्ति तेल’’न्ति वदाम, न पन तेन वचनेन सासपादीनं सिनेहस्स अतेलत्तं वदाम. अथ किञ्चरहीति चे? तद्धितविधाने विञ्ञुनं कोसल्लत्थं तिलसद्दं पटिच्च ‘‘तिलानं इदन्ति तेल’’न्ति वदाम. सिनेहसङ्खातस्स सासपादीनं तेलस्स वचनं न जहाम, तस्मा उदाहरणप्पकासने ‘‘तिलो, तिलं, तेल’’न्ति अवत्वा ‘‘तेलं, तिलो, तिल’’न्ति अम्हेहि वुत्तं. इदञ्हि वचनं तेलस्स सामञ्ञतो सिनेहे पवत्तिं दीपेति. तेनेव च सासने ‘‘तिलतेलं, सासपतेल’’न्तिआदिना विसेसवचनम्पि दिस्सतीति निट्ठमेत्थावगन्तब्बं. अपिच तेलसद्दो येभुय्येन तिलतेले वत्तति, यथा मिगसद्दो हरिणमिगेतिपि दट्ठब्बं.

जल अपवारणे. जालेति, जालयति. जालं, जाला. जालन्ति मच्छजालं. जालाति अग्गिजाला.

खल सोचेय्ये. सोचेय्यं सुचिभावो. खालेति, खालयति. पक्खालेति, पक्खालयति.

तल पतिट्ठायं. तालेति, तालयति. तालो, तलं.

एत्थ तालोति तिणराजरुक्खो. तलन्ति पाणितलभूमितलादि. तञ्हि तालयति पतिट्ठाति एत्थ वत्थुजातन्ति तलं.

तुल उम्माने. तोलेति, तोलयति.

दुलउक्खेपे. उक्खेपो उद्धं खिपनं. दोलेति, दोलयति. दोला.

एत्थ च दोलियति उक्खिपियति यत्थ निपन्नो दारको, यथानिपन्नको वाति दोला.

वुल निम्मज्जने. वोलेति, वोयलति.

मील निमीलने. मीलेति, मीलयति. मीलनं, उम्मीलनं, निमीलनं.

मूल रोहने. मूलेति, मूलयति. मूलं. एसा हि यदा पतिट्ठायं वत्तति, तदा भूवादिगणिका, ‘‘मूलती’’ति चस्सा रूपं.

तत्थ मूलन्ति मूलयति रूहति रुक्खादि एतेनाति मूलं. अथ वा मूलयति छिन्नोपि कोचि एतेन अच्छिन्नेन पुनदेव रूहतीति मूलं. वुत्तञ्हि –

‘‘यथापि मूले अनुपद्दवे दळ्हे,

छिन्नोपि रुक्खो पुनदेव रूहति;

एवम्पि तण्हानुसये अनूहते,

निब्बत्तति दुक्खमिदं पुनप्पुन’’न्ति;

मूलसद्दस्स अत्थुद्धारो हेट्ठा भूवादिगणे वुत्तो.

कल पिल खेपे. कालेति, कालयति. कालो. पिलेति, पिलयति.

एत्थ कालोति समयोपि मच्चुपि. तत्र समयो तेसं तेसं सत्तानं आयुं कालयति खेपेति दिवसे दिवसे अप्पं अप्पं करोतीति कालोति वुच्चति. वुत्तम्पि चेतं –

‘‘कालो घसति भूतानि, सब्बानेव सहत्तना;

यो च कालघसो भूतो, सभूतपचनिंपची’’ति.

मच्चु पन कालयति तेसं तेसं सत्तानं जीवितं खेपेति समुच्छेदवसेन नासेतीति कालोति वुच्चति. तेनाहु अट्ठकथाचरिया ‘‘कालोति मच्चु. कालयति सत्तानं जीवितं नासेतीति कालो. कालेन मच्चुना कतो नासितोति कालकतो’’ति. ‘‘मरणं हिन्दं मच्चु मट्टु चुति कालो अन्तको निक्खेपो’’ति मरणस्साभिधानानि.

सुल्ल सज्जने. सुल्लेति, सुल्लयति.

इल पेरणे. इलेति, इलयति.

वल भरणे. वालेति, वालयति. वालो.

लल इच्छायं. ललेति, ललयति.

दल विदारणे. दालेति, दालयति, पदालेति, पदालयति. कुदालो.

कल गतिसङ्ख्यानेसु. कालेति, कालयति. कालो, कला. कलाति अवयवो. सा हि कालयितब्बा सङ्खायितब्बाति कला.

सील उपधारणे. उपधारणं भुसो धारणं, पतिट्ठावसेन आधारभावो. सीलेति, सीलयति. सीलं, सीलनं.

एत्थ सीलन्ति सीलेति उपधारेति तंसमङ्गीपुग्गलं अपायेसु उप्पत्तिनिवारणवसेन भुसो धारेतीति सीलं. अथ वासीलियति उपचारियति सप्पुरिसेहि हदयमंसन्तरं उपनेत्वा धारियतीति सीलं. सीलनन्ति भूवादिगणे अविप्पकिण्णतासङ्खातं समाधानं वुच्चति. तत्थ ‘‘सीलती’’ति रूपं, इध पन आधारभावसङ्खातं उपधारणं वुच्चति. एत्थ च ‘‘सीलेति, सीलयती’’ति रूपानि. अट्ठकथासु हि ‘‘कुसलानं धम्मानं पतिट्ठावसेन आधारभावो उपधारण’’न्ति वुत्तो.

वेल कालोपदेसे. वेलेति, वेलयति. वेला. केचि ‘‘वेल इति धातुसद्दो न होती’’ति वदन्ति, तं न गहेतब्बं, पोराणेहि सद्दसत्थविदूहि ‘‘वेलयती’’ति रूपस्स दस्सितत्ता.

पल मूल लवनपवनेसु. लवनं छेदनं, पवनं सोधनं. पालेति, पालयति. पलं. पलं नाम मानविसेसो. लोकस्स विमतिं पालेति लुनाति सोधेति चाति पलं. मूलेति, मूलयति. सद्दसत्थविदू पन ‘‘मूलयति केदारं, मूलयति धञ्ञ’’न्ति पयोगं वदन्ति.

थूल परिब्रूहने. परिब्रूहनं वड्ढनं. थूलेति, थूलयति. थूलो पुरिसो. थूला जवेन हायन्ति.

पल गतियं. पलेति, पलयति. अत्थं पलेति न उपेति सङ्खं. पलेति रसमादाय. यथा सुत्तगुळं यत्तकेहि सुत्तेहि वेठितं, तत्तकेहि एव पलयति.

चिङ्गुल परिब्भमने. चिङ्गुलेति, चिङ्गुलयति. चिङ्गुलयित्वा. अत्रायं पाळि ‘‘यावतिका अभिसङ्खारस्स गति, तावतिकं गन्त्वा चिङ्गुलयित्वा भूमियं पपती’’ति. तत्थ चिङ्गुलयित्वाति परिब्भमित्वा.

कारन्तधातुरूपानि.

वकारन्तधातु

दिवु परिकूजने. परिकूजनं गज्जनं. देवेति, देवयति. देवो च परिदेवित्वा. देवोति मेघो.

दिवुअद्दने. अद्दनं गन्धपिसनन्ति वदन्ति. देवेति, देवयति.

चिव भासायं. चिवेति, चिवयति.

कारन्तधातुरूपानि.

सकारन्तधातु

पुस पोसने. पोसेति, पोसयति. इमानि रूपानि किञ्चापि भूवादिगणिकं ‘‘पोसेती’’ति रूपं पटिच्च हेतुकत्तुरूपानि विय दिस्सन्ति, तथापि ‘‘अञ्ञेपि देवो पोसेती’’तिआदिकस्स चुरादिगणिकरूपस्स दस्सनतो सुद्धकत्तुवसेन वुत्तानीति दट्ठब्बं. उभिन्नं पन कारितट्ठाने ‘‘पोसापेति, पोसापयती’’ति हेतुकत्तुरूपानि इच्छितब्बानि.

पेस पटिहरणे. पेसेति, पेसयति.

पिस बलपाणनेसु. पिसेति, पिसयति.

पसि नासने. पंसेति, पंसयति.

जसि रक्खणे. जंसेति, जंसयति.

सिलेस सिलेसने. सिलेसेति, सिलेसयति. सिलेसो.

लूस हिंसायं. लूसेति, लूसयति.

पुन्स अभिमद्दने. नकारो निग्गहीतत्थं. पुंसेति, पुंसयति. नपुंसको. धातुकारस्स लोपे ‘‘पोसो’’ इच्चपि रूपं.

तत्थ न पुंसकोति इत्थिभावपुम्भावरहितो पुग्गलो. सो हि पुरिसो विय सातिसयं पच्चामित्ते न पुंसेति अभिमद्दनं कातुं न सक्कोतीति नपुंसकोति वुच्चति. केचि पन ‘‘न पुमा, न इत्थी’’ति नपुंसकोति वचनत्थं वदन्ति. तथा हि सद्दसत्थविदू तं पुग्गलं नपुंसकलिङ्गवसेन नपुंसकन्ति वदन्ति.

धूस कन्तिकरणे. धूसेति, धूसयति.

रुस रोसने. रोसनं कोपकरणं. रोसेति, रोसयति. रोसो. रोसोति कोधो.

ब्युस उस्सग्गे. ब्योसेति, ब्योसयति.

जस हिंसायं. जासेति, जासयति.

दंस दंसने. दंसेति, दंसयति. दंसनो. दंसनोति दन्तो. दंसन्ति खादनीयं वा भोजनीयं वा एतेनाति दंसनो.

दसि दस्सने च. चकारो दंसनं अपेक्खति. दंसेति, दंसयति. विदंसेति, विदंसयति सूरियो आलोकं.

तस्स सन्तज्जने. तस्सेति, तस्सयति पुरिसो चोरे.

वस्सु सत्तिबन्धने. सत्तिबन्धनं समत्थताकरणं. वस्सेति, वस्सयति.

जस ताळने. ताळनं पहरणं. जासेति, जासयति.

पस बन्धने. पासेति, पासयति. पासो. पासन्ति बन्धन्ति सत्ते एतेनाति पासो, सकुणपासादि.

घुसि विसद्दने. विसद्दनं उग्घोसनं. घोसेति, घोसयति. घोसो.

लस सिल्ययोगे. सिल्ययोगो लासियं नाटकनाटनं रेचकदानं. लासेति, लासयति. लासेन्तो, लासेन्ती . अत्रायं पाळि ‘‘वादेन्तियापि लासेन्ति, नच्चन्तियापि लासेन्ति, लासेन्तियापि नच्चन्ती’’ति. तत्थ लासेन्तीति या उप्लवमाना विय उट्ठहित्वा लासियनाटकं नाटेन्ति, रेचकं देन्ति.

भूस अलङ्कारे. भूसेति, भूसयति. विभूसेति, विभूसयति. भूसनं, विभूसनं.

वस सिनेहनछेदावहरणेसु. अवहरणं चोरिकाय गहणं. वासेति, वासयति. वसा.

तास वारणे. वारणं निवारणं. तासेति, तासयति.

धस उञ्छे. धासेति, धासयति.

भस गहणे. भासेति, भासयति.

पुस धारणे. पोसेति, पोसयति, आभरणं धारेतीति अत्थो.

तुसि पिसि कुसि दसि भासायं. तुंसेति, तुंसयति. पिंसेति, पिंसयति. कुंसेति, कुंसयति. दंसेति, दंसयति.

खुसि अक्कोसने. खुंसेति, खुंसयति. खुंसना.

गवेस मग्गने. गवेसेति, गवेसयति. गवेसको, गवेसितो, गवेसना, गवेट्ठि.

वास उपसेवायं. वासेति, वासयति. वासो, आवासो.

हिसि हिंसायं. हिंसेति, हिंसयति.

निवास अच्छादने. वत्थं निवासेति, निवासयति. पुब्बण्हसमयं निवासेत्वा.

अंससङ्घाते. अंसेति, अंसयति. अंसो, अंसा.

एत्थ च अंसोति कोट्ठासोपि खन्धोपि वुच्चति. अंसाति अरिसरोगो.

मिस सज्जने. मेसेति, मेसयति.

रस अस्सादने. रसेति, रसयति. रसो. रसियते अस्सादियते जनेहीति रसो.

रस सिनेहने. रसेति, रसयति. रसो.

तत्थ रसेतीति सिनेहति. रसोति सिनेहो, सिनेहसम्बन्धो सामग्गिरसोति वुच्चति, यं सन्धाय ब्राह्मणा भगवन्तं ‘‘अरसरूपो समणो गोतमो’’ति अवोचुं.

सिय असब्बप्पयोगे. सेसेति, सेसयति. सेसो. विपुब्बो अतिसये, विपुब्बो अतिसये, विपुब्बो सिसधातु अतिसये वत्तति, विसेसेति, विसेसयति. विसेसो, विसिट्ठो, विसेसनं.

मिस्स सम्मिस्से. मिस्सेति, मिस्सयति. सम्मिस्सेति, सम्मिस्सयति. मिस्सो, मिस्सो, मिस्सितो, सम्मिस्सितो, सम्मिस्सो इच्चादीनि. अलम्बुसाजातके मिस्साति इत्थीनं वत्तब्बनामं, पुरिसेहि सद्धिं सम्मिस्सनताय.

जुस परितक्कने. जोसेति, जोसयति.

मस पहासने. मसेति, मसयति.

मरिस तितिक्खायं. मरिसेति. मरिसयति.

पिस पेसने. पेसेति, पेसयति. पेसको, पेसितो.

घुससद्दे. घोसेति, घोसयति. उग्घोसयुं बोधिमण्डे पमोदिता. घोसो.

दिसी उच्चारणे. देसेति, देसयति. देसको, देसेता, देसितो, देसना.

वस अच्छादने. वासेति, वासयति. निवासेति, निवासयति. वत्थं.

कारन्तधातुरूपानि.

हकारन्तधातु

अरह पूजायं. अरहेति, अरहयति. अरहा, अरहं. ‘‘अरहा, खीणासवो, असेक्खो’’ति अरहतो नामानि.

सिनेह सिनेहने. सिनेहेति, सिनेहयति.

वरह हिंसायं. वरहेति, वरहयति. वराहो.

वराहोति सूकरोपि हत्थीपि वुच्चति. ‘‘एणेय्या च वराहा चा’’ति एत्थ हि सूकरो ‘‘वराहो’’ति वुत्तो, ‘‘महावराहस्स…पे… नदीसु जग्गतो’’ति एत्थ पन हत्थी ‘‘वराहो’’ति.

रह चागे. रहेति, रहयति.

चह परिकत्थने. चहेति, चहयति.

मह पूजायं. महेति, महयति. महितो राजा महाराजा. विहारमहो, चेतियमहो.

पिह इच्छायं. पिहेति, पिहयति. पिहा, पिहालु, अपिहो, पिहनीया विभूतियो.

कुहविम्हापने. कुहेति, कुहयति. कुहको. कुहयति लोकविम्हापनं करोतीति कुहको. कुहना.

सह परिसहने. परिसहनं खन्ति. सहेति, सहयति. सहनं. भूवादिगणिकस्स पनस्स ‘‘सहती’’ति रूपं.

गरह विनिन्दने. गरहेति, गरहयति. गरहा. भूवादिगणिकस्स पनस्स ‘‘गरहती’’ति रूपं.

कारन्तधातुरूपानि.

ळकारन्तधातु

तळ ताळने. ताळेति, ताळयति. पताळेति, पताळयति. ताळं. ताळन्ति कंसताळादि.

तळ आघाते. पुब्बे विय रूपानि.

खळ भेदे. खळेति, खळयति.

इळ थवने. इळेति, इळयति.

जुळ पेरणे. जोळेति, जोळयति.

पीळ अवगाहने. पीळेति, पीळयति. निप्पीळेति, निप्पीळयति. पीळनको, पीळितो, पीळा, पीळनं, निप्पीळनको.

लळ उपसेवायं. लाळेति, लाळयति. उपलाळेति, उपलाळयति. भूवादिगणट्ठाय पन विलासनत्थे वत्तमानाय एतिस्सा ‘‘लळती’’ति रूपं.

सिळ सेळने. सेळेति, सेळयति. सेळेन्तो. एत्थ सेळेतीति सेळितसद्दं करोति.

वग्गन्तधातुरूपानि.

चुरादी एत्तका दिट्ठा, धातवो मे यथाबलं;

सुत्तेस्वञ्ञेपि पेक्खित्वा, गण्हव्हो अत्थयुत्तितो.

चुरपमुखगणो मे सासनत्थं पवुत्तो,

सुपचुरहितकामो तम्पि सिक्खेय्य धीरो;

सुपचुरनयपाठे सत्थुनो तञ्हि सिक्खं,

पियुसमिव मनुञ्ञं अत्थसारं लभेथ.

इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं

कोसल्लत्थाय कते सद्दनीतिप्पकरणे

चुरादिगणपरिदीपनो अट्ठारसमो परिच्छेदो.