📜
१९. सब्बगणविनिच्छय
इतो परं पवक्खामि, सब्बगणविनिच्छयं;
सोतूनं पटुभावत्थं, परमे पिटकत्तये.
पच्चयादिविभागेहि, नयेहि विविधेहि तं;
सुखग्गाहाय सोतूनं, सुणाथ मम भासतो.
तत्थ पठमो भूवादिगणो, दुतियो रुधादिगणो, ततियो दिवादिगणो, चतुत्थो स्वादिगुणो, पञ्चमो कियादिगणो, छट्ठो गहादिगणो, सत्तमो तनादिगणो, अट्ठमो चुरादिगणो, इमस्मिं भगवतो पावचने अट्ठविधा धातुगणा भवन्ति. एतेसु विकरणपच्चयवसेन –
भूवादितो अकारो च, सानुसारो रुधादितो;
अकारो चेविवण्णो च, एकारोकारमेव च.
यपच्चयो दिवादिम्हा, णु णा उणा सुवादितो;
क्यादितो पन नायेव, प्पण्हा पन गहादितो.
ओयिरा ¶ तु तनादिम्हा, णे णया च चुरादितो;
अग्गहितग्गहणेन, पच्चया दस पञ्च च.
हिय्यत्तनी सत्तमी च, वत्तमाना च पञ्चमी;
चतस्सेता पवुच्चन्ति, सब्बधातुकनामिका.
एतेसु विसयेस्वेव, अकारो सुद्धकत्तरि;
अञ्ञत्र ख छ सादीहि, सहापि चुपलब्भति.
‘‘भवति होति सम्भोति, जेति जयति कीयति;
डेति याति इति एति, अवति कोति सङ्कति.
भिक्खति पिवति पाति, वदेति वदति’’ इति;
भूवादिधातुरूपानि, भवन्तीति पकासये.
रूपं ‘‘रुन्धति रुन्धीति, रुन्धेति पुन रुन्धिति;
सुम्भोति’’च्चादीरूपानि, रुधादीन्ति दीपये.
‘‘दिब्बति सिब्बति चेव, युज्जति विज्जति तथा;
घायति हायति’’च्चादि, रूपमाहु दिवादिनं.
‘‘सुणोति च सुणाति च, वुणोति च वुणाति च;
पापुणाति हिनोती’’ति, आदिरूपं सुवादिनं.
‘‘किनाति च जिनाति च, धुनाति च मुनाति च;
अस्नाति’’च्चादिरूपञ्च, क्यादीनन्ति विभावये.
‘‘घेप्पति पटिग्गण्हाति, सण्हञ्च सण्हकोति च;
कण्हं तण्हा च तिण्हुण्ह’’-मिच्चादि च गहादिनं.
‘‘तनोति च करोति च, कयिरति सनोति च;
सक्कोत’प्पोति पप्पोति’’-च्चादिरूपं तनादिनं.
‘‘चोरेति चोरयन्ते च, चिन्तेति चिन्तयन्ति च;
मन्तेति’’च्चादिकञ्चापि, रूपमाहु चुरादिनं.
विकरणवसेनेवं, रूपभेदो पकासितो;
धातूनं धातुभेदादि-कुसलस्स मतानुगो.
किरियाय ¶ धारणतो, धातवो एकधा मता;
द्विधापि च पवुच्चन्ति, सकम्माकम्मतो पन.
तत्थ सकम्मका नाम, गमिभक्खादया सियुं;
ठासादयो अकम्मा च, उपसग्गं विना वदे;
सकम्मककम्मभूतो, दिवु इच्चादयो पुन;
गहेत्वान तिधा होन्ति, एवञ्चापि विभावये.
सकम्मके द्विधा भित्वा, एककम्मद्विकम्मतो;
अकम्मकेहि सद्धिं ते, तिविधापि भवन्ति हि.
अकम्मका रुतायेव, एककम्मा गमादयो;
होन्ति द्विकम्मका नाम, दुहिकरवहादयो.
सकम्माकम्मकत्तम्हि, धातूनमुपसग्गतो;
नियमो नत्थि सो तस्मा, न मया एत्थ वुच्चति.
एकट्ठाना गमिच्चादी, द्विट्ठाना भूपचादयो;
तिट्ठाना स्वादयो एवं, ठानतोपि तिधा मता.
गुपादयो नियोगेन, आख्यातत्ते सवुद्धिका;
वच तुरादयो न हि, वुद्धिका कारितं विना;
खि जि इच्चादयो धातू, सवुद्धावुद्धिका मता;
इति वुद्धिवसेनापि, तिविधो धातुसङ्गहो.
अलुत्तविकरणा च, लुत्तविकरणा तथा;
लुत्तालुत्तविकरणा, एवम्पि तिविधा सियुं.
तत्रालुत्तविकरणा, गमि रुधि दिवादयो;
पा भादयो जिनिच्चादी, कमतो इतरे सियुं.
सुद्धस्सरा एकस्सरा, तथानेकस्सराति च;
तिधा भवन्ति युयाता-पाभालादी करादयो.
चतुधादिनयो चापि, लब्भमानवसेन च;
गहेतब्बो नयञ्ञूहि, यथावुत्तानुसारतो.
पुन ¶ सुद्धस्सरा धातू, एकस्सरा च सत्तधा;
आइवण्णउवण्णन्त-एओन्तवसा मता.
अवण्णिवण्णुवण्णन्ते-कारन्तानं वसेन वे;
अनेकस्सरधातू च, सत्तधाव पकित्तिता.
एवं पन्नरसधापि, धातूनमिध सङ्गहो;
तप्पभेदं पकासेय्युं, इउइच्चादिना विदू.
तत्र ‘‘इगतियं, इ अज्झयने, उ सद्दे’’ इच्चेते सुद्धस्सरा धातवो. या रा ला इच्चादयो एकस्सरा आकारन्ता. खिजिनिइच्चादयो एकस्सरा इकारन्ता. पीइच्चादयो एकस्सरा ईकारन्ता. खु दु कु इच्चादयो एकस्सरा उकारन्ता, भू हू इच्चादयो एकस्सरा ऊकारन्ता. खे जे से इच्चादयो एकस्सरा एकारन्ता. सो इच्चादयो एकस्सरा ओकारन्ता.
कर पच सङ्गाम इच्चादयो अनेकस्सरा अकारन्ता, ओमाइच्चादयो अनेकस्सरा आकारन्ता, सकि इच्चादयो अनेकस्सरा इकारन्ता. चक्खी इच्चादयो अनेकस्सरा ईकारन्ता. अन्धुइच्चादयो अनेकस्सरा उकारन्ता. कक्खू इच्चादयो अनेकस्सरा ऊकारन्ता. गिले मिले इच्चादयो अनेकस्सरा एकारन्ताति एवं पन्नरसविधेन धातुसङ्गहो.
अथ तेत्तिंसविधेनपि धातुसङ्गहो भवति. कथं?
धातू सुद्धस्सरा चेव, पुन चेकस्सरापि च;
ककारन्ता खकारन्ता, गन्ता घन्ता च धातवो.
चकारन्ता छकारन्ता, जन्ता झन्ता च ञन्तका;
टकारन्ता ठकारन्ता, डन्ता ढन्ता च णन्तका.
तन्ता चेव तथा थन्ता, दन्ता धन्ता च नन्तका;
पन्ता फन्ता बकारन्ता, भन्ता मन्ता च यन्तका.
रन्ता ¶ लन्ता वकारन्ता, सन्ता हन्ता च ळन्तका;
इति तेत्तिंसधा ञेय्यो, धातूनमिध सङ्गहो.
मते सत्थुस्स ढणळा, पदादिम्हि न दिस्सरे;
तेनेकस्सरधातूसु, ढणळा न कथीयरे.
इकारन्ततिकारन्त-वसेन तु यथारहं;
नामं सम्भोति धातूनं, इतिप्पच्चययोगतो.
पचिभिक्खिछिदिखादि, करोति भवति गमि;
गतिगच्छतिहोतीति, आदिवोहारमुद्धरे.
एवं तेत्तिंसभेदेहि गहितेसु निखिलेसु धातूसु –
सहहिंसईहवसा, सीहसद्दगतिं वदे;
सहनतो हननतो, सीहोति हि गरू वदुं.
तथा हि सीहो वातातपादिपरिस्सयम्पि सहति, ‘‘किं मे बहूहि घाटितेही’’ति अत्तनो गोचरत्थाय खुद्दके पाणे अगण्हन्तो, ‘‘माहं खुद्दके पाणे विसमगते सङ्घातं आपादेसी’’ति अनुद्दयवसेन सहितब्बे खुद्दकसत्तेपि सहति. हिंसितब्बे पन कायूपपन्ने सूकरमहिंसादयो सत्ते हिंसति, तस्मापि ‘‘सीहो’’ति वुच्चति. यथा पन कन्तनट्ठेन आदिअन्तविपल्लासतो तक्कं वुच्चति, एवं हिंसनट्ठेनपि सीहोति वेदितब्बो. अथ वा सब्बिरियापथेसु दळ्हवीरियत्ता सुट्ठु ईहतीति सीहो. वुत्तञ्हि –
‘‘यथा सीहो मिगराजा, निसज्जट्ठानचङ्कमे;
अलीनवीरियो होति, पग्गहितमनो सदा’’ति.
अपरो नयो –
सहना च हिंसना च, तथा सीघजवत्ततो;
सीहो इच्चपि भासेय्य, सक्यसीहस्स सासने.
वुत्तञ्हि ¶ सुत्तनिपातट्ठकथायं ‘‘सहरा च हनना च सीघजवत्ता च सीहो’’ति.
इदानि तदत्थुद्धारो वुच्चते, सीहसद्दो ‘‘सीहो भिक्खवे मिगराजा’’तिआदीसु मिगराजे आगतो. ‘‘अथ खो सीहो सेनापति येन भगवा तेनुपसङ्कमी’’तिआदीसु पञ्ञत्तियं. ‘‘सीहोति खो भिक्खवे तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा’’तिआदीसु तथागते. तत्थ तथागते सदिसकप्पनाय आगतो.
एत्थेतं वुच्चति –
सीहे पञ्ञत्तियञ्चापि, बुद्धे अप्पटिपुग्गले;
इमेसु तीसु अत्थेसु, सीहसद्दो पवत्तति.
रूपिरुप्पतिधातूहि, रूपसद्दगतिं वदे;
‘‘रूपयति रुप्पती’’ति, वत्वा निब्बचनद्वयं.
वुत्तञ्हेतं गरूहि ‘‘रूपयतीति रूपं, वण्णविकारं आपज्जमानं हदयङ्गतभावं पकासेतीति अत्थो’’ति. वुत्तम्पि चेतं ‘‘रूपन्ति केनट्ठेन रूपं? रुप्पनट्ठेना’’ति. भगवता पनेतं वुत्तं ‘‘किञ्च भिक्खवे रूपं वदेथ, रुप्पतीति खो भिक्खवे तस्मा रूपन्ति वुच्चति. केन रुप्पति, सीतेनपि रुप्पती’’ति वित्थारो. अत्थुद्धारो पनस्स हेट्ठा वुत्तोव.
पसवतेमनत्थेन, धातुना उदिना पन;
समुद्दसद्दनिप्फत्तिं, वदेय्य मतिमा नरो.
एत्थ ¶ हि समुद्दोति अट्ठहि अच्छरियब्भुतधम्मेहि समन्नागतत्ता समुद्दति अत्तसन्निस्सितानं मच्छमकरादीनं पीतिसोमनस्सं पसवति जनेतीति समुद्दो. अयमस्माकं खन्ति. अट्ठकथाचरिया पन ‘‘समुद्दनट्ठेन समुद्दो, किलेदनट्ठेन तेनमनट्ठेनाति वुत्तं होती’’ति वदन्ति. मिलिन्दपञ्हे पन आयस्मा नागसेनो ‘‘भन्ते नागसेन समुद्दो समुद्दोति वुच्चति, केन कारणेन आपं उदकं समुद्दोति वुच्चती’’ति मिलिन्देन रञ्ञा पुट्ठो आह ‘‘यत्तकं महाराज उदकं, तत्तकं लोणं, यत्तकं लोणं, तत्तकं उदकं, उदकसमत्ता समुद्दोति वुच्चती’’ति. तदा रञ्ञा मिलिन्देन ‘‘कल्लोसि भन्ते नागसेना’’ति वुत्तं. एत्थ हि समं उदकेन लोणं एत्थाति समुद्दोति निब्बचनं वेदितब्बं ‘‘नीलोद’’न्तिआदीसु विय. तत्थ भदन्तनागसेनमतञ्च अम्हाकं मतञ्च पकतिसमुद्दं सन्धाय वुत्तत्ता न विरुज्झति, अट्ठकथाचरियानं मतम्पि ‘‘तण्हासमुद्दो’’ति च ‘‘समुद्दोपेसो’’ति च आगतानि समुद्दसरिक्खकानि च तण्हाचक्खुसोतादीनि सन्धाय वुत्तत्ता न विरुज्झतीति दट्ठब्बं.
खादधातुवसा चापि, खनुधातुवसेन वा;
खनितो वापि धातुम्हा, धातो खंपुब्बतोपि वा;
खन्धसद्दस्स निप्फत्तिं, सद्दक्खन्धविदू वदे.
तत्थ ‘‘संखित्तेन पञ्चुपादानक्खन्धापि दुक्खा’’ति वचनतो सयम्पि दुक्खधम्मोयेव समानो जातिजराब्याधिमरणदुक्खादीहि अनेकेहि दुक्खेहि खज्जति खादियतीति खन्धो, तेहेव दुक्खेहि खञ्ञति अवदारियतीतिपि खन्धो, खनियति परिखञ्ञतीतिपि खन्धो, अत्तेन वा अत्तनियेन वा तुच्छत्ता खं सुञ्ञाकारं धारेतीतिपि खन्धो, रूपक्खन्धादि. अत्थुद्धारतो पन –
खन्धसद्दो ¶ रासिगुण-पण्णत्तीसु च रूळ्हियं;
कोट्ठासे चेव अंसे च, वत्ततीति विभावये.
वुत्तञ्हेतं सम्मोहविनोदनियं विभङ्गट्ठकथायं – खन्धसद्दो सम्बहुलेसु ठानेसु निपतति रासिम्हि गुणे पण्णत्तियं रूळ्हियन्ति. ‘‘सेय्यथापि भिक्खवे महासमुद्दे न सुकरं उदकस्स पमाणं गहेतुं ‘‘एत्तकानि उदकाळ्हकानी’ति वा ‘एत्तकानि उदकाळ्हकसतानी’ति वा ‘एत्तकानि उदकाळ्हकसहस्सानी’ति वा ‘एत्तकानि उदकाळ्हकसतसहस्सानी’ति वा, अथ खो असङ्ख्येय्यो अप्पमेय्यो महाउदकक्खन्धोत्वेव सङ्खं गच्छती’’तिआदीसु हि रासितो खन्धो नाम. न हि परित्तकं उदकं उदकक्खन्धोति वुच्चति, बहुकमेव वुच्चति, तथा न परित्तकं रजो रजक्खन्धो, न अप्पमत्तका गावो गवक्खन्धो, न अप्पमत्तकं बलं बलक्खन्धो, न अप्पमत्तकं पुञ्ञं पुञ्ञक्खन्धोति वुच्चति. बहुकमेव हि रजो रजक्खन्धो, बहुका च गवादयो गवक्खन्धो, बलक्खन्धो, पुञ्ञक्खन्धोति वुच्चन्ति. ‘‘सीलक्खन्धो समाधिक्खन्धो’’तिआदीसु पन गुणतो खन्धो नाम. ‘‘अद्दसा खा भगवा महन्तं दारुक्खन्धं गङ्गाय नदिया सोतेन वुय्हमान’’न्ति एत्थ पण्णत्तितो खन्धो नाम. ‘‘यं चित्तं मनो मानसं…पे… विञ्ञाणं विञ्ञाणक्खन्धो’’तिआदीसु रूळ्हीतो खन्धो नाम. स्वायमिध रासितो अधिप्पेतो. अयञ्हि खन्धट्ठो नाम पिण्डट्ठो पूगट्ठो घटट्ठो रासट्ठो, तस्मा रासिलक्खणा खन्धाति वेदितब्बा. कोट्ठासट्ठातिपि वत्तुं वट्टति. लोकस्मिञ्हि इणं गहेत्वा चोदियमाना ‘‘द्वीहि खन्धेहि दस्साम, तीहि खन्धेहि दस्सामा’’ति ¶ वदन्ति. इति कोट्ठासलक्खणा खन्धातिपि वत्तुं वट्टति. एवमेत्थ ‘‘रूपक्खन्धोति रूपरासि रूपकोट्ठासो, वेदनाक्खन्धोति वेदनारासि वेदनाकोट्ठासो’’ति इमिना नयेन अत्थो वेदितब्बो. ‘‘खन्धे भारं. खन्धतो ओतारेति, महाहनुसभक्खन्धो’’तिआदीसु पन अंसो ‘‘खन्धो’’ति वुच्चति.
आपुब्बयततो चापि, आयूपपदतो पुन;
तनुतो तनितो वापि, आयतनरवो गतो.
वुत्तम्पि चेतं – आयतनतो, आयानं वा तननतो, आयतस्स च नयनतो आयतनन्ति वेदितब्बं. चक्खु रूपादीसु हि तंतंद्वारारम्मणा चित्तचेतसिका धम्मा सेन सेन अनुभवनादिकिच्चेन आयतन्ति उट्ठहन्ति घटन्ति वायमन्तीति वा वुत्तं होति. ते च पन आयभूते धम्मे एतानि तनन्ति वित्थारेन्तीति वुत्तं होति. इदञ्च अनमतग्गे संसारे पवत्तं अतीव आयतं संसारदुक्खं याव न निवत्तति, ताव नयन्ति, पवत्तयन्तीति वुत्तं होति. इति सब्बेपिमे धम्मा आयतनतो, आयानं वा तननतो, आयतस्स च नयनतो आयतनन्ति वुच्चन्ति.
अपिच निवासट्ठानट्ठेन आकरट्ठेन समोसरणट्ठानट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेन आयतनं वेदितब्बं. तथा हि ‘‘लोके इस्सरायतनं वासुदेवायतन’’न्तिआदीसु निवासट्ठानं आयतनन्ति वुच्चति. ‘‘सुवण्णायतनं रजतायतन’’न्तिआदीसु आकरो, सासने पन ‘‘मनोरमे आयतने, सेवन्ति नं विहङ्गमा’’तिआदीसु समोसरणट्ठानं ¶ . ‘‘दक्खिणापथो गुन्नं आयतन’’न्तिआदीसु सञ्जातिदेसो. ‘‘तत्र तत्रेव सक्खिभब्बतं पापुणाति सति सतिआयतने’’तिआदीसु कारणं.
चक्खुआदीसु चापि चित्तचेतसिका धम्मा निवसन्ति तदायत्तवुत्तितायाति चक्खादयो च नेसं निवासट्ठानं. चक्खादीसु ते आकिण्णा तन्निस्सितत्ता तदारम्मणत्ता चाति चक्खादयो च नेसं आकरो. चक्खादयो च नेसं समोसरणट्ठानं तत्थ तत्थ द्वारारम्मणवसेन समोसरणतो. चक्खादयो च नेसं सञ्जातिदेसो तन्निस्सयारम्मणभावेन तत्थेव उप्पत्तितो, चक्खादयो च नेसं कारणं तेसं अभावे अभावतो. इति निवासट्ठानट्ठेन आकरट्ठेन समोसरणट्ठानट्ठेन सञ्जातिदेसट्ठेन कारणट्ठेनाति इमेहि कारणेहि एते धम्मा आयतनन्ति वुच्चन्ति, तस्मा यथावुत्तेनत्थेन चक्खु च तं आयतनञ्चाति चक्खायतनं…पे… धम्मा च ते आयतनञ्चाति धम्मायतनन्ति एवं तावेत्थ अत्थतो विञ्ञातब्बो विनिच्छयोति. इच्चेवं –
निवासो आकरो चेव, जातिदेसो च कारणं;
समोसरणट्ठानञ्च, वुच्चता’यतनं इति;
विदिविदेहि धातूहि, अकारपुब्बकेहि वा;
अन्तविरहितसद्दू-पपदेन जुनापि वा.
अविज्जासद्दनिप्फत्ति, दीपेतब्बा सुधीमता.
एत्थ पूरेतुं अयुत्तट्ठेन कायदुच्चरितादि अविन्दियं नाम, अलद्धब्बन्ति अत्थो, तं अविन्दियं विन्दतीति अविज्जा, तब्बिपरीततो कायसुचरितादि विन्दियं नाम, तं विन्दियं न विन्दतीति अविज्जा. खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, सच्चानं तथट्ठं, इन्द्रियानं अधिपतियट्ठं अविदितं करोतीति ¶ अविज्जा. दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं अत्थं अविदितं करोतीति अविज्जा, अन्तविरहिते संसारे सब्बभवयोनिगतिविञ्ञाणट्ठितिसत्तावासेसु सत्ते जवापेतीति अविज्जा, परमत्थतो अविज्जमानेसु इत्थिपुरिसादीसु जवति, विज्जमानेसुपि खन्धादीसु न जवतीति अविज्जा.
यं पन अट्ठकथायं ‘‘अपिच चक्खुविञ्ञाणादीनं वत्थारम्मणपटिच्चसमुप्पादपटिच्चसमुप्पन्ना नं धम्मानं छादनतोपि अविज्जा’’ति वुत्तं, एतं न सद्दत्थतो वुत्तं, अथ खो अविज्जाय छादनकिच्चत्ता वुत्तं. तथा हि अभिधम्मटीकायं इदं वुत्तं –
‘‘ब्यञ्जनत्थं दस्सेत्वा सभावत्थं दस्सेतुं ‘अपिचा’तिआदिमाह, चक्खुविञ्ञाणादीनं वत्थारम्मणानि ‘इदं वत्तु, इदमारम्मण’न्ति अविज्जाय ञातुं न सक्काति अविज्जा तप्पटिच्छादिका वुत्ता, वत्थारम्मणसभावच्छादनतो एव अविज्जादीनं पटिच्चसमुप्पादभावस्स, जरामरणादीनं पटिच्चसमुप्पन्नभावस्स च छादनतो पटिच्चसमुप्पादपटिच्चसमुप्पन्नछादनं वेदितब्बन्ति. तत्थ दुग्गतिगामिकम्मस्स विसेसप्पच्चयत्ता अविज्जा ‘अविन्दियं विन्दती’ति वुत्ता, तथा विसेसपच्चयो विन्दनीयस्स न होतीति ‘विन्दियं न विन्दती’ति च, अत्तनिस्सितानं चक्खुविञ्ञाणादीनं पवत्तापनं उप्पादनं आयतनं, सम्मोहभावेनेव अनभिसमयभूतत्ता ‘अविदितं अञ्ञातं करोति, अन्तविरहिते जवापेती’ति वण्णागमविपरियायविकारविनासधातुअत्थविसेसयोगेहि पञ्चविधस्स निरुत्तिलक्खणस्स वसेन तीसुपि पदेसु अकारविकारजकारे गहेत्वा अञ्ञेसं वण्णानं लोपं कत्वा जकारस्स च दुतियस्स आगमं कत्वा अविज्जाति वुत्ता’’ति.
अरहधातुतो ¶ ञेय्या, अरहंसद्दसण्ठिति;
अरारूपपदहन-धातुतो वाथवा पन.
रहतो रहितो चापि, अकारपुब्बतो इध;
वुच्चते अस्स निप्फत्ति, आरकादिरवस्सिता.
तथा हि अरहन्ति अग्गदक्खिणेय्यत्ता चीवरादिपच्चये अरहति पूजाविसेसञ्चाति अरहं. वुत्तञ्च –
‘‘पूजाविसेसं सह पच्चयेहि,
यस्मा अयं अरहति लोकनाथो;
अत्थानुरूपं अरहन्ति लोके,
तस्मा जिनो अरहति नाममेत’’न्ति.
तथा सो किलेसारयो मग्गेन हनीति अरहं. वुत्तञ्च –
‘‘यस्मा रागादिसङ्खाता, सब्बेपि अरयो हता;
पञ्ञासत्थेन नाथेन, तस्मापि अरहं मतो’’ति.
यञ्चेतं अविज्जाभवतण्हामयनाभिं पुञ्ञादिअभिसङ्खारारं जरामरणनेमिं आसवसमुदयमयेन अक्खेन विज्झित्वा विभवरथे समायोजितं अनादिकालप्पवत्तं संसारचक्कं, तस्स सो बोधिमण्डे वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरं ञाणपरसुं गहेत्वा सब्बे अरे हनीतिपि अरहं. वुत्तञ्च –
‘‘अरा संसारचक्कस्स, हता ञाणासिना यतो;
लोकनाथेन तेनेस, अरहन्ति पवुच्चती’’ति.
तथा अत्तहितं परहितञ्च परिपूरेतुं सम्मा पटिपज्जन्तेहि साधूहि दूरतो रहितब्बा परिच्चजितब्बा परिहातब्बाति रहा, रागादयो पापधम्मा, न सन्ति एतस्स रहाति ¶ अरहं. ‘‘अरहो’’ति वत्तब्बे ओकारस्स सानुसारं अकारादेसं कत्वा ‘‘अरहं’’न्ति वुत्तं. आह च –
‘‘पापधम्मा रहा नाम, साधूहि रहितब्बतो;
तेसं सुट्ठु पहीनत्ता, भगवा अरहं मतो’’ति.
अथ वा खीणासवेहि सेक्खेहि कल्याणपुथुज्जनेहि च न रहितब्बो न परिच्चजितब्बो, ते च भगवाति अरहं. आह च –
‘‘ये च सच्छिकतधम्मा,
अरिया सुद्धगोचरा;
न तेहि रहितो होति,
नाथो तेना’रहं मतो’’ति.
रहोति च गमनं वुच्चति, नत्थि एतस्स रहो गमनं गतीसु पच्चाजातीति अरहं. आह च –
‘‘रहो वा गमनं यस्स, संसारे नत्थि सब्बसो;
पहीनजातिमरणो, अरहं सुगतो मतो’’ति.
पासंसत्ता वा भगवा अरहं. अक्खरचिन्तका हि पसंसायं अरहसदं वण्णेन्ति. पासंसभावो च भगवतो अनञ्ञसाधारणो यथाभुच्चगुणाधिगतो सदेवके लोके सुप्पतिट्ठितो. इति पासंसत्तापि भगवा अरहं. आह च –
‘‘गुणेहि सदिसो नत्थि, यस्मा लोके सदेवके;
तस्मा पासंसियत्तापि, अरहं द्विपदुत्तमो’’ति.
इमानि ¶ निब्बचनानि ‘‘अरह पूजायं, हन हिंसायं, रह चागे, रहि गतिय’’न्ति इमेसं धातूनं वसेन इध वुत्तानि किलेसेहि आरकत्ता ‘‘अरह’’न्ति च पापकरणे रहाभावा ‘‘अरह’’न्ति च असप्पुरिसानं आरका दूरेति ‘‘अरह’’न्ति च सप्पुरिसानं आरका आसन्नेति ‘‘अरह’’न्ति च. निब्बचनानि पन धातुसद्दनिस्सितानि न होन्तीति इध न गहितानि. पसंसा पन अत्थतो पूजा एवाति ‘‘अरह पूजाय’’न्ति धातुस्स अत्थो भवितुं युत्तोति इध अम्हेहि गहिता, अट्ठकथाचरियेहि तु अरहसद्दस्स लब्भमानवसेन सब्बेपि अत्था गहिता धातुनिस्सिता च अधातुनिस्सिता च. कथं? –
आरकत्ता हतत्ता च, किलेसारीन सो मुनि;
हतसंसारचक्कारो, पच्चयादीन चारहो;
न रहो करोति पापानि, अरहं तेन वुच्चतीति.
टीकाचरियेहिपि तथेव गहिता. कथं? –
आरका मन्दबुद्धीनं, आरका च विजानतं;
रहानं सुप्पहीनत्ता, विदूनमरहेय्यतो;
भवेसु च रहाभावा, पासंसा अरहं जिनोति.
यथा पन अरहंसद्दस्स, एवं अरहासद्दस्सापि निब्बचनानि वेदितब्बानि.
सुपुब्बगमितो चेव, सुपुब्बगदितोपि च;
धीरो सुगतसद्दस्स, निप्फत्तिं समुदीरये.
एत्थ हि सुगतोति सोभनं गतं एतस्साति सुगतो, सुन्दरं ठानं गतोति सुगतो, सम्मा गतोति सुगतो, सम्मा च गदतीति सुगतोति धातुनिस्सितं अत्थं गहेत्वा सद्दनिप्फत्ति कातब्बा. वुत्तञ्हि अट्ठकथासु –
‘‘सोभनगमनत्ता ¶ , सुन्दरं ठानं गतत्ता, सम्मा गतत्ता, सम्मा च गदत्ता सुगतो. गमनम्पि हि गतन्ति वुच्चति, तञ्च भगवतो सोभनं परिसुद्धमनवज्जं. किं पन तन्ति? अरियमग्गो, तेनेस गमनेन खेमं दिसं असज्जमानो गतोति सोभनगमनत्ता सुगतो’’तिआदि.
भगसद्दूपपदतो, वनुतो वमुतोपि च;
भगवासद्दनिप्फत्तिं, पवदे अञ्ञथापि वा.
अत्रिमानि निब्बचनानि – भगसङ्खाता लोकियलोकुत्तरसम्पत्तियो वनि भजि सेवीति भगवा. सोमनस्सकुमारत्तभावादीसु चरिमत्तभावे च भगसङ्खातं सिरिं इस्सरियं यसञ्च वमि उग्गिरि खेळपिण्डं विय अनपेक्खो छड्डयीति भगवा. अथ वा नक्खत्तेहि समं पवत्तत्ता भगसङ्खाते सिनेरुयुगन्धरउत्तरकुरुहिमवन्तादिभाजनलोके वमि, तन्निवासितत्तावाससमतिक्कमनतो तप्पटिबद्धछन्दरागप्पहानेन पजहीति भगवाति.
परधातुवसा वापि, परूपपदतोपि वा;
मुतो तथा मजतो च, मयतो मुनतो मितो.
पुन मितोति एतेहि, धातूहि खलु सत्तहि;
वदे परमसद्दस्स, निप्फत्तिं जिनसासने.
उत्तमवाचीपरम-सद्देन सह अट्ठहि;
पदेहि पारमीसद्दं, वदे तद्धितपच्चयिं.
पारसद्दूपपदतो, मजतोपि मुतोथ वा;
मयतो वा मुनतो वा, मितो वा पुनपि मितो.
एतेहि छहि धातूहि, महापुरिसवाचकं;
पारमीसद्दमीरेन्ति, ततो पारमितारवं.
एत्थ ¶ ताव उत्तमत्थवाचकपरमसद्दवसेन पारमीनिब्बचनं कथेस्साम. ततो परधातुवसेन, ततो परसद्दूपपदमुधातादिवसेन ततो पारसद्दूपपदमजधातादिवसेन.
दानसीलादिगुणविसेसयोगेन सत्तुत्तमताय परमा. महाबोधिसत्ता बोधिसत्ता, तेसं भावो, कम्मं वा पारमी, दानादिक्रिया. अथ वा परति पालेति पूरेति चाति परमो, दानादीनं गुणानं पालको पूरको च बोधिसत्तो, परमस्स अयं, परमस्स वा भावो, कम्मं वा पारमी, दानादिक्रिया. अथ वा परं सत्तं अत्तनि मवति बन्धति गुणविसेसयोगेनाति परमो, परं वा अधिकतरं मज्जति सुज्झति किलेसमलतोति परमो, परं वा सेट्ठं निब्बानं मयति गच्छतीति परमो, परं वा लोकं पमाणभूतेन ञाणविसेसेन इधलोकं विय मुनाति परिच्छिन्दतीति परमो, परं वा अतिविय सीलादिगुणगणं अत्तनो सन्ताने मिनोति पक्खिपतीति परमो, परं वा अत्तभूततो धम्मकायतो अञ्ञं पटिपक्खं वा तदनत्थकरं किलेसचोरगणं मिनाति हिंसतीति परमो, महासत्तो, परमस्स अयं, परमस्स वा भावो, कम्मं वा पारमी, दानादिक्रिया.
अपरो नयो – पारे निब्बाने मज्जति सुज्झति, सत्ते च मज्जेति सोधेतीति पारमी, महापुरिसो, तस्स भावो, कम्मं वा पारमिता. पारे निब्बाने सत्ते मवति बन्धति योजेईति पारमी, पारं वा निब्बानं मयति गच्छति, सत्ते च मायेति गमेतीति पारमी, मुनाति वा पारं निब्बानं याथावतो, तत्थ वा सत्ते मिनोति पक्खिपतीति पारमी, किलेसारिं वा सत्तानं पारे निब्बाने मिनाति हिंसतीति पारमी, महापुरिसो, तस्स भावो, कम्मं वा पारमिता, दानादिक्रियाव. इमिना नयेन पारमीनं सद्दत्थो वेदितब्बो.
करधातुवसा ¶ वापि, किरधातुवसेन वा;
कंसद्दूपपदरुधि-धातुतो वापि दीपये;
करुणासद्दनिप्फत्तिं, महाकरुणसासने.
तत्थ करुणाति परदुक्खे सति साधूनं हदयकम्पनं करोतीति करुणा. किरति परदुक्कं विक्खिपतीति करुणा. कं वुच्चति सुखं, तं रुन्धति विबाधति कारुणिकं न सुखापेतीतिपि करुणा.
विदिविधविदधातु-वसेन परिदीपये;
विज्जासद्दस्स निप्फत्तिं, सद्दनिप्फत्तिकोविदो.
तत्थ विज्जाति विन्दियं कायसुचरितादिं विन्दति याथावतो उपलभतीति विज्जा. तमोखन्धादिपदालनट्ठेन वा अत्तनो पटिपक्खं विज्झतीति विज्जा. ततो एव अत्तनो विसयं विदितं करोतीतिपि विज्जा.
मेधधातुवसा चेव, मेधाधातूहि च द्विधा;
मेधासद्दस्स निप्फत्तिं, मेधावी समुदीरये.
तत्थ मेधाति सम्मोहं मेधति हिंसतीति मेधा. पापके वा अकुसले धम्मे मेधति हिंसतीतिपि मेधा. अथ वा –
‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति,
नक्खत्तराजारिव तारकानं;
सीलं सिरिञ्चापि सतञ्च धम्मो,
अन्वायिका पञ्ञवतो भवन्ती’’ति
वचनतो पन मेधति सीलेन सिरिया सतञ्च धम्मेहि सह गच्छति, न एकिका हुत्वा तिट्ठतीतिपि मेधा. अपरो नयो – सुखुमम्पि अत्थं धम्मञ्च खिप्पमेव मेति च धारेति चाति मेधा, एत्थ मेतीति गण्हातीति अत्थो. तथा हि ¶ अट्ठसालिनियं वुत्तं ‘‘असनि विय सिलुच्चये किलेसे मेधति हिंसतीति मेधा, खिप्पं गहणधारणट्ठेन वा मेधा’’ति.
रन्जधातुवसा चेव, रापुब्बतिरतोपि च;
रत्तिसद्दस्स निप्फत्तिं, सद्दत्थञ्ञू विभावये.
रन्जन्ति सत्ता एत्थाति रत्ति, रा सद्दो तिय्यति छिज्जति एत्थाति रत्ति, सत्तानं सद्दस्स वूपसमकालोति अत्थो.
मा माने इति सोअन्त, कम्मनीति चुभोहि तु;
धातूहि माससद्दस्स, निप्फत्तिं समुदीरये.
तथा हि सत्तानं आयुं मानन्तो विय सियति अन्तं करोतीति मासो, चित्तमासादयो द्वादस मासा. सेय्यथिदं? चित्तो विसाखो जेट्ठो आसाळ्हो सावणो भद्दो अस्सयुजो कत्तिको मागसिरो फुस्सो माघो फग्गुणोति. तत्र चित्तो मासो ‘‘रम्मको’’ति वुच्चति. ‘‘यथापि रम्मके मासे, बहू पुप्फन्ति वारिजा’’ति पाळि दिस्सति. भद्दो पन ‘‘पोट्ठपादो’’ति वुच्चति.
अथ वा मासोति अपरण्णविसेसस्सपि सुवण्णमासस्सपि नामं. तत्थ अपरण्णविसेसो यथापरिमिते काले असियति भक्खियतीति मासो, इतरो पन ‘‘मम इद’’न्ति मसियति आमसियति गण्हियतीति मासोति वुच्चति.
संपुब्बवदचरेहि, संवच्छररवस्स तु;
निप्फत्तिं समुदीरेय्य, सक्यसीहस्स सासने.
तथा हि तं तं सत्तं धम्मप्पवत्तिञ्च सङ्गम्म वदन्तो विय चरति पवत्ततीति संवच्छरो.
भिदिभिक्खिधातुवसा ¶ , अथ वा भयवाचकं;
भीसद्दं पुरिमं कत्वा, इक्खधातुवसेन च;
भिक्खुसद्दस्स निप्फत्तिं, कथयेय्य विचक्खणो.
तथा हि किलेसे भिन्दतीति भिक्खु. छिन्नभिन्नपटधरोतिपि भिक्खु. भिक्खनसीलोतिपि भिक्खु. संसारे भयं इक्खति, इक्खनसीलोति वा भिक्खु.
सदभिदीहि धातूहि, सब्भिसद्दगतिं वदे;
सप्पुरिसे च निब्बाने, एस सद्दो पवत्तति.
अत्रिमानि निब्बचनानि – सीदनसभावे किलेसे भिन्दतीति सब्भि, सप्पुरिसो, यो ‘‘अरियो’’तिपि ‘‘पण्डितो’’तिपि वुच्चति. अपिच सीदनसभावा किलेसा भिज्जन्ति एत्थाति सब्भि, निब्बानं, यं ‘‘रागक्खयो’’तिआदिनामं लभति. तथा हि संयुत्तट्ठकथायं वुत्तं ‘‘यस्मा निब्बानं आगम्म सीदनसभावा किलेसा भिज्जन्ति, तस्मा तं सब्भीति वुच्चती’’ति.
एत्थेतं वदाम –
‘‘यस्मा निब्बानमागम, संसीदनसभाविनो;
क्लेसा भिज्जन्ति तं तस्मा, सब्भीति अमतं’ब्रवु’’न्ति.
ब्रूधातुसदधातूहि, भिसिसद्दस्स सम्भवं;
गुणेहि ब्रूहिता धीरा, पोराणाचरिया’ब्रवुं.
तथा हि ब्रवन्ता एत्थ सीदन्तीति भिसीति भिसिसद्दस्स सम्भवं पोराणा कथयिंसु.
सुखधातुवसा चापि, सुपुब्बखादतोपि वा;
सुपुब्बखनुतो वापि, सुखसद्दगतिं वदे.
सुखन्ति ¶ हि सुखयतीति सुखं. यस्सुप्पज्जति, तं सुखितं करोतीति अत्थो. सुट्ठु दुक्खं खादतीतिपि सुखं. सुट्टु दुक्खं खनतीतिपि सुखं.
दुक्खधातुवसा चापि, दुपुब्बखादतोपि वा;
दुपुब्बखनुतो वापि, दुक्खसद्दगतिं वदे.
दुक्खन्ति हि दुक्खयतीति दुक्खं. यस्सुप्पज्जति, तं दुक्खितं करोतीति अत्थो. दुट्ठु सुखं खादतीतिपि दुक्खं. दुट्ठु सुखं खनतीतिपि दुक्खं. अथ वा द्विधा सुखं खनतीतिपि दुक्खं.
गन्धधातुवसा चापि, गमुधातुवसेन वा;
गमुधाधातुतो वापि, गन्धसद्दगतिं वदे.
तथा हि गन्धयतीति गन्धो, अत्तनो वत्थुं सूचयति ‘‘इदं सुगन्धं, इदं दुग्गन्ध’’न्ति पकासेति, पटिच्छन्नं, वा पुप्फफलादिं ‘‘इदमेत्थ अत्थी’’ति पेसुञ्ञं करोन्तो विय अहोसीति अत्थो. अथ वा गन्धयति छिन्दति मनापगन्धो सुगन्धभावेन दुग्गन्धं, अमनापगन्धो च दुग्गन्धभावेन सुगन्धन्ति गन्धो. एत्थ पन गन्धसद्दस्स छेदनवाचकत्ते –
‘‘अतिजातं अनुजातं, पुत्तमिच्छन्ति पण्डिता;
अवजातं न इच्छन्ति, यो होति कुलगन्धनो’’ति
अयं पाळि निदस्सनं. वायुना वा नीयमानो गच्छतीति गन्धो. कच्चायनस्मिञ्हि ‘‘खादामगमानं खन्धन्धगन्धा’’ति खादअमगमिइच्चेतेसं धातूनं यथाक्कमं खन्ध अन्धगन्धादेसा वुत्ता. अथ वा गच्छन्तो धरियते सोति गन्धो. वुत्तञ्हेतं भदन्तेन बुद्धदत्ताचरियेन वेय्याकरणेन निरुत्तिनयदस्सिना ‘‘धरियतीति गच्छन्तो, गन्धो सूचनतोपि वा’’ति.
रसधातुवसा चेव, रमासधातुतोपि च;
रससद्दस्स निप्फत्तिं, आहु धम्मरसञ्ञुनो.
रसोति ¶ हि रसन्ति तं अस्सादेन्तीति रसो, रमन्ता तं असन्तीतिपि रसो. वुत्तम्पि चेतं ‘‘रममाना न’सन्तीति रसोति परिदीपितो’’ति. तत्रायमत्थो – देवमनुस्सादयो सत्ता यस्मा रममाना नं धम्मजातं असन्ति भक्खन्ति, तस्मा तं धम्मजातं रसो नामाति निरुत्तञ्ञूहि परिदीपितोति. पदच्छेदो पन एवं वेदितब्बो –
नं असन्ति न सन्तीति, पदच्छेदो सिया तहिं;
कम्मकारकभावेन, अत्थो हि तत्थ इच्छितो.
इति वुत्तानुसारेन, अवुत्तेसु पदेसुपि;
यथारहं नयञ्ञूहि, नयो नेय्यो सुसोभनो.
धातुचिन्ताय ये मुत्ता, अनिप्फन्नाति ते मता;
ते चापि बहवो सन्ति, पीतलोहितकादयो;
निप्फन्ने अपि धातूहि, सद्दे धगाइतिआदयो;
अनिप्फन्नंव पेक्खन्ति, गवादिविधिभेदतो.
तथा हि ‘‘गच्छतीति गो’’, इति वुत्तपदं पुन;
अनिप्फन्नं करित्वान, ‘‘गावो’’ इच्चादिकंब्रवुं.
एकन्तेन अनिप्फन्ना, सद्दा विडूडभादयो;
धातुरूपकसद्दा च, ‘‘पब्बतायति’’आदयो.
सेय्यथिदं? ‘‘विडूडभो, तिस्सो, येवापनो, पीतं, लोहितं’’ इच्चेवमादीनि नामिकपदानि अनिप्फन्नानि भवन्ति. ‘‘नीलं, पीतं, येवापनको’’ इच्चादीनि पन नीलवण्णे पीतवण्णे. के रे गे सद्देति धातुवसेन आगतत्ता नीलतीति नीलं, पीततीति पीतं, ये वा पन इतिवचनेन भगवता कियते कथियतेति येवापनकोति निब्बचनमरहन्तीति निप्फन्नानीति वत्तब्बानि. केचि पनेत्थ वदेय्युं ‘‘ननु नीलति पीततीतिआदीनि क्रियापदानि तेपिटके बुद्धवचने न दिस्सन्ती’’ति? किञ्चापि ¶ न दिस्सन्ति, तथापि एतरहि अविज्जमाना पुराणभासा एसाति गहेतब्बानि. यथा हि ‘‘नाथतीति नाथो’’ति एत्थ किञ्चापि ‘‘नाथती’’ति क्रियापदं बुद्धवचने न दिस्सति, तथापि नाथ याचनोपतापिस्सरियासीसनेसूति धातुनो दिट्ठत्ता अट्ठकथाचरिया गण्हिंसुयेव, एवं सम्पदमिदं दट्ठब्बं. न हि क्रियापदपरिहीनो धातु वुच्चेय्य.
किञ्च भिय्यो – यथा ‘‘याव ब्याति निमीसति, तत्रापि रसतिब्बयो’’ति जातकपाळियं इमस्मिं बुद्धुप्पादे देवमनुस्सानं वोहारपथे असञ्चरन्तं पुराणभासाभूतं ‘‘ब्याती’’ति क्रियापदम्पि दिस्सति, तथा ‘‘नीलति, पीतती’’तिआदीहिपि पुराणभासाभूतेहि क्रियापदेहि भवितब्बं. तत्थ याव ब्यातीति याव उम्मीसति. अयञ्हि तस्मिं काले वोहारो, यस्मिं काले बोधिसत्तो चूळबोधि नाम परिब्बाजको अहोसि. यथा पन विडूडभसद्दादयो धातुवसेन अनिप्फन्ना नाम वुच्चन्ति, तथा ‘‘पब्बतायति, समुद्दायति, चिच्चिटायति, धूमायति, दुद्दुभायति, मेत्तायति, करुणायति, ममायति’’ इच्चेवमादयो च ‘‘छत्तीयति, वत्थीयति, परिक्खारीयति, धनीयति, पटीयति’’ इच्चेवमादयो च ‘‘अतिहत्थयति, उपवीणयति, दळ्हयति, पमाणयति, कुसलयति, विसुद्धयति’’ इच्चेवमादयो च धातुवसेन अनिप्फन्नायेव नाम वुच्चन्ति.
तत्थ ‘‘पब्बतायती’’तिआदीसु सङ्घो पब्बतमिव अत्तानमाचरति पब्बतायति, एवं समुद्दायति. सद्दो चिच्चिटमिव अत्तानमाचरति चिच्चिटायति. वत्थु धूममिव अत्तानमाचरति धूमायति. सद्दो दुद्दुभइति आचरति दुद्दुभायति, भिक्खु मेत्तायति, तथा करुणायति. ‘‘मम इद’’न्ति गण्हति ममायति. अछत्तं छत्तमिव आचरति छत्तीयति. अपुत्तं ¶ पुत्तमिव आचरति पुत्तीयति, सिस्सं आचरियो, अत्तनो पत्तमिच्छति पत्तीयति. एवं वत्थीयति, परिक्खारीयति, चीवरीयति, धनीयति, पटीयति. हत्थिना अतिक्कमति अतिहत्थयति. वीणाय उपगायति उपवीणयति. दळ्हं करोति वीरियं दळ्हयति. पमाणं करोति पमाणयति. कुसलं पुच्छति कुसलयति. विसुद्धा होति रत्ति विसुद्धायति.
तत्रायं पदमाला – ‘‘पब्बतायति, पब्बतायन्ति. पब्बतायसि, पब्बतायथ. पब्बतायामि, पब्बतायामा’’ति इमिना नयेन अट्ठन्नं विभत्तीनं वसेन सेसं सब्बं योजेतब्बं, एवं ‘‘समुद्दायति, छत्तीयती’’तिआदीसु. तत्र कारितवसेनपि ‘‘पब्बतायन्तं पयोजयति पब्बतायति, पुत्तियन्तं पयोजयति पुत्तीयति’’ इच्चादि पदसिद्धि भवति. अयं पन पदमाला – पब्बतायति, पब्बतायन्ति. पब्बतायसि. सेसं योजेतब्बं. इच्चेवं धातुवसेन निप्फन्नानिप्फन्नपदानि विभावितानि.
इदानि धातुगणलक्खणं, अधातुलक्खणं, कारितपच्चययोगं, सकारितेककम्मद्विकम्मतिकम्मपदं, ऊहनीयरूपगणं, धातूनं एकगणिकद्विगणिकतेगणिकपदं, सुद्धकत्तुहेतुकत्तुपदरूपं, कम्मभावपदरूपं, एककारितद्विकारितपदं, अकारितद्विकम्मकपदञ्च सब्बमेतं यथारहं कथयाम.
तत्र सब्बधातुकनिस्सिते सुद्धकत्तुप्पयोगे सुद्धस्सरधातुतो वा एकस्सरतो वा अनेकस्सरतो वा अपच्चयस्स परभावो भूवादिगणलक्खणं सामञ्ञलक्खणवसेन, विसेसलक्खणवसेन पन आख्यातत्ते इकारन्तानेकस्सरधातुतो सह अपच्चयेन निच्चं निग्गहीतागमनञ्च नामिकत्ते निग्गहीतागमनमत्तञ्च भूवादिगणलक्खणं. आक्यातत्ते कत्तरि धातूहि अपच्चयेन सद्धिंनियतवसेन निग्गहीतागमनं रुधादिगणलक्खणं सामञ्ञलक्खणवसेन, विसेसलक्खणवसेन ¶ पन आख्यातत्ते कत्तरि धातूहि इवण्णेकारोकारपच्चयेहि सद्धिं नियतवसेन निग्गहीतागमनञ्च नामकत्ते अनियतवसेन निग्गहीतागमनमत्तञ्च रुधादिगणलक्खणं. कत्तरि धातूहि आदेसलाभालाभिनो यपच्चयस्स परभावो दिवादिगणलक्खणं. कत्तरि धातूहि यथारहं णु णा उणापच्चयानं परभावो स्वादिगणलक्खणं. कत्तरि धातूहि नापच्चयस्स परभावो कियादिगणलक्खणं. कत्तरि धातूहि आख्यातत्ते अप्पकतरप्पयोगवसेन नामिकत्ते पचुरप्पयोगवसेन प्पण्हापच्चयानं परभावो गहादिगणलक्खणं. कत्तरि धातूहि यथासम्भवं ओयिरप्पच्चयानं परभावो तनादिगणलक्खणं. आख्यातत्ते कत्तरि धातूहि सब्बथा णेणयप्पच्चयानं परभावो चुरादिगणलक्खणं सामञ्ञलक्खणवसेन, विसेसलक्खणवसेन पन आख्यातत्ते इकारन्तधातुतो सह णे णयपच्चयेहि निच्चं निग्गहीतागमनञ्च नामिकत्ते निग्गहीतागमनमत्तञ्च चुरादिगणलक्खणं. गणसूचकानं पच्चयानमपरत्तं अधातुलक्खणं. इति धातुगणलक्खणमधातुलक्खणं विभावितं.
कारितपच्चयस्स योगे ‘‘णे णयो णापे णापयो चा’’ति इमे चत्तारो कारितपच्चया.
णे णयासुं उवण्णन्ता,
आदन्ता पच्छिमा दुवे;
सेसतो चतुरोद्वे वा,
णयोयेव अधातुतो.
तत्र सावेति, सावयति. भावेति, भावयति, ओभासेति, ओभासयति. इमानि कारिते उवण्णन्तधातुरूपानि.
दापेति ¶ , दापयति. हापेति, हापयति. न्हापेति, न्हापयति. नहापेति, नहापयति. आकारन्तधातुरूपानि.
सोसेति, सोसयति. सोसापेति, सोसापयति. घोसापेति, घोसापयति. अकारन्तधातुरुपानि.
मग्गो संसारतो लोकं ञापेति, ञापयति. इधातुरूपानि निग्गच्छापेतीति एतेसमत्थो. इमानि हि निपुब्बाय इधातुया वसेन सम्भूतानि हेतुकत्तुरूपानि. तथा हि सुद्धकत्तुभावेन मग्गो सयं ञायति, संसारतो निग्गच्छतीति ञायोति वुच्चति.
पावेति, पावयति, उधातुरूपानि. वदापेतीति एतेसमत्थो. इमानि हि पपुब्बाय उधातुया वसेन सम्भूतानि हेतुकत्तुरूपानि. तथा हि ‘‘यो आतुमानं सयमेव पावा’’ति सुद्धकत्तुपदं आहच्चभासितं दिस्सति.
खेपेति, खेपयति. कङ्खेति, कङ्खयति, कङ्खापेति, कङ्खापयति. आचिक्खापेति, आचिक्खापयति. इवण्णन्तधातुरूपानि.
खियेति, खिययति. मिलायेति, मिलाययति. एकारन्तधातुरूपानि.
सियेति, सिययति. ओकारन्तधातुरूपानि.
पब्बतायायति, पुत्तियायति. अधातुनिस्सितानि रूपानि. इमिना नयेन सेसानि अवुत्तानिपि रूपानि सक्का विञ्ञातुं विञ्ञुना पाळिनयञ्ञुनाति वित्थारो न दस्सितो. इति कारितपच्चययोगो सङ्खेपेन विभावितो.
इदानि ¶ सकारितेककम्मादीनि ब्रूम –
अकम्मका एककम्मा, द्विकम्मा वापि होन्ति हि;
कारितपच्चये लद्धे, सकम्मा च द्विकम्मका.
सयं सोधेति सो भूमिं, सोधापेति परेमहिं;
नरं कम्मं कारयति, विञ्ञेय्यं कमतो इदं.
द्विकम्मिका सम्भवन्ति, तिकम्मा एत्थ दीपये;
‘‘इस्सरो सेवकं गामं, अजं नायेति’’ इच्चपि.
‘‘नरो नरेन वा गामं, अजं नायेति’’इच्चपि;
कम्मत्थदीपकंयेव, करणं एत्थ इच्छितं.
इति सकारितेककम्मादीनि विभावितानि.
इदानि ऊहनीयरूपगणं ब्रूम – होति, भोति, सम्भोति, इदं भूवादिरूपं. सुम्भोति, परिसुम्भोति, इदं रुधादिगूपं. निन्दति, विनिन्दति, बन्धति, इदं भूवादिरूपं. छिन्दति, भिन्दति, रुन्धति, इदं रुधादिरूपं. देति, नेति, वदेति, अन्वेति, इदं भूवादिरूपं. रुन्धेति, पटिरुन्धेति, इदं रुधादिरूपं. बुद्धेति, पलिबुद्धेति, इदं चुरादिरूपं. जयति, सयति, पलायति, मिलायति, गायति, इदं भूवादिरूपं. हायति, सायति, न्हायति, इदं दिवादिरूपं. कथयति, चिन्तयति, भाजयति, इदं चुरादिरूपं. गब्बति, पगब्बति, इदं भूवादिरूपं. कुब्बति, क्रुब्बति, इदं तनादिरूपं. हिनोति, चिनोति, इदं स्वादिरूपं. तनोति, सनोति, करोति, इदं तनादिरूपं. चिन्तेति, चिन्तयति, इदं कत्तुरूपञ्चेव हेतुकत्तुरूपञ्च. कन्तेति, कन्तयति, इदं हेतुकत्तुरूपमेव. भक्खेति, भक्खयति, वादेति, वादयति, इदं सुद्धकत्तुरूपञ्चेव हेतुकत्तुरूपञ्च. मिय्यतीति कत्तुपदञ्चेव कम्मपदञ्च. भावेथाति बहुवचनञ्चेव एकवचनञ्च. संयमिस्सन्ति अनागतवचनञ्चेव अतीतवचनञ्च. अनुसासतीति आख्यातञ्चेव नामिकञ्च. गच्छं विधमं निक्खणन्ति नामिकञ्चेव ¶ आख्यातञ्च. एत्थ आख्यातत्ते गच्छन्ति अनागतवचनं, विधमन्ति अतीतवचनं, निखणन्ति परिकप्पवचनं, सब्बं वा एतं पदं अनागताधिवचनन्तिपि वत्तुं वट्टतेव. इमिना नयेन अञ्ञानिपि ऊहनीयपदानि नानप्पकारतो योजेतब्बानि. इमानि पदानि दुब्बिञ्ञेय्यविसेसानि मन्दबुद्धीनं सम्मोहकरानि आचरियपाचरिये पयिरुपासित्वा वेदनीयानीति ऊहनीयरूपगणो विभावितो.
इदानि एकगणिकादीनि वदाम – धा धारणे, भूवादिगणिकवसेनायं एकगणिका सकम्मिका धातु. भगवा सकललोकस्स हितं दधाति विदधाति, पुरिसो अत्थं संविधेति, निधिं निधेति, इमानि सुद्धकत्तरि भवन्ति. ‘‘संविधापेति, विधापेती’’ति इमानि हेतुकत्तरि भवन्ति. कम्मे पन भावे च ‘‘अनुविधीयती’’तिआदीनि भवन्ति. तथा हि कम्मे ‘‘निधि नाम निधीयती’’ति च ‘‘धीयति धपियतीति धेय्य’’न्ति च रूपानि दिस्सन्ति. तत्थ कम्मे ‘‘कम्मं सत्तेहि अनुविधिय्यति, कम्मानि सत्तेहि अनुविधिय्यन्ति. भो कम्म त्वं सत्तेहि अनुविधिय्यसि, अहं कम्मं सत्तेहि अनुविधिय्यामी’’तिआदिना योजेतब्बं. भावे पन ‘‘सत्तो दुक्खं अनुविधिय्यति, सत्ता दुक्खं अनुविधिय्यन्ति, तो सत्त त्वं दुक्खं अनुविधिय्यसी’’ति योजेतब्बं. अयं नयो अतिविय सुखुमो पाळिनयानुकूलो.
नामिकपदत्ते ‘‘धातू’’तिआदीनि भवन्ति. तत्थ धातूति सलक्खणं दधाति धारेतीति धातु. अट्ठकथासु पन ‘‘सलक्खणधारणतो दुक्खविधानतो दुक्खधानतो च धातू’’ति वुत्तं. धातूति पथवीधातादिधातुयो. तत्थ सलक्खणधारणतोति यथा तित्थियपरिकप्पितो पकति अत्ताति एवमादिको सभावतो नत्थि, न एवमेता, एता पन सलक्खणं सभावं धारेन्तीति धातुयो ¶ . दुक्खविधानतोति दुक्खस्स विदहनतो. एता हि धातुयो कारणभावेन ववत्थिता हुत्वा यथा अयलोहादिधातुयो अयलोहादिअनेकप्पकारं संसारदुक्खं विदहन्ति. दुक्खधानतोति अनप्पकस्स दुक्खस्स विधानमत्ततो अवसवत्तनतो, तं वा दुक्खं एताहि कारणभूताहि सत्तेहि अनुविधीयति, तथाविहितञ्च तं एतेस्वेव धीयति ठपियति, एवं दुक्खधानतो धातुयो. अपिच निज्जीवट्ठो धातवोति गहेतब्बं. तथा हि भगवा ‘‘छ धातुयोसं भिक्खु पुरिसो’’तिआदीसु जीवसञ्ञासमूहनत्थं धातुदेसनं अकासीति. यो पन तत्थ अम्हेहि भावट्ठाने ‘‘सत्तो दुक्खं अनुविधिय्यती’’ति तिपुरिसमण्डितो एकवचनबहुवचनिको पठमाविभत्तिप्पयोगो वुत्तो. सो –
‘‘दूसितो गिरिदत्तेन, हयो सामस्स पण्डवो;
पोराणं पकतिं हित्वा, तस्सेवानुविधिय्यती’’ति च
‘‘माता हि तव इरन्धति, विधुरस्स हदयं धनिय्यती’’ति च ‘‘ते संकिलेसिका धम्मा पहीयिस्सन्ती’’ति च इमासं पाळीनं वसेन सारतो पच्चेतब्बो. तत्थ पण्डवो नाम अस्सो गिरिदत्तनामकस्स अस्सगोपकस्स पकतिं अनुविधिय्यति अनुकरोतीति अत्थो. एत्थ च यदि कत्तुपदं इच्छितं सिया, ‘‘अनुविदधाती’’ति पाळि वत्तब्बा सिया. यदि कम्मपदं इच्छितं सिया, ‘‘पण्डवेना’’ति ततियन्तं कत्तुपदं वत्तब्बं सिया, एवं अवचनेन ‘‘अनुविधिय्यती’’ति इदं भावपदन्ति सिद्धं. न केनचि एत्थ वत्तुं सक्का ‘‘दिवादिगणे कत्तरि विहितयपच्चयस्स वसेन वुत्तं इदं रूप’’न्ति, धाधातुया दिवादिगणे अप्पवत्तनतो, एकन्तभूवादिगणिकत्ता च. दुतियप्पयोगे पन यदि कत्तुपदं इच्छितं सिया, ‘‘धनुते’’ति पाळि वत्तब्बा सिया. यदि कम्मपदं इच्छितं सिया, ‘‘धातुया’’ति वत्तब्बं सिया ¶ . एवं अवचनेन ‘‘धनिय्यती’’ति इदम्पि भावपदन्ति सिद्धं. एत्थ ‘‘धनिय्यतीति पत्थेति, इच्छतीति अत्थो’’ति अट्ठकथायं वुत्तं. ‘‘धनु याचने’’ति धातु एसा एकन्तेन तनादिगणेयेव वत्तति. ततियप्पयोगे ‘‘पहीयिस्सन्ती’’ति यदि भूवादिगणे ‘‘हा चागे’’ति धातुया रूपं सिया, कत्तरि ‘‘पजहिस्सन्ती’’ति रूपं सिया, ‘‘कस्मा नो पजहिस्सती’’ति एत्थ विय. कम्मपदं पन ‘‘पजहियिस्सन्ती’’ति सिया. यस्मा ‘‘पहीयिस्सन्ती’’ति इदं दिवादिगणे ‘‘हा परिहानिय’’न्ति धातुया रूपत्ता ‘‘पहायिस्सन्ती’’ति कत्तुपदरूपं सिया ‘‘आजञ्ञो कुरुते वेगं, हायन्ति तत्थ वळवा’’ति अकम्मकस्स कत्तुपदरूपस्स दस्सनतो, तस्मा ‘‘पहायिस्सन्ती’’ति अवत्वा ‘‘पहीयिस्सन्ती’’ति वचनेन यपच्चयो भावे वत्ततीति ञायति.
केचि पनेत्थ वदेय्युं ‘‘सो पहीयिस्सति. ते संकिलेसिका धम्मा पहीयिस्सन्ति. रूपं विभविय्यति. अग्गिजाहि पुब्बेव भूयते’तिआदीसु यपच्चयो कम्मेयेव विहितो, न भावे. कम्मकत्तुवसेन हि इमे पयोगा दट्ठब्बा, सयमेव पीयते पानीयं, सयमेव कटो करियतेति पयोगा विया’’ति. तं न, एवञ्हि सति ‘‘पजहियिस्सन्ती’’तिआदीनि सकम्मकधातुरूपानि वत्तब्बानि ‘‘पीयते करियते’’ति रूपानि विय. एत्थ पन भावट्ठाने कत्तुनो ठितभावो हेट्ठा नानप्पकारेन दस्सितोति न वुत्तो. ये सद्दसत्थे मतं गहेत्वा सासनिका गरू भावे अदब्बवुत्तिनो भावस्सेकत्ता एकवचनमेव, तञ्च पठमपुरिसस्सेव ‘‘भूयते देवदत्तेन देवदत्तेन सम्पत्तिं अनुभवनन्ति अत्थो’’ति पयोगञ्च तदत्थयोजनञ्च ¶ वदन्ति. तेसं तं वचनं पाळिया, अट्ठकथादीहि च न समेति, तस्मा यथावुत्तोयेवत्थो आयस्मन्तेहि धारेतब्बो.
जर रोगे. जरति, जरिय्यति. जरवयोहानियं. जीरति, जिय्यति. इमा द्वेपि भूवादि गणिकवसेन एकगणिका. तासं अयं साधारणरूपविभावना. ‘‘येन च सन्तप्पति, येन च जरिय्यती’’तिआदि. तत्थ येन च जरिय्यतीति येन तेजोगतेन कुपितेन अयं कायो एकाहिकादिजररोगेन जरिय्यति जरति. अथ वा येन च जरियति येन अयं कायो जीरति इन्द्रियवेकल्यतं बलक्खयं पलितवलितादिञ्च पापुणाति.
मर पाणचागे. भूवादिगणिकोयं अकम्मको च. सत्तो मरति, मिय्यति. किञ्चापि अयं धातु ‘‘मर पाणचागे’’ति वचनतो सकम्मको विय दिस्सति, तथापि ‘‘पुत्तो मरति. किच्छं वतायं लोको आपन्नो जायति च जिय्यति च मिय्यति चा’’ति एवमादीनं कम्मरहितप्पयोगानं दस्सनतो अकम्मकोयेवाति दट्ठब्बं. अत्थयोजनानयेन पन मरतीति पाणं चजतीति कम्मं आनेत्वा कथेतुं लब्भति. ‘‘मरति, मियती’’ति इमानि सुद्धकत्तुपदानि, ‘‘सत्तो सत्तं मारेति, मारयति, मारापेति, मारापयती’’ति इमानि कारितपदसङ्खातानि हेतुकत्तुपदानि. एत्थ च यो अमतं सत्तं मरणं पापेति, सो वधको मारेति मारयति मारापेति मारापयतीति च वुच्चति. सत्तो सत्तेहि मारियति मारापियतीति इमानि कम्मपदानि. भावपदमप्पसिद्धं. एवमञ्ञत्रापि पसिद्धता च अप्पसिद्धता च उपपरिक्खितब्बा.
खाद भक्खणे. अयं पन भूवादिगणिकवसेन एकगणिको सकम्मको धातु. खादति, सङ्खादति, इमानि सुद्धकत्तुपदानि ¶ . पुरिसो पुरिसेन पुरिसं वा पूवं खादेति खादयति खादापेति खादापयति, इमानि हेतुकत्तुपदानि. एत्थ च यो अखादन्तं खादन्तं वा खादाहीति पयोजेति, सो खादापको खादेति खादयति खादापेति खादापयतीति च वुच्चति. खज्जति, संखज्जति, सङ्खादियति. इमानि कम्मपदानि. अत्रपनायं पाळि ‘‘अतीतं पाहं अद्धानं रूपेन खज्जिं, सेय्यथापाहं एतरहि पच्चुप्पन्नेन रूपेन खज्जामि. अहञ्चेव खो पन अनागतं रूपं अभिनन्देय्यं, अनागतेनपाहं रूपेन खज्जेय्यं, सेय्यथापेतरहि खज्जामी’’ति. भावपदं न लब्भति सकम्मकत्ता इमस्स धातुस्स. भूवादिगणो. अयं नामधातु एकन्तरुधादिगणिकोति अप्पसिद्धो.
दिवादिगणे ता पालने. लोकं तायति सन्तायति. इमानि सकम्मकानि सुद्धकत्तुपदानि. हेतुकत्तुपदं पन कम्मपदञ्च भावपदञ्च अप्पसिद्धानि.
सुध संसुद्धियं. चित्तं सुज्झति विसुज्झति. इमानि अकम्मकानि सुद्धकत्तुपदानि. सोधेति, सोधयति, सोधापेति, सोधापयति, इमानि हेतुकत्तुरूपानि. एत्थ च यो असुद्धं ठानं सुद्धं करोति, सो सोधको सोधेति, सोधयतीति वुच्चति, एस नयो अञ्ञत्रापि ईदिसेसु ठानेसु. यो पन असुद्धट्ठानं सयं असोधेत्वा ‘‘त्वं सोधेही’’ति अञ्ञं पयोजेति, सो सोधापको सोधापेति सोधापयतीति वुच्चति. एस नयो अञ्ञत्रापि ईदिसेसु ठानेसु. तथा हि ‘‘कारेति, कारयति, कारापेति, कारापयती’’तिआदीसु अयं नयो न लब्भति, एवं लब्भमाननयो च अलब्भमाननयो च सब्बत्थ उपपरिक्खितब्बो. इमा पनेत्थ पाळियो –
‘‘पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;
तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा’’ति च
‘‘मग्गं ¶ सोधेमहं तदा’’ति च. इमा हि पाळियो सहत्था सोधनं सन्धाय वुत्ता. ‘‘आयस्मा पिलिन्दवच्छो राजगहे पब्भारं सोधापेति लेणं कत्तुकामो’’ति पन पाळि, ‘‘किं भन्ते थेरो कारापेती’’ति, ‘‘पब्भारं महाराज सोधापेमि लेणं कत्तकामो’’ति च पाळि. इमा परेहि सोधापनं सन्धाय वुत्ता. ‘‘कस्स सोधियति मग्गो’’ति इदं कम्मपदं, भावपदं पन अप्पसिद्धं. इमिना नयेन याव चुरादिगणा योजेतब्बं.
द्विगणिकत्ते सुभ सोभे. सोभति वतायं पुरिसो. सुभ पहारे. यो नो गावोव सुम्भति सुम्भोति इच्चपि दिस्सति. ‘‘सुम्भोती’’ति च कच्चायनमते रूपं, इमानि कत्तुपदानि. नगरं सोभेति, सोभयति. पुरिसो पुरिसे चोरं सुम्भेति, सुम्भयति, सुम्भापेति, सुम्भापयति. इमानि हेतुकत्तुपदानि. कम्मभावपदानि लब्भमानालब्भमानवसेन यथासम्भवं योजेतब्बानि. भूवादिरुधादिगणिकरूपानि.
पच पाके. पुरिसो भत्तं पचति. नेरयिको निरये पच्चति. कम्मं पच्चति. भत्तं पच्चति. पारमियो परिपच्चन्ति. फलानि परिपच्चन्ति, पक्कानि होन्तीति अत्थो. गरवो पन –
ञाणयुत्तवरं तत्थ, दत्वा सन्धिं तिहेतुकं;
पच्छा पच्चति पाकानं, पवत्ते अट्ठके दुवेति च –
‘‘असङ्खारं ससङ्खार-विपाकानि न पच्चती’’ति च एवं पचतिपदस्स द्विगणिकरूपस्स सकम्मकत्तं इच्छन्ति. एवं पन साट्ठकथे तेपिटके बुद्धवचने कुतो लब्भा. तेपिटके हि बुद्धवचने ‘‘कप्पं निरयम्हि पच्चति. याव पापं न पच्चति. निरयम्हि ¶ अपच्चि सो’’ति एवं अकम्मकत्तंयेव दिस्सति. एत्थ वदेय्युं ‘‘ननु पच पाके’ति अयं धातु सकम्मको, तेन ‘पच्चती’ति पदस्स दिवादिगणिकरूपस्सपि सतो सकम्मकत्तं युज्जति, तस्मायेव ‘पच्चति पाकानं पवत्ते अट्ठके दुवे’तिआदीसु वुत्त’’न्ति. एत्थ वुच्चते – यथा ‘‘छिदि द्विधाकरणे, भिदि विदारणे’’ति धातूनं रुधादिगणे पवत्तानं ‘‘रुक्खं छिन्दति, भित्तिं भिन्दती’’ति रूपपदानं सकम्मकत्तेपि सति दिवादिगणं पत्तानं तेसं धातूनं ‘‘उदकं छिज्जति, घटो भिज्जती’’ति रूपपदानि अकम्मकानियेव भवन्ति, यथा भूवादिगणे पवत्तस्स पचधातुस्स ‘‘भत्तं पचती’’ति रूपपदस्स सकम्मकत्तेपि सति दिवादिगणं पत्तस्स ‘‘निरये पच्चति, कम्मानि विपच्चन्ती’’ति रूपपदानि अकम्मकानियेव भवन्ति.
अथापि वदेय्युं ‘‘ननु च भो यथा ‘आसवेहि चित्तानि विमुच्चिंसू’ति एत्थ ‘‘आसवतो चित्तानि विमुच्चिंसू’ति च ‘आसवेहि कत्तुभूतेहि चित्तानि विमुच्चिंसू’ति च एवं दिवादिगणिकस्स धातुस्स ‘विमुच्चिंसू’ति रूपपदस्स अकम्मकत्तञ्च सकम्मकत्तञ्च भवति, तथा ‘निरये पच्चति, कम्मानि विपच्चन्ती’ति च अकम्मकत्तेनपि भवितब्बं. ‘पच्चति पाकानं पवत्ते अट्ठके दुवे, असङ्खारं ससङ्खारविपाकानि न पच्चती’ति सकम्मकत्तेनपि भवितब्ब’’न्ति. अकम्मकत्तेनेव भवितब्बं, न सकम्मकत्तेन, ‘‘पच्चति पाकान’’न्तिआदिना वुत्तप्पयोगानं ‘‘आसवेहि चित्तानि विमुच्चिंसू’’ति पयोगेन असमानत्ता. तथा हेत्थ ‘‘विमुच्चिंसू’’ति पदं कम्मरहितकत्तुवाचकयपच्चयन्तम्पि भवति कत्तुसहितकम्मवाचकयपच्चयन्तम्पि. ‘‘विमुच्चिंसू’’ति इमस्स हि पदस्स कम्मरहितयपच्चयवन्तत्ता ‘‘आसवेही’’ति करणवचनं अपादानकारकवाचकं भवति. ‘चित्तानी’’ति पच्चत्तवचनं पन कत्तुकारकवाचकं भवति. तथा ‘‘विमुच्चिंसू’’ति पदस्स कत्तुसहितकम्मवाचकत्ता ‘‘आसवेही’’ति ¶ करणवचनं कत्तुकारकवाचकं भवति. ‘‘चित्तानी’’ति पच्चत्तवचनं पन कम्मकारकवाचकं भवति. अयं नयो ‘‘पच्चति पाकान’’न्तिआदिना वुत्तप्पयोगेसु न लब्भति. तथा हि तत्थ पच्चत्तवचनं कत्तारं वदति, उपयोगवचनं कम्मं वदतीति दट्ठब्बं. कारिते ‘‘पुरिसो पुरिसेन पुरिसं वा भत्तं पाचेति पाचयति पाचापेति पाचापयती’’ति च, ‘‘अनन्ते बोधिसम्भारे, परिपाचेसि नायको’’ति दस्सनतो पन ‘‘परिपाचेति, परिपाचयती’’ति च रूपानि भवन्ति. इमानि हेतुकत्तुपदानि. कम्मे – यञ्ञदत्तेन ओदनो पच्चते, भावपदं अप्पसिद्धं. इमानि भूवादिदिवादिगणिकरूपानि. इमिना नयेन अञ्ञानिपि द्विगणिकरूपानि योजेतब्बानि.
तेगणिकत्ते सु पसवे. हेतुफलं सवति, पसवति. सु सवने. सद्धो धम्मं सुणोति, सुणाति. सु हिंसायं. योधो पच्चामित्तं सुनाति. इमानि यथाक्कमं भूवादिस्वादिकियादिगणिकानि कत्तुपदानि. तथा हेतुना फलं सविय्यति, उन्नादसद्दो पथवीउन्द्रियसद्दो विय सुय्यति. योधेन पच्चमित्तो सुनिय्यति. इमानि कम्मपदानि. भावपदं न लब्भति सकम्मकत्ता इमेसं धातूनं. इमिना नयेन अञ्ञानिपि तेगणिकरूपानि उपपरिक्खित्वा योजेतब्बानि. अत्र पनायं नयविभावना –
भ्वादिरुधादिका धातू, स्वादिदिवादिका तथा;
रुधादिकदिवादिट्ठा, भूवादिकचुरादिका.
भूवादिकगहादिट्ठा, भ्वादिस्वादिकियादिका;
एवमादिप्पभेदेहि, वित्थारेन्तु विचक्खणा.
इच्चेवं सङ्खेपतो यथारहं एकगणिकद्विगणिकतेगणिकवसेन सुद्धकत्तुहेतुकत्तुकम्मभावपदानि च सकारितेककम्मानि ¶ च सकारितद्विकम्मानि च सकारिततिकम्मानि च दस्सितानि.
इदानि एककारितद्विकारितपदानं वचनोकासो अनुप्पत्तो, तस्मा तं वदाम. सो अन्तकम्मनि. अरहत्तमग्गो मानं सियति, कम्मं परियोसियति. इमानि ताव सुद्धकत्तुपदानि. एत्थ मानं सियतीति मानं समुच्छिन्दति. कम्मं परियोसियतीति कम्मं निप्फज्जति. परि अव इच्चुपसग्गवसेन हि इदं पदं अकम्मकं भवति, अत्थो पन ‘‘परियोसानं गच्छती’’ति सकम्मकवसेन गहेतब्बो. अत्तना विप्पकतं अत्तना परियोसापेति. इदमेकं कारितं हेतुकत्तुपदं. एत्थ पन परिअव इच्चुपसग्गवसेन अकम्मकभूतस्स सोधातुस्स लद्धकारितपच्चयत्ता एककम्ममेव सकारितपदं भवति. अत्तना विप्पकतं परेहि परियोसावापेति. इदं द्विकारितं हेतुकत्तुपदं. एत्थ च पन परि अव इच्चुपसग्गवसेन अकम्मकभूतस्स सोधातुस्स लद्धकारितपच्चयद्वयत्ता द्विकम्मकं सकारितपदं भवति. ‘‘परियोसावापेती’’ति इदम्पि परि अव पुब्बस्मा सोधातुम्हा णापे णापे इति पच्चयद्वयं कत्वा अवसद्दस्सोकारञ्च कत्वा ततो यकारागमञ्च अनुबन्धणकारलोपञ्च पठमपच्चये पकारस्स वकारञ्च द्वीसु च ठानेसु पुब्बसरलोपं कत्वा निप्फज्जतीति दट्ठब्बं.
इदानि ता पाळियो अत्थन्तरविञ्ञापनत्थं आहच्चदेसिताकारेन एकतो कथयाम – ‘‘अत्तना विप्पकतं अत्तना परियोसापेति, आपत्ति सङ्घादिसेसस्स. अत्तना विप्पकतं परेहि परियोसावापेति, आपत्ति सङ्घादिसेसस्सा’’ति एत्थ ‘‘भिक्खू’’ति हेतुकत्तुपदं आनेतब्बं. अत्तना विप्पकतन्ति एत्थ च अत्तनाति विप्पकरणक्रियाय कत्तुकारकवाचकं करणवचनं. विप्पकतन्ति कम्मकारकवाचकं ¶ उपयोगवचनं. अत्तना परियोसापेतीति एत्थ पन अत्तनाति अब्ययपदभूतेन सयंसद्देन समानत्थं विभत्यन्तपतिरूपकं अब्ययपदं, सयंसद्दसदिसं वा ततियाविभत्यन्तं अब्ययपदं. तथा हि ‘‘अत्तना परियोसापेती’’ति वुत्तवचनस्स ‘‘सयं परियोसापेती’’ति अत्थो भवति ‘‘अत्तना च पाणातिपाती’’तिआदीसु विय. परेहि परियोसावापेतीति एत्थ पन परेहीति कम्मकारकवाचकं करणवचनन्ति गहेतब्बं, ‘‘सुनखेहिपि खादापेन्ती’’ति एत्थ ‘‘सुनखेही’’ति पदं विय. एत्थ हि यथा ‘‘राजानो चोरं सुनखे खादापेन्ती’’ति उपयोगवसेन अत्थो भवति, तथा ‘‘भिक्खु अत्तना विप्पकतं परे जने परियोसावापेती’’ति उपयोगवसेन अत्थो भवति. एवं इमस्मिं अच्छरियब्भुतनयविचित्ते भगवतो पावचने द्विकारितपच्चयवन्तम्पि पदमत्थीति सारतो पच्चेतब्बं. अयं नयो सुखुमो सासने आदरं कत्वा आयस्मन्तेहि साधुकं मनसि कातब्बो. यस्स हि अत्थाय इदं पकरणं करिम्ह, न अयं अत्तनो मति, अथ खो पुब्बाचरियानं सन्तिका लद्धत्ता तेसञ्ञेव मतीति दट्ठब्बं.
इदानि अकारितद्विकम्मिकपदानं वचनोकासो अनुप्पत्तो, तस्मा तानि कथयाम, तानि च खो धातुवसेन एवं वेदितब्बानि सविनिच्छयानि. सेय्यथिदं?
दुहिकरवहिपुच्छि, याचि भिक्खि च निब्रूति;
भणिवदिवचिभासि, सासिदहिनाथधातु.
रुधि जि चिपभुतीति, ये ते द्विकम्मका धीरा;
पवदुमपि वियुत्ता, कारितप्पच्चयेहि च.
अपादानादिके पुब्ब-विधिम्हा सहिमे’ब्रवुं;
उपयोगवचनस्स, निमित्तन्ति सनन्तना.
एते ¶ दुहादयो धातू, तिकम्मापि भवन्ति तु;
कारितप्पच्चये लद्धे, इति आचरिया’ब्रवुं.
तत्रिमानि उदाहरणानि – गवं पयो दुहति गोपालको. गाविं खीरं दुहति गोपालदारको. तत्थ पयोति उपयोगवचनं, ‘‘यसो लद्धा न मज्जेय्या’’ति एत्थ ‘‘यसो’’ति पदमिव. मनोगणिकस्स हि ईदिसम्पि उपयोगवचनं होति अञ्ञादिसम्पि. इस्सरो गोपालं गवं पयो दुहापेति. गोपालेन गावो खीरं दुहिता. गोहि पयो दुहतीति एत्थ अपादानविसयत्ता द्विकम्मकभावो नत्थि. ‘‘विसाणतो गवं दुहं, यत्थ खीरं न विन्दती’’ति एत्थ पन अपादानविसयत्तेपि गवावयवभूतस्स विसाणस्स विसुं गहितत्ता ‘‘गवं खीरं दुहन्तो’’ति द्विकम्मिकभावो लब्भतीति दट्ठब्बं. दुहिनो पयोगोयं.
करोतिस्स पयोगे कट्ठमङ्गारं करोति, सुवण्णं कटकं करोति, सचे जे सच्चं भणसि, अदासिं तं करोमि. एत्थ च अङ्गारं करोतीति परिच्चत्तकारणवसेन वुत्तं. कट्ठञ्हि अङ्गारभावस्स कारणं, अङ्गारे कते कारणभूतस्स कट्ठस्स कट्ठभावो विगच्छति. कटकं करोतीति इदं अपरिच्चत्तकारणवसेन वुत्तं. सुवण्णञ्हि कटकभावस्स कारणं, कटके कतेपि कारकभूतस्स सुवण्णस्स सुवण्णभावो न विगच्छति, अथ खो विसेसन्तरुप्पत्तिभावेन सम्पज्जति. अदासिं तं करोमीति इदं पन ठानन्तरदानवसेन वुत्तं ‘‘उपराजं महाराजं करोमी’’ति एत्थ विय. तत्थ ‘‘इस्सरो पुरिसेन पुरिसं वा कट्ठमङ्गारं कारेति. तथा सुवण्णं कटकं कारेती’’ति तिकम्मिकप्पयोगोपि दट्ठब्बो. तथा ‘‘ब्रह्मदत्तो रज्जं कारेती’’ति, ‘‘ब्रह्मदत्ते रज्जं कारेन्ते’’ति द्विकम्मकप्पयोगो.
एत्थेके ¶ वदेय्युं ‘‘ननु च भो एत्थ एकमेव कम्मं दिस्सति, केनायं पयोगो द्विकम्मिकप्पयोगो होती’’ति. किञ्चापि एकमेव दिस्सति, तथापि अत्थतो द्वेयेव कम्मानि दिस्सन्तीति गहेतब्बं. तथा हि ब्रह्मदत्तो रज्जं कारेतीति एत्थ ब्रह्मदत्तो अत्तनो राजभावं महाजनेन कारयतीति अत्थो. एवं पन अत्थे गहिते ‘‘रज्जं कारेहि भद्दन्ते, किं अरञ्ञे करिस्ससी’’तिआदीसुपि त्वं अत्तनो राजभावं अम्हेहि कारापेहि, अत्तानं रज्जे अभिसिञ्चापेहि, मयं तं रज्जे अभिसिञ्चितुकामाति अत्थो समत्थितो भवति.
ब्रह्मदत्ते रज्जं कारेन्तेति एत्थापि ब्रह्मदत्ते अत्तनो राजभावं महाजनेन कारयन्तेति अत्थो भवति. सासनस्मिञ्हि कारितविसये करणवचनं उपयोगत्थञ्ञेव दीपेति, तस्मा अत्थतो द्वेयेव कम्मनि दिस्सन्तीति वदाम. अयमत्थो अभिधम्मटीकायं चक्खुन्द्रियादिनिब्बचनत्थविभावनाय दीपेतब्बो. तथा हि अभिधम्मटीकायं इदं वुत्तं ‘‘चक्खुद्वारे इन्दत्तं कारेतीति चक्खुद्वारभावे तंद्वारिकेहि अत्तनो इन्दभावं परमिस्सरभावं कारयतीति अत्थो. तञ्हि ते रूपग्गहणे अत्तानं अनुवत्तेति, ते च तं अनुवत्तन्ती’’ति. यदि पन करधातु द्विकम्मको, एवं सन्ते ‘‘ब्रह्मदत्तो रज्जं कारेती’’तिआदीसु लद्धकारितपच्चयत्ता ‘‘कारेती’’तिआदीहि पदेहि तिकम्मकेहियेव भवितब्बन्ति? न, नियमाभावतो, तादिसस्स च पयोगस्स वोहारपथे अनागतत्ता.
कट्ठं पुरिसेन अङ्गारं कतं. सुवण्णं कम्मारेन कटकं कतं, दासी सामिकेन अदासिं कता, एवम्पेत्थ द्विकम्मकप्पयोगा वेदितब्बा. सुवण्णेन कटकं करोतीति एत्थ ¶ हि विसेसनत्थे पवत्तकरणविसयत्ता द्विकम्मिकभावो न लब्भतीति दट्ठब्बं. अयं नयो अञ्ञत्रापि उपपरिक्खित्वा यथासम्भवं नेतब्बो. करोतिस्स पयोगोयं.
वहिआदीनं पयोगे राजपुरिसा रथं गामं वहन्ति. अयं राजा मं नामं पुच्छति. पराभवन्तं पुरिसं, मयं पुच्छाम गोतमं. आयस्मा उपालि आयस्मता महाकस्सपेन विनयं पुट्ठो. देवदत्तो राजानं कम्बलं याचति. ते मं अस्से अयाचिसुं. धनं तं तात याचति. ब्राह्मणो नागं मणिं याचति. नागो मणिं याचितो ब्राह्मणेन ब्रह्मुना आयाचितो धम्मदेसनं भगवा. तापसो कुलं भोजनं भिक्खति. अजं गामं नेति. अजो गामं नीतो. मुत्तो चम्पेय्यको नागो, राजानं एतदब्रवि.
एत्थ राजानन्ति मुख्यतो कम्मं वुत्तं. एतन्ति गुणतो. तथा राजानन्ति अकथितकम्मं वुत्तं. एतन्ति कथितकम्मं. एस नयो अञ्ञत्रापि उपपरिक्खित्वा यथारहं योजेतब्बो. एवमेव ‘‘ब्रूहि भगवा’’तिआदीसु सम्पदानविसयत्ता द्विकम्मकभावो न लब्भति. भिक्खु महाराजानं धम्मं भणति. यं मं भणसि सारथि. यं मं वदति. भगवन्तं एतदवोच. पिता पुत्तं भासति. यं मं त्वं अनुसाससि. सक्या खो पन अम्बट्ठ राजानं ओक्काकं पितामहं दहन्ति. भगवा भिक्खू तं तं हितपटिपत्तिं नाथति. गावो वजं रुन्धति गोपालको. धुत्तो धुत्तजनं धनं जिनाति. एत्थ च ‘‘कमनुत्तरं रत्नवरं जिनामा’’ति पुण्णकजातकपाळि निदस्सनं. तत्थायमत्थो ‘‘मयं जनिन्दा कतरं राजानं अनुत्तरं रत्नवरं जिनामा’’ति. इट्ठकायो पाकारं चिनोति वड्ढकी. अञ्ञानिपि योजेतब्बानि.
एत्थ ¶ केचि पुच्छेय्युं ‘‘गन्धकुटिं पदक्खिणं करोति, बुद्धं सरणं गच्छामि. उपासकं मं भवं गोतमो धारेतू’ति पयोगेसु किं द्विकम्मकभावो लब्भती’’ति? एत्थ वुच्चते – ‘‘गन्धकुटिं पदक्खिणं करोती’’ति एत्थ न लब्भति गुणगुणीनं वसेन गहितत्ता. ‘‘बुद्धं सरणं गच्छामी’’ति एत्थापि न लब्भति ‘‘सरणं इति गच्छामी’’ति इतिसद्दलोपवसेन वुत्तत्ता. तथा हि बुद्धन्ति उपयोगवचनं. सरणन्ति पच्चत्तवचनं. ‘‘बुद्धं मम सरणं परायणं, अघस्स ताता हितस्स च विधाता’’ति इमिना अधिप्पायेन ‘‘भजामि सेवामि बुज्झामी’’ति अत्थो. ‘‘उपासकं मं भवं गोतमो धारेतू’’ति एत्थ पन द्विकम्मकभावो लब्भतीति वत्तब्बो ‘‘मं इतो पट्ठाय उपासकं धारेतू’’ति अत्थसम्भवतो ‘‘सक्या खो पन अम्बट्ठ राजानं ओक्काकं पितामहं दहन्ती’’ति दहधातुप्पयोगेन समानत्ता च, अधिप्पायत्थतो पन ‘‘मं ‘उपासको मे अय’न्ति धारेतू’’ति अत्थो सम्भवतीति दट्ठब्बं. एवं अकारितानि द्विकम्मिकधातुरूपानि विभावितानि.
इच्चेवमम्हेहि आदितो पट्ठाय भगवतो सासनत्थं यथासत्ति यथाबलं धातुयो च तंरूपानि च तदनुरूपेहि नानापदेहि नानाअत्थेहि नानानयेहि च योजेत्वा विभावितानि, एवं विभावेन्तेहिपि अम्हेहि तासं सरूपपरिच्छेदो अत्थपरिच्छेदो वा न सक्का सब्बसो वत्तुं. तदुभयञ्हि को सब्बसो वत्तुं सक्खिस्सति अञ्ञत्र आगमाधिगमसम्पन्नेहि पभिन्नपटिसम्भिदेहि महाखीणासवेहि.
अत्थातिसययुत्तापि, धातू होन्ति यतो ततो. पयोगतोनुगन्तब्बा, अनेकत्था हि धातवो.
येनेकत्थधरा ¶ चरन्ति विविधा नाथस्स पाठे वरे,
तेनेकत्थधराव होन्ति सहिता नानूपसग्गेहिवे;
धातूनं पन तेसमत्थपरमं खीणासवे पण्डिते,
वज्जेत्वा पटिसम्भिदामतियुते को सब्बसो भणतीति.
इति नवङ्गे साट्ठकथे पिटकत्तये ब्यप्पथगतीसु विञ्ञूनं
कोसल्लत्थाय कते सद्दनीतिप्पकरणे
सब्बगणविनिच्छयो नाम एकूनवीसतिमो परिच्छेदो
सह रूपविभावनाय धातुविभावना निट्ठिता.
धातुमाला निट्ठिता.