📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

पदरूपसिद्धि

गन्थारम्भ

[क]

विसुद्धसद्धम्मसहस्सदीधितिं ,

सुबुद्धसम्बोधियुगन्धरोदितं;

तिबुद्धखेत्तेकदिवाकरं जिनं,

सधम्मसङ्घं सिरसा’भिवन्दिय.

[ख]

कच्चायनञ्चाचरियं नमित्वा,

निस्साय कच्चायनवण्णनादिं;

बालप्पबोधत्थमुजुं करिस्सं,

ब्यत्तं सुकण्डं पदरूपसिद्धिं.

१. सन्धिकण्ड

तत्थ जिनसासनाधिगमस्स अक्खरकोसल्लमूलकत्ता तं सम्पादेतब्बन्ति दस्सेतुं अभिधेय्यप्पयोजनवाक्यमिदमुच्चते.

. अत्थो अक्खरसञ्ञातो.

यो कोचि लोकियलोकुत्तरादिभेदो वचनत्थो, सो सब्बो अक्खरेहेव सञ्ञायते. सिथिलधनितादिअक्खरविपत्तियञ्हि अत्थस्स दुन्नयता होति, तस्मा अक्खरकोसल्लं बहूपकारं बुद्धवचनेसु, एत्थ पदानिपि अक्खरसन्निपातरूपत्ता अक्खरेस्वेव सङ्गय्हन्ति.

तस्मा अक्खरकोसल्लं, सम्पादेय्य हितत्थिको;

उपट्ठहं गरुं सम्मा, उट्ठानादीहि पञ्चहि.

सञ्ञाविधान

तत्थादो ताव सद्दलक्खणे वोहारविञ्ञापनत्थं सञ्ञाविधानमारभीयते.

. अक्खरापादयो एकचत्तालीसं.

अक्खरा अपि आदयो एकचत्तालीसं, ते च खो जिनवचनानुरूपा अकारादयो निग्गहीतन्ता एकचत्तालीसमत्ता वण्णा पच्चेकं अक्खरा नाम होन्ति. तं यथा – आ इ ई उ ऊ ए ओ, क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र लव स ह ळ अं-इति अक्खरा.

नक्खरन्तीति अक्खरा, अ आदि येसं ते आदयो. अकारादीनमनुक्कमो पनेस ठानादिक्कमसन्निस्सितो, तथा हि ठानकरणप्पयतनेहि वण्णा जायन्ते, तत्थ छ ठानानि कण्ठतालुमुद्धदन्तओट्ठनासिकावसेन.

तत्थ – वण्ण वग्ग कारा कण्ठजा.

वण्ण वग्ग कारा तालुजा. वग्ग कार कारा मुद्धजा. वग्ग कार कारा दन्तजा. वण्ण वग्गा ओट्ठजा. कारो कण्ठतालुजो. कारो कण्ठोट्ठजो.

कारो दन्तोट्ठजो.

निग्गहीतं नासिकट्ठानजं.

ङ ञ ण न मा सकट्ठानजा, नासिकट्ठानजा चाति.

कारं पञ्चमेहेव, अन्तट्ठाहि च संयुतं;

ओरसन्ति वदन्तेत्थ, कण्ठजं तदसंयुतं.

करणं जिव्हामज्झं तालुजानं, जिव्होपग्गं मुद्धजानं, जिव्हाग्गं दन्तजानं, सेसा सकट्ठानकरणा.

पयतनं संवुतादिकरणविसेसो. संवुतत्तकारस्स, विवटत्तं सेससरानं कारकारानञ्च, फुट्ठं वग्गानं, ईसंफुट्ठं यरलवानन्ति.

एवं ठानकरणप्पयतनसुतिकालभिन्नेसु अक्खरेसु सरा निस्सया, इतरे निस्सिता. तत्थ –

निस्सयादो सरा वुत्ता, ब्यञ्जना निस्सिता ततो;

वग्गेकजा बहुत्तादो, ततो ठानलहुक्कमा.

वुत्तञ्च –

‘‘पञ्चन्नं पन ठानानं, पटिपाटिवसापि च;

निस्सयादिप्पभेदेहि, वुत्तो तेसमनुक्कमो’’ति.

एकेनाधिका चत्तालीसं एकचत्तालीसं, एतेन गणनपरिच्छेदेन –

अधिकक्खरवन्तानि, एकतालीसतो इतो;

न बुद्धवचनानीति, दीपेताचरियासभो.

अपिग्गहणं हेट्ठा वुत्तानं अपेक्खाकरणत्थं.

. तत्थोदन्तासरा अट्ठ.

तत्थ तेसु अक्खरेसु कारादीसु कारन्ता अट्ठ अक्खरा सरा नाम होन्ति. तं यथा – अ आ इ ई उ ऊ ओ-इति सरा.

ओ अन्तो येसं ते ओदन्ता, दकारो सन्धिजो, सरन्ति गच्छन्तीति सरा, ब्यञ्जने सारेन्तीतिपि सरा.

‘‘तत्था’’ति वत्तते.

. लहुमत्ता तयो रस्सा.

तत्थ अट्ठसु सरेसु लहुमत्ता तयो सरा रस्सा नाम होन्ति. तं यथा – अ इ उ-इति रस्सा.

लहुका मत्ता पमाणं येसं ते लहुमत्ता, मत्तासद्दो चेत्थ अच्छरासङ्घातअक्खिनिमीलनसङ्खातं कालं वदति, ताय मत्ताय कमत्ता रस्सा, द्विमत्ता दीघा, अड्ढमत्ता ब्यञ्जना. लहुग्गहणञ्चेत्थ छन्दसि दियड्ढमत्तस्सापि गहणत्थं. रस्सकालयोगतो रस्सा, रस्सकालवन्तो वा रस्सा.

सररस्सग्गहणानि च वत्तन्ते.

. अञ्ञे दीघा.

तत्थ अट्ठसु सरेसु रस्सेहि अञ्ञे द्विमत्ता पञ्च सरा दीघा नाम होन्ति. तं यथा – आ ई ऊ ए ओ-इति दीघा.

अञ्ञग्गहणं दियड्ढमत्तिकानम्पि सङ्गहणत्थं. दीघकाले नियुत्ता, तब्बन्तो वा दीघा. क्वचि संयोगपुब्बा एकारोकारा रस्सा इव वुच्चन्ते. यथा – एत्थ, सेय्यो, ओट्ठो, सोत्थि. क्वचीति किं? मं चे त्वं निखणं वने. पुत्तो त्याहं महाराज.

. दुम्हिगरु.

द्विन्नं समूहो दु, तस्मिं दुम्हि. संयोगभूते अक्खरे परे यो पुब्बो रस्सक्खरो, सो गरुसञ्ञो होति. यथा – दत्वा, हित्वा, भुत्वा.

‘‘गरू’’ति वत्तते.

. दीघो च.

दीघो च सरो गरुसञ्ञो होति. यथा – नावा, नदी, वधू, द्वे, तयो. गरुकतो अञ्ञो ‘‘लहुको’’ति वेदितब्बो.

. सेसा ब्यञ्जना.

ठपेत्वा अट्ठ सरे सेसा अड्ढमत्ता अक्खरा कारादयो निग्गहीतन्ता तेत्तिंस ब्यञ्जना नाम होन्ति. वुत्तेहि अञ्ञे सेसा. ब्यञ्जीयति एतेहि अत्थोति ब्यञ्जना. तं यथा – क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र लव स ह ळ अं-इति ब्यञ्जना. कारादीस्वकारो उच्चारणत्थो.

‘‘ब्यञ्जना’’ति वत्तते.

. वग्गा पञ्चपञ्चसो मन्ता.

तेसं खो ब्यञ्जनानं कारादयो कारन्ता पञ्चवीसति ब्यञ्जना पञ्चपञ्चविभागेन वग्गा नाम होन्ति. तं यथा – क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म-इति वग्गा.

ते पन पठमक्खरवसेन वग्गवग्गादिवोहारं गता, वग्गोति समूहो, तत्थ पञ्चपञ्चविभागेनाति वा पञ्च पञ्च एतेसमत्थीति वा पञ्चपञ्चसो, मो अन्तो येसं ते मन्ता.

१०. अंइति निग्गहीतं.

कारो उच्चारणत्थो, इतिसद्दो पनानन्तरवुत्तनिदस्सनत्थो, अंइति यं कारतो परं वुत्तं बिन्दु, तं निग्गहीतं नाम होति. रस्सस्सरं निस्साय गय्हति, करणं निग्गहेत्वा गय्हतीति वा निग्गहीतं.

करणं निग्गहेत्वान, मुखेनाविवटेन यं;

वुच्चते निग्गहीतन्ति, वुत्तं बिन्दु सरानुगं.

इध अवुत्तानं परसमञ्ञानम्पि पयोजने सति गहणत्थं परिभासमाह.

११. परसमञ्ञा पयोगे.

या च पन परस्मिं सक्कतगन्थे, परेसं वा वेय्याकरणानं समञ्ञा घोसाघोसलोपसवण्णसंयोगलिङ्गादिका, ता पयोगे सति एत्थापि युज्जन्ते.

परस्मिं, परेसं वा समञ्ञा परसमञ्ञा, वेय्याकरणे, वेय्याकरणमधीतानं वा समञ्ञात्यत्थो. पयुज्जनं पयोगो, विनियोगो.

तत्थ वग्गानं पठमदुतिया, कारो च अघोसा. वग्गानं ततियचतुत्थपञ्चमा, य र लव ह ळा चाति एकवीसति घोसा नाम.

एत्थ च वग्गानं दुतियचतुत्था धनितातिपि वुच्चन्ति, इतरे सिथिलाति. विनासो लोपो. रस्सस्सरा सकदीघेहि अञ्ञमञ्ञं सवण्णा नाम, ये सरूपातिपि वुच्चन्ति. सरानन्तरितानि ब्यञ्जनानि संयोगो. धातुप्पच्चयविभत्तिवज्जितमत्थवं लिङ्गं. विभत्यन्तं पदं. इच्चेवमादि.

इति सञ्ञाविधानं.

सरसन्धिविधान

अथ सरसन्धि वुच्चते.

लोक अग्गपुग्गलो, पञ्ञा इन्द्रियं, तीणि इमानि, नो हि एतं, भिक्खुनी ओवादो, मातु उपट्ठानं, समेतु आयस्मा, अभिभू आयतनं, धना मे अत्थि, सब्बे एव, तयो अस्सु धम्मा, असन्तो एत्थ न दिस्सन्ति इतीध सरादिसञ्ञायं सब्बसन्धिकरणट्ठाने ब्यञ्जनवियोजनत्थं परिभासमाह.

१२. पुब्बमधोठितमस्सरं सरेन वियोजये.

सरेनाति निस्सक्के करणवचनं, सहयोगे वा, सन्धितब्बे सरसहितं पुब्बब्यञ्जनं अनतिक्कमन्तो अधोठितमस्सरञ्च कत्वा सरतो वियोजयेति सरतो ब्यञ्जनं वियोजेतब्बं. एत्थ च अस्सरग्गहणसामत्थियेन ‘‘ब्यञ्जन’’न्ति लद्धं.

१३. सरा सरे लोपं.

सरा खो सब्बेपि सरे परे ठिते लोपं पप्पोन्ति. लोपोति अदस्सनं अनुच्चारणं. एत्थ सराति कारियीनिद्देसो. बहुवचनं पनेत्थ एकेकस्मिं सरे परे बहूनं लोपञापनत्थं. सरेति निमित्तनिद्देसो, निमित्तसत्तमी चायं, निमित्तोपादानसामत्थियतो वण्णकालब्यवधाने सन्धिकारियं न होति. लोपन्ति कारियनिद्देसो, इदं पन सुत्तं उपरि परलोपविधानतो पुब्बलोपविधानन्ति दट्ठब्बं, एवं सब्बत्थ सत्तमीनिद्देसे पुब्बस्सेव विधि, न परस्स विधानन्ति वेदितब्बं.

‘‘अस्सरं, अधोठित’’न्ति च वत्तते, सिलिट्ठकथने परिभासमाह.

१४. नये परं युत्ते.

सररहितं खो ब्यञ्जनं अधोठितं परक्खरं नये युत्ते ठानेति परनयनं कातब्बं. एत्थ युत्तग्गहणं निग्गहीतनिसेधनत्थं, तेन ‘‘अक्कोच्छि मं अवधि म’’न्तिआदीसु परनयनसन्देहो न होति.

लोकग्गपुग्गलो, पञ्ञिन्द्रियं, तीणिमानि, नोहेतं, भिक्खुनोवादो, मातुपट्ठानं, समेतायस्मा, अभिभायतनं, धना मत्थि, सब्बेव, तयस्सु धम्मा, असन्तेत्थ न दिस्सन्ति.

यस्स इदानि, सञ्ञा इति, छाया इव, कथा एव का, इति अपि, अस्समणी असि, चक्खु इन्द्रियं, अकतञ्ञू असि, आकासे इव, ते अपि, वन्दे अहं, सो अहं, चत्तारो इमे, वसलो इति, मोग्गल्लानो आसि बीजको, पातो एवातीध पुब्बलोपे सम्पत्ते ‘‘सरे’’ति अधिकारो, इध पन ‘‘अत्थवसा विभत्तिविपरिणामो’’ति कत्वा ‘‘सरो, सरम्हा, लोप’’न्ति च वत्तमाने –

१५. वा परो असरूपा.

असमानरूपम्हा सरम्हा परो सरो लोपं पप्पोति वा. समानं रूपं अस्साति सरूपो, न सरूपो असरूपो, असवण्णो . यस्मा पन मरियादायं, अभिविधिम्हि च वत्तमानो उपसग्गो विय वासद्दो द्विधा वत्तते, कत्थचि विकप्पे, कत्थचि यथाववत्थितरूपपरिग्गहे, इध पन पच्छिमे, ततो निच्चमनिच्चमसन्तञ्च विधिमेत्थ वासद्दो दीपेति. ‘‘नये परं युत्ते’’ति परं नेतब्बं.

यस्सदानि यस्स इदानि, सञ्ञाति सञ्ञा इति, छायाव छाया इव, कथाव का कथा एव का, इतीपि इति अपि, अस्समणीसि अस्समणी असि. चक्खुन्द्रिय मिति निच्चं. अकतञ्ञूसि अकतञ्ञू असि, आकासेव आकासे इव, तेपि ते अपि, वन्देहं वन्दे अहं, सोहं सो अहं, चत्तारोमे चत्तारो इमे, वसलोति वसलो इति, मोग्गल्लानोसि बीजको मोग्गल्लानो आसि बीजको, पातोव पातो एव.

इध न भवति – पञ्चिन्द्रियानि, सद्धिन्द्रियं, सत्तुत्तमो, एकूनवीसति, यस्सेते, सुगतोवादो, दिट्ठासवो, दिट्ठोघो, चक्खायतनं, तं कुतेत्थ लब्भा इच्चादि.

भवति च ववत्थितविभासाय.

अवण्णतो सरोदानी-तीवेवादिं विना परो;

न लुप्पतञ्ञतो दीघो, आसेवादिविवज्जितो.

बन्धुस्स इव, उप इक्खति, उप इतो, अव इच्च, जिन ईरितं, न उपेति, चन्द उदयो, यथा उदके इतीध पुब्बावण्णस्सरानं लोपे कते ‘‘परो, असरूपे’’ति च वत्तते, तथा ‘‘इवण्णो यं नवा’’ति इतो इवण्णग्गहणञ्च, ‘‘वमोदुदन्तान’’न्ति इतो ग्गहणञ्च सीहगतिया इधानुवत्तेतब्बं.

१६. क्वचासवण्णं लुत्ते.

वण्णभूतो, कारभूतो च परो सरो असरूपे पुब्बस्सरे लुत्ते क्वचि असवण्णं पप्पोति. नत्थि सवण्णा एतेसन्ति असवण्णा, एकारोकारा, तत्थ ठानासन्नवसेन इवण्णुकारानमेकारोकारा होन्ति.

बन्धुस्सेव, उपेक्खति, उपेतो, अवेच्च, जिनेरितं, नोपेति, चन्दोदयो, यथोदके. क्वचीति किं? तत्रिमे, यस्सिन्द्रियानि, महिद्धिको, सब्बीतियो, तेनुपसङ्कमि, लोकुत्तरो. लुत्तेति किं? छ इमे धम्मा, यथा इदं, कुसलस्स उपसम्पदा. असरूपेति किं? चत्तारिमानि, मातुपट्ठानं.

एत्थ च सतिपि हेट्ठा वाग्गहणे क्वचिकरणतो अवण्णे एव लुत्ते इध वुत्तविधि होतीति दट्ठब्बं. ततो इध न भवति – दिट्ठुपादानं, पञ्चहुपालि, मुदिन्द्रियं, यो मिस्सरोति.

तत्र अयं, बुद्ध अनुस्सति, स अत्थिका, पञ्ञवा अस्स, तदा अहं, यानि इध भूतानि, गच्छामि इति, अति इतो, किकी इव, बहु उपकारं, मधु उदकं, सु उपधारितं, योपि अयं , इदानि अहं, सचे अयं, अप्पस्सुतो अयं, इतर इतरेन, सद्धा इध वित्तं, कम्म उपनिस्सयो, तथा उपमं, रत्ति उपरतो, वि उपसमो इच्चत्र पुब्बस्सरानं लोपे कते –

‘‘क्वची’’ति अधिकारो, ‘‘परो, लुत्ते’’ति च वत्तते.

१७. दीघं.

सरो खो परो पुब्बस्सरे लुत्ते क्वचि दीघभावं पप्पोतीति ठानासन्नवसेन रस्सस्सरानं सवण्णदीघो.

तत्रायं, बुद्धानुस्सति, सात्थिका, पञ्ञवास्स, तदाहं, यानीध भूतानि, गच्छामीति, अतीतो, किकीव, हूपकारं, मधूदकं, सूपधारितं, योपायं, इदानाहं, सचायं, अप्पस्सुतायं, इतरीतरेन, सद्धीध वित्तं, कम्मूपनिस्सयो, तथूपमं, रत्तूपरतो, वूपसमो.

क्वचीति किं? अचिरं वत’यं कायो, किम्पिमाय, तीणिमानि, पञ्चसुपादानक्खन्धेसु, तस्सत्थो, पञ्चङ्गिको, मुनिन्दो, सतिन्द्रियं, लहुट्ठानं, गच्छामहं, तत्रिदं, पञ्चहुपालि, नत्थञ्ञं. लुत्तेति किं? यथा अयं, निमि इव राजा, किकी इव, सु उपधारितं.

लोकस्स इति, देव इति, वि अति पतन्ति, वि अति नामेन्ति, सङ्घाटि अपि, जीवितहेतु अपि, विज्जु इव, किंसु इध वित्तं, साधु इति इतीध परस्सरानं लोपे कते –

‘‘लुत्ते, दीघ’’न्ति च वत्तते.

१८. पुब्बो च.

पुब्बो सरो परस्सरे लुत्ते क्वचिदीघं पप्पोति. ग्गहणं लुत्तदीघग्गहणानुकड्ढनत्थं, तं ‘‘चानुकड्ढितमुत्तरत्र नानुवत्तते’’ति ञापनत्थं.

लोकस्साति, देवाति, वीतिपतन्ति, वीतिनामेन्ति, सङ्घाटीपि, जीवितहेतूपि, विज्जूव, किंसूध वित्तं, साधूति.

क्वचीति किं? यस्सदानि, इतिस्स, इदानिपि, तेसुपि, चक्खुन्द्रियं, किन्नुमाव.

अधिगतो खो मे अयं धम्मो, पुत्तो ते अहं, ते अस्स पहीना, पब्बते अहं, ये अस्स इतीध पुब्बलोपे सम्पत्ते –

१९. यमेदन्तस्सादेसो.

एकारस्स पदन्तभूतस्स ठाने सरे परे क्वचि कारादेसो होति. कारेमेतेयेसद्दादिस्सेवायं विधि, न्ति यं रूपं, ए एव अन्तो एदन्तो, आदेसिट्ठाने आदिस्सतीति आदेसो. ‘‘ब्यञ्जने’’ति अधिकिच्च ‘‘दीघ’’न्ति दीघो.

अधिगतो खो म्यायं धम्मो, पुत्तो त्याहं, त्यास्स पहीना, पब्बत्याहं, य्यास्स.

क्वचीति किं? ते नागता, पुत्ता मत्थि. अन्तग्गहणं किं? धम्मचक्कं पवत्तेन्तो, दमेन्तो चित्तं.

यावतको अस्स कायो, तावतको अस्स ब्यामो, को अत्थो, अथ खो अस्स, अहं खो अज्ज, यो अयं, सो अस्स, सो एव, यतो अधिकरणं, अनु अद्धमासं, अनु एति, सु आगतं, सु आकारो, दु आकारो, चक्खु आपाथं, बहु आबाधो, पातु अकासि, न तु एवातीध –

२०. वमोदुदन्तानं.

ओकारुकारानं अन्तभूतानं सरे परे क्वचि कारादेसो होति. क ख य तसद्दादिकारस्सेदं गहणं.

यावतक्वस्स कायो, तावतक्वस्स ब्यामो, क्वत्थो, अथ ख्वस्स, अहं ख्वज्ज, य्वायं, स्वस्स, स्वेव, यत्वाधिकरणं, अन्वद्धमासं, अन्वेभि, स्वागतं, स्वाकारो, द्वाकारो, चक्ख्वापाथं, बह्वाबाधो, पात्वाकासि, न त्वेव.

क्वचीति किं? को अत्थो, अथ खो अञ्ञतरा, योहं, सोहं, चत्तारोमे, सागतं, साधावुसो, होतूति. अन्तग्गहणं किं? सवनीयं, विरवन्ति.

पटिसन्थारवुत्ति अस्स, सब्बा वित्ति अनुभुय्यते, वि अञ्जनं, वि आकतो, नदी आसन्नो इतीध मण्डूकगतिया ‘‘असरूपे’’ति वत्तते.

२१. इवण्णो यं नवा.

पुब्बो इवण्णो असरूपे सरे परे कारं पप्पोति नवा. इ एव वण्णो इवण्णो, नवासद्दो क्वचिसद्दपरियायो.

पटिसन्थारवुत्यस्स, सब्बा वित्यानुभुय्यते, ब्यञ्जनं, ब्याकतो, नद्यासन्नो.

नवाति किं? पञ्चहङ्गेहि, तानि अत्तनि, गच्छामहं, मुत्तचागी अनुद्धतो. असरूपेति किं? इतिहिदं, अग्गीव, अत्थीति.

अति अन्तं, अति ओदाता, पति अयो, पति आहरति, पति एति, इति अस्स, इति एतं, इतिआदि इतीध ‘‘इवण्णो यं नवा’’ति कारादेसे सम्पत्ते –

२२. सब्बो चन्ति.

अतिपतिइतीनं तिसद्दस्सेदं गहणं.

सब्बो तिइच्चेसो सद्दो सरे परे क्वचि कारं पप्पोति. तीति निद्देसतो अकतकारस्सेवायं विधि, इतरथा क्वचिग्गहणस्स च ‘‘अतिस्स चन्तस्सा’’तिसुत्तस्स च निरत्थकता सिया. ‘‘परद्वेभावो ठाने’’ति द्वित्तं.

अच्चन्तं , अच्चोदाता, पच्चयो, पच्चाहरति, पच्चेति, इच्चस्स, इच्चेतं, इच्चादि.

क्वचीति किं? इतिस्स, इति आकङ्खमानेन.

‘‘ते न वाइवण्णे’’ति इतो ‘‘न इवण्णे’’ति च वत्तते.

२३. अतिस्स चन्तस्स.

अतिइच्चेतस्स अन्तभूतस्स तिसद्दस्स इवण्णे परे ‘‘सब्बो चं ती’’ति वुत्तरूपं न होति. अतिस्साति अतिउपसग्गानुकरणमेतं. तेनेवेत्थ विभत्तिलोपाभावो. एत्थ च अन्तसद्दो सद्दविधिनिसेधप्पकरणतो अतिसद्दन्तभूतं तिसद्दमेव वदति, न इवण्णन्ति दट्ठब्बं, इतरथा इदं सुत्तमेव निरत्थकं सिया.

‘‘इवण्णो यं नवा’’तीध, असरूपाधिकारतो;

इवण्णस्स सरूपस्मिं, यादेसो च न सम्भवे.

कारो अनुत्तसमुच्चयत्थो, तेन इतिपतीनमन्तस्स च न होति. अति इसिगणो अतीसिगणो, एवं अतीतो, अतीरितं, इतीति, इतीदं, पतीतो.

अभि अक्खानं, अभि उग्गतो, अभि ओकासो इतीध कारे सम्पत्ते –

‘‘सरे’’ति वत्तते.

२४. अब्भो अभि.

अभिइच्चेतस्स सब्बस्स सरे परे अब्भादेसो होति.

‘‘अभी’’ति पठमन्तस्स, वुत्तियं छट्ठियोजनं;

आदेसापेक्खतो वुत्तं, ‘‘अंमो’’तिआदिके विय.

पुब्बस्सरलोपो , अब्भक्खानं, अब्भुग्गतो, अब्भोकासो.

अधि अगमा, अधि उपगतो, अधि ओगाहेत्वा इतीध

२५. अज्झो अधि.

अधिइच्चेतस्स सब्बस्स सरे परे अज्झादेसो होति. अज्झगमा, अज्झुपगतो, अज्झोगाहेत्वा.

अभि इच्छितं, अधि ईरितं इतीध

‘‘अब्भो अभि, अज्झो अधी’’ति च वत्तते.

२६. ते न वा इवण्णे.

ते च खो अभिअधिइच्चेते उपसग्गा वण्णे परे अब्भो अज्झोइति वुत्तरूपा न होन्ति वा. सरलोपपरनयनानि. अभिच्छितं, अधीरितं. वाति किं? अब्भीरितं, अज्झिणमुत्तो, अज्झिट्ठो.

एकमिध अहन्तीध

२७. दो धस्स च.

इच्चेतस्स सरे परे क्वचि कारो होति. एकसद्दतो परस्स इधस्स कारस्सेवायं, सरलोपदीघा. एकमिदाहं. क्वचीति किं? इधेव.

सद्देन क्वचि साधुस्स स्स कारो, यथा – साहु दस्सनं.

यथा एव तथा एवातीध

‘‘नवा’’ति वत्तते, ‘‘सरम्हा’’ति च.

२८. एवादिस्सरि पुब्बो च रस्सो.

यथातथाद्वयपरस्सेदं गहणं. दीघसरम्हा परस्स एवसद्दादिभूतस्स कारस्स रिकारो होति, पुब्बो च सरो रस्सो होति नवा. यथरिव, तथरिव. नवाति किं? यथेव, तथेव.

ति अन्तं,ति अद्धं, अग्गि अगारे, सत्तमी अत्थे, पञ्चमी अन्तं, दु अङ्गिकं, भिक्खु आसने, पुथु आसने, सयम्भू आसने इतीध यवादेसेसु सम्पत्तेसु –

‘‘सञ्ञा’’ति वत्तते.

२९. इवण्णुवण्णा झला.

इवण्णउवण्णइच्चेते यथाक्कमं झलसञ्ञा होन्ति. वण्णग्गहणं सवण्णग्गहणत्थं.

झलसञ्ञा पसञ्ञाव, न लिङ्गन्तंव निस्सिता;

आख्याते लिङ्गमज्झे च, द्विलिङ्गन्ते च दस्सना.

३०. झलानमियुवा सरे वा.

झलइच्चेतेसं इयउवइच्चेते आदेसा होन्ति वा सरे परे, सरलोपो.

तियन्तं, तियद्धं, अग्गियागारे, सत्तमियत्थे, पञ्चमियन्तं, दुवङ्गिकं, भिक्खुवासने, पुथुवासने, सयम्भुवासने. वाति किं? अग्यागारे, सत्तमीअत्थे, भिक्खुआसने निसीदति.

गो अजिनं, गो एळकं इतीध

‘‘गो, अवो, समासे’’ति च वत्तते.

३१. सरे च.

गोइच्चेतस्स कारस्स सरे परे अवादेसो होति समासे. गवाजिनं, गवेळकं. सद्दग्गहणेन उवण्णस्स उवअवादेसा. यथा – भुवि, पसवो.

पुथ एवातीध

३२. गो सरे पुथस्सागमो क्वचि.

पुथइच्चेतस्स निपातस्स अन्ते क्वचि कारागमो होति सरे परे. आगच्छतीति आगमो, असन्तुप्पत्ति आगमो. एत्थ च ‘‘सरे’’ति निमित्तासन्नवसेन पुथस्स अन्तेति लब्भति. पुथगेव, पुथ एव.

पा एवातीध

‘‘सरे, गो, आगमो, क्वची’’ति च वत्तते.

३३. पास्स चन्तो रस्सो.

पाइच्चेतस्स अन्ते सरे परे क्वचि कारागमो होति, पास्स अन्तो च सरो रस्सो होति. पगेव वुत्यस्स, पा एव.

‘‘वा, सरे’’ति च वत्तते.

३४. यव म द न त र ला चागमा.

सरे परे कारादयो अट्ठ आगमा होन्ति वा. सद्देन कारागमो च, ववत्थितविभासत्थोयं वासद्दो.

तत्थ यकारागमो यथादिभो इकारेकारादीसु. यथा इदं यथयिदं, ब्यञ्जनेति अधिकिच्च ‘‘रस्स’’न्ति रस्सत्तं, यथा इदं वा, यथा एव, यथायेव, यथेव, एवं मायिदं, मायेवं, तंयिदं, तंयेव, नयिदं, नयिमस्स, नयिमानि, नवयिमे धम्मा, बुद्धानंयेव, सन्तियेव, बोधियायेव, सतियेव, पथवीयेव, धातुयेव, तेसुयेव, सोयेव, पाटियेक्कं.

तथा सरे विपरियादितो च. वि अञ्जना वियञ्जना, ब्यञ्जना वा, एवं वियाकासि, ब्याकासि. परिअन्तं परियन्तं, एवं परियादानं, परियुट्ठानं, परियेसति, परियोसानमिति निच्चं. नि आयोगो नियायोगो. इध न भवति, परिक्खतो, उपपरिक्खति.

वकारो तिसद्दादितो अवण्णुकारेसु. ति अङ्गुलं तिवङ्गुलं, एवं तिवङ्गिकं, भूवादयो, मिगी भन्ता वुदिक्खति, पवुच्चति, पागुञ्ञवुजुता.

मकारो लहुप्पभुतितो सरे छन्दानुरक्खणादिम्हि. लहु एस्सति लहुमेस्सति, एवं गरुमेस्सति, इधमाहु, केन ते इध मिज्झति, भद्रो कसामिव, आकासे मभिपूजयि, एकमेकस्स, येन मिधेकच्चे, आसतिमेव.

दकारोउपसग्ग सकि केनचि किञ्चि किस्मिञ्चि कोचि सम्मा याव ताव पुन य ते’तत्तसादीहि. उपसग्गतो निच्चं, उ अग्गो उदग्गो, एवं उदयो, उदपादि, उदाहटं, उदितो, उदीरितं, उदेति.

निपाततो च, सकि एव सकिदेव, एवं सकदागामि, महावुत्तिसुत्तेन कारस्स कारो. तथा केनचिदेव, किञ्चिदेव, किस्मिञ्चिदेव, कोचिदेव, सम्मा अत्थो सम्मदत्थो, रस्सत्तं. एवं सम्मदक्खातो, सम्मदञ्ञा विमुत्तानं, सम्मदेव, यावदत्थं, यावदेव, तावदेव, पुनदेव.

नामतो, यदत्थं, तदत्थं, यदन्तरा, तदन्तरा, तदङ्गविमुत्ति, एतदत्थं, अत्तदत्थं, सदत्थपसुतो सिया. यतेतत्तसेहि समासेयेव.

आदिसद्देन अञ्ञदत्थं, मनसादञ्ञा विमुत्तानं, बहुदेव रत्तिं, अहुदेव भयं.

वाति किं? केनचि अत्थकामेन, सम्मा अञ्ञाय, यावाहं, तावाहं, पुनापरं, अत्तत्थं.

नकारो आयतादिम्हि. इतो आयति इतो नायति, चिरं नायति.

तकारो यस्मा तस्मा अज्जादितो इहग्गादिम्हि. यस्मातिह, तस्मातिह, अज्जतग्गे.

रकारो नि दुपातु पुन धी पात चतुरादितो. नि अन्तरं निरन्तरं, एवं निरालयो, निरिन्धनो, निरीहकं, निरुत्तरो, निरोजं. दु अतिक्कमो दुरतिक्कमो, दुरागतं, दुरुत्तं. पातुरहोसि, पातुरहेसुं. पुनरागच्छेय्य, पुनरुत्तं, पुनरेव, पुनरेति. धिरत्थु. पातरासो.

चतुसद्दादितो, चतुरङ्गिकं, चतुरारक्खा, चतुरिद्धिपादपटिलाभो, चतुरोघनित्थरणत्थं. भत्तुरत्थे, वुत्तिरेसा, पथवीधातुरेवेसा.

तथा सरतो इवेवेसु छन्दानुरक्खणे. नक्खत्तराजारिव तारकानं, विज्जुरिवब्भकूटे, आरग्गेरिव सासपो, सासपोरिव आरग्गे, उसभोरिव, सब्भिरेव समासेथ.

वाति किं? द्वाधिट्ठितं, पात्वाकासि, पुनपि.

लकारो छसङ्ख्याहि. लळानमविसेसो. छ अभिञ्ञा छळभिञ्ञा, छळङ्गं, छळासीति, छळंसा, सळायतनं.

वाति किं? छ अभिञ्ञा.

इति सरसन्धिविधानं निट्ठितं.

इत्थिलिङ्ग

अथ इत्थिलिङ्गानि वुच्चन्ते.

कारन्तो इत्थिलिङ्गसद्दो अप्पसिद्धो.

कारन्तो इत्थिलिङ्गो कञ्ञासद्दो. ‘‘कञ्ञ’’इति ठिते –

१७६. इत्थियमतो आप्पच्चयो.

इत्थियं वत्तमाना कारन्ततो लिङ्गम्हा परो प्पच्चयो होति.

पकत्यत्थजोतका इत्थि-प्पच्चया स्यादयो विय;

णादयो पच्चयत्थस्स, सकत्थस्सापि वाचका.

‘‘सरलोपो’’तिआदिना पुब्बस्सरे लुत्ते, परनयने च कते ‘‘धातुप्पच्चयविभत्तिवज्जितमत्थवं लिङ्ग’’न्ति वुत्तत्ताव पच्चयन्तस्सापि अलिङ्गत्ता विभत्तुप्पत्तियमसम्पत्तायं ‘‘तद्धितसमासकितका नामं वा’तवेतुनादीसु चा’’ति एत्थ ग्गहणेन इत्थिप्पच्चयन्तस्सापि नामब्यपदेसो. पुरे विय स्याद्युप्पत्ति, ‘‘सेसतो लोपं गसिपी’’ति सिलोपो. सा कञ्ञा.

बहुवचने ‘‘आलपने सि गसञ्ञो’’ति इतो ‘‘सञ्ञो’’, ‘‘ते इत्थिख्या पो’’ति इतो ‘‘इत्थिख्या’’ति च वत्तते.

१७७. आ घो.

लिङ्गस्सन्तो कारो यदा इत्थिख्यो, तदा सञ्ञो होतीति सञ्ञायं ‘‘घपतो च योनं लोपो’’ति विकप्पेन योलोपो. ता कञ्ञा कञ्ञायो.

आलपने ‘‘सखतो गस्से वा’’ति इतो ‘‘गस्सा’’ति वत्तते.

१७८. घते च.

तो परस्स स्स कारो होति, सरलोपादि. भोति कञ्ञे, भोतियो कञ्ञा कञ्ञायो.

अंम्हि सरलोपपकतिभावा कञ्ञं, कञ्ञा कञ्ञायो.

ततियादीसु ‘‘आय चतुत्थेकवचनस्स तू’’ति इतो ‘‘आयो, एकवचनान’’न्ति च वत्तते.

१७९. घतो नादीनं.

सञ्ञतो लिङ्गस्साकारा परेसं नादीनं स्मिंपरियन्तानं एकवचनानं विभत्तिगणानं आयादेसो होति. सरलोपपरनयनानि. कञ्ञाय, कञ्ञाहि कञ्ञाभि, कञ्ञाय, कञ्ञानं, कञ्ञाय, कञ्ञाहि कञ्ञाभि, कञ्ञाय, कञ्ञानं.

स्मिंम्हि –

१८०. घपतो स्मिं यं वा.

घपतो परस्स स्मिंवचनस्स यं होति वा, अञ्ञत्थायादेसो. कञ्ञायं कञ्ञाय, कञ्ञासु.

एवमञ्ञेपि –

सद्धा मेधा पञ्ञा विज्जा, चिन्ता मन्ता वीणा तण्हा;

इच्छा मुच्छा एजा माया, मेत्ता मत्ता सिक्खा भिक्खा.

जङ्घा गीवा जिव्हा वाचा,

छाया आसा गङ्गा नावा;

गाथा सेना लेखा साला,

माला वेला पूजा खिड्डा.

पिपासा वेदना सञ्ञा, चेतना तसिणा पजा;

देवता वट्टका गोधा, बलाका परिसा सभा.

ऊकासेफालिका लङ्का, सलाका वालिका सिखा;

विसाखा विसिखा साखा, वचा वञ्झा जटा घटा.

जेट्ठा सोण्डा वितण्डा च, करुणा वनिता लता;

कथा निद्दा सुधा राधा, वासना सिंसपा पपा.

पभा सीमा खमा जाया,

खत्तिया सक्खरा सुरा;

दोला तुला सिला लीला,

लाले’ला मेखला कला.

वळवा’लम्बुसा मूसा, मञ्जूसा सुलसा दिसा;

नासा जुण्हा गुहा ईहा, लसिका वसुधादयो.

अम्मादीनं आलपनेव रूपभेदो. अम्मा, अम्मा अम्मायो.

स्स ‘‘घते चा’’ति कारे सम्पत्ते –

१८१. न अम्मादितो.

अम्मा अन्नाइच्चेवमादितो परस्स गस्स आलपनेकवचनस्स न एकारत्तं होति. ‘‘आकारो वा’’ति रस्सत्तं.

भोति अम्म भोति अम्मा, भोतियो अम्मा अम्मायो. एवं अन्ना, अन्ना अन्नायो, भोति अन्न भोति अन्ना, भोतियो अन्ना अन्नायो. अम्बा , अम्बा अम्बायो, भोति अम्ब भोति अम्बा, भोतियो अम्बा अम्बायो इच्चादि.

कारन्तं.

कारन्तो इत्थिलिङ्गो रत्तिसद्दो;

तथेव स्याद्युप्पत्ति, सिलोपो, रत्ति.

बहुवचने ‘‘सञ्ञा, इवण्णुवण्णा’’ति च वत्तते.

१८२. ते इत्थिख्या पो.

इत्थिया आख्या सञ्ञा इत्थिख्या, लिङ्गस्सन्ता ते इवण्णुवण्णा यदा इत्थिख्या, तदा सञ्ञा होन्तीति सञ्ञायं ‘‘घपतो चा’’तिआदिना योलोपो, ‘‘योसु कत’’इच्चादिना दीघो. रत्ती रत्तियो रत्यो वा, हे रत्ति, हे रत्ती हे रत्तियो.

‘‘अंमो’’तिआदिना निग्गहीतं, रत्तिं, रत्ती रत्तियो;

ततियादीसु ‘‘एकवचनानं, नादीन’’न्ति च वत्तते.

१८३. पतो या.

सञ्ञतो इवण्णुवण्णेहि परेसं नादीनमेकवचनानं विभत्तिगणानं याआदेसो होति. रत्तिया, रत्तीहि रत्तीभि रत्तिहि रत्तिभि, रत्तिया, रत्तीनं रत्तिनं.

पञ्चमियं –

१८४. अमा पतो स्मिंस्मानं वा.

इच्चेतस्मा परेसं स्मिं स्माइच्चेतेसं यथाक्कमं अं आआदेसा होन्ति वा. ववत्थितविभासत्थोयं वासद्दो , तेन वण्णन्ततो न होन्ति, वण्णन्ततोपि यथापयोगं.

‘‘सरे, यकारो’’ति च वत्तते, सीहमण्डूकगतीहि योवचनेकवचनग्गहणञ्च.

१८५. पसञ्ञस्स च.

सञ्ञस्स वण्णस्स योवचनेकवचनविभत्तीनमादेसे सरे परे कारो होति. एत्थ च कारस्सेवाधिकारतो पसञ्ञग्गहणेन वण्णोव गय्हति, ग्गहणं ‘‘रत्तो’’तिआदीसु निवत्तनत्थं. रत्या रत्तिया, रत्तीहि रत्तीभि रत्तिहि रत्तिभि, रत्तिया, रत्तीनं रत्तिनं. स्मिंवचने मादेसकारादेसा, रत्यं. ‘‘घपतो स्मिं यं वा’’ति यंआदेसो, रत्तियं.

अञ्ञत्थ ‘‘अं, स्मिं, वा’’ति च वत्तते.

१८६. आदितो ओ च.

आदिइच्चेतस्मा स्मिंवचनस्स अं ओआदेसा होन्ति वा. सद्देन अञ्ञस्मापि आ अं ओआदेसा. रत्या रत्तिं रत्तो रत्तिया, रत्तीसु रत्तिसु.

एवमञ्ञानिपि –

पत्ति युत्ति वुत्ति कित्ति, मुत्ति तित्ति खन्ति कन्ति;

सन्ति तन्ति सिद्धि सुद्धि, इद्धि वुद्धि बुद्धि बोधि.

भूमि जाति पीति सूति, नन्दि सन्धि साणि कोटि;

दिट्ठि वुड्ढि तुट्ठि यट्ठि, पाळि आळि नाळि केळि;

सति मति गति चुति, धिति युवति विकति.

रति रुचि रस्मि असनि वसनि ओसधि अङ्गुलि धूलि दुन्दुभि दोणि अटवि छवि आदीनि कारन्तनामानि.

कारन्तं.

कारन्तो इत्थिलिङ्गो इत्थीसद्दो;

‘‘इत्थ’’इतीध ‘‘इत्थियं, पच्चयो’’ति च वत्तते.

१८७. नदादितो वा ई.

नदादितो वा अनदादितो वा इत्थियं वत्तमाना लिङ्गम्हा ईप्पच्चयो होति. वाग्गहणमनदादिसम्पिण्डनत्थं, तेन पुथुगवादितो च ई.

सरलोपे ‘‘क्वचासवण्णं लुत्ते’’ति असवण्णे सम्पत्ते पकतिभावो नामब्यपदेसो, स्याद्युप्पत्ति. इत्थी, इत्थी ‘‘अघो रस्स’’न्तिआदिना रस्सत्तं, इत्थियो. सम्बोधने ‘‘झलपा रस्स’’न्ति रस्सत्तं. भोति इत्थि, भोतियो इत्थी इत्थियो.

दुतियेकवचने ‘‘घपतो स्मिं यं वा’’ति इतो ‘‘वा’’ति वत्तते.

१८८. अं यमीतो पसञ्ञतो.

सञ्ञतो कारतो परस्स अंवचनस्स यं होति वा. इत्थियं इत्थिं, इत्थी इत्थियो, इत्थिया, इत्थीहि इत्थीभि, इत्थिया, इत्थीनं, इत्थिया, इत्थीहि इत्थीभि, इत्थिया, इत्थीनं, इत्थियं इत्थिया, इत्थीसु.

एवं नदी, नदी. योलोपाभावे ‘‘ततो योनमो तू’’ति एत्थ तुसद्देन योनमोकारो च, ‘‘पसञ्ञस्स चा’’ति ईकारस्स कारो, ‘‘यवतं तलन’’इच्चादिना द्यस्स कारो, द्वित्तं. नज्जो सन्दन्ति, नदियो.

एत्थ चेवं सिज्झन्तानं नज्जोआदीनं वुत्तियं आनत्तग्गहणादिना निप्फादनं अत्रज सुगतादीनं विय निप्फादनूपायन्तरदस्सनत्थन्ति दट्ठब्बं.

हे नदि, हे नदी हे नज्जो हे नदियो, नदियं नदिं, नदी नज्जो नदियो.

अमादिसुत्ते आ पतोति योगविभागेन क्वचि नासानञ्चात्तं, तेन न जच्चा वसलो होति, पथब्या एकरज्जेनाति आदि च सिज्झति, पुरे विय कारकारादेसद्वित्तानि.

नज्जा कतं नदिया, नदीहि नदीभि, नज्जा नदिया, नदीनं, नज्जा नदिया, नदीहि नदीभि, नज्जा नदिया, नदीनं, नज्जं नदियं नदिया, नदीसु.

अञ्ञेपि –

मही वेतरणी वापी, पाटली कदली घटी;

नारी कुमारी तरुणी, वारुणी ब्राह्मणी सखी.

गन्धब्बी किन्नरी नागी, देवी यक्खी अजी मिगी;

वानरी सूकरी सीही, हंसी काकी च कुक्कुटी –

इच्चादयो इत्थीसद्दसमा.

तथेव मातुलसद्दतो ईप्पच्चये कते –

१८९. मातुलादीनमानत्तमीकारे.

मातुल अय्यकवरुणइच्चेवमादीनमन्तो आनत्तमापज्जते ईकारे पच्चये परे, अन्तापेक्खायं छट्ठी, सरलोपादि. मातुलानी, एवं अय्यकानी, वरुणानी, सेसं इत्थीसद्दसमं.

नदादीसु पुथुसद्दतो ईप्पच्चयो. ‘‘ओ सरे चा’’ति एत्थ सद्देन कारस्स अवादेसो. पुथवी, पुथवियो. सस्मा स्मिंसु पुथब्या पुथविया, पुथब्या पुथविया, पुथब्यं पुथवियं पुथविया इच्चादि.

गोसद्दतो ‘‘नदादितो वा ई’’ति ईप्पच्चयो. महावुत्तिना वा ‘‘गाव से’’ति एत्थ गावइति योगविभागेन वा कारस्स आवादेसो. गावी, गावी गावियो इच्चादि इत्थीसद्दसमं.

‘‘मानव’’इतीध ‘‘इत्थियं, वा, ई’’ति च वत्तते.

१९०. णव णिक णेय्य णन्तुहि.

णव णिक णेय्य णन्तुप्पच्चयन्तेहि इत्थियं वत्तमानेहि लिङ्गेहि ईप्पच्चयो होति. वाधिकारो कत्थचि निवत्तनत्थो, सरलोपादि. मानवी, एवं नाविकी, वेनतेय्यी, गोतमी.

‘‘गुणवन्तु ई’’इतीध ‘‘वा’’ति वत्तते.

१९१. न्तुस्स तमीकारे.

सब्बस्सेव न्तुप्पच्चयस्स कारो होति वा कारप्पच्चये परे, अञ्ञत्थ सरलोपादि. गुणवती, गुणवती गुणवतियो, गुणवन्ती, गुणवन्ती गुणवन्तियो इच्चादि इत्थीसद्दसमं.

एवं कुलवती, सीलवती, यसवती, रूपवती, सतिमती, गोत्तमती.

महन्तसद्दतो ‘‘नदादितो वा ई’’ति प्पच्चयो, न्तुब्यपदेसो विकप्पेन कारादेसो. महती महन्ती.

‘‘भवन्त ई’’इतीध ‘‘ईकारे’’ति वत्तते.

१९२. भवतोभोतो.

सब्बस्सेव भवन्तसद्दस्स भोतादेसो होति ईकारे इत्थिगते परे. सा भोती, भोती भोतियो, हे भोति, हे भोती भोतियो इच्चादि.

‘‘भिक्खु’’ इतीध ‘‘इत्थिय’’न्ति वत्तते ‘‘वा’’ति च.

१९३. पतिभिक्खुराजीकारन्तेहि इनी.

पति भिक्खु राज इच्चेतेहि कारन्तेहि च इत्थियं वत्तमानेहि लिङ्गेहि इनीप्पच्चयो होति.

‘‘सरलोपो’मादेस’’इच्चादिसुत्ते तुग्गहणेन क्वचि पुब्बलोपस्स निसेधनतो ‘‘वा परो असरूपा’’ति सरलोपो. भिक्खुनी, भिक्खुनी भिक्खुनियो इच्चादि.

गहपतिसद्दतो इनी, ‘‘अत्त’’मिति वत्तते.

१९४. पतिस्सिनीम्हि.

पतिसद्दस्स अन्तो त्तमापज्जते इनीप्पच्चये परे. तथेव परसरे लुत्ते ‘‘पुब्बो चा’’ति दीघो, गहपतानी.

तथेव राजसद्दतो इनी, सरलोपपकतिभावा, राजिनी. कारन्तेसु दण्डीसद्दतो इनी, सरलोपादि, दण्डिनी, दण्डिनी दण्डिनियो, एवं हत्थिनी, मेधाविनी, तपस्सिनी, पियभाणिनी इच्चादि.

‘‘पोक्खरिनी’’ इतीध ‘‘तेसु वुद्धी’’तिआदिना कारकारानं कारकारादेसा, पोक्खरणी, पोक्खरणी. ‘‘ततो योनमो तू’’ति सुत्ते तुग्गहणेन योनमोकारो च, कारस्स कारो, ‘‘यवत’’मिच्चादिसुत्ते कारग्गहणेन ण्यस्स कारो, द्वित्तं. पोक्खरञ्ञो पोक्खरणियो वा इच्चादि.

वाधिकारो अनुत्तसमुच्चयत्थो, तेन विदू यक्खादितोपि इनी, परचित्तविदुनी, सरलोपरस्सत्तानि, परचित्तविदुनी परचित्तविदुनियो, यक्खिनी यक्खिनियो, सीहिनी सीहिनियो इच्चादि.

कारन्तं.

कारन्तो इत्थिलिङ्गो यागुसद्दो.

तस्स रत्तिसद्दस्सेव रूपनयो. अमादेसादिअभावोव विसेसो.

यागु, यागू यागुयो, हे यागु, हे यागू यागुयो, यागुं, यागू यागुयो, यागुया, यागूहि यागूभि यागुहि यागुभि, यागुया, यागूनं यागुनं, यागुया, यागूहि यागूभि यागुहि यागुभि, यागुया, यागूनं यागुनं, यागुयं यागुया, यागूसु यागुसु.

एवं धातु धेनु कासु दद्दु कच्छु कण्डु रज्जु करेणु पियङ्गु सस्सुआदीनि.

मातुसद्दस्स भेदो. तस्स पितुसद्दस्सेव रूपनयो. ‘‘आरत्त’’मिति भावनिद्देसेन आरादेसाभावे ‘‘पतो या’’ति यादेसोव विसेसो.

माता, मातरो, भोति मात, भोति माता भोतियो मातरो, मातरं, मातरे मातरो, मातरा मातुया मत्या, ‘‘तेसु वुद्धी’’तिआदिना कारलोपो , रस्सत्तञ्च. मातरेहि मातरेभि मातूहि मातूभि मातुहि मातुभि, मातु मातुस्स मातुया, मातरानं मातानं मातूनं मातुनं, मातरा मातुया, मातरेहि मातरेभि मातूहि मातूभि, मातु मातुस्स मातुया, मातरानं मातानं मातूनं मातुनं, मातरि, मातरेसु मातूसु मातुसु.

एवं धीता, धीतरो, दुहिता, दुहितरो इच्चादि.

कारन्तं.

कारन्तो इत्थिलिङ्गो जम्बूसद्दो.

जम्बू, जम्बू जम्बुयो, हे जम्बु, हे जम्बू जम्बुयो, जम्बुं, जम्बू जम्बुयो इच्चादि इत्थीसद्दसमं.

एवं वधू च सरभू, सरबू सुतनू चमू;

वामूरू नागनासूरू, समानि खलु जम्बुया.

कारन्तं.

कारन्तो इत्थिलिङ्गो गोसद्दो.

तस्स पुल्लिङ्गगोसद्दस्सेव रूपनयो.

कञ्ञा रत्ति नदी इत्थी, मातुलानी च भिक्खुनी;

दण्डिनी यागु माता च, जम्बू गोतित्थिसङ्गहो.

इत्थिलिङ्गं निट्ठितं.

नपुंसकलिङ्ग

अथ नपुंसकलिङ्गानि वुच्चन्ते.

कारन्तो नपुंसकलिङ्गो चित्तसद्दो.

पुरे विय स्याद्युप्पत्ति, ‘‘चित्त सि’’ इतीध –

‘‘नपुंसकेहि, अतो निच्च’’न्ति च वत्तते.

१९५. सिं.

सि, अंइति द्विपदमिदं. कारन्तेहि नपुंसकलिङ्गेहि परस्स सिवचनस्स अं होति निच्चं. सरलोपपकतिभावादि, चित्तं.

बहुवचने ‘‘योनं नि नपुंसकेही’’ति वत्तते.

१९६. अतो निच्चं.

कारन्तेहि नपुंसकलिङ्गेहि योनं निच्चं नि होति. ‘‘सब्बयोनीनमाए’’ति निस्स वा कारो. अञ्ञत्थ ‘‘योसु कत’’इच्चादिना दीघो. चित्ता चित्तानि.

योनं निभावे चाएत्ते, सिद्धेपि अविसेसतो;

‘‘अतो निच्च’’न्ति आरम्भा, आएत्तं क्वचिदेविध.

आलपने लोपो. हे चित्त, हे चित्ता चित्तानि, दुतियायं निस्स विकप्पेनेकारो. चित्तं, चित्ते चित्तानि. सेसं पुरिससद्देन समं.

एवमञ्ञानिपि –

पुञ्ञ पाप फल रूप साधनं,

सोत घान सुख दुक्ख कारणं;

दान सील धन झान लोचनं,

मूल कूल बल जालमङ्गलं.

नळिन लिङ्ग मुख’ङ्ग जल’म्बुजं,

पुलिन धञ्ञ हिरञ्ञ पदा’मतं;

पदुम वण्ण सुसान वना’युधं,

हदय चीवर वत्थ कुलि’न्द्रियं.

नयन वदन यानो’दान सोपान पानं,

भवन भुवन लोहा’लात तुण्ड’ण्ड पीठं;

करण मरण ञाणा’रम्मणा’रञ्ञ ताणं,

चरण नगर तीरच्छत्त छिद्दो’दकानि –

इच्चादीनि.

कम्मसद्दस्स ततियेकवचनादीसु रूपभेदो.

कम्मं, कम्मा कम्मानि, हे कम्म, हे कम्मा कम्मानि, कम्मं, कम्मे कम्मानि.

‘‘वा, उ, नाम्हि, चा’’ति च वत्तते.

१९७. अ कम्मन्तस्स च.

कम्मसद्दन्तस्स कार कारादेसा होन्ति वा नाम्हि विभत्तिम्हि. अन्तग्गहणेन थामद्धादीनमन्तस्सपि त्तं. सद्दग्गहणेन युव मघवानमन्तस्स होति क्वचि ना सुइच्चेतेसु. कम्मुना कम्मना कम्मेन वा, कम्मेहि कम्मेभि.

सस्मासु ‘‘उ नाम्हि चा’’ति एत्थ सद्देन पुम कम्मथामन्तस्स चुकारो वा सस्मासूति त्तं. कम्मुनो कम्मस्स, कम्मानं, कम्मुना कम्मा कम्मम्हा कम्मस्मा, कम्मेहि कम्मेभि, कम्मुनो कम्मस्स, कम्मानं.

स्मिंवचने ‘‘ब्रह्मतो तु स्मिंनी’’ति एत्थ तुसद्देन क्वचि नि होति. कम्मनि कम्मे कम्मम्हि कम्मस्मिं, कम्मेसु.

एवं थामुना थामेन थामसा वा, थामुनो थामस्स, थामुना थामा. अद्धुना, अद्धुनो इच्चादि पुरिमसमं.

गुणवन्तु सि, ‘‘सविभत्तिस्स, न्तुस्स, सिम्ही’’ति च वत्तते.

१९८. अं नपुंसके.

नपुंसके वत्तमानस्स लिङ्गस्स सम्बन्धिनो न्तुप्पच्चयस्स सविभत्तिस्स अं होति सिम्हि विभत्तिम्हि. गुणवं चित्तं.

योम्हि ‘‘न्तुस्सन्तो योसु चा’’ति त्तं, कारो च. गुणवन्ति, गुणवन्तानि, सेसं ञेय्यं.

गच्छन्त सि, ‘‘सिम्हि गच्छन्तादीनं न्तसद्दो अ’’मिति अं. गच्छं गच्छन्तं, गच्छन्ता गच्छन्तानि.

कारन्तं.

कारन्तो नपुंसकलिङ्गो अस्सद्धासद्दो.

‘‘अस्सद्धा’’इति ठिते –

‘‘समासस्सा’’ति अधिकिच्च ‘‘सरो रस्सो नपुंसके’’ति समासन्तस्स रस्सत्तं, समासत्ता नामब्यपदेसो, स्याद्युप्पत्ति. सेसं चित्तसमं.

अस्सद्धं कुलं, अस्सद्धा अस्सद्धानि कुलानि इच्चादि.

तथा मुखनासिकासद्दो. तस्स द्वन्देकत्ता सब्बत्थेकवचनमेव. मुखनासिकं, हे मुखनासिक, मुखनासिकं, मुखनासिकेन इच्चादि.

कारन्तं.

कारन्तो नपुंसकलिङ्गो अट्ठिसद्दो.

स्याद्युप्पत्ति, सिलोपो, अट्ठि.

‘‘वा’’ति वत्तते.

१९९. योनं नि नपुंसकेहि.

नपुंसकलिङ्गेहि परेसं सब्बेसं योनं नि होति वा.

अट्ठीनि, अञ्ञत्थ निच्चं योलोपो, दीघो च, अट्ठी, तथा हे अट्ठि, हे अट्ठी अट्ठीनि, अट्ठिं, अट्ठी अट्ठीनि, अट्ठिना इच्चादि अग्गिसद्दसमं.

एवं सत्थि दधि वारि अक्खि अच्छि अच्चि इच्चादीनि.

कारन्तं.

कारन्तो नपुंसकलिङ्गो सुखकारीसद्दो.

‘‘सुखभारी सि’’ इतीध अनपुंसकत्ताभावा सिस्मिम्पि ‘‘अघो रस्स’’मिच्चादिना रस्सत्तं, सिलोपो. सुखकारि दानं, सुखकारी सुखकारीनि, हे सुखकारि, हे सुखकारी हे सुखकारीनि, सुखकारिनं सुखकारिं, सुखकारी सुखकारीनि.

सेसं दण्डीसद्दसमं. एवं सीघयायीआदीनि.

कारन्तं.

कारन्तो नपुंसकलिङ्गो आयुसद्दो. तस्स अट्ठिसद्दस्सेव रूपनयो.

आयु, आयू आयूनि, हे आयु, हे आयू हे आयूनि, आयुं, आयू आयूनि, आयुना आयुसाति मनोगणादित्ता सिद्धं. आयूहि आयूभि, आयुनो आयुस्स, आयूनमिच्चादि.

एवं चक्खु वसु धनु दारु तिपु मधु हिङ्गु सिग्गु वत्थु मत्थु जतु अम्बु अस्सुआदीनि.

कारन्तं.

कारन्तो पुंसकलिङ्गो गोत्रभूसद्दो.

गोत्रभू सि, नपुंसकत्ता रस्सत्तं, सिलोपो. गोत्रभु चित्तं, गोत्रभू गोत्रभूनि, हे गोत्रभु, हे गोत्रभू हे गोत्रभूनि, गोत्रभुं, गोत्रभू गोत्रभूनि, गोत्रभुना इच्चादि पुल्लिङ्गे अभिभूसद्दसमं.

एवं अभिभू सयम्भू धम्मञ्ञूआदीनि.

कारन्तं.

कारन्तो नपुंसकलिङ्गो चित्तगोसद्दो.

‘‘चित्ता गावो अस्स कुलस्सा’’ति अत्थे बहुब्बीहिसमासे कते ‘‘सरो रस्सो नपुंसके’’ति ओकारस्स ठानप्पयतनासन्नत्ता रस्सत्तमुकारो, स्याद्युप्पत्ति, सिलोपो. चित्तगु कुलं, चित्तगू चित्तगूनि इच्चादि आयुसद्दसमं.

कारन्तं.

चित्तं कम्मञ्च अस्सद्ध-मथट्ठि सुखकारि च;

आयु गोत्रभू धम्मञ्ञू, चित्तगूति नपुंसके.

नपुंसकलिङ्गं निट्ठितं.

सब्बनाम

अथ सब्बनामानि वुच्चन्ते.

सब्ब, कतर, कतम, उभय, इतर, अञ्ञ, अञ्ञतर, अञ्ञतम, पुब्ब, पर, अपर, दक्खिण, उत्तर, अधर, य, त, एत, इम, अमु, किं, एक, उभ, द्वि, ति, चतु, तुम्ह, अम्ह इति सत्तवीसति सब्बनामानि, तानि सब्बनामत्ता तिलिङ्गानि.

तत्थ सब्बसद्दो निरवसेसत्थो, सो यदा पुल्लिङ्गविसिट्ठत्थाभिधायी, तदा रूपनयो. पुरे विय स्याद्युप्पत्ति, ‘‘सो’’ति सिस्स कारो, सरलोपपरनयनानि. सब्बो जनो.

बहुवचने ‘‘सब्ब यो’’ इतीध ‘‘परसमञ्ञा पयोगे’’ति सब्बादीनं सब्बनामसञ्ञा.

‘‘यो’’ति वत्तते.

२००. सब्बनामकारते पठमो.

सब्बेसं इत्थिपुमनपुंसकानं नामानि सब्बनामानि, तेसं सब्बेसं सब्बनामसञ्ञानं लिङ्गानं कारतो परो पठमो यो एत्तमापज्जते. सब्बे पुरिसा.

अकारतोति किं? सब्बा अमू.

हे सब्ब सब्बा, हे सब्बे, सब्बं, सब्बे, सब्बेन, सब्बेहि सब्बेभि.

चतुत्थेकवचने आयादेसे सम्पत्ते –

‘‘अतो, आ ए, स्मास्मिंनं, आय चतुत्थेकवचनस्सा’’ति च वत्तते.

२०१. तयोनेव च सब्बनामेहि.

कारन्तेहि सब्बनामेहि परेसं स्मा स्मिं इच्चेतेसं, चतुत्थेकवचनस्स च आ ए आयइच्चेते आदेसा नेव होन्तीति आयादेसाभावो. ग्गहणं कत्थचि पटिसेधनिवत्तनत्थं, तेन पुब्बादीहि स्मा स्मिंनं आ ए च होन्ति. सब्बस्स.

‘‘अकारो, ए’’ति च वत्तते.

२०२. सब्बनामानं नंम्हि च.

सब्बेसं सब्बनामानं कारो त्तमापज्जते नंम्हि विभत्तिम्हि.

‘‘सब्बनामतो’’ति च वत्तते.

२०३. सब्बतो नं संसानं.

सब्बतो सब्बनामतो परस्स नंवचनस्स सं सानंइच्चेते आदेसा होन्ति.

सब्बेसं सब्बेसानं, सब्बस्मा सब्बम्हा, सब्बेहि सब्बेभि, सब्बस्स, सब्बेसं सब्बेसानं, सब्बस्मिं सब्बम्हि, सब्बेसु.

इत्थियं ‘‘इत्थियमतो आप्पच्चयो’’ति प्पच्चयो. अञ्ञं कञ्ञासद्दसमं अञ्ञत्र स नं स्मिंवचनेहि. सब्बा पजा, सब्बा सब्बायो, हे सब्बे, हे सब्बा सब्बायो, सब्बं, सब्बा सब्बायो, सब्बाय, सब्बाहि सब्बाभि.

चतुत्थेकवचने ‘‘सब्बनामतो वा’’, सब्बतो कोति इतो ‘‘सब्बतो’’ति च वत्तते.

२०४. घपतोस्मिंसानं संसा.

सब्बतो सब्बनामतो घपसञ्ञतो स्मिं सइच्चेतेसं यथाक्कमं संसाआदेसा होन्ति वा.

‘‘संसास्वेकवचनेसु चा’’ति वत्तते.

२०५. घो रस्सं.

सञ्ञो कारो रस्समापज्जते संसास्वेकवचनेसु विभत्तादेसेसु परेसु.

‘‘सागमो’’ति वत्तते.

२०६. संसास्वेकवचनेसु च.

सं साइच्चेतेसु एकवचनट्ठानसम्भूतेसु विभत्तादेसेसु परेसु लिङ्गम्हा कारागमो होति.

सब्बस्सा सब्बाय, सब्बासं सब्बासानं, सब्बाय, सब्बाहि सब्बाभि, सब्बस्सा सब्बाय, सब्बासं सब्बासानं.

स्मिंम्हि ‘‘सब्बनामतो, घपतो’’ति च वत्तते.

२०७. नेताहि स्मिमायया.

एतेहि सब्बनामेहि घपसञ्ञेहि परस्स स्मिंवचनस्स नेव आय यादेसा होन्तीति आयाभावो. वाधिकारतो क्वचि होति दक्खिणाय उत्तरायाति आदि.

संयमादेसा, सब्बस्सं सब्बायं, सब्बासु.

नपुंसके सब्बं चित्तं, सब्बानि, हे सब्ब, हे सब्बानि, सब्बं, सब्बानि. सेसं पुल्लिङ्गे विय ञेय्यं.

एवं कतरादीनं अञ्ञतमसद्दपरियन्तानं तीसुपि लिङ्गेसु रूपनयो.

तत्थ कतरकतमसद्दा पुच्छनत्था.

उभयसद्दो द्विअवयवसमुदायवचनो.

इतरसद्दो वुत्तप्पटियोगवचनो.

अञ्ञसद्दो अधिकतापरवचनो.

अञ्ञतर अञ्ञतमसद्दा अनियमत्था.

‘‘यो, सब्बनामकारते पठमो’’ति च वत्तते.

२०८. द्वन्दट्ठा वा.

द्वन्दसमासट्ठा सब्बनामकारतो परो पठमो यो एत्तमापज्जते वा. कतरो च कतमो चाति कतरकतमे, कतरकतमा वा इच्चादि.

पुब्बादयो दिसादिववत्थानवचना.

पुब्बो कालो. बहुवचने ‘‘धातुलिङ्गेहि परा पच्चया’’ति एत्थ पराति निद्देसतो पुब्बादीहि योवचनस्स विकप्पेनेकारो.

पुब्बे पुब्बा, हे पुब्ब, हे पुब्बे हे पुब्बा, पुब्बं, पुब्बे, पुब्बेन, पुब्बेहि पुब्बेभि, पुब्बस्स, पुब्बेसं पुब्बेसानं. ‘‘स्मास्मिंनं वा’’ति विकप्पेनाकारेकारा. पुब्बा पुब्बस्मा पुब्बम्हा, पुब्बेहि पुब्बेभि, पुब्बस्स, पुब्बेसं पुब्बेसानं, पुब्बे पुब्बस्मिं पुब्बम्हि, पुब्बेसु.

इत्थियं पुब्बा दिसा, पुब्बा पुब्बायो इच्चादि सब्बासद्दसमं.

नपुंसके पुब्बं ठानं, पुब्बानि, हे पुब्ब, हे पुब्बानि, पुब्बं, पुब्बानि, सेसं पुल्लिङ्गसमं. एवं परापरदक्खिणुत्तराधरसद्दा.

‘‘सब्बनामतो, द्वन्दट्ठा’’ति च वत्तते.

२०९. नाञ्ञं सब्बनामिकं.

द्वन्दट्ठा सब्बनामतो परस्स योवचनस्स ठपेत्वा त्तं अञ्ञं सब्बनामिकं कारियं न होतीति संसानमादेसाभावो. पुब्बापरानं, पुब्बुत्तरानं अधरुत्तरानं, ‘‘नाञ्ञं सब्बनामिक’’न्ति विनाधिकारेन योगेन ततियासमासेपि. मासपुब्बाय, मासपुब्बानं.

‘‘नाञ्ञं सब्बनामिक’’न्ति च वत्तते.

२१०. बहुब्बीहिम्हि च.

बहुब्बीहिम्हि च समासे सब्बनामिकविधानं नाञ्ञं होति. पियपुब्बाय, पियपुब्बानं, पियपुब्बे.

सद्दग्गहणेन दिसत्थसब्बनामानं बहुब्बीहिम्हि सब्बनामिकविधानंव होति.

दक्खिणस्सा च पुब्बस्सा च यदन्तराळन्ति अत्थे बहुब्बीहि, दक्खिणपुब्बस्सं, दक्खिणपुब्बस्सा, एवं उत्तरपुब्बस्सं, उत्तरपुब्बस्सा इच्चादि.

यतेतसद्दादीनमालपने रूपं न सम्भवति. सद्दो अनियमत्थो.

यो पुरिसो, ये पुरिसा, यं, ये. या कञ्ञा, या यायो, यं, या यायो. यं चित्तं, यानि, यं, यानि. सेसं सब्बत्थ सब्बसद्दसमं.

एत इम अमु किंइच्चेते परम्मुख समीप अच्चन्तसमीपदूर पुच्छनत्थवचना.

सद्दस्स भेदो. ‘‘त सि’’ इतीध –

‘‘अनपुंसकस्सायं सिम्हीति, स’’मिति च वत्तते.

२११. एततेसं तो.

एत तइच्चेतेसं अनपुंसकानं कारो कारमापज्जते सिम्हि विभत्तिम्हि. सो पुरिसो.

सब्बनामग्गहणञ्च, इतो ग्गहणञ्च वत्तते.

२१२. तस्स वा नत्तं सब्बत्थ.

इच्चेतस्स सब्बनामस्स कारस्स त्तं होति वा सब्बत्थ लिङ्गेसु. ने ते, नं तं, ने ते, नेन तेन, नेहि नेभि तेहि तेभि.

‘‘सब्बस्स, तस्स वा सब्बत्था’’ति च वत्तते.

२१३. सस्मास्मिंसंसास्वत्तं.

इच्चेतस्स सब्बनामस्स सब्बस्सेव त्तं होति वा स स्मा स्मिं सं साइच्चेतेसु वचनेसु सब्बत्थ लिङ्गेसु. अस्स नस्स तस्स, नेसं तेसं नेसानं तेसानं.

‘‘स्माहिस्मिंनं म्हाभिम्हि वा’’ति इतो ‘‘स्मास्मिंनं, म्हाम्ही’’ति च वत्तते.

२१४. न तिमेहि कताकारेहि.

त इमइच्चेतेहि कताकारेहि परेसं स्मास्मिंनं म्हा म्हिइच्चेते आदेसा न होन्ति.

पकतिसन्धिविधान

अथ सरानमेव सन्धिकारिये सम्पत्ते पकतिभावो वुच्चते.

‘‘सरा, पकती’’ति च वत्तते.

३५. सरे क्वचि.

सरा खो सरे परे क्वचि छन्दभेदासुखुच्चारणट्ठाने, सन्धिच्छारहितट्ठाने च पकतिरूपानि होन्ति, न लोपादेसविकारमापज्जन्तेति अत्थो.

तत्थ पकतिट्ठानं नाम आलपनन्ता अनितिस्मिं अच्छन्दानुरक्खणे असमासे पदन्तदीघा च इकारुकारा च नामपदन्तातीतक्रियादिम्हीति एवमादि.

आलपनन्तेसु ताव – कतमा चानन्द अनिच्चसञ्ञा, कतमा चानन्द आदीनवसञ्ञा, सारिपुत्त इधेकच्चो, एहि सिविक उट्ठेहि, उपासका इधेकच्चो, भोति अय्ये, भिक्खु अरोगं तव सीलं, सिञ्च भिक्खु इमं नावं, भिक्खवे एवं वदामि, पञ्चिमे गहपतयो आनिसंसा इच्चेवमादीसु पकतिभावो, पुब्बस्सरलोपयवादेसादयो न होन्ति.

क्वचिग्गहणेन इतिस्मिं छन्दानुरक्खणे सन्धि होति, यथा – सक्का देवीति, नमो ते बुद्ध वीरत्थु.

सरेति किं? साधु महाराजाति, एवं किर भिक्खूति.

असमासे पदन्तदीघेसु – आयस्मा आनन्दो गाथा अज्झभासि, देवा आभस्सरा यथा, तेविज्जा इद्धिप्पत्ता च, भगवा उट्ठायासना, भगवा एतदवोच, अभिवादेत्वा एकमन्तं अट्ठासि, गन्त्वा ओलोकेन्तो, भूतवादी अत्थवादी, यं इत्थी अरहा अस्स, सामावती आह, पापकारी उभयत्थ तप्पति, नदी ओत्थरति, ये ते भिक्खू अप्पिच्छा, भिक्खू आमन्तेसि, भिक्खूउज्झायिंसु, भिक्खू एवमाहंसु, इमस्मिं गामे आरक्खका, सब्बे इमे, कतमे एकादस, गम्भीरे ओदकन्तिके, अप्पमादो अमतपदं, सङ्घो आगच्छतु, को इमं पथविं विच्चेस्सति, आलोको उदपादि, एको एकाय, चत्तारो ओघा.

निपातेसुपि – अरे अहम्पि, सचे इमस्स कायस्स, नो अभिक्कमो, अहो अच्छरियो, अथो अन्तो च, अथ खो आयस्मा, अथो ओट्ठवचित्तका, ततो आमन्तयी सत्था.

क्वचिग्गहणेन कार इतीवेवेत्थादीसु सन्धिपि. यथा – आगतत्थ, आगतम्हा, कतमास्सु चत्तारो, अप्पस्सुतायं पुरिसो, इत्थीति, च मरीव, सब्बेव, स्वेव, एसेव नयो, परिसुद्धेत्थायस्मन्तो, नेत्थ, तं कुतेत्थ लब्भा, सचेस ब्राह्मण, तथूपमं, यथाह.

असमासेति किं? जिव्हायतनं, अविज्जोघो, इत्थिन्द्रियं, अभिभायतनं, भयतुपट्ठानं. अच्छन्दानुरक्खणेति किं? सद्धीध वित्तं पुरिसस्स सेट्ठं, यो मिस्सरो.

नामपदन्तइकारुकारेसु – गाथाहि अज्झभासि, पुप्फानि आहरिंसु, सत्थु अदासि.

क्वचीति किं? मनसाकासि.

३६. सरा पकति ब्यञ्जने.

सरा खो ब्यञ्जने परे पकतिरूपा होन्तीति येभुय्येन दीघरस्सलोपेहि विकाराभावो. यथा – अच्चयो, पच्चयो, भासति वा करोति वा, वेदनाक्खन्धो, भाग्यवा, भद्रो कसामिव, दीयति, तुण्हीभूतो, सो धम्मं देसेति.

इति पकतिसन्धिविधानं निट्ठितं.

ब्यञ्जनसन्धिविधान

अथ ब्यञ्जनसन्धि वुच्चते.

‘‘ब्यञ्जने’’ति अधिकारो, ‘‘सरा, क्वची’’ति च वत्तते.

३७. दीघं.

सरा खो ब्यञ्जने परे क्वचि दीघं पप्पोन्तीति सुत्तसुखुच्चारणछन्दानुरक्खणट्ठानेसु दीघो.

त्यस्स पहीना त्यास्स पहीना, स्वस्स स्वास्स, मधुव मञ्ञति बालो मधुवा मञ्ञती बालो, तथा एवं गामे मुनी चरे, खन्ती परमं तपो तितिक्खा, न मङ्कू भविस्सामि, स्वाक्खातो, य्वाहं, कामतो जायती सोको, कामतो जायती भयं, सक्को उजू च सुहुजू च, अनूपघातो, दूरक्खं, दूरमं, सूरक्खं, दूहरता.

क्वचीति किं? त्यज्ज, स्वस्स, पतिलिय्यति.

यिट्ठं वा हुतं वा लोके, यदि वा सावके, पुग्गला धम्मदसा ते, भोवादी नाम सो होति, यथाभावी गुणेन सो इतीध –

पुब्बस्मिंयेवाधिकारे –

३८. रस्सं.

सरा खो ब्यञ्जने परे क्वचि रस्सं पप्पोन्तीति छन्दानुरक्खणे, आगमे, संयोगे च रस्सत्तं.

छन्दानुरक्खणे ताव यिट्ठंव हुतंव लोके, यदिव सावके, पुग्गल धम्मदसा ते, भोवादि नाम सो होति, यथाभावि गुणेन सो.

आगमे यथयिदं, सम्मदक्खातो.

संयोगे पराकमो परक्कमो, आसादो अस्सादो, एवं तण्हक्खयो, झानस्स लाभिम्हि, वसिम्हि, थुल्लच्चयो.

क्वचीति किं? मायिदं, मनसा दञ्ञा विमुत्तानं, यथाक्कमं, आख्यातिकं, दीय्यति, सूय्यति.

एसो खो ब्यन्तिं काहिति, सो गच्छं न निवत्तति इच्चत्र –

तस्मिंयेवाधिकारे –

३९. लोपञ्चतत्राकारो.

सरा खो ब्यञ्जने परे क्वचि लोपं पप्पोन्ति, तत्र लुत्ते ठाने कारागमो च होति. एततसद्दन्तोकारस्सेवायं लोपो.

एस खो ब्यन्तिं काहिति, स गच्छं न निवत्तति, एवं एस धम्मो, एस पत्तोसि, स मुनि, स सीलवा.

क्वचीति किं? एसो धम्मो, सो मुनि, सो सीलवा.

सद्देन एतसद्दन्तस्स सरेपि क्वचि लोपो. यथा – एस अत्थो, एस आभोगो, एस इदानि.

विपरिणामेन ‘‘सरम्हा, ब्यञ्जनस्सा’’ति च वत्तते.

४०. परद्वेभावो ठाने.

सरम्हा परस्स ब्यञ्जनस्स द्वेभावो होति ठाने. द्विन्नं भावो द्विभावो, सो एव द्वेभावो.

एत्थ च ठानं नाम रस्साकारतो परं प पति पटिकमुकुस कुध की गह जुत ञासि सु सम्भू सर ससादीनमादिब्यञ्जनानं द्वेभावं, तिक तय तिंस वतादीनमादि च, वतु वटुदिसादीनमन्तञ्च, उ दु नि-उपसग्ग त चतु छ सन्तसद्दादेसादिपरञ्च, अपदन्ता नाकारदीघतो कारादि च,

यवतं तलनादीन-मादेसो च सयादिनं;

सह धात्वन्तस्सादेसो, सीसकारो तपादितो.

छन्दानुरक्खणे च – घर झे धंसु भमादीनमादि च, रस्साकारतो वग्गानं चतुत्थदुतिया च इच्चेवमादि.

तत्थ प पति पटीसु ताव – इध पमादो इधप्पमादो, एवं अप्पमादो, विप्पयुत्तो, सुप्पसन्नो, सम्मा पधानं सम्मप्पधानं, रस्सत्तं, अप्पतिवत्तियो, अधिपतिप्पच्चयो, सुप्पतिट्ठितो, अप्पटिपुग्गलो, विप्पटिसारो, सुप्पटिपन्नो, सुप्पटिपत्ति.

कमादिधातूसु – पक्कमो, पटिक्कमो, हेतुक्कमो, आकमति अक्कमति, एवं परक्कमति, यथाक्कमं.

पक्कोसति, पटिक्कोसति, अनुक्कोसति, आकोसति, अक्कोसति.

अक्कुद्धो, अतिक्कोधो.

धनक्कीतो, विक्कयो, अनुक्कयो.

पग्गहो, विग्गहो, अनुग्गहो, निग्गहो, चन्दग्गहो, दिट्ठिग्गाहो.

पज्जोतो, विज्जोतति, उज्जोतो.

कतञ्ञू, विञ्ञू, पञ्ञाणं, विञ्ञाणं, अनुञ्ञा, मनुञ्ञा, समञ्ञा.

अवस्सयो, निस्सयो, समुस्सयो.

अप्पस्सुतो, विस्सुतो, बहुस्सुतो, आसवा अस्सवा.

पस्सम्भन्तो, विस्सम्भति.

अट्टस्सरो, विस्सरति, अनुस्सरति.

पस्ससन्तो, विस्ससन्तो, महुस्ससन्तो, आसासो अस्सासो.

अविस्सज्जेन्तो, विस्सज्जेन्तो, परिच्चजन्तो, उपद्दवो, उपक्किलिट्ठो, मित्तद्दु, आयब्बयो, उदब्बहि इच्चादि.

सरम्हाति किं? सम्पयुत्तो, सम्पतिजातो, सम्पटिच्छन्नं, सङ्कमन्तो, सङ्गहो.

ठानेति किं? मा च पमादो, पतिगय्हति, वचीपकोपं रक्खेय्य, ये पमत्ता यथा मता, मनोपकोपं रक्खेय्य, इध मोदति, पेच्च मोदति.

तिकादीसु – कुसलत्तिकं, पीतित्तिकं, हेतुत्तिकं, वेदनात्तिकं, लोकत्तयं, बोधित्तयं, वत्थुत्तयं. एकत्तिंस, द्वत्तिंस, चतुत्तिंस. सीलब्बतं, सुब्बतो, सप्पीतिको, समन्नागतो, पुनप्पुनं इच्चादि.

वतु वटु दिसादीनमन्ते यथा – वत्तति, वट्टति, दस्सनं, फस्सो इच्चादि.

उ दु नि उपसग्गादिपरेसु – उकंसो उक्कंसो. दुकरं दुक्करं, निकङ्खो निक्कङ्खे.

एवं उग्गतं, दुच्चरितं, निज्जटं, उञ्ञातं, उन्नति, उत्तरो, दुक्करो, निद्दरो, उन्नतो, दुप्पञ्ञो, दुब्बलो, निम्मलो, उय्युत्तो, दुल्लभो, निब्बत्तो, उस्साहो, दुस्सहो, निस्सारो.

तथा तक्करो, तज्जो, तन्निन्नो, तप्पभवो, तम्मयो.

चतुक्कं, चतुद्दिसं, चतुप्पादो, चतुब्बिधं, चतुस्सालं.

छक्कं, छन्नवुति, छप्पदिका, छब्बस्सानि.

सक्कारो, सक्कतो, सद्दिट्ठि, सप्पुरिसो, महब्बलो.

ठानेति किं? निकायो, निदानं, निवासो, निवातो, ततो, चतुवीसति, छसट्ठि.

यकारादिम्हि – नीय्यति, सूय्यति, अभिभूय्य, विचेय्य, विनेय्य, धेय्यं, नेय्यं, सेय्यो, जेय्यो, वेय्याकरणो.

आदिसद्देन एत्तो, एत्तावता.

अनाकारग्गहणं किं? मालाय, दोलाय, समादाय.

ठानेति किं? उपनीयति, सूयति, तोयं.

यवतमादेसे – जाति अन्धो, विपलि आसो, अनि आयो, यदि एवं, अपि एकच्चे, अपि एकदा इच्चत्र, कारस्स ‘‘इवण्णो यं नवा’’ति कारे कते –

‘‘सब्बस्स सो दाम्हि वा’’ति इतो मण्डूकगतिया वाति वत्तते.

४१. यवतं तलनदकारानं ब्यञ्जनानि चलञजकारत्तं.

कारवन्तानं तलनदकारानं संयोगब्यञ्जनानि यथाक्कमं चलञजकारत्तमापज्जन्ते वा.

कारग्गहणं वतं कार क च ट पवग्गानं कारकचटपवग्गादेसत्थं, तथा वतं त ध णकारानं छ झञकारादेसत्थञ्च, ततो यवतमादेसस्स अनेन द्विभावो.

जच्चन्धो, विपल्लासो, अञ्ञायो, यज्जेवं, अप्पेकच्चे अप्पेकदा.

वाति किं? पटिसन्थारवुत्यस्स, बाल्यं, आलस्यं.

सरम्हाति किं? अञायो, आकासानञ्चायतनं.

तपादितो सिम्हि – तपस्सी, यसस्सी.

छन्दानुरक्खणे – नप्पज्जहे वण्णबलं पुराणं, उज्जुगतेसु सेय्यो, गच्छन्ति सुग्गतिन्ति.

वग्गचतुत्थदुतियेसु पन तस्मिंयेवाधिकारे ‘‘परद्वेभावो ठाने’’ति च वत्तते.

वग्गचतुत्थदुतियानं सदिसवसेन द्विभावे सम्पत्ते नियमत्थमाह.

४२. वग्गे घोसाघोसानं ततियपठमा.

सरम्हा परभूतानं वग्गे घोसाघोसानं ब्यञ्जनानं यथाक्कमं वग्गततिय पठमक्खरा द्विभावं गच्छन्ति ठानेति ठानासन्नवसेन तब्बग्गे ततियपठमाव होन्ति.

एत्थ च सम्पत्ते नियमत्ता घोसाघोसग्गहणेन चतुत्थदुतियाव अधिप्पेता, इतरथा अनिट्ठप्पसङ्गोसिया. तेन ‘‘कतञ्ञू, तन्नयो, तम्मयो’’तिआदीसु वग्गपञ्चमानं सतिपि घोसत्ते ततियप्पसङ्गोन होति, ठानाधिकारतो वा.

घरादीसु प उ दु निआदिपरचतुत्थेसु ताव – पघरति पग्घरति, एवं उग्घरति, उग्घाटेति, दुग्घोसो, निग्घोसो, एसेव चज्झानफलो, पठमज्झानं, अभिज्झायति, उज्झायति, विद्धंसेति, उद्धंसितो, उद्धारो, निद्धारो, निद्धनो, निद्धुतो, विब्भन्तो, उब्भतो, दुब्भिक्खं, निब्भयं, तब्भावो, चतुद्धा, चभुब्भि, छद्धा, सद्धम्मो, सब्भूतो, महद्धनो, महब्भयं.

यवत मादेसादीसु – बोज्झङ्गा, आसब्भं, बुज्झितब्बं, बुज्झति.

ठानेति किं? सीलवन्तस्स झायिनो, ये झानप्पसुता धीरा, निधानं, महाधनं.

रस्साकारतोपरं वग्गदुतियेसु – पञ्च खन्धा पञ्चक्खन्धा, एवंरूपक्खन्धो, अक्खमो, अभिक्खणं, अविक्खेपो, जातिक्खेत्तं, धातुक्खोभो, आयुक्खयो. सेतछत्तं सेतच्छत्तं, एवं सब्बच्छन्नं, विच्छिन्नं, बोधिच्छाया, जम्बुच्छाया, समुच्छेदो. तत्र ठितो तत्रट्ठितो, एवं थलट्ठं, जलट्ठं, अधिट्ठितं, निट्ठितं, चत्तारिट्ठानानि, गरुट्ठानियो, समुट्ठितो, सुप्पट्ठानो. यसत्थेरो, यत्थ, तत्थ, पत्थरति, वित्थारो, अभित्थुतो, वित्थम्भितो, अनुत्थुनं, चतुत्थो, कुत्थ. पप्फोटेति, महप्फलं, निप्फलं, विप्फारो, परिप्फुसेय्य, मधुप्फाणितं.

आकारतो – आखातो आक्खातो, एवं तण्हाक्खयो, आणाक्खेत्तं, सञ्ञाक्खन्धो, आछादयति, आच्छादयति, एवं आच्छिन्दति, नावाट्ठं, आत्थरति, आप्फोटेति.

सरम्हाति किं? सङ्खारो, तङ्खणे, सञ्छन्नं, तण्ठानं, सन्थुतो, तम्फलं.

ठानेति किं? पूवखज्जकं, तस्स छवियादीनि छिन्दित्वा, यथा ठितं, कथं, कम्मफलं.

निकमति, निपत्ति, निचयो, निचरति, नितरणं इच्चत्र – ‘‘दो धस्स चा’’ति एत्थ चग्गहणस्स बहुलत्थत्ता तेन ग्गहणेन यथापयोगं बहुधा आदेसो सिया.

यथा – नि उपसग्गतो कमु पद चि चर तरानं पठमस्स वग्गदुतियो इमिना द्वित्तं, निक्खमति, निप्फत्ति, निच्छयो, निच्छरति, नित्थरणं.

तथा बो वस्स कुव दिव सिव वजादीनं द्विरूपस्साति कारद्वयस्स कारद्वयं, यथा – कुब्बन्तो, एवं कुब्बानो, कुब्बन्ति, सधात्वन्तयादेसस्स द्वित्तं. दिवति दिब्बति, एवं दिब्बन्तो, सिब्बति, सिब्बन्तो, पवजति पब्बजति, पब्बजन्तो, निवानं निब्बानं, निब्बुतो, निब्बिन्दति, उदब्बयं इच्चादि.

लो रस्स परि तरुणादीनं क्वचि. परिपन्नो पलिपन्नो, एवं पलिबोधो, पल्लङ्कं, तरुणो तलुनो, महासालो, मालुतो, सुखुमालो.

टो तस्स दुक्कतादीनं क्वचि. यथा – दुक्कतं दुक्कटं, एवं सुकटं, पहटो, पत्थटो, उद्धटो, विसटो इच्चादि.

को तस्स नियतादीनं क्वचि. नियतो नियको.

यो जस्स निजादिस्स वा, निजंपुत्तं नियंपुत्तं.

को गस्स कुलूपगादीनं, कुलूपगो कुलूपको.

तथा णो नस्स प परिआदितो. पनिधानं पणिधानं, एवं पणिपातो, पणामो, पणीतं, परिणतो, परिणामो, निन्नयो निण्णयो, एवं उण्णतो, ओणतो इच्चादि.

पतिअग्गि, पतिहञ्ञति इतीध –

४३. क्वचि पटि पतिस्स.

पतिइच्चेतस्स उपसग्गस्स सरे वा ब्यञ्जने वा परे क्वचि पटिआदेसो होति पुब्बस्सरलोपो. पटग्गि, पटिहञ्ञति.

क्वचीति किं? पच्चत्तं, पतिलीयति.

पुथजनो पुथभूतं इतीध ‘‘अन्तो’’ति वत्तते.

४४. पुथस्सुब्यञ्जने.

पुथइच्चेतस्स अन्तो सरो कारो होति ब्यञ्जने परे, द्वित्तं. पुथुज्जनो, पुथुभूतं.

ब्यञ्जनेति किं? पुथ अयं. ‘‘पुथस्स अ पुथ’’इति समासेनेव सिद्धे पुन अन्तग्गहणाधिकारेन क्वचि अपुथन्तस्सापि उत्तं सरे.

मनो अञ्ञं मनुञ्ञं, एवं इमं एवुमं, परलोपो, इति एवं इत्वेवं, कारस्स कारो.

अवकासो, अवनद्धो, अववदति, अवसानमितीध –

‘‘क्वचि ब्यञ्जने’’ति च वत्तते.

४५. ओ अवस्स.

अवइच्चेतस्स उपसग्गस्स कारो होति क्वचि ब्यञ्जने परे. ओकासो, ओनद्धो, ओवदति, ओसानं.

क्वचीति किं? अवसानं, अवसुस्सतु.

ब्यञ्जनेति किं? अवयागमनं, अवेक्खति.

अवगते सूरिये, अवगच्छति, अवगहेत्वा इतीध –

‘‘अवस्से’’ति वत्तते ओग्गहणञ्च.

४६. तब्बिपरीतूपपदे ब्यञ्जने च.

अवसद्दस्स उपपदे तिट्ठमानस्स तस्सोकारस्स विपरीतो च होति ब्यञ्जने परे.

तस्स विपरीतो तब्बिपरीतो, उपोच्चारितं पदं उपपदं, ओकारविपरीतोति उकारस्सेतं अधिवचनं. सद्दो त्थचि निवत्तनत्थो, द्वित्तं. उग्गते सूरिये, उग्गच्छति, ग्गहेत्वा.

अतिप्पखो ताव, परसतं, परसहस्सं इतीध –

‘‘आगमो’’ति वत्तते.

४७. क्वचि ओ ब्यञ्जने.

ब्यञ्जने परे क्वचि ओकारागमो होतीति अतिप्प परसद्देहि ओकारागमो ‘‘यवमद’’इच्चादिसुत्ते सद्देन अतिप्पतो कारागमो च.

अतिप्पगो खो ताव, परोसतं, परोसहस्सं, एत्थ ‘‘सरा सरे लोप’’न्ति पुब्बस्सरलोपो.

मनमयं, अयमयं इतीध ‘‘मनोगणादीन’’न्ति वत्तते.

४८. एतेसमो लोपे.

एतेसं मनोगणादीनमन्तो ओत्तमापज्जते विभत्तिलोपे कते.

मनोमयं, अयोमयं, एवं मनोसेट्ठा, अयोपत्तो, तपोधनो, तमोनुदो, सिरोरुहो, तेजोकसिणं, रजोजल्लं, अहोरत्तं, रहोगतो.

आदिसद्देन आपोधातु, वायोधातु.

सीहगतिया वाधिकारतो इध न भवति, मनमत्तेन मनच्छट्ठानं, अयकपल्लं, तमविनोदनो, मनआयतनं.

इति ब्यञ्जनसन्धिविधानं निट्ठितं.

निग्गहीतसन्धिविधान

अथ निग्गहीतसन्धि वुच्चते.

तण्हं करो, रणं जहो, सं ठितो, जुतिं धरो, सं मतो इतीध ‘‘निग्गहीत’’न्ति अधिकारो, ‘‘ब्यञ्जने’’ति वत्तते.

४९. वग्गन्तं वा वग्गे.

वग्गभूते ब्यञ्जने परे निग्गहीतं खो वग्गन्तं वा पप्पोतीति निमित्तानुस्वरानं ठानासन्नवसेन तब्बग्गपञ्चमो होति. ववत्थितविभासत्थोयं वासद्दो. तेन ‘‘तण्हङ्करो, रणञ्जहो, सण्ठितो, जुतिन्धरो, सम्मतो’’तिआदीसु निच्चं.

तङ्करोति तं करोति, तङ्खणं तंखणं, सङ्गहो संगहो, तङ्घतं तं घतं. धम्मञ्चरे धम्मं चरे, तञ्छन्नं तं छन्नं, तञ्जातं तं जातं, तञ्ञाणं तं ञाणं. तण्ठानं तं ठानं, तण्डहति भं डहति. तन्तनोति तं तनोति, तन्थिरं तं थिरं, तन्दानं तं दानं, तन्धनं तं धनं, तन्निच्चुतं तं निच्चुतं. तम्पत्तो तं पत्तो, तम्फलं तं फलं, तेसम्बोधो तेसं बोधो, सम्भूतो संभूतो, तम्मित्तं तं मित्तं. किङ्कतो किं कतो, दातुङ्गतो दातुं गतोति एवमादीसु विकप्पेन.

इध न भवति, न तं कम्मं कतं साधु, सरणं गच्छामि.

सति चोपरि वाग्गहणे विज्झन्तरे वा इध वाग्गहणकरणमत्थन्तरविञ्ञापनत्थं, तेन निग्गहीतस्स संउपसग्गपुमन्तस्स ले लकारो. यथा – पटिसंलीनो पटिसल्लीनो, एवं पटिसल्लाणो, सल्लक्खणा, सल्लेखो, सल्लापो, पुंलिङ्गं पुल्लिङ्गं.

पच्चत्तं एव, तं एव, तञ्हि तस्स, एवञ्हि वो इतीध ‘‘वा’’ति अधिकारो.

५०. एहेञं.

कारकारे परे निग्गहीतं खो कारं पप्पोति वा, कारे ञादेसस्स द्विभावो.

पच्चत्तञ्ञेवपच्चत्तं एव, तञ्ञेव तं एव, तञ्हि तस्स तञ्हि तस्स, एवञ्हि वो एवञ्हि वो.

ववत्थितविभासत्ता वासद्दस्स एवहिनिपाततो अञ्ञत्थ न होति, यथा – एवमेतं, एवं होति.

संयोगो, संयोजनं, संयतो, संयाचिकाय, यं यदेव, आनन्तरिकं यमाहु इतीध ‘‘ञ’’मिति वत्तते.

५१. स ये च.

निग्गहीतं खो कारे परे सह कारेन कारं पप्पोति वा, ञादेसस्स द्वित्तं.

सञ्ञोगो संयोगो, सञ्ञोजनं संयोजनं, सञ्ञतो संयतो, सञ्ञाचिकाय संयाचिकाय, यञ्ञदेव यं यदेव, आनन्तरिकञ्ञमाहु आनन्तरिकं यमाहु.

वासद्दस्स ववत्थितविभासत्ताव संपदन्ततो च सब्बनामकारपरतो च निग्गहीता अञ्ञत्थ न होति. यथा – एतं योजनं, तं यानं, सरणं यन्ति.

एत्थ च ‘‘सह ये चा’’ति वत्तब्बे ‘‘स ये चा’’ति वचनतो सुत्तन्तेसु सुखुच्चारणत्थमक्खरलोपोपीति दट्ठब्बं, तेन पटिसङ्खाय योनिसो पटिसङ्खा योनिसो, सयं अभिञ्ञाय सच्छिकत्वा सयं अभिञ्ञा सच्छिकत्वा, परियेसनाय परियेसनातिआदि सिज्झति.

तं अहं ब्रूमि, यं आहु, धनं एव, किं एतं, निन्दितुं अरहति, यं अनिच्चं, तं अनत्ता, एतं अवोच, एतं एव इच्चत्र –

५२. मदा सरे.

निग्गहीतस्स खो सरे परे कारकारादेसा होन्ति वा. एत्थ च वासद्दाधिकारस्स ववत्थितविभासत्ता कारो यतेतसद्दतो परस्सेव.

तमहं ब्रूमि, यमाहु, धनमेव, किमेतं, निन्दितुमरहति, यदनिच्चं, तदनत्ता, एतदवोच, एतदेव.

वाति किं? तं अहं, एतं एव, अक्कोच्छि मं अवधि मं.

एत्थ च मदाति योगविभागेन ब्यञ्जनेपि वा कारो. तेन ‘‘बुद्धम सरणम गच्छामी’’तिआदि सिज्झति.

तासं अहं सन्तिके, विदूनं अग्गं, तस्स अदासिं अहं इतीध ‘‘सरे’’ति वत्तते.

५३. क्वचि लोपं.

निग्गहीतं खो सरे परे लोपं पप्पोति क्वचि छन्दानुरक्खणे सुखुच्चारणट्ठाने. पुब्बस्सरलोपो, परस्स असंयोगन्तस्स दीघो.

तासाहं सन्तिके, विदूनग्गं, तस्स अदासाहं, तथागताहं, एवाहं, क्याहं.

क्वचीति किं? एवमस्स, किमहं.

अरियसच्चानं दस्सनं, एतं बुद्धानं सासनं, संरत्तो, संरागो, संरम्भो, अविसंहारो, चिरं पवासिं, गन्तुं कामो, गन्तुं मनो इतीध ‘‘क्वचि लोप’’न्ति वत्तते.

५४. ब्यञ्जने.

निग्गहीतं खो ब्यञ्जने च परे लोपं पप्पोति क्वचि छन्दानुरक्खणादिम्हि. कारकारेसु उपसग्गन्तस्स दीघो.

अरियसच्चान दस्सनं, एतं बुद्धान सासनं, सारत्तो, सारागो, सारम्भो, अविसाहारो, चिरप्पवासिं, द्वित्तं, गन्तुकामो, गन्तुमनो.

क्वचीति किं? एतं मङ्गलमुत्तमं.

कतं इति, किं इति, अभिनन्दुं इति, उत्तत्तं इव, चक्कं इव, कलिं इदानि, किं इदानि, त्वं असि, इदं अपि, उत्तरिं अपि, दातुं अपि, सदिसं एव इतीध ‘‘निग्गहीतम्हा, लोप’’न्ति च वत्तते.

५५. परो वा सरो.

निग्गहीतम्हा परो सरो लोपं पप्पोति वा. निग्गहीतस्स वग्गन्तत्तं.

कतन्ति, किन्ति, अभिनन्दुन्ति, उत्तत्तंव, चक्कंव, कलिन्दानि, किन्दानि, त्वंसि, इदम्पि, उत्तरिम्पि, दातुम्पि, सदिसंव.

वाति किं? कतं इति, किमिति, दातुमपि, सामं एव.

अयम्पि वासद्दस्स ववत्थितविभासत्ता इतीवीदानिसीपेवादितो अञ्ञत्थ न होति. यथा – अहं एत्थ, एतं अहोसि.

एवं अस्स ते आसवा, पुप्फं अस्सा उप्पज्जति इतीध सरे परे लुत्ते विपरिणामेन ‘‘परस्मिं, सरे, लुत्ते’’ति च वत्तते.

५६. ब्यञ्जनोच विसञ्ञोगो.

निग्गहीतम्हा परस्मिं सरे लुत्ते ब्यञ्जनो सञ्ञोगो चे, विसञ्ञोगोव होतीति संयोगेकदेसस्स पुरिमब्यञ्जनस्स लोपो.

द्विन्नं ब्यञ्जनानमेकत्र ठिति सञ्ञोगो, इध पन संयुज्जतीति सञ्ञोगो, पुरिमो वण्णो, विगतो सञ्ञोगो अस्साति विसञ्ञोगो, परो.

एवं स ते आसवा, पुप्फंसा उप्पज्जति.

लुत्तेति किं? एवमस्स.

सद्देन तिण्णं ब्यञ्जनानं सरूपसंयोगोपि विसञ्ञोगो होति. यथा – अग्यागारं, वुत्यस्स.

चक्खु उदपादि, अव सिरो, यावचिध भिक्खवे, अणुथूलानि, त सम्पयुत्ता इभीध ‘‘सरे, आगमो, क्वचि, ब्यञ्जने’’ति च वत्तते.

५७. निग्गहितञ्च.

निग्गहीतञ्च आगमो होति सरे वा ब्यञ्जने वा क्वचि सुखुच्चारणट्ठाने. निग्गहीतस्स रस्सानुगतत्ता रस्सतोयेवायं.

चक्खुं उदपादि, अवंसिरो, यावञ्चिध भिक्खवे, अणुंथूलानि, तंसम्पयुत्ता, एवं तङ्खणे, तंसभावो.

क्वचीति किं? न हि एतेहि, इध चेव.

एवं वुत्ते, तं साधु, एकं समयं भगवा, अग्गिंव सनमं इतीध लोपादेसकारिये सम्पत्ते येभुय्येन तदपवादत्थमाह.

५८. अंब्यञ्जने निग्गहीतं.

निग्गहीतं खो ब्यञ्जने परे अंइति होति.

कारो उच्चारणत्थो, ‘‘सरलोपो’’तिआदिना पुब्बस्सरलोपो वा.

एवं वुत्ते, तं साधु, एकं समयं भगवा, अग्गिंव सन्धमं.

इध अवुत्तविसेसानम्पि वुत्तनयातिदेसत्थमतिदेसमाह.

५९. अनुपदिट्ठानं वुत्तयोगतो.

ये इध अम्हेहि विसेसतो न उपदिट्ठा उपसग्गनिपातादयो, तेसं वुत्तयोगतो वुत्तनयेन सरसन्धादीसु वुत्तनयानुसारेन रूपसिद्धि वेदितब्बा.

तेन ‘‘दो धस्स चा’’ति सुत्ते सद्देन परियादीनं रहनादिवण्णस्स विपरिययो यवादीहि, यथा – परियुदाहासि पयिरुदाहासि, अरियस्स अयिरस्स, बह्वाबाधो बव्हाबाधो, न अभिनेय्य अनभिनेय्य.

‘‘तं इमिनापि जानाथा’’ति एत्थ ‘‘परो वा सरो’’ति सरे लुत्ते ‘‘तत्राकारो’’ति योगविभागेन कारो निग्गहीतस्स कारो, तदमिनापि जानाथ इच्चादि.

इति निग्गहीतसन्धिविधानं निट्ठितं.

सञ्ञाविधानं सरसन्धि सन्धि,

निसेधनं ब्यञ्जनसन्धि सन्धि;

यो निग्गहीतस्स च सन्धिकप्पे,

सुनिच्छयो सोपि मयेत्थ वुत्तो.

इति रूपसिद्धियं सन्धिकण्डो

पठमो.