📜

२. नामकण्ड

अथ नामिकविभत्यावतारो वुच्चते.

अत्थाभिमुखं नमनतो, अत्तनि चत्थस्स नामनतो नामं, दब्बाभिधानं.

तं पन दुविधं अन्वत्थरुळ्हीवसेन, तिविधं पुमित्थिनपुंसकलिङ्गवसेन. यथा – रुक्खो, माला, धनं.

चतुब्बिधं सामञ्ञगुणक्रियायदिच्छावसेन, यथा – रुक्खो, नीलो, पाचको, सिरिवड्ढोतिआदि.

अट्ठविधं अवण्णिवण्णुवण्णोकारनिग्गहीतन्तपकतिभेदेन.

पुल्लिङ्ग

तत्थ पठमं कारन्तम्हा पुल्लिङ्गा जातिनिमित्ता पुरिससद्दा स्यादिविभत्तियो परा योजीयन्ते.

६०. जिनवचनयुत्तञ्हि.

अधिकारोयं. तत्थ पञ्च मारे जितवाति जिनो, बुद्धो. जिनस्स वचनं जिनवचनं, तस्स जिनवचनस्स युत्तं जिनवचनयुत्तं, तेपिटकस्स बुद्धवचनस्स मागधिकाय सभावनिरुत्तिया युत्तं अनुरूपमेवाति इदं अधिकारत्थं वेदितब्बं.

सा मागधी मूलभासा, नरा यायादिकप्पिका;

ब्रह्मानो च’स्सुतालापा, सम्बुद्धा चापि भासरे.

अधिकारो पन तिविधो सीहगतिकमण्डूकगतिकयथानुपुब्बिकवसेन, अयं पन सीहगतिको पुब्बापरविलोकनतो, यथानुपुब्बिकोयेव वा.

सक्कतविसदिसं कत्वा जिनवचनानुरूपवसेन पकतिट्ठपनत्थं परिभासमाह.

६१. लिङ्गञ्च निपच्चते.

लिङ्गंपाटिपदिकं, यथा यथा जिनवचनयुत्तञ्हि लिङ्गं, तथा तथा इध लिङ्गं निपच्चते ठपीयति. सद्देन धातवो चाति जिनवचनानुरूपतो ‘‘पुरिस’’इति लिङ्गे ठपिते ततो तस्स धातुप्पच्चयविभत्तिवज्जितस्स अत्थवतो सद्दस्स ‘‘परसमञ्ञा पयोगे’’ति परिभासतो लिङ्गसञ्ञायं –

इतो परं विभत्तिप्पच्चयादिविधाने सब्बत्थ लिङ्गग्गहणमनुवत्तते.

६२. ततो च विभत्तियो.

ततो जिनवचनयुत्तेहि लिङ्गेहि परा विभत्तियो होन्ति. सद्दग्गहणेन तवेतुनादिपच्चयन्तनिपाततोपि. कम्मादिवसेन, एकत्तादिवसेन च लिङ्गत्थं विभजन्तीति विभत्तियो.

का च पन ता विभत्तियो? ‘‘विभत्तियो’’ति अधिकारो.

६३. सियो, अंयो, नाहि, सनं, स्माहि, सनं, स्मिंसु.

स्यादयो द्विसत्त विभत्तियो नाम होन्ति. तत्थ सि, यो इति पठमा, अं, यो इति दुतिया, ना, हि इति ततिया, स, नं इति चतुत्थी, स्मा, हि इति पञ्चमी, स, नं इति छट्ठी, स्मिं, सु इति सत्तमी.

इदं पन सञ्ञाधिकारपरिभासाविधिसुत्तेसु सञ्ञासुत्तन्ति दट्ठब्बं, वुत्तञ्हि वुत्तियं ‘‘विभत्तिइच्चनेन क्वत्थो, अम्हस्स ममं सविभत्तिस्स से’’ति, इतरथा पुरिमसुत्तेन एकयोगो कत्तब्बोति. एत्थ च पठमादिवोहारो, एकवचनादिवोहारो च अन्वत्थवसेन, परसमञ्ञावसेन वा सिद्धोति वेदितब्बो.

एकस्स वचनं एकवचनं, बहूनं वचनं बहुवचनं, द्विन्नं पूरणी दुतियातिआदि, इतरथा पुरिमसुत्ते सद्देन सञ्ञाकरणे अप्पकतनिरत्थकविधिप्पसङ्गो सिया.

‘‘जिनवचनयुत्तञ्हि, लिङ्गञ्च निपच्चते’’ति च वत्तते. इध पन पदनिप्फादनम्पि जिनवचनस्साविरोधेनाति ञापेतुं परिभासन्तरमाह.

६४. तदनुपरोधेन.

यथा यथा तेसं जिनवचनानं उपरोधो न होति, तथा तथा इध लिङ्गं, सद्देनाख्यातञ्च निपच्चते, निप्फादीयतीति अत्थो. तेनेव इध च आख्याते च द्विवचनाग्गहणं, सक्कतविसदिसतो विभत्तिप्पच्चयादिविधानञ्च कतन्ति दट्ठब्बं.

तत्थ अविसेसेन सब्बस्यादिविभत्तिप्पसङ्गे ‘‘वत्तिच्छानुपुब्बिका सद्दप्पवत्ती’’ति वत्तिच्छावसा –

६५. लिङ्गत्थे पठमा.

लिङ्गत्थाभिधानमत्ते पठमाविभत्ति होतीति पठमा. तत्थापि अनियमेनेकवचनबहुवचनप्पसङ्गे ‘‘एकम्ही वत्तब्बे एकवचन’’न्ति परिभासतो लिङ्गत्थस्सेकत्तवचनिच्छायं पठमेकवचनं सि.

‘‘अतो नेना’’ति इतो ‘‘अतो’’ति वत्तते, लिङ्गग्गहणञ्च.

६६. सो.

सि, ओइति द्विपदमिदं. लिङ्गस्स कारतो परस्स सिवचनस्स कारो होति.

सुत्तेसु हि पठमानिद्दिट्ठस्स कारियिनो छट्ठीविपरिणामेन विवरणं आदेसापेक्खन्ति दट्ठब्बं.

एत्थ च सीति विभत्ति गय्हते विभत्तिकारियविधिप्पकरणतो, ‘‘ततो च विभत्तियो’’ति इतो विभत्तिग्गहणानुवत्तनतो वा, एवं सब्बत्थ स्यादीनं कारियविधाने विभत्तियेवाति दट्ठब्बं.

‘‘वा परो असरूपा’’ति परलोपे सम्पत्ते तदपवादेन पुब्बलोपमाह.

६७. सरलोपो’मादेसप्पच्चयादिम्हि सरलोपे तु पकति.

पुब्बस्सरस्स लोपो होति अंवचने, आदेसप्पच्चयादिभूते च सरे परे, सरलोपे कते तु परसरस्स पकतिभावो होति. एत्थ च ‘‘सरलोपे’’ति पुनग्गहणं इमिनाव कतसरलोपनिमित्तेयेव परस्स विकारे सम्पत्ते पकतिभावत्थं. परसरस्स पकतिभावविधानसामत्थियतो अमादेसप्पच्चयादिभूते सरे परेतिपि सिद्धं.

त्यादिविभत्तियो चेत्थ, पच्चयत्तेन गय्हरे;

आदिग्गहणमाख्यात-कितकेस्वागमत्थिदं.

पच्चयसाहचरिया, चादेसो पकतीपरो;

पदन्तस्सरलोपो न, तेन’ब्भाहादिके परे.

तुग्गहणं भिक्खुनीआदीसु सरलोपनिवत्तनत्थं, ‘‘नये परं युत्ते’’ति परं नेतब्बं. पुरिसो तिट्ठति.

पुरिसो च पुरिसो चाति पुरिस पुरिसइति वत्तब्बे –

६८. सरूपानमेकसेस्वसकिं.

सरूपानं समानरूपानं पदब्यञ्जनानं मज्झे एकोव सिस्सते, अञ्ञे लोपमापज्जन्ते असकिन्ति एकसेसो. एत्थ च ‘‘सरूपान’’न्ति वुत्तत्ताव सिद्धे असकिम्पयोगे पुनासकिंगहणं कविभत्तिविसयानमेवासकिम्पयोगे एवायन्ति दस्सनत्थं, न च विच्छापयोगे’तिप्पसङ्गो. ‘‘वग्गा पञ्चपञ्चसो मन्ता’’ति एत्थ ‘‘पञ्चपञ्चसो’’ति निद्देसेनेव विच्छापयोगसिद्धिया ञापितत्ता, अथ वा सहवचनिच्छाय’मय’मेकसेसो.

योगविभागतो चेत्थ, एकसेस्वसकिं इति;

विरूपेकसेसो होति, वा ‘‘पितून’’न्तिआदिसु.

तत्थेव लिङ्गत्थस्स हुत्तवचनिच्छायं ‘‘बहुम्हि वत्तब्बे बहुवचन’’न्ति पठमाबहुवचनं यो, पुरिस यो इतीध ‘‘अतो, वा’’ति च वत्तते.

६९. सब्बयोनीनमाए.

कारन्ततो लिङ्गम्हा परेसं सब्बेसं पठमायोनीनं, दुतियायोनीनञ्च ययाक्कमं आकारेकारादेसा होन्ति वाति कारो, सब्बग्गहणं सब्बादेसत्थं, सरलोपादि पुरिमसदिसमेव, पुरिसा तिट्ठन्ति.

वा इच्चेव रूपा रूपानि, अग्गयो, मुनयो.

वासद्दोयं ववत्थितपिभासत्थो, तेन चेत्थ –

निच्चमेव च पुल्लिङ्गे, अनिच्चञ्च नपुंसके;

असन्तं झे कतत्ते तु, विधिं दीपेति वासुति.

तत्थेवालपनवचनिच्छायं ‘‘लिङ्गत्थे पठमा’’ति वत्तते.

७०. आलपने च.

भिमुखं कत्वा लपनं आलपनं, सम्बोधनं. तस्मिं आलपनत्थाधिके लिङ्गत्थाभिधानमत्ते च पठमाविभत्ति होति. पुरे विय एकवचनादि.

पुरिस सि इच्चत्र –

७१. आलपने सि गसञ्ञो.

आलपनत्थे विहितो सि गसञ्ञो होतीति सञ्ञायं ‘‘भो गे तू’’ति इतो ‘‘गे’’ति वत्तते.

७२. अकारपिताद्यन्तानमा.

लिङ्गस्स सम्बन्धी कारो च पितुसत्थुइच्चेवमादीनमन्तो च कारत्तमापज्जते गे परे.

‘‘गे, रस्स’’मिति च वत्तते.

७३. आकारो वा.

लिङ्गस्स सम्बन्धी कारो रस्समापज्जते गे परे विकप्पेन, अदूरट्ठस्सालपनेवायं.

७४. सेसतो लोपं गसिपि.

‘‘सिं, सो, स्या च, सखतो गस्से वा, घते चा’’ति एवमादीहि निद्दिट्ठेहि अञ्ञो सेसो नाम, ततो सेसतो लिङ्गम्हा गसिइच्चेते लोपमापज्जन्ते. अपिग्गहणं दुतियत्थसम्पिण्डनत्थं, एत्थ च सतिपि सिग्गहणे इति वचनमेव ञापकमञ्ञत्थापि सिग्गहणे आलपनाग्गहणस्स. केचि आलपनाभिब्यत्तिया भवन्तसद्दं वा हेसद्दं वा पयुज्जन्ते. भो पुरिस तिट्ठ, हे पुरिसा वा.

बहुवचने विसेसो, भवन्तो पुरिसा तिट्ठथ.

तत्थेव कम्मत्थवचनिच्छायं ‘‘व,’’ति वत्तते.

७५. यं करोति तं कम्मं.

यं वा करोति, यं वा विकरोति, यं वा पापुणाति, तं कारकं क्रियानिमित्तं कम्मसञ्ञं होति.

७६. कम्मत्थे दुतिया.

कम्मत्थे दुतियाविभत्ति होति. पुरे विय दुतियेकवचनं अं, ‘‘सरलोपो’’तिआदिना सरे लुत्ते ‘‘दीघ’’न्ति दीघे सम्पत्ते पकतिभावो च, पुरिसं पस्स.

बहुवचने ‘‘सब्बयोनीनमाए’’ति योवचनस्सेकारो, पुरिसे पस्स.

तत्थेव कत्तुवचनिच्छायं –

७७. यो करोति स कत्ता.

यो अत्तप्पधानो क्रियं करोति, सो कत्तुसञ्ञो होति.

‘‘ततिया’’ति वत्तते.

७८. कत्तरि च.

कत्तरि च कारके ततियाविभत्ति होतीति ततियेकवचनं ना.

७९. अतोनेन.

एनाति अविभत्तिकनिद्देसो. कारन्ततो लिङ्गम्हा परस्स नावचनस्स एनादेसो होति, सरलोपादि, पुरिसेन कतं.

बहुवचनम्हि –

८०. सुहिस्वकारो ए.

सु, हिइच्चेतेसु विभत्तिरूपेसु परेसु लिङ्गस्स सम्बन्धी कारो त्तमापज्जते.

८१. स्माहिस्मिंनं म्हाभिम्हि वा.

सब्बतो लिङ्गम्हा स्मा हि स्मिंइच्चेतेसं यथाक्कमं म्हा, भि, म्हिइच्चेते आदेसा होन्ति वा, पुरिसेहि, पुरिसेभि कतं.

तत्थेव करणवचनिच्छायं –

८२. येन वा कयिरते तं करणं.

येन वा कयिरते, येन वा पस्सति, येन वा सुणाति, तं कारकं करणसञ्ञं होति.

८३. करणे ततिया.

करणकारके ततियाविभत्ति होति, सेसं कत्तुसमं, आविट्ठेन पुरिसेन सो पुञ्ञं करोति, पुरिसेहि, पुरिसेभि.

तत्थेव सम्पदानवचनिच्छायं –

८४. यस्सदातुकामो रोचते धारयते वा तं सम्पदानं.

यस्स वा दातुकामो, यस्स वा रोचते, यस्स वा धारयते, तं कारकं सम्पदानसञ्ञं होति.

८५. सम्पदाने चतुत्थी.

सम्पदानकारके चतुत्थीविभत्ति होतीति चतुत्थिया एकवचनं .

८६. सागमो से.

सब्बतो लिङ्गम्हा कारागमो होति से विभत्तिम्हि परे. पुरिसस्स धनं ददाति.

बहुवचनम्हि ‘‘दीघ’’न्ति वत्तते.

८७. सुनंहिसु च.

सु नं हिइच्चेतेसु परेसु लिङ्गस्स अन्तभूता सब्बे रस्ससरा दीघमापज्जन्ते, ग्गहणमिकारुकारानं क्वचि निवत्तनत्थं. पुरिसानं.

तत्थेवापादानवचनिच्छायं –

८८. यस्मा दपेति भयमादत्ते वा तदपादानं.

यस्मा वा अवधिभूता अपेति, यस्मा वा भयं, यस्मा वा आदत्ते, तं कारकं अपादानसञ्ञं होति.

८९. अपादानेपञ्चमी.

अपादानकारके पञ्चमीविभत्ति होतीति पञ्चमिया एकवचनं स्मा.

‘‘अतो, सब्बेसं, आ ए’’ति च वत्तते.

९०. स्मास्मिंन वा.

कारन्ततो लिङ्गम्हा सब्बेसं स्मा स्मिंइच्चेतेसं यथाक्कमं आकारेकारादेसा होन्ति वा, अञ्ञत्थ म्हादेसो. पुरिसा अपेति, पुरिसम्हा, पुरिसस्मा.

बहुवचने सब्बत्थ ततियासमं, हिस्स भिआदेसो होति. पुरिसेहि, पुरिसेभि अपेति.

तत्थेव सामिवचनिच्छायं –

९१. यस्स वा परिग्गहो तं सामि.

यस्स वा परिग्गहो, तं सामिसञ्ञं होति.

९२. सामिस्मिं छट्ठी.

सामिस्मिं छट्ठीविभत्ति होति. ठपेत्वा आयादेसं सब्बत्थ चतुत्थीछट्ठीनं समानं रूपं. पुरिसस्स एतं धनं, पुरिसानं.

तत्थेव ओकासवचनिच्छायं –

९३. योधारो तमोकासं.

यो कत्तुकम्मानं क्रियाय आधारो, तं कारकं ओकाससञ्ञं होति.

९४. ओकासेसत्तमी.

ओकासकारके सत्तमीविभत्ति होतीति सत्तमिया एकवचनं स्मिं, तस्स ‘‘स्मास्मिंनं वा’’ति कारो, म्हिआदेसो च, पुरिसे पतिट्ठितं, पुरिसम्हि, पुरिसस्मिं.

बहुवचने ‘‘सुहिस्वकारो ए’’ति कारो, पुरिसेसु.

पुरिसो, पुरिसा, भो पुरिस भो पुरिसा वा, भवन्तो पुरिसा, पुरिसं, पुरिसे, पुरिसेन, पुरिसेहि पुरिसेभि, पुरिसस्स, पुरिसानं, पुरिसा पुरिसस्मा पुरिसम्हा, पुरिसेहि पुरिसेभि, पुरिसस्स, पुरिसानं, पुरिसे पुरिसस्मिं पुरिसम्हि, पुरिसेसु.

तथा सुगतो, सुगता, भो सुगत भो सुगता वा, भवन्तो सुगता, सुगतं, सुगते, सुगतेन, सुगतेहि सुगतेभि, सुगतस्स, सुगतानं, सुगता सुगतस्मा सुगतम्हा, सुगतेहि सुगतेभि, सुगतस्स, सुगतानं, सुगते सुगतस्मिं सुगतम्हि, सुगतेसु.

एवं सुरा’सुर नरो’रग नाग यक्खा,

गन्धब्ब किन्नर मनुस्स पिसाच पेता;

मातङ्ग जङ्गम तुरङ्ग वराह सीहा,

ब्यग्घ’च्छ कच्छप तरच्छ मिग’स्स सोणा.

आलोक लोक निलया’निल चाग योगा, वायाम गाम

निगमा’गम धम्म कामा;

सङ्घो’घ घोस पटिघा’सव कोध लोभा,

सारम्भ थम्भ मद मान पमाद मक्खा.

पुन्नाग पूग पनसा’सन चम्पक’म्बा,

हिन्ताल ताल बकुल’ज्जुन किंसुका च;

मन्दार कुन्द पुचिमन्द करञ्ज रुक्खा,

ञेय्या मयूर सकुनण्डज कोञ्च हंसा –

इच्चादयोपि.

मनोगणादिस्स तु नासस्मास्मिंसु विसेसो. अञ्ञत्थ पुरिससमं.

मनो, मना, हे मन हे मना वा, भवन्तो मना, मनं, मने.

‘‘वा’’ति वत्तते.

९५. मनोगणादितो स्मिंनानमिआ.

मनोपभुति गणो मनोगणो, मनोगणादितो स्मिं, नाइच्चेतेसं यथाक्कमं इकाराकारादेसा होन्ति वा. आदिग्गहणेन बिलपदादितोपि.

‘‘मनोगणादितो’’ति वत्तते.

९६. स सरे वागमो.

एतेहेव मनोगणादीहि सरे परे सागमो होति वा. मनसा, मनेन.

ववत्थितविभासत्थोयं वासद्दो, तेन ‘‘मनो मना मनं मने मनआयतन’’न्तिआदीसु न होति. ‘‘मानसिकं, चेतसिक’’न्तिआदीसु निच्चं. मनेहि, मनेभि.

‘‘मनोगणादितो, वा’’ति च वत्तते.

९७. सस्सचो.

मनोगणादितो परस्स स्स विभत्तिस्स कारो होति वा. सागमो.

मनसो मनस्स, मनानं, मना मनस्मा मनम्हा, मनेहि मनेभि, मनसो मनस्स, मनानं, मनसि मने मनस्मिं मनम्हि, मनेसु.

एवं वचो वयो तेजो,

तपो चेतो तमो यसो;

अयो पयो सिरो छन्दो,

सरो उरो रहो अहो –

इच्चादि मनोगणो.

गुणवन्तुसद्दस्स भेदो. गुणवन्तु सि इतीध –

‘‘सविभत्तिस्स, न्तुस्सा’’ति च अधिकारो.

९८. आ सिम्हि.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स आदेसो होति सिम्हि विभत्तिम्हि. गुणवा.

‘‘योम्हि, पठमे’’सीहगतिया ‘‘वा’’ति च वत्तते.

९९. न्तुस्स न्तो.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स न्तोआदेसो होति वा योम्हि पठमे, गुणवन्तो तिट्ठन्ति.

‘‘सुनंहिसु, अत्त’’न्ति च वत्तते.

१००. न्तुस्सन्तोयोसु च.

न्तुपच्चयस्स अन्तो कारो त्तमापज्जते सुनंहि योइच्चेतेसु, ग्गहणेन अञ्ञेसु अं ना स्मास्मिंसु च. गुणवन्ता, छट्ठिया सिद्धेपि अन्तादेसे पुन अन्तग्गहणकरणतो योनं कारो च क्वचि. गुणवन्ति.

‘‘अ’’मिति वत्तते.

१०१. अवण्णा च गे.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स अं अवण्णइच्चेते आदेसा होन्ति गे परे.

भो गुणवं भो गुणव भो गुणवा, भवन्तो गुणवन्तो गुणवन्ता, गुणवन्तं, गुणवन्ते.

‘‘वा’’ति वत्तते.

१०२. तोतिता सस्मिंनासु.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स तोति ताआदेसा होन्ति वा सस्मिंनाइच्चेतेसु यथासङ्ख्यं. गुणवता गुणवन्तेन, गुणवन्तेहि गुणवन्तेभि.

१०३. न्तस्स से वा.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स न्तस्सइच्चयमादेसो होति वा से विभत्तिम्हि. गुणवन्तस्स गुणवतो.

१०४. नंम्हि तं वा.

सब्बस्सेव न्तुपच्चयस्स सविभत्तिस्स तंआदेसो होति वा नंम्हि विभत्तिम्हि. गुणवतं गुणवन्तानं.

‘‘अम्ह तुम्ह न्तु’’इच्चादिना स्मावचनस्स नाब्यपदेसो.

गुणवता गुणवन्ता गुणवन्तस्मा गुणवन्तम्हा, गुणवन्तेहि गुणवन्तेभि, गुणवन्तस्स गुणवतो, गुणवतं गुणवन्तानं, गुणवति गुणवन्ते गुणवन्तस्मिं गुणवन्तम्ही, गुणवन्तेसु.

एवं गणवा कुलवा बलवा यसवा धनवा सुतवा भगवा हिमवा फलवा सीलवा पञ्ञवा इच्चादयो.

हिमवन्तुसद्दतो सिम्हि कते –

‘‘अत्तं, न्तुस्स’न्तो’’ति च वत्तमाने –

१०५. सिम्ही वा.

न्तुपच्चयस्स अन्तो त्तं होति वा सिम्हि विभत्तिम्हि. हिमवन्तो, हिमवा, सेसं समं.

पुन वाग्गहणकरणं हिमवन्तुसद्दतो अञ्ञत्र अत्तनिसेधनत्थं, ववत्थितविभासत्थोयं वासद्दो. तेन गुणवन्तादीसु नातिप्पसङ्गो.

एवं सतिमा धितिमा गतिमा मतिमा मुतिमा मुत्तिमा जुतिमा सिरिमा हिरिमा थुतिमा रतिमा यतिमा सुचिमा कलिमा बलिमा कसिमा रुचिमा बुद्धिमा चक्खुमा बन्धुमा हेतुमा सेतुमा केतुमा राहुमा भाणुमा खाणुमा विज्जुमा इच्चादयो.

तत्थ सतिमन्तु बन्धुमन्तुसद्दानं अंसेसु रूपभेदो. ‘‘अत्तं, न्तुस्सा’’ति च वत्तते.

१०६. सब्बस्स वा अंसेसु.

सब्बस्सेव न्तुपच्चयस्स त्तं होति वा अंसइच्चेतेसु. इधापि वासद्दस्स ववत्थितविभासत्ता नातिप्पसङ्गो . सतिमं सतिमन्तं, बन्धुमं बन्धुमन्तं, सतिमस्स सतिमतो सतिमन्तस्स, बन्धुमस्स बन्धुमतो बन्धुमन्तस्स, सेसं समं.

गच्छन्तसद्दस्स भेदो, गच्छन्त सि,

‘‘वा’’ति वत्तते.

१०७. सिम्हि गच्छन्तादीनं न्तसद्दो अं.

गच्छन्तिच्चेवमादीनं अन्तप्पच्चयन्तानं न्तसद्दो अंरूपं आपज्जते वा सिम्हि विभत्तिम्हि. सरलोपसिलोपा, सो गच्छं, गच्छन्तो वा गण्हाति.

‘‘गच्छन्तादीनं, न्तसद्दो’’ति च वत्तमाने –

१०८. सेसेसु न्तुव.

गच्छन्तादीनं न्तसद्दो न्तुपच्चयोव दट्ठब्बो सेसेसु विभत्तिप्पच्चयेसु, अस्मिम्हि कारियातिदेसोयं. सेसं गुणवन्तुसमं.

ते गच्छन्तो गच्छन्ता, भो गच्छं भो गच्छ भो गच्छा, भवन्तो गच्छन्तो गच्छन्ता, [गच्छं] गच्छन्तं, गच्छन्ते, गच्छता गच्छन्तेन, गच्छन्तेहि गच्छन्तेभि, गच्छतो गच्छन्तस्स, गच्छतं गच्छन्तानं, गच्छता गच्छन्तस्मा गच्छन्तम्हा, गच्छन्तेहि गच्छन्तेभि, गच्छतो गच्छन्तस्स, गच्छतं गच्छन्तानं, गच्छति गच्छन्ते गच्छन्तस्मिं गच्छन्तम्ही, गच्छन्तेसु.

एवं महं चरं तिट्ठं, ददं भुञ्जं सुणं पचं;

जयं जीरं चवं मीयं, सरं कुब्बं जपं वजं –

इच्चादयो.

भवन्तसद्दस्स ग यो ना सवचनेसु विसेसो. सो भवं.

‘‘भवतो’’ति वत्तते.

१०९. ओभावो क्वचि योसु वकारस्स.

भवन्तइच्चेतस्स कारस्स भावो होति क्वचि योइच्चेतेसु. ते भोन्तो भवन्तो भवन्ता.

‘‘भवतो’’ति वत्तते.

११०. भो गे तु.

सब्बस्सेव भवन्तसद्दस्स भो होति गे परे. तुसद्देन भन्ते, भोन्तादि च, लोपो, भो भन्ते भोन्त भोन्ता, भोन्तो भवन्तो भवन्ता, भवन्तं, भोन्ते भवन्ते.

नासेसु ‘‘ओभावो क्वची’’ति योगविभागेन भावो.

भोता भवता भवन्तेन, भोतो भवतो भवन्तस्स इच्चादि.

१११. भदन्तस्स भद्दन्त भन्ते.

सब्बस्सेव भदन्तसद्दस्स भद्दन्त भन्तेइच्चेते आदेसा होन्ति क्वचि गे परे योसु च. भो भद्दन्त भन्ते, भदन्त भदन्ता वा इच्चादि पुरिससद्दसमं.

११२. सन्तसद्दस्स सो भे बो चन्ते.

सब्बस्सेव सन्तसद्दस्स सद्दादेसो होति कारे परे, अन्ते च कारागमो होति.

सद्दग्गहणेन कारेपि समासे क्वचि कारादेसो. सब्भि.

भेति किं? सन्तेहि, सेसं गच्छन्तसद्दसमं.

अत्थि राज ब्रह्म अत्त सखसद्दादीनं भेदो, तथेव स्याद्युप्पत्ति, ‘‘राज सि’’इति ठिते –

‘‘ब्रह्मत्तसखराजादितो’’ति अधिकारो.

११३. स्या च.

ब्रह्म अत्त सख राजइच्चेवमादितो सिवचनस्स कारो होति. आदिसद्देन आतुमादिसद्दतो च. सरलोपादि. राजा तिट्ठति.

११४. योनमानो.

ब्रह्मत्तसखराजादितो योनं आनोआदेसो होति. राजानो तिट्ठन्ति, भो राज भो राजा, भवन्तो राजानो.

‘‘वा’’ति वत्तते.

११५. ब्रह्मत्तसखराजादितो अमानं.

ब्रह्मादीहि परस्स अंवचनस्स आनं होति वा. राजानं पस्स राजं वा, राजानो.

‘‘सविभत्तिस्स, राजस्सा’’ति च वत्तते.

११६. नाम्हि रञ्ञा वा.

सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञाआदेसो होति वा नाम्हि विभत्तिम्हि. रञ्ञा कतं राजेन वा.

११७. राजस्सराजु सुनंहिसु च.

सब्बस्स राजसद्दस्स राजुआदेसो होति सु नं हिइच्चेतेसु वचनेसु. सद्दो विकप्पनत्थो, ‘‘सुनंहिसु चा’’ति दीघो, राजूहि राजूभि, राजेहि राजेभि वा.

‘‘सविभत्तिस्सा’’ति अधिकारो.

११८. राजस्स रञ्ञोराजिनो से.

सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञो राजिनोइच्चेते आदेसा होन्ति से विभत्तिम्हि. रञ्ञो, राजिनो देति.

‘‘राजस्सा’’ति वत्तते.

११९. रञ्ञं नं म्ही वा.

सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञंआदेसो होति वा नंम्हि विभत्तिम्हि. रञ्ञं राजूनं राजानं.

पञ्चमियं –

१२०. अम्हतुम्हन्तुराजब्रह्मत्तसखसत्थुपितादीहि स्मा नाव.

अम्हतुम्हन्तुराजब्रह्मत्तसखसत्थुपितुइच्चेवमादीहि स्मावचनं नाव दट्ठब्बन्ति स्मावचनस्स नाभावातिदेसो. अतिदेसो पन छब्बिधो.

वुत्तञ्च –

‘‘ब्यपदेसो निमित्तञ्च, तंरूपं तंसभावता;

सुत्तञ्चेव तथा कारि-यातिदेसोति छब्बिधो’’ति.

तत्रायं ब्रह्मत्तसखादीसु पाठसामत्थियतो रूपातिदेसो. सेसं ततियासमं.

रञ्ञा अपेति, राजूहि राजूभि, राजेहि राजेभि, रञ्ञो, राजिनो सन्तकं, रञ्ञं राजूनं राजानं.

‘‘राजस्सा’’ति वत्तते.

१२१. स्मिंम्हि रञ्ञे राजिनि.

सब्बस्सेव राजसद्दस्स सविभत्तिस्स रञ्ञेराजिनिइच्चेते आदेसा होन्ति स्मिंम्हि विभत्तिम्हि. रञ्ञे, राजिनि पतिट्ठितं, राजूसु राजेसु.

ब्रह्मसद्दस्स च ग ना स स्मिंसु विसेसो. ब्रह्मा, ब्रह्मानो.

आलपने च ‘‘ए’’ति वत्तते.

१२२. ब्रह्मतो गस्स च.

ब्रह्मसद्दतो स्स च कारो होति, ग्गहणं ग्गहणानुकड्ढनत्थं, भो ब्रह्मे, भवन्तो ब्रह्मानो, ब्रह्मानं ब्रह्मं, ब्रह्मानो.

विपरिणामेन ‘‘ब्रह्मस्स, अन्तो’’ति च वत्तते.

१२३. उत्तं सनासु.

ब्रह्मसद्दस्स अन्तो त्तमापज्जते स नाइच्चेतेसु वचनेसु. उत्तमिति भावनिद्देसो कत्थचि अभावदस्सनत्थो. ब्रह्मुना, ब्रह्मेहि ब्रह्मेभि.

स्मिं त्ते कते ‘‘इवण्णुवण्णा झला’’ति सञ्ञायं –

१२४. झलतोसस्स नो वा.

झलसञ्ञेहि इवण्णुवण्णेहि परस्स इच्चेतस्स वचनस्स नोइच्चादेसो होति वा. ब्रह्मुनो ब्रह्मस्स, ब्रह्मानं ब्रह्मूनं वा, उत्तमिति योगविभागेन अञ्ञत्थापि उत्तं.

पञ्चमियं नाभावातिदेसो. ब्रह्मुना, ब्रह्मेहि ब्रह्मेभि, ब्रह्मुनो ब्रह्मस्स, ब्रह्मानं ब्रह्मूनं वा.

१२५. ब्रह्मतो तु स्मिं नि.

ब्रह्मसद्दतो स्मिंवचनस्स नि होति. तुसद्देन कम्मचम्ममुद्धादितो च क्वचि. ब्रह्मनि, ब्रह्मेसु.

अत्तसद्दस्स ततियादीस्वेव विसेसो.

अत्ता, अत्तानो, भो अत्त भो अत्ता, भवन्तो अत्तानो, अत्तानं अत्तं, अत्तानो.

नाम्हि ‘‘अकम्मन्तस्स चा’’ति एत्थ सद्देन अत्तन्तस्स अत्तं वा. अत्तना अत्तेन वा.

१२६. अत्तन्तो हिस्मिमनत्तं.

अत्तसद्दस्स अन्तो अनत्तमापज्जते हिस्मिं परे. अत्तनेहि अत्तनेभि.

‘‘ततो, अत्ततो’’ति च वत्तते.

१२७. सस्स नो.

ततो अत्तसद्दतो स्स विभत्तिस्स नो होति. अत्तनो, अत्तानं.

१२८. स्माना.

ततो अत्तसद्दतो स्मावचनस्स ना होति. अत्तना अपेति.

नाभावातिदेसेनेव सिद्धेपि उत्तरसुत्तेन एकयोगमकत्वा भिन्नयोगकरणं अत्थन्तरविञ्ञापनत्थं, तेन अत्तन्ततकारस्स कारो कारे क्वचि. अत्रजो अत्तजो वा. अत्तनेहि अत्तनेभि, अत्तनो, अत्तानं.

‘‘अत्ततो’’ति वत्तते.

१२९. ततो स्मिं नि.

ततो अत्तसद्दतो स्मिंवचनस्स नि होति. अत्तनि, अत्तेसु.

सखसद्दस्स भेदो. सखा, सखानो.

‘‘योन’’मिति वत्तते.

१३०. सखतो चायोनो.

सखसद्दतो योनं आयो नोआदेसा च होन्ति. सखायो.

१३१. सखन्तस्सि नोनानंसेसु.

सखसद्दन्तस्स कारादेसो होति नोनानंसइच्चेतेसु परेसु. सखिनो तिट्ठन्ति.

आलपने सञ्ञायं –

१३२. सखतोगस्से वा.

सखतो स्स कार कार कार ईकारकारादेसा होन्ति. वासद्देन अञ्ञस्मापि क्वचि कारो. यथा – भद्दन्ते इसे इति.

अ च आ च इ च ई च ए चातिपि ए, पुब्बस्सरानं कमेन लोपो.

भो सख भो सखा भो सखि भो सखी भो सखे, भवन्तो सखानो सखायो सखिनो.

‘‘सखन्तस्स, आरो चा’’ति च वत्तते.

१३३. सुनमंसु वा.

सखन्तस्स आरो भोति वा सुनं अंइच्चेतेसु परेसु. सखारं सखानं सखं, सखानो सखायो सखिनो, सखिना.

‘‘सखन्तस्सा’’ति वत्तते.

१३४. आरो हिम्हि वा.

सखन्तस्स आरो होति वा हिम्हि विभत्तिम्हि. सखारेहि सखारेभि, सखेहि सखेभि.

कारादेसे ‘‘झलतो सस्स नो वा’’ति नो. सखिनो सखिस्स, सखारानं सखीनं.

स्मावचनस्स नाभावो. सखिना, सखारेहि सखारेभि सखेहि सखेभि, सखिनो सखिस्स, सखारानं सखीनं.

‘‘सखतो’’ति च वत्तते.

१३५. स्मिमे.

सखतो स्मिंवचनस्स कारो होति. निच्चत्थोयमारम्भो. सखे, सखारेसु सखेसु.

आतुमसद्दस्स पठमादुतियासु अत्तसद्दस्सेव रूपनयो. आतुमा, आतुमानो, भो आतुम भो आतुमा, भवन्तो आतुमानो, आतुमानं आतुमं, आतुमानो, आतुमेन इच्चादि पुरिससमं.

पुमसद्दस्स भेदो. पुम सि,

‘‘सविभत्तिस्सा’’ति अधिकारो.

१३६. पुमन्तस्सा सिम्हि.

पुमसद्दस्स सविभत्तिस्स कारादेसो होति सिम्हि विभत्तिम्हि. अन्तग्गहणेन मघवयुवादीनमन्तस्स च. पुमा.

‘‘पुमन्तस्सा’’ति अधिकारो.

१३७. योस्वानो.

पुमन्तस्स सविभत्तिस्स आनोआदेसो होति योसु विभत्तीसु. पुमानो.

१३८. अमालपनेकवचने.

पुमन्तस्स सविभत्तिस्स अं होति आलपनेकवचने परे. हे पुमं, हे पुमानो, पुमं, पुमानो.

‘‘आ, वा’’ति च वत्तते.

१३९. नाम्हि च.

पुमन्तस्स आउआदेसा होन्ति वा नाम्हि विभत्तिम्हि. सद्देन पुमकम्मथामन्तस्स चु’कारो वा सस्मासु. पुमाना पुमुना पुमेन वा.

‘‘आने’’ति वत्तते.

१४०. हिविभत्तिम्हि च.

पुमन्तस्स हिविभत्तिम्ही च आनेआदेसो होति. विभत्तिग्गहणं सविभत्तिग्गहणनिवत्तनत्थं. पुमानेहि पुमानेभि.

सद्देन युवमघवादीनमन्तस्स वा आनादेसो होति सब्बविभत्तीसु. ‘‘उ नाम्हि चा’’ति एत्थ सद्देन पुमन्तस्सुकारो वा सस्मासु विभत्तीसु. ‘‘झलतो सस्स नो वा’’ति नो. पुमुनो पुमस्स, पुमानं.

‘‘स्मा, ना’’ति वत्तते.

१४१. झलतो च.

झलइच्चेतेहि स्मावचनस्स ना होति. ग्गहणं क्वचि निवत्तनत्थं. पुमाना पुमुना पुमा पुमस्मा पुमम्हा, पुमानेहि पुमानेभि पुमेहि पुमेभि, पुमुनो पुमस्स, पुमानं.

१४२. आने स्मिंम्हि वा.

पुमन्तस्स सविभत्तिस्स आनेआदेसो होति वा स्मिंम्हि विभत्तिम्हि. पुमाने पुमे पुमस्मिं पुमम्हि.

१४३. सुस्मिमावा.

पुमन्तस्स सुइच्चेतस्मिं परे आदेसो होति वा. पुमासु पुमेसु.

युवादीसु ‘‘युव सि’’ इतीध –

‘‘पुमन्तस्सा सिम्ही’’ति एत्थ अन्तग्गहणेन आकारो, ‘‘हिविभत्तिम्हि चा’’ति सुत्ते सद्देन आनादेसो च.

युवा युवानो, युवाना युवा, हे युव हे युवा हे युवान हे युवाना, भवन्तो युवाना, युवानं युवं, युवाने युवे.

‘‘अकम्मन्तस्स चा’’ति एत्थ सद्देन युवमघवादीनमन्तस्स होति वा नासुइच्चेतेसूति त्तं.

युवाना युवेन युवानेन वा, युवानेहि युवानेभि युवेहि युवेभि, युवानस्स युवस्स, युवानानं युवानं, युवाना युवानस्मा युवानम्हा, युवानेहि युवानेभि युवेहि युवेभि, युवानस्स युवस्स, युवानानं युवानं, युवाने युवानस्मिं युवानम्हि युवे युवम्हि युवस्मिं, युवानेसु युवासु युवेसु.

एवं मघवा मघवानो, मघवाना इच्चादि युवसद्दसमं.

कारन्तं.

कारन्तो पुल्लिङ्गो सासद्दो.

सा सि, सिलोपो, सा सुनखो.

बहुवचने –

१४४. अघोरस्समेकवचनयोस्वपि च.

सञ्ञककारवज्जितो लिङ्गस्सन्तो सरो रस्समापज्जते एकवचनेसु योसु च परेसूति रस्सत्तं. अपिग्गहणं सिम्हि निवत्तनत्थं. सेसं नेय्यं.

सा तिट्ठन्ति, हे स हे सा, हे सा, सं, से, सेन, साहि साभि, सस्स साय, सानं, सा सस्मा सम्हा, साहि साभि, सस्स, सानं, से सस्मिं सम्हि, सासु.

एवं पच्चक्खधम्मा गाण्डीवधन्वापभुतयो.

कारन्तं.

कारन्तो पुल्लिङ्गो अग्गिसद्दो. स्याद्युप्पत्ति, अग्गि सि,

‘‘अन्तो, सिम्हि, वा’’ति च वत्तते.

१४५. अग्गिस्सिनि.

अग्गिस्स अन्तो इनि होति वा सिम्हि विभत्तिम्हि. ‘‘सेसतो लोपं गसिपी’’ति सिलोपो. अग्गिनि अग्गि.

बहुवचने ‘‘इवण्णुवण्णा झला’’ति झलसञ्ञायं –

‘‘झलतो, वा’’ति च वत्तते.

१४६. घपतो च योनं लोपो.

घपसञ्ञेहि इत्थिवाचकेहि आकारिवण्णुवण्णेहि, झलसञ्ञेहि च परेसं योवचनानं लोपो होति वा. ववत्थितविभासायं.

१४७. योसुकतनिकारलोपेसु दीघं.

लिङ्गस्सन्तभूता सब्बे रस्ससरा योसु कतनिकारलोपेसु दीघमापज्जन्ते. कता निकारलोपा येसं ते कतनिकारलोपा. अग्गी.

‘‘पञ्चादीनमत्त’’न्ति इतो ‘‘अत्त’’मिति वत्तते.

१४८. योस्वकतरस्सो झो.

योसु परेसु अकतरस्सो झो अत्तमापज्जते. अग्गयो.

झोति किं? रत्तियो.

आलपनेपेवं. हे अग्गि, हे अग्गी हे अग्गयो.

दुतियेकवचने पुब्बस्सरलोपे सम्पत्ते –

१४९. अं मो निग्गहीतं झलपेहि.

झलपइच्चेतेहि परस्स अंवचनस्स, कारस्स च निग्गहीतं आदेसो होति. अग्गिं.

अग्गी अग्गयो, अग्गिना, अग्गीहि अग्गीभि, ‘‘सुनंहिसु चा’’ति एत्थ ग्गहणेन कत्थचि दीघाभावो. अग्गिहि अग्गिभि.

‘‘झलतो सस्स नो वा’’ति नो. अग्गिनो अग्गिस्स, अग्गीनं.

‘‘स्मा ना’’ति वत्तमाने ‘‘झलतो चा’’ति विकप्पेन ना. अग्गिना अग्गिस्मा अग्गिम्हा, अग्गीहि अग्गीभि अग्गिहि अग्गिभि, अग्गिनो अग्गिस्स, अग्गीनं अग्गिनं, अग्गिम्हि अग्गिस्मिं, अग्गीसु अग्गिसु.

एवमञ्ञेपि –

जोति पाणि गण्ठि मुट्ठि, कुच्छि वत्थि सालि वीहि;

ब्याधि ओधि बोधि सन्धि, रासि केसि साति दीपि.

इसि मुनि मणि धनि यति गिरि रवि कवि,

कपि असि मसि निधि विधि अहि किमि पति;

हरि अरि तिमि कलि बलि जलधि गहपति,

उरुधिति वरमति निरुपधि अधिपति.

अञ्जलि सारथि अतिथि समाधि उदधिप्पभुतयो.

कारन्तं.

कारन्तो पुल्लिङ्गो ण्डीसद्दो.

‘‘दण्डी सि’’ इतीध –

‘‘अघो रस्समेकवचनयोस्वपि चा’’ति रस्सत्ते सम्पत्ते एत्थेवापिग्गहणेन सिस्मिं तदभावे सिद्धे नियमत्थमाह.

‘‘रस्स’’न्ति वत्तमाने –

१५०. न सिस्मिमनपुंसकानि.

सिस्मिं नपुंसकवज्जितानि लिङ्गानि न रस्समापज्जन्तेति रस्सत्ताभावो, सिलोपो. दण्डी तिट्ठति.

अनपुंसकानीति किं? सुखकारि दानं.

एत्थ च –

विसदाविसदाकार-वोहारोभयमुत्तका;

पुमादिजानने हेतु-भावतो लिङ्गमीरिता.

योलोपे दण्डी तिट्ठन्ति.

इतरत्र ‘‘अघो रस्स’’मिच्चादिना रस्सत्ते कते –

‘‘झतो, कतरस्सा’’ति च वत्तते.

१५१. योनंनो.

सब्बेसं योनं सालपनानं तो कतरस्सा परेसं नोइच्चादेसो होति. दण्डिनो तिट्ठन्ति.

कतरस्साति किं? अग्गयो.

अधिकारं विना ‘‘योनं,

नो’’ति योगविभागतो;

क्वचि अकतरस्सापि,

नो सारमतिनो यथा.

आलपने ‘‘गे’’ति वत्तते.

१५२. झलपा रस्सं.

झलपइच्चेते रस्समापज्जन्ते गे परे. भो दण्डि.

‘‘अघो रस्स’’न्तिआदिनाव सिद्धेपि रस्सत्ते पुनारम्भो नियमत्थो, तेन ‘‘भो गो’’तिआदीसु न भवति. दण्डी दण्डिनो.

दुतियायं रस्सत्ते कते ‘‘अ’’मिति वत्तते, ‘‘घपतो स्मिं यं वा’’ति इतो मण्डूकगतिया ‘‘वा’’ति वत्तते.

१५३. नं झतो कतरस्सा.

तो कतरस्सा परस्स अंवचनस्स नं होति वा. दण्डिनं दण्डिं, दण्डी दण्डिनो, दण्डिना, दण्डीहि दण्डीभि, दण्डिनो दण्डिस्स, दण्डीनं.

‘‘झलतो चा’’ति ना. दण्डिना दण्डिस्मा दण्डिम्हा, दण्डीहि दण्डीभि, दण्डिनो दण्डिस्स, दण्डीनं.

‘‘झतो, कतरस्सा’’ति च वत्तते, पुरे विय ‘‘वा’’ति च.

१५४. स्मिंनि.

तो कतरस्सा परस्स स्मिंवचनस्स निइच्चादेसो होति वा. दण्डिनि दण्डिस्मिं दण्डिम्हि, दण्डीसु.

एवमञ्ञानिपि –

धम्मी सङ्घी ञाणी हत्थी, चक्की पक्खी दाठी रट्ठी;

छत्ती माली वम्मी योगी, भागी भोगी कामी सामी.

धजी गणी ससी कुट्ठी, जटी यानी सुखी सिखी;

दन्ती मन्ती करी चागी, कुसली मुसली बली.

पापकारी सत्तुघाती, माल्यकारी दीघजीवी;

धम्मचारी सीघयायी, सीहनादी भूमिसायी –

इच्चादीनि कारन्तनामानि.

गामणीसद्दस्स तु सत्तमियं भेदो.

गामणी, गामणी गामणिनो, भो गामणि, भोन्तो गामणी भोन्तो गामणिनो, गामणिनं गामणिं, गामणी गामणिनो.

सेसं दण्डीसमं. निआदेसाभावोव विसेसो. एवं सेनानी सुधीप्पभुतयो.

कारन्तं.

कारन्तो पुल्लिङ्गो भिक्खुसद्दो.

तथेव भिक्खुसद्दतो सि, सिलोपो. सो भिक्खु.

बहुवचने ‘‘घपतो च योनं लोपो’’ति योलोपो, ‘‘योसु कत’’इच्चादिना दीघो. ते भिक्खू.

लोपाभावे ‘‘वा, योन’’न्ति च वत्तते.

१५५. लतोवोकारो च.

सञ्ञतो परेसं योवचनानं वोकारादेसो होति वा. कारग्गहणेन योनं नो च होति. सद्दग्गहणं कत्थचि निवत्तनत्थं. अथ वा ग्गहणं नोग्गहणानुवत्तनत्थं, तेन जन्तुसब्बञ्ञूआदितो योनं नो च होति. वासद्दो ववत्थितविभासत्थो. तेन –

भिक्खुप्पभुतितो निच्चं, वो योनं हेतुआदितो;

विभासा न च वो नो च, अमुप्पभुतितो भवे.

‘‘अत्तं, अकतरस्सो’’ति च वत्तते.

१५६. वेवोसु लो च.

वे वोइच्चेतेसु च परेसु अकतरस्सो लो अत्तमापज्जते. भिक्खवो, भो भिक्खु, भवन्तो भिक्खू.

लोपाभावे –

१५७. अकतरस्सा लतो य्वालपनस्स वेवो.

अकतरस्सा तो परस्स आलपने विहितस्स योइच्चेतस्स वे वोआदेसा होन्ति. त्तं. भवन्तो भिक्खवे भिक्खवो. ‘‘अं मो निग्गहीतं झलपेही’’ति निग्गहीतं.

भिक्खुं, भिक्खू भिक्खवो, भिक्खुना, भिक्खूहि भिक्खूभि भिक्खुहि भिक्खुभि, भिक्खुनो भिक्खुस्स, भिक्खूनं भिक्खुनं, भिक्खुना भिक्खुस्मा भिक्खुम्हा, भिक्खूहि भिक्खूभि भिक्खुहि भिक्खुभि, भिक्खुनो भिक्खुस्स, भिक्खूनं भिक्खुनं, भिक्खुम्हि भिक्खुस्मिं, भिक्खूसु भिक्खुसु.

एवं सेतु केतु राहु भानु पङ्गु उच्छु वेळु मच्चु सिन्धु बन्धु नेरु मेरु सत्तु कारु हेतु जन्तु रुरु पटु इच्चादयो.

हेतुजन्तुसद्दानं पठमादुतियासु विसेसो.

हेतु, हेतू हेतवो हेतुयो, भो हेतु, भोन्तो हेतू हेतवे हेतवो, हेतुं, हेतू हेतवो हेतुयो. सेसं भिक्खुसमं.

जन्तु, जन्तू जन्तवो. कारग्गहणेन योनं नो च होति. जन्तुनो जन्तुयो, भो जन्तु, जन्तू जन्तवे जन्तवो, जन्तुं, जन्तू जन्तवो जन्तुनो जन्तुयो इच्चादि.

सत्थुसद्दस्स भेदो. ‘‘सत्थु सि’’इतीध –

‘‘अन्तो’’ति वत्तते.

१५८. सत्थुपितादीनमा सिस्मिं सिलोपो च.

सत्थु पितु मातु भातु धीतु कत्तुइच्चेवमादीनमन्तो त्तमापज्जते सिस्मिं, सिलोपो च होति. सत्था.

‘‘सत्थु पितादीन’’न्ति अधिकारो.

१५९. अञ्ञेस्वारत्तं.

सत्थु पितादीनमन्तो सिवचनतो अञ्ञेसु वचनेसु आरत्तमापज्जते. आरत्तमितिभावनिद्देसेन कत्थचि अनियमं दस्सेति.

आरग्गहणमनुवत्तते.

१६०. ततो योनमो तु.

ततो आरादेसतो सब्बेसं योनं कारादेसो होति.

तुग्गहणेन अञ्ञेहिपि चतुउभनदीगवादीहि योमोकारो होति, सरलोपादि. सत्थारो.

आलपने ‘‘अकारपिताद्यन्तानमा’’ति आत्तं. ‘‘गे रस्स’’न्ति अधिकिच्च ‘‘आकारो वा’’ति विकप्पेन रस्सत्तं, लोपो. भो सत्थ भो सत्था, भवन्तो सत्थारो, सत्थारं, सत्थारे सत्थारो.

‘‘ततो’’ति च वत्तते.

१६१. ना आ.

ततो आरादेसतो नावचनस्स कारादेसो होति. सत्थारा, सत्थुनाति आरत्तमितिभावनिद्देसेन सिद्धं. सत्थारेहि सत्थारेभि.

‘‘वा नंम्ही’’ति इतो ‘‘वा’’ति वत्तते.

१६२. सस्मिं सलोपो च.

सत्थु पितुइच्चेवमादीनमन्तस्स त्तं होति वा स्मिं, लोपो च होति. आरादेसापवादोयं. सत्थु, अञ्ञत्थ भावनिद्देसेनाराभावो. सत्थुस्स सत्थुनो.

‘‘आरत्त’’न्ति वत्तते.

१६३. वा नंम्हि.

सत्थु पितुआदीनमन्तो आरत्तमापज्जते वा नंम्हि विभत्तिम्हि. सत्थारानं.

आराभावे ‘‘वा नंम्ही’’ति वत्तते.

१६४. सत्थुनत्तञ्च.

सत्थुसद्दन्तस्स, पितादीनमन्तस्स च त्तं होति वा नंम्हि विभत्तिम्हि, पुन सत्थुग्गहणं सत्थुनो निच्चविधानत्थं. सत्थानं.

‘‘अम्हतुम्हन्तुराजब्रह्मत्तसखसत्थुपितादीहि स्मा नावा’’ति स्मावचनस्सनाभावो. सत्थारा, सत्थारेहि सत्थारेभि, सत्थु सत्थुनो सत्थुस्स, सत्थारानं सत्थानं.

‘‘आरतो’’ति वत्तते.

१६५. ततो स्मिमि.

ततो आरादेसतो स्मिंवचनस्स कारादेसो होति. पुन ततोग्गहणेन अञ्ञस्मापि स्मिंवचनस्स कारो. यथा – भुवि, दिवि.

१६६. आरोरस्समिकारे.

आरादेसो रस्समापज्जते इकारे परे, सत्थरि, सत्थारेसु.

एवं कत्ता, कत्तारो, भो कत्त भो कत्ता, भवन्तो कत्तारो, कत्तारं, कत्तारे कत्तारो, कत्तारा, कत्तारेहि कत्तारेभि. ‘‘उ सस्मिं सलोपो चा’’ति त्तं, सलोपो च. कत्तु कत्तुनो कत्तुस्स, कत्तारानं कत्तानं कत्तूनं कत्तुनं, कत्तारा, कत्तारेहि कत्तारेभि, कत्तु कत्तुनो कत्तुस्स, कत्तारानं कत्तानं कत्तूनं कत्तुनं, कत्तरि, कत्तारेसु, आराभावे कत्तूसु कत्तुसु.

एवं –

भत्तु वत्तु नेतु सोतु, ञातु जेतु छेत्तु भेत्तु. दातु धातु नत्तु बोद्धु, विञ्ञापेतु आदयोपि.

‘‘उ सस्मिं सलोपो चा’’ति वत्तते.

१६७. सकमन्धातादीनञ्च.

सकमन्धातुइच्चेवमादीनमन्तो च त्तमापज्जते स्मिं, लोपो च, निच्चं पुनब्बिधाना. सकमन्धातु विय अस्स राजिनो विभवो, सेसं समं. एवं महामन्धातुप्पभुतयो.

पितुसद्दस्स भेदो. सिम्हि त्तं, सिलोपो, पिता.

योम्हि ‘‘आरो, रस्स’’न्ति च वत्तते.

१६८. पितादीनमसिम्हि.

पितादीनमारादेसो रस्समापज्जते असिम्हि विभत्तिम्हि. सिस्मिं आरादेसाभावेपि असिम्हीति अधिकवचनमत्थन्तरविञ्ञापनत्थं, तेन तोआदिम्हि पितादीनमिकारो च. यथा – पितितो, मातितो, भातितो, धीतितो, पितिपक्खो, मातिपक्खोति.

पितरो, सेसं कत्तुसमं. भो पित भो पिता, भवन्तो पितरो, पितरं, पितरे पितरो, पितरा पितुना, पितरेहि पितरेभि. भावनिद्देसेन आरादेसाभावे पितूहि पितूभि पितुहि पितुभि, पितु पितुनो पितुस्स, पितरानं पितानं पितूनं, दीघाभावे पितुनं वा, पितरा, पितरेहि पितरेभि पितूहि पितूभि पितुहि पितुभि, पितु पितुनो पितुस्स, पितरानं पितानं पितूनं पितुनं, पितरि, पितरेसु पितूसु पितुसु.

एवं भाता, भातरो इच्चादि.

कारन्तं.

कारन्तो पुल्लिङ्गो अभिभूसद्दो.

तथेव स्याद्युप्पत्ति, सिलोपो. सो अभिभू, योलोपे कते ते अभिभू.

‘‘अघो रस्स’’न्तिआदिना रस्सत्तं, वोकारो. कतरस्सत्ता त्ताभावो. अभिभुवो, भो अभिभु, भवन्तो अभिभू अभिभुवो.

कतरस्सत्ता वेआदेसो न होति. सेसं भिक्खुसद्दसमं, रस्सत्तमेव विसेसो. अभिभुं, अभिभू अभिभुवो , अभिभुना, अभिभूहि अभिभूभि, अभिभुनो अभिभुस्स, अभिभूनं इच्चादि.

एवं सयम्भू, वेस्सभू, पराभिभू, सहभूआदयो. सहभूसद्दस्स योनं नोआदेसोव विसेसो. सहभू, सहभू सहभुवो सहभुनो इच्चादि.

तथा सब्बञ्ञूसद्दस्स योस्वेव विसेसो. सो सब्बञ्ञू ते सब्बञ्ञू, योलोपाभावे रस्सत्तं, ‘‘लतो वोकारो चा’’ति एत्थ कारग्गहणेन योनं नोआदेसो. वाधिकारस्स ववत्थितविभासत्ता न च वोकारो. सब्बञ्ञुनो, भो सब्बञ्ञु, भोन्तो सब्बञ्ञू सब्बञ्ञुनो, सब्बञ्ञुं, सब्बञ्ञू सब्बञ्ञुनो इच्चादि.

एवं मग्गञ्ञू धम्मञ्ञू अत्थञ्ञू कालञ्ञू रत्तञ्ञू मत्तञ्ञू कतञ्ञू तथञ्ञू विञ्ञू विदू वेदगू पारगू इच्चादयो.

कारन्तं.

कारन्तो अप्पसिद्धो.

कारन्तो पुल्लिङ्गो गोसद्दो.

ततो स्याद्युप्पत्ति, सिलोपो, गो गच्छति.

‘‘गाव से’’ति इतो ‘‘गो’’ति अधिकारो, ‘‘आवा’’ति च वत्तते.

१६९. योसु च.

गोइच्चेतस्स कारस्स आवादेसो होति योसु. सद्देन ना स्मा स्मिंसुइच्चेतेसु च. ‘‘ततो योनमो तू’’ति एत्थ तुग्गहणेन योनमोकारो, सरलोपादि. गावो तिट्ठन्ति.

१७०. अवंम्हि.

गोइच्चेतस्स कारस्स आव अवइच्चेते आदेसा होन्ति अंम्हि विभत्तिम्हि. सेद्देन यो ना स स्मास्मिंसुइच्चेतेसु च अवादेसो होति. गवो गच्छन्ति, हे गो, हे गावो हे गवो.

दुतियायं ‘‘अंम्ही’’ति वत्तते.

१७१. आवस्सु वा.

आवइच्चेतस्स गावादेसस्स अन्तसरस्स कारादेसो होति वा अंम्हि विभत्तिम्हि. आवस्स अ आव, तस्स आवसद्दन्तस्स. ‘‘अंमो’’तिआदिना निग्गहीतं. गावुं गावं गवं, गावो गवो.

‘‘गोण, वा’’ति वत्तते.

१७२. सुहिनासु च.

सु हि नाइच्चेतेसु सब्बस्स गोसद्दस्स गोणादेसो होति वा. सद्देन सेसेसु च. गोणो, गोणा, हे गोण हे गोणा, गोणं, गोणे, गोणेन, गोणेहि गोणेभि, गोणस्स.

१७३. गोण नंम्हि वा.

सब्बस्स गोसद्दस्स गोणादेसो होति वा नंम्हि विभत्तिम्हि. गोणानं, गोणा गोणस्मा गोणम्हा, गोणेहि गोणेभि, गोणस्स, गोणानं, गोणे गोणस्मिं गोणम्हि, गोणेसु.

गोणादेसाभावे गावेन गवेन, गोहि गोभि.

१७४. गावसे.

‘‘गो आव से’’इति तिपदमिदं. गोस्स ओ गो, गोसद्दोकारस्स आवादेसो होति से विभत्तिम्हि. गावस्स गवस्स.

नंम्हि ‘‘गो, अवा’’ति च वत्तते.

१७५. ततो नमं पतिम्हालुत्ते च समासे.

ततो गोसद्दतो परस्स नंवचनस्स अंआदेसो होति, गोसद्दोकारस्स अवादेसो च पतिम्हि परे अलुत्ते च समासे. सद्देन असमासेपि अं अवादेसा. गवंपतिस्स थेरस्स, गवं.

‘‘सुहिनासु चा’’ति एत्थ सद्देन नंम्हि गुआदेसो. ‘‘नो च द्वादितो नंम्ही’’ति सुत्ते सद्देन कारागमो च. गुन्नंगोनं वा.

गावा गावम्हा गावस्मा गवा गवम्हा गवस्मा, गोहि गोभि, गावस्स गवस्स, गवं गुन्नं गोनं, गावे गावम्हि गावस्मिं गवे गवम्हि गवस्मिं, गावेसु गवेसु गोसु.

कारन्तं.

पुरिसो गुणवा राजा, सा’ग्गि दण्डी च भिक्खु च;

सत्था’भिभू च सब्बञ्ञू, गोति पुल्लिङ्गसङ्गहो.

पुल्लिङ्गं निट्ठितं.

अस्मा नस्मा तस्मा नम्हा तम्हा, नेहि नेभि तेहि तेभि, अस्स नस्स तस्स, नेसं तेसं नेसानं तेसानं, अस्मिं नस्मिं तस्मिं नम्हि तम्हि, नेसु तेसु.

इत्थियं ‘‘ता सि’’ इतीध सादेससिलोपा. सा कञ्ञा, नत्तं. ना ता नायो तायो, नं तं, ना ता नायो तायो, नाय ताय, नाहि ताहि नाभि ताभि.

‘‘एतिमासमी’’ति इतो एतिमाग्गहणञ्च ‘‘तस्सा वा’’ति इतो ग्गहणञ्च पञ्चमियन्तवसेन वत्तते ‘‘वा’’ति च.

२१५. ततो सस्स स्साय.

ततो ता एता इमातो परस्स स्स विभत्तिस्स स्सायादेसो होति वा.

‘‘संसास्वेकवचनेसु च, इ’’इति च वत्तते.

२१६. तस्सा वा.

ताइच्चेतस्स इत्थियं वत्तमानस्स अन्तस्स कारो होति वा सं सास्वेकवचनेसु विभत्तादेसेसु. तिस्साय तस्साय अस्साय नस्साय अस्सा नस्सा तिस्सा तस्सा नाय ताय, नासं तासं.

पञ्चमीछट्ठीसु ततियाचतुत्थीसमं. सत्तमियं अस्सं नस्सं तिस्सं तस्सं नायं तायं, नासु तासु.

नपुंसके सिम्हिसादेसाभावा नत्तं. नं तं, नानि तानि, नं तं, नानि तानि, नेन तेन इच्चादि पुल्लिङ्गसमं.

एत सि, ‘‘एततेसं तो’’ति कारादेसो. एसो पुरिसो, एते, एतं, एते इच्चादि सब्बसद्दसमं.

इत्थियं एता सि, सादेसो. एसा कञ्ञा, एता एतायो, एतं, एता एतायो, एताय, एताहि एताभि.

स स्मिंसु पन ‘‘संसास्वेकवचनेसु चा’’ति वत्तते.

२१७. एतिमासमि.

अन्तापेक्खायं छट्ठी, एता इमाइच्चेतेसमन्तो सरो कारो होति संसास्वेकवचनेसु विभत्तादेसेसु. सादेसगतिकत्ता स्सायादेसेपि. सद्दाधिकारतो अञ्ञेकासद्दादीनमन्तस्स च.

एतिस्साय एतिस्सा एताय, एतासं एतासानं, एताय, एताहि एताभि, एतिस्साय एतिस्सा एताय, एतासं एतासानं, एतिस्सं एतायं, एतासु.

सद्दतो अञ्ञिस्सा अञ्ञाय, अञ्ञिस्सं अञ्ञायं. एकिस्सा एकाय, एकिस्सं एकायं. इतरिस्सा इतराय, इतरिस्सं इतरायं इच्चादि.

नपुंसके एतं, एतानि, एतं, एतानि, सेसं ञेय्यं.

इमसद्दस्स भेदो. इम सि

‘‘सब्बस्सिमस्सा’’ति वत्तते.

२१८. अनपुंसकस्सायं सिम्हि.

इमसद्दस्स सब्बस्सेव अनपुंसकस्स अयंआदेसो होति सिम्हि विभत्तिम्हि, सिलोपो. अयं पुरिसो, इमे, इमं, इमे.

२१९. अनिमिनाम्हि च.

इमसद्दस्स सब्बस्सेव अन इमिआदेसा होन्ति नाम्हि विभत्तिम्हि. अनित्थिलिङ्गस्सेवेतं गहणं. अनेन इमिना.

‘‘सुनंहिसू’’ति वत्तते.

२२०. सब्बस्सिमस्से वा.

सब्बस्स इमसद्दस्स कारो होति वा सु नं हिइच्चेतेसु वचनेसु.

आप्पच्चयन्तानिद्देसा, सब्बत्थाति अवुत्ततो;

अनित्थिलिङ्गस्सेवेत्थ, गहणञ्हि इमस्सिति.

एहि एभि इमेहि इमेभि.

‘‘सब्बस्स, वा, सब्बत्थ, सस्मास्मिंसंसास्वत्त’’न्ति च वत्तते.

२२१. इमसद्दस्स च.

इमसद्दस्स च सब्बस्सेव त्तं होति वा स स्मा स्मिंसं साइच्चेतेसु वचनेसु सब्बत्थ लिङ्गेसु.

अस्स इमस्स, एसं एसानं इमेसं इमेसानं, अस्मा इमस्मा इमम्हा, एहि एभि इमेहि इमेभि, अस्स इमस्स, एसं एसानं इमेसं इमेसानं, अस्मिं इमस्मिं इमम्हि, एसु इमेसु.

इत्थियं इमा सि, अयमादेससिलोपा.

अयं कञ्ञा, इमा इमायो, इमं, इमा इमायो, इमाय, इमाहि इमाभि. चतुत्थियं त्तं, कार- स्सायादेसा च, अस्साय इमिस्साय अस्सा इमिस्सा इमाय, इमासं इमासानं. सत्तमियं अस्सं इमिस्सं इमिस्सा वा, ‘‘तेसु वुद्धिलोपा’’दिना स्मिंवचनस्स वा सादेसो. इमायं, इमासु. सेसं ञेय्यं.

नपुंसके इम सि, ‘‘सविभत्तिस्स, वा’’ति च वत्तते.

२२२. इमस्सिदमंसिसु न पुंसके.

नपुंसके वत्तमानस्स सब्बस्सेव इमसद्दस्स सविभत्तिस्स इदं होति वा अं सिसु परेसु.

इदं चित्तं विरोचति, इमं, इमानि, इदं पुप्फं पस्ससि, इमं, इमानि, अनेन इमिना, एहि एभि इमेहि इमेभि इच्चादि पुल्लिङ्गे विय ञेय्यं.

अमुसद्दस्स भेदो. अमु सि

‘‘वा, अनपुंसकस्स, सिम्ही’’ति च वत्तते.

२२३. अमुस्स मो सं.

अनपुंसकस्स अमुसद्दस्स कारो कारमापज्जते वा सिम्हि परे. असु राजा.

‘‘सब्बनामतो, वा’’ति च वत्तते.

२२४. सब्बतो को.

सब्बतो सब्बनामतो परो इच्चयमागमो होति वा. पुन सब्बतोग्गहणेन हीनादितोपि को. ‘‘अमुस्स मो स’’न्ति विनाधिकारेन योगेन कारेपि सादेसो.

असुको , असुका, असुकं. सादेसाभावे अमुको, अमुका, अमुकं इच्चादि.

बहुवचने ‘‘लतो वोकारो चा’’ति सुत्ते अनुवत्तमानवाग्गहणेन वोकारो न होति, निच्चं योलोपो, दीघो च.

अमू पुरिसा, अमुं, अमू, अमुना, अमूहि अमूभि अमुहि अमुभि, अमुस्स. ‘‘अमुस्सादु’’न्ति विनाधिकारेन योगेन अदुंआदेसो, अदुस्स, अमूसं अमूसानं अमुसं अमुसानं, अमुस्मा अमुम्हा, अमूहि अमूभि अमुहि अमुभि, अमुस्स अदुस्स, अमूसं अमूसानं अमुसं अमुसानं, अमुस्मिं अमुम्हि, अमूसु अमुसु.

इत्थियं सिम्हि सादेसादि.

असु कञ्ञा असुका अमुका वा, अमू अमुयो, अमुं, अमू अमुयो, अमुया, अमूहि अमूभि, अमुस्सा अमुया, अमूसं अमूसानं, अमुया, अमूहि अमूभि, अमुस्सा अमुया, अमूसं अमूसानं, अमुस्सं अमुयं अमुया, अमूसु.

नपुंसके अमुसि. ‘‘सविभत्तिस्स’’, इमस्सिदमिच्चादितो ‘‘अंसिसु नपुंसके’’ति च वत्तते.

२२५. अमुस्सादुं.

नपुंसके वत्तमानस्स सब्बस्सेव अमुसद्दस्स सविभत्तिस्स अदुं होति अंसिसु परेसु. अदुं पुप्फं, अमू अमूनि, अदुं, अमू अमूनि, अमुना इच्चादि पुल्लिङ्गसमं.

किंसद्दस्स भेदो. ‘‘किं सि’’ इतीध –

‘‘किस्स क वे चा’’ति इतो ‘‘किस्स, क’’इति च वत्तते.

२२६. सेसेसु च.

किमिच्चेतस्स सद्दो आदेसो होति प्पच्चयतो सेसेसु विभत्तिभेदेसु. एत्थ च ‘‘किस्स क वे चा’’ति सुत्ते सद्देन प्पच्चयावसिट्ठ मादिप्पच्चयानं गहितत्ता सेसग्गहणेन विभत्तियोव गय्हन्ते. ग्गहणं कत्थचि निवत्तनत्थं, तेन ‘‘किस्स, किस्मि’’न्तिआदि च सिज्झति. ‘‘सो’’ति सिस्स ओ, सरलोपादि.

को एसो, के, कं, के, केन, केहि केभि, कस्स किस्स, निग्गहीतलोपादि, केसं केसानं, कस्मा कम्हा, केहि केभि, कस्स किस्स, केसं केसानं, कस्मिं किस्मिं कम्हि किम्हि, केसु.

इत्थियं ‘‘किं सि’’इतीध ‘‘सेसेसु चा’’ति विभत्तियं परायं कादेसे कते ‘‘इत्थियमतो आप्पच्चयो’’ति मज्झे प्पच्चयो, सिलोपो.

का एसा कञ्ञा, का कायो, कं, का कायो इच्चादि सब्बासद्दसमं.

नपुंसके किं सि, लोपविधिस्स बलवतरत्ता पठमं सिलोपे कते पुन विभत्तिपरत्ताभावा, ‘‘तदनुपरोधेना’’ति परिभासतो वा कादेसाभावो. किं एतं, कानि.

दुतियेकवचने ‘‘क्वचि लोप’’न्ति निग्गहीतलोपे कते ‘‘अंमो निग्गहीतं झलपेही’’ति निग्गहीतं. किं, कानि इच्चादि पुल्लिङ्गसमं.

एकसद्दो सङ्ख्यातुल्यासहायञ्ञवचनो. यदा सङ्ख्यावचनो, तदा सब्बत्थेकवचनन्तोव, अञ्ञत्थ बहुवचनन्तोपि. एको, एका, एकं इच्चादि सब्बत्थ सब्बसद्दसमं. संसास्वेव विसेसो.

उभसद्दो द्विसद्दपरियायो, सदा बहुवचनन्तोव.

‘‘उभ यो’’ इतीध ‘‘ततो योनमो तू’’ति एत्थ तुग्गहणेन क्वचि योनमोकारो. उभो पुरिसाउभे वा, उभो पुरिसे उभे. सु हिसु ‘‘तेसु वुद्धी’’तिआदिना क्वचि एकारस्सोकारो. उभोहि उभोभि उभेहि उभेभि.

२२७. उभादितो नमिन्नं.

उभइच्चेवमादितो नंवचनस्स इन्नं होति.

उभिन्नं, उभोहि उभोभि उभेहि उभेभि, उभिन्नं, उभोसु उभेसु.

द्विआदयो सङ्ख्यासङ्ख्येय्यवचना, बहूनं वाचितत्ता सदा बहुवचनन्ताव.

‘‘द्वि यो’’इतीध ‘‘सविभत्तिस्स, इत्थिपुमनपुंसकसङ्ख्य’’न्ति च अधिकारो.

२२८. योसु द्विन्नं द्वे च.

द्विइच्चेतस्स सङ्ख्यासद्दस्स इत्थिपुमनपुंसके वत्तमानस्स सविभत्तिस्स द्वेइच्चादेसो होति योसु परेसु. सद्देन दुवे च, क्वचि दुवि च नंम्हि. बहुवचनुच्चारणं द्विसद्दतो बहुवचनमेव होतीति ञापनत्थं. द्वे धम्मा, द्वे इत्थियो, द्वे रूपानि, दुवे वा, एवं दुतियायम्पि, द्वीहि द्वीभि.

नंम्हि दीघे सम्पत्ते –

२२९. नो च द्वादितो नंम्हि.

द्विइच्चेवमादितो सङ्ख्यातो कारागमो होति नंम्हि विभत्तिम्हि. सद्दग्गहणेन इत्थियं ति च तुसद्दतो स्सञ्चागमो नंम्हि विभत्तिम्हि. द्विन्नं दुविन्नं वा, द्वीहि द्वीभि, द्विन्नं दुविन्नं, द्वीसु.

तिसद्दस्स भेदो. ‘‘ति यो’’इतीध

योलोपे सम्पत्ते

‘‘योसू’’ति वत्तते.

२३०. ति चतुन्नं तिस्सो चतस्सो तयोचत्तारोतीणि चत्तारि.

ति चतुन्नं सङ्ख्यानं इत्थिपुमनपुंसके वत्तमानानं सविभत्तीनं यथाक्कमं तिस्सो चतस्सो तयो चत्तारोतीणि चत्तारिइच्चेते आदेसा होन्ति योसु परेसु. तयो पुरिसा, तयो पुरिसे पस्स, तीहि तीभि.

‘‘न’’मिति वत्तते.

२३१. इण्णमिण्णन्नं तीहि सङ्ख्याहि.

तिइच्चेतस्मा सङ्ख्यासद्दा परस्स नंवचनस्स इण्णं इण्णन्नंइच्चेते आदेसा होन्ति, सरलोपादि. तिण्णं तिण्णन्नं, तीहि तीभि, तिण्णं तिण्णन्नं, तीसु.

इत्थियं तिस्सो इत्थियो, तिस्सो, तीहि तीभि, नंम्हि स्सञ्चागमो, तिस्सन्नं, स्संब्यवधानतो इण्णाभावो, सेसं समं.

नपुंसके तीणि, तीणि. सेसं पुल्लिङ्गसमं.

तथा चतुसद्दस्सपि योसु ‘‘तिचतुन्न’’न्तिआदिना यथावुत्तादेसो, ‘‘ततो योनमो तू’’ति एत्थ तुसद्देन क्वचि कारो च. चत्तारो चतुरो वा, चत्तारो चतुरो, चतूहि चतूभि चतुब्भि, चतुन्नं, कारागमो. चतूहि चतूभि चतुब्भि, चतुन्नं, चतूसु.

इत्थियं चतस्सो, चतस्सो, नंम्हि स्सञ्चागमो, ‘‘तेसु वुद्धी’’तिआदिना चतुरुकारस्स कारो. चतस्सन्नं. सेसं समं.

नपुंसके चत्तारि, चत्तारि. सेसं पुल्लिङ्गसमं.

तथा –

नीलादिगुणनामञ्च, बहुब्बीहि च तद्धितं;

सामञ्ञवुत्यतीतादि-कितन्तं वाच्चलिङ्गिकं.

एत्थेदं वुच्चते –

एसे’सो एतमिति च,

पसिद्धि अत्थेसु येसु लोकस्स;

थीपुन्नपुंसकानिति,

वुच्चन्ते तानि नामानि.

तिलिङ्गं निट्ठितं.

अलिङ्गनाम

अथालिङ्गेसु नामेसु तुम्हम्हसद्दा वुच्चन्ते.

तेसं पनालिङ्गत्ता तीसु लिङ्गेसु समानरूपं. ‘‘तुम्हम्ह’’इति ठिते स्याद्युप्पत्ति.

‘‘सविभत्तीनं, तुम्हम्हाक’’न्ति अधिकारो.

२३२. त्वमहं सिम्हि च.

सब्बेसं तुम्हअम्हसद्दानं सविभत्तीनं यथाक्कमं त्वंअहंइच्चेते आदेसा होन्ति सिम्हि विभत्तिम्हि. सद्देन तुम्हस्स तुवञ्च होति. त्वं पुमा, त्वं इत्थी, त्वं नपुंसकं, तुवं सत्था वा. अहं पुमा, अहं इत्थी, अहं नपुंसकं.

बहुवचने ‘‘सब्बनामकारते पठमो’’ति कारो. तुम्हे तिट्ठथ, भिय्यो अम्हे महेमसे.

‘‘अम्हस्सा’’ति वत्तते.

२३३. मयं योम्हि पठमे.

सब्बस्स अम्हसद्दस्स सविभत्तिस्स मयंआदेसो होति योम्हि पठमे. मयं गच्छाम.

एत्थ च एकस्मिम्पि गारवबहुमानेन बहुत्तसमारोपा बहुवचनं होति.

‘‘अंम्ही’’ति वत्तते.

२३४. तवं ममञ्च नवा.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तवं ममंइच्चेते आदेसा होन्ति नवा यथाक्कमं अंम्हि विभत्तिम्हि. तवं, ममं पस्स.

२३५. तंममंम्हि.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तं मंइच्चेते आदेसा होन्ति यथाक्कमं अंम्हि विभत्तिम्हि. तं, मं.

२३६. तुम्हस्स तुवं त्वमंम्हि.

सब्बस्स तुम्हसद्दस्स सविभत्तिस्स तुवंत्वंइच्चेते आदेसा होन्ति अंम्हि विभत्तिम्हि. तुवं त्वं.

बहुवचने ‘‘तुम्हम्हेहि, आक’’न्ति च वत्तते.

२३७. वा य्वप्पठमो.

तुम्हम्हेहि परो अप्पठमो यो आकं होति वा. तुम्हाकं पस्सामि, तुम्हे पस्सामि, अम्हाकं पस्ससि, अम्हे पस्ससि.

२३८. नाम्हि तया मया.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तया मयाइच्चेते आदेसा होन्ति यथाक्कमं नाम्हि विभत्तिम्हि.

२३९. तयातयीनं तकारो त्वत्तं वा.

तया तयिइच्चेतेसं कारो त्वत्तमापज्जते वा. त्वया तया, मया, तुम्हेहि तुम्हेभि, अम्हेहि अम्हेभि.

‘‘सस्मिं, वा’’ति वत्तते.

२४०. सस्सं.

तुम्हम्हेहि स्स विभत्तिस्स अमादेसो होति वा. तुम्हं, अम्हं दीयते.

२४१. तवमम से.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं यथाक्कमं तवममइच्चेते आदेसा होन्ति से विभत्तिम्हि, विकप्पेनायं विज्झन्तरस्स विज्जमानत्ता.

‘‘से’’ति वत्तते.

२४२. तुय्हं मय्हञ्च.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं यथाक्कमं तुय्हंमय्हंइच्चेते आदेसा च होन्ति से विभत्तिम्हि. तव, मम तुय्हं, मय्हं वा दीयते.

२४३. अम्हस्स ममं सविभत्तिस्स से.

सब्बस्सेव अम्हसद्दस्स सविभत्तिस्स ममंआदेसो होति से विभत्तिम्हि. ममं दीयते.

‘‘सस्स’’न्ति इतो सीहगतिया ‘‘अ’’मिति वत्तते.

२४४. तुम्हम्हेहि नमाकं.

तुम्हम्हेहि परस्स नंवचनस्स आकमिच्चादेसो होति, ञ्च. ‘‘तेसु वुद्धी’’तिआदिना अम्हस्स क्वचि अस्मादेसो. तुम्हं तुम्हाकं, अम्हं अम्हाकं अस्माकं वा.

पञ्चमियं ‘‘अम्हतुम्हन्तुराज’’इच्चादिना स्मावचनस्स नाभावातिदेसो. तया, मया अपेति, तुम्हेहि, अम्हेहि तुम्हेभि अम्हेभि, तुम्हं अम्हं तव मम, तुय्हं, मय्हं ममं परिग्गहो, तुम्हं तुम्हाकं, अम्हं अम्हाकं अस्माकं धम्मता.

‘‘स्मिंम्ही’’ति वत्तते.

२४५. तुम्हम्हाकंतयि मयि.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं तयि मयिइच्चेते आदेसा होन्ति यथाक्कमं स्मिंम्हि विभत्तिम्हि. कारस्स त्वत्तं. त्वयि तयि मयि, तुम्हेसु अम्हेसु.

तेसं एव तुम्ह अम्हसद्दानं पदतो परेसं क्वचि आदेसन्तरविधाने रूपभेदो.

‘‘नवा’’ति अधिकारो.

२४६. पदतो दुतियाचतुत्थीछट्ठीसु वो नो.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं पदस्मा परेसं वो नोआदेसा होन्ति यथाक्कमं दुतियाचतुत्थीछट्ठीसु बहुवचनेसु नवा. एत्थ च ‘‘एकवचनेसू’’ति वक्खमानत्ता ‘‘बहुवचनेसू’’ति लद्धं. पहाय वो गमिस्सामि, मा नो अज्ज विकन्तिंसु, धम्मं वो भिक्खवे देसिस्सामि, संविभजेथ नो रज्जेन, तुट्ठोस्मि वो पकतिया, सत्था नो भगवा अनुप्पत्तो.

नवाति किं? भयं तुम्हाक नो सिया, एसो अम्हाकं सत्था.

‘‘पदतो, चतुत्थीछट्ठीसू’’ति वत्तते.

२४७. तेमेकवचनेसु च.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं पदस्मा परेसं ते मेआदेसा होन्ति यथाक्कमं चतुत्थीछट्ठीसु एकवचनेसु नवा. ददामि ते गामवरानि पञ्च, ददाहि मे गामवरं, इदं ते रट्ठं, अयं मे पुत्तो.

नवाति किं? इदं चीवरं तुय्हं विकप्पनत्थाय दम्मि, सुणाथ वचनं मम.

नवाधिकारतो चेत्थ,

वो नो ते मेति ये इमे;

पादादो च च वा एवा-

दियोगे च न होन्ति ते.

यथा –

न सोचामि न रोदामि, तव सुत्वान माणव;

तुय्हञ्चापि महाराज, मय्हञ्च रट्ठवड्ढन.

एवमिदं दीघमद्धानं सन्धावितं संसरितं ममञ्चेव तुम्हाकञ्चाति.

पदतोति किं? तव ञाति, मम ञाति.

‘‘ते मे’’ति वत्तते.

२४८. न अंम्हि.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं पदस्मा परेसं ते मेआदेसा न होन्ति अंम्हि विभत्तिम्हि. पस्सेय्य तं वस्ससतं आरोग्यं. सो ममब्रवीति.

‘‘तेमेकवचने’’ति वत्तते.

२४९. वा ततिये च.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं पदस्मा परेसं ते मे आदेसा होन्ति वा यथाक्कमं ततियेकवचने परे . कतं ते पापं, कतं तया पापं, कतं मे पुञ्ञं, कतं मया पुञ्ञं.

‘‘वा, ततिये’’ति च वत्तते.

२५०. बहुवचनेसु वो नो.

सब्बेसं तुम्ह अम्हसद्दानं सविभत्तीनं पदस्मा परेसं वो नोआदेसा होन्ति वा यथाक्कमं ततियाबहुवचने परे. कतं वो कम्मं, कतं नो कम्मं.

बहुवचननिद्देसेन क्वचि योम्हि पठमे च वो नो होन्ति. गामं वो गच्छेय्याथ, गामं नो गच्छेय्याम.

तथा पञ्चादीनमट्ठारसन्तानं, कतिसद्दस्स चालिङ्गत्ता तिलिङ्गेपि समानरूपं, अलिङ्गत्ता एव पञ्चादितो इत्थिप्पच्चयाभावो.

‘‘पञ्च यो’’इतीध –

‘‘योसु द्विन्नं द्वे चा’’ति इतो ‘‘योसू’’ति वत्तते, ‘‘इत्थिपुमनपुंसकसङ्ख्य’’न्ति च.

२५१. पञ्चादीनमकारो.

अन्तापेक्खायं छट्ठी, पञ्चादीनं अट्ठारसन्तानं सङ्ख्यानं इत्थिपुमनपुंसके वत्तमानानमन्तस्स सविभत्तिस्स कारो होति योसु परेसु. आ एआदेसापवादोयं, पञ्चक्खन्धा, पञ्च गतियो, पञ्च इन्द्रियानि. एवं दुतियायञ्च.

‘‘सुनंहिसू’’ति वत्तते.

२५२. पञ्चादीनमत्तं.

पञ्चादीनमट्ठारसन्तानं सङ्ख्यानमन्तो त्तमापज्जते सु नं हिइच्चेतेसु परेसु. त्तदीघापवादोयं. पञ्चहि पञ्चभि , पञ्चन्नं, पञ्चहि पञ्चभि, पञ्चन्नं, पञ्चसु. एवं छ स त्त अट्ठनव दससद्दा.

‘‘एकञ्च दस चा’’ति अत्थे द्वन्दसमासे, ‘‘एकेन अधिका दसा’’ति अत्थे तप्पुरिसे वा कते

‘‘सङ्ख्याने’’ति वत्तते.

२५३. द्वेकट्ठानमाकारो वा.

द्विएकअट्ठइच्चेतेसमन्तो कारो होति वा सङ्ख्याने उत्तरपदे परे. ववत्थितविभासायं. कादस, द्वादस, अट्ठारस.

सङ्ख्यानेति किमत्थं? एकदन्तो, द्विदन्तो, अट्ठत्थम्भो.

‘‘वा’’ति वत्तते.

२५४. एकादितो दस्स र सङ्ख्याने.

एकादितो सङ्ख्यातो परस्स दसस्स आदिस्स स्स कारो होति वा सङ्ख्याने. सेसं समं. एकारस, एकादस.

द्वे च दस च, द्वीहि वा अधिका दसाति द्विदस इतीध –

‘‘वा’’ति वत्तते.

२५५. वीसतिदसेसु बा द्विस्स तु.

वीसति दसइच्चेतेसु परेसु द्विसद्दस्स बा होति वा. तुसद्देन तिंसायम्पि. कारो, त्तञ्च. बारस, द्वादस.

तयो च दस च, तीहि वा अधिका दसाति तेरस. एत्थ ‘‘तेसु वुद्धी’’तिआदिना तिसद्दस्स तेआदेसो आनवुतिया.

चत्तारो च दस च, चतूहि वा अधिका दसाति चतुद्दस इच्चत्र –

‘‘गणने, दसस्सा’’ति च वत्तते.

२५६. चतूपपदस्स लोपो तुत्तरपदादि चस्स चु चोपि नवा.

गणने दसस्सादिम्हि ठितस्स चतुइच्चेतस्स उपपदस्स तुसद्दो लोपो होति, उत्तरपदादिम्हि ठितस्स चतूपपदस्स कारस्स चु चोआदेसा होन्ति नवा. चुद्दस, चोद्दस, चतुद्दस.

अपिग्गहणेन अनुपपदस्सापि गणने पदादिकारस्स लोपो, चु चो होन्ति नवा. यथा – तालीसं, चुत्तालीसं, चोत्तालीसं, चत्तालीसं.

पञ्च च दस च, पञ्चहि वा अधिका दसाति अत्थे पञ्चदस. ‘‘तेसु वुद्धी’’तिआदिना पञ्चसद्दस्स दस वीसतीसु क्वचि पन्नपण्णआदेसा. पन्नरस, पण्णरस.

छ च दस च, छहि वा अधिका दसाति अत्थे छदस इतीध –

‘‘छस्सा’’ति वत्तते.

२५७. दसे सो निच्चञ्च.

इच्चेतस्स सङ्ख्यासद्दस्स निच्चं सो होति दसे परे.

‘‘सङ्ख्यानं, वा’’ति च वत्तते.

२५८. ल दरानं.

सङ्ख्यानं कारकारानं कारादेसो होति वा.

लळानमविसेसो . ववत्थितविभासत्थोयं वासद्दो, तेन ‘‘सोळस’’ इति निच्चं, ‘‘तेळस, तेरस, चत्तालीसं, चत्तारीस’’मिति विभासा, दस पन्नरसादीसु न च होति.

सत्त च दस च, सत्तहि वा अधिका दसाति अत्थे सत्तरस, सत्तदस.

अट्ठ च दस च, अट्ठहि वा अधिका दसाति अत्थे अट्ठदस इतीध त्ते कते –

‘‘वा, दस्स, र, सङ्ख्याने’’ति च वत्तते.

२५९. अट्ठादितो च.

अट्ठादितो च दससद्दस्स कारस्स कारो होति वा सङ्ख्याने. अट्ठारस, अट्ठादस.

अट्ठादितोति किं? चतुद्दस.

कतिसद्दो बहुवचनन्तोव, ‘‘कति यो’’ इतीध

निच्चं योलोपादि, रस्सत्तं, कति तिट्ठन्ति, कति पस्ससि, कतिहि कतिभि, कतिनं, कतिहि कतिभि, कतिनं, कतिसु.

अलिङ्गनामं निट्ठितं.

विभत्तिप्पच्चयविधान

अथ विभत्तिप्पच्चयन्ता वुच्चन्ते.

तेसं पनालिङ्गत्ता, निपातत्ता च तिलिङ्गे, वचनद्वये च समानं रूपं.

पुरिसस्मा, पुरिसेहि वाति अत्थे –

२६०. क्वचितो पञ्चम्यत्थे.

सब्बस्मा सुद्धनामतो, सब्बनामतो च लिङ्गम्हा क्वचि तोपच्चयो होति पञ्चम्यत्थे.

२६१. त्वादयो विभत्तिसञ्ञा.

तोआदि येसं दानिपरियन्तानं पच्चयानं ते होन्ति पच्चया त्वादयो, ते पच्चया विभत्तिसञ्ञा होन्ति. तेन तदन्तानम्पि विभत्यन्तपदत्तं सिद्धं होति.

पुरिसतो, एवं राजतो वा, चोरतो वा, अग्गितो वा, गहपतितो वा, हत्थितो, हेतुतो, सब्बञ्ञुतो, कञ्ञतो, युत्तितो, इत्थितो, भिक्खुनितो, एत्थ च ‘‘क्वचादिमज्झुत्तरानं दीघरस्सापच्चयेसु चा’’ति तोपच्चये रस्सत्तं. यागुतो, जम्बुतो, चित्ततो, आयुतो इच्चादि.

सब्बनामतो सब्बस्मा, सब्बेहीति वा अत्थे सब्बतो, एवं यतो, ततो, कतरतो, कतमतो, इतरतो, अञ्ञतो, एकतो, उभयतो, पुब्बतो, परतो, अपरतो, दक्खिणतो, उत्तरतो, अमुतो.

‘‘किस्स, कु’’इति च वत्तते.

२६२. त्रतोथेसु च.

किमिच्चेतस्स कु होति त्रतो थइच्चेतेसु च परेसु. कस्मा, केहीति वा कुतो.

‘‘तोथेसू’’ति वत्तते.

२६३. सब्बस्सेतस्साकारोवा.

सब्बस्स एतसद्दस्स कारो होति वा तोथइच्चेतेसु. एतस्मा, एतेहीति वा अतो.

‘‘सब्बस्सेतस्सा’’ति च वत्तते.

२६४. ए तोथेसु च.

सब्बस्स एतसद्दस्स कारो होति वा तोथइच्चेतेसु. द्वित्तं, एत्तो.

‘‘सब्बस्सा’’ति वत्तते.

२६५. इमस्सि थंदानिहतोधेसु च.

इमसद्दस्स सब्बस्सेव कारो होति थंदानिहतोधइच्चेतेसु च. इमस्माति इतो.

‘‘क्वचि तो’’ति योगविभागेन आदिप्पभुतीहि तो सत्तमियत्थे. अनिच्चादीहि ततियत्थे च. यथा – आदिम्हीभि अत्थे आदितो. एवं मज्झतो, एकतो, पुरतो, पच्छतो, पस्सतो, पिट्ठितो, पादतो, सीसतो, अग्गतो, मूलतो, परतो इच्चादयो.

ततियत्थे अनिच्चेनाति अनिच्चतो, अनिच्चतो सम्मसति. एवं दुक्खतो, रोगतो, गण्डतो इच्चादयो.

‘‘अत्थे, क्वची’’ति च वत्तते.

२६६. त्रथ सत्तमिया सब्बनामेहि.

सब्बनामेहि परा त्र थइच्चेते पच्चया होन्ति क्वचि सत्तम्यत्थे. सब्बस्मिं, सब्बेसु चाति सब्बत्र सब्बत्थ. एवं यत्र यत्थ, तत्र तत्थ, इतरत्र इतरत्थ, अञ्ञत्र अञ्ञत्थ, उभयत्र उभयत्थ, परत्र परत्थ, कुत्र कुत्थ, ‘‘त्रतोथेसु चा’’ति कुत्तं. ‘‘किस्स क वे चा’’ति सुत्ते सद्देन कादेसो. कत्थ, अमुत्र अमुत्थ.

‘‘सब्बस्सेतस्साकारो’’ति वत्तते.

२६७. त्रे निच्चं.

सब्बस्सेव एतसद्दस्स कारो होति निच्चं त्रे परे. अत्र. ‘‘सब्बस्सेतस्साकारो वा’’ति त्तं, ‘‘ए तोथेसु चा’’ति कारो, अत्थ, एत्थ.

‘‘क्वचि, अत्थे, सत्तमिया’’ति च अधिकारो, सब्बस्मिन्ति अत्थे –

२६८. सब्बतो धि.

सब्बइच्चेतस्मा धिप्पच्चयो होति क्वचि सत्तम्यत्थे. सब्बधि.

२६९. किस्मा वो.

किमिच्चेतस्मा प्पच्चयो होति क्वचि सत्तम्यत्थे.

२७०. किस्स क वे च.

किमिच्चेतस्स सद्दो आदेसो होति प्पच्चयेपरे. ग्गहणेन थहमादिअवप्पच्चयेपि. ‘‘तेसु वुद्धी’’तिआदिना कारे कारस्स लोपो च म्हि. क्व गतोसि त्वं.

‘‘किस्मा’’ति वत्तते.

२७१. हिंहंहिञ्चनं.

किमिच्चेतस्मा हिं हं हिञ्चनंइच्चेते पच्चया होन्ति क्वचि सत्तम्यत्थे.

‘‘किस्सा’’ति वत्तते.

२७२. कु हिंहंसु च.

किमिच्चेतस्स कु होति हिं हं इच्चेतेसु. ग्गहणेन हिञ्चनंदाचनमिच्चादीसुपि. किस्मिन्ति कुहिं, कुहं, कुहिञ्चनं, कहं कादेसो.

‘‘हिं ह’’न्ति वत्तते.

२७३. तम्हा च.

इच्चेतस्मा च सब्बनामतो हिंहंपच्चया होन्ति क्वचि सत्तम्यत्थे. तस्मिन्ति तहिं, तहं.

२७४. इमस्मा हधा च.

इमसद्दतो हधप्पच्चया होन्ति क्वचि सत्तम्यत्थे. ‘‘इमस्सि थ’’न्तिआदिना कारो. इमस्मिन्ति इह, इध.

२७५. यतो हिं.

इच्चेतस्मा सब्बनामतो हिंपच्चयो होति क्वचि सत्तम्यत्थे. यस्मिन्ति यहिं.

‘‘काले’’ति अधिकारोयं.

कस्मिं कालेति अत्थे

२७६. किंसब्बञ्ञेकयकुहिदा दाचनं.

किं सब्बअञ्ञएकयइच्चेतेहि सब्बनामेहि दापच्चयो होति. कुइच्चेतस्मा दाचनञ्च काले क्वचि सत्तम्यत्थे.

‘‘किस्स क वे चा’’ति सुत्ते सद्देन कादेसो, कदा.

२७७. सब्बस्स सो दाम्हि वा.

सब्बइच्चेतस्स सद्दस्स सद्दादेसो होति वा दापच्चये परे. सब्बस्मिं कालेति सदा, सब्बदा.

एवं अञ्ञदा, एकदा, यदा, कस्मिं कालेति कुदाचनं, ‘‘कु हिंहंसु चा’’ति सुत्ते सद्देन कुत्तं, ‘‘कु’’इति निपातनेन वा.

‘‘दा’’ति वत्तते.

२७८. तम्हा दानि च.

इच्चेतस्मा सब्बनामतो दानिदापच्चया होन्ति काले क्वचि सत्तम्यत्थे. तस्मिं कालेति तदानि, तदा.

२७९. इमस्मा रहिधुनादानि च.

इमसद्दतो रहि धुना दानिइच्चेते पच्चया होन्ति काले क्वचि सत्तम्यत्थे.

‘‘सब्बस्स, इमस्सा’’ति च वत्तते.

२८०. एतरहिम्हि.

सब्बस्स इमसद्दस्स एतादेसो होति रहिम्हि पच्चये परे. इमस्मिं कालेति एतरहि.

२८१. अ धुनाम्हि च.

सब्बस्सेव इमसद्दस्स कारो होति धुनापच्चये परे. अधुना, इमसद्दस्स कारो. इमस्मिं कालेति इदानि.

विभत्तिप्पच्चयविधानं निट्ठितं.

ओपसग्गिकपद

अथालिङ्गसङ्ख्याविभत्तिभेदा उपसग्गनिपाता वुच्चन्ते.

प परा नि नी उ दु सं वि अव अनु परि अधि अभि पति सु आ अति अपि अप उप इति पीसति उपसग्गा.

तत्थ सद्दो पकारा’दिकम्म पधानि’स्सरिय’न्तोभाववियोग तप्पर भुसत्थ सम्भवतित्ति अनाविल पत्थनादीसु. इति अयमुपसग्गो एतेसु पकारादीसु अत्थेसु वत्तति, यथा – पकारे पञ्ञा, आदिकम्मे विप्पकतं, पधाने पणीतं, पधानं पधानत्तं, इस्सरिये पभू अयं देसस्स, अन्तोभावे पक्खित्तं, वियोगे पवासी, तप्परे पाचरियो, भुसत्थे पवुद्धकायो, सम्भवे हिमवता गङ्गा पभवति, तित्तियं पहूतमन्नं, अनाविले पसन्नमुदकं, पत्थने पणिहितं.

पराइति परिहानि पराजय गतिविक्कमा’मसनादीसु. यथा – परिहानियं पराभवो, पराजये पराजितो, गतियं परायनं. विक्कमे परक्कमति, आमसने अङ्गस्स परामसनं.

निइति निस्सेस निग्गत नीहरण’न्तोपवेसना’भावनिसेध निक्खन्त पातुभावा’वधारण विभजन उपमू’पधारणा’वसानछेकादीसु. निस्सेसे निरुत्ति, निरवसेसं देति, निग्गते निक्किलेसो, निय्याति, नीहरणे निद्धारणं, अन्तोपवेसने निखातो, अभावे निम्मक्खिकं, निसेधे निवारेति, निक्खन्ते निब्बानो, निब्बानं, पातुभावे निम्मितं, अवधारणे निच्छयो, विभजने निद्देसो, उपमायं निदस्सनं, उपधारणे निसामनं, अवसाने निट्ठितं, छेके निपुणो.

नीइति नीहरणा’वरणादीसु. नीहरणे नीहरति, आवरणे नीवरणं.

इति उग्गतु’द्धकम्म पधान वियोग सम्भव अत्थलाभसत्ति सरूपकथनादीसु. उग्गते उग्गच्छति, उद्धकम्मे आसना उट्ठितो, उक्खेपो, पधाने उत्तमो, लोकुत्तरो, वियोगे उब्बासितो, सम्भवे उब्भूतो, अत्थलाभे उप्पन्नं ञाणं, सत्तियं उस्सहति गन्तुं, सरूपकथने उद्दिसति सुत्तं.

दुइति असोभना’भावकुच्छिता’समिद्धि किच्छ विरूपतादीसु. असोभने दुग्गन्धो, अभावे दुब्भिक्खं, कुच्छिते दुक्कटं, असमिद्धियं दुस्सस्सं, किच्छे दुक्करं, विरूपतायं दुब्बण्णो, दुम्मुखो.

संइति समोधान सम्मासम समन्तभावसङ्गत सङ्खेपभुसत्थ सहत्थ अप्पत्थ पभवा’भिमुखभाव सङ्गह पिधान पुनप्पुनकरण समिद्धादीसु. समोधाने सन्धि, सम्मासमेसु समाधि , सम्पयुत्तो, समन्तभावे संकिण्णा समुल्लपना, सङ्गते सङ्गमो, सङ्खेपे समासो, भुसत्थे सारत्तो, सहत्थे संवासो, अप्पत्थे समग्घो. पभवे सम्भवो, अभिमुखभावे सम्मुखं, सङ्गहे सङ्गण्हाति, पिधाने संवुतं, पुनप्पुनकरणे सन्धावति, समिद्धियं सम्पन्नो.

विइति विसेस विविध विरुद्ध विगत वियोग विरूपतादीसु. विसेसे विमुत्ति विसिट्ठो, विविधे विमति विचित्रं, विरुद्धे विवादो, विगते विमलं, वियोगे विप्पयुत्तो, विरूपतायं विरूपो.

अवइति अधोभाग वियोग परिभव जानन सुद्धि निच्छयदेस थेय्यादीसु. अधोभागे अवक्खित्तचक्खु, वियोगे ओमुक्कउपाहनो अवकोकिलं वनं, परिभवे अवजाननं अवमञ्ञति, जानने अवगच्छति, सुद्धियं वोदानं, निच्छये अवधारणं, देसे अवकासो, थेय्ये अवहारो.

अनुइति अनुगता’नुपच्छिन्न पच्छत्थ भुसत्थ सादिस्स हीनततियत्थ लक्खणि’त्थम्भूतक्खान भाग विच्छादीसु. अनुगते अन्वेति, अनुपच्छिन्ने अनुसयो, पच्छासद्दत्थे अनुरथं, भुसत्थे अनुरत्तो, सादिस्से अनुरूपं. हीने अनुसारिपुत्तं पञ्ञवन्तो, ततियत्थे नदिमन्ववसिता सेना, लक्खणे रुक्खं अनु विज्जोतते विज्जु, इत्थम्भूतक्खाने साधु देवदत्तो मातरं अनु, भागे यदेत्थ मं अनुसिया तं दीयतु, विच्छायं रुक्खं रुक्खं अनु विज्जोतते चन्दो.

परिइति समन्ततोभाव परिच्छेद वज्जना’लिङ्गन निवासनपूजाभोजना’वजानन दोसक्खान लक्खणादीसु. समन्ततोभावे परिवुतो, परिच्छेदे परिञ्ञेय्यं, वज्जने परिहरति , आलिङ्गने परिस्सजति, निवासने वत्थं परिधस्सति, पूजायं पारिचरिया, भोजने भिक्खुं परिविसति. अवजानने परिभवति, दोसक्खाने परिभासति, लक्खणादीसु रुक्खं परि विज्जोतते विज्जुइच्चादि.

अधिइति अधिकि’स्स’रूपरिभावा’धिभवनज्झायना’धिट्ठाननिच्छयपापुणनादीसु. अधिके अधिसीलं, इस्सरे अधिपति, अधि ब्रह्मदत्ते पञ्चाला, उपरिभावे अधिरोहति, पथविं अधिसेस्सति, अधिभवने अधिभवति, अज्झायने ब्याकरणमधीते, अधिट्ठाने भूमिकम्पादिं अधिट्ठाति, निच्छये अधिमोक्खो, पापुणने भोगक्खन्धं अधिगच्छति.

अभिइति अभिमुखभाव विसिट्ठा’धि कु’द्धकम्म कुल सारुप्पवन्दन लक्खणि’त्थम्भूतक्खान विच्छादीसु. अभिमुखभावे अभिमुखो अभिक्कमति, विसिट्ठे अभिधम्मो, अधिके अभिवस्सति, उद्धकम्मे अभिरुहति, कुले अभिजातो, सारुप्पे अभिरूपो, वन्दने अभिवादेति, लक्खणादीसु पुरिमसमं.

पतिइति पतिगत पटिलोमपतिनिधि पतिदान निसेधनिवत्तन सादिस्स पतिकरणा’दान पतिबोध पटिच्च लक्खणि’त्थम्भूतक्खान भागविच्छादीसु. पतिगते पच्चक्खं, पटिलोमे पतिसोतं, पतिनिधिम्हि आचरियतो पति सिस्सो, पतिदाने तेलत्थिकस्स घतं पति ददाति, निसेधे पटिसेधनं, निवत्तने पटिक्कमति, सादिस्से पतिरूपकं, पतिकरणे पतिकारो, आदाने पतिग्गण्हाति, पतिबोधे पटिवेधो, पटिच्चे पच्चयो, लक्खणादीसु पुरिमसमं.

सुइति सोभन सुट्ठुसम्मा समिद्धि सुखत्थादीसु. सोभने सुगन्धो, सुट्ठुसम्मादत्थेसु सुट्ठु गतो सुगतो, सम्मा गतोतिपि सुगतो, समिद्धियं सुभिक्खं, सुखत्थे सुकरो.

इति अभिमुखभावु’द्धकम्म मरियादा’भिविधि पत्ति’च्छापरिस्सजन आदिकम्मग्गहण निवास समीप’व्हानादीसु. अभिमुखभावे आगच्छति, उद्धकम्मे आरोहति, मरियादायं आपब्बता खेत्तं, अभिविधिम्हि आकुमारं यसो कच्चायनस्स, पत्तियं आपत्तिमापन्नो, इच्छायं आकङ्खा, परिस्सजने आलिङ्गनं, आदिकम्मे आरम्भो, गहणे आदीयति आलम्बति, निवासे आवसथो, समीपे आसन्नं, अव्हाने आमन्तेसि.

अतिइति अभिक्कमना’तिक्कन्ता’तिसय भुसत्थादीसु. अतिक्कमने अतिरोचति अम्हेहि, अतीतो, अतिक्कन्ते अच्चन्तं, अतिसये अतिकुसलो, भुसत्थे अतिक्कोधो अतिवुद्धि.

अपिइति सम्भावना’पेक्खा समुच्चय गरह पञ्हादीसु. सम्भावनायं अपि दिब्बेसु कामेसु, मेरुम्पि विनिविज्झित्वा गच्छेय्य, अपेक्खायं अयम्पि धम्मो अनियतो, समुच्चये इतिपि अरहं, अन्तम्पि अन्तगुणम्पि आदाय, गरहे अपि अम्हाकं पण्डितक, पञ्हे अपि भन्ते भिक्खं लभित्थ.

अपइति अपगत गरह वज्जन पूजा पदुस्सनादीसु. अपगते अपमानो अपेतो, गरहे अपगब्भो, वज्जने अपसालाय आयन्ति वाणिजा, पूजायं वुद्धापचायी, पदुस्सने अपरज्झति.

उपइति उपगमन समीपू’पपत्ति सादिस्सा’धिकू’परिभावा’नसन दोसक्खान सञ्ञा पुब्बकम्म पूजा गय्हाकार भुसत्थादीसु. उपगमने निसिन्नं वा उपनिसीदेय्य, समीपे उपनगरं, उपपत्तियं सग्गं लोकं उपपज्जति, अथ वा उपपत्ति युत्ति, यथा – उपपत्तितो इक्खतीति उपेक्खा, सादिस्से उपमानं उपमा, अधिके उप खारियं दोणो, उपरिभावे उपसम्पन्नो, अनसने उपवासो, दोसक्खाने परं उपपदति, सञ्ञायं उपधा उपसग्गो, पुब्बकम्मे उपक्कमो उपकारो, पूजायं बुद्धुपट्ठाको, मातुपट्ठानं, गय्हाकारे सोचेय्यपच्चुपट्ठानं, भुसत्थे उपादानं, उपायासो, उपनिस्सयोति. इति अनेकत्था हि उपसग्गा.

वुत्तञ्च –

‘‘उपसग्ग निपाता च, पच्चया च इमे तयो;

नेकेनेकत्थविसया, इति नेरुत्तिकाब्रवु’’न्ति.

तत्थ उपसग्गानं नामाख्यातविसेसकत्ता लिङ्गसञ्ञायं अनियमेन स्यादिम्हि सम्पत्ते तेसं सङ्ख्याकम्मादिभेदाभावा तेहि पठमेकवचनमेव भवति.

‘‘लोप’’न्ति वत्तमाने

२८२. सब्बासमावुसोपसग्गनिपातादीहि च.

आवुसोसद्दतो, उपसग्गनिपातेहि च सब्बासं परासं विभत्तीनं लोपो होति. आदिसद्देन क्वचि सुत्तपदादीहि च. एत्थ च आवुसोतिमस्स विसुं गहणं ससङ्ख्यत्तदीपनत्थन्ति दट्ठब्बं.

उपेच्चत्थं सज्जन्तीति, उपसग्गा हि पादयो;

चादी पदादिमज्झन्ते, निपाता निपतन्तिति.

पहरणं पहारो, एवं पराभवो, निवासो, नीहारो, उहारो, दुहारो, संहारो, विहारो, अवहारो, अनुहारो, परिहारो, अधिहारो, अभिहारो, पतिहारो, सुहारो, आहारो, अतिहारो, अपिहारो, अपहारो , उपहारो. पहरति, पराभवति, निवसति, नीहरति, उद्धरति इच्चादि योजेतब्बं.

धात्वत्थं बाधते कोचि, कोचि तमनुवत्तते;

तमेवञ्ञो विसेसेति, उपसग्गगती तिधा.

ओपसग्गिकपदं निट्ठितं.

नेपातिकपद

समुच्चयविकप्पनपटिसेधपूरणादिअत्थं असत्ववाचकं नेपातिकं पदं.

तत्र इति समुच्चया’न्वाचये’तरीतरयोगसमाहारा’वधारणादीसु.

वाइति विकप्पनू’पमान समुच्चय ववत्थितविभासासु.

न नो मा अ अलं हलं इच्चेते पटिसेधनत्थे.

अलं परियत्ति भूसनेसु च.

पूरणत्थं दुविधं अत्थपूरणं पदपूरणञ्च.

तत्थ अथ खलु वत वथ अथो अस्सु यग्घे हि चरहि नं तं वा च तुव वो पन हवे कीव ह ततो यथा सुदं खो वे हं एनं सेय्यथिदं इच्चेवमादीनि पदपूरणानि.

तत्थ – अथइति पञ्हा’नन्तरिया’धिकारादीसु च.

खलुइति पटिसेधा’वधारण पसिद्धीसु च.

वतइति एकंस खेदा’नुकम्पसङ्कप्पेसु च.

अथोइति अन्वादेसे च.

हिइति हेतु अवधारणेसु च.

तुइति विसेस हेतु निवत्तनादीसु च.

पनइति विसेसेपि.

हवे, वेइच्चेते कंसत्थेपि.

हंइति विसाद सम्भमेसुपि.

सेय्यथिदन्ति तं कतमन्ति अत्थेपि.

अत्थपूरणं दुविधं विभत्तियुत्तं, अविभत्तियुत्तञ्च.

अत्थि सक्का लब्भा इच्चेते पठमायं.

आवुसो अम्भो हम्भो रे अरे हरे जेइच्चेते आमन्तने.

दिवा भिय्यो नमो इच्चेते पठमायं, दुतियायञ्च.

सयं सामं सं सम्मा किन्ति इच्चेते ततियत्थे, सोतो धापच्चयन्ता च. सुत्तसो पदसो अनिच्चतो दुक्खतो एकधा द्विधा इच्चादि.

तवे तुंपच्चयन्ता चतुत्थिया, कातवे दातवे कातुं कारेतुं दातुं दापेतुं इच्चादि.

सो तोपच्चयन्ता पञ्चमियत्थे, दीघसो ओरसो राजतो वा चोरतो वा इच्चादि.

तो सत्तम्यत्थेपि, त्रथादिपच्चयन्ता च. एकतो पुरतो पच्छतो पस्सतो पिट्ठितो पादतो सीसतो अग्गतो मूलतो यत्र यत्थ यहिं तत्र तत्थ तहिं तहं इच्चादि.

समन्ता सामन्ता परितो अभितो समन्ततो एकज्झं एकमन्तं हेट्ठा उपरि उद्धं अधो तिरियंसम्मुखापरम्मुखा आवि रहो तिरो उच्चं नीचं अन्तो अन्तरा अज्झत्तं बहिद्धा बाहिरा बाहिरं बहि ओरं पारं आरा आरका पच्छा पुरे हुरं पेच्च इच्चेते सत्तमिया.

सम्पति आयति अज्ज अपरज्जु परज्ज सुवे स्वे परसुवे हिय्यो परे सज्जु सायं पातो कालं कल्लं दिवा नत्तं निच्चं सततं अभिण्हं अभिक्खणं मुहुं मुहुत्तं भूतपुब्बं पुरा यदा तदा कदा इच्चादयो कालसत्तमिया. इति विभत्तियुत्तानि.

अविभत्तियुत्तेसु च अप्पेव अप्पेवनाम नु इच्चेते संसयत्थे.

अद्धा अञ्ञदत्थु तग्घ जातु कामं ससक्कंइच्चेते एकंसत्थे.

एवइति अवधारणे.

कच्चिनु’किन्नुननुकथं किंसु किंइच्चेते पुच्छनत्थे.

एवं इति इत्थं इच्चेते निदस्सने.

इति हेतु वाक्यपरिसमत्तीसु च.

याव ताव यावता तावता कित्तावता एत्तावता कीव इच्चेते परिच्छेदनत्थे.

एवं साहु लहु ओपायिकं पतिरूपं आम साधु इति सम्पटिच्छनत्थे.

यथा तथा यथेव तथेव एवं एवमेव एवमेवं एवम्पि यथापि सेय्यथापि सेय्यथापिनाम विय इव यथरिव तथरिव यथानाम तथानाम यथाहि तथाहि यथाचतथाच इच्चेते पटिभागत्थे.

यथाइति योग्गता विच्छा पदत्थानतिवत्तनिदस्सनेसु च.

एवंइति उपदेस पञ्हादीसु च.

किञ्चापिइति अनुग्गहत्थे.

अहोइति गरह पसंसन पत्थनेसु च.

नामइति गरह पसंसन सञ्ञा पञ्हेसु च.

साधुइति पसंसन याचनेसु च.

इङ्घ हन्द इच्चेते चोदनत्थे.

साधु सुट्ठु एवमेतन्ति अनुमोदने.

किरइति अनुस्सवण अस्सद्धेय्येसु.

नूनइति अनुमाना’नुस्सरण परिवितक्कनेसु.

कस्माइति कारणपुच्छने.

यस्मा तस्मा तथाहि तेन इच्चेते कारणच्छेदनत्थे.

सह सद्धिं समं अमाइति समक्रियायं.

विना रितेइति विप्पयोगे.

नाना पुथु बहुप्पकारे.

पुथु विसुं असङ्घाते च.

दुट्ठु कु जिगुच्छायं.

पुन अप्पठमे.

कथञ्चि किच्छत्थे च.

धा क्खत्तुं सकिञ्च सङ्ख्याविभागे.

ईसकं अप्पत्थे.

सणिकं मन्दत्थे.

खिप्पं अरं लहु आसुं तुण्णं अचिरं सीघत्थे.

चिरं चिरस्सं दीघकाले.

चे यदि सङ्कावट्ठाने.

धुवं थिरावधारणेसु.

हा विसादे.

तुण्ही अभासने.

सच्छि पच्चक्खे.

मुसा मिच्छा अलिकं असच्चे.

सुवत्थि आसीसत्थे इच्चादि.

तुन त्वान त्वापच्चयन्ता उस्सुक्कनत्थे भवन्ति.

यथा – पस्सितुन पस्सिय पस्सित्वान पस्सित्वा दिस्वा दिस्वानदस्सेत्वा दातुन दत्वान दत्वा उपादाय दापेत्वा विञ्ञापेत्वा विचेय्य विनेय्य निहच्च समेच्च अपेच्च उपेच्च आरब्भ आगम्म इच्चादि.

एवं नामाख्यातोपसग्गविनिमुत्तं यदब्ययलक्खणं, तं सब्बं निपातपदन्ति वेदितब्बं.

वुत्तञ्च –

‘‘मुत्तं पदत्तया यस्मा, तस्मा निपतत्यन्तरा;

नेपातिकन्ति तं वुत्तं, यं अब्यय सलक्खण’’न्ति.

नेपातिकपदं निट्ठितं.

पुल्लिङ्गं इत्थिलिङ्गञ्च, नपुंसकमथापरं;

तिलिङ्गञ्च अलिङ्गञ्च, नामिकं पञ्चधा ठितं.

इति पदरूपसिद्धियं नामकण्डो दुतियो.