📜

३. कारककण्ड

अथ विभत्तीनमत्थभेदा वुच्चन्ते.

तत्थ एकम्पि अत्थं कम्मादिवसेन, एकत्तादिवसेन च विभजन्तीति विभत्तियो, स्यादयो. ता पन पठमादिभेदेन सत्तविधा.

तत्थ कस्मिं अत्थे पठमा?

२८३. लिङ्गत्थे पठमा.

लिङ्गत्थाभिधानमत्ते पठमाविभत्ति होति.

लिङ्गस्स अत्थो लिङ्गत्थो. एत्थ च लीनं अङ्गन्ति लिङ्गं, अपाकटो अवयवो, पुरिसोतिआदीनञ्हि पकतिप्पच्चयादिविभागकप्पनाय निप्फादितानं सद्दप्पतिरूपकानं नामिकपदानं पठमं ठपेतब्बं पकतिरूपं अपाकटत्ता, अवयवत्ता च लिङ्गन्ति वुच्चति. अथ वा विसदाविसदोभयरहिताकारवोहारसङ्खातेन तिविधलिङ्गेन सहितत्थस्स, तब्बिनिमुत्तस्सुपसग्गादीनमत्थस्स च लीनस्स गमनतो, लिङ्गनतो वा लिङ्गन्ति अन्वत्थनामवसेन वा ‘‘धातुप्पच्चयविभत्तिवज्जितमत्थवं लिङ्ग’’न्ति वचनतो परसमञ्ञावसेन वा लिङ्गन्ति इध पाटिपदिकापरनामधेय्यं स्यादिविभत्यन्तपदपकतिरूपमेव वुच्चतीति दट्ठब्बं.

लिङ्गस्सत्थो नाम पबन्धविसेसाकारेन पवत्तमाने रूपादयो उपादाय पञ्ञापीयमानो तदञ्ञानञ्ञभावेन अनिब्बचनीयो समूहसन्तानादिभेदो उपादापञ्ञत्तिसङ्खातो घटपटादिवोहारत्थो च पथवीधातुफस्सादीनं सभावधम्मानं कालदेसादिभेदभिन्नानं विजातियविनिवत्तो सजातियसाधारणो यथासङ्केतमारोपसिद्धो तज्जापञ्ञत्तिसङ्खातो कक्खळत्तफुसनादिसामञ्ञाकारो च.

सो पन कम्मादिसंसट्ठो, सुद्धो चाति दुविधो. तत्थ कम्मादीसु दुतियादीनं विधीयमानत्ता कम्मादिसंसग्गरहितो लिङ्गसङ्ख्यापरिमाणयुत्तो, तब्बिनिमुत्तुपसग्गादिपदत्थभूतो च सुद्धो सद्दत्थो इध लिङ्गत्थो नाम.

यो पन आख्यातकितकतद्धितसमासेहि वुत्तो कम्मादिसंसट्ठो अत्थो, सोपि दुतियादीनं पुन अत्तना वत्तब्बस्स अत्थविसेसस्साभावेन अविसयत्ता, लिङ्गत्थमत्तस्स सम्भवतो च पठमायेव विसयो.

होति चेत्थ –

पठमावुपसग्गत्थे, केसञ्चत्थे निपातसद्दानं;

लिङ्गादिके च सुद्धे-भिहिते कम्मादिअत्थेपि.

सलिङ्गे ताव – एसो पुरिसो, एते पुरिसा, एसा कञ्ञा, एता कञ्ञायो, एतं चित्तं, एतानि चित्तानि.

ससङ्ख्ये – एको द्वे.

सपरिमाणे – दोणो खारी आळ्हकं.

लिङ्गादिविनिमुत्ते सत्तामत्ते – च वा ह अहं अत्थि सक्कालब्भा इच्चादि.

‘‘लिङ्गत्थे पठमा’’ति अधिकिच्च ‘‘आलपने चा’’ति आलपनत्थे च पठमा, अभिमुखं कत्वा लपनं आलपनं, आमन्तनं अव्हानन्ति अत्थो.

एत्थ च आमन्तनं नाम पगेव लद्धसरूपस्स सद्देन अभिमुखीकरणं, कताभिमुखो पन ‘‘गच्छा’’तिआदिना नयेन क्रियाय योजीयति, तस्मा आमन्तनसमये क्रियायोगाभावतो इदं कारकवोहारं न लभति.

वुत्तञ्च

‘‘सद्देनाभिमुखीकारो, विज्जमानस्स वत्थुनो;

आमन्तनं विधातब्बे, नत्थि ‘राजा भवे’तिद’’न्ति.

भो पुरिस एहि, भो पुरिसा वा, भवन्तो पुरिसा एथ.

कस्मिं अत्थे दुतिया?

२८४. कम्मत्थे दुतिया.

कम्मत्थे लिङ्गम्हा दुतियाविभत्ति होति.

अनभिहिते एवायं, ‘‘कम्मनि दुतियायं त्तो’’ति वचनञ्चेत्थ ञापकं.

किं कम्मं?

‘‘येन वा कयिरते तं करण’’न्ति इतो ‘‘वा’’ति वत्तते.

२८५. यं करोति तं कम्मं.

यं वा करोति, यं वा विकरोति, यं वा पापुणाति, तं कारकं कम्मसञ्ञं होति.

इध लिङ्गकालवचनमतन्तं. करीयतीति कम्मं. तत्थ कारकं, साधकं क्रियानिप्फत्तिया कारणमुच्चते, तं पन कारकं छब्बिधं कम्मं कत्ता करणं सम्पदानमपादानमोकासो चाति. तत्थ सभावतो, परिकप्पतो वा कम्मादिम्हि सतियेव क्रियाभावतो कम्मादीनं छन्नम्पि कारकवोहारो सिद्धोव होति.

तं पन कम्मं तिविधं निब्बत्तनीयं विकरणीयं पापणीयञ्चाति. यथा – माता पुत्तं विजायति, आहारो सुखं जनयति. घटं करोति देवदत्तो, कट्ठमङ्गारं करोति, सुवण्णं केयूरं, कटकं वा करोति, वीहयो लुनाति. देवदत्तो निवेसनं पविसति, आदिच्चं पस्सति, धम्मं सुणाति, पण्डिते पयिरुपासति.

वुत्तञ्च

‘‘निब्बत्तिविकतिप्पत्ति-भेदेन तिविधं मतं;

कत्तु क्रियाभिगम्मं तं, सुखङ्गारं निवेसन’’न्ति.

एत्थ च इच्छितानिच्छितकथिताकथितादिभेदमनपेक्खित्वा सब्बसङ्गाहकवसेन ‘‘यं करोति तं कम्म’’न्ति वुत्तत्ता, अत्थन्तरविकप्पनवाधिकारतो च सब्बत्थ इमिनाव कम्मसञ्ञा होति.

तत्थ अनिच्छितकम्मं यथा – कण्टकं मद्दति, विसं गिलति, गामं गच्छन्तो रुक्खमूलं उपगच्छति.

अकथितकम्मं यथा – यञ्ञदत्तं कम्बलं याचते ब्राह्मणो. एत्थ हि ‘‘कम्बल’’मिति कथितकम्मं द्विकम्मिकाय याचनक्रियाय पत्तुमिच्छिततरत्ता. ‘‘यञ्ञदत्त’’मिति अप्पधानत्ता अकथितकम्मं. तथा समिद्धं धनं भिक्खते, अजं गामं नयति, पराभवन्तं पुरिसं, मयं पुच्छाम गोतमं, भगवा भिक्खू एतदवोच इच्चादि.

अभिहितकम्मे पन न होति, यथा – कटो करीयते देवदत्तेन, सुगतेन देसितो धम्मो, यञ्ञदत्तो कम्बलं याचीयते ब्राह्मणेन इच्चादि.

‘‘दुतिया’’ति अधिकारो.

२८६. गति बुद्धि भुज पठ हर कर सयादीनं कारिते वा.

गमु सप्प गतिम्हि, बुध बोधने, बुध अवगमने वा, भुज पालनब्यवहरणेसु, पठ ब्यत्तियं वाचायं, हर हरणे, कर करणे, सि सये इच्चेवमादीनं धातूनं पयोगे कारिते सति पयोज्जककत्तुभूते कम्मनि लिङ्गम्हा दुतियाविभत्ति होति वा. निच्चसम्पत्ते विकप्पत्थोयं, तेन तस्स पक्खे ततिया होति.

यो कोचि पुरिसो गामं गच्छति, तमञ्ञो पयोजयति. पुरिसो पुरिसं गामं गमयति, पुरिसेन वा गामं गमयति. एवं सिस्सं धम्मं बोधेति आचरियो, माता पुत्तं भोजनं भोजयति, सिस्सं धम्मं पाठेति आचरियो, पुरिसो पुरिसं भारं हारेति, तथा पुरिसो पुरिसं कम्मं कारयति, पुरिसेन वा कम्मं कारापयति, पुरिसो पुरिसं सयापयति. एवं सब्बत्थ कारिते कत्तुकम्मनि दुतिया.

कारितेति किं? पुरिसो गामं गच्छति.

अभिहिते न भवति, पुरिसेन पुरिसो गामं गमीयते, सिस्सो धम्मं बोधीयते इच्चादि.

२८७. कालद्धानमच्चन्तसंयोगे.

अच्चन्तं निरन्तरं संयोगोअच्चन्तसंयोगो. कालद्धानं दब्बगुणक्रियाहि अच्चन्तसंयोगे तेहि कालद्धानवाचीहि लिङ्गेहि दुतियाविभत्ति होति.

काले ताव – सत्ताहं गवपानं, मासं मंसोदनं, सरदं रमणीया नदी, सब्बकालं रमणीयं नन्दनं, मासं सज्झायति, तयो मासे अभिधम्मं देसेसि.

अद्धाने – योजनं वनराजि, योजनं दीघो पब्बतो, कोसं सज्झायति.

अच्चन्तसंयोगेति किं? मासे मासे भुञ्जति, योजने योजने विहारं पतिट्ठापेसि.

२८८. कम्मप्पवचनीययुत्ते.

कम्मप्पवचनीयेहि निपातोपसग्गेहि युत्ते योगे सति लिङ्गम्हा दुतियाविभत्ति होति.

कम्मं पवचनीयं येसं ते कम्मप्पवचनीया, परसमञ्ञावसेन वा अन्वादयो कम्मप्पवचनीया.

तत्थ अनुसद्दस्स लक्खणे, सहत्थे, हीने च कम्मप्पवचनीयसञ्ञा वुत्ता. यथा – पब्बजितमनु पब्बजिंसु, नदिमन्ववसिता बाराणसी, नदिया सह अवबद्धाति अत्थो, अनु सारिपुत्तं पञ्ञवा.

लक्खणादीसु ‘‘लक्खणि’त्थम्भूतक्खानभाग विच्छासु पति परि अनवो’’ति पति परि अनूनं कम्मप्पवचनीयसञ्ञा वुत्ता.

लक्खणे सूरियुग्गमनं पति दिब्बा भक्खा पातुभवेय्युं, रुक्खं पति विज्जोतते चन्दो, रुक्खं परि, रुक्खं अनु.

इत्थम्भूतक्खाने साधु देवदत्तो मातरं पति, मातरं परि, मातरं अनु.

भागे यदेत्थ मं पति सिया, मं परि, मं अनु, तं दीयतु.

विच्छायोगे अत्थमत्थं पति सद्दो निविसति, रुक्खं रुक्खं पति विज्जोतते चन्दो, रुक्खं रुक्खं परि, रुक्खं रुक्खं अनु.

‘‘अभिरभागे’’ति अभिस्स भागवज्जितेसु लक्खणादीसु कम्मप्पवचनीयसञ्ञा वुत्ता. तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो, साधु देवदत्तो मातरं अभि.

निपाते धि ब्राह्मणस्स हन्तार मिच्चेवमादि.

२८९. क्वचि दुतिया छट्ठीनमत्थे.

छट्ठीनं अत्थे क्वचि दुतियाविभत्ति होति. अन्तराअभितो परितो पति पटिभातियोगे अयं. अन्तरा च राजगहं अन्तरा च नाळन्दं अद्धानमग्गप्पटिपन्नो, राजगहस्स च नाळन्दाय च मज्झेति अत्थो. अभितो गामं वसति, परितो गामं वसति, नदिं नेरञ्जरं पति, नेरञ्जराय नदिया समीपेति अत्थो. पटिभन्तु तं चुन्द बोज्झङ्गा, उपमा मं पटिभाति, उपमा मय्हं उपट्ठहतीति अत्थो.

‘‘क्वचि दुतिया, अत्थे’’ति च वत्तते.

२९०. ततियासत्तमीनञ्च.

ततियासत्तमीनमत्थे च क्वचि लिङ्गम्हा दुतियाविभत्ति होति.

ततियत्थे सचे मं नालपिस्सति, त्वञ्च मं नाभिभाससि, विना सद्धम्मं कुतो सुखं, उपायमन्तरेन न अत्थसिद्धि.

सत्तमियत्थे– काले, उपान्वज्झावसस्स पयोगे, अधिसिट्ठावसानं पयोगे, तप्पानचारे च दुतिया.

काले ताव – पुब्बण्हसमयं निवासेत्वा, एकं समयं भगवा. इमं रत्तिं चत्तारो महाराजानो.

उपादिपुब्बस्स वसधातुस्स पयोगे – गामं उपवसति, गामं अनुवसति, विहारं अधिवसति, गामं आवसति, अगारं अज्झावसति. तथा पथविं अधिसेस्सति, गामं अधितिट्ठति, गामं अज्झावसति.

तप्पानचारेसु – नदिं पिवति, गामं चरति इच्चादि.

कस्मिं अत्थे ततिया?

२९१. करणे ततिया.

करणकारके ततियाविभत्ति होति.

किं करणं?

२९२. येन वा कयिरते तं करणं.

येन वा कत्ता उपकरणभूतेन वत्थुना क्रियं अब्यवधानेन करोति, येन वा विकरोति, येन वा पापुणाति, तं कारकं करणसञ्ञं होति.

करीयते अनेनाति करणं, एत्थ च सतिपि सब्बकारकानं क्रियासाधकत्ते ‘‘येन वा कयिरते’’ति विसेसेत्वा वचनं कत्तूपकरणभूतेसु कारकेसु साधकतमस्सेव गहणत्थं.

वुत्तञ्च

‘‘यस्स सब्बविसेसेन, क्रियासंसिद्धिहेतुता;

सम्भावीयति तं वुत्तं, करणं नाम कारक’’न्ति.

तं पन दुविधं अज्झत्तिक बाहिरवसेन.

यथा – हत्थेन कम्मं करोति, चक्खुना रूपं पस्सति, मनसा धम्मं विञ्ञाय. दत्तेन वीहयो लुनाति, अग्गिना कुटिं झापेति.

‘‘ततिया’’ति अधिकारो.

२९३. कत्तरि च.

कत्तरि च कारके लिङ्गम्हा ततियाविभत्ति होति. चग्गहणेन इत्थम्भूतलक्खणे, क्रियापवग्गे, पुब्बसदिससमूनत्थ कलह निपुण मिस्सक सखिलत्थादियोगे, कालद्धानेसु, पच्चत्तकम्मत्थपञ्चमियत्थादीसु च ततिया.

को च कत्ता?

२९४. यो करोति स कत्ता.

यो क्रियं अत्तप्पधानो हुत्वा करोति, सो कत्तुसञ्ञो होति.

सो तिविधो सुद्धकत्ता हेतुकत्ता कम्मकत्ताति. तत्थ यो सयमेव क्रियं करोति, सो सुद्धकत्ता. यो अञ्ञं कातुं समत्थं अकरोन्तं कम्मं नियोजेति, सो हेतुकत्ता, यथा – गन्तुं समत्थो देवदत्तो, तमञ्ञो पयोजेति ‘‘गमयति देवदत्त’’न्ति.

यं पन तत्थ तत्थ गच्छति देवदत्तो, तमञ्ञो पयोजयति ‘‘गमयति देवदत्त’’न्ति हेत्वत्थनिदस्सनं, तम्पि सामत्थियदस्सनवसेन वुत्तन्ति गहेतब्बं. अञ्ञथा यदि सयमेव गच्छति, किं तत्थ पयोजकब्यापारेन अकरोन्तं बलेन कारयति, पासाणं उट्ठापयतीतिआदिकञ्च न सिज्झेय्य.

एत्थ पन

‘‘कत्ता’’ति वत्तते.

२९३. यो कारेति स हेतु.

यो कत्तारं कारेति, सो हेतुसञ्ञो होति, कत्ता चाति हेतुकत्तुसञ्ञा.

यो पन परस्स क्रियं पटिच्च कम्मभूतोपि सुकरत्ता सयमेव सिज्झन्तो विय होति, सो कम्मकत्ता नाम, यथा – सयं करीयते कटो, सयमेव पच्चते ओदनोति.

वुत्तञ्च

‘‘अत्तप्पधानो किरियं, यो निब्बत्तेति कारको;

अप्पयुत्तो पयुत्तो वा, स कत्ताति पवुच्चति.

हेतुकत्ताति कथितो,

कत्तुनो यो पयोजको;

कम्मकत्ताति सुकरो,

कम्मभूतो कथीयते’’ति.

ननु च ‘‘संयोगो जायते’’तिआदीसु कथं पुरे असतो जननक्रियाय कत्तुभावोसियाति? वुच्चते – लोकसङ्केतसिद्धो हि सद्दप्पयोगो, अविज्जमानम्पि हि लोको सद्दाभिधेय्यताय विज्जमानं विय गहेत्वा वोहरति , विकप्पबुद्धिगहिताकारोयेव हि सद्देनाभिधीयते, न तु वत्थुसभावो, अञ्ञथा सुतमयञाणेनपि पच्चक्खेन विय वत्थुसभावसच्छिकरणप्पसङ्गो च मुसावाद कुदिट्ठिवादादीनमभावप्पसङ्गो च सिया, तस्मा बुद्धिपरिकप्पितपञ्ञत्तिवसेनपि सद्दप्पवत्ति होतीति असतो संयोगादिस्सपि होतेव जननक्रियाय कत्तुकारकताति.

यथाह

‘‘वोहारविसयो सद्दो, नेकन्तपरमत्थिको;

बुद्धिसङ्कप्पितो अत्थो, तस्सत्थोति पवुच्चति.

बुद्धिया गहितत्ता हि, संयोगो जायते इति;

संयोगो विज्जमानोव, कत्ता भवति जातिया’’ति.

तत्र ततिया जिनेन देसितो धम्मो, बुद्धेन जितो मारो, अहिना दट्ठो नरो, बुद्धेन बोधितो लोको, सद्धेहि कारितो विहारो.

अभिहिते न भवति. कटं करोति देवदत्तो, कारेति वा.

इत्थम्भूतस्स लक्खणे – सा भिन्नेन सीसेन पग्घरन्तेन लोहितेन पटिविस्सकानं उज्झापेसि, ऊनपञ्चबन्धनेन पत्तेन अञ्ञं नवं पत्तं चेतापेय्य, तिदण्डकेन परिब्बाजकमद्दक्खि.

अपवग्गे – एकाहेनेव बाराणसिं पायासि, नवहि मासेहि विहारं निट्ठापेसि, योजनेन अधीतं ब्याकरणं, क्रियापवग्गोति क्रियाय आसुं परिनिट्ठापनं.

पुब्बादियोगे– मासेन पुब्बो, पितरा सदिसो, मातरा समो, कहापणेन ऊनो, धनेन विकलो, असिना कलहो, आचारेन निपुणो, वाचाय निपुणो, गुळेन मिस्सकं, तिलेन मिस्सकं, वाचाय सखिलो, मणिना अत्थो, धनेन अत्थो, पितरा तुल्यो.

कालद्धानेसु – मासेन भुञ्जति, योजनेन गच्छति.

पच्चत्ते – अत्तनाव अत्तानं सम्मन्नति.

कम्मत्थे – तिलेहि खेत्ते वपति.

पञ्चमियत्थे – सुमुत्ता मयं तेन महासमणेन.

२९६. सहादियोगे च.

सह सद्धिं समं नाना विना अलं किमिच्चेवमादीहि योगे लिङ्गम्हा ततियाविभत्ति होति, सद्देन सहत्थेपि.

तत्थ सहसद्देन योगो क्रिया गुण दब्ब समवाये सम्भवति. यथा – वितक्केन सह वत्तति, पुत्तेन सह थूलो, अन्तेवासिकसद्धिविहारिकेहि सह आचरियुपज्झायानं लाभो, निसीदि भगवा सद्धिं भिक्खुसङ्घेन, सहस्सेन समं मिता, सब्बेहि मे पियेहि मनापेहि नानाभावो विनाभावो, सङ्घो विनापि गग्गेन उपोसथं करेय्य, अलं ते इध वासेन, किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना, किं ते जटाहि दुम्मेध, किं ते अजिनसाटिया.

सहत्थे– देवदत्तो राजगहं पाविसि कोकालिकेन पच्छासमणेन, दुक्खो बालेहि संवासो.

२९७. हेत्वत्थे च.

योगग्गहणमिहानुवत्तते, हेत्वत्थे, हेत्वत्थप्पयोगे च लिङ्गम्हा ततियाविभत्ति होति.

किस्मिञ्चि फले दिट्ठसामत्थियं कारणं हेतु, सोयेव अत्थो, तस्मिं हेत्वत्थे, अन्नेन वसति, धम्मेन वसति, विज्जाय वसति.

न जच्चावसलो होति,

न जच्चा होति ब्राह्मणो;

कम्मुना वसलो होति,

कम्मुना होति ब्राह्मणो.

दानेन भोगवा, आचारेन कुली.

केन पाणि कामददो, केन पाणि मधुस्सवो;

केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.

हेत्वत्थप्पयोगे – केन निमित्तेन, केन पयोजनेन, केनट्ठेन, केन हेतुना वसति.

२९८. सत्तम्यत्थे च.

सत्तम्यत्थे च लिङ्गम्हा ततियाविभत्ति होति.

कालद्धानदिसादेसादीसु चायं. तेन समयेन, तेन कालेन, कालेन धम्मस्सवणं, सो वो ममच्चयेन सत्था, मासेन भुञ्जति, योजनेन धावति. पुरत्थिमेन धतरट्ठो, दक्खिणेन विरूळ्हको, पच्छिमेन विरूपक्खो, उत्तरेन कसिवन्तो जनोघमपरेन च, येन भगवा तेनुपसङ्कमि इच्चादि.

२९९. येनङ्गविकारो.

येन ब्याधिमता अङ्गेन अङ्गिनो विकारो लक्खीयते, तत्थ ततियाविभत्ति होति. एत्थ च अङ्गमस्स अत्थीति अङ्गं, सरीरं. अक्खिना काणो, हत्थेन कुणी, पादेन खञ्जो, पिट्ठिया खुज्जो.

३००. विसेसने च.

विसेसीयति विसेसितब्बं अनेनाति विसेसनं, गोत्तादि. तस्मिं गोत्तनामजातिसिप्पवयोगुणसङ्खाते विसेसनत्थे ततियाविभत्ति होति, सद्देन पकतिआदीहि च. गोत्तेन गोतमो नाथो.

सारिपुत्तोति नामेन, विस्सुतो पञ्ञवा च सो;

जातिया खत्तियो बुद्धो, लोके अप्पटिपुग्गलो.

तदहु पब्बजितो सन्तो, जातिया सत्तवस्सिको;

सोपि मं अनुसासेय्य, सम्पटिच्छामि मत्थके.

सिप्पेन नळकारो सो, एकूनतिंसो वयसा, विज्जाय साधु, पञ्ञाय साधु, तपसा उत्तमो, सुवण्णेन अभिरूपो.

पकतिआदीसु – पकतिया अभिरूपो, येभुय्येन मत्तिका, समेन धावति, विसमेन धावति, द्विदोणेन धञ्ञं किणाति, सहस्सेन अस्सके किणाति इच्चादि.

कस्मिं अत्थे चतुत्थी?

३०१. सम्पदानेचतुत्थी.

सम्पदानकारके लिङ्गम्हा चतुत्थीविभत्ति होति.

किञ्च सम्पदानं?

३०२. यस्स दातुकामो रोचते धारयते वा तं सम्पदानं.

यस्स वा दातुकामो, यस्स वा रोचते, यस्स वा धारयते, तं कारकं सम्पदानसञ्ञं होति. सम्मा पदीयते अस्साति सम्पदानं, पटिग्गाहको.

तं पन तिविधं दिय्यमानस्सानिवारणज्झेसनानुमतिवसेन. यथा – बुद्धस्स पुप्फं यजति, बोधिरुक्खस्स जलं ददाति. अज्झेसने – याचकानं धनं ददाति. अनुमतियं – भिक्खूनं दानं देति.

यथाह

‘‘अनिराकरणाराध-नाब्भनुञ्ञवसेन हि;

सम्पदानं तिधा वुत्तं, रुक्ख याचक भिक्खवो’’ति.

दातुकामोति किं? रञ्ञो दण्डं ददाति.

रोचनादीसु पन – समणस्स रोचते सच्चं, मायस्मन्तानम्पि सङ्घभेदो रुच्चित्थ, यस्सायस्मतो खमति, देवदत्तस्स सुवण्णच्छत्तं धारयते यञ्ञदत्तो.

‘‘सम्पदानं, वा’’ति च वत्तते.

३०३. सिलाघ हनु ठा सप धार पिह कुध दुहि स्सासूय राधिक्ख पच्चासुण अनुपतिगिणपुब्बकत्तारोचनत्थतदत्थ तुमत्थालमत्थ मञ्ञानादरप्पाणिनि गत्यत्थकम्मनि आसिसत्थ सम्मुति भिय्यसत्तम्यत्थेसु च.

चतुप्पदमिदं . सिलाघ कत्थने, हनु अपनयने, ठा गतिनिवत्तिम्हि, सप अक्कोसे, धर धारणे, पिह इच्छायं इच्चेतेसं धातूनं पयोगे, कुध कोपे, दुह जिघंसायं, इस्स इस्सायं, उसूय दोसाविकरणे इच्चेतेसं तदत्थवाचीनञ्च धातूनं पयोगे च राध हिंसासंराधेसु, इक्ख दस्सनङ्केसूति इमेसं पयोगे च पति आपुब्बस्स सु सवणेति इमस्स च अनुपतिपुब्बस्स गेसद्देति इमस्स च पुब्बकत्ता च आरोचनत्थप्पयोगे, तदत्थे, तुमत्थे, अलमत्थप्पयोगे च मञ्ञतिप्पयोगे अनादरे अप्पाणिनि च गत्यत्थानं कम्मनि च आसिसत्थप्पयोगे च सम्मुति भिय्यप्पयोगेसु च सत्तम्यत्थे चाति तं कम्मादिकारकं सम्पदानसञ्ञं होति, सद्दग्गहणेन पहिणतिकप्पति पहोति उपमाञ्जलिकरण फासु अत्थसेय्यप्पभुतियोगे च पुरे विय चतुत्थी.

सिलाघादिप्पयोगे ताव – बुद्धस्स सिलाघते. उपज्झायस्स सिलाघते, थोमेतीति अत्थो.

हनुते मय्हमेव, हनुते तुय्हमेव, अपलपतीति अत्थो.

उपतिट्ठेय्य सक्यपुत्तानं वड्ढकी, एत्थ च उपट्ठानं नाम उपगमनं. भिक्खुस्स भुञ्जमानस्स पानीयेन वा विधूपनेन वा उपतिट्ठेय्य.

तुय्हं सपते, मय्हं सपते, एत्थ च सपनं नाम सच्चकरणं.

धारयतिप्पयोगे धनिकोयेव सम्पदानं, सुवण्णं ते धारयते, इणं धारयतीति अत्थो. तस्स रञ्ञो मयं नागं धारयाम.

पिहप्पयोगे इच्छितोयेव, देवापि तस्स पिहयन्ति तादिनो, देवापि तेसं पिहयन्ति, सम्बुद्धानं सतीमतं, पत्थेन्तीति अत्थो.

कोधादिअत्थानं पयोगे यं पति कोपो, तस्स कुज्झ महावीर, यदिहं तस्स कुप्पेय्यं.

दुहयति दिसानं मेघो, यो मित्तानं न दुब्भति.

तित्थिया इस्सन्ति समणानं.

दुज्जना गुणवन्तानं उसूयन्ति, का उसूया विजानतं.

राधिक्खप्पयोगे यस्स विपुच्छनं कम्मविख्यापनत्थं, वाधिकारतो दुतिया च. आराधो मे रञ्ञो, रञ्ञो अपरज्झति, राजानं वा अपरज्झति, क्याहं अय्यानं अपरज्झामि, क्याहं अय्ये अपरज्झामि वा.

आयस्मतो उपालित्थेरस्स उपसम्पदापेक्खो उपतिस्सो, आयस्मन्तं वा.

पच्चासुण अनुपतिगिणानं पुब्बकत्ता च सुणोतिस्स धातुस्स पच्चायोगे, गिणस्स च अनुपतियोगे पुब्बस्स कम्मुनो यो कत्ता, सो सम्पदानसञ्ञो होति. यथा – भगवा भिक्खू एतदवोच, एत्थ ‘‘भिक्खू’’ति अकथितकम्मं, ‘‘एत’’न्ति कथितकम्मं, पुब्बस्स वचनकम्मस्स कत्ता भगवा. भिक्खू भगवतो पच्चस्सोसुं, आसुणन्ति बुद्धस्स भिक्खू, तथा भिक्खु जनं धम्मं सावेति, तस्स भिक्खुनो जनो अनुगिणाति, तस्स भिक्खुनो जनो पतिगिणाति, साधुकारदानादिना तं उस्साहयतीति अत्थो.

यो वदेति स कत्ताति, वुत्तं कम्मन्ति वुच्चति;

यो पटिग्गाहको तस्स, सम्पदानं विजानियाति.

आरोचनत्थप्पयोगे यस्स आरोचेति, तं सम्पदानं. आरोचयामि वो भिक्खवे, पटिवेदयामि वो भिक्खवे, आमन्तयामि ते महाराज, आमन्त खो तं गच्छामाति वा. एत्थ च आरोचनसद्दस्स कथनप्पकारत्थत्ता देसनत्थादिप्पयोगेपि चतुत्थी. धम्मं वो देसेस्सामि, देसेतु भन्ते भगवा धम्मं भिक्खूनं, यथा नो भगवा ब्याकरेय्य, निरुत्तिं ते पवक्खामि इच्चादि.

तदत्थे सम्पदानसञ्ञा, चतुत्थी च.

‘‘अतो, वा’’ति च वत्तते.

३०४. आय चतुत्थेकवचनस्स तु.

कारन्ततो लिङ्गम्हा परस्स चतुत्थेकवचनस्स आयादेसो होति वा, सरलोपादि.

बुद्धस्सत्थाय धम्मस्सत्थाय सङ्घस्सत्थाय जीवितं परिच्चजामि, पिण्डपातं पटिसेवामि नेव दवाय न मदाय न मण्डनाय न विभूसनाय, ऊनस्स पारिपूरिया, अत्थाय हिताय सुखाय संवत्तति.

तुमत्थे – लोकानुकम्पाय, लोकमनुकम्पितुन्ति अत्थो. तथा फासुविहाराय.

अलंसद्दस्स अत्था अरहपटिक्खेपा. अरहत्थे – अलं मे रज्जं, अलं भिक्खु पत्तस्स, अक्खधुत्तो पुरिसपुग्गलो नालं दारभरणाय, अलं मल्लो मल्लस्स, अरहति मल्लो मल्लस्स.

पटिक्खेपे– अलं ते इध वासेन, अलं मे हिरञ्ञसुवण्णेन, किं मे एकेन तिण्णेन, किं ते जटाहि दुम्मेध, किं तेत्थ चतुमट्ठस्स.

मञ्ञतिप्पयोगे अनादरे अप्पाणिनि कम्मनियेव – कट्ठस्स तुवं मञ्ञे, कळिङ्गरस्स तुवं मञ्ञे, जीवितं तिणायपि न मञ्ञमानो.

अनादरेति किं? सुवण्णं तं मञ्ञे. अप्पाणिनीति किं? गद्रभं तुवं मञ्ञे.

गत्यत्थकम्मनि वाधिकारतो दुतिया च. अप्पो सग्गाय गच्छति, अप्पो सग्गं गच्छति, निब्बानाय वजन्तिया, मूलाय पटिकस्सेय्य, मूलं पटिकस्सेय्य.

आसीसनत्थे आयुभद्दकुसलादियोगेयेव, आयस्मतो दीघायु होतु, ‘‘तोतिता सस्मिंनासू’’ति न्तुस्स सविभत्तिस्स तो आदेसो. भद्दं भवतो होतु, कुसलं भवतो होतु, अनामयं भवतो होतु, सुखं भवतो होतु, अत्थं भवतो होतु, हितं भवतो होतु, स्वागतं भवतो होतु, सोत्थि होतु सब्बसत्तानं.

सम्मुतिप्पयोगे – साधु सम्मुति मे तस्स भगवतो दस्सनाय.

भिय्यप्पयोगे भिय्योसो मत्ताय.

सत्तमियत्थे आविकरण पातुभवनादियोगे – तुय्हञ्चस्स आविकरोमि, तस्स मे सक्को पातुरहोसि.

सद्दग्गहणेन पहिणादिक्रियायोगे, फासुआदिनामपयोगे च – तस्स पहिणेय्य, भिक्खूनं दूतं पाहेसि, कप्पति समणानं आयोगो, एकस्स दिन्नं द्विन्नं तिण्णं पहोति, उपमं ते करिस्सामि, अञ्जलिं ते पग्गण्हामि. तथा तस्स फासु होति, लोकस्सत्थो, मणिना मे अत्थो, सेय्यो मे अत्थो इच्चादि.

‘‘चतुत्थी’’ति वत्तते.

३०५. नमोयोगादीस्वपि च.

नमोसद्दयोगे, सोत्थिस्वागतादीहि च योगे लिङ्गम्हा चतुत्थीविभत्ति होति. नमो ते बुद्ध वीरत्थु, नमो करोहि नागस्स, नमत्थु बुद्धानं, नमत्थु बोधिया, सोत्थि पजानं, स्वागतं ते महाराज, अथो ते अदुरागतं.

‘‘काले, भविस्सती’’ति च वत्तते.

३०६. भाववाचिम्हि चतुत्थी.

भाववाचिम्हि चतुत्थीविभत्ति होति भविस्सतिकाले. भवनं भावो. पच्चिस्सते, पचनं वा पाको, पाकाय वजति, पचितुं गच्छतीति अत्थो. एवं भोगाय वजति इच्चादि.

कस्मिं अत्थे पञ्चमी?

३०७. अपादाने पञ्चमी.

किमपादानं?

३०८. यस्मादपेतिभयमादत्ते वा तदपादानं.

यस्मा वा अवधितो अपेति, यस्मा वा भयहेतुतो भयं भवति, यस्मा वा अक्खातारा विज्जं आददाति, तं कारकं अपादानसञ्ञं होति. अपनेत्वा इतो आददातीति अपादानं.

तं पन तिविधं विसयभेदेन निद्दिट्ठविसयं, उपात्तविसयं, अनुमेय्यविसयञ्चाति.

अपादानसञ्ञाविसयस्स क्रियाविसेसस्स निद्दिट्ठत्ता निद्दिट्ठविसयं. यथा – गामा अपेन्ति मुनयो, नगरा निग्गतो राजा.

एत्थ च ‘‘पापा चित्तं निवारये, पापा निवारेन्ती’’तिआदीसु यदिपि कायसंयोगपुब्बकापगमनं नत्थि, तथापि चित्तसंयोगपुब्बकस्स अपगमनस्स सम्भवतो इमिना च अपादानसञ्ञा.

यत्थ पन अपगमनक्रियं उपात्तं अज्झाहटं विसयं कत्वा पवत्तति, तं उपात्तविसयं. यथा – वलाहका विज्जोतते विज्जु, कुसूलतो पचतीति. एत्थ च ‘‘वलाहका निक्खम्म, कुसूलतो अपनेत्वा’’ति च पुब्बक्रिया अज्झाहरीयति.

अनुमेय्यविसयं यथा – माथुरा पाटलिपुत्तकेहि अभिरूपा. एत्थ हि केनचि गुणेन उक्कंसीयन्तीति अनुमेय्योव क्रियाविसेसो. इध पन दूरन्तिकादिसुत्ते विभत्तग्गहणेन अपादानसञ्ञा.

वुत्तञ्च

‘‘निद्दिट्ठविसयं किञ्चि, उपात्तविसयं तथा;

अनुमेय्यविसयञ्चाति, अपादानं तिधा मत’’न्ति.

तदेव चलाचलवसेन दुविधम्पि होति.

चलं यथा – धावता हत्थिम्हा पतितो अङ्कुसधारी.

अचलं यथा – पब्बता ओतरन्ति वनचरा.

भयहेतुम्हि – चोरा भयं जायति, तण्हाय जायती भयं, पापतो उत्तसति, अक्खातरि – उपज्झाया सिक्खं गण्हाति, आचरियम्हा अधीते, आचरियतो सुणाति.

‘‘अपादान’’न्ति अधिकारो.

३०९. धातुनामानमुपसग्गयोगादीस्वपि च.

धातवो च नामानि च धातुनामानि, तेसं अविहितलक्खणानं धातुनामानं पयोगे, उपसग्गयोगे च आदिसद्देन निपातयोगे च तंयुत्तं कारकं अपादानसञ्ञं होति.

धातुप्पयोगे ताव – पराजियोगे यो असय्हो, पभूयोगे पभवो, जनियोगे जायमानस्स पकति च. यथा – बुद्धस्मा पराजेन्ति अञ्ञतित्थिया. हिमवता पभवन्ति पञ्च महानदियो, अनवतत्तम्हा महासरा पभवन्ति, अचिरवतिया पभवन्ति कुन्नदियो. कामतो जायती सोको, यस्मा सो जायते गिनि, उरस्मा जातो पुत्तो, कम्मतो जातं इन्द्रियं.

नामप्पयोगे अञ्ञत्थितरादीहि युत्ते – नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञं दुक्खा निरुज्झति, ततो अञ्ञेन कम्मेन, ततो इतरं, उभतो सुजातो पुत्तो इच्चादि.

उपसग्गयुत्तेसुअपपरीहि वज्जनत्थेहि योगे, मरियादाभिविधिअत्थे आयोगे पतिना पतिनिधिपतिदानत्थेन योगे च. यथा – अपसालाय आयन्ति वाणिजा, सालं वज्जेत्वाति अत्थो. तथा परिपब्बता देवो वस्सति, पब्बतं वज्जेत्वाति अत्थो. मरियादायं – आपब्बता खेत्तं. अभिविधिम्हि – आब्रह्मलोका सद्दो अब्भुग्गच्छति, ब्रह्मलोकं अभिब्यापेत्वाति अत्थो. पतिनिधिम्हि – बुद्धस्मा पति सारिपुत्तो धम्मदेसनाय आलपति तेमासं. पतिदाने – घतमस्स तेलस्मा पति ददाति, कनकमस्स हिरञ्ञस्मा पति ददाति.

निपातयुत्तेसु रिते नाना विनादीहि योगे – रिते सद्धम्मा कुतो सुखं लभति. ते भिक्खू नानाकुला पब्बजिता. विना सद्धम्मा नत्थञ्ञो कोचि नाथो लोके विज्जति. अरियेहि पुथगेवायं जनो, याव ब्रह्मलोका सद्दो अब्भुग्गच्छति.

अपिग्गहणेन कम्मापादानकारकमज्झेपि पञ्चमी कालद्धानेहि, पक्खस्मा विज्झति मिगं लुद्दको, इतो पक्खस्मा मिगं विज्झतीति वुत्तं होति. एवं मासस्मा भुञ्जति भोजनं, कोसा विज्झति कुञ्जरं.

सद्दग्गहणेन पभुत्यादिअत्थे, तदत्थप्पयोगे च – यतोहं भगिनि अरियाय जातिया जातो, यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतं, यत्वाधिकरणमेनं, यतो पभुति, यतो पट्ठाय, ततो पट्ठाय इच्चादि.

३१०. रक्खणत्थानमिच्छितं.

रक्खणत्थानं धातूनं पयोगे यं इच्छितं, तं कारकं अपादानसञ्ञं होति, काराधिकारतो अनिच्छितञ्च. रक्खणञ्चेत्थ निवारणं, तायनञ्च. काके रक्खन्ति तण्डुला, यवा पटिसेधेन्ति गावो.

अनिच्छितं यथा – पापा चित्तं निवारये, पापानिवारेन्ति, राजतो वा चोरतो वा अग्गितो वा उदकतो वा नानाभयतो वा नानारोगतो वा नानाउपद्दवतो वा आरक्खं गण्हन्तु.

‘‘इच्छित’’मिति वत्तते.

३११. येन वा’दस्सनं.

येन अदस्सनमिच्छितं अन्तरधायन्तेन, तं कारकं अपादानसञ्ञं होति वा, अन्तरधानेवायं. उपज्झाया अन्तरधायति सिस्सो, निलीयतीति अत्थो. मातापितूहि अन्तरधायति पुत्तो.

वाति किं? जेतवने अन्तरहितो. येनाति किं? यक्खो तत्थेव अन्तरधायति.

३१२. दूरन्तिकद्धकालनिम्मानत्वालोपदिसायोगविभत्तारप्पयोग सुद्धप्पमोचन हेतु विवित्तप्पमाण पुब्बयोग बन्धन गुणवचन पञ्ह कथनथोकाकत्तूसु च.

दूरत्थे, अन्तिकत्थे, अद्धनिम्माने, कालनिम्माने, त्वालोपे, दिसायोगे, विभत्ते, आरतिप्पयोगे, सुद्धत्थप्पयोगे, पमोचनत्थप्पयोगे, हेत्वत्थे, विवित्तत्थप्पयोगे, पमाणत्थे, पुब्बयोगे, बन्धनत्थप्पयोगे, गुणवचने , पञ्हे, कथने, थोकत्थे, अकत्तरि च यदवधिभूतं, हेतुकम्मादिभूतञ्च, तं कारकं अपादानसञ्ञं होति, सद्देन यथायोगं दुतिया, ततिया, छट्ठी च.

त्थ च दूरन्तिकञ्च दूरन्तिकत्थञ्चाति दूरन्तिकन्ति सरूपेकसेसं कत्वा वुत्तन्ति दट्ठब्बं, तेन दूरन्तिकत्थप्पयोगे, तदत्थे च अपादानसञ्ञो होति.

दूरत्थप्पयोगे ताव – कीवदूरो इतो नळकारगामो, ततो हवे दूरतरं वदन्ति, गामतो नातिदूरे. आरका ते मोघपुरिसा इमस्मा धम्मविनया, आरका तेहि भगवा. दूरत्थे – दूरतोव नमस्सन्ति, अद्दस दूरतोव आगच्छन्तं.

अन्तिकत्थप्पयोगे – अन्तिकं गामा, आसन्नं गामा, समीपं गामा, गामस्स समीपन्ति अत्थो.

दुतिया, ततिया च, दूरं गामं आगतो, दूरेन गामेन आगतो, दूरतो गामा आगतोति अत्थो. दूरं गामेन वा. अन्तिकं गामं आगतो, अन्तिकं गामेन वा, आसन्नं गामं, आसन्नं गामेन वा इच्चादि.

अद्धकालनिम्माने निम्मानं नाम परिमाणं, तस्मिं गम्यमाने – इतो मथुराय चतूसु योजनेसु सङ्कस्सं, राजगहतो पञ्चचत्तालीसयोजनमत्थके सावत्थि.

कालनिम्माने – इतो एकनवुतिकप्पमत्थके विपस्सी भगवा लोके उदपादि, इतो वस्ससहस्सच्चयेन बुद्धो लोके उप्पज्जिस्सति.

त्वापच्चयन्तस्स लोपो नाम तदत्थसम्भवेपि अविज्जमानता, तस्मिं त्वालोपे कम्माधिकरणेसु – पासादा सङ्कमेय्य, पासादं अभिरुहित्वा सङ्कमेय्याति अत्थो . तथा हत्थिक्खन्धा सङ्कमेय्य, अभिधम्मा पुच्छन्ति, अभिधम्मं सुत्वा वा, अभिधम्मा कथयन्ति, अभिधम्मं पठित्वा वा, आसना वुट्ठहेय्य, आसने निसीदित्वा वा.

दिसत्थवाचीहि योगे, दिसत्थे च – इतो सा पुरिमा दिसा, इतो सा दक्खिणा दिसा, इतो सा पच्छिमा दिसा, इतो सा उत्तरा दिसा, अवीचितो उपरिभवग्गा, उद्धं पादतला, अधो केसमत्थका इच्चादि. दिसत्थे – पुरत्थिमतो दक्खिणतोतिआदि. एत्थ पन सत्तमियत्थे तोपच्चयोपि भविस्सति.

विभत्तं नाम सयं विभत्तस्सेव तदञ्ञतो गुणेन विभजनं, तस्मिं विभत्ते – यतो पणीततरो वा विसिट्ठतरो वा नत्थि, अत्तदन्तो ततो वरं. किञ्चापि दानतो सीलमेव वरं, ततो मया सुता अस्सुतमेव बहुतरं, सीलमेव सुता सेय्यो. छट्ठी च, छन्नवुतीनं पासण्डानं पवरं यदिदं सुगतविनयो.

आरतिप्पयोगो नाम विरमणत्थसद्दप्पयोगो. तत्थ – असद्धम्मा आरति, विरति पापा, पाणातिपाता वेरमणी, अदिन्नादाना पटिविरतो, अप्पटिविरतो मुसावादा.

सुद्धत्थप्पयोगे – लोभनीयेहि धम्मेहि सुद्धो असंसट्ठो, मातितो च पितितो च सुद्धो अनुपक्कुट्ठो अगरहितो.

पमोचनत्थप्पयोगे– परिमुत्तो दुक्खस्माति वदामि, मुत्तो मारबन्धना, न ते मुच्चन्ति मच्चुना, मुत्तोहं सब्बपासेहि.

हेत्वत्थे, सरूपेकसेसस्स गहितत्ता हेत्वत्थप्पयोगे च सब्बनामतो – कस्मा नु तुम्हं दहरा न मीयरे, कस्मा इधेव मरणं भविस्सति, कस्मा हेतुना, यस्मा च कम्मानि करोन्ति, यस्मा तिह भिक्खवे, तस्मा तिह भिक्खवे एवं सिक्खितब्बं, तस्मा बुद्धोस्मि ब्राह्मण, यस्मा कारणा, तस्मा कारणा, किं कारणा. दुतिया, छट्ठी च, किं कारणं, तं किस्स हेतु, किस्स तुम्हे किलमथ.

केन हेतुना, केन कारणेन, येन मिधेकच्चे सत्ता, तेन निमित्तेन, तेन वुत्तमिच्चादीसु ‘‘हेत्वत्थे चा’’ति ततिया.

विवित्तं नाम विवेचनं, तदत्थप्पयोगे – विवित्तो पापका धम्मा, विविच्चेव कामेहि, विविच्च अकुसलेहि धम्मेहि.

पमाणत्थे ततिया च, आयामतो च वित्थारतो च योजनं, गम्भीरतो च पुथुलतो च योजनं चन्दभागाय परिमाणं, परिक्खेपतो नवयोजनसतपरिमाणो मज्झिमपदेसो.

दीघसो नव विदत्थियो सुगतविदत्थिया पमाणिका कारेतब्बा.

एत्थ च ‘‘स्माहिस्मिंन’’मिच्चादितो ‘‘स्मा’’ति च ‘‘सो, वा’’ति च वत्तमाने

३१३. दीघोरेहि.

दीघ ओरइच्चेतेति स्मावचनस्स सोआदेसो होति वा.

दीघसो, दीघम्हा वा, [ओरसो, ओरम्हा वा] ततिया च, योजनं आयामेन, योजनं वित्थारेन, योजनं उब्बेधेन सासपरासि.

पठमत्थवाचकेन पुब्बसद्देन योगो पुब्बयोगो, एत्थ च पुब्बग्गहणं अदिसत्थवुत्तिनो पुब्बादिग्गहणस्सुपलक्खणन्ति दट्ठब्बं, तेन परादियोगेपि. यथा – पुब्बेव मे भिक्खवे सम्बोधा, इतो पुब्बेनाहोसि, ततो परं पच्चन्तिमा जनपदा, धातुलिङ्गेहि परा पच्चया, ततो अपरेन समयेन, ततो उत्तरिम्पि इच्चादि.

बन्धनत्थप्पयोगे बन्धनहेतुम्हि इणे पञ्चमी, ततिया च होति, सतस्मा बद्धो नरो रञ्ञा, सतेन वा बद्धो नरो.

फलसाधनहेतुभूतस्स गुणस्स वचनं गुणवचनं, तस्मिं गुणवचने पञ्चमी, ततिया च, इस्सरिया जनं रक्खति राजा, इस्सरियेन वा, सीलतो नं पसंसन्ति, सीलेन वा, पञ्ञाय विमुत्तिमनो इच्चादि.

पञ्हकथनेसु – कुतोसि त्वं, कुतो भवं, पाटलिपुत्ततो. एत्थ च कथनं नाम विस्सज्जनं.

थोकत्थे असत्ववचने करणे ततिया च, थोका मुच्चति, थोकेन मुच्चति वा, अप्पमत्तका मुच्चति, अप्पमत्तकेन वा, किच्छा मुच्चति, किच्छेन वा.

अकत्तरिअकारके ञापकहेतुम्हि – कम्मस्स कतत्ता उपचितत्ता उस्सन्नत्ता विपुलत्ता उप्पन्नं होति चक्खुविञ्ञाण, ताविदं नामरूपं अहेतुकं सब्बत्थ सब्बदा सब्बेसञ्च एकसदिसभावापत्तितो.

हुत्वा अभावतो निच्चा, उदयब्बयपीळना;

दुक्खा अवसवत्तित्ता, अनत्ताति तिलक्खणं.

‘‘पञ्चमी’’ति वत्तते.

३१४. कारणत्थे च.

करोति अत्तनो फलन्ति कारणं, कारकहेतु [जनकहेतु], तस्मिं कारणत्थे च पञ्चमीविभत्ति होति, विकप्पेनायं, हेत्वत्थे ततियाय च विहितत्ता, अननुबोधा अप्पटिवेधा चतुन्नं अरियसच्चानं यथाभूतं अदस्सना एवमिदं दीघमद्धानं सन्धावितं संसरितं, अविज्जापच्चया सङ्खारा, सङ्खारपच्चया विञ्ञाणं, अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो, विञ्ञाणनिरोधा इच्चादि.

कस्मिं अत्थे छट्ठी?

३१५. सामिस्मिं छट्ठी.

को च सामी?

३१६. यस्स वा परिग्गहो तं सामी.

परिग्गय्हतीति परिग्गहो, यो यस्स परिग्गहो आयत्तो सम्बन्धी, तं पति सो अत्थो सामिसञ्ञो होति. वाग्गहणेन सामितब्ब रुजादियोगेपि.

एत्थ च क्रियाभिसम्बन्धाभावा न कारकता सम्भवति. सामिभावो हि क्रियाकारकभावस्स फलभावेन गहितो, तथा हि ‘‘रञ्ञो पुरिसो’’ति वुत्ते यस्मा राजा ददाति, पुरिसो च पतिग्गण्हाति, तस्मा ‘‘राजपुरिसो’’ति विञ्ञायति. एवं यो यस्स आयत्तो सेवकादिभावेन वा भण्डभावेन वा समीप समूहावयवविकार कारियअवत्था जाति गुण क्रियादिवसेन वा, तस्स सब्बस्सापि सो सम्बन्धाधारभूतो विसेसनट्ठानी आगमीवसेन तिविधोपि अत्थो सामी नामाति गहेतब्बो.

वुत्तञ्च

‘‘क्रियाकारकसञ्जातो,

अस्सेदं भावहेतुको;

सम्बन्धो नाम सो अत्थो,

तत्थ छट्ठी विधीयते.

पारतन्त्यञ्हि सम्बन्धो,

तत्थ छट्ठी भवेतितो;

उपाधिट्ठाना गमितो,

न विसेस्यादितो तितो’’ति.

विसेसनतो ताव – रञ्ञो पुरिसोति, एत्थ च राजा पुरिसं अञ्ञसामितो विसेसेति निवत्तेतीति विसेसनं, पुरिसो तेन विसेसीयतीति विसेसितब्बो, एवं सब्बत्थ विसेसितब्बयोगे विसेसनतोव छट्ठी.

भण्डेन सम्बन्धे – पहूतं मे धनं सक्क, एतस्स पटिवीसो, भिक्खुस्स पत्तचीवरं.

समीपसम्बन्धे – अम्बवनस्स अविदूरे, निब्बानस्सेव सन्तिके.

समूहसम्बन्धे– सुवण्णस्स रासि, भिक्खूनं समूहो.

अवयवसम्बन्धे – मनुस्सस्सेव ते सीसं, रुक्खस्स साखा.

विकारसम्बन्धे – सुवण्णस्स विकति, भट्ठधञ्ञानं सत्तु.

कारियसम्बन्धे – यवस्स अङ्कुरो, मेघस्स सद्दो, पुत्तापि तस्स बहवो, कम्मानं फलं विपाको.

अवत्थासम्बन्धे – खन्धानं पातुभावो, खन्धानं जरा, खन्धानं भेदो.

जातिसम्बन्धे – मनुस्सस्स भावो, मनुस्सानं जाति.

गुणसम्बन्धे – सुवण्णस्स वण्णो, वण्णो न खीयेथ तथागतस्स, बुद्धस्स गुणघोसो, पुप्फानं गन्धो, फलानं रसो, चित्तस्स फुसना, सिप्पिकानं सतं नत्थि, तिलानं मुट्ठि, तेसं समायोगो, सन्धिनो विमोक्खो, तथागतस्स पञ्ञापारमिं आरब्भ, पुब्बचरियं वा, सुखं ते, दुक्खं ते, चेतसो परिवितक्को उदपादि, पञ्ञाय पटुभावो, रूपस्स लहुता, रूपस्स मुदुता, रूपस्स उपचयो.

क्रियासम्बन्धे – पादस्स उक्खिपनं, पादस्स अवक्खेपनं वा, हत्थस्स समिञ्जनं, पादानं पसारणं, धातूनं गमनं, धातूनंयेव ठानं, निसज्जा, सयनं वा. तथा तस्स नामगोत्तादि, तस्स कारणं, तस्स मातापितरो, तस्स पुरतो पातुरहोसि, तस्स पच्छतो, नगरस्स दक्खिणतो, वस्सानं ततिये मासे, न तस्स उपमा, कुवेरस्स बलि इच्चादि.

ठानितो– यमेदन्तस्सादेसो, ओ अवस्स.

आगमितो – पुथस्सागमो इच्चादि.

सामियोगे – देवानमिन्दो, मिगानं राजा.

तब्ब रुजादियोगे – महासेनापतीनं उज्झापेतब्बं विकन्दितब्बं विरवितब्बं, देवदत्तस्स रुजति, तस्स रोगो उप्पज्जति, रजकस्स वत्थं ददाति, मुसावादस्स ओत्तप्पं इच्चादि.

‘‘क्वचि, ततियासत्तमीन’’न्ति च वत्तते.

३१७. छट्ठी च.

ततियासत्तमीनमत्थे क्वचि छट्ठीविभत्ति होति.

यजस्स करणे – पुप्फस्स बुद्धं यजति, पुप्फेन वा, घतस्स अग्गिं जुहोति.

सुहितत्थयोगे – पत्तं ओदनस्स पूरेत्वा, ओदनेनाति अत्थो. इममेव कायं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति, पूरं हिरञ्ञसुवण्णस्स, पूरति बालो पापस्स.

तुल्यत्थकिमलमादियोगे – पितुस्स तुल्यो, पितरा वा तुल्यो, मातु सदिसो, मातरा सदिसो वा, किं तस्स च तुट्ठस्स, किं तेन तुट्ठेनाति अत्थो. अलं तस्स च तुट्ठस्स.

कत्तरि कितप्पच्चययोगे – सोभना कच्चायनस्स कति, कच्चायनेन वा, रञ्ञो सम्मतो, रञ्ञा वा, एवं रञ्ञो पूजितो, रञ्ञो सक्कतो, रञ्ञो अपचितो, रञ्ञो मानितो, अमतं तेसं भिक्खवे अपरिभुत्तं, येसं कायगतासति अपरिभुत्ता इच्चादि.

सत्तमियत्थे कुसलादियोगे – कुसला नच्चगीतस्स सिक्खिता चातुरित्थियो, कुसलो त्वं रथस्स अङ्गपच्चङ्गानं, कुसलो मग्गस्स, कुसलो अमग्गस्स, सन्ति हि भन्ते उळारा यक्खा भगवतो पसन्ना, दिवसस्स तिक्खत्तुं, दिवसे तिक्खत्तुं वा, मासस्स द्विक्खत्तुं इच्चादि.

‘‘क्वचि, छट्ठी’’ति च वत्तते.

३१८. दुतियापञ्चमीनञ्च.

दुतियापञ्चमीनमत्थे च क्वचि छट्ठीविभत्ति होति.

दुतियत्थे कम्मनि कितकयोगे – तस्स भवन्ति वत्तारो, सहसा कम्मस्स कत्तारो, अमतस्स दाता, भिन्नानं सन्धाता, सहितानं अनुप्पदाता, बोधेता पजाय, कम्मस्स कारको नत्थि, विपाकस्स च वेदको, अविसंवादको लोकस्स, पापानं अकरणं सुखं, चतुन्नं महाभूतानं उपादाय पसादो, अच्छरियो अरजकेन वत्थानं रागो, अच्छरियो अगोपालकेन गावीनं दोहो.

तथा सरिच्छादीनं कम्मनि – मातु सरति, मातरं सरति, न तेसं कोचि सरति, सत्तानं कम्मप्पच्चया, पुत्तस्स इच्छति, पुत्तमिच्छति.

करोतिस्सपतियतने च – पतियतनं अभिसङ्खारो, उदकस्स पतिकुरुते, उदकं पतिकुरुते, कण्डस्स पतिकुरुते, कण्डं पतिकुरुते.

पञ्चमियत्थे परिहानिभयत्थयोगे – अस्सवनता धम्मस्स परिहायन्ति, किं नु खो अहं तस्स सुखस्स भायामि, सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो, भीतो चतुन्नं आसिविसानं इच्चादि.

क्वचीति किं? गम्भीरञ्च कथं कत्ता, कालेन धम्मिं कथं भासिता होति, परेसं पुञ्ञानि अनुमोदिता, बुज्झिता सच्चानि, कटं कारको, पसवो घातको.

तथा न निट्ठादीसु च – सुखकामी विहारं कतो, रथं कतवन्तो, रथं कतावी, कटं कत्वा, कटं करोन्तो, कटं करानो, कटं कुरुमानो इच्चादि.

कस्मिं अत्थे सत्तमी?

३१९. ओकासे सत्तमी.

ओकासकारके सत्तमीविभत्ति होति.

को च ओकासो?

३२०. योधारो तमोकासं.

आधारीयति अस्मिन्ति आधारो, अधिकरणं. कत्तुकम्मसमवेतानं निसज्जपचनादिक्रियानं पतिट्ठानट्ठेन यो आधारो, तं कारकं ओकाससञ्ञं होति.

कटे निसीदति देवदत्तो, थालियं ओदनं पचति. एत्थ हि देवदत्ततण्डुलानं कत्तुकम्मानं धारणतो तंसमवेतं आसनपचनसङ्खातं क्रियं धारेति नाम.

सो पनायमोकासो चतुब्बिधो ब्यापिको ओपसिलेसिको सामीपिको वेसयिकोति.

तत्थ ब्यापिको नाम यत्थ सकलोपि आधारभूतो अत्थो आधेय्येन पत्थटो होति, यस्मिञ्च आधेय्यभूतं किञ्चि ब्यापेत्वा तिट्ठति, तं यथा – तिलेसु तेलं अत्थि, खीलेसु जलं, दधिम्हि सप्पीति.

ओपसिलेसिको नाम पच्चेकसिद्धानं भावानं यत्थ उपसिलेसेन उपगमो होति, यस्मिञ्च आधेय्यो उपसिलिस्सति अल्लीयित्वा तिट्ठति, तं यथा – आसने निसिन्नो सङ्घो, थालियं ओदनं पचति, घटेसु उदकं अत्थि, दूरे ठितो, समीपे ठितोति.

सामीपिको नाम यत्थ समीपे समीपिवोहारं कत्वा तदायत्तवुत्तितादीपनत्थं आधारभावो विकप्पीयति, तं यथा – गङ्गायं घोसो वसति, गङ्गाय समीपे वजो वसतीति अत्थो. भगवा सावत्थियं विहरति जेतवने, सावत्थिया समीपेति अत्थो.

वेसयिको नाम यत्थ अञ्ञत्थाभाववसेन, देसन्तरावच्छेदवसेन वा आधारभावो परिकप्पो, तं यथा – आकासे सकुणा पक्खन्ति, भूमीसु मनुस्सा चरन्ति, जलेसु मच्छा, पादेसु पतितो, पापस्मिं रमती मनो, पसन्नो बुद्धसासने, पञ्ञाय साधु, विनये निपुणो, मातरि साधु, पितरि निपुणो इच्चादि.

सब्बोपि चायमाधारो पधानवसेन वा परिकप्पितवसेन वा क्रियाय पतिट्ठा भवतीति ओकासोत्वेव वुत्तोति वेदितब्बो.

वुत्तञ्चेतं

‘‘किरिया कत्तुकम्मानं,

यत्थ होति पतिट्ठिता;

‘ओकासो’ति पवुत्तो सो,

चतुधा ब्यापिकादितो.

ब्यापिको तिलखीरादि,

कटो ओपसिलेसिको;

सामीपिको तु गङ्गादि,

आकासो विसयो मतो’’ति.

‘‘छट्ठी, सत्तमी’’ति च अधिकारो.

३२१. सामिस्सराधिपतिदायादसक्खीपतिभूपसूतकुसलेहि च.

सामी इस्सर अधिपति दायाद सक्खिपतिभू पसूत कुसलइच्चेतेहि योगे छट्ठीविभत्ति होति, सत्तमी च. उभयत्थं वचनं.

गवं सामि, गोसु सामि, गवं इस्सरो, गोसु इस्सरो, गवं अधिपति, गोसु अधिपति, गवं दायादो, गोसु दायादो, गवं सक्खि, गोसु सक्खि, गवं पतिभू, गोसु पतिभू, गवं पसूतो, गोसु पसूतो, गवं कुसलो, गोसु कुसलो.

३२२. निद्धारणे च.

नीहरित्वा धारणं निद्धारणं, जाति गुण क्रिया नामेहि समुदायतो एकदेसस्स पुथक्करणं, तस्मिं निद्धारणत्थे गम्यमाने ततो समुदायवाचिलिङ्गम्हा छट्ठीविभत्ति होति, सत्तमी च.

मनुस्सानं खत्तियो सूरतमो, मनुस्सेसु खत्तियो सूरतमो, कण्हा गावीनं सम्पन्नखीरतमा, कण्हा गावीसु सम्पन्नखीरतमा, अद्धिकानं धावन्तो सीघतमो, अद्धिकेसु धावन्तो सीघतमो, आयस्मा आनन्दो अरहतं अञ्ञतरो अहोसि, अरहन्तेसु वा इच्चादि.

३२३. अनादरे च.

अनादरे गम्यमाने भाववता लिङ्गम्हा छट्ठीविभत्ति होति, सत्तमी च. अकामकानं मातापितूनं रुदन्तानं पब्बजि, मातापितूसु रुदन्तेसु पब्बजि.

आकोटयन्तो सो नेति,

सिविराजस्स पेक्खतो;

मच्चु गच्छति आदाय,

पेक्खमाने महाजने.

३२४. कम्मकरणनिमित्तत्थेसु सत्तमी.

कम्मकरणनिमित्तइच्चेतेस्वत्थेसु लिङ्गम्हा सत्तमीविभत्ति होति.

कम्मत्थे – भिक्खूसु अभिवादेन्ति, मुद्धनि चुम्बित्वा, पुरिसस्स बाहासु गहेत्वा.

करणत्थे – हत्थेसु पिण्डाय चरन्ति, पत्तेसु पिण्डाय चरन्ति, पथेसु गच्छन्ति, सोपि मं अनुसासेय्य, सम्पटिच्छामि मत्थके.

निमित्तत्थे– दीपि चम्मेसु हञ्ञते, कुञ्जरो दन्तेसु हञ्ञते, अणुमत्तेसु वज्जेसु भयदस्सावी, सम्पजानमुसावादे पाचित्तियं, मुसावादनिमित्तं मुसावादप्पच्चयाति अत्थो.

‘‘सत्तमी’’ति अधिकारो.

३२५. सम्पदाने च.

सम्पदानत्थे च लिङ्गम्हा सत्तमीविभत्ति होति. सङ्घे दिन्नं महप्फलं, सङ्घे गोतमि देहि, सङ्घे ते दिन्ने अहञ्चेव पूजितो भविस्सामि.

या पलालमयं मालं, नारी दत्वान चेतिये;

अलत्थ कञ्चनमयं, मालं बोज्झङ्गिकञ्च सा.

३२६. पञ्चम्यत्थे च.

पञ्चम्यत्थे च लिङ्गम्हा सत्तमीविभत्ति होति. कदलीसु गजे रक्खन्ति.

३२७. कालभावेसु च.

कालो नाम निमेस खण लय मुहुत्त पुब्बण्हादिको, भावो नाम क्रिया, सा चेत्थ क्रियन्तरूपलक्खणाव अधिप्पेता, तस्मिं कालत्थे च भावलक्खणे भावत्थे च लिङ्गम्हा सत्तमीविभत्ति होति.

काले – पुब्बण्हसमये गतो, सायन्हसमये आगतो, अकाले वस्सति तस्स, काले तस्स न वस्सति, फुस्समासम्हा तीसु मासेसु वेसाखमासो, इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.

भावेनभावलक्खणे– भिक्खुसङ्घेसु भोजीयमानेसु गतो, भुत्तेसु आगतो, गोसु दुय्हमानासु गतो, दुद्धासु आगतो, जायमाने खो सारिपुत्त बोधिसत्ते अयं दससहस्सिलोकधातु संकम्पि सम्पकम्पि सम्पवेधि.

पासाणा सक्खरा चेव, कठला खाणुकण्टका;

सब्बे मग्गा विवज्जेन्ति, गच्छन्ते लोकनायके.

इमस्मिं सति इदं होति इच्चादि.

३२८. उपाझाधिकिस्सरवचने.

द्विपदमिदं. अधिकत्थे, इस्सरत्थे च वत्तमानेहि उपअधिइच्चेतेहि योगे अधिकिस्सरवचने गम्यमाने लिङ्गम्हा सत्तमीविभत्ति होति.

अधिकवचने – उप खारियं दोणो, खारिया दोणो अधिकोति अत्थो. तथा उप निक्खे कहापणं, अधि देवेसु बुद्धो, सम्मुतिउपपत्तिविसुद्धिदेवसङ्खातेहि तिविधेहिपि देवेहि सब्बञ्ञू बुद्धोव अधिकोति अत्थो.

इस्सरवचने – अधि ब्रह्मदत्ते पञ्चाला, ब्रह्मदत्तिस्सरा पञ्चालाति अत्थो.

३२९. मण्डितुस्सुक्केसु ततिया च.

मण्डितउस्सुक्कइच्चेतेस्वत्थेसु गम्यमानेसु लिङ्गम्हा ततियाविभत्ति होति, सत्तमी च. मण्डितसद्दो पनेत्थ पसन्नत्थवाचको, उस्सुक्कसद्दो सईहत्थो. ञाणेन पसन्नो, ञाणस्मिं पसन्नो, ञाणेन उस्सुक्को, ञाणस्मिं उस्सुक्को सप्पुरिसो.

कारकं छब्बिधं सञ्ञा-वसा छब्बीसतीविधं;

पभेदा सत्तधा कम्मं, कत्ता पञ्चविधो भवे.

करणं दुविधं होति, सम्पदानं तिधा मतं;

अपादानं पञ्चविधं, आधारो तु चतुब्बिधो.

विभत्तियो पन पच्चत्तवचनादिवसेन अट्ठविधा भवन्ति. यथाह

‘‘पच्चत्तमुपयोगञ्च, करणं सम्पदानियं;

निस्सक्कं सामिवचनं, भुम्मालपनमट्ठम’’न्ति.

इति पदरूपसिद्धियं कारककण्डो

ततियो.