📜
५. तद्धितकण्ड
अपच्चतद्धित
अथ ¶ नामतो एव विभत्यन्ता अपच्चादिअत्थविसेसे तद्धितुप्पत्तीति नामतो परं तद्धितविधानमारभीयते.
तत्थ तस्मा तिविधलिङ्गतो परं हुत्वा हिता सहिताति तद्धिता, णादिपच्चयानमेतं अधिवचनं, तेसं वा नामिकानं हिता उपकारा तद्धिताति अन्वत्थभूतपरसमञ्ञावसेनापि णादिप्पच्चयाव तद्धिता नाम.
‘‘वसिट्ठस्स अपच्च’’न्ति विग्गहे –
‘‘लिङ्गञ्च निपच्चते’’ति इतो लिङ्गग्गहणमनुवत्तते.
छट्ठियन्ततो लिङ्गम्हा णप्पच्चयो होति विकप्पेन ‘‘तस्स अपच्च’’मिच्चेतस्मिं अत्थे.
सो च –
धातूहि, लिङ्गेहि च पच्चया पराव होन्तीति परिभासतो अपच्चत्थसम्बन्धिलिङ्गतो छट्ठियन्तायेव परो होति. पटिच्च एतस्मा अत्थो एतीति पच्चयो, पतीयन्ति अनेन अत्थाति वा पच्चयो, ‘‘वुत्तत्थानमप्पयोगो’’ति अपच्चसद्दस्स अप्पयोगो, ‘‘तेसं विभत्तियो लोपा चे’’ति विभत्तिलोपो च.
३६३. तेसं ¶ णो लोपं.
तेसं तद्धितप्पच्चयानं णानुबन्धानं णकारो लोपमापज्जते.
३६४. वुद्धादिसरस्स वासंयोगन्तस्स सणे च.
आदिसरस्स वा आदिब्यञ्जनस्स वा असंयोगन्तस्स वुद्धि होति सणकारप्पच्चये परे. संयोगो अन्तो अस्साति संयोगन्तो, तदञ्ञो असंयोगन्तो. अथ वा ववत्थितविभासत्थोयं वासद्दो, तदा च पकतिभूते लिङ्गे सरानमादिसरस्स असंयोगन्तस्स वुद्धि होति सणकारे तद्धितप्पच्चये परेति अत्थो.
तेन –
वासिट्ठादीसु निच्चायं, अनिच्चोळुम्पिकादिसु;
न वुद्धि नीलपीतादो, ववत्थितविभासतो.
चसद्दग्गहणमवधारणत्थं.
तस्सा वुद्धिया अनियमप्पसङ्गे नियमत्थं परिभासमाह.
तेसं अकारइवण्णुवण्णानमेव यथाक्कमं आ एओइच्चेते वुद्धियो होन्ति. चसद्दग्गहणमवुद्धिसम्पिण्डनत्थं, अवधारणत्थं वा. इ च उ च यु, यु एव वण्णा युवण्णा, अ च युवण्णा च अयुवण्णा. आ च ए च ओ च आयो. पुन वुद्धिग्गहणं ‘‘नेगमजानपदा’’तिआदीसु उत्तरपदवुद्धिभावत्थं, एत्थ च ‘‘अयुवण्णान’’न्ति ठाननियमवचनं आयोनं वुद्धिभावप्पसङ्गनिवत्तनत्थं.
यथा ¶ हि कतवुद्धीनं, पुन वुद्धि न होतिह;
तथा सभाववुद्धीनं, आयोनं पुन वुद्धि न.
ततो अकारस्स आकारो वुद्धि, ‘‘सरलोपोमादेसप्पच्चयादिम्हि सरलोपे तु पकती’’ति सरलोपपकतिभावा, ‘‘नये परं युत्ते’’ति परनयनं कत्वा तद्धितत्ता ‘‘तद्धितसमास’’इच्चादिना नामब्यपदेसे कते पुरे विय स्याद्युप्पत्ति.
वासिट्ठो, वसिट्ठस्स पुत्तो वा, वासिट्ठा इच्चादि पुरिससद्दसमं. तस्स नत्तुपनत्तादयोपि तदुपचारतो वासिट्ठायेव. एवं सब्बत्थ गोत्ततद्धिते पठमप्पकतितोयेव पच्चयो होति.
इत्थियं णप्पच्चयन्तत्ता ‘‘णव णिक णेय्य ण न्तूही’’ति वासिट्ठसद्दतो ईपच्चयो. सरलोपादिं कत्वा इत्थिप्पच्चयन्तत्ता ‘‘तद्धितसमास’’इच्चादिसुत्ते चग्गहणेन नामब्यपदेसे कते स्याद्युप्पत्ति, वासिट्ठी कञ्ञा, वासिट्ठी, वासिट्ठियो इच्चादि इत्थिसद्दसमं.
नपुंसके वासिट्ठं अपच्चं, वासिट्ठानि अपच्चानि इच्चादि चित्तसद्दसमं. एवं उपरिपि तद्धितन्तस्स तिलिङ्गता वेदितब्बा.
भारद्वाजस्स पुत्तो भारद्वाजो, वेसामित्तस्स पुत्तो वेसामित्तो, गोतमस्स पुत्तो गोतमो. एत्थ च अयुवण्णत्ताभावा आकारादीनं न वुद्धि होति. वसुदेवस्स अपच्चं वासुदेवो, बलदेवो. ‘‘चित्तको’’तिआदीसु पन संयोगन्तत्ता वुद्धि न भवति.
‘‘वच्छस्स अपच्च’’न्ति विग्गहे णम्हि सम्पत्ते ‘‘वा ण’पच्चे’’ति इतो वाति तद्धितविधाने सब्बत्थ वत्तते, तेन सब्बत्थ वाक्यवुत्तियो भवन्ति. ‘‘अपच्चे’’ति पदं याव संसट्ठग्गहणाव वत्तते.
३६६. णायन ¶ णान वच्छादितो.
वच्छ कच्चइच्चेवमादितो छट्ठियन्ततो गोत्तगणतो णायन णानइच्चते पच्चया होन्ति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे. सब्बत्थ णकारानुबन्धो वुद्धत्थो, सेसं पुब्बसमं, संयोगन्तत्ता वुद्धिअभावोव विसेसो.
वच्छायनो वच्छानो वच्छस्स पुत्तो वा. एवं कच्चस्स पुत्तो कच्चायनो कच्चानो, मोग्गल्लस्स पुत्तो मोग्गल्लायनो मोग्गल्लानो. एवं अग्गिवेस्सायनो अग्गिवेस्सानो, कण्हायनो कण्हानो, साकटायनो साकटानो, मुञ्चायनो मुञ्चानो, कुञ्जायनो कुञ्जानो इच्चादि. आकतिगणो’यं.
‘‘कत्तिकाय अपच्च’’न्ति विग्गहे –
आदिसद्दोयं पकारे वत्तते. कत्तिका विनतारोहिणीइच्चेवमादीहि इत्थियं वत्तमानेहि लिङ्गेहि णेय्यप्पच्चयो होति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे.
विभत्तिलोपे ‘‘पकति चस्स सरन्तस्सा’’ति पकतिभावो. कत्तिकेय्यो, कत्तिकाय पुत्तो वा. एवं विनताय अपच्चं वेनतेय्यो, इकारस्सेकारो वुद्धि, रोहिणिया पुत्तो रोहिणेय्यो, गङ्गाय अपच्चं गङ्गेय्यो, भगिनिया पुत्तो भागिनेय्यो, नदियापुत्तो नादेय्यो. एवं अन्तेय्यो, आहेय्यो, कामेय्यो. सुचिया ¶ अपच्चं सोचेय्यो, एत्थ उकारस्सोकारो वुद्धि, बालाय अपच्चं बालेय्यो इच्चादि.
‘‘दक्खस्सापच्च’’न्ति विग्गहे णम्हि सम्पत्ते –
अकारन्ततो लिङ्गम्हा णिपच्चयो होति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे. दक्खि, दक्खी, दक्खयो, दोणस्स अपच्चं दोणि. एवं वासवि, सक्यपुत्ति, नाटपुत्ति, दासपुत्ति, दासरथि. वारुणि, कण्डि, बालदेवि, पावकि, जिनदत्तस्स अपच्चं जेनदत्ति, सुद्धोदनि, अनुरुद्धि इच्चादि.
पुन वाग्गहणेन अपच्चत्थे णिकप्पच्चयो, अदितिआदितो ण्यप्पच्चयो च. यथा – सक्यपुत्तस्स पुत्तो सक्यपुत्तिको, ‘‘तेसु वुद्धी’’तिआदिना ककारस्स यकारो, सक्यपुत्तियो. एवं नाटपुत्तिको, जेनदत्तिको, विमातुया पुत्तो वेमातिको.
‘‘अदितिया पुत्तो’’ति अत्थे ण्यप्पच्चयो, वुद्धि च.
अवण्णो तद्धितभूते यप्पच्चये परे लोपमापज्जते. चसद्देन इवण्णोपीति इकारलोपो, ‘‘यवतं तलनदकारानं ब्यञ्जनानि च ल ञ जकारत्त’’न्ति त्यकारसंयोगस्स चकारो, ‘‘परद्वेभावो ठाने’’ति द्वित्तं, आदिच्चो. एवं दितिया पुत्तो देच्चो.
‘‘कुण्डनिया पुत्तो’’ति अत्थे ण्यप्पच्चये कते –
‘‘क्वचादिमज्झुत्तरेसू’’ति वत्तते.
३७०. तेसु ¶ वुद्धिलोपागमविकारविपरीतादेसा च.
तेसु आदिमज्झुत्तरेसु अविहितलक्खणेसु जिनवचनानुपरोधेन क्वचि वुद्धि लोप आगम विकार विपरीतआदेसा होन्तीति संयोगन्तत्तेपि आदिवुद्धि, इकारलोपे न्यस्सञादेसो, कोण्डञ्ञो, कुरुनो पुत्तो कोरब्यो, एत्थापि तेनेव उकारस्स अवादेसो, भातुनो पुत्तो भातब्यो.
‘‘उपगुस्स अपच्च’’न्ति विग्गहे –
उपगु मनुइच्चेवमादीहि उकारन्तेहि गोत्तगणेहि णवप्पच्चयो होति वा ‘‘तस्सापच्च’’मिच्चेतस्मिं अत्थे. आदिसद्दस्स चेत्थ पकारवाचकत्ता उकारन्ततोयेवायं. ओपगवो, ओपगवी, ओपगवं, मनुनो अपच्चं मानवो, ‘‘मानुसो’’ति णप्पच्चये, सागमे च कते रूपं, भग्गुनो अपच्चं भग्गवो, पण्डुनो अपच्चं पण्डवो, उपविन्दुस्स अपच्चं ओपविन्दवो इच्चादि.
‘‘विधवाय अपच्च’’न्ति अत्थे –
विधवादितो णेरप्पच्चयो होति वा अपच्चत्थे. विगतो धवो पति एतिस्साति विधवा, वेधवेरो, बन्धुकिया अभिसारिणिया पुत्तो बन्धुकेरो, समणस्स उपज्झायस्स पुत्तो पुत्तट्ठानियत्ताति सामणेरो, नाळिकेरो इच्चादि.
अपच्चतद्धितं.
संसट्ठादिअनेकत्थतद्धित
‘‘तिलेन ¶ संसट्ठ’’न्ति विग्गहे –
३७३. येन वा संसट्ठं तरति चरति वहति णिको.
येन वा संसट्ठं, येन वा तरति, येन वा चरति, येन वा वहति, ततो ततियन्ततो लिङ्गम्हा तेसु संसट्ठादीस्वत्थेसु णिकप्पच्चयो होति वा. तेलिकं भोजनं, तिलेन अभिसङ्खतन्ति अत्थो. तेलिकी यागु. गुळेन संसट्ठं एगाळिकं. एवं घातिकं, दाधिकं, मारिचिकं, लोणिकं.
नावाय तरतीति नाविको, उळुम्पेन तरतीति ओळुम्पिको, वुद्धिअभावपक्खे उळुम्पिको. एवं कुल्लिको, गोपुच्छिको. सकटेन चरतीति साकटिको. एवं पादिको, दण्डिको, धम्मेन चरति पवत्ततीति धम्मिको. सीसेन वहतीति सीसिको, वाग्गहणेन ईकारस्स वुद्धि न होति. एवं अंसिको, खन्धिको, हत्थिको, अङ्गुलिको.
पुन वाग्गहणेन अञ्ञत्थेसुपि णिकप्पच्चयो, परदारं गच्छतीति पारदारिको, पथं गच्छतीति पथिको.
‘‘विनयमधीते, अवेच्चाधीते’’ति वा विग्गहे –
‘‘णिको’’ति वत्तते.
३७४. तमधीते तेनकतादिसन्निधाननियोगसिप्पभण्डजीविकत्थेसु च.
चतुप्पदमिदं. तमधीतेति अत्थे, तेन कतादीस्वत्थेसु च तम्हि सन्निधानो, तत्थ नियुत्तो, तमस्स सिप्पं, तमस्स भण्डं ¶ , तमस्स जीविका इच्चेतेस्वत्थेसु च दुतियादिविभत्यन्तेहि लिङ्गेहि णिकप्पच्चयो होति वा. वेनयिको. एवं सुत्तन्तिको, आभिधम्मिको.
‘‘ब्याकरणमधीते’’ति अत्थे णिकप्पच्चयादिम्हि कते –
‘‘वुद्धादिसरस्स वासंयोगन्तस्स सणे चा’’ति वत्तमाने –
इ उइच्चेभेसं आदिसरानं असंयोगन्तानं मा वुद्धि होति सणे, तत्रेव वुद्धि आगमो होति च ठानेति एकारवुद्धागमो.
‘‘ठाने’’ति वचना चेत्थ, यूनमादेसभूततो;
यवेहि पुब्बेव एओ-वुद्धियो होन्ति आगमा.
यकारस्स द्विभावो.
वेय्याकरणिको, न्यायमधीतेति नेय्यायिको. एवं तक्किको, वेदिको, नेमित्तिको, कायेन कतो पयोगो कायिको, कायेन कतं कम्मं कायिकं, वचसा कतं कम्मं वाचसिकं. एवं मानसिकं, एत्थ च ‘‘ससरे वागमो’’ति सुत्ते ववत्थितवासद्देन पच्चये परेपि सागमो, थेरेहि कता सङ्गीति थेरिका. एवं पञ्चसतिका, सत्तसतिका, एत्थ ‘‘णवणिका’’दिसुत्ते अनुवत्तितवाग्गहणेन ईपच्चयो न होति.
सन्निधानत्थे सरीरे सन्निधाना वेदना सारीरिका, सारीरिकं दुक्खं. एवं मानसिका, मानसिकं.
नियुत्तत्थे ¶ द्वारे नियुत्तो दोवारिको, एत्थ ‘‘मायूनमागमो ठाने’’ति वकारतो पुब्बेओकारागमो. एवं भण्डागारिको, नागरिको, नवकम्मिको, वनकम्मिको, आदिकम्मिको, ओदरिको, रथिको, पथिको, उपाये नियुत्तो ओपायिको, चेतसि नियुत्ता चेतसिका.
सिप्पत्थे वीणावादनं वीणा, वीणा अस्स सिप्पं वेणिको. एवं पाणविको, मोदिङ्गिको, वंसिको.
भण्डत्थे गन्धो अस्स भण्डन्ति गन्धिको. एवं तेलिको, गोळिको, पूविको, पण्णिको, तम्बूलिको, लोणिको.
जीविकत्थे उरब्भं हन्त्वा जीवति, उरब्भमस्स जीविकाति वा ओरब्भिको. एवं मागविको, एत्थ वकारागमो. सूकरिको, साकुणिको, मच्छिको इच्चादि.
‘‘तेन कतादी’’ति एत्थ आदिग्गहणेन तेन हतं, तेन बद्धं, तेन कीतं, तेन दिब्बति, सो अस्स आवुधो, सो अस्स आबाधो, तत्थ पसन्नो, तस्स सन्तकं, तमस्स परिमाणं, तस्स रासि, तं अरहति, तमस्स सीलं, तत्थ जातो, तत्थ वसति, तत्र विदितो, तदत्थाय संवत्तति, ततो आगतो, ततो सम्भूतो, तदस्स पयोजनन्ति एवमादिअत्थे च णिकप्पच्चयो होति. यथा – जालेन हतो, हनतीति वा जालिको. एवं बाळिसिको, वाकरिको, सुत्तेन बद्धो सुत्तिको, वरत्ताय बद्धो वारत्तिको नागो.
वत्थेन ¶ कीतं भण्डं वत्थिकं. एवं कुम्भिकं, फालिकं, सोवण्णिकं, सातिकं. अक्खेन दिब्बतीति अक्खिको. एवं सालाकिको, तिन्दुकिको, अम्बफलिको. चापो अस्स आवुधोति चापिको. एवं तोमरिको, मुग्गरिको, मोसलिको.
वातो अस्स आबाधोति वातिको. एवं सेम्हिको, पित्तिको.
बुद्धे पसन्नो बुद्धिको. एवं धम्मिको, सङ्घिको. बुद्धस्स सन्तको बुद्धिको. एवं धम्मिको, सङ्घिको विहारो, सङ्घिका भूमि, सङ्घिकं चीवरं, पुग्गलिकं.
कुम्भो अस्स परिमाणन्ति कुम्भिकं. एवं खारिकं, दोणिकं. कुम्भस्स रासि कुम्भिको. कुम्भं अरहतीति कुम्भिको. एवं दोणिको, अट्ठमासिको, कहापणिको, आसीतिका गाथा, नावुतिका, सातिकं, साहस्सिकं. सन्दिट्ठमरहतीति सन्दिट्ठिको, ‘‘एहि पस्सा’’ति इमं विधिं अरहतीति एहिपस्सिको.
सीलत्थे पंसुकूलधारणं पंसुकूलं, तं सीलमस्साति पंसुकूलिको. एवं तेचीवरिको, एकासने भोजनसीलो एकासनिको, रुक्खमूले वसनसीलो रुक्खमूलिको, तथा आरञ्ञिको, सोसानिको.
जातत्थे अपाये जातो आपायिको. एवं नेरयिको, सामुद्दिको मच्छो, वस्सेसु जातो वस्सिको, वस्सिका, वस्सिकं पुप्फं, सारदिको, हेमन्तिको, वासन्तिको, चातुद्दसिको, राजगहे जातो, राजगहे ¶ वसतीति वा राजगहिको जनो, मगधेसु जातो, वसतीति वा मागधिको, मागधिका, मागधिकं, सावत्थियं जातो, वसतीति वा सावत्थिको, कापिलवत्थिको, वेसालिको.
लोके विदितो लोकिको, लोकाय संवत्ततीतिपि लोकिको. तथा मातितो आगतं मातिकं, पितितो आगतं पेत्तिकं नामं.
सम्भूतत्थे मातितो सम्भूतं मत्तिकं. एवं पेत्तिकं. उपधितस्स पयोजनं ओपधिकं.
सकत्थेपि असङ्खारोयेव असङ्खारिकं. एवं ससङ्खारिकं, नाममेव नामिकं. एवं आख्यातिकं, ओपसग्गिकं, नेपातिकं, चतुमहाराजे भत्ति एतेसन्ति चातुमहाराजिका. एवं अञ्ञत्थेपि योजेतब्बं.
‘‘कसावेन रत्त’’न्ति विग्गहे –
३७६. ण रागा तेनरत्तं तस्सेदमञ्ञत्थेसु च.
रागत्थवाचका लिङ्गम्हा ‘‘तेन रत्त’’मिच्चेतस्मिं अत्थे, ‘‘तस्से’’ति छट्ठियन्ततो ‘‘इद’’मिच्चेतस्मिं अत्थे च अञ्ञत्थेसु च णप्पच्चयो होति वा.
कासावं वत्थं. एवं कासायं, कुसुम्भेन रत्तं कोसुम्भं, हलिद्दिया रत्तं हालिद्दं, पत्तङ्गं, मञ्जिट्ठं, कुङ्कुमं, नीलेन रत्तं नीलं. एवं पीतं.
इदमत्थे ¶ महिंसस्स इदं माहिंसं मंसं, दधि सप्पि चम्मादिकं वा, सूकरस्स इदं सूकरं, कच्चायनस्स इदं कच्चायनं ब्याकरणं. एवं सोगतं सासनं.
‘‘इसिस्स इद’’न्ति अत्थे णप्पच्चये कते वुद्धिम्हि सम्पत्ते –
‘‘सणे, यूनमागमो ठाने’’ति च वत्तते.
इ उइच्चेतेसं आदिसरानं आत्तञ्च होति सणकारप्पच्चये परे, चसद्देन रिकारागमो च ठानेति इकारस्स आत्तं.
ठानाधिकारतो आत्तं, इसूसभउजादिनं;
इसिस्स तु रिकाराग-मो चात्तानन्तरे भवे.
आरिस्यं, उसभस्स इदं आसभं ठानं, आसभी वाचा.
अञ्ञत्थग्गहणेन पन अविदूरभवो, तत्र भवो, तत्र जातो, ततो आगतो, सो अस्स निवासो, तस्स इस्सरो, कत्तिकादीहि नियुत्तो मासो, सास्स देवता, तमवेच्चाधीते, तस्स विसयो देसो, तस्मिं देसे अत्थि, तेन निब्बत्तं, तं अरहति, तस्स विकारो, तमस्स परिमाणन्ति इच्चेवमादीस्वत्थेसु च णप्पच्चयो. यथा – विदिसाय अविदूरे भवो वेदिसो गामो, उदुम्बरस्स अविदूरे भवं ओदुम्बरं विमानं.
भवत्थे मनसि भवं मानसं सुखं, सागमो. सरे भवो सारसो सकुणो, सारसा सकुणी, सारसं पुप्फं ¶ , उरसि भवो ओरसो पुत्तो, उरसि संवड्ढितत्ता, मित्ते भवा मेत्ता, मेत्ती वा, पुरे भवा पोरी वाचा.
जातादीसु पावुसे जातो पावुसो मेघो, पावुसा रत्ति, पावुसं अब्भं, सरदे जातो सारदो मासो, सारदा रत्ति, सारदं पुप्फं. एवं सिसिरो, हेमन्तो, वसन्तो, विम्हो, मथुरायं जातो माथुरो जनो, माथुरा गणिका, माथुरं वत्थं. मथुराय आगतो माथुरो, मथुरा अस्स निवासोति माथुरो, मथुराय इस्सरो माथुरो राजा. ‘‘सब्बतो को’’ति एत्थ पुन सब्बतोग्गहणेन तद्धिततोपि क्वचि ससरककारागमो, माथुरको वा, राजगहे जातो, राजगहा आगतो, राजगहो अस्स निवासोति वा, राजगहस्स इस्सरोति वा राजगहो, राजगहको वा. एवं सागलो, सागलको वा, पाटलिपुत्तो, पाटलिपुत्तको वा, वेसालियं जातोतिआदिअत्थे वेसालो, वेसालको वा, कुसिनारे जातो कोसिनारो, कोसिनारको वा. एवं साकेतो, साकेतको वा, कोसम्बो, कोसम्बको वा, इन्दपत्तो, इन्दपत्तको वा, कपिल्लो, कपिल्लको वा, भारुकच्छो, भारुकच्छको वा, नगरे जातो, नगरा आगतो, नगरे वसतीति वा नागरो, नागरको वा. एवं जानपदो.
जनपदनामेसु पन सब्बत्थ बहुवचनमेव भवति. यथा – अङ्गेसु जातो, अङ्गेहि आगतो, अङ्गा अस्स निवासो, अङ्गानं इस्सरो वा अङ्गो, अङ्गको वा, मागधो, मागधको वा, कोसलो, कोसलको वा ¶ , वेदेहो, वेदेहको वा, कम्बोजो, कम्बोजको वा, गन्धारो, गन्धारको वा, सोवीरो, सोवीरको वा, सिन्धवो, सिन्धवको वा, अस्सको, कालिङ्गो, पञ्चालो, सक्को, तथा सुरट्ठे जातो, सुरट्ठस्स इस्सरो वा सोरट्ठो, सोरट्ठको वा. एवं महारट्ठो, महारट्ठको वा इच्चादि.
नक्खत्तयोगे कत्तिकाय पुण्णचन्दयुत्ताय युत्तो मासो कत्तिको, मगसिरेन चन्दयुत्तेन नक्खत्तेन युत्तो मासो मागसिरो. एवं फुस्सेन युत्तो मासो फुस्सो, मघाय युत्तो मासो माघो, फग्गुनिया युत्तो मासो फग्गुनो, चित्ताय युत्तो मासो चित्तो, विसाखाय युत्तो मासो वेसाखो, जेट्ठाय युत्तो मासो जेट्ठो, उत्तरासाळ्हाय युत्तो मासो आसाळ्हो, आसाळ्ही वा, सवणेन युत्तो मासो सावणो, सावणी. भद्देन युत्तो मासो भद्दो, अस्सयुजेन युत्तो मासो अस्सयुजो, बुद्धो अस्स देवताति बुद्धो. एवं सोगतो, माहिन्दो, यामो, सोमो.
ब्याकरणं अवेच्चाधीते वेय्याकरणो. एवं मोहुत्तो, नेमित्तो, अङ्गविज्जो, वत्थुविज्जो. वसातीनं विसयो देसो वासातो, उदुम्बरा अस्मिं पदेसे सन्तीति ओदुम्बरो देसो.
सहस्सेन निब्बत्ता साहस्सी परिखा, पयसा निब्बत्तं पायासं, सहस्सं अरहतीति साहस्सी गाथा, अयसो ¶ विकारो आयसो. एवं सोवण्णो, पुरिसो परिमाणमस्साति पोरिसं उदकं.
चग्गहणेन तत्थ जातो, तत्थ वसति, तस्स हितं, तं अरहतीतिआदीसु णेय्यप्पच्चयो. बाराणसियं जातो, वसतीति वा बाराणसेय्यको, पुरे विय ककारागमो. एवं चम्पेय्यको, सागलेय्यको, मिथिलेय्यको जनो, गङ्गेय्यो मच्छो, सिलाय जातं सेलेय्यकं, कुले जातो कोलेय्यको सुनखो, वने जातं वानेय्यं पुप्फं. एवं पब्बतेय्यो मानुसो, पब्बतेय्या नदी, पब्बतेय्यं ओसधं, पथस्स हितं पाथेय्यं, सपतिस्स हितं सापतेय्यं धनं, पदीपेय्यं तेलं, मातु हितं मत्तेय्यं. एवं पेत्तेय्यं. दक्खिणमरहतीति दक्खिणेय्यो इच्चादि.
जातइच्चेवमादीनं सद्दानं अत्थे इम इयइच्चेते पच्चया होन्ति वा.
पच्छा जातो पच्छिमो, पच्छिमा जनता, पच्छिमं चित्तं, अन्ते जातो अन्तिमो, अन्तिमा, अन्तिमं. एवं मज्झिमो, पुरिमो, उपरिमो, हेट्ठिमो, पच्चन्तिमो, गोप्फिमो, गन्थिमो.
तथा ¶ इयप्पच्चये मनुस्सजातिया जातो मनुस्सजातियो, मनुस्सजातिया, मनुस्सजातियं. एवं अस्सजातियो, हत्थिजातियो, बोधिसत्तजातियो, दब्बजातियो, समानजातियो, लोकियो इच्चादि.
आदिग्गहणेन तत्थ नियुत्तो, तदस्स अत्थि, तत्थ भवोतिआदीस्वपि इम इयप्पच्चया होन्ति, चसद्देन इकप्पच्चयो च. अन्ते नियुत्तो अन्तिमो, अन्तियो, अन्तिको, पुत्तो अस्स अत्थि, तस्मिं वा विज्जतीति पुत्तिमो, पुत्तियो, वुत्तिको, कप्पो अस्स अत्थीति कप्पियो, जटा अस्स अत्थीति जटियो, हानभागो अस्स अत्थीति हानभागियो. एवं ठितिभागियो, बोधिस्स पक्खे भवा बोधिपक्खिया, पञ्चवग्गे भवा पञ्चवग्गिया. एवं छब्बग्गिया, उदरियं, अत्तनो इदन्ति अत्तनियं, नकारागमो.
चसद्दग्गहणेन किय यण्यप्पच्चया च. जातिया नियुत्तो जातिकियो. एवं अन्धकियो, जच्चन्धे नियुत्तो जच्चन्धकियो. सस्स अयन्ति सकियो. एवं परकियो.
यप्पच्चयो साधुहितभवजातादिअत्थेसु. यथा – कम्मनि साधु कम्मञ्ञं. सभायं साधु सब्भं, ‘‘यवतं तलना’’दिना उकारादि. एवं मेधाय हितं मेज्झं घटं. पादानं हितं पज्जं तेलं, रथस्स हिता रच्छा, गामे भवो गम्मो ¶ , गवे भवं गब्यं, ‘‘ओसरे चा’’ति सुत्ते चसद्देन यप्पच्चये परेपि अवादेसो. कविम्हि भवं कब्यं, दिवि भवा दिब्या, थनतो जातं थञ्ञं, धनाय संवत्ततीति धञ्ञं.
ण्यप्पच्चयो परिसायं साधु पारिसज्जो, दकारागमो, समणानं हिता सामञ्ञा जना, ब्राह्मणानं हिता ब्राह्मञ्ञा, अरूपे भवा आरुप्पा इच्चादि.
‘‘राजपुत्तानं समूहो’’ति विग्गहे –
छट्ठियन्ततो ‘‘तेसं समूहो’’ति अत्थे कणणइच्चेते पच्चया होन्ति. राजपुत्तको, राजपुत्तकं वा, राजपुत्तो. एवं मानुस्सको, मानुस्सो, माथुरको, माथुरो, पोरिसको, पोरिसो, वुद्धानं समूहो वुद्धको, वुद्धो. एवं मायूरको, मायूरो, कापोतो, कोकिलो, माहिंसको, माहिंसो, ओट्ठको, ओरब्भको, अट्ठन्नं समूहो अट्ठको, राजानं समूहो राजको, भिक्खानं समूहो भिक्खो, सिक्खानं समूहो सिक्खो, द्विन्नं समूहो द्वयं, ‘‘तेसु वुद्धी’’तिआदिना इकारस्स अयादेसो. एवं तिण्णं समूहो तयं इच्चादि.
‘‘समूहत्थे’’ति वत्तते.
गामजनबन्धुसहायइच्चेवमादीहि तापच्चयो होति समूहत्थे. गामानं समूहो गामता. एवं जनता, बन्धुता, सहायता, नागरता. ‘‘ता’’ति योगविभागेन सकत्थेपि देवोयेव देवता, तापच्चयन्तस्स निच्चमित्थिलिङ्गता.
‘‘तदस्स ठान’’मिच्चेतस्मिं अत्थे छट्ठियन्ततो इयप्पच्चयो होति. मदनस्स ठानं मदनियो, मदनिया, मदनियं, बन्धनस्स ठानं बन्धनियं. एवं मुच्छनियं. रजनियं, गमनियं, दस्सनियं, उपादानियं, पसादनियं. चसद्देन हितादिअत्थेपि उपादानानं हिता उपादानिया इच्चादि.
उपमत्थे उपमावाचिलिङ्गतो आयितत्तप्पच्चयो होति. धूमो विय दिस्सतीति धूमायितत्तं. एवं तिमिरायितत्तं.
‘‘तदस्स ठान’’न्ति वत्तते.
‘‘तन्निस्सित’’न्ति अत्थे, ‘‘तदस्सठान’’न्ति अत्थे च लप्पच्चयो होति. दुट्ठु निस्सितं, दुट्ठु ठानं वा दुट्ठुल्लं, दुट्ठुल्ला वाचा, लस्स द्विभावो. एवं वेदल्लं.
‘‘अभिज्झा ¶ अस्स पकति, अभिज्झा अस्स बहुला’’ति वा विग्गहे –
पठमाविभत्यन्ततो आलुप्पच्चयो होति ‘‘तदस्स बहुल’’मिच्चेतस्मिं अत्थे. अभिज्झालु, अभिज्झालू, अभिज्झालवो. एवं सीतालु, धजालु, दयालु. ‘‘सब्बतो को’’ति एत्थ पुन सब्बतोग्गहणेन ककारागमो, अभिज्झालुको, अभिज्झालुका, अभिज्झालुकं. एवं सीतालुको, दयालुको, तथा हीनोव हीनको. एवं पोतको, कुमारको, माणवको, मुदुको, उजुको, अप्पमत्तकं, ओरमत्तकं, सीलमत्तकं इच्चादि.
‘‘यदनुपपन्ना निपातना सिज्झन्ती’’ति इमिना पटिभागकुच्छितसञ्ञानुकम्पादिअत्थेसु कप्पच्चयो. पटिभागत्थे हत्थिनो इव हत्थिका. एवं अस्सका. कुच्छितत्थे कुच्छितो समणो समणको. एवं ब्राह्मणको, मुण्डको, पण्डितको, वेय्याकरणको. सञ्ञायं कतको, भटको. अनुकम्पायं पुत्तको.
तथा किंयतेततो परिमाणत्थे त्तकवन्तुप्पच्चया. किं परिमाणमस्साति कित्तकं. एवं यत्तकं, तत्तकं, एत्तकं. वन्तुम्हि आत्तञ्च, यं परिमाणमस्साति यावा, यावन्तो ¶ , गुणवन्तुसमं. एवं तावा, तावन्तो. एतावा, एतावन्तो इच्चादि.
‘‘सुवण्णेन पकत’’न्ति विग्गहे –
तप्पकतिवचनत्थे मयप्पच्चयो होति, पकरीयतीति पकति, तेन पकति तप्पकति, तप्पकतिया वचनं कथनं तप्पकतिवचनं. सुवण्णमयो रथो, सोवण्णमयो वा, सुवण्णमया भाजनविकति, सुवण्णमयं भाजनं. एवं रूपियमयं, रजतमयं, जतुमयं, दारुमयं, मत्तिकामयं, इद्धिया निब्बत्तं इद्धिमयं.
मनतो निप्फन्ना मनोमया, अयसापकतं अयोमयं. एत्थ च ‘‘मनोगणादीन’’न्ति वत्तमाने –
एतेसं मनोगणादीनं अन्तो ओत्तमापज्जते विभत्तिलोपे कतेति ओकारो.
गवेन पकतं करीसं, गोतो निब्बत्तन्ति वा गोमयं. ‘‘मयो’’तियोगविभागेन सकत्थेपि दानमेव दानमयं, सीलमयं इच्चादि.
संसट्ठादिअनेकत्थतद्धितं.
भावतद्धित
‘‘अलसस्स ¶ भावो’’ति विग्गहे –
छट्ठियन्ततो ण्यत्तताइच्चेते पच्चया होन्ति ‘‘तस्स भावो’’ इच्चेतस्मिं अत्थे, तुसद्दग्गहणेन त्तनणेय्यादिप्पच्चया च. भवन्ति एतस्मा बुद्धिसद्दा इति भावो, सद्दप्पवत्तिनिमित्तं वुच्चति, वुत्तञ्च – ‘‘यस्स गुणस्स हि भावा दब्बे सद्दनिवेसो तदभिधानेण्यत्ततादयो’’ति. ण्यत्तत्तनन्तानं निच्चं नपुंसकत्तं, तापच्चयन्तस्स सभावतो निच्चमित्थिलिङ्गता. ण्यप्पच्चयोयं गुणवचने ब्राह्मणादीहि, तत्थ ‘‘अवण्णो ये लोपञ्चा’’ति अवण्णलोपो, आदिवुद्धि.
आलस्यं. एवं आरोग्यं, उदग्गस्स भावो ओदग्यं, सखिनो भावो सख्यं, अणणस्स भावो आणण्यं, विधवाय भावो वेधब्यं, दुब्बलस्स भावो दुब्बल्यं, चपलस्स भावो चापल्यं.
वियत्तस्स भावो वेय्यत्तियं, मच्छरस्स भावो मच्छरियं. एवं इस्सरियं, आलसियं, मुण्डियं, मूळ्हियं. एत्थ ‘‘वेय्यत्तिय’’न्तिआदीसु ‘‘तेसु वुद्धी’’तिआदिना यम्हि इकारागमो.
‘‘पण्डितस्स भावो पण्डित्य’’न्तिआदीसु ‘‘यवतं तलनदकारानं ब्यञ्जनानि चलञजकारत्त’’न्ति त्यकारसंयोगादीनं चलञजकारादेसा ¶ , द्वित्तं. पण्डिच्चं, बहुस्सुतस्स भावो बाहुस्सच्चं, ‘‘तेसु वुद्धी’’तिआदिना उकारस्स अकारो, एवं पोरोहिच्चं, अधिपतिस्स भावो आधिपच्चं, मुट्ठस्सतिस्स भावो मुट्ठस्सच्चं, इवण्णलोपो. कुसलस्स भावो कोसल्लं. एवं वेपुल्लं, समानानं भावो सामञ्ञं, गिलानस्स भावो गेलञ्ञं, ‘‘क्वचादिमज्झुत्तरा’’दिसुत्तेन संयोगे परे रस्सत्तं.
सुहदस्स भावोसोहज्जं. एवं वेसारज्जं, कुसीदस्सभावोकोसज्जं, ‘‘तेसु वुद्धी’’तिआदिना ईकारस्स अकारो. तथा ‘‘पुरिसस्स भावो पोरिस’’न्तिआदीसु ‘‘यवतं तलना’’दिसुत्ते कारग्गहणेन यवतं सकारकचटपवग्गानं सकारकचटपवग्गादेसा. सुमनस्स भावो सोमनस्सं. एवं दोमनस्सं, सोवचस्सं, दोवचस्सं, एत्थ सकारागमो. तथा निपकस्स भावो नेपक्कं, द्वित्तं. एवं आधिक्कं, दुभगस्स भावो दोभग्गं, वाणिजस्स भावो वाणिज्जं, राजिनो भावो रज्जं, ‘‘क्वचा’’दिना रस्सत्तं. सरूपस्स भावो सारुप्पं. एवं ओपम्मं, सोखुम्मं.
तथस्स भावो तच्छं, दुम्मेधस्स भावो दुम्मेज्झं, समणस्स भावो सामञ्ञं. एवं ब्राह्मञ्ञं, निपुणस्स भावो नेपुञ्ञं. ‘‘तच्छ’’न्तिआदीसुपि कारग्गहणेनेव यवतं थधणकारानं छझञकारादेसा.
त्ततापच्चयेसु ¶ – पंसुकूलिकस्स भावो पंसुकूलिकत्तं, पंसुकूलिकता. एवं तेचीवरिकत्तं, तेचीवरिकता, ओदरिकत्तं, ओदरिकता, मनुस्सत्तं, मनुस्सता जाति, नीलत्तं, नीलता गुणो, याचकत्तं, याचकता क्रिया, दण्डित्तं, दण्डिता दब्बं, सच्चवादिता, पारमिता, कतञ्ञुता, सब्बञ्ञुता, ‘‘क्वचा’’दिना तापच्चये रस्सत्तं, अप्पिच्छता, असंसग्गता, भस्सारामता, निद्दारामता, लहुता इच्चादि.
त्तनपच्चये – पुथुज्जनस्स भावो पुथुज्जनत्तनं, वेदनत्तनं, जायत्तनं.
णेय्ये – सुचिस्स भावो सोचेय्यं. एवं आधिपभेय्यं, कविस्स भावोकावेय्यं, थेनस्स भावो थेय्यं, महावुत्तिना नकारस्स लोपो.
‘‘ण्यत्तता’’ति योगविभागेन कम्मनि, सकत्थे च ण्यादयो, वीरानं भावो, कम्मं वा वीरियं, परिभटस्स कम्मं पारिभट्यं, पारिभट्यस्स भावो पारिभट्यता. एवं सोवचस्सता, भिसग्गस्स कम्मं भेसज्जं, ब्यावटस्स कम्मं वेय्यावच्चं, सठस्स भावो, कम्मं वा साठेय्यं.
सकत्थे पन – यथाभूतमेव यथाभुच्चं, करुणायेव कारुञ्ञं, पत्तकालमेव पत्तकल्लं, आकासानन्तमेव ¶ आकासानञ्चं, कायपागुञ्ञमेव कायपागुञ्ञता इच्चादि.
‘‘विसमस्स भावो’’ति विग्गहे –
‘‘त्तता, भावे’’ति च वत्तते.
विसमइच्चेवमादीहि छट्ठियन्तेहि णप्पच्चयो होति, त्त ता च ‘‘तस्स भावो’’ इच्चेतस्मिं अत्थे. आकतिगणोयं. वेसमं, विसमत्तं, विसमता. सुचिस्स भावो सोचं, सुचित्तं, सुचिता, गरुनो भावो गारवो, आदिवुद्धि, ‘‘ओ सरे चा’’ति सुत्ते चसद्दग्गहणेन उकारस्स च अवादेसो. पटुनो भावो पाटवं, पटुत्तं, पटुता.
उजुनो भावो अज्जवं, मुदुनो भावो मद्दवं इच्चत्र ‘‘आत्तञ्चा’’ति णम्हि इकारुकारानं आत्तं, द्विभावो, संयोगे आदिरस्सत्तञ्च. उजुता, मुदुता. एवं इसिस्स भावो आरिस्यं, आसभं, कुमारस्स भावोकोमारं, युवस्स भावो योब्बनं, महावुत्तिना नकारागमो, परमानं भावो, कम्मं वा पारमी दानादिक्रिया, ‘‘णवणिका’’दिसुत्तेन ईपच्चयो, समग्गानं भावो सामग्गी.
रमणीयइच्चेवमादितो कणपच्चयो होति, त्त ता च भावत्थे. रमणीयस्स भावो रामणीयकं, रमणीयत्तं, रमणीयता ¶ . एवं मानुञ्ञकं, मनुञ्ञत्तं, मनुञ्ञता, पियरूपकं, पियरूपत्तं, पियरूपता, कल्याणकं, कल्याणत्तं, कल्याणता, चोरकं, चोरिका वा, चोरत्तं, चोरता, अड्ढकं, अड्ढत्तं, अड्ढता इच्चादि.
भावतद्धितं.
विसेसतद्धित
‘‘सब्बे इमे पापा अयमिमेसं विसेसेन पापो’’ति विग्गहे –
विसेसत्थे तर तम इसिक इय इट्ठइच्चेते पच्चया होन्ति. पापतरो, पापतरा, पापतरं. ततोपि अधिको पापतमो, पापतमा, पापतमं. पापिसिको, पापिसिका, पापिसिकं. पापियो, पापिया, पापियं. पापिट्ठो, पापिट्ठा, पापिट्ठं. अतिसयेन पापिट्ठो, पापिट्ठतरो. एवं पटुतरो, पटुतमो, पटिसिको, पटियो, पटिट्ठो. सब्बेसं अतिसयेन वरो वरतरो, वरतमो, वरिसिको, वरियो, वरिट्ठो. एवं पणीततरो, पणीततमो.
‘‘सब्बे इमे वुड्ढा अयमिमेसं विसेसेन वुड्ढो’’ति अत्थे इयइट्ठप्पच्चया होन्ति.
३९१. वुड्ढस्स ¶ जो इयिट्ठेसु.
सब्बस्सेव वुड्ढसद्दस्स जो होति इय इट्ठइच्चेतेसु पच्चयेसु. जेय्यो, जेट्ठो, एत्थ च ‘‘सरलोपादि’’सुत्ते तुग्गहणेन लोपमकत्वा ‘‘सरा सरे लोप’’न्ति पुब्बसरे लुत्ते ‘‘क्वचासवण्णं लुत्ते’’ति एकारो.
‘‘इयिट्ठेसू’’ति अधिकारो, ‘‘जो’’ति च वत्तते.
सब्बस्सेव पसत्थसद्दस्स सादेसो होति, जो च इयिट्ठेसु. अयञ्च पसत्थो अयञ्च पसत्थो सब्बे इमे पसत्था अयमिमेसं विसेसेन पसत्थोति सेय्यो, सेट्ठो, जेय्यो, जेट्ठो.
सब्बस्सेव अन्तिकसद्दस्स नेदादेसो होति इयिट्ठेसु. विसेसेन अन्तिकोति नेदियो, नेदिट्ठो.
सब्बस्सेव बाळ्हसद्दस्स साधादेसो होति इयिट्ठेसु. विसेसेन बाळ्होति साधियो, साधिट्ठो.
सब्बस्स अप्पसद्दस्स कण होति इयिट्ठेसु. विसेसेन अप्पोति कणियो, कणिट्ठो.
‘‘विसेसेन युवा’’ति अत्थे ‘‘कण’’इति वत्तते.
३९६. युवानञ्च ¶ .
सब्बस्स युवसद्दस्स कण होति इयिट्ठेसु. ‘‘तेसु वुद्धी’’तिआदिना णकारस्स नकारो. कनियो, कनिट्ठो.
वन्तुमन्तुवी इच्चेतेसं पच्चयानं लोपो होति इयिट्ठेसु. सब्बे इमे गुणवन्तो अयमिमेसं विसेसेन गुणवाति गुणियो, गुणिट्ठो, विसेसेन सतिमाति सतियो, सतिट्ठो, विसेसेन मेधावीति मेधियो, मेधिट्ठो इच्चादि.
विसेसतद्धितं.
अस्सत्थितद्धित
‘‘मेधा यस्स अत्थि, तस्मिं वा विज्जती’’ति विग्गहे –
पठमाविभत्यन्ता ‘‘तदस्स अत्थि, तस्मिं वा विज्जति’’ इच्चेतेस्वत्थेसु वीपच्चयो होति. मेधामाया सद्देहि चायं. मेधावी, मेधाविनो. इत्थियं ईकारन्तत्ता ‘‘पतिभिक्खुराजीकारन्तेहि इनी’’ति इनी, मेधाविनी, मेधाविनियो. नपुंसके मेधावि कुलं. एवं मायावी, मायाविनी, मायावि चित्तं.
चग्गहणेन सो इ लव आलादिप्पच्चया च. यथा – सुमेधा यस्स अत्थि, तस्मिं वा विज्जतीति सुमेधसो, रस्सत्तं. एवं लोमसो. पिच्छं अस्स अत्थि, तस्मिं ¶ वा विज्जतीति पिच्छिलो. एवं फेनिलो, तुण्डिलो, जटिलो. केसा अस्स अत्थीति केसवो, वाचालो इच्चादि.
‘‘तपो अस्स अत्थि, तस्मिं वा विज्जती’’ति विग्गहे –
‘‘तदस्सत्थी’’ति अधिकारो.
तपइच्चेवमादितो सीपच्चयो होति ‘‘तदस्सत्थि’’ इच्चेतस्मिं अत्थे. सस्स द्विभावो. तपस्सी, तपस्सिनो, तपस्सिनी, तपस्सि. एवं तेजस्सी, यसस्सी, मनस्सी, पयस्सी.
‘‘दण्डो अस्स अत्थि, तस्मिं वा विज्जती’’ति विग्गहे –
आदिसद्दोयं पकारत्थो, दण्डइच्चेवमादितो अवण्णन्ता इक ई इच्चेते पच्चया होन्ति ‘‘तदस्सत्थि’’ इच्चेतस्मिं अत्थे. दण्डिको, दण्डी, दण्डिनो, दण्डिनी. एवं मालिको, माली, मालिनी, छत्तिको, छत्ती, रूपिको, रूपी, केसिको, केसी, सङ्घी, ञाणी, हत्थी इच्चादि.
मधुआदितो रप्पच्चयो होति ‘‘तदस्सत्थी’’ति अत्थे. मधु अस्स अत्थि, तस्मिं वा विज्जतीति मधुरो गुळो, मधुरा सक्खरा, मधुरं खीरं, कुञ्जा हनू एतस्स सन्तीति कुञ्जरो, सब्बस्मिं ¶ वत्तब्बे मुखमस्स अत्थीति मुखरो, सुसि अस्स अत्थीति सुसिरो. एवं रुचिरो, नगरो.
‘‘गुणो अस्स अत्थि, तस्मिं वा विज्जती’’ति विग्गहे –
गुणइच्चेवमादितो वन्तुप्पच्चयो होति ‘‘तदस्स अत्थी’’ति अत्थे. विभत्तिलोपे, नामब्यपदेसे च कते स्याद्युप्पत्ति. गुणवन्तु सि, ‘‘सविभत्तिस्स, न्तुस्सा’’ति अधिकिच्च ‘‘आ सिम्ही’’ति आत्तं, गुणवा पुरिसो, सेसं ञेय्यं. एवं गणवा, कुलवा इच्चादयो. इत्थियं ‘‘णव णिक णेय्यणन्तूही’’ति ईपच्चयो, ‘‘वा’’ति वत्तमाने ‘‘न्तुस्स तमीकारे’’ति तकारो, गुणवती, गुणवन्ती इच्चादि. नपुंसके ‘‘अं नपुंसके’’ति सविभत्तिस्स न्तुस्स अमादेसो, गुणवं इच्चादि.
‘‘सति अस्स अत्थि, तस्मिं वा विज्जती’’ति विग्गहे –
‘‘तदस्सत्थी’’ति वत्तते.
सतिइच्चेवमादीहि अवण्णन्तरहितेहि पठमाविभत्यन्तेहि लिङ्गेहि मन्तुप्पच्चयो होति ‘‘तदस्सत्थी’’ति अत्थे. सेसं गुणवन्तुसमं. सतिमा, सतिमती, सतिमन्ती, सतिमं. एवं धितिमा, गतिमा इच्चादयो.
तथा ‘‘आयु अस्स अत्थीति आयु मन्तु’’इच्चत्र –
४०४. आयुस्सुकारासमन्तुम्हि ¶ .
आयुस्स उकारो अस होति मन्तुम्हीति असादेसो. आयस्मा, सेसं समं. गावो अस्स सन्तीति गोमा, गोमन्तो, गोमती, गोमन्ती, गोमं कुलं इच्चादि.
‘‘सद्धा अस्स अत्थी’’ति विग्गहे –
सद्धा पञ्ञाइच्चेवमादितो णप्पच्चयो होति ‘‘तदस्सत्थि’’इच्चेतस्मिं अत्थे. सद्धो पुरिसो, सद्धा कञ्ञा, सद्धं कुलं. एवं पञ्ञो, अमच्छरो, तथा बुद्धं, बुद्धि अस्स अत्थीति बुद्धो इच्चादि.
अस्सत्थितद्धितं.
सङ्ख्यातद्धित
‘‘पञ्चन्नं पूरणो’’ति विग्गहे –
पूरयति सङ्ख्या अनेनाति पूरणो, सङ्ख्याय पूरणो सङ्ख्यापूरणो, तस्मिं सङ्ख्यापूरणत्थे छट्ठियन्ततो मप्पच्चयो होति. पञ्चमो, पञ्चन्नं पूरणी पञ्चमी, ‘‘नदादितो वा ई’’ति ईपच्चयो. ‘‘इत्थियमतो आपच्चयो’’ति आपच्चयो, पञ्चमा वीरियपारमी, पञ्चमं झानं. एवं सत्तमो, सत्तमी, सत्तमा, सत्तमं, अट्ठमो, अट्ठमी, अट्ठमा, अट्ठमं, नवमो ¶ , नवमी, नवमा, नवमं, दसमो, दसमी, दसमा, दसमं इच्चादि.
‘‘सङ्ख्यापूरणे’’ति अधिकारो.
चतुछइच्चेतेहि थठइच्चेते पच्चया होन्ति सङ्ख्यापूरणत्थे. चतुन्नं पूरणो चतुत्थो, द्वित्तं, चतुत्थी, चतुत्था, चतुत्थं, छन्नं पूरणो छट्ठो, छट्ठी, छट्ठा, छट्ठं, छट्ठो एव छट्ठमो.
छाहं, छळायतनं इच्चत्र –
छस्स सकारादेसो होति वा सङ्ख्याने. छाहमस्स जीवितं साहं, छाहं वा, सळायतनं.
‘‘द्विन्नं पूरणो’’ति विग्गहे –
द्वितिइच्चेतेहि तियप्पच्चयो होति सङ्ख्यापूरणत्थे. विपरिणामेन ‘‘द्वि तिण्ण’’न्ति वत्तमाने –
द्वितिइच्चेतेसं दुतइच्चादेसा होन्ति तियप्पच्चये परे. दुतियो पुरिसो, दुतिया, दुतियं. एवं तिण्णं पूरणो ततियो, ततिया, ततियं. अपिग्गहणेन अञ्ञत्थापि द्विसद्दस्स दुआदेसो होति, चसद्देन दि च. द्वे रत्तियो दुरत्तं, दुविधं, दुवङ्गं, दिरत्तं, दिगुणं, दिगु.
४११. तेसमड्ढूपपदेन अड्ढुड्ढदिवड्ढदियड्ढड्ढतिया.
तेसं चतुत्थदुतियततियानं अड्ढूपपदानं अड्ढूपपदेन सह अड्ढुड्ढदिवड्ढदियड्ढअड्ढतियादेसा होन्ति.
एत्थ च –
अड्ढूपपदपादान-सामत्था अड्ढपुब्बका;
तेसंसद्देन गय्हन्ते, चतुत्थदुतियादयो.
अड्ढेन चतुत्थो अड्ढुड्ढो, अड्ढेन दुतियो दिवड्ढो, दियड्ढो, अड्ढेन ततियो अड्ढतियो.
‘‘एकञ्च दस चा’’ति अत्थे द्वन्दसमासे, ‘‘एकेन अधिका दसा’’ति अत्थे तप्पुरिससमासे वा कते ‘‘सङ्ख्याने’’ति वत्तमाने ‘‘द्वेकट्ठानमाकारो वा’’ति आत्तं. ववत्थितविभासत्थोयं वासद्दो.
तेन चेत्थ –
द्वेकट्ठानं दसे निच्चं, द्विस्सा’नवुतिया नवा;
इतरेस’मसन्तञ्च, आत्तं दीपेति वासुति.
‘‘एकादितो दसर सङ्ख्याने’’ति रत्तं.
रादेसो वण्णमत्तत्ता, वण्णमत्तप्पसङ्गिपि;
सिया दसस्स दस्सेव, निमित्तासन्नभावतो.
ततो बहुवचनं यो, ‘‘पञ्चादीनमकारो’’ति सविभत्तिस्स अन्तस्स अत्तं. एकारस, एकादस, लिङ्गत्तयेपि समानं.
‘‘वा’’ति वत्तते.
४१२. एकादितो ¶ दसस्सी.
एकादितो परस्स दसस्स अन्ते ईपच्चयो होति वा पूरणत्थे.
दसस्स पच्चयायोगा, लद्धमन्तेति अत्थतो;
तदन्तस्स सभावेन, इत्थियंयेव सम्भवो.
एकादसन्नं पूरणी एकादसी, अञ्ञत्र एकादसमो, एकादसमं.
द्वे च दस च, द्वीहि वा अधिका दसाति ‘‘द्वि दस’’इच्चत्र ‘‘वा’’ति वत्तते.
‘‘वीसति दसेसु बा द्विस्स तू’’ति बादेसो, दस्स रादेसो. बारस, अञ्ञत्र आत्तं, द्वादस. द्वादसन्नं पूरणो बारसमो, द्वादसमो, द्वादसी.
तयो च दस च, तीहि वा अधिका दसाति तेरस, ‘‘तेसु वुद्धि लोपा’’दिना तिस्स तेआदसो आनवुतिया, तेरसमो, तेरसी.
चत्तारो च दस च, चतूहि वा अधिका दसाति चतुद्दस इच्चत्र ‘‘गणने दसस्सा’’ति च वत्तमाने ‘‘चतूपपदस्स लोपो तुत्तरपदादि चस्स चुचोपि नवा’’ति तुलोपो, चुचो च. चुद्दस, चोद्दस, चतुद्दस. चुद्दसमो, चतुद्दसमो, चकुद्दसी, चातुद्दसी वा.
पञ्च च दस च, पञ्चहि वा अधिका दसाति पञ्चदस, ‘‘तेसु वुद्धि लोपा’’दिना पञ्चसद्दस्स दस वीसेसु पन्नपण्णआदेसापि, ‘‘अट्ठादितो चा’’ति रत्तं. पन्नरस, पञ्चदस. पन्नरसमो, पञ्चदसमो, पन्नरसी, पञ्चदसी.
‘‘छ ¶ च दस च, छहि वा अधिका दसा’’ति समासे कते ‘‘छस्सा’’ति वत्तमाने ‘‘दसे सो निच्चञ्चा’’ति सो, ‘‘सङ्ख्यानं, वा’’ति च वत्तते, ‘‘ल दरान’’न्ति लत्तं, ववत्थितविभासत्थोयं वासद्दो.
ळो निच्चं सोळसे दस्स, चत्तालीसे च तेरसे;
अञ्ञत्र न च होतायं, ववत्थितविभासतो.
लळानमविसेसो क्वचि, सोळस. तेळस, चत्तालीसं, चत्तारीसं. सोळसमो, सोळसी.
‘‘वा, दसर सङ्ख्याने’’ति अधिकिच्च ‘‘अट्ठादितो चा’’ति रत्तं. अट्ठारस, अट्ठादस, आत्तं. अट्ठारसन्नं पूरणो अट्ठारसमो, अट्ठादसमो. एवं सत्तरस, सत्तदस. सत्तरसमो, सत्तदसमो.
अट्ठादितोति किमत्थं? चतुद्दस.
एकेन ऊना वीसतीति तप्पुरिसो, एकूनवीसति. एकूनवीसतादयो आनवुतिया एकवचनन्ता, इत्थिलिङ्गा च दट्ठब्बा, ते च सङ्ख्याने, सङ्ख्येय्ये च वत्तन्ते, यदा सङ्ख्याने वत्तन्ते, तदा भिक्खूनमेकूनवीसति तिट्ठति, भोति भिक्खूनमेकूनवीसति तिट्ठतु, भिक्खूनमेकूनवीसतिं पस्स, भिक्खूनमेकूनवीसतिया कतं इच्चादि.
सङ्ख्येय्ये पन एकूनवीसति भिक्खवो तिट्ठन्ति, भोन्तो एकूनवीसति भिक्खवो तिट्ठथ, एकूनवीसतिं भिक्खू पस्स, एकूनवीसतिया भिक्खूहि कतं इच्चादि. एवं वीसतादीसुपि योजेतब्बं, एकूनवीसतिया पूरणो एकूनवीसतिमो.
दस च दस चाति अत्थे द्वन्दसमासं कत्वा ‘‘दसदसा’’ति वत्तब्बे ‘‘सरूपानमेकसेस्वसकि’’न्ति एकसेसे कते ¶ दससद्दतो पठमाबहुवचनं यो. ‘‘दस यो’’इतीध –
४१३. गणने दसस्स द्विति चतु पञ्च छ सत्त अट्ठनवकानं वीति चत्तार पञ्ञा छ सत्तास नवा योसु योनञ्ची समासं ठिरि तीतुति.
गणने दसस्स सम्बन्धीनं द्विक तिक चतुक्क पञ्चक छक्कसत्तक अट्ठक नवकानं कतेकसेसानं यथाक्कमं वीति चत्तार पञ्ञा छ सत्त अस नव इच्चादेसा होन्ति योसु परेसु, योनञ्च ईसं आसं ठि रिति ईति उतिइच्चेते आदेसा होन्तीति द्विदसत्थवाचकस्स दसस्स वीआदेसो होति, योवचनस्स ईसञ्च, सरलोपादि.
‘‘सङ्ख्यानं, वा, अन्ते’’ति च वत्तते.
तासं सङ्ख्यानमन्ते तिकारागमो होति वा. ववत्थितविभासत्थोयं वासद्दो.
विभासा वीस तिंसान-मन्ते होति तिआगमो;
अञ्ञत्थ न च होतेव, ववत्थितविभासतो.
‘‘ब्यञ्जने चा’’ति निग्गहीतलोपो, पुन तद्धितत्ता नामब्यपदेसे स्याद्युप्पत्ति. भिक्खूनं वीसति, वीसं वा, वीसति भिक्खू, वीसं वा इच्चादि. वीसतिमो. तथा एकवीसति कुसलचित्तानि, एकवीसं वा. एकवीसतिमो. बावीसति, बावीसं वा. बावीसतिमो. द्वावीसति, द्वावीसं वा. द्वावीसतिमो. तेवीसति, तेवीसं वा. तेवीसतिमो. चतुवीसति, चतुवीसं वा. चतुवीसतिमो. पण्णवीसति, पण्णवीसं वा. पण्णवीसतिमो. पञ्चवीसति, पञ्चवीसं वा. पञ्चवीसतिमो. छब्बीसति ¶ , छब्बीसं वा. छब्बीसतिमो. सत्तवीसति, सत्तवीसं वा. सत्तवीसतिमो. अट्ठवीसति, अट्ठवीसं वा. अट्ठवीसतिमो. एकूनतिंसति, एकूनतिंसंवा. एकूनतिंसतिमो.
दस च दस च दस चाति ‘‘दस दस दसा’’ति वत्तब्बे एकसेसे कते ‘‘गणने दसस्सा’’तिआदिना तिईसमादेसा, ‘‘क्वचा’’दिना रस्सत्तं, निग्गहीतागमो च, सेसं वीसतिसमं. तिंसति, तिंसं, तिंस वस्सानि, निग्गहीतलोपो, तिंसं, तिंसाय इच्चादि. एकतिंसति, एकतिंसं वा, बात्तिंसं, द्वत्तिंसं, तेत्तिंसं इच्चादि.
चतुदसत्थवाचकस्स कतेकसेसस्स दसस्स चत्तार, योवचनस्स ईसं, चत्तालीसं, ‘‘ल दरान’’न्ति रस्स लत्तं, तालीसं वा. चत्तालीसतिमो. एकचत्तालीसं, द्वाचत्तालीसं, द्विचत्तालीसं, तेचत्तालीसं, तिचत्तालीसं इच्चादि.
पञ्चदसत्थवाचकस्स दसस्स पञ्ञा, योवचनस्स आसञ्च. पञ्ञासं, ‘‘तेसु वुद्धि लोपा’’दिना पण्णादेसो, पण्णासं वा. एकपञ्ञासं, द्वेपञ्ञासं, द्विपञ्ञासं.
छदसत्थवाचकस्स दसस्स छ, योवचनस्स ठिआदेसो, ‘‘स छस्स वा’’ति सकारादेसो, सट्ठि, द्वासट्ठि, द्वेसट्ठि, द्विसट्ठि, तेसट्ठि, तिसट्ठि.
सत्तदसत्थवाचकस्स दसस्स सत्त, योवचनस्स रि, ति च. सत्तरि, सत्तति, द्वासत्तरि, द्वासत्तति, द्विसत्तरि, दिसत्तति, तेसत्तति, तिसत्तति इच्चादि.
अट्ठदसत्थवाचकस्स दसस्स अस, योवचनस्स ईतिआदेसो च. असीति, एकासीति, द्वेअसीति, तेअसीति, चतुरासीति, ‘‘क्वचा’’दिना दीघो.
नवदसत्थवाचकस्स ¶ दसस्स नव, योवचनस्स उति च, नवुति, द्वानवुति, द्वेनवुति, द्विनवुति, तेनवुति, तिनवुति, चतुनवुति, छन्नवुतिया, छन्नवुतीनं पासण्डानं.
‘‘गणने, दसस्सा’’ति च वत्तते.
४१५. दसदसकं सतं दसकानं सतं सहस्सञ्च योम्हि.
गणने परियापन्नस्स दसदसकत्थवाचकस्स दससद्दस्स सतं होति, सतदसकत्थवाचकस्स दसस्स सहस्सं होति योम्हि. इमिना निपातनेन योलोपो, तद्धितत्ता पुन नामब्यपदेसे स्याद्युप्पत्ति, निग्गहीतस्स लोपो, ‘‘सि’’न्ति अमादेसो, योजनानं सतं, सहस्सं. सतं नपुंसकमेकवचनन्तञ्च, तथा सहस्सं, वग्गभेदे सब्बत्थ बहुवचनम्पि भवति. द्वे वीसतियो. एवं तिंसादीसुपि, द्वे सतानि, बहूनि सतानि, द्वे सहस्सानि, बहूनि सहस्सानि.
सतस्स द्विकन्ति अत्थे छट्ठीतप्पुरिसं कत्वा ‘‘सतं द्विक’’न्ति वत्तब्बे ‘‘द्विकादीनं तदुत्तरपदानञ्च निपच्चन्ते’’ति वुत्तियं वचनतो इमिना निपातनेन उत्तरपदस्स पुब्बनिपातो, ककारलोपो च होति. द्विसतं. एवं सतस्स तिकं तिसतं, तथा चतुसतं, पञ्चसतं, छसतं, सत्तसतं, अट्ठसतं, नवसतं, दससतं सहस्सं होति. अथ वा द्वे सतानि द्विसतन्ति दिगुसमासो. एवं तिसतं, चतुसतं इच्चादि.
याव तासं सङ्ख्यानमुत्तरि, ताव दसगुणितञ्च कातब्बं, एत्थ दकारो सन्धिजो. यथा – दसस्स गणनस्स दसगुणितं ¶ सतं होति, सतस्स दसगुणितं सहस्सं, सहस्सस्स दसगुणितं दससहस्सं, इदं नहुतन्तिपि वुच्चति, दससहस्सस्स दसगुणितं सतसहस्सं, तं लक्खन्तिपि वुच्चति, सतसहस्सस्स दसगुणितं दससतसहस्सं.
‘‘यदनुपपन्ना निपातना सिज्झन्ती’’ति वत्तते.
यासं पन सङ्ख्यानं अनिद्दिट्ठनामधेय्यानं यानि रूपानि, तानि सकेहि नामेहि निपच्चन्ते. सतसहस्सानं सतं कोटि, इत्थिलिङ्गा, एकवचनन्ता च, वग्गभेदे बहुवचनञ्च भवति, कोटिसतसहस्सानं सतं पकोटि, पकोटिसतसहस्सानं सतं कोटिप्पकोटि. एवं नहुतं, निन्नहुतं, अक्खोभिनी, बिन्दु, अब्बुदं, निरब्बुदं, अहहं, अबबं, अटटं, सोगन्धिकं, उप्पलं, कुमुदं, पुण्डरीकं, पदुमं, कथानं, महाकथानं, असङ्ख्येय्यन्ति.
इच्चेवं ठानतो ठानं, सतलक्खगुणं मतं;
कोटिप्पभुतिनं वीस-सङ्ख्यानञ्च यथाक्कमं.
‘‘द्वे परिमाणानि एतस्सा’’ति विग्गहे –
द्विइच्चेवमादितो गणनतो कप्पच्चयो होति अनेकत्थे. द्विको रासि द्विकं. एवं तिकं, चतुक्कं, पञ्चकं, छक्कं, सत्तकं, अट्ठकं, नवकं, दसकं, पण्णासकं, सतकं, सहस्सकं इच्चादि.
सङ्ख्यातद्धितं.
अब्ययतद्धित
‘‘एकस्मिं ¶ वारे भुञ्जति, द्विवारे भुञ्जती’’ति विग्गहे –
एकद्वितिइच्चेवमादितो गणनतो सकिस्स ठाने वारत्थे क्खत्तुंपच्चयो होति. एकक्खत्तुं, द्विक्खत्तुं भुञ्जति, ‘‘सब्बासमावुसो’’तिआदिना सिलोपो. एवं तिक्खत्तुं, चतुक्खत्तुं, पञ्चक्खत्तुं, छक्खत्तुं, सत्तक्खत्तुं, अट्ठक्खत्तुं, नवक्खत्तुं, दसक्खत्तुं, सतक्खत्तुं, सहस्सक्खत्तुं, बहुक्खत्तुं, कतिक्खत्तुं.
‘‘एकेन विभागेना’’ति विग्गहे –
मण्डूकगतिया सङ्ख्याग्गहणमनुवत्तते.
विभागत्थे एकादिसङ्ख्यातो धापच्चयो होति. चसद्देन एकद्वितो ज्झ च, सुत्तादितो सो च. एकधा. द्वीहि विभागेहि द्विधा, दुधा वा, द्वेधा. तीहि विभागेहि तिधा, तेधा वा, ‘‘तेसु वुद्धी’’तिआदिना इकारस्सेकारो. एवं चतुधा, पञ्चधा, छधा, सत्तधा, अट्ठधा, नवधा, दसधा, सतधा, सहस्सधा, कतिधा, बहुधा.
ज्झप्पच्चये एकधा करोतीति एकज्झं. एवं द्वेज्झं.
सोपच्चये सुत्तेन विभागेन सुत्तसो. एवं ब्यञ्जनसो, पदसो, अत्थसो, बहुसो, सब्बाकारेन सब्बसो ¶ , उपायसो, हेतुसो, ठानसो, योनिसो.
४२१. सब्बनामेहि पकारवचने तु था.
सब्बनामेहि पकारवचनत्थे थापच्चयो होति, तुसद्देन थत्तापच्चयो च. सामञ्ञस्स भेदको विसेसो पकारो, तस्साभिधानेति अत्थो, सो पकारो तथा, तं पकारं तथा, तेन पकारेन तथा, येन पकारेन यथा. एवं सब्बथा, अञ्ञथा, इतरथा, उभयथा, थत्तापच्चये तेन पकारेन तथत्ता. एवं यथत्ता, अञ्ञथत्ता.
को पकारोति अत्थे –
किंइमइच्चेतेहि थंपच्चयो होति पकारवचनत्थे. ‘‘किस्स क वे चा’’ति एत्थ चसद्देन किस्स कादेसो. कथं, कं पकारं कथं, केन पकारेन कथं, अयं पकारो इत्थं, इमं पकारं इत्थं. अनेन पकारेन इत्थं, ‘‘इमस्सि थं दानिह तो धेसु चा’’ति इमसद्दस्स इकारो, द्वित्तं. एत्थ हि क्खत्तुं आदिथंपरियोसानप्पच्चयन्तानं अब्ययतद्धितत्ता नामब्यपदेसं कत्वा विभत्तिम्हि कते ‘‘सब्बासमावुसो’’तिआदिना विभत्तिलोपो, ‘‘क्वचि तो पञ्चम्यत्थे’’तिआदिना वुत्ततोआदिप्पच्चयन्ता च इधेव अब्ययतद्धिते सङ्गय्हन्ति.
४२३. यदनुपपन्ना ¶ निपातना सिज्झन्ति.
ये सद्दा लक्खणेन अनुपपन्ना अनिद्दिट्ठलक्खणा अक्खरादितो, नामोपसग्गनिपाततो वा समासतद्धितादितो वा, ते निपातना सिज्झन्ति.
तद्धिततो ताव –
इमस्मा ज्ज सिया काले, समानापरतो ज्जु च;
इमसद्दस्स’कारो च, समानस्स च सो सिया.
इमस्मिं काले, इमस्मिं दिवसे वा अज्ज, समाने काले सज्जु, अपरस्मिंदिवसे अपरज्जु. निपातेहि भवत्थे तनप्पच्चयो. अज्ज भवं अज्जतनं, अज्ज भवा अज्जतनी, स्वे भवं स्वातनं. एवं पुरातनं, हिय्यो भवं हिय्यत्तनं, हिय्यो भवा हिय्यत्तनी इच्चादि.
अब्ययतद्धितं.
सामञ्ञवुत्तिभावत्था-ब्ययतो तद्धितं तिधा;
तत्रादि चतुधापच्चा-नेकत्थस्सत्थिसङ्ख्यातो.
इति पदरूपसिद्धियं तद्धितकण्डो
पञ्चमो.