📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मोग्गल्लान पञ्चिका टीका

सारत्थविलासिनीनाम

पञ्चिकाटीका

पणामादिकथा

विज्जाधनस्स समनुस्सरणम्पि यस्स,

पञ्ञाविसुद्धरतनानयनेकहेतु;

तं धम्मराजममलुज्जलकित्तिमालं,

सामोदमादरमये हदये निधाय.

लद्धम्महोदय महादय (सम्पसादा) [जपसो (पोत्थके)],

सक्का(दि) सक्कतगुणं रतन (द्वयञ्च) [त्तयता (पोत्थके)];

(यापञ्चिका) गुरुवरप्प(भवात्यगाहा) [हपा त्य गाया (पोत्थके)],

तं साधु सिस्सजन मज्जवगाह याम.

जयतीह महापञ्ञो, सो मोग्गल्लायनो मुनि;

यस्स साधुगुणुब्भूत,कित्ति सब्बत्थ पत्थटा.

इच्चेव मनवसेस मत्तनो भयाद्यूपद्दवोपघाभकरसामत्थिय योगेन सकलज्झत्तिकबाहियन्तराय निवारण मधिप्पेतसिद्धि विसेस मभिकङ्खिय रतनत्तय विसयभूतं तंसाधने कन्तनिदान भूतस्स आलोकिययातिसयगुणविसेसयुत्तस्स महतो प्यतिमहनीयस्स रतनत्तयस्स सप्पसादानुरूपं पूजाविसयं तदनुस्स(रणं कत्वा) गुरुसन्नियोगमनुट्ठातुं–

किन्तेहि पादसुस्सूसा, येसं नत्थि गुरूनिह;

ये तप्पादरजोकिण्णा, तेव साधू विवेकिनोति.

वचनतो अत्तनो गुरुपूजा पुरस्सरं पञ्चिकाविवरणं पथि’या पञ्चिका’तिआदिना कतपटिञ्ञत्ता सम्पति महादयोतिआदिनो गन्थस्स साधुजनवण्णनं वण्णनमारभिस्साम.

ननु च वुत्तिगन्थस्स वण्णनायं कताभिनिवेसो-यमाचरियोति कथमिहानधिकते महादयोतिआदिके पटिपन्नोति रतनत्तप्पणामगन्थकत्तुगन्थनिस्सयगन्थारम्भफलअभिधेय्यसङ्खात- पयोजनसोतुजनसमुस्साहनानं सन्दस्सनत्थं. तत्थ रतनत्तयप्पणाम करणं अन्तरायकरापुञ्ञविघातकरपुञ्ञविसेसुप्पादनेन कत्तु मिच्छितस्स गन्थस्स अनन्तरायेनं परिसमापनत्थं. वचीपणामो पनेत्थ सोतूनम्पि यथावुत्तत्थनिप्फादनको आचरियेनाप्यय मत्थो दस्सितोयेव’तत्थ रतनत्तयप्पणामसन्दस्सन’न्तिआदिना, वाचसिकसत्थाधिकारतोपि वचीपणामोति कायप्पणामो मनोपणामो च. न कतो, गन्थकत्तुसन्दस्सनं गन्थस्स पमाण भावविभावनत्थं, गन्थनिस्सयसन्दस्सनं अत्तनियभावसन्धस्सनेन तब्बिसुद्धिदस्सनत्थं, गन्थारम्भफलदस्सनं तप्पटिक्खेपकजननिसेधाय, अभिधेय्यसङ्खातययोजनसन्दस्सनं वीमंसापुब्बकारीनं पयोजनो पालम्भपुब्बिका सत्थे पवत्ततीति सोतुजनसमुस्साहनं (कत्वा) आदरेन गन्थे पवत्तनत्थं, यदाहु –

सब्बस्सेव हि सत्थस्स, कम्मस्सापि च कस्सचि;

केनेतं गय्हते ताव, याव-वुत्तम्पयोजनंति.

ननु सत्थप्पयोजनानं सम्बन्धोपि वत्तब्बो इदमस्स पयोजनन्ति यतो–

सिद्धप्पयोजनं सिद्ध,सम्बन्धं सोतुमिच्छति;

सोतादो तेन वत्तब्बो, सम्बन्धो सप्पयोजनोति.

तत्रेदमुत्तरं–

सत्तं पयोजनञ्चेव, उभो सम्बन्धनिस्सया;

तं वुत्तन्तोगधत्ता न, भिन्नो वुत्तो पयोजनाति.

पयोजनप्पयोजनम्पन सामत्थियलद्धब्बं सयमाचरियेन ‘‘को पन सद्दलक्खणस्स अजानने दोसो’’तिआदिना वुत्तनयेन विञ्ञातब्बं.

तत्थ‘महादयो’त्यादिना गाथाद्वयेन रतनत्तयपणामो दस्सितो, ‘यो इद्धिमन्तेसू’तिआदिना गन्थकत्ता, ‘सद्दसत्थ’न्तिआदिना गन्थनिस्सयो, ‘सङ्खेपनयेना’तिच ‘सारभूतं विपुलत्थगा हिं अनाकुल’न्ति च इमेहि गन्थारम्भफलं सोतुजनसमुस्साहनञ्च, अभिधेय्यसङ्खातप्पयोजनम्पन‘संवण्णन’न्ति इमिना दस्सितं अन्वत्थ ब्यपदेसेन संवण्णीयति विवरित्वा वित्थारेत्वा कथीयति अत्थो एतायाति संवण्णनाभि कत्वा, तम्पन विवरित्वा कथनं सद्दानुसासनसत्थसन्निस्सयत्ता अभिधेय्यो नाम समुदितेन सत्थेन वचनीयत्थो तं [वचनीयत्थोति (पोत्थके)] वुत्तसद्दानुसिट्ठिसङ्खातपयोजनमेवाति अयमेत्थ समुदायत्थो.

अयम्पनेत्थ अवयवत्थो-योति अनियमवचनं धम्मराजसद्दा पेक्खाय चेत्थ पुल्लिङ्गता, तेनेत्थ वुच्चमानगुणविसेसा धारपुग्गलविसेसनिदस्सनं, दयति दुक्खं अपनेत्वा परेसं सुखं ददाति, दयीयति वा सप्पुरिसेहि गमिय(ति स) सन्ताने पवत्तीयति, दयति वा परदुक्खं हिंसति, दयति वा परदुक्खं गण्हाति तंवसेन अत्तनो हदयखेदं करोतीति दया, ‘‘दय=दानगति हिंसादानेसु’’ इच्चस्मा ‘‘इत्थियमणत्तिकयक्याचे’’ति (५-४९) अप्पच्चयो, विसयमहन्तताय महती पसत्था वा दया अस्साति महादयो, विसेसन समासे ‘‘सद्धादित्व’’ (४-८४) वक्खमानपारमितासम्भरणदुक्खानुभव नानमिदं हेतुवचनं, कम्मकिलेसेहि जनिताति जना सत्तलोको, इमिना खीणासवापि सङ्गय्हन्ति तेसम्पि दिट्ठधम्मिकसुखविहारसङ्खात हितस्स दानतो, जनानं समूहो जनता तस्सा हिताय अभिवड्ढिया सकलवट्ट दुक्खनिस्सटनिब्बानसुखभागियकरणायाति वुत्तं होति, अस्सच’सम्पूरय’न्ति इमिना’दुक्खमनुभवी’ति इमिना च सम्बन्धो, सम्बोधीति एत्थ संसद्दो सामन्ति इममत्थं दीपेति, तस्मा संसयमेव अनञ्ञबोधितो हुत्वा चत्तारि सच्चानि बुज्झति पटिविज्झति एतायाति सम्बोधि, संपुब्बा बुधधातुतो ‘‘इ’’इति ण्वादि (को) इप्पच्चयो, सवासनसकलसंकिलेसप्पहायकं भगवतो अरहत्तमग्गञ्ञाणं सब्बञ्ञुतञ्ञाणन्तिपि वदन्ति, सम्पापयतीति सम्पापकं, सम्बोधिया सम्पापकन्ति छट्ठीसमासो, किन्ति धम्मजातं धम्मसद्देनेत्थ पारमिधम्मा पञ्चमहापरिच्चागादयो च अधिप्पेता, तेपि हि अत्तानं धारेन्तं धारेन्ति सम्बोधि सम्पापनसामत्थिययोगेन परेपि धारेन्ति नामाति धम्माति वुच्चन्ति, ‘धर=धारणे’इच्चस्मा खीसु, वियादिसुत्तेन ण्वादि(को) मप्पच्चयो, धम्मानंजातं, धम्माएववा जातं, सम्बोधिसम्पापकञ्च तं धम्मजातं चेति विसेसनसमासो, ‘सम्पूरय’न्ति मस्सेतं कम्मं, सम्पूरयन्ति पयोगसम्पत्तियोगा दीपङ्कर (पाद)मूले हत्थोपगतम्पि निब्बानम्पहाय यथावुत्तकरुणागुणयोगसीतलीभूतहदयताय ‘‘कथन्नामेते अच्चन्त दुस्सहवट्टदुक्खोपगते सत्ते तंमहादुक्खा मोचेस्सामी’’ति वट्टदुक्खनिस्सरणेकहेतुताय सम्मा पूरेन्तो वड्ढेन्तो वुड्ढिं विरूळ्हं वेपुल्लं गमेन्तोति वुत्तं होति, हेतुयेवेदमपि दुक्खानुभवनस्स, महादयता पनस्स परम्परहेतु, दुट्ठु खनति कायिकं अस्सादन्ति’दुपुब्बा खनिस्मा’ ‘‘क्वी’’ति (५-४) क्वि, दुक्खं कायिकदुक्ख वेदना, कीदिसन्ति आह-’अनन्तरूप’न्ति, सभाववचनो यं रूपसद्दो ‘‘पियरूप’’न्तिआदीसुविय, ते च दुक्खसभावा (अनन्ता) अनन्तकारणानं वसेन, तस्मा अनन्तं रूपं सभावो अस्साति अनन्तरूपं, तं दुक्खं अनुभवी विन्दी, किमिवाति आह-‘सुखं वा’ति, सुट्ठु खनति कायिकं आबाधन्ति सुखं, इवसद्दो सधम्मत्तसङ्खातोपमाजोतको, सधम्मत्तञ्हि उपमा, वुत्तञ्हि ‘‘उपमानोपमेय्यानं, सधम्मत्तं सियो पमा’’ति, किं वुत्तं होति ‘‘अनिट्ठानुभवनसभावायापि दुक्खवेदनाय अनुभवनसभावसामञ्ञेन अज्झासयसम्पत्तिविसेसयोगा महाकारुणिकस्स सुखेन सदिसतापत्तिहोतीति दुक्खम्पि समानं तं सुखमिव विन्दी’’ति. कथमञ्ञथा वट्टदुक्खतो सकललोकस्स समुद्धरणं सियाति, अथवा सुखमिव सुखं विन्दन्तो विय अनञ्ञविन्दियमपि तादिसं दुक्खं सकललोकहिताव हितमनताय विन्दीति अत्थो, तेनाह ‘अखिन्नरूपो’ति, अखिन्नं परिस्सममप्पत्तं रूपं सभावो अस्साति विग्गहो.

तं धम्मराजन्ति योति अनियमनिद्दिट्ठस्स वुत्तगुणविसेसाधार पुग्गलस्सनियमनवचनं, धम्मेन राजति नो अधम्मेनाति वा, अत्तना पटिविद्धस्स सामिभावेन धम्मस्स राजा सामीति वा, अत्तना पटिविज्झियमाने धम्मे पटिविज्झन्तोव तत्थ राजति दिप्पतीति वा, परूपकारवसेन तदत्थायेव पटिपन्नत्ता परेसं धम्मं राजेति पकासेतीति वा धम्मराजा, तं धम्मराजं नमित्वाति सम्बन्धो, नमस्सित्वाति अत्थो, कीदिसन्ति आह-‘जितमारवीरं सुधन्त सोवण्णनिभ’न्ति. तत्थ मारो च सो वीरोचाति मारवीरो जितो विद्तेधस्तबलो मारवीरो नाति जितमारवीरो, तं, किञ्चापि देवपुत्तकिलेसाभिसङ्खारमच्चुक्खन्ध मारा-नेन जिता एव, तथापि वीरसद्दसन्निधानेन देवपुत्तमारे गहिते तंविजया अञ्ञेपि जिता एव नाम होन्तीति विञ्ञेय्यं, सुट्ठु धन्तं धमितं उद्धरितं सुधन्तं, सुवण्णमेव सोवण्णं, सुधन्त च तं सोवण्णञ्च, तस्सेव निभा सोभा अस्सेति समासो, अथवा सुधन्तञ्च तं सुवण्णं चेति समासे तस्सिदन्ति ‘‘णो’’ति (४-३४) णप्पच्चये ‘‘मज्झे’’ति (४-१२६) मज्झवुद्धियं सुधन्तसोवण्णं पटिमारूपं, तेन निभो सदिसो, तं.

एत्तावता च –

हेतु फलं परत्थो च, सब्बोपि थुतिसङ्गहो;

हेतु सम्बोधितो, पुब्बेव, यमञ्ञं ततोपरीति.

वुत्तहेतुफलसत्तोपकारवसेन बुद्धरतनस्स थुतिपुब्बकम्पणामं दस्सेत्वा इदानि धम्मराजेन तेनापि पूजनीयस्स धम्मरतनस्स निपच्चकारं दस्सेतुं‘धम्मञ्च मोहन्धतमप्पधंसि’न्ति आह, तत्थ च सद्दो ‘धम्मञ्च नमित्वा’ति [नमस्सित्वा (पोत्थके)] नमस्सनक्रियाय धम्मं सम्पिण्डेति, किम्भूतन्ति आह, ‘मोहन्धतमप्पधंसि’न्ति, मुय्हतीति मोहो=अञ्ञाणं, अन्धयति समत्थचक्खुविञ्ञाणपरिहानेनाति अन्धं, अन्धञ्च तं तमञ्चेति अन्धतमं=बाळ्हतिमिरं, मोहोयेव तंसदिसताय अन्धतमन्ति मो हन्धतमं, तं पधंसेति पकारेन नासेति सीलेनाति मोहन्धतमप्पधंसी, पसद्दस्सपकासनत्थं हित्वा पकारत्थस्सेव गहणतो परियत्तिया सह–

सोतापत्तादयो मग्गा,चत्तारो तप्फलानिच;

चत्तारि अथ निब्बानं, धम्मा लोकुत्तरा नवाति.

वुत्तनवलोकुत्तरम्मो गहिताति विञ्ञातब्बं, अञ्ञथा अरहत्तमग्गोव गय्हेय्य, कस्मा पनेत्थ मोहस्सेव पहानं वुत्तं, नेतरेसन्ति तम्मूलकत्ता सब्बकिलेसानं, तप्पहानस्मिञ्हि वुच्चमाने तम्मुखेनेतरेसम्पि पहानं वुत्तमेव होतीति.

एवं धम्मरतनस्स नमक्कारं दस्सेत्वा इदानि तदाधारभूतसङ्घरतनं नमस्सितुं ‘सङ्घं तथा सङ्घटितं गुणेही’ति वुत्तं, तत्थ तथासद्दो समुच्चये वा, वचोयुत्तियं वा, वचोयुत्तिपक्खे च सद्दो आनेत्वा सम्बन्धितब्बो, किलेसादयो संहनति हिंसतीति सङ्घो, संपुब्बतो हनतिस्मा क्विम्हि ‘‘क्विम्हि घोपरिपच्चसमो ही’’ति (५.१००) हनस्स घो, किलेसहिंसनञ्चेत्थ तदङ्गादिवसेन गहितं, गुणेहीति सामञ्ञनिद्देसतो सम्मुतिसङ्घेन सद्धिं

चत्तारो च पटिपन्ना, चत्तारो च फलेठिता;

एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितोति.

वुत्तअट्ठअरियपुग्गला गय्हन्ति, गुणेहीति लोकियलोकुत्तरेहि सीलादिगुणेहि, सङ्घटितन्ति संहतं.

एवमनन्तरायेन गन्थपरिसमापनत्थमनन्त गुणविसिट्ठलोकत्तयग्गसीखामणिभूतस्स रतनत्तयस्स पणामं दस्सेत्वा इदानि गन्थ कत्तादियथावुत्तत्थोपदस्सन पुब्बङ्गममत्तना समारभितब्बं गन्थ करणं पटिञ्ञातुकामो’यो इद्धिमन्तेसू’तिआदिमाह, तत्थ ‘यो’ति इमस्स ‘तन्नामधेय्येना’ति इमिना सम्बन्धो, एताय सत्ता इज्झन्ति इद्धा वुद्धा उक्कंसगता होन्तीति इद्धि=इद्धिविधादयो लोकिया लोकुत्तरा च सा एतेसमत्थीति इद्धिमन्तो, तेसु इद्धिमन्तेसु, इद्धिमन्तानं महासावकानं मज्झेति अत्थो, महत्तप्पत्तोति महत्तं महन्तभावं गतो, तन्नामधेय्येनाति तस्सेव नामधेय्यमस्साति तन्नामधेय्यो, तेन, तपोधनेनाति मुनिना, किं वुत्तं होति- ‘‘एतदग्गं भिक्खवे मम सावकानं भिक्खूनं इद्धिमन्तानं यदिदं मोग्गल्लानो’’ति भगवता इद्धिमन्तेसु एतदग्गे ठपितो महामोग्गल्लानत्थेरो नाम यो दुतियो अग्गसावको… (तेन समाननामधेय्येनाति) तमपदिसन्तो-यमाचरियो अनुद्धतभावेन उजुनाक्कमेन नामादिकमवत्वा वङ्कवुत्तिया अत्तनो मोग्गल्लानोति नामं महासामिट्ठानन्तरप्पत्तिं कालोचितपञ्ञा वेय्यत्तियं बुद्धसासनोपकारितादिञ्च विभावेति. ‘यं रचित’न्ति सम्बन्धो, रचितन्ति कतं, किन्ति आह सद्दसत्थ’न्ति, सद्दसत्थं नाम सुत्त, सद्दलक्खणब्याकरणाद्यपरनामधेय्यं, सुत्तं(हि) ‘सद्दा (लक्खीयन्ति) सासीयन्ति अनुसासीयन्ति पकतिप्पच्चयादिविभागकप्पनाय एतेना’ति सद्दलक्खणन्ति च ‘ब्याकरीयन्ति सद्दनिप्फादनवसेन कथीयन्ति एतेना’ति ब्याकरणन्ति च वुच्चति, अपरम्पन वुत्यादि तदुपकरणभावेन सद्दसत्थं सद्दलक्खणं ब्याकरणन्ति च वुच्चतीति दट्ठब्बं, अनुनन्ति तब्बिसेसनं, असेसलक्खियोपसङ्गाहकभावेन वत्तब्बस्सापरस्साभावा सम्पुण्णन्ति अत्थो, अथाति अनन्तरत्थे निपातो, सद्दसत्थरचनानन्तरन्ति अत्थो, तस्सेति सद्दसत्थस्स, वुत्ति च समासा कताति सम्बन्धो, सुत्तं विवरीयति एतायाति वुत्ति, समस्सते सङ्खिपीयतीति समासा.

तस्सापीति वुत्तियापि, सङ्गहेत्वा सद्दवसेन सङ्कुचितं विय कत्वा खिपनं सङ्खेपो, तस्स नयो कमो सङ्खेपनयो, तेन, भोवाति यो सद्दसत्थस्स वुत्तिया च कत्ता सो एव, इदानि सुत्तवुत्तिरचनानन्तरमवसरप्पत्ते इमस्मिं काले, समारभेय्य सम्मा आरम्भं करेय्य बहुन्नं क्रियाक्खणानमादिभूतं क्रियाक्खणमनुतिट्ठेय्य, किन्ति संवण्णनं, संवण्णीयति अत्थो एतायाति संवण्णना, पञ्चीयति विपञ्चीयति ब्यत्ती करीयति वुत्ति अत्थो एतायाति वा, तं पञ्चयतीति वा लद्धनामपञ्चिका, तं.

एवमत्तना करणीयसत्थम्पटिजानित्वा तदनन्तरं ‘‘द्वे मे भिक्खवे पच्चया सम्मादिट्ठिया उप्पादाय (कतमे द्वे) परतो च घोसो (अज्झत्तञ्च) योनिसो मनसिकारो’’ति वचनतो सम्मासवनपटिबद्धा सब्बापि सासन (प्पटि) सम्पत्तीति सासनप्पटिपत्तिया ब्याकरणस्स मूलकारणत्ता तं सवने साधुजने नियोजेन्तो ‘तं सारभूत’न्तिआदिमाह, तत्थ तन्ति यसद्दविरहेपि अधिकतत्ता संवण्णनं परामसति, तं सुणन्तू’ति सम्बन्धो, साधूति सवनक्रियाविसेसनं, अत्थानुरूपं ब्यञ्जनं, ब्यञ्जनानुरूपञ्च अत्थंसल्लक्खेत्वा अनञ्ञमना हुत्वा सक्कच्चं सुणन्तूति अत्थो सुवण्णभाजने निक्खित्तसीहवसाविय अविनस्समानं कत्वा हदये ठपनवसेन, सक्कच्चसवनमेव हि सोतूनमत्थावहं होतीति, सन्तोति सवनक्रियाय कत्तारो दस्सेति, तथा सातिसयब्याकरणं… तथाविधा एव सप्पुरिसा साधुकं सोतुकामा होन्तीति, किम्भूतन्ति आह ‘सारभूत’न्तिआदि, भूतसद्दो एत्थ ‘‘भूतस्मिं पाचित्तिय’न्तिआदीसु विय विज्जमानत्थो, फेग्गुत्ताभावेन अपरिच्चजनीयताय सारो थिरं सो अत्थो ब्यञ्जनञ्च अस्सा अत्थीति सारा च सा भूताच, अथ वा लोकियलोकुत्तरगुणातिसयसाधनेकसाधनभावतो सेट्ठट्ठेन सारञ्च सा भूताचाति सारभूता, तं गन्थो येवेत्थ सङ्खेपितो, अत्थो पन नयग्गाहिततायपि सब्बथा दस्सितोयेवाति विपुलं अत्थं गण्हातीति विपुलत्थगाही, तं, विधीयमानवण्णनाक्कमविसेसेन ब्याकुलस्स वण्णनाक्कमस्स निरसनतो नत्थि आकुलं किञ्चि अस्साति अनाकुलं, तं, इमिना च कच्चायनवुत्तिवण्णनासु न तथाभावं दस्सेति.

तदेवमधिकतत्तायेवायमाचरियो गन्थारम्भे’महादयो यो’तिआदिके पटिपज्जित्वा दानि अत्तना वण्णनीयस्स गन्थस्सादि भूतं वाक्यमनधिकतपरिहारमुखेनेवोपन्यस्य ब्याख्यातुमाह- ‘इधा’तिआदि, तत्थ इधाति इमस्मिं मागधिकसद्दलक्खणविरचनाधिकारे, मागधानं सद्दानं इदन्ति मागधिकं, मागधिकं सद्दलक्खणन्ति विसेसन समासो, विरचयितुकामोति कत्तुकामो, रतिंजनेतीति रतनं, रमयती [र तयती (पोत्थके)] ति (वा) रतनं अनप्पच्चयेन, अथवा यं लोके चित्तीकतादिकं रतनन्ति वुच्चति, इदम्पि तं सदिसताय रतनन्ति वुच्चति, तथाचाहु–

चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चतीति.

बुद्धादीनमेतमधिवचनं, तयो अवयवा अस्साति तयं, समुदायो, रतनानं तयं रतनत्तयं, अवयवविनिम्मुत्तस्स पन समुदायस्स अभावतो तीणि एव रतनानि वुच्चन्ति, पणमनं पणामो, रतनत्तयगुणनिन्नता, पणमन्ति एतायाति वा पणामो, पणामक्रियानिप्फादिका कुसलचेतना, रतनत्तयस्स पणामोति छट्ठीसमासो, अभिधीयति पटिपादीयतीत्यभिधेय्यो समुदितेन सत्थेन वचनीयत्थो, येन च यो पटिपादीयति सो तस्स अत्थो होतीति, सो च पकतिप्पच्चयादिविभागकप्पनाय सद्दानं सङ्खरणं, सद्दसत्थेन हि सद्दसङ्खरणमेव पटिपादीयति, (रतनत्तयप्पणामो च अभिधेय्यो च) रतनत्तयप्पणामाभिधेय्यन्ति चत्थसमासो, तस्स सन्दस्सनं अत्थो यस्साति अञ्ञपदत्थो, किन्तं वाक्यं, ता वाति वाक्यालङ्कारे, ननुचेवमधिकतत्तेपि अभिधेय्यमत्तमेवदस्सेतब्बं सिया किं वाचापणामेन, कायमनोमयेनापि पुञ्ञाति सयप्पत्तिया अभिसमीहितत्थसिद्धि होतेवाति चोदनं मनसि निधाय वचीपणामस्स परत्थसन्निस्सयतञ्च तस्सेव विभागेन पयोजनञ्च दस्सेतुमाह- ‘तत्थ’इच्चादि, गुणसद्दो एत्थ ‘‘सतगुणा दक्खिणा पाटिकङ्खा’’तिआदीसु विय आनिसंसट्ठो, गुणानमानिसंसानं अनुकूलं अनुगुणं, हेतुमन्तविसेसनमेतं, पधानभावं नीतं पणीतं अतिउत्तमन्ति अत्थो, अतीसयेन पणीतं पणीततरं, चित्तस्ससन्तानं पबन्धो चित्तसन्तानं, पणीततरञ्च तं चित्तसन्तानञ्च, अनुगुणञ्च तं पणीततरचित्तसन्तानञ्चाति विसेसनसमासो, तप्पणामकरणेन अनुगुण…पे… सन्तानं येसन्ति अञ्ञपदत्थो, तेसं, यथा ते सोतारो रतनत्तयस्स पणामकरणेन पुञ्ञातिसयप्पटिलाभा अनेकानिसंसातिसयप्पटिलाभानुकूल चित्तसन्तानताय पधानतरचित्तसन्ताना होन्ति, तथा पवत्तानन्ति अधिप्पायो, इदम्पि अधिगता…पे… न्तराधानन्तीमेसं हेतुभावेन तिट्ठति, अधिगता पत्ता अनेके बहू आनिसंसविसेसा आयु वण्णसुखबलपटिभानादयो येसन्ति विग्गहो, विसोसिता सुक्खापिता अन्तराया भयादयो अज्झत्तिका बाहिया वा येसं तथाविधानं सोतूनं, एतेपि अभि,पे,द्धत्थन्ति इच्चस्स हेतू, अभिसमीहितस्स अनुट्ठितस्स कतनिट्ठितस्स गन्थस्स अवबोधोयेव फलं, तस्स सिज्झनत्थं, किन्तं रतनत्तयप्पणामसन्दस्सनं.

सच्चं पुनपि सच्चन्ति, भुजमुक्खिप्प वुच्चते;

सकत्थो नत्थी नत्थेव,परस्सत्थमकुब्बतोति.

वचनतो परत्थोव सप्पुरिसेहि कत्तब्बो, परत्थे सम्पादिते पन सकत्थो सम्पन्नोव नाम सियाति मनसि कत्वा आह- ‘एतदेवा’तिआदि. कायमनोसमाचरणेन सम्पज्जमानञ्च वचीसमाचरणेन सम्पज्जतेवाति अनेनेव वाक्येन विञ्ञायतीति अवगन्तब्बं, बुद्धि पुब्बा यस्मिं करणे तं बुद्धि पुब्बं, तं सीलेन करोन्ता बुद्धिपुब्बकारिनो, अभिधेय्यस्स अधिगमो जाननं पुब्बो यस्स सो अभिधेय्याधिगमपुब्बको , अवतारो पवत्ति, एकदेसदस्सने ‘‘समुद्दो दिट्ठो’’ति विय एकदेसेपि समुदायवोहारदस्सनतो पच्छिम पादेनाति वुत्तं, पच्छिमपादस्सेकदेसभूतेन ‘सद्दलक्खण’मिच्चनेनाति अत्थो, साधियं सद्दानं सङ्खरणं, साधनं ब्याकरणं, तं लक्खणं सभावो अस्साति साधियसाधनलक्खणो, साधियस्सेदं साधनं, साधनस्स चेदं साधियन्ति एवमस्सेदम्भावहेतुसभावो सम्बन्धोति वुत्तं होति, पयोजनं अभिधेय्यसद्दोपदस्सितं सद्दसङ्खरणं, तत्थ सम्बन्धस्सन्तोगधत्तं… साधियोपदस्सनमुखेन साधनस्सापि दस्सितत्ता निस्सयोपदस्सनतो, उस्सुक्कं सम्मावायामं, बुद्धत्तं सब्बञ्ञुतञ्ञाणं, पूरेत्वाति–

मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;

पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;

अट्ठधम्मसमोधाना, अभिनीहारो समिज्झतीति.

वुत्तअट्ठधम्मसमन्नागतेन अभिनीहारेन समन्नागता हुत्वा यथावुत्ते पारमितादयो धम्मे पूरेत्वाति अत्थो, आगताति सत्तत्तिंसबोधिपक्खियधम्मानुब्रूहनेन आगता, इधाति इमस्मिं लोके, आगताति पत्ता उप्पन्ना, तथागतोति यथा सम्पति जाता ते भगवन्तो सत्तपदवीतिहारेन गता, तथा अयम्पि उत्तराभिमुखं गतोति अत्थो, मुहुत्तजातोवाति सम्पतिजातो एव, जातसमनन्तरमेवाति वुत्तं होति, विक्कमीति अगमासि, सत्त पदानि गन्त्वान दिसा विलोकेसीति इदं ‘‘धम्मता एसा भिक्खवे सम्पति जातो बोधिसत्ता समेहि पादेहि पतिट्ठहित्वा’’ति एव मादिकाय पाळिया सत्तपदवीतिहारूपरिठितस्स सब्बदिसानुविलोकनस्स वुत्तत्ता वुत्तं, दिसा विलोकेसि समन्ततोति इदम्पन ‘समेहि पादेहि फुसी वसुन्धर’न्ति एतस्स अनन्तरं दट्ठब्बं… पादेहि वसुन्धराफुसनानन्तरमेव दसदिसावलोकितत्ता, अट्ठङ्गानि नाम–

विसट्ठं मञ्जु विञ्ञेय्यं, सवनीया-विसारिनो;

बिन्दु गम्भीरनिन्नादि,च्चेवमट्ठङ्गिको सरोति.

वुत्तानि अट्ठङ्गानि, तथागतोति इमस्सेव विसुं अत्थपरियायं दस्सेतुं ‘अथवा’तिआदिमाह, अरियेन सेतुनाति समथविपस्सनासङ्खातेन उत्तमेन मग्गेन, एवमादिनातिआदिसद्देन तेसं तेसं धम्मानं सभावसरसलक्खणं तथं आगतो यथावतो अधिगतो’येगत्यत्था ते बुद्ध्यत्था, ये बुद्ध्या ते गत्यत्था’तितथागतोति एवमादिं सङ्गण्हाति, तत्थतत्थाति तेसु तेसु दीघागमादीसु, तथागतभावोति तथागतोति भवनं निप्फत्ति नमस्सनकिरियाभिसम्बन्धाति’नमस्सित्वा’ति एत्थ नमस्सनकिरियाय अभिसम्बन्धा इमिना तथागतादीनं कम्मत्तं विभावेति, नमस्सनकिरियाविसेसनत्ताति ‘नमस्सित्वा’ति नमस्सनं कत्वाति वुत्तं नाम सियाति नमस्सनन्ति वुत्तनमस्सनकिरियाय विसेसनत्ता, बोधियाति बोधिवुच्चति चतूसु मग्गेसु ञाणं, तं भगवा एत्थ पत्तोति (बोधि, तस्सा) बोधिरुक्खस्साति अत्थो, मूलेति मूलसमीपे ‘‘याव मज्झन्हिके काले छाया फरति निवाते पण्णानि पतन्ति एतावता रुक्खमूलं’’तिआदीसु विय, ननु अञ्ञेपि खीणासवा ‘अग्गमग्गेने’च्चादिना वक्खमान नयेन निप्फन्ना एवाति अनुयोगं मनसिकत्वा वुत्तं ‘सहेव वासनाया’ति, न हि भगवन्तं ठपेत्वा अञ्ञे सह वासनाय किलेसे पहातुं सक्कोन्ति, एतेन अञ्ञेहि असाधारणं भगवतो अरहत्तन्ति दस्सेति, तेनेव इद्धसद्दस्स अत्थं दस्सेन्तो’तेपि हि’च्चादिकं वक्खति, कापनायं वासना नाम पहीनकिलेसस्सापि अप्पहीनकिलेसस्स पयोगसदिसपयोगहेतुभूतो किलेसनिहितो सामत्थियविसेसो’आयस्मतो पिलिन्दवच्छस्स वसलसमुदाचारनिमित्तं विय’, अग्गमग्गेनाति अरहत्तमग्गेन, सब्बकिलेसे रागादिके, अरहत्तं अग्गफलं, सम्मुति उपपत्तिदेवभावतो अञ्ञेन विसुद्धि देवभावेनातिनिप्फन्नत्ता आह-‘विसुद्धिदेवभावेना’ति, सकलकिलेसकालुस्सियापगमेन विसुद्धिप्पत्तिया सब्बञ्ञुगुणा लङ्कारेन विसुद्धिदेवभावेनाति अत्थो.

‘इध=संसिद्धियं’ इद्धवन्तो इद्धात्तप्पच्चयेन, ‘गुण=आमन्तणे’ भूवादिसेसो, गुणीयन्ति परिचीयन्ति सेय्यत्तिकेहीति गुणा कप्पच्चयेन, तेपीति सावकपच्चेकबुद्धापि, हि सद्दो हेतुम्हि, यस्मा अग्गं…पे… अनूनगुणा , तस्माति अत्थो, सब्बञ्ञुतादीनन्तिआदिकं तेसं सब्बञ्ञुबुद्धेहि ऊनगुणताय हेतुवचनं, केचि ‘सिद्धो मिद्धगुणो अस्साति सिद्धमिद्धगुणन्ति दुट्ठमत्थं परिकप्पेत्वा वाक्यमिदं दूसेन्ति, ते पन ‘मिद्धो नाम कोचि गुणो नत्थी’ति च, ‘तथागतो नाम मिद्ध गुणो न होती’ति च, ‘तादिसो चे सिया न ञाणनिस्सितपूजा पकतोपयोगिनी भवती’ति च अजानित्वा वदथ तुम्हेहि वत्वा उय्योजेतब्बा, मङ्गलत्थञ्चेत्थादो सिद्धसद्दोपादानं, मङ्गलादीनि हि सत्थान्यब्याहतप्पसरानि होन्त्यायस्मन्तब्याख्यातुसोतुकानि च, धम्मसङ्घानम्पीति इमिना अवयवेन विग्गहेपि समुदायस्स समासत्थत्ता अञ्ञपदत्थसमासोयं तग्गुणसंविञ्ञाणोति दीपेति, तेनाह- ‘अञ्ञपदत्थे’च्चादि, गुणीभूतानम्पीति अप्पधानभूतानम्पि विसेसनभूतानम्पि अञ्ञपदत्थस्स पधानत्ता, किरियातिसम्बन्धो वगम्यते धम्मसङ्घानं गुणीभूतानम्पि तदविनाभावित्तेन नमस्सनातिसम्बन्धा, तदेव समत्थेति ‘तथाह’च्चादिना, पुत्तेन सह वत्तमानोति तग्गुणसंविञ्ञाणअञ्ञपदत्थसमासत्ता तुल्यमुभिन्नम्पि आगमनन्ति पुत्तोपि आगतोति पतीयते, तत्थाति निद्धारणे सत्तधी, अत्तानन्ति धम्मं दस्सेति, धारेन्तेति अत्तनि ठपेन्ते पवत्तेन्ते उप्पादेन्ते, चत्तारोपि अपाया सामञ्ञवसेन’अपाये’ति वुत्ता, किलेसवट्ट कम्मवट्ट विपाकवट्टवसेन तयो वट्टा, तेसु दुक्खं, तस्मिं, धारेतीति वुत्तधारणं नाम अत्थतो अपायादिनिब्बत्तककिलेसविद्धंसनं, तञ्च यथारूपं किलेससमुच्छिन्दनतप्पटिप्पस्सद्धि आलम्बनभावेन होतीति आह- ‘सो…पे… वसेना’ति, नवन्नम्पि, ते समधिगमहेतुताय धम्मोयेव नामाति ‘दसा’तिआदि वुत्तं, तत्थ कारणमाह- ‘तम्मूलकत्ता’तिआदि, तम्मूलकत्ताति तं कारणत्ता, सीलदिट्ठिसामञ्ञेनाति अरियेन सीलेन अरियाय च दिट्ठिया समानभावेन, अरियानञ्हि सीलदिट्ठियो मग्गेनागतत्ता सब्बथा समानाव, तेन ते यत्थकत्थचि ठितापि सहगतावाति संहतोति इमस्मिं अत्थे सङ्घोति पदसिद्धि दट्ठब्बा, अधिप्पेतवसेन पनेतं वुत्तं, लोकियसीलदिट्ठिया सामञ्ञेन संहतत्ता सम्मुतिसङ्घोपि पणामारहोयेवाति दट्ठब्बं.

अथ केते सद्दा, येसमिदं लक्खणं भासिस्सन्ति पटिञ्ञातन्ति आह-‘सद्दा घटपटादयो’ति, आदिसद्देन रुक्खादयो, ननु सन्ति मेघसद्दसमुद्दसद्दादयोपीति न निरत्थकानमिधानुपयोगित्ता, ये लोकसङ्केतानुरोधेनात्थप्पकासका तेसं सात्थकानमे विदं लक्खणन्ति, अपिच ‘सद्दा घटपटादयो’ति वदन्तो वेदिकानं विय उन्ति [ञत्थि (पोत्थके)] आदीनं अनुपुब्बीनियमावत्थानमसम्भवा तदनुक्कमेन निप्फादियमाननम्पि सद्दानं लोकियत्तानभिवत्तनञ्च बोधेतीति दट्ठब्बं, नु तत्थ पकासकत्थं सद्दस्स समुदायवसेन वा सिया पच्चेकवण्णवसेन वा, तत्थ यदि पच्चेकवण्णा पकासयेय्युं, घटसद्दे घकारोयेव घटत्थं, पकासयेय्य, तथा चाञ्ञेसमकारादीनमनत्थ कता सिया, अथ समुदिता पकासयेय्युं, तदा वण्णानमुच्चारणानन्तरविनासित्ता समुदायोयेव न सिया, तथा सति कथ मत्थं सद्दो पकासयतीति चे कमेन सोतचित्तादिगहितक्खर पाळिया च यो सद्दोति विञ्ञेय्यो सात्थको चित्तगोचरो, चित्तगोचरस्सापि सद्दस्स पन बालजनप्पबोधाय कप्पनामत्तेन पकत्यादिविभागतो, न सभावेनान्वाख्यानं, तेनाह-‘पकत्या’दि आदि, ननु गोइच्चादिसाधुसद्दनियमे सति गोतादयो असाधु सद्दाति विञ्ञायन्ति गन्तब्बमग्गनियमे अगन्तब्बमग्गो विय, गोतादि असाधुसद्दनियमे वा गोइच्चादयो सद्दा साधवोति अगन्तब्बमग्गनियमे गन्तब्बमग्गो विय, किं सद्दानमन्वाख्यानेना तिदमासङ्किय पयोजनमाह- ‘लक्खणाभिधानंचे’च्चादि, सद्दानम्पटिपत्तियं पटिपदपाठस्सानूपायत्तं दस्सेतुमाह- ‘अञ्ञथे’च्चादि, अञ्ञथाति असति लक्खणाभिधाने, सक्कतादीतिआदिसद्देन पाकतादिं सङ्गण्हाति, बहुविधत्तं सक्कतपाकतपेसाचिकअपब्भंसवसेन, मगधेसु विदिताति इमस्मिं अत्थे ‘‘अञ्ञस्मि’’न्ति (४-१२१) मागधानं इदन्ति अत्थे ‘‘णो’’ति (४-३४) णप्पच्चये मागधा मागधन्ति च पदनिप्फत्ति वेदितब्बाति दस्सेतुमाह- ‘मगधेस्मि’च्चादि, मगधेसु विदितातिआदिनो अधिप्पायं विवरितुमाह- ‘इदं वुत्तं होती’तिआदि, तत्थ इदन्ति इदानि वक्खमानं मागधं…पे… होतीति एतं वुत्तं होतीति मगधेसु…पे… लक्खणं मागधन्ति वदता पकासितं होतीति अत्थो, हिसद्दो’मगधेस्वि’च्चादिना वुत्तं समत्थयति, लक्खणं विसेसयताति सद्दलक्खण सद्दस्स उत्तरपदत्थप्पधानत्ता मागधन्ति इमिना लक्खणं विसेसयता ब्यवच्छेदयता वुत्तिकारेन, अत्थतोति सामत्थियतो, सद्दे च विसेसितो होतीति सद्दलक्खणसद्दो मागधे एव [सद्देएव (पोत्थके)] ब्यवच्छेदितो होति, अयमेत्थाधिप्पायो ‘मगधेसु विदिता मागधाति सद्दे गहेत्वा तेसमिदं मागधन्ति मागधसद्देन यस्मा सद्दलक्खणसद्दे लक्खणं विसेसितं, तस्मा सद्दलक्खणसद्दे सद्दो यदि अमागधो कथं लक्खणं मागधं सियाति सामत्थिया सद्दोपि विसेसितो होती’ति, ननु मागधन्ति लक्खणस्स मागध सद्दसम्बन्धित्तझापनतो सद्दलक्खणन्ति एत्थ सद्दसद्दस्स निरत्थक तापत्ति होतीति, न होति गम्ममानत्थस्स सद्दस्स पयोगम्पति कामचारत्ता सद्दलक्खणसद्दस्स वा समासत्थे निरुळ्हत्ता ‘‘तत्रिदं सुगतस्स सुगतचीवरप्पमाण’’न्तिआदीसु विय, कोपनातिआदिसद्दलक्खणन्ति इमिना अभिधेय्यसङ्खातपयोजनस्स दस्सितत्ता तप्पयोजनपुच्छनपरा चोदना, वुच्चतेच्चादि परिहारो, यथा सब्बथात्तपरहितकामेन.

पियो च गरु भावनीयो, वत्ता च वचनक्खमो;

गम्भीरञ्च कथं कत्ता,नोचा ठाने नियोजकोति.

वुत्तेहि ततो परेहि च पसत्थतरेहि गुणविसेसेहि समुपेतं गुरुं.

तस्मा अक्खरकोसल्लं, सम्पादेय्य हितत्थिको;

उपट्ठहं गुरुं सम्मा, उट्ठानादीहि पञ्चहीति.

वचनतो उट्ठान-उपट्ठान-परिचरिया-सुस्सूसा सक्कच्चसिप्पपटिग्गहणेहि सम्मा उपट्ठहन्तेन सवन,उग्गहन-धारण-परिपुच्छा-भावना हि कङ्खाविच्छेदं कत्वा विञ्ञातब्बं सद्दलक्खणं, तथा अविञ्ञातं सद्दलक्खणमनेनाति अविञ्ञातसद्दलक्खणो पुग्गलो, हिसद्दो अवधारणे, सो ‘धम्मविनयेसु कुसलो न होती’ति एत्थ दट्ठब्बो, कुसलो दक्खो न होति, तत्थ धम्मविनयेसु सुत्तन्ताताभिधम्मसङ्खातेसु धम्मेसु चेव विनये च, कस्मा–

यो निरुत्तिं न सिक्खेय्य, सिक्खन्तो पिटकत्तयं;

पदेपदे विकङ्खेय्य, वने अन्धगजो यथाति.

वचनतो, अयमेत्थाधिप्पायो ‘‘यथा वुत्तनयेन सम्भूतपद ब्यामोहवसेन पदत्थेपि ब्यामोहसम्भवतो सुत्तन्तोपदस्सिताय दिट्ठिविनिवेट्ठनाय च अभिधम्मागते नामरूपपरिच्छेदे च विनय निद्दिट्ठे संवरासंवरे च अकोसल्लं सिया’’ति, यथाधम्मन्ति धम्मविनय सद्दस्स यो-त्थो विनयसुत्ताभिधम्मसङ्खातो, तस्स सो-त्थो, तदनतिक्कमेन, पटिपज्जितुमसक्कोन्तोति तत्थतत्थेव वुत्तासु अधिसील अधिचित्त अधिपञ्ञासिक्खासु पवत्तितुं असमत्थो, कुसलो पन समत्थो पञ्ञाविसेसालोकपटिलाभतो, वुत्तं हि–

याव तिट्ठन्ति सुत्तन्ता, विनयो याव दिप्पति;

ताव दक्खन्ति आलोकं, सूरिये अब्भुग्गते यथाति.

पटिपत्तिन्ति पटिपज्जीयतीति पटिपत्तीति यथावुत्तं तिविधम्पि पटिपत्तिं, विराधेत्वाति नासेत्वा, नस्सति हि पटिपत्ति तेसुयेवा को सल्लतमगतत्ता, तथा चाहु–

सुत्तन्तेसु असन्तेसु, पमुट्ठे विनयम्हि च;

तमो भविस्सति लोके, सूरिये अत्थङ्गते यथाति.

संसारदुक्खस्सेव भागी होति… यथावुत्ता-नुक्कमपरिच्चागेन अनुरूपपटिपत्तिया पटिलभितब्बत्ता अधिगमविसयस्स [विसथत्ता (पोत्थके)] यो गक्खेमस्स, वुत्तञ्हि तस्सानुलोमपटिपत्तिमूलकत्तं–

सुत्तन्ते रक्खिते सन्ते, पटिपत्ति होति रक्खिता;

पटिपत्तियं ठितो धीरो, योगक्खेमा न धंसतीति.

एतावता अविञ्ञातसद्दलक्खणस्स सकत्थपरिहानिं दस्सेत्वा इदानि सकत्थसम्पत्तिमूलिका परत्थसम्पत्तीति तदभावा तादिसो पुग्गलो परेसम्पि पच्चयो भवितुं न सक्कोतीति दस्सेतुं ‘नचा’तिआदि वुत्तं, पतिट्ठाति धारणं, तञ्चेत्थ तेसं तेसं कुल पुत्तानं धम्मविनयसिक्खापनं तंतं कम्मतो नित्थरणादि च, तदुभय मेवा-न्हसङ्गिकं पतिट्ठं, मुख्यभूतम्पन तम्मूलके सुपरिसुद्धसीले पतिट्ठापनमेव, तदुपकरणत्थो सिक्खापनादि, इध पन तं साधनभूतो पुग्गलो उपचारतो पतिट्ठाति गहेतब्बो, हिसद्दो यथावुत्त समत्थनत्थे निपातो, सद्दलक्खणञ्ञूयेवाति अवधारणम्पन तेसु तब्बिदूयेव समत्थोति दस्सनत्थं पकरणवसेन वुत्तं, अत्तनो पन सुगुत्तसीलक्खन्धविरहेन कदाचि कोचि यथावुत्तानं पतिट्ठाभवितुं न सक्कोति… तम्मूलकत्ता सद्धम्मट्ठितिया सपरपतिट्ठा भावस्स च, तेनेव विनयधरे आनिसंसं दस्सेन्तेन भगवता तप्पधानं तप्पमुखंव कत्वा ‘‘पञ्चिमे भिक्खवे आनिसंसा विनयधर पुग्गले, कतमे पञ्च अत्तनो सीलक्खन्धो सुगुत्तो होति सु रक्खितो, कुक्कुच्चपकतानं पटिसरणं होति, विसारदो सङ्घ मज्झे विहरति, पच्चत्त्थिके सहधम्मेन सुनिग्गहितं निग्गण्हाति, सद्धम्मट्ठितिया पटिपन्नो च होती’’ति वुत्तं, अत्थानुरूपन्ति अत्तनो वचनीयस्सत्थस्स वाचकत्तेन योग्यं, ब्यञ्जनानुरूपन्ति अत्तनो वाचकस्स वचनीयत्तेन योग्यं, परिवासादीसूतिआदिसद्देन अब्भानादिं सङ्गण्हाति, तंतंकम्मन्ति परिवासादिकं तंतंकम्मं, अञ्ञोति असद्दलक्खणञ्ञू, न केवलमनेन सकत्थपरत्थाव नासिता, अथ खोति विधो सद्धम्मोपि नासितोयेवाति वत्थुमाह ‘अजानन्तो पना’तिआदि, अयथापटिपज्जमानोति सद्दलक्खणञ्ञुना यथा येन पकारेन अत्थानुरूपं ब्यञ्जने ब्यञ्जनानुरूपञ्च अत्थे पटिपज्जितब्बं, तथा अप्पटिपज्जमानो, तथा च वक्खति– तथा हि सो सद्दलक्खण मजानन्तो’तिआदि. तिविधम्पि सद्धम्मन्ति परियत्तिपटिपत्तिअधिगमवसेनति विधमेव सद्धम्मं, तत्थ तिपिटकबुद्धवचनं परियत्तिसद्धम्मो नाम, तेरस धुतगुणा चुद्दस खन्धकवत्तानि द्वे असीति महावत्तानीति अयं पटिपत्तिसद्धम्मो नाम, चत्तारो मग्गा चत्तारि च फलानि अयं अधिगमसद्धम्मो नाम, तथाहिच्चादिना वुत्तमत्थं समत्थेति, तम्पि पाळिया थिरीकातुं ‘वुत्तं हेत’न्तिआदिमाह, तत्थ धम्माति हेतू, सद्धम्मस्साति यथावुत्तस्स तिविधस्स सद्धम्मस्स, पदब्यञ्जनन्ति पदञ्च ब्यञ्जनञ्च तं, तत्थ पदं नाम स्याद्यन्तं त्याद्यन्तञ्च, ब्यञ्जीयति अत्थो एतेनाति ब्यञ्जनं-वाक्यं अथवा पज्जते गम्यते अत्थो एतेनाति पदं-स्याद्यन्तादि, वाक्यंव ब्यञ्जनं, सिथिलधनितादिपदमेववा वुत्तनयेन ब्यञ्जनन्ति पदब्यञ्जनं, तं, दुन्निक्खित्तं दुट्ठु निक्खित्तं ठपितं विराधेत्वा कथितं, अत्थो च दुन्नीतोति दुन्निक्खित्तत्तायेव पदब्यञ्जनस्स तब्बचनीयोपि दुट्ठुविञ्ञातो होति, वुत्तपटिपक्खतोति ‘अविञ्ञातसद्दलक्खणोहि’च्चादिना वुत्तस्स विञ्ञातसद्दलक्खणत्तादिना पटिपक्खभावतो, भावप्पधानो हि अयं निद्देसो,त्तप्पच्चयलोपो वा, न हि अत्ताव अत्तना वेदितब्बोति युत्तन्ति.

तदेवन्तिआदिना यथावुत्तं निगमेत्वा सञ्ञाविधाने पयोजनं दस्सेति, तन्ति हेत्वत्थे निपातो, यस्मा सद्दलक्खणस्स जाननंसानि संसं तस्माति अत्थो, एवन्ति निदस्सनत्थे निपातो, एवं सप्पयोजनन्ति सम्बन्धो, तदेवन्ति वा निपातसमुदायो यं, वुत्तेन पकारेनेत्यस्मिं अत्थे वत्तते. ननुच सञ्ञीनं सञ्ञानं वत्तब्बत्ते ‘‘अआदयो तितालीसवण्णा’’तिआदीनं वाक्यानं विसुंविसुं महन्तत्ता कुतो लाघवं सत्थस्साति मञ्ञमानो ‘तथाहि’च्चादिना सञ्ञाविधाने लाघवसब्भावं समत्थेति, होतेवाति अवधारणेन कत्थचि परसत्थे विय नो न होतीति दस्सेति, पटिपत्तिलाघवम्पि चेत्थ होतेव, तथाहि ‘‘वण्णपरेन सवण्णोपि’’च्चादो (१-२४) वण्णादिसञ्ञासमुद्धरिता नात्तानमत्तावगमेतुमलन्ति परे पुच्छित्वा जानितब्बा अस्स, ततो सञ्ञा-वसेया, ततोस्स सञ्ञाति सञ्ञासञ्ञीविवेचनं तदनुट्ठानन्ति परम्परापेक्खाय भवितब्बं पटिपत्ति गारवाभावा. इदानि सङ्खेपतो सत्थक्कमं दस्सेतुमाह-एवं तावि’च्चादि, तावाति पठमं, उपयुज्जमानत्ताति ब्यापारियमानत्ता, विसयो गोचरो यत्थेते स्यादयो विधी यन्ते, सह विसयेनाति सविसया, पठमं करीयतीति पकति यतो स्यादयो विधीयन्ते, सह पकतियाति सप्पकतिका, लिङ्गादिकन्ति आदिसद्देन‘सलभच्छाय’मिच्चादो एकत्तादि, लिङ्गेभवा लिङ्गिका-इत्थिविधयो, एकत्थीभावो समासो, तेन, सामञ्ञतो समानत्ता, समानत्तन्तुणादिवुत्तिया ‘‘राजादिविसिट्ठे पुरिसा दोविय’वसिट्ठादिविसिट्ठे अपच्चादिम्हि अत्थे पवत्तनतो.

इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं

रतनत्तयपणामादिकथा समत्ता.