📜

१. पठमकण्डवण्णना

सञ्ञाधिकार

१. अ आदयो

सब्बवचनानं सात्थकनिरत्थकत्तब्यभिचारित्ता ‘इद’न्तिआदिना सदिट्ठन्तेन संसयमुपदस्सिय सात्थकत्तमस्स दस्सेतुञ्च ‘न ताव…पे… सात्थकत्ता’ति वुत्तं, उम्मत्तकादिवाक्यमिति ‘दस दाळिमा, छ अपूपा, कुण्डमजाजिनं, पलालपिण्डो’इच्चादिकं, अवयवत्थान मञ्ञमञ्ञनाति सम्बन्धा समुदायत्थाभावतो अनत्थकत्तं, आदिवाक्यन्ति ‘‘मनोसेट्ठा मनोमया’’तिआदिवाक्यं, सात्थकत्तं पनस्स पदत्थान मञ्ञमञ्ञाभिसम्बन्धस्स पतीतितो.

अथ अआद्यादिसद्दानं साधुत्तान्वाख्यानाय इदं वचनमिच्चादिविकप्पन्तरसम्भवे कथं नियमो वुत्तियं वुत्तेनत्थेन सात्थकत्तमिच्चासङ्किय तेसमिहानुपयोगित्तं कमेन पटिपादयितुमाह ‘वक्खमानत्थमेविद’मिच्चादि,’ आकारादयो निग्गहीतन्ता’इच्चादिना वुत्तियं वक्खमानो अत्थो यस्स तं तथा वुत्तं, साधूनं साधुसद्दानं अनुसासनं आख्यानं अत्थो पयोजनं यस्स तन्ति विग्गहो.

साधुसद्दानुसासनसङ्कापेत्थ ‘‘कत्थेत्थ कुत्रात्रक्वेहिधा’’ति (४-१००) आदिना कत्थादिसद्दानं साधुत्तानुसासनस्स दस्सनतो, लक्खणन्तरेन साधुभावस्स अन्वाख्यातत्ताति आपुब्बादाइच्चस्मा ‘‘दाधात्वी’’ति (५-४५) इप्पच्चये आकारलोपे च आदीति अआदियेसन्ति अञ्ञपदत्थसमासे योम्हि ‘‘योसु झिस्स पुमे’’ति (२-९३) ‘टे अआदयो’ति, तयो च चत्तालीसा चाति चत्थ समासे ‘‘तदमिनादीनि’’ति चत लोपेच रस्से च तितालीसाति, ‘वण्ण-वण्णने’इच्चस्मा ‘‘भावकारकेस्व घण घका’’ति (५-४४) अप्पच्चयेयोम्हि टादेसे वण्णाइति च सिज्झनतो, पयोगनियमत्थन्ति तितालीसवण्णसद्देसु परेसु एव अआदिसद्दो पयुज्जीयतीति एवं पयोगनियमत्थं, अयम्पि विकप्पन्तर सम्भावना ‘‘अभूततब्भावे करासभूयोगे विकारा ची’’ति (४-११९) पयोगनियमस्सा झायमानस्स दिट्ठत्ता, ठान्यादेसत्थन्ति अआदिसद्दस्स ठाने तितालीसवण्णसद्दा आदेसा होन्ति तेसं वा सो इति, तदनुरूपायाति ठान्यादेसानुरूपाय छट्ठी विभत्तिया, अतोयेवाति अगमागमिअनुरूपाय छट्ठिया अभावतो येव, अगमागमि भावत्थन्ति अआदिसद्दस्स तितालीस वण्णसद्दा आगमा होन्ति तेसं वा सो इति, एतेसुपि सङ्का, ‘‘यवासरे’’ (१-३०) ‘‘सुञ सस्स’’इति (२-५३) आदेसागमानं दस्सनेन, आगम लिङ्गाभावतोति उकार ककार मकारानं अभावतो, विसेसनविसेस्स भावत्थन्ति तितालीसवण्णसद्दानं अआदिसद्दो विसेसनं, ते वा तस्से-ति, एत्थापि सङ्का ‘नीलुप्पल’मिच्चादीनमञ्ञत्थ विसेसनविसेस्स भावदस्सना, सद्दलक्खणा नुपयोगतोति सद्दलक्खणेन सद्दसङ्खरणस्स पकतत्ता वुत्तं, तत्थ कारणमाह- ‘रूपविसेसूप लक्खणाभावा’ति, रूपविसेसस्स उपलक्खण निमित्तं तस्सअभावाति अत्थो, न हि विसेसन विसेस्सभावे पटिपादिते अआद्यादिसद्दानं रूपविसेसस्स सङ्खरणं कतं सियाति, यदि एसोव सद्दसङ्खरणन्ति गय्हेय्य, तथा सति ‘नीलुप्पल’मिच्चादीनम्पि वत्तब्बता आपज्जेय्याति नास्स तदत्थ तापि सम्भावीयते, लोके सीहगुणस्स मानवके दस्सनतो उपचारेन ‘सीहो-यं मानवको’ति तग्गुणज्झारोपोपि दिस्सति, तदत्थम्पेतं न होतीति दस्सनत्थं ‘तग्गुणज्झारोपनत्थम्पेतं न होती’ति वुत्तं, तस्स अआदिसद्दस्स, तेसं तितालीसवण्णसद्दानं वा गुणो अआदित्तादि, तस्स अज्झारोपनं-तितालीसवण्णसद्देसु वा अआदिसद्देयेव वा आरोपनं, तदत्थम्पेतं सुत्तं न होतीति अत्थो, तत्थ कारणमाह- ‘अतोयेवा’तिआदि, अतोयेव रूपविसेसूपलक्खणा भावतोयो, पकतं सद्दसङ्खरणं, यथावुत्त विकप्पन्तराभावे उभयत्थमिदं सिया, तत्थ परिभासत्थं न होति… तल्लक्खणत्ताभावा उपरिवक्खमानत्ता चाति पारिसेसमालम्बियाह ‘सञ्ञासञ्ञि’च्चादि.

मरियादायम्पकारेच, समीपे वयवे तथा;

चतुब्बिधप्पकारोयं, आदिसद्दस्स दिस्सतेति.

मरियादत्थो एत्थ आदिसद्दोति आह-‘आदिमरियादा भूतो’ति, उपलक्खणत्ताति उपलक्खियमानानमाकारादीनं गहणे कारणभावेन अप्पधानत्ता, तेनाह-‘उपलक्खणस्सुपसज्जनीयभूतस्सा’ति, कारियेनाति वण्णसञ्ञाभवनादिना, न गुन्नम्पि आनयनं भवति..गुन्नमुपसज्जनीय भूतत्ता अञ्ञपदत्थस्सेव पधानत्ता, सञ्ञाया भावेति अकारस्स वण्णसञ्ञाय अभावे, रूपन्तिति तालीसारूपं, तितालीसा+वण्णातिपदच्छेदो, तितालीस+वण्णातिवा, सुत्तावयवस्सापि सुत्तसम्बन्धित्ता ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) पन वुत्तं, रस्सत्तन्तु ‘‘दीघरस्सा’’ति योगविभागेन, इतरथा ब्यञ्जनपरस्सेव रस्सत्ते दस्सिते तितालीसइति अब्यञ्जने पदं न सम्पज्जेय्याति विञ्ञायति, इतरीतरयोगचत्थे बहुवचनेन भवितब्बन्ति आह-‘एकवचनम्पना’तिआदि, विप्पटिपत्ति अञ्ञथाभावो, रस्स ए ओकारेहि तेचत्तालीसक्खरानन्ति सम्बन्धो, ए ओकारे हीति सहत्थे ततिया, सक्कतानुसारेनाति सक्कते ‘‘सन्धि यक्खरानं रस्सा न सन्ती’’ति वुत्तस्स अनुसारेन, कोचीति सा सनप्पसादकचोळियबुद्धप्पियाचरियं दस्सेति, न हिच्चादिं वदतो-यमधिप्पायो ‘रस्साइवाति इवसद्दो साधम्मोपमाजोतको वा सिया वेधम्मोपमाजोतको वा, यदि ताव वेधम्मोपमाजोतको, रस्सधम्मस्स ए ओकारेस्व सम्भवा तेसं दीघकालप्पवत्तितो ते दीघायेव सियुं, यदि पन साधम्मोपमाजोतको , तेसु रस्सधम्मस्ससम्भवा रस्सकालप्पवत्तितो रस्साएव ते सियुन्ति ‘एत्थातिआदीसु ए ओकारानं उच्चारणकालकतं रस्सत्तमेव होती’ति, रस्सकालवन्तोयेवाति एवसद्दो सोगते वण्णविनिम्मुत्तस्स कालस्सेवाभावा वण्णानञ्च पच्चक्ख सिद्धत्ता पमाणसिद्धं पारमत्थिक मे ओकारानं रस्सकालवन्ततं दीपेति, अत्थाति वदतो पनायमधिप्पायो ‘एत्थातिआदीसु यदि एकारादयो दीघाएव संयोगपुब्बत्ता रस्साव सियुंतथा सति अत्थाति एत्थापि दीघोव आकारो संयोगपुब्बत्तारस्सो इव उच्चतीति आपज्जेय्य, तस्मा उच्चारणकालकतोव रस्सदीघभावो गहेतब्बो’ति, कच्चायनवुत्तिवण्णना ञासो, तञ्ञापनेति बहिद्धा अञ्ञेसमक्खरानं ञापने, पयोजनाभावाति तेन साधेतब्बस्स कस्सचि इट्ठस्स अभावमाह, किमेत्थ समुदाये वाक्यपरिसमत्ति, उदाहु अवयवेति आह- ‘पच्चेक’न्ति, अञ्ञथा ‘रुक्खा वन’न्तिआदीसु विय समुदाये वाक्यपरिसमत्तियं ‘‘इयुवण्णा झला नमस्सन्ते’’ (१-९) इच्चादिकं न सिज्झतीति, पच्चेकं वण्णा नामहोन्तीति अकारो वण्णो नाम होति आकारो वण्णो नाम होतीतिआदिना, अवयवेच्चादिना वुत्तियं अवुत्तेपि ‘पच्चेक’न्ति वचने सदिट्ठन्तं कारणमाह, दिट्ठन्तोपनीतो त्यत्थो सुखेन पटिपत्तुं सक्काति, एत्थ हि पच्चेकन्ति अवुत्तेपि देवदत्तो भोजीयतूतिआदिना पच्चेकं भुञ्जिकिरिया परिसमापीयते, तेनाह-‘न चोच्चते’ इच्चादि, अथवा समुदायेपि वाक्यपरिसमा पत्तियं सति समुदाये पवत्ता सद्दा अवयवेसुपि वत्तन्तीति ‘समुद्देकदेसदस्सनेपि समुद्दो दिट्ठो, खन्धेकदेस भूतायपि पञ्ञाय पञ्ञाक्खन्धोतिआदीसु विय न दोसो, तेनेव वुत्तियं ‘पच्चेक’न्ति न वुत्तं, वण्णसद्दस्स गुणाद्यनेकत्थत्तेपि पकरणतो अकारादयोवेत्थ वुच्चन्तीति आह-‘वण्णीयति’च्चादि, पकरणतोपि अत्थो विभज्जते, वुत्तं हि–

अत्था पकरणा लिङ्गा, ओचित्या देसकालतो;

सद्दत्था विभजीयन्ते, न सद्दायेव केवलाति.

ननु झलादिसञ्ञा विय लहुसञ्ञं अकत्वा कस्मा गुरुसञ्ञा कताति चोदनं मनसि निधाय रुळ्हि अन्वत्थवसेन द्विप्पकारासु सञ्ञासु झालाति रुळ्हि सञ्ञात्थाभावेन वोहारसुखमत्तपयोजना, अन्वत्थसञ्ञा पन तप्पयोजनापि होति तदञ्ञप्पयोजना पीति दस्सेतुमाह- ‘एव’मिच्चादि, वण्णीयती अत्थो एतेहीति वुत्तमत्थं अनुगता अनुगतत्था वण्णसञ्ञा तं, सद्दाधिगमनीयस्साति सद्देन विञ्ञातब्बस्स, वण्णं मूलमस्साति वण्णमूलको-अत्थो, तस्स भावो वण्णमूलकता, अत्थस्स वण्णमूलकतं साधेति ‘सापि’च्चादिना, वण्णं रूपं सभावो एतेसन्ति वण्णरूपानि-पदानि, समुदायो पादानं रूपमस्साति समुदायरूपं वाक्यं, विभत्यन्तमत्थजोतकं पदं, पदसमुदायो वाक्यं, सब्बञ्चेतमुपचारेन वण्णसद्दवचनीयत्तं गच्छति वण्णमयत्ताति सब्बोपि सम्मुतिपरमत्थभेदभिन्नो अत्थो वाक्याधिगमनीयो वण्णेनेव विञ्ञायति नाम तस्मा यथा वुत्तमत्थ विसेसदस्सनंलहुसञ्ञाय न सक्काति तदत्थमकारादीनं गुरुभूता वण्णसञ्ञा कताति अधिप्पायो, सम्मुति सङ्केतवसेन पवत्तो वोहारो, परमत्थो सनिब्बानो पञ्चक्खन्धो. उभोहि पनेतेहि भिन्नो ततियो कोट्ठासो नाम नत्थि, तथाच वुत्तं–

दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो,

सम्मुतिं परमत्थञ्च, ततियं नुपलब्भतीति.

ननु च–

अप्पक्खरमसन्दिद्धं, ससारं गूळ्हनिण्णयं;

पसन्नत्थञ्च सुत्तन्ति, आहु तल्लक्खणञ्ञुनोति.

‘‘आदयो तितालीस वण्णा’’ ‘‘तितालीसादयो वण्णा’’ति वा वत्तब्बन्ति न तथा सति सन्दिद्धं सुत्तं सियाति, ननु सत्थादो मङ्गलवचनेन भवितब्बं, अकारो पटिसेधत्थोपि होतीति (न) सत्थादो सिद्धसद्दस्सोपहितत्ता, अथ होत्व पुब्बा झालादि सञ्ञा, सद्दसाधनमत्तप्पयोजनत्ता पन सब्बविधानस्स पुब्बाचरिय सञ्ञावालमेत्थाति किं पुनापि वण्णादिसञ्ञाविधानेन गन्थगारव करणेनाति सच्चमेतं, पुब्बाचरियेसु पन गारवं तदनुगमनञ्च दीपेतुं काचि सञ्ञायोप्यन्वाख्यायन्ते, यज्जेवं संयोगसब्बनामलोपादयोपि सञ्ञा पुब्बाचरियेहि वुत्ता वत्तब्बाति ननु भो वुत्तमेवाम्हेहि’काचि सञ्ञायो आख्यायन्ते’ति, किन्तदाख्यानद्वारेन भवता तापि विञ्ञातुं न सक्काति, केसञ्चि सात्थकत्तोपि पतिवण्णमत्थानुपलद्धितो वण्णानमदिट्ठानमकारादीनमनुकतियो इहोपदिट्ठाइत्यनुकारियेनात्थेनात्थवन्तताय होतेवाकारादितो विभत्ति, लोपेन निद्दिट्ठत्ता पनस्सा अस्सवनं सन्निकंसवचनिच्छाभावा संहितायानिद्देसो, अनुक्कमोति आदोनिस्सया सरावुत्ता, ततो निस्सिता ब्यञ्जना, सरेसुपि एकट्ठानिया अकारादयो बहुत्ता पठमं वुत्ता ठानानुक्कमेन, ततो द्विजा ठानानुक्कमेन, तेसुपि रस्साव लहुत्ता पठमं वुत्ता, ततो दीघा, ब्यञ्जनेसुपि वग्गा बहुत्ता ठानप्पटिपाटिया पठमं वुत्ता, ततो यकारादयो, वग्गेसु च अघोसा पठमं वुत्ता, ततो घोसा, तेसु च सिथिला पठमं वुत्ता, ततो धनिता, तत्थापि अप्पकत्ता द्विजा पञ्चमा वुत्ता, ततो यरलवा घोसभूता ठानानुक्कमेन, ततो धनिता सकारह कारा, तेसुपिहकारो केसञ्चि ओरसोपि होतीति द्विजत्ता पच्छा वुत्तो, केहिचि ‘‘लळानमविसेसो’’ति द्विन्नमविसेसे वुच्चमानेपि लिपिभेदेन ठानभेदेन च भिन्नत्ता ळकारो विसुं अक्खरभावेन गहितो, सोपि घोसभावेन ठानानुक्कमेनच हकारतो परं वुत्तो निग्गहीतं पन सरत्तादिसब्बविनिम्मुत्तत्ता सब्बपच्छा वुत्तन्ति अकारादीनमयमनुक्कमो, इमस्सेवानुक्कमस्स मनसि विपस्स वत्तमानत्ता तितालीसाति गणनापरिच्छेदस्स दस्सितत्ता च ‘निग्गहीतन्ता’ति वुत्तियं वुत्तं, पकतं साधुसद्दान्वाख्यानं, न वण्णीयते, ति सद्दसङ्खरण सङ्खात मुख्यप्पयोजनाभावा, किञ्चापि न वण्णीयते, अम्हेहि पन कथमकारादीनमयमनुक्कमो उप्पन्नोति सिस्सानं कङ्खा विच्छेदप्पयोजनम्पति अनुक्कमसद्दस्स अत्थकथनब्याजेन वण्णितो येवाति, करीयन्ते उच्चारीयन्ते एतेनाति करणं, तत्थ जिव्हामज्झं तालुजानं, जिव्होपग्गं मुद्धजानं, जिव्हग्गं, दन्तजानं सेसानं सकट्ठानं करणं, पयत्ति पयतनं, तम्पन वण्णुच्चारणतो अब्भन्तरो बाहियो च उस्साहो, तत्थ अब्भन्तरपयतनं-संवुतत्तमकारस्स, विवटत्तं सरानं सकारहकारानञ्च फुट्ठत्तं वग्गानं, ईसंफुट्ठत्तं यरलवानं, बाहियपयतनन्तु संवुतकण्ठतादि, ठानतो पच्चासत्तिया विधीयमानकारियसम्भवेन पयोजनसम्भवा आह-‘ठानम्पना’तिआदि, तिट्ठन्ति एत्थ उप्पत्तिवसेन वण्णाति ठानं, ‘‘ए ओनम वण्णे’’ति (१-३७) सुत्ते वण्णेति कथनमेव वण्णसञ्ञाकरणे पयोजनं, यथावुत्तमत्थमञ्ञत्र ब्यापदिसति’ एव’मिच्चादिना, तस्मा ‘‘दसादो सरा’’इच्चादो ‘तेना’तिआदीसु ‘तेन सरइच्चनेन क्वत्थो कस्मिं सुत्ते पयोजनं तं दस्सेति ‘‘सरोलोपो सरे’’च्चादी’ति एवमादिना अत्थो दट्ठब्बो, ञापेति वण्णलोपन्ति ञापकं, कस्मा पन’सो चेमिनाव ञापकेन सिद्धो’ति वुच्चति ननु ‘तदमिनादीनि’’ति (१-४७) सुत्तं दिस्सतीति, (सच्चं) तथापि पकारन्तरोयम्पि वण्णलोपे दस्सितोति विञ्ञातब्बं, एवसद्दो पन ‘यदि ञापकेन वण्णलोपो सिया सो इमिनाव ञापकेन सिद्धो, नाञ्ञेना’ति अवधारेति.

२. दसा

ननु अआदयोति पठमन्तेनुवत्तन्ते कथमेत्थ’तत्था’ति सत्तमीनिद्दिट्ठताति आह-‘तञ्चा’तिआदि, अत्थवसाविभत्तिविपरिणामेनाति अआदयोति पठमन्तस्स‘आदो दसा’त्यनेन सम्बन्धा सम्बज्झमाने चाधारत्थेन भवितब्बन्ति आधारत्थवसेन सत्तमी विभत्तिया परिवत्तनेनाति अत्थो, अत्थवसा सत्तमिया विपरिणामसम्भवायेवसुत्ते अविज्जमानेपि‘तत्था’ति वुत्तियं वुत्तं, आदोदसन्नमनञ्ञत्थपवत्तिसम्भवतो तेसं अआदयो विसयभावेनपि सक्का परिकप्पेतुन्ति वुत्तं-‘तेसु विसयभूतेसू’ति, निद्धारणत्थोपि युज्जतेव… वण्णसमुदायतो तदेकदेसभूतान मादो वण्णानं दससङ्ख्यागुणेन निद्धारियमानत्ता, आदिम्हि दस वण्णाति वुत्ते अवुत्तानम्पि अवस्सं वत्तब्बानं ऊनपूरणत्थमज्झाहारो होतीति वुत्तं- अवट्ठिता निद्दिट्ठा वा’ति, एकादीन मट्ठारसन्तानं सङ्ख्यानं सङ्ख्येय्ये वत्तनतो आह-‘दससङ्ख्याय परिच्छिन्नत्ता’ति, गय्हुपगानं रस्सए ओवण्णानम्पि कच्चायने विय अपरिच्चागा अनूना, अगय्हुपगानं तदञ्ञेसं केसञ्चि सरानं परिच्चगा अनधिका, दससद्दस्स सङ्ख्येय्य वुत्तित्ता दसन्नम्पि अधिकतवण्णानञ्ञत्ता वुत्तं-‘दसन्नम्पी’तिआदि, सयं पुब्बा’राज=चित्तियं’तीस्मा क्विम्हि अन्तलोपे समासे च तदमिनादित्ता निरुत्तिनयेन वा सरसद्दो निप्फज्जतीति, ‘सर-गतिहिं साचिन्तासु’ इच्चस्मा अप्पच्चयेन वा निप्पज्जतीति दस्सेतुमाह=‘सयं राजन्ती’तिआदि.

३. द्वेद्वे

तेति’आदो’ति सत्तम्यन्तत्ता अपरे द्वे परामसति, हेट्ठा वियाति हेट्ठा वुत्तं अत्थवसा विभत्तिविपरिणामं उपमेति, अतोव विञ्ञायमानत्थवसेन तेसु’ति वुत्तं, तेसुति पन निद्धारणत्तविवच्छायं तम्पि सम्भवतीति तेसं वण्णानं मज्झे द्वेद्वेति द्विसङ्ख्याय निद्धारणत्थोपि वेदितब्बो, विच्छायं वुत्ति यस्स सो विच्छावुत्ति-द्विसद्दो, विच्छावुत्तिता चास्स सवण्णत्तगुणेन द्विन्नं (‘ब्यापितु) मिट्ठत्ता, कमेनावट्ठितेति इमिना अकारादिवण्णप्पबन्धस्स अनादिकालसिद्धं कमसिद्धत्तमाह. ननु समाना वण्णा सवण्णात्यन्वत्थे सवण्णसद्दे सति कतं रस्सदीघानं सवण्णसञ्ञा सिया… असमानत्ता एतेसन्ति, नेतदत्थिवण्णप्पबन्धस्स कमसिद्धत्ता वचनबलेनेवासमानानम्पि होतेवाति, नेवम्पि वत्तुं युत्तं‘‘द्वेद्वे सवण्णा’’ति सुत्तस्स तादिससामत्थियसब्भावे [सब्भावेन (पोत्थके)] विसेसकारणाभावाति आह‘समानत्तम्पना’तिआदि. तिट्ठन्ति एत्थ वण्णा चित्तजत्तेपि अभिब्यत्ति वसेनाति ठानं कण्ठादि, तेन कतन्ति समासो, कण्ठतातु इति चत्ते पाण्यङ्गत्ता नपुंसकत्तं. पञ्चमेहि वग्गपञ्चमेहि. अन्तट्ठाकीति वग्गानमन्ते तिट्ठन्तीति अन्तट्ठा, ताहि, युत्तस्साति ब्रह्मचरिया, गुय्ह’न्तिआदीसु युत्तस्स. केचीति अनियमेन वुत्तं, ते पन–

‘‘हकारो पञ्चमेहेव, अन्तट्ठाहि च संयुतो;

ओरसो इति विञ्ञेय्यो, कण्ठजो तदसंयुतो’’ति वदन्ति.

४. पुब्बो

वत्ततेति अत्थवसा विभत्तिविपरिणामेन वत्तते, ननु चेत्यादिचोदना, नेसदोसोच्चादि परिहारो, दोसाभावे कारण माह-‘योयो…पे… पतीयते’ति, वुत्तं समत्तेति-‘नहि’च्चादिना, ननु च पुब्बसद्दो यमेकत्ता एकं पुब्बमाचिक्खति न सकलन्ति कथं ‘‘पुब्बो’ति वुत्ते योयोति ञायति ‘योयो पुब्बो’ति च वुत्ते ‘तेसु द्वीसु’ति एत्थ’द्वीसु द्वीसु’ति इदं कथं सुखेनेव पतीयते तदिदमसिद्धेनासिद्धसाधनन्ति आसङ्किय तदभावमुब्भावीय पुब्ब सद्दस्स विच्छागमकत्तमवगमयितुमाह-‘नचेद’मिच्चादि. तंयोगाति उपचारवसेनाह, तब्बन्ततायवाति अत्थियत्थे अप्पच्चयवसेन, एवमुपरिपि.

५. परो

सेसमिच्चादिना‘तेसु द्वीसूति सवण्णसञ्ञकेसु द्वीसु’ इच्चादि कमतिदिस्सति. लहुसञ्ञा रस्सस्स, संयोगपुब्बस्स रस्सस्स दीघस्स च गुरुसञ्ञा न वत्तब्बा… उच्चारणवसेनेवान्वत्थसञ्ञाति विञ्ञायति, पुब्बाचरियवसेन वा इहावुत्तावसेससञ्ञाविय.

६. कादयो

केवल ब्यञ्जनानमत्थप्पकासत्ताभावा सरानमत्थप्पकासने अच्चन्तोपकारा ब्यञ्जनाति ‘एतेही’ति करणत्तेन वुत्तं, तेनाह ‘सरान’मिच्चादि. विपुब्बा ‘अञ्ज-ब्यत्तियं’तीमस्मा करणे अनप्पच्चये रूपं, नपुंसकत्तम्पिस्सावगमयितुं ‘उपकारकानी’ति वुत्तं, ब्यञ्जनत्तं दिट्ठन्तेन फुटयति ‘यथा’इच्चादिना, यथा ओदनस्सुपकारकानि सूपादीनि ब्यञ्जनानि, तथा सरानमुपकारकानीति अधिप्पायो, ब्यञ्जनम्पन अद्धमत्तिकं, वुत्तं हि–

एकमत्तो भवे रस्सो, दीघो मत्तद्वयायुतो;

प्लुतो तिमत्तो विञ्ञेय्यो, ब्यञ्जनं त्वद्धमत्तिकंति.

अन्वत्थाति अन्वत्थतो, ‘अन्वत्था ब्यञ्जना’ति सम्बन्धो.

७. पञ्च

सजात्यपेक्खाय समुदायवाचित्तेपि कादयोती अनुवत्तनतो वग्गसद्देन कखगघञादयोव गय्हन्ति, पञ्च परिमाणमस्स पञ्चकोवग्गो, ‘‘तमस्स परिमाणं णिको चा’’ति (४-४१) को, सुत्ते आदिभूतो पञ्चसद्दो पञ्चसङ्ख्यापरिच्छेदं कुरुमानो मावसानानं वग्गानं बहुत्तं गमेतीति ‘पञ्चका’ति वुत्तं, वग्गाति बहुवचनतो पच्चेकन्ति विञ्ञायति, वज्जेन्ति यकारादयोभि वग्गा, पठमक्खरवसेन पन कवग्गादिवोहारो.

८. बिन्दु

अनेकत्थत्ता धातून मुच्चारणत्थोपेत्थ गण्हातीति निपुब्बा ततो कम्मन्ति त्तप्पच्चये ञ्ञिम्हि पादिसमासे दीघेच रूपं दस्सेन्तो ‘रस्सा’तिआदीमाह, पीळनत्थतो निग्गहनं निग्गहो, ‘इ-अज्झेन गतीसु’इच्चस्मा कत्तरि [कम्मनि-इति वत्तब्बं, इतं उच्चारितन्ति अत्थो] त्तप्पच्चये इतं, निग्गहेन इतन्ति अमादिस मासे रूपं दस्सेन्तो ‘करणं निग्गहेन वा’तिआदिमाह, पच्छिमपक्खं साधेतुमाह-‘वुत्तं ही’ति.

९. इयु

चत्थसमासोति इतरीतरयोगद्वन्दसमासो. अत्तेति मुनि सद्दादिवचनीये अत्थे, नमतीतीमस्सेतं कम्मं,

यं सब्बवचनं सब्ब, लिङ्गं सब्बविभत्तिकं;

तं सब्बत्थे नमनतो, विदुं नामन्ति तब्बिदू.

इध नामसञ्ञायाभावेपि अन्वत्थबलायेव नामसञ्ञा सिद्धाति (आह) ‘अन्वत्थब्यपदेसेना’ति, स्याद्यन्तपकतिरूपन्ति पच्चया पठमं करीयतीति पकति, सा एव रूपन्ति पकतिरूपं, स्याद्यन्तस्स पकति रूपं मुनिसद्दादि स्याद्यन्तपकतिरूपं, अत्थवन्तमधातुकमप्पच्चयम्पाटिपदिकं, पदं पदं पति पटिपदे, पटिपदं नियुत्तं पाटिपदिकं. विसेसनेनाति सुत्ते ‘नमस्सन्ते’ति वुत्तेन इवण्णुवण्णानं विसेसनेन. आख्यातस्साति पचतिआदिनो. आदिमज्झवत्तिनोति इन्द उदकसद्दादीनं आदो, पखुमादीनं मज्झेच वत्तिनो. पदेसेसूति ‘‘झला सस्स नो’’ति (२-८३) आदिकेसु सुत्तप्पदेसेसु, अनिट्ठपसङ्ग (सङ्कं) निवत्तेतीति सम्बन्धो, अनिट्ठप्पसङ्गोनाम [नामाति (पोत्थके)] पचति-इन्द (उदक पखुम) सद्दादीन मन्त आदिमज्झभूतइवण्णादीनं झलसञ्ञा विधाय ततो परासं सादि विभत्तीनं ‘‘झला सस्स नो’’ति (२-८१) आदीहि ‘नो’ आदेसादिम्हि कते ‘पचतिनो, इन्दनो, उदकनो, पखुमनो’तिआदि रूपप्पसङ्गो, ननुचादिआदि चोदना. वत्तब्बन्ति सुत्ते वत्तब्बं. ब्यासनिद्देसेनाति असमासनिद्देसेन. तदयुत्तन्तिआदि परिहारो, तन्ति तं चोद्यं, सतिहीतिआदिना अयुत्तत्तं समत्थेति, द्वीसुत्तरेसु योगेसूति उपरिमेसु ‘‘पित्थियं’’ ‘‘घा’’ति द्वीसु सुत्तेसु. इत्थियन्ति इदन्ति ‘‘पित्थिय’’न्ति सुत्ते इत्थियन्ति इदं पदं. वण्णविसेसनं सियाति ‘‘पित्थिय’’न्ति सुत्ते ‘इयुवण्णा’ति अनुवत्तनतो ‘इत्थियं इवण्णुवण्णा’ति एवं इवण्णु वण्णा ‘‘घो’’ति सुत्ते ‘इत्थियं आ’तिएवं अवण्णस्स च विसेसनं भवेय्य. वण्णविसेसने विरोधमाह ‘एवञ्चे’च्चादि, नामस्सन्तेति असमासनिद्देसे त्वविरोधमाह- ‘ब्यासे’च्चादि. सक्कानामविसेसनं कातुन्ति द्वीसु सुत्तेसु इत्थियन्तिआदिना वक्खमानक्कमेन. नामस्स अन्तो नामन्तोति समासस्स उत्तरपदत्थप्पधानत्ता समासे गुणीभूतस्स नामस्स इत्थियन्ति इदं विसेसनं कातुं न सक्काति अधिप्पायो, वचनमन्तरेनाति पाणिनियानमिव ‘‘यथासङ्ख्यमनुदेसो समानं’’ति (१-३-१०) सुत्तं विना, समासङ्ख्य एतेसन्ति समसङ्ख्यका, इतिसद्दो आद्यत्थो, तेन–

‘‘आलापहासलीलाहि, मुनिन्द विजया तव;

कोकिला कुमुदानी वो, पसेवन्ते वनं जलं’’ (२६०).

इच्चादिं सङ्गण्हाति.

१०. पित्थि

इत्थियं नामस्साति च, अन्ते इवण्णुवण्णाति च वुत्ते तेसमा धाराधेय्यसम्बन्धो आधेय्यस्साधारे पवत्तिं विना न सम्भवतीति अज्झाहारवसेन ‘वत्तमाना’ति वुत्तियं वुत्तं. इवण्णु वण्णाति अपेक्खिय‘विसेसीयन्ती’ति बहुवचनमेतं सम्बन्धस्स पुरिसाधीनताय नामन्तीमिना सम्बन्धे सति‘विसेसीयती’तेकत्तेन परिणमति.

११. घा

इत्थियं नामस्सन्तेति च वत्तते. हेट्ठा सब्बत्थ सञ्ञिनो निद्दिसिय सञ्ञाय निद्दिट्ठत्ता तत्थ विय विसुं सञ्ञिनो पठममनिद्देसे असन्तो वियाति दोसलेसमालम्बिय चोदयति नन्हचे’त्यादिना. तत्थ सेतोति विज्जमानस्स सञ्ञिनो. कारियेनाति सञ्ञाकारियेन. परिहरति ‘नायं दोसो’तिआदिना. पच्छावुत्तमत्तेनाति ‘‘घा’’ति सुत्ते कारियिनो आकारस्स पच्छा वुत्तमत्तेन. नचाति एत्थ चसद्दो वत्तब्बन्तरसमुच्चये, अपरम्पि किञ्चि वत्तब्बमनियमरूपमत्थीति अत्थो. अनियमरूपमाचरियप्पवत्तितो साधेतुमाह ‘उभयथापि’च्चादि.

१२. गोस्या

आसद्दो आभिमुख्ये, अनभिमुखमभिमुखं कत्वा लपनं कथनमाल पनं, तस्मिं आलपने, आलपनत्थे विहितो सीति अत्थो.

इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं

सञ्ञाधिकारो समत्तो.

परिभासाधिकार

१३. विधि

वचनारम्भयोजनमाह–‘यं विसेसनभावेने’च्चादि, यन्ति अनियमेन ‘‘अतो योनं टाटे’’ति (२-४३) आदीसु अतोतिआदिकं विसेसनभावेन वत्तुमिच्छितं परामसति, तेनाति विसे सनत्तेनु-पादियमानेन यं सद्दनिद्दिट्ठेन अतोतिआदिकेन करणभूतेन, यथाकथञ्चितब्बतोति आदो मज्झे-न्ते वा सब्भावतो येनकेनचि आकारेन अभेदोपचारेन अकारादिविसेसनवतो नामादिनो, तदन्तत्थन्ति तं अतोत्यादि विसेसनमन्ते, नादो न मज्झे यस्स तं तदन्तं, तं अत्थो पयोजनं यस्साति अञ्ञपदत्थो, वत्तायत्ताति वत्तुनो आयत्ता… अत्तावात्तनो वचने पधानन्ति, तस्साति वत्तुनो, साति वचनिच्छा, पयोगानुसा रेनाति जिनवचनानुसारेन, इतीति कारणत्थे निपातो, इमिना कारणेनाति अत्थो, न सब्बत्थप्पसङ्गोति संहितादिविधिम्हि सब्बत्थ तदन्त विधिप्पसङ्गो न होति, तथाहि ‘‘सरो लोपो सरे’’ति (१-२६) एत्थ सरोति विसेसनभावेन वचनिच्छाय सब्भावे सरोति तत्रा’दीनं विसेसनन्ति यथाकथञ्चिसरादिसरमज्झसरन्तानं तत्रादीनं लोपप्पसङ्गे ‘‘विधिब्बिसेसनन्तस्सा’’ति (१-१३) सरन्तस्सपसङ्गो सिया, न ‘‘छट्ठियन्तस्सा’’ति (१-१३) अन्तस्स… छट्ठीनिद्देसाभावा, तथा सति ‘तत्रिमे’तिआदिम्हि ‘इमे’तिआदिना वत्तब्बता आपज्जेय्याति पयोगं नानुसटा नामसियुन्ति न सब्बत्थ तदन्त विधिप्पसङ्गो, तथा ‘‘गतिबोधा’’ (२-४) दिसुत्तादिम्हिपि ‘गमयति माणवकंगामं त्यादिप्पसङ्गोतिआदि च यथायोगमवगन्तब्बं, वुत्तियं ‘‘अतो योनं टाटे’’ति सुत्तोदाहरणं दस्सितं, ‘‘नरा नरे’’ति लक्खियोदाहरणं.

१४. सत्तधी

वचनफलमुपदस्सेति‘यत्थे’च्चादिना, यत्थ यस्मिं ‘‘सरो लोपो सरे’’त्यादिके सुत्ते, सत्तमियाति ‘सरे’तिआदिना सत्तमिया, यस्साति सरोतिआदिना निद्दिट्ठस्स, कारियं लोपादि, सम्बन्धा विसेसाति सरेत्यादो ओपसिलेसिकमधिकरणं, तञ्चोपसिलेसे भवमधिकरणं पुब्बस्स वा परं सिया परस्स वा पुब्बन्ति पुब्बपरोपसि लेसस्साविसिट्ठत्ता पुब्बपरानं सम्बन्धस्स अविसेसा, परस्सापीति न केवलं पुब्बस्सेव, सतीत्यस्मिं अत्थे जोतनीये सत्तमी संसत्तमी सन्तसद्दस्स समादेसेन, सत्तञ्चेत्यादिवचनमेवं सति घटते, सन्ति वा सन्तसद्दत्थे पादि, सुत्ते अवुत्तेपि वुत्तियं ‘निद्देसे’ति वचने कारणमाह-सत्तञ्चा’तिआदि, निद्देसमन्तरेन सत्तं न सम्भवतीति सम्बन्धो, सत्तमिया निद्देसे सतियेव तं सम्बन्धाय सत्ताय सम्भवो, अञ्ञथा किमञ्ञन्तस्सा पतिट्ठाति अधिप्पायो, पुब्बसद्दस्स सम्बन्धिसद्दत्ता किन्निस्साय पुब्बत्तमिच्चाह-‘सत्तमि’च्चादि, तन्ति ‘‘सरो लोपो सरे’’ति सुत्तं, उकारस्साति ‘वेळु’इच्चत्र उकारस्स, पुब्बस्स…पे… करित्वा तंमनसिकतञ्चोदनं दस्सेतुमाह-‘तमह’न्ति च्चादिति एवमेत्थ साज्झाहारो सम्बन्धो वेदितब्बो. पुब्बस्साति सत्तमी निद्दिट्ठतो पुब्बस्स, अनन्तरस्साति अब्यवहितस्स, वुत्तं किञ्चि नत्थीति सम्बन्धो, अयमधिप्पायो ‘‘तस्मिन्ति निद्दिट्ठे पुब्बस्सा’’ति (१-१-६६) पाणिनियवचने ‘‘दिसिरयमुच्चारणक्रियो निसद्दोप्यय मिह नेरन्तरियं जोतेति, तत्थ‘निरन्तरं दिट्ठो’ति पादिसमासे कते फुटमेवानन्तरमुच्चारितेत्यमत्थो-वगम्यतेति ‘‘पुब्बसद्दस्स ब्यवहितेपि पयोगदस्सने ब्यवहितेपि कारियं पप्पोती’’ति भस्सकारादयो वण्णेन्ति, इह तादिसवचनाभावेन वण्णादि ब्यवधानेपि सिया’’ति, सरेच्चादिपरिहारवचने-धिप्पाय मुब्भावयति ‘यदिपि’च्चादिना, मथुराय पाटलिपुत्तकस्स चान्तराळे गामादीनं सब्भावा ब्यवधानेपि पुब्बसद्दस्स पवत्तिया दिट्ठन्तमाह-‘मथुरा’ इच्चादि, यस्मा सरेति ओपसिलेसिकाधारे सत्तम्यन्तं पदं, तस्मा ब्यवधाने सरलोपो न होतीति एवं सङ्खेपब्याख्यानेन वुत्तिय मत्थो वेदितब्बो, न केवलं सरेति एत्थेवाति आह- ‘कारिये’च्चादि, ओपसिलेसिकेयेवाधारे भवतीति सेसो, कारणमाह-‘वत्तिच्छान्हविधानतो सद्दस्सा’ति, वत्तुनो या इच्छा वचनिच्छा तस्सा अनुतूलेन विधानतो अत्थस्स कथनतोति अत्थो,येन हि यमत्थं वत्तातिधातुमिच्छति सतीप्यभिधानसा मत्थिये न ततो-ञ्ञमत्थं सद्दोभिदधातीत्यधिप्पायो, वत्तिच्छा वसाये कारणमाह’वत्तिच्छापि’च्चादि, वत्तुनो सुत्तकारस्स इच्छा वत्तिच्छा, कथमुपदेसतो वत्तिच्छा-वसीयते’ कथञ्च सामत्थियतोति आसङ्किय तमुपदस्सेतुमाह-‘अतोचेत्यादि, अतो वक्खमानकारणा उपदेसतो वसीयतेति सम्बन्धो, किन्तं कारण मिच्चाह-‘यस्मा’इच्चादि, अन्वयसद्देनेत्थ गुरुपारम्परियो-पदेसो विवच्छितो, यस्मा कारणा अन्वयो गुरुपारम्परियो पदेसो गुरुकुलमुपगम्म पञ्हकरणादिना अन्विच्छीयते गवेसीयति, अतो कारणा गुरुपरम्परा गतउपदेसतो वसीयतोति अत्थो, सामत्थियतो-वसायप्पटिपादयितुमाह- ‘सामत्थियम्पि’च्चादि, सामत्थियम्पि वुच्चतेतिसेसो, लघुनोपायेन सद्दानमुपलक्खणे पवत्तीति ब्यवहितनिवत्तिया वचनन्तरक-रणमनुपन्नं , उपपन्नं वचनन्तरकरणं, तस्स च ओपसिलेसिकाधार मन्तरेन अञ्ञथानुपपत्तिया आधारविसेसप्पटिप्पत्तीति इदमेत्थ सामत्थियं, आधारन्तरेच्चादिना यथावुत्तं सामत्थियं विभावेति, आधारन्तरेपीति सब्बत्थ पाठो दिस्सति, पसङ्गाभावतो अत्थन्त-रेनापि आधारन्तरेपि ओपसिलेसिकाधारेपि वचनन्तरप्पसङ्गो सियाति सम्बन्धसम्भवा ओपसिलेसिकाधारनिस्सयनेपि आनिसंसो न दिस्सतीति समुच्चयत्थेनापि नत्थि पयोजनन्ति वज्जेतब्बो यम्पि सद्दोति, ननु किमेवं वण्णीयते पुब्बस्सेवेति वचन मेवोपसिलेसिकमधिकरणं विञ्ञापयति… तत्थेव पुब्बपरत्त सम्भवाति योमञ्ञते, तस्सेसा कप्पना न सङ्गताति दस्सेतुमाह-‘पुब्बस्साति’च्चादि, अयुत्तत्ते कारणमाह-‘सामीपिकेपि तस्स सम्भवा’ति, ‘गङ्गायं घोसो’ति वुत्ते घोसो गङ्गायं पुब्बो वा परो वेति गम्ममानत्ता सामीपिकेप्यधिकरणे पुब्बपरत्तस्स सम्भवाति अत्थो, एताववुच्चतेति पुब्बस्सेव होति न परस्साति एत्तकमेव वुच्चते, तथाच वक्खति-‘किन्त’न्तिआदि, अधिकं ब्यवहितनिवुत्यादि न वुच्चतेति सम्बन्धो, आदिसद्देनेत्थ छट्ठीपकप्पना गहिता, छट्ठीपकप्पनापि सामत्तिया कताति सम्बन्धो, पकप्पनं पकप्पनाविधानं, एवं मञ्ञते ‘पाणिनिया ‘‘छट्ठीट्ठानेयोगा’’त्यतो (१-१-४९) ‘‘तस्मिन्ति निद्दिट्ठे पुब्बस्स’’ (१-१-६६) ‘‘तस्मा त्युत्तरस्स’’ इति (१-१-६७) परिभासासुत्तद्वये छट्ठीगहणमनुवत्तिय ‘तस्मिन्ति निद्दिट्ठे पुब्बस्स छट्ठी’ ‘तस्मात्युत्तरस्स छट्ठी [निद्दिट्ठे पुब्बस्स छट्ठीति पुब्बस्स कारियित्तपटिपादनयोग्गो छट्ठी तब्बोधकपदे भवतित्यत्थो, एव धुत्तरस्सेतु वि. उज्जोतटीका] ति छट्ठीपकप्पनं पटिपादेन्ति ‘यस्मिं सुत्ते छट्ठीनिद्देसो नत्थि, तत्थ छट्ठीपकप्पनायथा सिया’ति, इध पन वचनन्तराभावेपि यत्थ छट्ठीनिद्देसो नत्थि, तत्थ सामत्थियेनेव छट्ठीपकप्पना सिद्धा’ति, सामत्थियमुपदस्सेति ‘सत्तमीनिद्देसे’च्चादिना, अञ्ञविभत्तिनिद्दिट्ठोपि पटिपज्जतेति सम्बन्धो, कारिययो गन्ति कारियसम्बन्धं, यथा ‘‘वग्गे वग्गन्तो’’ति एत्थानुवत्तमानं निग्गहीत’न्तिदं छट्ठीयन्तं विञ्ञायते, कथं वग्गेतेसा सत्तम्यकतत्था ‘‘निग्गहीत’’न्ति (१-३८) पुब्बसुत्ते कतत्थताय पठमा विभत्तिया छट्ठीविभत्तिम्पकप्पेति सत्तमियं पुब्बस्से’ति तथेत्यवगन्तब्बं. एताव वुच्चतेति वुत्ते इदन्ति न विञ्ञायतेति आह ‘किन्त’न्तिआदि, यदाहिच्चादिना परियायपसङ्गक्कमं दस्सेति. किमिदमुच्चते परियायप्पसङ्गे नियमत्थं वचनन्ति ननु पुब्बपरानं युगपदुप्पत्तिय माचरियवचनप्पमाणेनाप्पटिपत्तियं विज्झनत्थं वचनन्ति कस्मा नोच्च तेच्चाह- ‘युगपदुपसिलिट्ठान’न्त्यादि, युगपदुपसिलिट्ठानमसम्भवोति सम्बन्धो, कुतोच्चाह-‘अपरस्सूपसिलेसिकस्साभावतो’ति, अतोति युगपदुभिन्नम्पत्तिया अभावतो, वचनं ‘‘सरो लोपासरे’’च्चादिकं (१-२६) सुत्तं.

१५. पञ्च

अवधिभावेनाति ‘अतो’च्चादिना अवधित्तेन, यस्साति यो आदिनो, कारियन्ति ‘टाटे’आदिकं, पुब्बपरापेक्खत्तेनाविसेसाति यथा- ‘गामा देवदत्तो’ति वुत्ते सो ततो पुब्बो परोगेति विञ्ञायतीत्यवधिभावस्स पुब्बपरापेक्खत्तेनाविसेसो, तथेहापि ‘‘अतो योनं टाटे’’ति (२-४१) वुच्चमाने अतो पुब्बेसं योनं अथवा परेसन्ति पुब्बपरापेक्खत्तेनावधिभावस्साविसेसाति मञ्ञते, पुरे वियात्यनेन सत्तमियन्ति एत्थ वुत्तं निद्देसवचने कारणमतिदिसति, वुत्तियं ‘नरानमेरे’ति एत्थ अपवादविप्पटिसेधे सतिपरत्ता टाटेआदेसानं पवत्तिं ‘‘आदिस्सा’’ति एत्थ वण्णयिस्साम, अथ किमिमिना वचनेन ननु यतो यत्थ पञ्चमी निद्देसो तत्थ सब्बत्थ ‘‘मानुबन्धो सरानमन्ता परो’’ (१-२१) त्यतो ‘परो’त्यनुवत्तेतुं सक्काति तस्सानुवत्तितस्स योनमिच्चनेन सामानाधिकरण्या‘परेसं योनं’त्ययमत्थो विञ्ञायते, ततो पुब्बेसं पसङ्गोयेव नत्थीति, नेतदत्थि, परोति त्यनुवत्तमानं ‘अतो’ति पञ्चम्यन्तेन सम्बज्झमानं न कोचि वारेता अत्थीति परतो-कारतो पुब्बेसम्पि योनं टाटेआदेसा पप्पोन्तीति वचनेनेमिना भवितब्बमेवाति दस्सेतुमाह-‘वचने’च्चादि, एवञ्चरहि तदेवोदाहरितब्बं, किं ‘नरानरे’ त्युदाहटन्ति चे, नेसदोसो, अञ्ञदत्थं कारीयमानमिहा-प्यत्थवन्तं होतीति, पुब्बको परिहारोति ब्यव हितनिवत्तिया पुब्बसुत्ते वुत्तो ‘‘सरेतोपसिलेसिकाधारो’’ति परिहारो, न सम्भवतीति इह सत्तमिया अभावा न सम्भवति, वचनानन्तरन्ति पाणिनियानं निद्दिट्ठग्गहणमिव ब्यवहितनिवत्तिया सुत्तन्तरं, ते हि ‘‘तस्मात्युत्तरस्सा’’त्येत्थ (१-१-६७) निद्दिट्ठग्गहणमनुवत्तिय तेन पुब्बे विय ब्यवहितनिवत्तिम्पटिपादेन्ति. अनन्तरेतिवचना पच्चासत्तिया निस्सयनं विञ्ञायते, कतत्थतायाति वचना जातियात्याह- ‘पच्चासत्या जातिं सन्निस्साया’ति जातिं सन्निस्साय पच्चासत्या करणभूताय निवत्तिमाहेति सम्बन्धो, इमिना पच्चासत्ति ञायब्यापनञायजातिपदत्थब्यत्तिपदत्थेसु पच्चासत्तिञायो जातिपदत्थोचेह निस्सीयतेति दस्सेति, न हि केवलं जातिं निस्साय ब्यवहितनिवत्ति वत्तुं सक्का, तथाहि यदेत्थ पच्चासत्तिञायो न निस्सितो, तदा ब्यापनञायेन ब्यवहिते चाब्यवहिते चासज्जतीति जातिया निस्सयने सत्यपि ब्यवहितेपि ब्याप्यमाना जाति केन निवारीयते नापि केवलं पच्चासत्तिन्निस्साय ब्यवहितनिवत्ति वत्तुं सक्का, तथाह्यसति जातिसन्निस्सयेन ब्यत्तिनिस्सीयते, ब्यत्तियञ्च पदत्थे पटिलक्खियं लक्खणं पवत्ततीति पच्चासत्ति ञायनिस्सयनेप्यब्यवहितम्पति यं लक्खणं भिन्नं तदब्यवहिते पवत्तं, यम्पन ब्यवहितम्पति भिन्नं लक्खणं, तञ्च वचनप्पमाणतो माभवत्वस्स ब्यत्थताति ब्यवहितेपि पवत्तते, तस्मा उभोपि निस्साय नीयाति. विसयदस्सनप्पसङ्गे विसयिदस्सनमत्थब्यत्तिकारणन्ति वाक्यन्तोगधपदानमत्थम्पठमं दस्सेत्वा पच्छा समासादिकं दस्सेतुं ‘कतो’त्यादिकमारद्धं, जातिलक्खणोति अब्यवहितत्तजातिसभावो, ‘ओसध्यो’ति एत्थ सकारे अकारा परस्स धकारेन ब्यवहितस्स योस्स वियावसेसानम्पि सब्भावतो वुत्तं-‘योप्पभुतीन’न्ति, जाति सामञ्ञं, यावति विसयेति गवादिके यत्तके विसये, कामचारतो विसय परिसमत्तिया दिट्ठन्तमाह-‘तं यथे’ति, भोजयेतीति एत्थ भोजयेइतीति पदच्छेदो, कतोहि जात्यत्थो कसिणोति यस्मा सकलो ब्राह्मण जातिसङ्खातो अत्थो परिसमत्तो, तस्माति अत्थो, इदं वुत्तं होति- ‘याव दिट्ठम्भोजये’ति वुत्ते [वुत्तेन (पोत्थके)] सन्ताय सामञ्ञवुत्ति ब्राह्मणसद्दप्पयोगसामत्थिया पच्चेकम्भोजनकिरिया कता नाम होति, यतो कसिणोपि जात्यत्थो परिसमत्तो नामाति. ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) सुत्ते ब्यञ्जनेति सत्तमी पुब्बस्स दीघादिविधिम्हि चरितत्ता ‘‘सरम्हा द्वे’’ति (१-३४) एत्थ सरम्हाति पञ्चम्यक तत्था, ततो पञ्चमीनिद्देसस्स बलीयत्तं, ततो ‘‘सत्तमियं पुब्बस्स’’ ‘‘पञ्चमियं परस्सा’’ति द्विन्नं परस्स समुट्ठापने ‘ब्यञ्जने’ति सत्तमी परस्स कारिय योगिताय अत्थतो विभत्तिविपरिणामेन छट्ठीभावेन परिणमती… द्विन्नं सुत्तानं विप्पटिसेधे परस्स बली यत्तावाति एतादिससामत्थियसब्भावतो वुत्तं-‘छट्ठीपकप्पनापि पुरेविय सामत्थिया’ति.

१६. आदिस्स

किञ्चि अन्तस्स सम्पत्तन्ति यं टानुबन्धमनेकवण्णं न होति, तं ‘‘छट्ठियन्तस्से’’ (१-१७) त्यन्तस्स पत्तं, किञ्चि सब्बस्सेति ‘‘टानुबन्धानेकवण्णा सब्बस्सेति’’ (१-१९) टानुबन्धमनेकवण्णञ्च कारियं सब्बस्स पत्तं. यदन्तभाविकारियंत्यादिना वचनफलमुपदस्सेन्तो ‘छट्ठीयन्तस्से’तीमस्सापवादो यं योगोति दस्सेति, तस्सायम पवादो होतु टानुबन्धादिकारियं कथन्ति आह-‘टानुबन्धे’च्चादि, विप्पटिसेधाति अपवादविप्पटिसेधा, ‘‘छट्ठियन्तस्से’ति हि उस्सग्गो, तस्सापवादा ‘‘आदिस्स’’ ‘‘टानुबन्धानेकवण्णा सब्बस्से’’त्येते, ‘‘आदिस्सा’’तीमस्सावकासो ‘तेरसा’ति, ‘‘टानुबन्धानेकवण्णा सब्बस्सा’’तीमस्सावकासो ‘एसु, अनेना’ति, इहोभयम्पप्पोति ‘‘अतो योनं टाटे’’ (२-४१) ‘‘नरानरे’’ ‘‘अतेन’’ (२-१०८) ‘‘जनेना’’ति (तत्थ) ‘‘टानुबन्धानेकवण्णा सब्बस्से’’तीदम्पवत्ततीति तेसमपवादानं विप्पटिसेधा सब्बादेसो भवति. ‘‘छट्ठियन्तस्सा’’ति दससद्दे-न्तस्स पत्तोपि तदपवादत्ता ‘‘आदिस्सा’’तिआदिभूतस्स दकारस्स होतीति आह ‘दकारस्सरो’ति.

१७. छट्ठी

कोत्थोन्त सद्दस्सेच्चाह-‘अन्तोवसान’मिच्चादि, ‘‘वण्णस्सन्तस्स’’ति (१-१-५२) सुत्ते वण्णग्गहणमन्तविसेसनायोपदिट्ठं पाणिनिना-अन्तस्स पदस्स वाक्यस्स वा माभवी’ति, इह त्वनत्थकं वण्णग्गहणं ब्यवच्छेज्जाभावाति दस्सेतुमाह-‘सो चे’ त्यादि, ननु ब्रह्मस्साति विसेसनत्थेन वत्तुमिच्छितो महाब्रह्मसद्दो छट्ठीनिद्दिट्ठो नामाति ‘‘ब्रह्मस्सु वा’’ति (२-१९४) उआदेसो ‘‘छट्ठियन्तस्सा’’ति अन्तब्रह्मसद्दस्स पप्पोति, तथा सति ‘न हि छट्ठी निद्दिट्ठस्स अन्तं पदं वाक्यं वा सम्भवती’ति कस्मा वुत्तन्ति, वुच्चते- न विसेसनत्थेनाक्खेपमत्तेन महाब्रह्मसद्दो छट्ठी निद्दिट्ठो नाम भवतीति न ब्रह्मसद्दस्स सब्बस्सादेसप्पसङ्गो, महाब्रह्मसद्दे वा ब्रह्मसद्दो अत्थीति तस्सान्तस्स उत्तं विधीयते.

१८. वानु

‘‘छट्ठियन्तस्से’’त्यनेनेवाविसेसेन वानुबन्धकारियेप्यन्तस्स सिद्धे किमत्थोयमारम्भोत्यासङ्किय टानुबन्धात्यादिना वचनफलमुपदस्सेन्तो ‘बाधकबाधनत्थो-यमारम्भो’ति-वदति, तथाहि ‘‘छट्ठियन्तस्से’’त्यस्स बाधको ‘‘टानुबन्धानेकवण्णा सब्बस्से’’ति, तस्स च ‘‘वानुबन्धो’’त्ययं योगो बाधकोति बाधकबाधनत्थो सम्पज्जते, अपइच्चयमुपसग्गो वज्जने नीवारणे, पनयने वा वत्ततेति अपोद्यन्ते उस्सग्गलक्खणानि वज्जीयन्ते नीवारीयन्ते अपनीयन्ते नेनेत्यपवादो, सुत्तेकदेसेन सुत्तमेवोपलक्खितन्ति अन्तस्स‘छट्ठियन्तस्सा’ति सुत्तस्स अपवादो अन्तापवादो, उस्सज्जते निवत्तीयत्यपवादेनेत्युस्सग्गो, उस्सग्गापवादक्कमो पनेत्थ एवं वेदितब्बो ‘‘छट्ठियन्तस्से’’त्युस्सग्गो, तदपवादा ‘‘टानुबन्धानेकवण्णा सब्बस्स’’ ‘‘उकानुबन्धाद्यन्ता’’ ‘‘मानुबन्धो सरा नमन्ता परो’’ति, ‘‘टानुबन्धानेकवण्णा सब्बस्से’’त्युस्सग्गो, तद पवादा ‘‘वानुबन्धो’’ ‘‘मानुबन्धो सरानमन्ता परो’’ति.

१९. टानु

छट्ठीनिद्दिट्ठस्सेच्चादिना वचनारम्भप्पयोजनाख्यानेनान्तादेसापवादो यं योगोति ब्रवीति, पच्चेकमभिसम्बन्धोति सो टकारानुबन्धो चादेसोतिआदिना, कस्स सब्बस्स भवतिच्चाह-‘छट्ठी निद्दिट्ठस्से’च्चादि, ननु च टेआदेसोप्यनेकवण्णोएव द्विवण्णसमुदायत्तात्यासङ्कियाह-‘उपलक्खिये’च्चादि, अनुबध्यते पयोगे असुय्यमानेपि पयोजनवसेनानुसरीयतीत्यनुबन्धो, उपदेसे येवोपलक्खिय निवत्ततेत्यनेनेतं दस्सेति ‘उच्चारितविनासिनोनुबन्धा’ति, उपदेसे पठमुच्चारणे.

२०. ञका

आद्यन्ताति वुत्ते कथमवयवात्ययमत्थो लब्भती त्याह-‘आद्यन्तसद्दानमि’च्चादि, आद्यन्तसद्दानं नियतवयववाचित्ता अवयवस्स चावयविनामन्तरेना सम्भवतो सामत्थियावयवी लक्खीयति, छट्ठियात्यनुवुत्तितो वावयवावयविसम्बन्धेसा छट्ठी, ताय निद्दिट्ठस्सात्ययमत्थो विञ्ञायतेति वुत्तियं-‘छट्ठीनिद्दिट्ठस्सा’ति (वुत्तं), तेनेव पच्चयविधिम्हि कूप्पच्चयादयो न दोसा भवन्तीति, अतोयेवाति तदवयवाचित्ततोयेव, तग्गहणेनेति अवयवग्गहणेन, कताकतप्पसङ्गित्ताति ओत्ते कतेपि अकतेपि वुकागमस्स पसङ्गतो, भूयत्तत्ता हि ओत्तस्स भूग्गहणे सति कतेपि ओत्ते वुकागमेन भवितब्बमकतेपि ततोव ‘‘कताकतप्प सङ्गी यो विधि सनिच्चो’’ति निच्चत्ता ओत्तं बाधित्वा वुकागमो होति, अथ वुकागमे पच्छा तेन न भवितब्बन्ति आह-‘अन्तावयवे’च्चादि.

२१. मानुबन्धो

यदिनिद्धारणे छट्ठी अन्तस्साविसेसितत्ता अविसेसेन यतो कुतोचि अन्ततो बानुबन्धो परो सिया, न हि दुतियं सरग्गहणमत्थि, येनान्तो विसेसीयतेच्चाह-‘निद्धारण’मिच्चादि, कारणमाह-‘सुतत्ता’ति, ‘सरान’न्ति सुतत्ताति अत्थो, तेन ‘‘सुतानुमितेसुसुतसम्बन्धोबलवा’’ति रुन्धतीतेत्थधकारस्सा नुमितस्स मं न होतीति दीपेति, समान जातियस्सेव लोके निद्धारणप्पतीति होतिच्चाह-‘तथा हि’च्चादि, यथा’कण्हा गावीनं सम्पन्नखीरतमा’ति वुत्ते अविसेसितत्तेपि कण्हाय कण्हागावीयेव पतीयते, तथेहापि सरानं मज्झे अन्तात्यन्तत्तेन निद्धारियमानो समानजातियो सरोयेव पतीयते, तेन सरानं येवान्तापरो भविस्सतीति भावो, विसेसनत्तोति ‘‘ञिलतस्से’’ति (५-१६३) सुत्ते अस्साति वुत्ते अयमेवेति नियमाभावा यस्सकस्सचि अकारस्स ञिप्पत्ति, तेनानिट्ठप्पत्तीति लानुसङ्गिस्सेव अस्साति लस्स यं विसेसनत्तं तं अत्थो पयोजनमस्स ‘‘कत्तरिलो’’ति (५-१८) लकारस्साति विसेसनत्थो लकारो, इधेवाति इमस्मिं ‘‘मानुबन्धो’’तिआदिसुत्तेयेव.

२२. विप्पटि

परोति वत्तते, सो चाञ्ञाधिक्यइट्ठाद्यनेकत्थोपि इध इट्ठ वाची दट्ठब्बो, कम्मब्यतिहारेघणिति कम्मब्यतिहारो किरियापरिवत्तनं भावविसेसो तस्मिं ‘भावकारकेस्वघण्घका’’ति (५-४४) सामञ्ञेन विहितत्ता विप्पटिसेधनन्ति अत्थे घणि विप्पटी सेधो, तेनाह-‘सामञ्ञे’च्चादि, विप्पटिसेधसद्दस्स अत्थमाह-‘अञ्ञमञ्ञपटिसेधो’ति, संसिद्धियं वत्तमानोपि सिधि उपसग्गसम्बन्धे नात्थन्तरेपि होतीति अञ्ञमञ्ञविरोधोत्यत्थो, विप्पटिसेधसद्दस्स लोके विरोधवाचित्तेन पसिद्धत्तमाह ‘तथा हि’च्चादिना, कथम्पन पमाणभूतस्साचरियस्स वचनेसु अञ्ञमञ्ञविरोधो सम्भवतीच्चासङ्किय उभिन्नं सावकासत्ते सति सम्भवति नाञ्ञथाति ‘द्विन्न’मिच्चादि वुत्तिगन्थो पवत्तोति वत्तुं ‘सोचा’तिआदिमाह अञ्ञमञ्ञानज्झासितेति अञ्ञमञ्ञेनानक्कन्ते अपरिग्गहितेति वुत्तं होति, अनुभयतागिनीति यो विसयेकदेसो उभयन्न भजते तस्मिं अनुभयभागिनि विसयेकदेसे, सामञ्ञविसयो द्विन्नं विधीनं साधारणो विसयो, तत्थ पवत्तिप्पसङ्गे सति सोच विप्पटिसेधो जायतीति सम्बन्धो, इमिना विप्पटिसेधस्स विसयो पवत्तिप्पसङ्गो विसयविसयीनमभेदेन सुत्ते ‘विप्पटिसेधो’तिवुत्तोति ‘द्विन्न’मिच्चादिना वुत्तिगन्थो रचितोति दीपेति, परो होती तिविधिदस्सितोति इमिना यदि नियमो-ब्भूपगतो सिया, तदा ‘परोवहोती’ति वदेय्याति दस्सेति, पाणिनिया हि जातियं पदत्थे सकिमेव लक्खणं पवत्ततीति चरितत्थत्ता विसयन्तरे द्विन्नम्पि लक्खणानमप्पवत्तियं परं पच्छिमं कारियन्ति विध्यत्थमिदं वचनं, ब्यत्तियन्तु पदत्थे लत्वादीनमिव परियायप्पसङ्गे नियमत्थन्ति पटिपन्ना, इध पन जातियं ब्यत्तियञ्च द्विन्नम्पि सुत्तानमप्पवत्तियमेव विध्यत्थमेविदं वचनं, न नियमत्थम्पीति पटिपादेतुमाह-‘तथाहि’च्चादि, कामचारतो परिसमापीयतेति सम्बन्धो, कामतो परिसमापनञ्चेतिस्सा सब्बस्मिं अत्तनो गोचरे अविच्छेदब्यापनेन पवत्तिसब्भावतो. कथम्पनेकस्सापि पवत्ति न भवेय्यात्यासङ्किय कारणमाह‘उभयम्पि’च्चादि, हिसद्दो यस्मात्थे, यस्मा उभयम्पिदमाचरियवचनं, ततोयेव पमाणं, अभिमतकारियविधाने लिङ्गभावेन सद्दिकानुमतत्ता(तेसं) विधीनं विधायकञ्च तस्माति अत्थो. पमाणत्ता द्विन्नम्पि अप्पत्तियं कारणमाह-‘अनुभयभागिम्हि’च्चादि, यतो लद्धावकासा ततो समानबलाति, इतिसद्दो हेतुम्हि, विरुद्धाचाति एत्थ इतिसद्दं दत्वा ‘अनुभयभागिम्हि…पे… विरुद्धाचाति द्विन्नं वचनानं पमाणत्ता उभिन्नम्पि अप्पवत्तीति सम्बन्धो वेदितब्बो. समानबलानं द्विन्नं लोकेपि विरोधित्तं एकक्खणेयेव उभिन्नम्पि कारिये अप्पवत्ति च दिस्सतीति दिट्ठन्तमाह ‘लोकेचे’त्यादि, एत्थ च पेस्सस्स (अ)विरोधत्थिनो कारिये अप्पवत्तिरिव [अप्पवत्तियेव (पोत्थके)] समानबलान मुभिन्नं वचनानं कारिये अप्पवत्तीति सुखेनो पमासंसन्दनं विञ्ञातब्बं.

जातिपक्खेयेव भस्सकारेन द्विन्नं युगपदिप्पत्तियं ‘लत्वादीनमिव’ परियायप्पसङ्गो वण्णितो, तस्सायुत्तत्तमुपदस्सेन्तो आह ‘नचापि’च्चादि, भिन्नविसयत्ताति द्विन्नं विधीनं भिन्नविसयत्ता. अभिन्नविसयत्ते हि परियायकप्पना युत्तिमती, अतोच लत्वादीनमभिन्नविसयत्तम्पटिपादयितुमाह- ‘लत्वादयो हि’च्चादि, अनवयवेनेति धातु मत्ततो विधानेनावयवब्यतिरेकसब्भावतो सब्बधातुपरिग्गहेन, यत्थ यस्मिं धात्वत्थेकदेसे पवत्ता समाना पवत्ता सन्तो लद्धावकासा सियुं तस्सेकदेसस्स परिहारेनापि परिच्चागेनापि न विधीयन्तेति सम्बन्धो, लत्वादीन मेकक्खणे असम्भवा एकस्मिं कते सतीतरवचनान मानत्थक्यप्पसङ्गाच परियायेन भवन्तीति यन्तं युत्तन्ति सम्बन्धो. इहाति इमस्मिं युगपदिप्पत्तियं, इह तथाभावस्स कारणमाह-‘सावका…पे… वचन’न्ति, तत्थाति युगपदिप्पत्तियं. जातियम्पदत्थे ‘‘पुनप्पसङ्गविजानना सिद्धं, विप्पटिसेधे यं बाधितं तम्बाधितमेवा’’तीमासमुभिन्नं परिभासनम्पवत्तिं पटिपादेन्तो आह- ‘परस्मिं चे’त्यादि, परस्मिन्ति इट्ठे, परिभासनम्पन अयमत्थो ‘पुनप्पसङ्गविजाननाति द्विन्नं सुत्तानमेकत्थप्प सङ्गसङ्खाते विप्पटिसेधे सतिपरमिट्ठं पठमं होति, होन्तेन तेन यदीतरस्स निमित्तोपघातो न कतो तदा तस्सापि पुनप्पसङ्गो तस्स विजानना सिद्धन्ति, विप्पटिसेधे यथावुत्ते सति पठमं होन्तेन यं सुत्तं बाधितं तस्स पुनप्पवत्तिया यदि निमित्तं नत्थि तं बाधितमेवे’ति. ब्यत्तियम्पि विध्यत्थमेविदं वचनं, न नियमत्थन्ति दस्सेतुमाह-‘ब्यत्तिय’मिच्चादि, एवं मञ्ञते ‘ब्यत्तियं पटिलक्खियंलक्खणप्पवत्तियं द्विन्नं साधारणं ठानम्पति यानि वचनानि भिन्नानि तेसम्पि निरवकासत्तेन तुल्यबलत्ता द्विन्नम्पटिपत्तियेवसिया, नतु परियायप्पसङ्गो’ति. ब्यत्तियम्पि यथावुत्तानं परिभासानं पवत्ति वुत्तविधिनेवाति दस्सेन्तो ‘परिभासानम्पि’च्चादिमाह.

जातियम्पदत्थे ‘‘वत्तमानेति अन्ति, सि थ, मि म, ते अन्ते, से व्हे, ए म्हे’’च्चादीनं लक्खणानमेकमेकत्थेपि वत्तमानेति अन्ति, वत्तमाने सि थ इच्चादीनं वाक्येकदेसानं गच्छतिच्चादो गच्छ सिच्चादो च लक्खिये सकिम्पवत्तिया सब्बस्मिं सके विसये पठम मज्झिमपुरिसेकवचनजाति परिसमत्ताति चरितत्थत्ता तुम्हे गच्छथाति एत्थ द्वीहि द्विन्नं पुरिसान मेकक्खणे पवत्तियं न कस्सचि, ब्यत्तियम्पि पटिलक्खियं लक्खणानि भिज्जन्तीति साधारणं ठानं पतिभिन्नेहि लक्खणेहि द्विन्नम्पेकत्थे-कक्खणे पवत्तियं न कस्सचि, तथा वुत्तनयेनेव तिण्णं पुरिसानमेकक्खणे पवत्तियन्ति सब्बथा अप्पवत्तियं सम्पत्तायं वचनमिदं, परो होतीति मज्झिमुत्तमं भवतीति अधिप्पायेन ‘यथे’च्चादिना वुत्तं वुत्तिगन्थम्पञ्हमुखेना हरित्वा दस्सेतुं ‘क्वपना’तिआदिमाह, नेदमुदाहरणमम्हं मनं भोसेति-यतो विप्पटिसेधविसयमेवेदं न होति, कुतो यतो ‘‘वत्तमानेति अन्ति’’च्चादिप्पभुतीनं वत्तमानेति अन्तिच्चादीहि वाक्येकदेसेहि निद्दिट्ठानमेव पुब्बपरच्छक्कानं पुरिसवचनविसेसविधायकेन ‘‘पुब्बपरच्छक्कान मेकानेकेसु तुम्हाम्ह सेसेसु द्वेद्वे मज्झिमुत्तमपठमा’’ (६-१४) तीमिना वाक्यावयवेन तुम्हाम्हसेसेसु पयुज्जमानेसु अप्पयुज्जमानेसु वा यथाक्कमं पुब्बच्छक्कानं परच्छक्कानञ्च मज्झिमुत्तमपठमानं पच्चेकं द्वेद्वे वचनानि यथाक्कमं भवन्तीति ‘गच्छथ गच्छामा’ति एत्थ एकक्खणे पवत्तियेव नत्थि, द्विन्नम्पन सावकासान मेकक्खणे पवत्तियेव हि विप्पटिसेधोति, तथापि वुत्तनयेन विप्पटिसेधप्पकप्पनापि सक्का कातुन्तीदमुदाहटं सियाति दट्ठब्बं, इमिस्सा पन परिभासाय निराकुलप्पवत्ति ‘‘आदिस्सा’’ तीमिस्सा वुत्तनयेन वेदितब्बा, कताकतप्पसङ्गी यो विधि, सो निच्चो, योत्वकतेयेवायमनिच्चोति वुत्तनिच्चानिच्चेसु अन्तरङ्गबहिरङ्गेसु चातुल्यबलत्ता नास्स योगस्स ब्यापारो, तथाहि निच्चानिच्चेसु निच्चमेव बलवन्ति निच्चानिच्चानमतुल्यबलता, अन्तरङ्गबहिरङ्गप्पकार(म्पन) उपरि ‘‘लोपो’’ति (१-३९) सुत्ते पकासिस्साम.

२३. सङ्केतो

वचनारम्भस्स फलमाह-‘अनुबन्धोति यं वुत्तं’त्यादि, वुत्तियं ‘‘योनवयवभूतो सङ्केतो’’ति सामञ्ञेन वुत्तेपि ‘‘भासिस्सं मागधं सद्दलक्खण’’न्ति सद्दलक्खणा भिधानप्पकरणतो सद्दस्सानवयवभूतोति विञ्ञायतेति दस्सेतुमाह-‘कस्स’त्यादिल्तुप्पच्चये लकारो उदाहरणं, पकतियादि समुदायस्सातिआदिवाक्यस्स साप्पायमत्थं विवरितुं ‘एवमञ्ञते’च्चादि वुत्तं, केचि सद्दसत्थकाराति पाणिनिं सन्धायाह, वचनन्ति ‘‘तस्स लोपो’’ति (१-३-९) वचनं, पयोगासमवायिताति कत्ताइच्चादिप्पयोगे असमवायिता अप्पयोगिताति अधिप्पायो, एवम्पिस्स लोपो वसेयो… अनुपुब्बो बन्धिविनासत्थोति आहु उच्चारितपधंसित्ता अनुबन्ध्यते विनस्सतेत्यनुबन्धोति इमाय सद्द ब्युप्पत्तियावसेन.

२४. वण्ण

‘अतेना’ति (२-१०८) एत्थ अतोति रस्सब्यत्तिनिद्देसो वा सिया रस्सजातिनिद्देसो वा सकलनिस्सयब्यापी अत्थजाति निद्देसोवा, तत्थ रस्सब्यत्तिनिद्देसे सति बुद्धसिद्धादीसु यत्थकत्थचि अकारो गय्हतेति नेट्ठप्पसिद्धि… केसञ्चि असिज्झनतो, रस्स जातिनिद्देसे पन बुद्धसिद्धादिसब्बाकारन्तानं लक्खणिकगवाद्यका रन्तानञ्चाकारो गय्हतीति सब्बथा इट्ठप्पसिद्धि, नाञ्ञो दीघो ब्यत्तन्तरत्ताति नानिट्ठप्पत्ति आकारतो नास्सेनाभावा, तस्मा अतोति रस्सजातिनिद्देसे निस्सिते सब्बमिदमिट्ठं निप्फज्जतीति नात्थजाति निस्सीयते, न रस्सब्यत्तिच, ‘‘युवण्णानमे ओलुत्ता’’ति (१-२९) आदीसु पन रस्सब्यत्तिया रस्सजातिया वा निद्देसे ‘तस्सेदं नोपेति’च्चादीसु एओआदिकमिट्ठं कत्थचि भवेय्य, न सब्बत्थ, सब्बत्थ वा भवेय्य ‘वातेरितं समोना’तिआदीसु ब्यत्तन्त रत्ता, तस्मा सब्बथा इट्ठप्पसिद्धिया इत्तजात्यादि निस्सीयते, अथवा वण्णुच्चारणम्पति केसञ्चि वण्णुप्पत्तिट्ठानानं उच्चनीचतदुभय संहारवसेन वण्णविसेसुप्पत्ति दस्सनतो तेसं वसेन रस्स ब्यत्तिनिद्देसे रस्सजातिनिद्देसे वा वुत्तनयेन इट्ठानिट्ठप्पत्तियं सब्बथा सब्बथा इट्ठप्पसिद्धिया इत्तजात्यादि निस्सीयते, तत्थ वण्ण परेन सवण्णग्गहणं नियमितुं वचनमिदमारद्धन्ति ‘सब्बत्थेवा’तिआदिना वचनारम्भफलमाह, सब्बत्थेवाति सब्बस्मिंयेव सुत्तप्पदेसे. ननु सयञ्चाति वुत्तेपि परियत्तं, न ह्यञ्ञं रूपा सयमत्थि, अञ्ञं वा (सय)तो रूपन्ति सिद्धेप्येवं सति अत्थेत्थ परो कोचि विसेसोति ञापेतुं सञ्च रूप’न्ति वुत्तिकारो आहाति सम्बन्धो, रूपस्स विसेसितब्बत्ता ‘सञ्च रूप’न्ति वुत्तियं निद्दिसीयमानत्ता च रूपन्ति विञ्ञायतीति ‘सञ्च गय्हती’ति वुत्तं, संरूपग्गहणायापिसद्दं करोतो-धिप्पायो-यन्ति वत्तुमाह-‘अञ्ञथे’च्चादि, अञ्ञथाति अञ्ञेनप्पकारेन संरूपग्गहणाय अपिसद्दाभावेति अधिप्पायो, अञ्ञपदत्थेति अञ्ञपदत्थ समासविसये, गुणीभूतस्साति अप्पधानभूतस्साकारे कारादिनो, समासेन वुत्तत्ता पधानतू तत्तेपि गुणो भवति अञ्ञपदत्थो-कारेकारादि विधाय कत्ता, विधीयमानो सवण्णोव पधानं… इदमत्थिताय तप्पवत्तियाति. ननु वुत्तियमपिसद्दस्सात्थं वदता सयञ्चेति वत्तब्बं, ‘‘तथा सयमत्तनी’’ति निघण्डुतो सयञ्च-त्ताकारेकारादिञ्च गय्हतीत्यमत्थो सम्भावीयतीति चोदनम्पनसि निधाय ‘सञ्च रूप’न्ति वदन्तो साधिप्पायारुळ्हं किञ्चि अत्थविसेसं पकासेतुं तथेवाहाति दस्सेतुं वुत्तं-‘सयञ्चे’त्यादि, ‘‘धनञ्ञातीसु संसद्दो, तथात्तत्तनियेसुपी’’ति निघण्डुवचनतो ‘स’न्ति अत्तापि गय्हति, को सो सद्दरूपं साधारणं, ‘स’न्ति अत्तनियम्पि, किन्तं सद्दान मसाधारणं सद्दरूपं, तथा सति अत्तनियं रूपं नामात्तसङ्खातसद्दसम्बन्धीति आह-‘संरूपं सद्दानमसाधारणं रूप’न्ति, एतञ्च इदन्तीमिना सम्बन्धितब्बं, असाधारणन्ति असाधारणं सद्दरूपं, सति सम्भवे ब्यभिचारे च विसेसनस्स सात्थकताय असाधारणन्ति रूपं विसेसता साधारणस्सापि सम्भवो वुत्तोयेव नामाति आह-‘दुविधं हि’च्चादि, किन्तं साधारणमसाधारणञ्चरूपन्ति सामञ्ञेन रूपं निद्दिसितुमाह-‘तत्था’तिआदि, तत्थाति निद्धारणे सत्तमी, सद्दानन्ति सात्थकनिरत्थकानं येसंकेसञ्चि सद्दानं, तंतं सद्दत्तादीहि तेसंतेसं बुद्ध अइआदीनं सद्दानं सद्दत्तादि, उभयत्थ आदिसद्देन अत्थो सङ्गहितो, तेन साधारणं सद्दरूपमत्थरूपं तथा-साधारणन्ति चतुब्बिधं संरूपन्ति दस्सेति, चतूसुपि चेतेस्वसाधारणस्स सद्दरूपस्सेवोपानं दस्सेतुमाह-‘तत्था’तिआदि, साधारणरूपब्युदासेनाति साधारणरूपस्स परिच्चागेन, उपादियन्तो रूपमेव सद्दस्ससं, नात्थोति च दस्सेतीति सम्बन्धो, च सद्दो पनेत्थ ‘इदं दस्सेती’ति हेट्ठा वुत्तं समुच्चिनोति, असाधारणस्सेवोपादियने कारणमाह-‘तन्त’मिच्चादि, इतरन्ति ये संकेसञ्चि सद्दानं सद्दत्तादि, परस्सापीति अञ्ञस्स यस्सकस्सचि सद्दस्सापि, इति इदं, पतितं पसिद्धं, एत्थ पन इतिसद्दो हेतुम्हि, यस्मा इदं यथावुत्तं पसिद्धं तस्मा पुब्बाचरियपरम्परायागतो पदेसतो उपादियन्तोति पकतं, संसद्दविसेसनसामत्थियेन असाधारणरूपोपादियनेपि असाधारणं सद्दरूपमेवोपादीयति नासाधारणमत्थरूपं… इमिना वक्खमानकारणता [ताय (पोत्थके)] वसेनाति आह-‘सद्दस्से’च्चादि, आसन्नं…सद्दतो सद्दभावसा नञ्ञत्ता, विपरिययतोति विपरियासेन अनासन्न भावेनाति अत्थो, चक्खुविसयोपि हि अत्थो कथं सोतविसयसद्दस्स न आसन्नो संरूपम्भवितुमरहतीति, कारणन्तरमाह-‘अहेय्यत्ताचा’तिआदि, अहेय्यत्ताति अपरिच्चजनीयत्ता, इदम्पि निच्चसम्बन्धित्ते कारणवचनं, तं सद्दरूपं, निच्चसम्बन्धीति निरन्तरसंयोगी, विपरिययतोति हेय्यत्ता, तथाहिच्चादिना अत्थस्स हेय्यत्तं बोधेति, अपरं कारणमाह-‘असाधारणञ्च रूपं’त्यादिना, साधारणो परियाय सद्दानं, पच्चेतब्बत्ताति विञ्ञातब्बत्ता, इदानि कारणत्तयं समोधानेत्वा इमेहि कारणेहि रूपमेव सद्दस्स संनाम, नात्थोति नियमेत्वा दस्सेतुं ‘तदेव’न्तिआदि आरद्धं, तदेवन्ति यस्मा एवं, तं तस्माति अत्थो, सरूपप्पधानेति ‘‘गोस्सा वङ’’ (१-३२) त्यादो गोस्सात्यादिके सरूपप्पधाने.

२५. न्तु

न्तुसुतिया जन्त्वादीनम्पि ‘‘न्तन्तूनंन्तो योम्हि पठमे’’ (२-२१५) त्यादिना गहणप्पसङ्गे जातियमभिप्पसङ्गबाधनत्थं ब्यत्तियं वन्त्वादि सम्बन्धीनमुपादानत्तमिदमारद्धं ‘‘वन्त्ववण्णा’’ (४-७९) ‘‘तमेत्थस्सत्तीति मन्तु’’ (४-७८) ‘‘कत्तरि भूते क्तवन्तु क्तावी’’ (५-५५) ति विहिता वन्त्वादयो नाम.

इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं

परिभासाधिकारो समत्तो.

सरलोपादि वण्णना

२६. सरो

आधारविसेसापस्सयनन्ति ओपसिलेसिकाधारविसेसस्स निस्सयनं, ओपसिलेसिकाधारं विना आधारन्तरे गहिते सति वचनन्तरं सुत्तन्तरं विना ब्यवहितनिवत्ति कातुं न च सक्काति सम्बन्धो, केचीति बुद्धप्पियाचरियादयो दस्सेति, ते हि यदि वण्णेन कालेन वा ब्यवधानेपि सन्धि भवेय्य तदा सरेति निमित्तस्सो पादानं निरत्थकं भवेय्याति सरेति निमित्तोपादानसामत्थियेनानेन वण्णादिब्यवधाने नो सन्धीति मञ्ञमाना ‘निमित्तो’च्चादिकं वाक्यमाहु, तदयुत्तन्ति तेहि’निमित्तो’च्चादिना यं वुत्तं, तं अयुत्तन्ति अत्थो, अयुत्तत्ते कारणं ब्यभिचारसब्भावेन सामत्थियाभावोयेवाति ब्यभिचारन्दस्सेत्वा सामत्थियाभावन्दस्सेतुमाह-‘अवसाने,च्चादि, कारियाभावेपीति एत्थ न केवलं ‘इदमेव सच्चं, सुमना भवन्तु अथोपि’त्यादो वण्णकालब्यवधानेयेव, अथ खो ‘एते न सच्चेन सुवत्थि होतू’त्यादो अवसाने ‘पमादो मच्चुनो पदं’ त्यादो अन्त बिन्दु सङ्खातनिमित्तन्तरे वा कारियाभावेपि निमित्तो पादानस्स सात्थकतोति अपिसद्दस्सत्थो, सात्थकतोति भावप्पच्चयलोपेन भावप्पधानवसेन वा वुत्तं, सात्थकत्ततोति वुत्तं होति, अञ्ञथा निमित्तोपादानमेव सात्थकं नामाति ‘निमित्तो पादानस्स सात्थकतो’ति न युज्जति, अयमेत्थाधिप्पायो ‘अवसाने निमिन्तरे वा कारियाभावेन ब्यभिचारसब्भावा अञ्ञथानुपपत्तिलक्खणं सामत्थियं नत्थि, निमित्तन्तुब्यवधानेपि चत्थि, यथा’दारुनिमित्तं वनोपसङ्कमन’न्ति तस्मा वण्णकालब्यवधानेपि सरेति निमित्ते सति लोपकारियं पप्पोते वा’ति. लुप्पतीति ‘तत्रिमे’च्चादिना कथनकाले न दिस्सतीति अत्थो, अदस्सनमत्तमेव हि लोपो, अञ्ञथा ‘तत्रा’दिसद्दरूपाभावप्पत्तिया अत्थप्पतीति कारित्तमेसं न सियाति, पठमाय निद्दिट्ठो… वुत्तत्ता कम्मस्स, सरस्साति वदेय्य… भावे खादिप्पच्चयेन अवुत्तकम्मत्ता, इहाति इमिना सत्थन्तरे भावसाधनवसेन गहणं विभावेति, गन्थ लाघवो… सरस्स लोपोति वा लोपं पप्पोतीति वा अवत्तब्बत्ता, सरोति पठमाय निद्दिट्ठत्ता सरो लोपो नाम होतीति सङ्कापि सियाति आह-‘न चे’च्चादि, इहाति इमस्मिं सुत्ते, होन्तिच्चादोपि पुब्बसरलोपे हन्तिच्चादिकम्पि सियात्यासङ्कियाह-‘सोचे’च्चादि, उस्सग्गतो आगतो सम्भूतो तस्स वा अयंति ओस्सग्गिको पुब्बलोपो , तस्स भावो ओस्सग्गिकत्तं, ओस्सग्गिकत्ता पुब्बलोपस्स कारियन्तरेहि परलोपादीहि अपवादविधीहि आबाधितो एव, सो च पुब्बलोपो होतीति सम्बन्धो, ‘‘परो क्वची’’ति (९१-२७) क्वचिग्गहणेन पुब्बपरलोपानं तुल्यबलत्ताभावा यथा गमप्पत्तितो परलोपस्सापवादरूपत्तं, अज्झासितेति पविट्ठे, न होति… परलोपापवादेन बाधितत्ता, तेहीति परलोपादीहि, सब्बथा मुत्तविसयो सद्धिन्द्रियन्ति, विकप्पेन मुत्तविसयो लते वाति.

२७. परो

इतिसद्दो इदमत्थे, क्वचि लोपनीयो होतीति इदं वचनं दीपेतीति सम्बन्धो, किन्ति आह-‘पयोगानुसारित’न्ति, कस्साति आह-‘कारियस्स परलोपस्सा’ति, केन हेतुनाति आह ‘क्वचिग्गहणेना’ति, कत्थाति आह-‘इह इमस्मिं सुत्ते’ति, तेनाति तेन पयोगानुसारितादीपनेन, यथापयोगन्ति आगमपयोगानतिक्कमेन, निच्चं पक्खेवा परलोपो सियाति होन्तिच्चादो निच्चं, लतावातिआदीसु पक्खे वा परलोपो भवेय्य, एवं मञ्ञते ‘‘कस्मिन्ति अत्थे क्वाति निप्फन्नेनानियमवुत्तिना अनियमत्थस्सेव विसेसकतो वचने सब्बत्थेवानियतत्थवुत्तित्ता क्वचिसद्दो-यं यथागमं निच्चमनिच्चमसन्तञ्च विधिं दीपेति, तत्थ होन्तिच्चादिको निच्च पक्खो परलोपस्सेव विसयो, लतावातिआदिको अनिच्चपक्खो उभयसाधारणत्ता पुब्बलोपस्सापि विसयोति इमिना निच्चं पक्खे वा परलोपो होति, असन्तपक्खो पन सद्धिन्द्रियन्तिआदिको पुब्बलोपस्सेव विसयो सब्बथानेन परिच्चत्तत्ता’’ति, तीसुपि चेतेसु पन पक्खेसु निच्चानिच्चपक्खेसु येवस्सापवादरूपता… पुब्बलोपस्स सब्बथा होन्तिच्चादो निवारकत्ता वा विधायकत्ता वा परलोपस्स, न त्वसन्तपक्खे… पुब्बलोपस्सेव सब्बथानेन दिन्ना वसरत्ता, लोकग्गोतिआदि तु क्वचिसद्दस्स पयोगानुसारिता दीपकत्ता निच्चे असन्तेवापि विधिम्हि दीपिते परलोपेन वा निप्फज्जतीति नेट्ठब्याघातो, एवं ताव क्वचिग्गहणे सब्बथानिट्ठपरिहारेन इट्ठप्पसिद्धि सिया, तदभावेकथन्ति तदभावे विरोधमाह-‘अञ्ञते’च्चादि, परियायेन भवन्तीति क्वचिग्गहणाभावे ‘परो’ति सुत्तं सिया तथा सति सुत्तद्वयमेकविसयं तुल्यबलञ्च सिया, तत्थ विप्पटिसेधाभावा पमाणभूतानमाचरिय (वचना)नं निरत्थकता मा भवीति वारेन भवन्तीति अत्थो, इतीति इमिना परियायभवनकारणेन, पक्खेयेव सियाति लतावातिआदीसु पुब्बलोपे परियायप्पवत्ते परियायेन परलोपस्साप्पवत्तितो लतावाति पक्खेयेव परलोपो भवेय्य, होन्तिच्चादो निच्चं न सियाति सम्बन्धो, तञ्चाति तं परियायभवनञ्च, खो वाक्यालङ्कारे, पटिपदन्ति पदम्प दम्पति होति, नेकदेसपरिहारेनापि, तेनाह ‘न कत्थची’ति, इमिना इदं दीपेति ‘‘सब्बत्थ विकप्पप्पसत्तिया हन्ति, सद्धन्द्रियंत्यादिकं ‘‘न द्वेवा’’ति (१-२८) सुत्तेपि हन्तिच्चादिकञ्चानिट्ठरूपम्पि सम्पज्जती’’ति. नचेवमिट्ठन्ति एवमिदं यथावुत्तं विकप्पविधानं सद्दलक्खणञ्ञूहि नेवाभिमतन्ति अत्थो, तमेव साधेति ‘परलोपो हि’च्चादिना, अथा निच्चपक्खे वा परलोपे कते-नेन परिच्चत्तट्ठाने उस्सग्गप्पवत्तिया लताव लतेवाति रूपद्वयं सम्पज्जति तस्मा पयोगानुसारितादीपकेन क्वचिसद्देनेव होन्ति सद्धिन्द्रियं लताव लतेवाति पयोग सम्भवोपि, तथापि अनिच्चपक्खे लताइवाति ततियरूपप्पसिद्धिया परियायेन भवितब्बन्ति परिकप्पेति ‘ननु चेत्यादिना, अथ ‘‘परो क्वची’ति क्वचिग्गहणे सति अप(वादरूप)त्ता कथम्परियायप्पवत्तीति मनसि निधायानिच्चपक्खे परियायप्पवत्तिदीपनत्थं ‘‘न द्वेवा’’ति सुत्तितन्ति अपवादे रूपत्तयेपि परियायप्पवत्तियं दोसाभावमाह-‘नायं दोसो’च्चादि, तथाहिच्चादिना ‘‘न द्वेवा’’ति सुत्तेनेव परियायस्सापि दीपितत्तं साधेति, सा च एकत्थप्पवत्ति परियायं विना न सम्भवति… एकक्खणे पवत्यसब्भावाति अधिप्पायो, ननु च क्वचाभावे परियायप्पवत्तियं यथावुत्त दोसस्सेवाप्पसङ्गतो मा होतु परियायो, भिन्नविसये पन पुब्बपरलोपप्पवत्तिया ‘‘न द्वेवा’ति निसेधे लतेव लताव लताइवाति रूपत्तयं निप्फज्जतीति चोदनं मनसि निधायाह-‘नचे’च्चादि, तत्थ दोसमाह-‘तथा च सति’च्चादिना, कत्थचि देमिच्चादो निच्चं पुब्बलोपस्सेव, कत्थचि होन्तिच्चादो निच्चं परलोपस्सेव , विकप्पेन वा कत्थचि यथोदकं यथाउदकं त्यादो पुब्बलोपस्सेव कत्थचि इतिपि इच्चपिच्चादो परलोपस्सेव कत्थचि लतेव लताव लताइवाच्चादो परियायेनुभयलोपस्सेव दस्सनतोति सम्बन्धो, एत्थच इतिपीति ववत्थितविभासत्त दीपनेन क्वचिसद्देन परलोपे कते-ञ्ञत्र पुब्ब लोपे सम्पत्ते ‘‘न द्वेवा’’ति एत्थानुवत्तमान क्वचानुभावेन निच्चं निसेधे इच्चपिच्चेव भवति. सम्बज्झति तेसु तेसु सुत्तेसु. परिच्छेदोति कम्मत्थवसेन आधारवसेन वाति आह-‘परिच्छिज्जति’च्चादि.

२८. नद्वे

तत्थचाति चसद्देन भवितब्बं, तथा च सति अञ्ञोञ्ञानज्झासि तं यथोदकं यथाउदकंत्यादि इतिपि इच्चपिच्चादिच सङ्गहितं भवतीति, पुब्बलोपे परलोपे च परियायेन सम्पत्ते द्विन्नम्पि पक्खे अभावे सति कथमिदं युज्जतीति चोदेति‘यज्जेव’मिच्चादिना, यज्जेवन्ति हि अयं निपातसमुदायो अनिट्ठापादनारम्भ वत्तते, एवञ्चे गय्हतीति अत्थो, तदेति अत्थतो विञ्ञायति, निच्चं सन्धिकारियाभावे कारणमाह-‘उपसिलेसा भावतो’ति, तदेव समत्थेति ईदिसेसु हि’च्चादिना, वत्तुमिट्ठत्ताति इमिना सन्निकंसो वण्णान मद्धमत्तकालब्यवधाना पच्चासत्ति, सन्निकंसस्सेतस्स वचनिच्छायं सतियेव सन्धिकारियं होतीति दीपेति, उपसिलेसाभावो वाति उपसिलेसाभावो एव भवति, नाञ्ञथाति अधिप्पायो, तदभावेचाति तस्स उपसिलेसस्स अभावे च, सन्धिकारियाभावे कारणमाह-‘कालन्तरेन ब्यवधाना’ति, कालन्तरेनाति उभयत्थ ठितवण्णान मुच्चारणकालतो अञ्ञेन मज्झप्पतितकालेन, सन्धि होतेव… सन्निकंसवचनिच्छावसेन उपसिलेसभावतो, बुद्ध वीर अत्थुराजपुत्तं अजरामरोति छेदो, यदिपि सब्बम्पेतं यज्जेवंत्यादिना वुत्तं क्वचि सद्दप्पभावेनेव सिज्झति, तथापि पकारो-यम्पि सत्थे योजेतब्बो वाति दस्सेतुं वुत्तो.

२९. युव

ननु सुत्ते ‘लुत्ता’ति पञ्चमी निद्देसा ‘परेस’न्ति होतु, ‘यथाक्कमं’ति तु वचनाभावे कथं यथाक्कमन्तीदं वुत्तन्ति आह-‘समे’च्चाति, समा सङ्ख्या गणना येसु ते समसङ्ख्या-उद्देसिनो अनुदेसिनो च, उद्दिसनं पठमं निद्दिसनं उद्देसो, अनुदिसनं पच्छा कथनं अनुदेसो, उद्देसो अनुदेसो एसमत्थीति उद्देसिनो अनुदेसिनो, तेसं समसङ्ख्यानमुद्देसीनं अनुदेसीनञ्च, इवण्णुवण्णाहि उद्देसिनो द्वे, ए ओकारा अनुदेसिनो च द्वेति उद्देसीनमनुदेसीनञ्च ठान्यादेसानं समसङ्ख्या सिया, सतियञ्च तस्सं यथाक्कम मादसा विधीयन्ते, लोकतो सिद्धिमुपदस्सेति ‘तथाहि’च्चादिना. अव…पे… ए ओति परेसं मतं, विप्पटिपत्तीति विरुद्धा पटिपत्ति पटिजाननं, परे ‘‘सतिपि हेट्ठा वाग्गहणे‘क्वचासवण्णं लुत्ते’ति सुत्ते क्वचिग्गहणकरणतो अवण्णे एव लुत्ते असवण्णो विधि होति, ततो इध न होति दिट्ठुपादान’’न्ति वदन्ति, क्वचीति अधिकारो इध न होति महुस्सवो मातूपट्ठानन्ति, पतिसद्दो आधारत्थो, तेन समानाधिकरणो उरसद्दोपीति उरस्मिन्ति निच्च समासत्ता असकपदेन विग्गहे कते ‘‘असङ्ख्यं विभत्ति’’च्चादिना (३-२) सुत्तेन असङ्ख्यसमासोति दस्सेतुमाह-‘विभत्यत्थेसङ्ख्यसमासो’ति, एत्थ पन युवण्णानन्ति संसामि समीपसमूह विकारावयवादीसु ठान्यादेससम्बन्धे छट्ठी, तस्मा इवण्णुवण्णानं ठाने ए ओआदेसा होन्तीति अत्थो, ठानम्पन तिधा अपकंसो निवत्ति पसङ्गो चेति, तत्थ गुन्नं ठाने अस्सा सम्बन्धीयन्तु [बज्झन्तु (जिनिन्दबुद्धि)] ति अपकंसो ठानसद्दस्सत्थो, ‘‘सेम्हस्स ठाने कटुकमोसधं दातब्ब’’न्ति निवत्ति ‘‘दब्भानं ठाने सरेहि अत्थरितब्ब’’न्ति पसङ्गो, तेसु इध पठमदुतिया न युज्जन्ति… निच्चत्ता सद्दत्थसम्बन्धस्स अपनयनविनासा न युज्जन्तीति, ततियो तु (युज्जति)… सुत्ते अत्थाभिधानाय इवण्णुवण्णानं पवत्तिप्पसङ्गे तदत्थाभिधानायेव एओआदेसा भवन्तीति.

३०. यवा

‘‘सत्तमियं पुब्बस्से’’ति (१-१४) पुब्बस्स कारियविधानतो सत्तमी निद्दिट्ठस्स परता विञ्ञायतीति वुत्तियं ‘परे’ति वुत्तं, एवमुपरिपि, परेहि इच्चस्स अज्झिणमुत्तो’ति साधेतुं ‘‘सब्बोचन्ति’’ ‘‘अज्झो अधी’’ति च सुत्तितं, तेसमिध पच्चक्खातभावदस्सनत्थमाह-‘इद’मिच्चादि, अब्भक्खानन्ति [अब्भुग्गभो] इमिनाव सिद्धन्ति ‘‘अब्भो अभी’’ति च न वत्तब्बं, इति+अस्स इति ठिते परलोपोति दस्सनत्थं ‘इति अस्स परलोपो’ति आह, अन्वगमातिआदीसु निच्चं.

३१. एओ

पुत्ता मे+अत्थि, असन्तो+एत्थाति पदच्छेदो.

३२. गोस्स

अन्तादेसत्थोति ‘‘छट्ठियन्तस्सा’’ति (१-१७) बाधकस्स ‘‘टानुबन्धानेकवण्णा सब्बस्सा’’ति (१-१९) बाधकेन ‘‘वानुबन्धो’’ति (१-१८) सुत्तेन अन्तादेसत्थो, तेनेव वुत्तं-‘बाधकबाधनत्थोयमारम्भो’ति, अववादेसे पुब्बसरलोपे दीघेच गवास्सं, गवच्छन्ति निच्चं. इदं कथं सिज्झतीति सम्बन्धो, इदन्ति यथरिवेच्चादिकं, किं विना सिज्झतीति आह-‘एवादिस्सा’तिआदि, एवस्स आदिएकारो एवादि, तस्स, रिआदेसमन्तरेनाति सम्बन्धो, चसद्दो अट्ठानप्पयुत्तो, रस्सविधानञ्चाति योजनीयो, कतेपि तस्मिन्ति तस्मिं सुत्ते विहिते च, न सिज्झतीति एवादिस्स रिआदेसो न कतोति कत्वा वुत्तं, भुसं+एवाति (पन) ठिते महावुत्तिना एवादिस्स इआदेसे रूपसिद्धि होतेव, इध पन पकारन्तरेन ‘भुसामिवे’ति साधेतुमाह ‘तम्पि’च्चादि.

३३. ब्यञ्ज

रस्सदीघानन्ति सुत्ते अवुत्ते कथं रस्सदीघानन्ति लभति उद्देसिनोति आह-‘दीघस्सा’तिआदि, दीघस्साति रस्सस्साति च ठानसम्बन्धे छट्ठी, पच्चासत्याति ठानसो पच्चासत्या, इदञ्च निस्सय वसेन वुत्तं, निस्सयकरणमेको सत्थागतो ञायोति, इध निच्चं-वीतिनामेति थुल्लच्चयं, इध न होति-जनो सायं.

३४. सर

ठानसम्बन्धेति ठिति ठानं पसङ्गो, सम्बन्धनं-सम्बन्धो, ठान्यादेसभावलक्खणो ठानेयोगनिमित्तभूतो सम्बन्धो ठानसम्बन्धो तस्मिं, द्वे रूपानि होन्तीति इमिना न सरूपप्पधानोति दस्सितं होतीति सम्बन्धो, हेतुमाह-‘बहुवचननिद्देसा’ति, द्वे रूपानिहोन्तीत्यादि वचनमिदं [पदमिदं (पोत्थके)] दस्सेति ‘‘सरूपप्पधानेपि द्विसद्दे द्विसद्दसामञ्ञेन सङ्ख्याद्विसद्दानुसिट्ठं नप्पयुज्जते, तस्स (पन) सङ्ख्येय्यवचनसङ्ख्याभावा एकवचनमेव ( ) [(पन) (पोत्थके)] होती’’ति, इमिना च-त्थप्पधानो-यं निद्देसो न सरूपप्पधानोति दस्सेति, अधिपतिपच्चयो अधिपतिप्पच्चयोति अनिच्चं, इध न होति इध मोदतीति, तं खणन्ति एत्थ एकङ्गविकलं पच्चुदाहरणन्ति सरम्हा परत्ताभावा न द्वित्तं.

३५. चतु

तब्बग्गे ततियपठमाति कस्मा वुत्तं चतुत्थ (दुतिय) सद्देहि वग्गक्खरेस्वेव गय्हमानेसु तथा निद्देसो युत्तो, न हि चतुन्नम्पूरणो चतुत्थो द्विन्नम्पूरणो दुतियोति अक्खरायेव वुच्चन्तीति आसङ्किय ‘विनापी’तिआदिमाह, अक्खरे अक्खरविसये चतुत्थादि वोहारो करीयमानो वग्गग्गहणं विनापि वग्गक्खरेयेव रुळ्हो पसिद्धोति सम्बन्धो, हेतुम्हि इतिसद्दो, यतो एवं, तस्मा कारणा ‘तब्बग्गे ततियपठमा’ति वुत्तन्ति अधिप्पायो, तब्बग्गेति चतुत्थदुतिया यस्मिं, तस्मिंयेव वग्गेति अत्थो, पच्चासत्तीति पति आपुब्बा ‘सद-विसरणगत्यवसादनेसु’इच्चस्मा इत्थियं भावेत्तिम्हि निप्फज्जतीति दस्सेतुमाह-‘पच्चासीदन’मिच्चादि, यथायोग्गन्ति चतुत्थक्खरे चतुत्थस्स ततियो दुतियक्खरे दुतियस्स पठमोति एवं योग्गमनतिक्कम्म, धस्स दभावोति इमिनाव पुब्बस्स धस्स दत्तमुपलक्खेति, तथा यसत्थेरोति. थेरोति एत्थ एकारो वग्गक्खरो न होतीति तस्मिं तवग्गदुतियक्खरस्स तस्स तो पठमो न होति. पन्थोति एत्थ तवग्ग दुतियक्खरेन थकारेन तब्बग्गभूते नकारे सतीपि न सो तब्बग्गदुतियक्खरोति न तस्स पठमो तो, एत्थ निग्घोसो निघोसोतिआदि अनिच्चं, दड्ढो निट्ठानन्ति निच्चं.

३६. वितिस्स

इतिसद्दो-नुकरणं. निपातस्स पकतिविया-नुकरणं भवति, अनुकरणञ्च द्विधा असाधुसद्दरूपं साधुसद्दरूपन्ति, तेसु भारवाहको कोचि तेन पीळितो ‘अहो भारो’ति वत्तब्बे सत्तिवेकल्ला ‘अहो बाल’ इच्चाह, तंसमीपवत्ती ‘किमयमाहे’ति केनचि पुट्ठो समानो ‘अहो बाल इच्चयमाहे’ति वदति, इधमसाधुसद्दरूपं, इतीति पन साधुसद्दरूपं, तस्मा ततो-नुकारियेनात्थेन सात्थकत्ता ठानसम्बन्धे छट्ठी.

३७. एओ

ननु ‘‘वितिस्सेवे वा’’ति (१-३६) वोत्यनुवत्तिय अवण्णे एओनं वो होतीति च सक्का विञ्ञातुं, तथा सति ‘अवण्णे क्वचि वो होती’’ति वत्तब्बं ‘अहोति वा’ति कस्मा वुत्तन्ति चोदनमासङ्कियाह-‘ओकारस्सपि’च्चादि, ठानिभावेन निद्दिट्ठत्ताति ‘‘एओन’’न्ति (१-३१) वकारादेसस्स विज्जमानत्ता वकारादेसम्पति पुन ओकारो ठानिभावेन निद्दिसितब्बो न सियाति अधिप्पायेनाह, न निमित्तन्ति एओनं वकारादेसत्थं अवण्णो कारणं न होतीति अत्थो, अञ्ञथाति अवण्णस्स निमित्तत्ते, ओकारं न पठेय्याति सम्बन्धो, मकारागमे’याच कमागते अग्गमक्खायती’ति, स्वे भवन्ति विग्गय्ह तनप्पच्चये तद्धितवुत्तियं विभत्तिया ‘‘एकत्थतायं’’ति (२-११९) लोपे अकारादेसे दीघेच स्यादिम्हि स्वातनं द्वित्ते हिय्यत्तनं. स्वातनन्तिआदीसु निच्चं, इध नहोति परेच न विजानन्तीति.

३८. निग्ग

कथ‘मागमो होती’ति वुत्तं यदि निग्गहीतमागमो सिया सुत्ते आगमग्गहणेन वा भवितब्बं ञ-म-काद्य नुबन्धविसेसेन वा त्यासङ्कियाह-‘असति पि’च्चादि, आगमावसाये कारणमाह-‘आदेसत्तायोगा’ति, आदेसत्तायोगो कथं विञ्ञायति च्चाह-‘ठानिनिद्देसाभावतो’ति, तथा सति आगमिनिद्देसाभावा आगमत्तम्पि न सियाति चोदेति ‘यज्जेव’मिच्चादिना, न-इति चोदनं पटिक्खिपित्वा तस्स आगमत्तमेव साधेतुमाह-‘तस्सा’तिआदि, तस्साति निग्गहीतस्स, रस्सानुप्पवत्तितो रस्ससरमेव अनुगन्त्वा पवत्तितो, अयमेवत्थो वुत्तियम्पि दस्सितोयेवाति वत्तुमाह-‘एतदेवे’च्चादि, पुरिमा जातीति विसेसनसमासेकते रस्से च बिन्द्वागमो, परनिमित्तस्सानिद्दिट्ठत्ता बहुसद्दे-न्तस्स बिन्द्वागमे बहुं, सतिपि पयोगानुसारित्तदीपकस्स क्वचिसद्दस्सापि ववत्थितविभासत्ते वासद्दस्सापि तादिसत्तस्सेव पटिपादकत्त सभावं दस्सेतुं ‘ववत्थितविभासत्ता वाधिकारस्सा’ति वुत्तियं वुत्तं, ववत्थितस्स लक्खियस्स अनुरोधेन लक्खणप्पवत्तिका विभासा ववत्थितविभासा, अभेदेन तु वाधिकारो ववत्थित विभासा, तस्सा भावो ववत्थितविभासत्तं, तस्मा, इध न होति इध मोदति, इमस्मिं ठाने आगमत्तप्पकासको ठानिनिद्दे साभावा आदेसत्तायोगसङ्खातो कारणविसेसो समत्थो, तस्स भावो सामत्थियं-अत्थबल-मञ्ञथानुपपत्तिलक्खणं, सचाति सो आगमो च.

३९. लोपो

लोपसद्दस्स भावसाधनमत्तमेव साधेतुमाह-‘तेने’च्चादि, लोपोति यदि कम्मसाधनो सिया तदा तेन समानाधिकरणं कत्वा उपरि ‘‘परसरो’’ति सुत्तमारभीयेय्याति ब्यतिरेकमाह ‘न परसरो’ति, इध न होति सङ्गरो.

४०. पर

त्वंसि त्वमसीति विकप्पो, इध न होति तासाहं.

४१. वग्गे

ननु वग्गेवग्गन्तोति एत्तकेयेव वुत्ते यस्मिं (किस्मि)ञ्चि वग्गक्खरे परे बिन्दुनो योकोचि वग्गन्तो अनियमेन भवेय्य तथा सति अनिट्ठम्पि सियात्यासङ्किय पच्चासत्तिं सन्निस्सायानिट्ठ निवत्तिन्दस्सेतुमाह-‘वग्गे वग्गन्तो’तिच्चादि, सोवाति वग्गन्तोव, तस्मिन्ति वग्गक्खरे.

४२. येव

ननु सद्दत्ता ब्यभिचारित्ता एवस्स ताव सद्दो होतु, संयतो, संहितोति सद्देकदेसभूतानम्पि सम्भवा तेपि गहे तब्बा सियुन्ति ‘यएवहि सद्देसु’ति यहीनम्पि कथं सद्दवोहारो कतोति आह ‘एवा’तिआदि, एत्थायमधिप्पायो ‘अब्यभिचारिना ब्यभिचारी नियम्यते’ति.

४३. येसं

यसद्दे पुब्बसुत्तेनेव संस्सप्यादेसे सिद्धे सो ( ) [(तस्स) (पोत्थके)] य कारमत्तेयेव परे संस्सेव (यथा) सियाति सुत्तमिदमारद्धं.

४४. वन

ठानिनमासिलिस्स गच्छति पवत्ततीति आगमो नाम, को-यमेत्थ ठानीति आह-‘सरस्साति, सुत्ते अनुवत्तस्स च अविज्जमानत्ता ‘सरस्सा’ति कुतो लब्भतीति चोदेति ‘ननु चे’त्यादिना. आगमसुतिया वनादीनं ठानिसुतिया अभावेपि सामत्थिया ब्यञ्जनस्स वा आगमो सिया सरस्स वा, यदि ब्यञ्जनस्स वा सिया (न) ‘‘पदादीनं क्वची’’ति (५-९२) सुत्तित माचरियेन, तस्मा तदेव ञापेति ‘सरो येवेत्थ ठानी भवितुमरहती’ति. वुच्चतेच्चादिना परिहारमाह, निपुब्बा पदिस्मा अनप्पच्चये ‘‘पदादीनं क्वची’’ति युकअन्तावयवो ‘‘तवग्गवरना’’दिना (१-४८) ये दस्स जो ‘‘वग्गल सेहिते’’ति (१-४९) (यस्स जो) निपज्जनं, मानन्तत्यादीसूति अधिकाराति ‘‘क्यो भावकम्मेस्वपरोक्खेसु मानन्तत्यादीसू’’ति (५-१७) इतो मानन्तत्यादीसुति अधिकारा, पच्चयन्तरेति मानन्तत्यादीतो अञ्ञस्मिं पच्चये, कच्चायनेन ‘अतिप्पगोखोतावा’ति साधनत्थं ‘‘क्वचि ओ ब्यञ्जने’’ति ओकारागमो गकारागमो च सुत्तन्तरेन विहितो, तं पकारन्तरेन साधेतुं वुत्तियं-‘अतिप्पगो खो तावा’ति यं वुत्तं तं दस्सेतुं ‘अतिप्पा’तिआदि वुत्तं.

४६. छ

द्वादयो अट्ठारसन्ता बहुवचनन्ताति ‘छकी’ति वत्तब्बे ‘छा’ति एकवचनं न युज्जतीति चोदेति ‘ननुचा’तिआदिना, परिहरति नच्चादिना, नेति ‘छळो’ति अयुत्तो-यं निद्देसो न होतीति अत्थो, छसद्दस्स अनुकरणत्ता छसद्दानुकरणत्ता, हेट्ठा वुत्तसाधुसद्दरूपा साधुसद्दरूपमनुकरणं विभजति ‘अनुकरणञ्च दुविध’मिच्चादिना, परिच्चत्तो जहितो अत्थो विधिनिसेधरूपो यस्स तं परिच्चत्तत्तं, एत्थ पन छसद्देन छसङ्ख्याविसेसो परिच्चत्तो, अभिधायतो होतीति इमिना छसद्दस्स अनुकारियेनात्थेनात्थवन्तत्थमाह, एकवचनन्तस्स निद्देसो कतो… छसद्दवचनीयस्स छस्स एकत्ता, अनुकारियस्साति एकादिनो सङ्ख्या सद्दस्स तदञ्ञस्स वा यदनुकारियमेकादिकं तदञ्ञं वा सद्दरूपं तस्स. सङ्ख्यादिविसेसन्ति एकत्तादिसङ्ख्याविसेसं तदञ्ञं वा, ‘‘योम्हि द्विन्नं दुवे द्वे’’ति (२-२१९) सुत्ते द्विसद्दो-नुकारियं द्विसद्दरूपं तब्बचनीयञ्च द्विसङ्ख्याविसेसम्परामसतीति तब्बाचकं द्विन्नन्ति बहुवचनं, अथ ‘ळञि’ति कस्मा न वुत्तं एवञ्हि सति ञानबन्धत्ताळकारो आद्यवयवो भवितुमरहतीति चोदनम्मनसि निधाय ‘छसद्दा’तिआदिमाह, अन्तापवादेन विधीयमानो ळकारो छ सद्दा परस्सादिस्स आगमत्ता…पे… होतीति सम्बन्धो, अन्तापवादेनाति इमिना ‘सरस्सा’ति छट्ठीनिद्देसतो ‘‘छळीयन्तस्सा’’ती-मस्स विसयभावं दीपेति, परस्साति इमिना ‘छा’ति पञ्चमीनिद्देसतो ‘‘पञ्चमियं परस्सा’’तीमस्स विसयभावं, आदिस्साति इमिना ळस्सेकवण्णत्ता अन्तापवादेन ‘‘आदिस्सा’’ति सुत्ते न आद्यन्तो वियेकोपि सरोति सरस्सादिस्स पत्तिं दस्सेति, अयमेत्थाधिप्पायो ‘छा’ति पञ्चमीनिद्देसा ‘‘पञ्चमियं परस्सा’’ति (१-१५) परस्स सम्पत्तं कारियं एकवण्णत्ता ‘‘छट्ठियन्तस्सा’’ति (१-१७) अन्तस्स सम्पत्तं ‘‘आदिस्सा’’ति (१-१६) आदिवण्णस्स पप्पोती’’ति. आदिभूतोव होतीति असतिपि ञकारे आगमग्गहणानुवत्तिया आगमिनं सरं अविनासेन्तो तस्स आद्यवयवभूतोव होतीति अत्थो, लकारं करोन्ति ‘‘यवमदनतरलाचागमा’’ति सुत्तेन, तन्ति लकारकरणं उभिन्नमविसेसवचनञ्च अयुत्ततं दस्सेति ‘तेसम्पि’च्चादिना, तेसम्पीति कच्चायनानम्पि, अक्खरसञ्ञायन्ति ‘‘अक्खरापादयो एकचत्तालीस’’न्ति विधीयमानअक्खर सञ्ञायं. अविसेसे लळानं नानत्ताभावे, पाकटो वाति इमिना सुतिलिपिभेदस्स पच्चक्खसिद्धतन्दस्सेति, तत्थ हि सोतविञ्ञाणवीथिया लळानं विसुंविसुं गहणं सुति, तंतं देसवासीनं लेखा व वत्थानं लिपि, तेसं भेदो सोतचक्खुविञ्ञाणगय्हत्ता पच्चक्खसिद्धो, छळभिञ्ञाति विकप्पेन ळकारागमपक्खे रूपं.

४७. तद

इस्स अत्तं निपातना, दकारो पन ‘‘मयदा सरे’’ति (१-४४), पदन्तरेनातिआदीति इमिना अञ्ञेन पदेन, साधूनि भवन्तीति वुत्ति पाठस्स अत्थं वत्तुं ‘साधूनि भवन्तीति निपातनतो’ति आह, तत्थ कारणमाह-‘य’मिच्चादि, अप्पत्तस्स पापनम्पत्तस्स पटिसेधो च निपातनं, तेसं इध पाठाति तेसं तथा इच्छन्तानं इधाति निपातस्स इमस्मिं तदमिनादिसुत्ते पाठा, उद्धस्स उदूति उद्धं खमस्साति अञ्ञपदत्थसमासे उद्धंख इति ठिते उद्धंसद्दस्स उदुआदेसो, अस-भोजने इच्चस्मा ‘‘क्वचण’ इति (५-४१) सुत्तेन अण्पच्चये अससद्दो निप्फज्जतीति आह-‘पिसितमसना’ति ‘‘क्वचण’’ इति महियं रवतीति ठिते इमिनाव गणनिपातनेन समासे कते मयूरसद्दो निप्फज्जतीति दस्सेतुमाह ‘महिसद्दस्से’च्चादि, अस्स तदमिनादिगणस्स आगतिगणत्ता एवमञ्ञेपीति सम्बन्धो, वुत्तन्ति पाठसेसो. दीघनिकायादीसु पञ्चसु निकायेसूति–

‘‘दीघमज्झिमसंयुत्त, अङ्गुत्तरिकखुद्दका;

निकाया (पञ्च) गम्भीरा, धम्मतो अत्थतोचिमे’’ति.

वुत्तेसु दीघागमादीसु पञ्चसु निकायेसु, ञातब्बाति वण्णा गमादिद्वारेन जानितब्बा, पञ्चविधं पञ्चप्पकारं निरुत्तमुच्चतेति सम्बन्धो, निब्बचनं निरुत्तं, नपुंसके भावे त्तो, अत्थकथनवाक्य पुब्बकमुच्चारणमिच्चत्थो, तदभिधायि सत्थमप्यभिधाने-भिधेय्यो पचारा तदत्थताय वा निरुत्तमुच्चते, वुत्तनिरुत्ति लक्खणेन…पे… वेदितब्बाति इमिना निरुत्तसत्थे ये सद्दा पटिपदं निप्फादियन्ति तेसमिदं सामञ्ञेन निप्फादनन्ति दीपेति, द्वारे नियुत्तो दोवारिकोति एत्थ णिके दकारवकारानं मज्झे ओकारागमो, हिंसिस्माति ‘हिंस-हिंसाय’ मिच्चस्मा, अप्पच्चयेति ‘‘सावकारकेस्व घण्घका’’ति (५-४४) अप्पच्चये, निजकोति एत्थ जकारस्स यकारे नियको. अथ वण्णविकारोति वुत्तत्ता जवण्णस्स यादेसे नियकादयो ताव सिज्झन्तु, सुसानादयो कथं छवपदादिविकारत्ता सुसानादीनन्ति आह ‘पदविकारोपि’च्चादि. अञ्ञथा वण्णसमुदायादेसस्स विसुंगहणे छब्बितोपत्तिया ‘पञ्चविधं निरुत्त’न्ति सङ्ख्यानियमो न युज्जेय्याति भावो. योगो सम्बन्धो, तथाहिच्चादिना धातुस्स अत्थातिसयेन योगम्पाकटीकरोति, रवनकिरियाति सम्बन्धोति केकायितान्यसद्दनकिरियाभिसम्बन्धो. मयूरोति एत्थ रवति मयूररावे एव वत्तते, न सामञ्ञेन रवनकिरियामत्तेति भावो.

४८. तव

वण्णमत्तस्से वाति वण्णसामञ्ञस्सेव, मत्तसद्दो एत्थ सामञ्ञ वचनो. यकारस्सच चादेसोति सम्बन्धो, दयकारानं जत्तन्तिस्स इमिना, यस्स ‘‘वग्गलसेहि ते’’ति (१-४९) जत्तं, अत्तानमधिकिच्च पवत्तन्ति अत्थे असङ्ख्यसमासो.

४९. वग्ग

यन्तं सद्दानं निच्चसम्बन्धित्तेपि पक्कन्तविसयत्ता तंसद्दो यंसद्दं नापेक्खतेत्याह-‘तेति अनन्तर’इच्चादि, तं सद्दो हि पक्कन्त विसयो तथा पसिद्धविसयो अनुभूतविसयो च यंसद्दं नापेक्खते, यथा चेसो यंसद्दन्ना पेक्खते, तं सब्बं महासामिनाधिकायं सुबोधालङ्कारटीकायं–

मुनिन्दचन्दसञ्जात, हासचन्दनलिम्पिता;

पल्लवाधवलातस्से, वेको नाधरपल्लवोति (१२२).

एतिस्सा गाथाय अम्हेहि वित्थारितनयेन गहेतब्बं, यथा रहन्ति सकम्माकम्मधातूनमनुरूपं.

५०. वेवा

किञ्चापीदं [इदंकिञ्चापि (पोत्थके)] विकप्पनत्थं कतन्ति हेट्ठिमेन नि(न्नान)त्तं विञ्ञायति, तथापि इमिना वाकारेन विकप्पोव, हेट्ठिमे पन क्वचाधिकारा हकारन्तधातुतो ध्यण्पच्चये मेह्यं, दोह्यं सिनेह्यं, लेह्यन्तिपि भवत्वेव.

५३. संयो

वत्तुनो-त्तप्पधानत्तमत्तवचसीति नियतावयववाचिनो उपादानाति वुत्तमनेकत्थत्तेप्यादिसद्दस्स, आदियतीत्यादीति कम्मसा धनोचायमादिसद्दो, सोयमत्थो सुमङ्गलप्पसादनिया खुद्दसिक्खा टीकाय‘आदितो उपसम्पन्ना’ति एत्थ अम्हेहि वुत्तनयेन वेदितब्बो, संयुज्जतीति संयोगो-एकत्रावट्ठितब्यञ्जना.

५४. विच्छा

यंवत्ततेति वुत्तिवचनं निक्खिपित्वा तस्स अत्थं वत्तुमारभते ‘सम्भवापेक्खाये’च्चादि, यंवत्ततेति च सुत्ते अविज्जमानेपि गम्ममानत्थस्स सद्दस्स पयोगम्पति कामचारोति वुत्तियं वुत्तं, यसद्दस्सानियमत्थवुत्तित्तेपि पदवाक्यतो नाञ्ञं सम्भवति विच्छायमाभिक्खञ्ञे च वत्तमानन्ति आह ‘सम्भवापेक्खायपदं वाक्यंवा’ति, सम्भवतीति सम्भवो-पदं वाक्यं वा, तस्मिं अपेक्खाय पदं वाक्यं वा वत्ततेति सम्बन्धो, वत्ततेति विच्छायमाभिञ्ञे चात्थे वत्तते, ननु पदस्स वाक्यस्स वा विसुंयेव दब्बादयो अत्था, तं कथमिद मेतस्मिं वत्तुधम्मे किरियाधम्मे च विच्छाभिक्खञ्ञत्थे वत्ततेति अनुयोगं सन्धायाह-‘विसयभावेना’तिआदि, विच्छाय वत्तुधम्मस्स किरियाधम्मस्स चाभिक्खञ्ञस्स विसयो पदं वाक्यं वा… अनञ्ञत्थवुत्तिवसेन तत्थप्पवत्तिया, तं वसेनच, अभिधायकत्तेन चेति गोचरत्तेन पकासकत्तेन चाति अत्थो, यंवत्ततेति अज्झाहटस्स यन्ति पठमन्तस्स विभत्तिविपरिणामं दस्सेति (तस्साति) आदिना, इमिना इदं दीपेति ‘‘यज्जपि ‘विच्छाभिक्खञ्ञेस्वि’ त्यत्र छट्ठीनोच्चारीयते, तथापि छट्ठीपसिद्धि होतेव, कथं द्वे इच्चादेसनिद्देसा आदेसो च सम्बन्धीनमपेक्खते, ‘विच्छाभिक्खञ्ञेसू’ति चात्थनिद्देसो, न चात्थस्सादेसेन सम्बन्धो उपपज्जते, तस्मा विच्छाभिक्खञ्ञेसु यं पदं वाक्यं वा वत्तते तस्स द्वे भवन्तिच्चेवं छट्ठीयत्थो सक्का वत्तु’’न्ति, द्वे रूपानि होन्तीति दस्सितं होतीति सम्बन्धो, सद्दरूपे सङ्ख्यय्येति दुतिया बहुवचनन्तं पटिपादयमानोति एत्थ पटिपादनकिरियाय सम्बन्धेनोपदिट्ठं, ‘‘वाक्यन्तरट्ठोपि सद्दो तदञ्ञस्मिम्पि सम्बन्धमुपयाती’’ति द्विसद्दोति इदं उपरि वाक्यद्वयेप्युपयुज्जति ‘द्विसद्दो वुत्तो, द्विसद्दो न सरूपप्पधानो’ति, अथ सरूपप्पधानो कस्मा न वुत्तोति आह-‘बहुवचनेन निद्देसा’ति, अथ द्वेति सामञ्ञेन वुत्तत्ता पदवाक्यानं ठाने द्विब्बचनं वा सिया, तानेवा वत्तन्तीति द्विप्पयोगो वा, तथा सति ‘यंवत्तते तस्सा’ति कस्मा पठममेव निस्साय वुत्तियं विवरणं कतन्ति आह-‘एवञ्चा’तिआदि, इदानि द्विप्पयोगपक्खस्स सदोसत्ता अगहितभावं दस्सेतुमाह-‘यदात्वि’ त्यादि, तुसद्दो पुब्बस्मा पक्खा विसेसस्स पदस्सको [विसेसनत्थो (पोत्थके)], तत्थ हि द्वे [द्वेरूप (पोत्थके)] सद्दरूपान्यादिसीयन्ते , इह तु सोव सद्दो द्विरावत्तते, आवुत्ती सङ्ख्येय्याति एवं मञ्ञते ‘‘द्विसद्दो-यं ‘‘आदसहि सङ्ख्या सङ्ख्येय्ये वत्तन्ते’’ति वचनतो सङ्ख्येय्यवचनो, तस्मेह सङ्ख्येय्यं सद्दरूपं वा सिया आवुत्ति वा, इच्चपि निद्देसो तदुभयमपेक्खिय नपुंसकलिङ्गेन वा सिया इत्थिलिङ्गेन वा, तत्थ यदा नपुंसकलिङ्गेन निद्देसो, तदा सद्दरूपानि सङ्ख्येय्यानि भवन्ति, यदा तु इत्थिलिङ्गेन, तदा सद्दस्सावुत्ती उच्चारणलक्खणा किरिया सङ्ख्येया भवन्ति, ततो चेत्थ आवुत्तीअपि सङ्ख्येया होन्ती’’ति, तदा द्विप्पयोगो द्विब्बवचनन्ति एस पक्खोति अयमेत्थ भावो’’ यदा द्वे आवुत्तियो विधीयन्ते तदा द्विप्पयोगो द्विब्बचनन्ते सोपेक्खो, (अत्र ठान्यादेसभावो नत्थि) [नतुट्ठाने द्विब्बचनपक्खो (पोत्थके)] आवुत्ति हि किरिया, तस्सा चेह सद्दो साधनं, न च किरियाय साधनस्स च ठान्यादेसभावो उपपज्जते, तस्मा यदावुत्ती विधीयन्ते, तदा दिप्पयोगो द्विब्बचनन्ते-सो पक्खो भवती’’ति, अयम्पि पक्खो पाणिनीयेहि परिग्गहीतो, तदयुत्तं दोसदुट्ठत्ताति सन्दस्सयमाह-‘सो पने’त्यादि, ते हि दुतियम्पि पक्खमब्भुपगम्म उपचारमत्ततो भेदो, वत्थुतोत्वभेदो वाति पोनोपुञ्ञेन तं साधेन्ति. कथम्पन सदोसत्तं येनायं न गहितोत्याह- ‘तथाहि’च्चादि, ण्यो नसियाति ‘‘तस्स भावकम्मेसु त्त ता त्तन ण्य णेय्य णिय णिया’’ति (४-५९) भावे विधीयमानो ण्यो द्विप्पयोगपक्खे सद्दभेदसब्भावा पुन पुनेति समुदायसभावतो पुनपुन भावोति अत्थे पुनपुन समुदायतो न भवेय्याति अत्थो, न केवलं ण्योव, अथ खो एकपदन्तोगधानं सरानं सरानमादिभूतस्सुकारस्स भवन्तो ओकारोपि ‘‘सरानमादिस्सा युवण्णस्सा एओ णानुबन्धे’’ति (४-१२४) न सिया, ‘‘मनाद्यापादीनमोमये च ‘‘इति (३-५९) ओकारो पन पक्खद्वयेपि होतेव… उत्तरपदस्स निमित्तभावेन गहितत्ता, पुब्बपक्खेपि हि द्वे सद्दरूपान्येवादिसीयन्तेति होतेव पद भेदो, वक्खति हि ‘सतीपि अत्तगते भेदे’ति. ननु आवुत्तिधम्मभेद सद्दस्सुपचरितो भेदो, सरूपतो त्वभेदोव, अञ्ञथा आवुत्तियेव न सिया, एकस्स हि वत्थुनो आवुत्ति होतिच्चाह‘नान्तरेने’च्चादि, अञ्ञथेति उपचरितो भेदो न सभावतोति चे, कारियम्भवतीति एवि न सक्का वत्तुन्ति सम्बन्धो, सभावतो त्वभेदो वाति उपचाराभावेन वत्थुतो विज्जमानभेदमवधारयति, अञ्ञथाति यदि भेदो सिया, आवुत्तियेव न सियाति एत्थायमधिप्पायो ‘‘यदि सभावतोव भेदो भिन्नस्स पन कथमावुत्ति सिया’’ति, ठानिसदिसत्ताति ‘‘ठानीवियादेसो’’ति परिभासमुपलक्खेति.

किरियायातिआदीसु सहत्थे ततिया… किरियादीहि दब्बाद्यत्थानं वत्तु [कत्तु] ब्यापनिच्छापवत्तितो, देसादीति ( ) [(हि) (पोत्थके)] आदिसद्देन कालावत्थादिं सङ्गण्हाति, नानाकारयुत्तमेव भिन्नं नाम होतीति आह-‘अनेकप्पकारयुत्ते’ति, बहुवचननिद्देसतो वुत्तं होतीति सम्बन्धो, तेनाति येन बहुवचननिद्देसेन सकिं ब्यापनिच्छा जोतीयति तेन करणभूतेन हेतुभूतेन वा, कमेन ब्यापितुमिच्छायं जातिआदीनञ्च ब्यापितुमिच्छायन्ति सम्बन्धो, तत्थ अयञ्च गामो रमणीयो अयञ्च गामो रमणीयोति कमेन ब्यापितुमिच्छा, एत्थ किञ्चापि रमणीयगुणेन गामदब्बयोगो अत्थि, तथापि गामानं गुणेन योगो, सब्बो गामो रमणीयोति बाहुल्लेन, नत्थि साकल्लेन [कमेन (पोत्थके)] ब्यापितुमिट्ठत्तन्ति सकलब्यापनिच्छायाभावोति न द्विब्बचनं, एवमुपरि योजेत्वा अत्थो दट्ठब्बो, सम्पन्नो यवोति सम्पन्नगुणेन यवजातिया ब्यापितुमिच्छा, एकत्था जाति, अनेकत्थ निस्सया विच्छा [एकत्थाजाति, एकमत्थं ञापयिस्सामीति जातिसद्दो पयुज्जते अने कत्थनिस्सयाच विच्छा, अनेकत्थं सञ्ञापयिस्सामीति विच्छापयुज्जते-ति महाभस्से], सोभनं धवखदिरन्ति सोभनगुणेन धवादिदब्बानं ब्यापितुमिच्छा, अत्थसद्देनेत्थ दब्बादयो वत्तुमिट्ठाति आह-‘दब्बगुणकिरियालक्खणे’ति, विसद्दो पनेत्थ ब्यापनत्थोति आह-‘ब्यापितुं सम्बन्धितु’न्ति, साति विच्छा, वत्तुधम्मोति ‘रुक्खंरुक्ख’मिच्चादिकं यो वदति, तस्स वत्तुनो धम्मो… इच्छालक्खणस्स धम्मस्स तप्पटिबद्धत्ता , सद्दोति रुक्खमिच्चादिको, तस्स सद्दस्स यं रूपं अत्त भावो, तमेव पच्चासत्या ‘‘सुतानुमितेसु सुतसम्बन्धोव बलवा’’ति विच्छा भिक्खञ्ञेसु वत्तमानस्स सुतस्सेव तस्स रूपस्स पच्चासन्नभावतो द्विसङ्ख्या युत्तं द्विसङ्खाताय सङ्ख्याय ‘रुक्खं रुक्ख’मिच्चेवं युत्तं अतिदिसीयते सुत्ते द्वेइच्चनेन, द्विब्बचनस्सेव [द्विब्बचनमेव (पोत्थके)] हि द्विसङ्ख्यायुत्तता, अथ कतमेकवचनन्तस्स द्विब्बचनं, तथाहि सब्बेयेवेतेत्थ विच्छायं द्वित्तेह्यभिधयन्तेति बहत्ता बहुवचनं पप्पोति, एकवचनन्तु न सिज्झति ‘रुक्खं रुक्खं सिञ्चती’ति एकत्थाभिधानभिन्नसब्बरुक्खप्पतीतीति कथमेकवचनन्तस्स द्विब्बवचनन्ती आसङ्कियाह-‘तत्थे’च्चादि, अत्थसामत्थियाति ‘बहुवचनन्तप्पयोगेहि’च्चादिना वक्खमाननयेन बहुवचनन्तप्पयोगेनेव विच्छात्थजोतनतो न तत्थ द्वीब्बचनं सिया, भवितब्बञ्च द्विब्बचने (न, ए) कवचनत्तमन्तरेन न चात्थि द्विब्बचनावका सोति पतीति बलावगतो यो-त्थो, तस्स अत्थस्स अञ्ञथानुपपत्तिलक्खणं सामत्थियं अत्थसामत्थियं, अत्थसामत्थिया एकवचनन्तस्स द्वीब्बचनन्ति सम्बन्धा, किरियादियोगन्ति किरियागुणादि सम्बन्धो, मन्त्वाति ब्यापितुमिच्छायन्तीमस्स पुब्बकिरियावचनं, अभिसंहरित्वाति एकतोकत्वा. सद्दस्स तादिसत्थपच्चायकत्ते सामत्थियं सद्दसत्ति [सद्दस्स]. युगपदाधिकरणतायं सहवचनिच्छायं बहुवचनप्पवत्तियेव, न तत्थ द्विब्बचनन्ति दस्सेतुमाह-‘अतोयेवे’च्चादि, अतो येवाति बहुवचनन्तस्स सद्दसत्तिया विच्छाजोतनतो द्विब्बचनाभावायेव, एवमञ्ञते- ‘इध पन योगपज्जं दुविधं सद्दयोगपज्जं अत्थयोगपज्जञ्च, तत्थ किञ्चि सात्थकानं सद्दयोगपज्जमत्थयोग पज्जं न सम्भवतीति, युगपदि अधिकरणं धवादि अत्थो यस्स सोधवखदिरपलाससद्दो युगपदाधिकरणो, तस्स भावो तथा, तस्सञ्च सति, सद्दयोगपज्जमन्तरेन भिन्नत्थानमेकसद्दवचनीयान मेकतो पपत्ति अत्थयोगपज्जं, तं सहवचनिच्छायन्ति इमिना दस्सितन्ति तस्सं सहवचनिच्छायञ्च सति, सोभना धवखदिरपलासा सोभना रुक्खाति सोभनगुणयोगेपि बहुवचनेनेव विच्छाजोतनतो द्विब्बचनाभावोति, सोभनं धवखदिरन्ति पन सतीपि सद्दयोगपज्जे समाहारत्ता नत्थत्थयोगपज्ज [नात्वयागपज्ज (पोत्थके)] न्ति एकवचनन्तत्ता द्वित्तप्पसङ्गेपि सोभनं धवखदिरन्ति सद्दानं सकिं ब्यापनिच्छायाभावा न द्विब्बचनन्ति हेट्ठा वुत्तं.

वात्तिककारेन ‘‘आनुपुब्बिये द्वे भवन्तीति वत्तब्ब’’न्ति (८-१-१-वा) वुत्तं, तदाह-‘आनुपुब्बियेपि’च्चादिना, अत्थेवानुपुब्बियेपि विच्छा ततोव द्वित्तन्ति पटिपादय ‘मानुपुब्बिय’मिच्चादिना ‘अत्थियेवेच्चादिनो वुत्तिवाक्यस्स विवरणमाह. गामजातिया तुल्यजातियानं दिसा देसादिभेदेन भिन्नानमिव गामानं, न एत्थ विच्छा, मूलमग्गं वा हि मुख्य मेकमेव… हेट्ठुद्धभागन्तराभावेनेकत्ता, येनुपरियधो भागापेक्खाय कतमूलग्गब्यपदेसेन भिन्नजातिया मूलग्गभागा, ते भिन्नजातिया, न च भिन्नजातियानं विच्छा होति, न हि गोगोति वुत्ते (वाहीक)गता विच्छावगम्यतेति आचरियजिनिन्दबुद्धिना आनुपुब्बिये विच्छायाभावं पटिपादितं, तं विघटयितुं ‘यदि हि’च्चादिना यं वुत्तियं वुत्तं, तं विपञ्चितुमाह- ‘यथे’च्चादि, नसन्निविट्ठोति न पतिट्ठितो, नत्थीति वुत्तं होति, यस्सूपरिभागो अत्थि तम्पि मूलन्ति मूल ब्यपदेसस्सापेक्खा कतत्तमाह, उभयन्ति मूलमग्गञ्च, तथा अञ्ञेपि मूलग्गभागाति इमिना मूलग्गभेदानं हेट्ठा विय गहणे सति बहुत्तमाह, पुब्बकथितेनाति ‘रुक्खादीनं बाहुल्लेना’तिआदिना पुब्बे वुत्तनयेन, इदं वुत्तं होति ‘‘मूलादीनं बाहुल्लेन थूलादि गुणयोगम्मन्त्वा सत्तमीविभत्तियुत्तेन मूलादिसद्दसहितेन सब्ब सद्देन मूलादिकमत्थमभिसंहरित्वा सब्बस्मिं मूले थूला सब्बस्मिं अग्गे सुखुमाति एवं (वत्तुनो) ब्यापितुमिच्छायमेकवचनन्तस्स विच्छायन्त्वेव द्विब्बचन’’न्ति.

जेट्ठानं विच्छासम्भवे सब्बकनिट्ठस्स जेट्ठत्ताभावानुप्पवेसो न सियाति आनुपुब्बियमत्तवचनिच्छायं तेनेव द्वित्तमभिहितं ‘जेट्ठं जेट्ठमनुप्पवेसया’ति तेनेवाचरियेन, तदधुना विघटीयति ‘जेट्ठ’ मिच्चादिना , कनिट्ठोपि पवेसीयतीति कनिट्ठस्सपि विच्छासम्भवमाह, तत्थ कारणमाह-‘यथेव हि’च्चादि, परस्साति मज्झिमस्साति एत्थ विसेसनं, कनिट्ठस्सापि जेट्ठब्यपदेसोति सम्बन्धो, यथावुत्तमेव समत्थेति ‘वत्तिच्छानिबन्धने हि’च्चादिना, वत्तिच्छादिबन्धनेति वत्तुनो इच्छा निबन्धनं कारणमस्साति समासो, वत्थुसभावे वत्थु तत्थे, अभिनिवेसो पवत्ति, नाभिसम्भुणाति न पप्पोति.

‘‘सकत्थे वधारियमाने नेकस्मिं द्वे भवन्तीति वत्तब्ब’’न्ति (८-१-१२-वा) वात्तिककारेन वुत्तं, तदाह ‘सकत्थे’इच्चादि, अत्थप्पकारणाद्यनपेक्खस्स पदस्स अत्थे सकत्थे अवधारियमाने एत्तकमेवेति गम्ममाने अनेकस्मिं दिय्यमाने द्विब्बचनमिट्ठं मतं पाणिनियानन्ति अत्थो, अयम्पनेसमधिप्पायो ‘मासकं मासकं इमम्हा कहापणा भवन्तानं द्विन्नं देही त्यत्र द्वे एव मासा दातुमिच्छिता, कहापणं नाम–

चत्तारो विहयो गुञ्जा, द्वेगुञ्जा मासको भवे;

द्वे अक्खाव मासकापञ्च,क्खानं धरणमट्ठकंति.

वुत्तविधिनानेकमासकसमुदायो, तत्थ न सब्बे कहापण सम्बन्धिनो मासा दानकिरियाय ब्यापिता, द्वेयेवाति नेत्थत्थ विच्छाति यथावुत्तवत्तब्बेन द्विब्बचन’’न्ति, तं दस्सेत्वाति तं द्विब्बचनोदाहरणं दस्सेत्वा, पटिपादयितुं विच्छायमेव द्वित्तं दस्सेतुं… मासकं मासकमिच्चादोत्वयमधिप्पायो-‘‘देहीति दानकिरियाय मास्स ब्यापितुमिट्ठाति विच्छायमेवेत्थ द्विब्बचनं, तथाह्यतो द्विरुत्ता विच्छाव गम्यते’’ति, सद्दन्तरतोच्चादिकं किमासङ्किय वुत्तन्ति आह‘देही’तिआदि, अवधारणे पतीयमानेति कहापणसम्बन्धिनि बहुम्हि मासकसमुदाये मासकद्वयनिच्छये विञ्ञायमाने सति, अविसेसेन सामञ्ञेन मासानं देहीति दानकिरियाय ब्यापना भावाति सम्बन्धो, सद्दन्तरतोच्चादिनो साधिप्पायमत्थमभिधातुमारभते ‘पदेने’च्चादि, एत्थ पदेनाति मासकमिच्चनेन पदेन, इमम्हा कहापणाति इदमेत्थ सद्दन्तरं, कताभिसङ्खरणस्साति मासकं मासकमिच्चेवं निप्फादितस्स, सद्दन्तरतोति इमिना पदन्तरयोगो गहितोति आह-‘पदन्तरेन योगतो’ति अयमेत्थाधिप्पायो ‘‘द्वित्तकरणकाले सद्दन्तरवचनीयस्सत्थस्सानपेक्खितत्ता मासकंमासकन्ति अविसेसेन मासकविच्छायं द्वित्तं, तदनु पन इमम्हा कहापणातिसद्दन्तरसम्बन्धे सति यदि कहापणसम्बन्ध्य न वसेसमासकविच्छा परिग्गय्हति तदा इमस्स कहापणस्साति छट्ठिया भवितब्बं, इमम्हा कहापणाति पन अवधिपञ्चमीनिद्देसतो कहापणतो द्वयमेव गहेत्वा भवन्तानं द्विन्नं देहीति इमम्हा कहापणाति सद्दन्तरतोवधारणं गम्यते’’ति.

‘‘पुब्बपठमानमत्थातिसयवचनिच्छायं द्वे भवन्तीति वत्तब्ब’’न्ति (८-१-१२-वा) वुत्तं, तदाह-‘पुब्बपठमानं मिच्चादि, पुब्बपठमानं पुब्बपठम सद्दानं अत्थातिसयो यो अत्थस्स पकंसो, तस्स वचनिच्छायं, सब्बपठमभावसङ्खात अत्थातिसयमत्ताव वचनिच्छाति न एत्थ विच्छाति तेसमधिप्पायो, विकसनकिरियाय पाककिरियायाति वुत्तेपि विकासकरणकिरियाय पाककरणकिरियायाति अत्थसम्भवतो ‘पुब्बं पुब्बं पुप्फ’न्ति त्यादो, पुब्बं पुब्बं विकसनं करोन्ति, पठमं पठमं वचनं करोन्तीति किरियाविसेसनवसेन अत्थो दट्ठब्बो, पुब्बाति मता पठमाभिमताति इमिना पुब्बपठमभावेनाभिमतानं बहुत्त ब्यापनेन विच्छासब्भावे कारणमाह.

‘‘डतर डतमानं समसम्पधारणायमित्थीनिगदे भावे द्वे भवन्तीति वत्तब्ब’’न्ति (८-१-१२-वा) वुत्तं, एत्थ इत्थिलिङ्गसद्दो इत्थिलिङ्गयोगा इत्थीति वुत्तो, निगद्यतेनेनेति निगदो, इत्थी निगदो यस्स सो इत्थिनिगदोभावो, तस्मिं इत्थीनिगदे भावे, तदाह-रतररत मन्तान’मिच्चादि, इत्थिलिङ्गेति इत्थिलिङ्गं यस्स सो इत्थिलिङ्गोभावो, तस्मिं इत्थिलिङ्गे भावे वत्तमानानं रतररतमन्तानं द्विब्बचनमभिमतन्ति सम्बन्धो, कस्मिं विसयेति आह-‘समसम्पधारण विसये’ति, समेन अड्ढतादिना गुणेन इमे उभो अड्ढा इत्वेवं रूपा सम्पधारणा निरूपना अवबोधो समसम्पधारणा, साएव विसयो, तस्मिं सति, अड्ढताय बहुविधत्ताभावा किरियादियो गाभावा च नत्थेत्थ विच्छाति तेसमधिप्पायो, पुच्छियमानाति इमिना इमे उभो’ इच्चादीनं पुच्छावाक्यतं दस्सेति.

परब्यवहारेनाह-‘आख्यातादीनं विसयत्त’न्ति, इमिना आख्यातादीनमेव किरियाजोतकपदभावेन पोनोपुञ्ञसङ्खातकिरिया धम्मस्स धनसमेव विसयत्तं दीपेति, अतिसयविसिट्ठन्ति इमिना पपचतिसद्देपकारो पकंसत्थ जोतको उपसग्गोति दस्सेति, हिविधिम्हीति’लू-च्छेदने’इच्चस्मा विधिम्हि हिप्पच्चयो ‘‘पञ्हपत्तनाविधीसु’’ति (६-९) इमिना सुत्तेनाति अत्थो, ओस्साति ‘‘युवण्णानमेओपच्चये’’ति (५-८२) ओकारस्स, ‘पुब्बेक-कत्तुकान’’ (५-६२) मिच्चेवाति एवकारेन परेसमिवायमप्याभिक्खञ्ञे पच्चयो चे विधीयते, तदा पपचतिइच्चत्र विय आभिक्खञ्ञे विधीयमानेन पच्चयेनेव आभिक्खञ्ञत्थस्स पकासितत्ता न द्विब्बचनेन भवितब्बन्ति दस्सेति, यदा तु भुसं पुनप्पुनं पचतीति वचनिच्छा तदापि पपचतीति भवत्येव.

इह इमस्मिं उदाहरणे, आभिक्खञ्ञे इच्चेवाति इमिना अनुकरणमत्तमेवेतं नत्थेत्थाभिक्खञ्ञन्ति पाणिनिया सुत्तन्तरेन द्वित्तम्पटिपादेन्ति, नत्थेत्थ तादिसेन वचनेन पयोजनं, आभिक्खञ्ञेयेव द्विब्बचनन्ति दस्सेति, एवमञ्ञते ‘‘पटइच्चेतमनुकरणं भवन किरियम्पति वत्ततीति [भवनकिरियामती वुत्तीति (पोत्थके)] किरियाधम्मं पोनोपुञ्ञमेत्थ अत्थेवा’’ति, तेनेव वक्खति-‘पटपटा भवतीति आभिक्खञ्ञे द्विब्बचन’न्ति, अनितिस्मिन्ति इतिसद्दे अविज्जमाने, राप्पच्चयोति पठमं द्वित्ते कते पच्छा राप्पच्चयो, राप्पच्चयमकत्वापि पकारन्तरेन साधेतुमाह- ‘अथवा’ इच्चादि, दीघो निच्चन्ति पठमं द्वित्ते पटपटकरोतीति ठिते निच्चं दीघो, पटपटा करोतीति एत्थ निप्फत्तिं दस्सेत्वा इदानि पटपटायतीति एत्थ दस्सेतुं पटपटायतीतिआदि आरद्धं.

५५. स्यादि

एकस्स एकस्स इति ठिते पुब्बविभत्तिया लुत्ते संहितायञ्च कतायं एकेकस्स, एवं मत्थकेन मत्थकेनाति ठिते मत्थक मत्थकेनाति.

५६. सब्बा

अञ्ञं अञ्ञन्ति ठिते इमिना विभत्तिया लोपे अकारस्स ‘‘तदमिना’’ (१-४७) दिना ओकारे अञ्ञोञ्ञन्तिपि होति.

५७. याव

यावबोधन्ति ‘‘यावावधारणे’’ति (३-४) असङ्ख्यसमासो.

५८. बहुल

क्वचि पवत्यप्पवत्ति, क्वचञ्ञं क्वचि वा क्वचि;

सिया बहुलसद्देन, विधि सब्बो यथागमंति.

इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं

पठमकण्डवण्णना समत्ता.