📜

२. दुतियकण्ड वण्णना

१. द्वेद्वे

अवयवसम्बन्धेति स्याद्यवयवीसमुदायेन द्वेद्वेति वुत्तानमवयवानं सम्बन्धे, अतेत्थ वुत्यनुकूलाय पञ्चिकाय वा भवितब्बं, पञ्चिकानु कूलाय वुत्तिया वा, न चेत्थ द्विन्नमञ्ञोञ्ञानुकूलता दिस्सति, तथाहि वुत्तियं-‘एकानेकत्थेसु वत्तमानतो नामस्मा’ति एत्तकमेव पकतिविसेसनवसेन वुत्तं, पञ्चिकायन्तु तब्बिसेसन वसेन च पच्चयत्थविसेसनवसेन च अत्थो दस्सितो, तदेव मुभिन्नन्नाञ्ञमञ्ञानुकूलता दिस्सति, ततो एत्थ यथा द्विन्नमञ्ञोञ्ञानुकूलता सम्पज्जति, तथा ब्याचिक्खिस्साम ‘‘यदि पनेत्थ वुत्यानुकूला पञ्चिका भवेय्य पच्चयत्थपक्खो जहितब्बो सियाति ‘ते…पे… एकानेकत्थेसु’ति च, तेन…पे… योजनिय’न्ति च एतेसं जहितब्बताय बहुपाठविलोपो आपज्जति, यदि पन पञ्चिकानुकूला वुत्ति भवेय्य वुत्तियं किञ्चिमत्तं पक्खिपितब्ब मत्तमेव सियाति बहुविलोपापत्ति (न) होतीति एतेसं द्वेद्वे होन्ति एकाने कत्थेसु वत्तमानतो नामस्मा’ति वुत्तिया भवितब्ब’’न्ति, एवञ्हि सति सत्थन्तरेनापि सह घटते, सुत्ते ‘द्वेद्वेकानेकेसु नामस्मा’ति वुत्तत्ता ‘एकानेकेसू’ति इदं पच्चयविसेसनं वा युज्जति

पकतिविसेसनवसेन वा यदेतं पच्चयविसेसनं, तदा सामत्थिया एकानेकेसूति पकतिविसेसनम्पि लब्भति, तत्थ सामत्थियमत्थ बलं, तथाह्येकादीसु भवन्ता पकतिवाच्चानमेवेकत्तादिअब्यति रित्तअत्थमत्तादीरूपानं जोतका स्यादयो कथमेकत्तादीसु वत्तमानतो नामस्मा अञ्ञतो सियुन्ति यथावुत्तनामविसेसाक्खेपो, तथा इत्थिणादिप्पच्चयादीनम्पि पन पकतिविसेसानुपादानेपि यतो धात्वादि वाच्चोत्थो नत्थि, सामत्थिया ततो, धातुत्याद्यन्तेहि [त्याद्यन्त वाच्चेहि (पोत्थके)] न होन्ते वित्तिपच्चया, तथा णादिपच्चयापि… विभत्यन्ता विधानतो, यदेतम्पकतिविसेसनं तदापि सामत्थियेनेव एकत्तादीसु वत्तमानतो नामस्मा तज्जोतनाय भवन्ता स्यादयो कथमञ्ञत्थ होन्ति असम्भवाति एकानेकेसु द्वेद्वेति लब्भति, अथवा सरूपेन अवुत्तम्पि सामत्थियेनेकानेकत्थेसूति गम्ममानं वुत्तमेव होतीति कत्वा‘तेचा’तिआदिकं वुत्तन्ति गहेतब्बं, एकानेकेसु वत्तमानतो नामस्माति किमत्थं असत्वभूताय किरियायेकत्तादिसम्बन्धाभावा क्रियत्थाच त्यादीहि येवेकत्तादीनं वुत्तत्ता त्याद्यन्तेहि च न भवेय्युन्ति पयोजनन्तरमाह-‘यम्पना’तिआदि, पञ्चकनामत्थस्साधिप्पेतभावो चेत्थ पक्खस्सेतस्सेव युत्तत्ता. तथाहि सङ्ख्याकम्मादयो नाम वाच्चस्स दब्बस्स धम्मो सकत्थो-पसज्जनो च सद्दो दब्बेयेव वत्तते… दब्बेयेवान्यनयादिवोहारा, तत्थ दब्बवाचिना सद्देन दब्बधम्मानमब्भन्तरीकरणन्ति नायुत्तमेतं नामेन पञ्चन्नमभिधानं, विभत्तियो पन जोतिका, इत्थिपच्चया च इत्थिलिङ्गस्स, तथा चाम्हेहि वुत्तं सम्बन्धचिन्तायं–

सद्दो सकत्थं वत्वान, पदत्थं दब्बसञ्ञितं;

समवेतं वदे लिङ्गं, सङ्ख्यं कम्मादिकम्मि चेति.

एकानेकेसु स्यादीनं यथाक्कमं दस्सेतुं ‘तेना’तिआदि वुत्तं, तेनाति येन पञ्चको नामत्थो अधिप्पेतो एकादीसु च अत्थेसु जो-तनीयेसु स्यादयो विधियिस्सन्ति तेन, सब्बत्थाति ‘अंयो’आदीसु सब्बत्थ, सभावतोत्यादिकस्सायमधिप्पायो ‘‘यद्यपि स्यादयो एकानेकेसु होन्ति तथापि एकादयो सङ्ख्याय परिच्छिन्ने अत्थे वत्तन्ति न सङ्ख्यामत्ते, सङ्ख्याय सम्भवाभावा सङ्ख्येये भवतीति न सङ्ख्यापि स्यादीनमत्थो’’ति (न) केवलं सकत्थ दब्बादियेव स्यादीनमत्थो न भवति, अपि तु सङ्ख्यापीत्यपिसद्दत्थो, अनेन सङ्ख्या विभत्यत्थो चतुक्को नामत्थोत्ययम्पक्खो निराकतो पञ्चको नामत्थोति दस्सने सङ्ख्याकम्मादीनं विभत्तियो जोतिका होन्ति, तिको नामत्थोति दस्सने तु सङ्ख्याकम्मादयो विभत्तिवाच्चा होन्ति, इदानि अधिप्पेतपञ्चकनामत्थे सकत्थादिकं सरूपतो दस्सेतुं ‘तत्था’तिआदिमाह, तत्थ सकत्थो विसेसनन्ति सरूपादि यं किञ्चि विसेसनत्तेन वत्तुमिच्छितं तं सकत्थो नामति अत्थो, तं दस्सेति ‘सरूपजातिगुणदब्बानि’ति.

बलेन यस्सा भिन्नेसु, पवत्तन्ते गगादीसु;

सा जात्यभिन्नधीसद्दा, सुत्तं पुप्फेस्विवान्वीतं.

दब्बाधारो ततो भिन्नो, निमित्तं तप्पतीतिया;

भावाभावसभावो यो, सो गुणो निग्गुणो मतो.

सरूपं सद्दरूपंव, जातिया यं विसेसनं;

विसेसीयति यंकिञ्चि, दब्बं तं समुदीरितं.

इदानि सरूपादिनो विसेसनस्स सकत्थभावं जात्यादिविसेसस्स दब्बभावञ्च दस्सेतुं ‘तत्था’तिआदिमाह, सरूपे वत्तते सद्दोति वियभेदोपचारेनाह-‘सद्दस्स सरूपेना’ति, एत्थ पन गोति जातिमत्तवाचिनि गोसद्दे पयुत्ते गोसद्दो जातिमत्तमाहेति सो जातिं विसेसेति नाम. यट्ठिआदिसद्देहि यट्ठिआदिसहचरिता उपचारतो गहिताति यट्ठिआदिदब्बेहि यट्ठिआदिसहचरिता पुरिसा विसेसीयन्तीति आह-‘दब्बम्पि दब्बन्तरस्स विसेसनभूतम्भवती’ति, यट्ठियोपवेसयाति यट्ठिसद्दवचनीय यट्ठिदब्बविसिट्ठे पुरिसे पवेसयाति अत्थो, कुन्तेपवेसयाति एत्थापि एसेवनयो, यथावुत्तचतुब्बिधसकत्थतो परोपि अत्थि सकत्थोति आह-‘कत्थची’तिआदि, सम्बन्धनिमित्तोति सम्बन्धो निमित्तं कारणं पच्चयप्पवत्तिया अस्स पच्चयस्स सोति समासो, एत्थ हि दण्डो अस्स अत्थीति अस्साति सामिनो पुरिसस्स संसङ्खातदण्डादिदब्बेन सहयो सस्सामिसम्बन्धो, सोपि पच्चयस्स निमित्तं, तथा च वक्खति-‘दण्डपुरिससम्बन्धा दण्डीति पच्चयो’ति, (किरि)या पदत्थस्सापि विसेसनत्तेन सकत्थभावो जातिपदत्थादीनं वुत्त ठानेयेव वत्तब्बोति पाचकोति एत्थ किरियाकारकसम्बन्धसङ्खातं पराभिमतं सकत्थम्पि परोपदेसेनोपदिसितुकामो इध सम्बन्धसकत्थस्स वुत्तट्ठानेयेव किरियासकत्थं दस्सेतुं ‘कत्थचि किरियापी’तिआदिमाह. नामसभावेन विञ्ञायमानं पञ्चमं नामसङ्खातमत्थं दब्बपदत्थेन सङ्गहेत्वा जातिगुणकिरियादब्बानीति हि चतुब्बिधो नामत्थो, नामम्पि अन्वत्थरुळ्हिवसेन दुविधं पुमित्थिनपुंसक लिङ्गवसेन तिविधम्पि चतुब्बिधं होति… यथावुत्ते चतुब्बिधे अत्थे नमति, ते वा अत्तनि नामेतीति इमिना कारणेन. सामञ्ञगुण किरियायदिच्छावसेनाञ्ञथापि चतुब्बिधत्तं नामस्स वदन्ति, तत्थापि यदिच्छानामस्स दब्बनामेनेव सङ्गहो वेदितब्बो, इत्थत्तं एसाति पसिद्धिमा अत्थो, यम्पनातिआदिना वुत्तमेवत्थं साधेति ‘तत्थे’च्चादिना, अभिधायकत्तेन जोतकत्तेन, इकारन्ततोति मुनिसद्दतो, अञ्ञथाति इकारन्ततो न भवति चे, अतोति आदेस भवनतो फलं दस्सितं न सियाति सम्बन्धो, वुत्तियं ‘एवं कुमारी कुमारियो’तिआदीसु एवन्ति यथा पुल्लिङ्गे इकारन्ततो स्यादीनमुदाहरणमनादेसत्थं वुत्तं एवमित्थियम्पि अनाकारन्ततोति दस्सेति, उपलक्खणं चेतमिनी-नी-ऊ-ति-पच्चयन्तादीनं, असति…पे… वचनेति इमिना पाणिनियानं विभत्तिसञ्ञाविधायकस्स सुत्तन्तरस्स अत्थिभावं दस्सेति, ‘‘विभत्तिच’’ (१-४-१०४) इति हि तेसं सुत्तं, तस्सत्थो ‘स्यादीनं त्यादीनञ्च विभत्तिसञ्ञा होती’ति, भवन्तीति अन्वत्थवसेन विभत्तिसद्दवचनीयानि भवन्ति, सो (येवत्थो) विभत्तिच्चनेन विभजीयतीति विभत्ति, कम्मे क्तिप्पच्चयन्तोयं विभत्ति सद्दोति दस्सेति, कथम्पनेतेसु स्यादीसु विभजीयतिच्चस्स वाक्यत्थास्सानुगमो येनेवं वुच्चतिच्चासङ्किय येन यथा च विभजीयति तमुपदस्सेन्तो आह-‘तथा हि’च्चादि.

२. कम्मे

वुत्तियं कत्तुकिरियायाति कत्तुसाद्यताय तं सम्बन्धिनिया कत्तुकम्मट्ठायपि दुविधाय किरियाय, अनेकत्थत्ता धातूनं करोति एत्थ सम्बन्धनत्थोति आह-‘करीयति अभिसम्बन्धीयती’ति, यंकिञ्चि पदत्थरूपं सम्बज्झतीति अत्थो, इमिना चान्वत्थवसेनेवायं कम्मवोहारो सिद्धोति दस्सेति, सब्बकारकानम्पि पन किरियासम्बन्ध सब्भावेपि किरियाभिसम्बन्धीयमानत्तेनेव यं वत्तुमिच्छितं तदेव कम्मं विञ्ञेय्यं, कत्तादि कत्तु किरियायाभिसम्बन्धीयमानत्तेपि कत्तादित्तवचनिच्छायेव कम्मं न होति… यस्मा वचनिच्छायेव कारकानि भवन्ति, एवं सब्बकारकानम्पि कारकन्तरप्पत्तियं तदभावो यथायोगं वत्तब्बो, वाक्येकदेसेनेत्यनेन ‘‘द्वेद्वेका’’दिनो वाक्यस्स ‘‘कम्मे दुतिया’’इच्चादिनो च एकवाक्यत्तं सूचेति, पकरणस्स महावाक्यरूपत्ता विप्पकट्ठानिपि वाक्यानि आकङ्खादिसभावे अञ्ञमञ्ञसम्बन्धानुभवनेनेकवाक्यभावम्पटीपज्जन्ते, वुत्ती हि–

‘‘आकङ्खायोग्गता सत्ता, बीजं सन्निधिनो यतो;

विप्पकट्ठानि वाक्यानि, महावाक्यं करोन्त्यतोति.

सामञ्ञेनाति कम्माद्यविसेसेन, पुब्बाचरियसमञ्ञावसेनाह ‘दुतियादिका’ति, तेन यद्यपि त्यादिनोपि द्विन्नं पूरणिया दुतियाति सक्का वोहरितुं, तथापि स्यादीनं दुकेयेव दुतियाततिया रुळ्हीति नत्यादीनं दुकानि दुतियादिसद्देन गय्हन्ति, विसिट्ठेसूति कम्मादिना विसेसितेसु, तिविधं कम्मन्ति सकसमयप्पसिद्धिया कम्मस्स तिविधत्तमाह, अञ्ञे तु सत्तविधमिच्छन्ति, कथं–

निब्बत्तिविकतिप्पत्ति, भेदेन तिविधं मतं,

तत्थेच्छिततमं कम्मं, कम्मंत्वञ्ञं चतुब्बिधं;

इच्छितञ्चानिच्छितञ्च, नेविच्छितमनिच्छितं,

तथाञ्ञपुब्बं नाञ्ञपुब्बन्ति, एवमञ्ञं चतुब्बिधन्ति.

तत्थ इच्छितादीनि उपरियेवापि भविस्सन्ति, तत्रेच्चादिना तिविधं कम्मं सरूपतो दस्सेति, तत्थ निब्बत्तिकम्ममेके-नेकधा परिकप्पेन्ति, तदिह पकासयिस्साम–

सती-सती वा पकति, न यत्थ परिणामिनी,

निस्सीयते तं निब्बत्ति, कम्ममञ्ञेसमञ्ञथा;

असन्तं जायते यं वा, यं सन्तमप्पकासति,

उप्पत्या-भिब्यत्तिया वा, तन्निब्बत्तीति वुच्चतीति.

अयमेत्थ अत्थो ‘‘कटविकारस्स काससङ्खाता विज्जमाना पकति परिणामिनी कटविकारम्पति परिणमन्ती यत्थप्पयोगे न निस्सीयते… कटं करोतीतेत्थ केवलमत्थावगममत्तस्स वत्तुमिच्छितत्ता कासेति असुय्यमानत्ता च, पकतिया तु सुय्य मानत्ते विकारियं सिया, तेनेव कासे कटं करोति, तण्डुले ओदनं पचतीति द्वयत्थो करोति पचति च, तस्मा कासे करोति तण्डुले पचतीति विकारीयति, कटं करोति ओदनम्पचतीति निब्बत्ती यतीति अत्थो, असती वा पकति अविज्जमानत्तायेव यत्थ न निस्सीयते… [(यथा) (पोत्थके)] ( ) संयोगं जनयति विभागमुप्पादयतीति संयोगविभागानं कस्सापि पकतिया अविकारत्ता संयोगविभागवन्ते ह्यविकतेहेव तेसं जननतो, तमेवम्भूतमनिस्सितपकतिकं अविज्जमान (पकति) कं वा कारियं निब्बत्तिकम्मं नामाति एको, अञ्ञेसमञ्ञथाति वत्वा तन्दस्सेति ‘असन्त’मिच्चादिना, यं असन्तमविज्जमानं जायते, तन्निब्बत्तिकम्मं, यथा सुखं जनयति बुद्धिमुप्पादयतीति, सन्तं विज्जमानमेव वा केवलमप्पकासितपुब्बं यं उप्पत्तिया अभिब्यत्तिया वा पकासति, तम्पि निब्बत्तिकम्मं, यथा पुत्तं विजायतिसामञ्ञमभिब्यञ्जयती’’ति, तदेवं केसञ्चि मतेन अनिस्सितपकतिकं अविज्जमानपकतिकन्ति दुविधं निब्बत्तिकम्मम्पि अञ्ञेसम्मतेन असन्तं जायमानं सन्तमप्पकासमानन्ति दुविधं निब्बत्तिकम्मम्पीतिसब्बम्पि अट्ठितपुब्बमेव जायतीत्यसतो जानना न ब्यतिरिच्चतिच्चाह-‘असतो जननं करीयती’ति, अवत्थन्तरन्ति ओदनादिनो क्लेदनादिलक्खणमञ्ञमवत्थं.

पकत्युच्छेदसम्भूतं, विकारियं किञ्चि किञ्चि तु;

गुणन्तरसमुप्पत्या, एवं सा विकति द्विधा.

किञ्चि विकारियं कम्मं पकतिया कारणस्स उच्छेदेन सम्भूतं, यथा कट्ठं भस्मं करोतीति कट्ठस्साच्चन्तपरावत्ति [परावत्तिया (पोत्थके)], किञ्चि पन गुणन्तरानमुप्पत्तिया, यथा सुवण्णं कटकं केयुरं वा करोतीति एवं द्वीधा सा विकति होतीति अत्थो, न विभावीयन्तेति न गम्यन्ते, सा पत्ति‘पापीयति विसयीकरीयती’ति कत्वा.

यत्र क्रियाकतो कोचि, विसेसो नावगम्यते;

दस्सना वानुमाना वा, सा पत्तीति पकित्तिता.

यत्थ किरियाकतो किरियासम्पादितो विसेसो अतिसयो कोचि नावगम्यते नप्पतीयते दस्सना वा पच्चक्खप्पमाणेन अनुमानप्पमाणेन वा यथा निब्बत्तिविकतीनमतिसयो पच्चक्खानुमाना वगमनीयो, तत्र हि निब्बत्तियं विसेससिद्धिरतिपसिद्धा… अत्थलाभाख्यस्स विसेसस्साविज्जमानस्स किरियाकत्ता, विकारिये ( ) [(एव) (पोत्थके)] तु क्वचि पच्चक्खविसयो… कट्ठं डहतीति कण्हत्तादिभावस्स पच्चक्खेनेवोपलब्भनतो, क्वचिदनुमानगम्मो… देवदत्तं रोसेति पसादयति वेति विसिट्ठमुखवण्णादिकारियानुमेय्यत्ता रोसादिनो, एवं यत्थ न विसेससिद्धि अपि तु पत्तिमत्तं, सा पत्तीति पकित्तिता कथिता, आदिच्चम्पस्सति धम्ममज्झेतीति अयमेत्थ अत्थो, कथञ्चरहि असन्तस्स [सन्तस्स (पोत्थके)] पत्तिकम्मस्स किञ्चि (अकरोन्त)स्स कारकत्तं, न हि किञ्चि अकरोन्तं कारकम्भवितुमरहतीति उच्चते-

दस्सनक्खमताभासो, पगमब्यत्तिआदयो;

विसेसा पत्तिकम्मस्स, क्रियासिद्धियमिच्छिता.

अत्र दट्ठुं सक्का इति दस्सने खमता आभासोपगमो विसयत्तोपगमो विसयत्तोपगमनं ब्यत्ति चेति एवमादयो विसेसा यथायोगं पत्तिकम्मस्स किरियानिप्फत्तियं इच्छिता, ततो तस्स कारकत्तन्ति अत्थो, आदिच्चं पस्सतीति एत्थ हि आदिच्चो दट्ठुं सक्का, ततोव सो दिस्सति अभिब्यत्तिञ्चोपयातीति दस्सनकिरियानिप्फादकत्थेनास्स कारकत्तमुपपज्जते, तथा ञ्ञत्राप्यादिसद्दगहितविसेसवसेन किरियासिद्धितो कारकत्तं वेदितब्बं , ननु विकारियम्पि निब्बत्तिकम्ममेव… तेन रूपेनासतोयेव जननतो, पत्तिकम्मम्पि किरियासम्बन्धरूपेनासन्तमेव पच्छा तथा भवतीति निब्बत्तियेवाति सच्चं-

अत्थेसा वत्थुट्ठिति, सुखुमबुद्धिगोचरपतीत्यनुरोधेन,

तत्र यम्पेतं घटते, यथा पतीति सद्दत्थावत्तानतो.

विसेसानुपादानतोति ‘‘कम्मे दुतिया’’ति सामञ्ञेन वुत्तत्ता वुत्तं. करीयति कटो, कतो कटो च्चेवमादीसु त्यादिप्पभुतीहि अतिहितकम्मादिनिस्सयेसुपि एकत्तादीसु दुतियादयो पप्पोन्ति नियमाभावा, तथाहि पञ्चके नामत्थे कटादिवचनीयस्स सम्बन्धी कम्माद्यत्थो, त्यादिप्पभुतीति अनभि हितस्स सङ्ख्याख्यस्सापरस्स विभत्यत्थस्साभिधानाय अभिहितेसुपि कटादीसु कम्मादीसु दुतियादयो सियुन्ति पाणिनिया ‘‘कम्मे दुतिया’’च्चादीसु (२-३-२) ‘‘अनभिहिते’’ति (२-३-१) वचनमधिकरोन्ति, वेय्यत्तियायेव दुतियादीनप्पसङ्गेपि तन्निस्सयभूते-कत्ताद्यत्थे जोतनायाभिहितेसु दुतियादयो सियुं, तिके पन सङ्ख्याकम्मादयो विभत्ति वचनीया, तत्थ यज्जपि कम्मादिनो पच्चयेनाभिधानं, तथाप्येकत्तादयो नाभिहिताति तस्स सङ्ख्याख्यस्सापरस्स विभत्यत्थस्साति धानाय अभिहितेसुपि कम्मादीसु दुतियादयो सियुन्ति पाणिनिया ‘‘कम्मे दुतिया’’ति ‘‘अनभिहिते’’ति वचनमधिकरोन्ति, तमुपदस्सेन्तो आह-‘तत्रिदं सिया’तिआदि, तत्र तस्मिं दुतियादि विभत्तिविधाने इदं चोद्यं सिया, किन्ति आह-‘पञ्चके’इच्चादि, अनभिहितकम्मादिनिस्सयेसुति अनभिहिता कम्मादयो निस्सया येसमेकत्तादीनं, तेसूत्यत्थो, दुतियादयो विभत्तियो यथा सियुन्ति जोतनायाभिधानाय चाति युज्जमानवसेन अत्थो वेदितब्बो, अभिहितकम्मादिनिस्सयेसुपीति अपिसद्देन अनभिहितकम्मादिनिस्सयमेकत्तादिं समुच्चिनोति, आसङ्कियाति पुब्बकिरियाय वुत्तन्ति अपरकिरिया वेदितब्बा, पञ्चके तिके चा भिहितकम्मादिनिस्सये सेकत्तादीसु दुतियादिप्पत्तिमासङ्कावसेन दस्सेत्वा चतुक्कवादीनम्पि पक्खमुब्भाविय परिहरितुं ‘यदिच्चा’दिमाह, अयन्तेसमधिप्पायो ‘‘यदेसा सङ्ख्या पाटिपदिकत्थो तप्पटिपज्जने कम्मादयो विभत्तिवचनीया, तदा ‘अनभिहिते कम्मे’तिआदिना अनभिहितग्गहणं कम्मादिविसेसानमनुभवन्तमनत्थकं… अभिहिते विभत्तिवाच्चाभावतो, यदा पनायं पक्खो ‘सङ्ख्या विभत्तिवचनीया’ति तदा ‘‘कम्मे दुतिया’’ त्येवमादयो निद्देसा विसयसन्दस्सनमत्तायेव वेदितब्बा’’ति, सब्बथाति पञ्चकतिकवादीनं चतुक्कवादीनञ्च मतवसेन सब्बप्पकारेन, सद्दत्थाब्यतिरित्तत्थमत्तोयेवाति ब्यतिरेको ब्यतिरित्तं, नपुंसके भावे क्तो, न विज्जते ब्यतिरित्तं ब्यतिरेको भेदो यस्स तं अब्यतिरित्तं, अब्यतिभिन्नन्ति अत्थो, सद्दत्थतो सकत्थतो अब्यतिरित्तं अत्थमत्तं अत्थसामञ्ञं यस्स ओदनादिसद्दस्स सो तथा वुत्तो.

किञ्चापि वुत्तियं तब्बादिणादिसमासेहि अभिहितमवुत्तं, तथापि तेहि अभिहितेप्येवमेव दट्ठब्बन्ति निदस्सेन्तो आह-‘एव’मिच्चादि, कर-करणे करीयित्थाति कतो‘क्तो भावकम्मेसु’ति (५-५६) कम्मे क्तो, सतिकोति एत्थ कीतोति कम्मत्थे ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०) इको, कम्मतागम्यते कितप्पच्चयादीनं कम्मे विहितत्ता, एवञ्च धुहि किमेकमुदाहरणं दत्तमाचरियेने त्यतो आह- ‘उदाहरण’इच्चादि, अनभिहितेति वचनं विनापीति वचनं विना एवाति अवधारणे-अपिसद्दो, सम्भावनेवा, यद्यभिहितेहि वचनं विनापि दुतियादीनमप्पवत्ति भवेय्य, वचनसब्भावे तु कथायेव नत्थीति अत्थो, एवञ्च पनेत्थ दुतियादीनमभिहिते पसङ्गाभावो जानितब्बो ‘‘पच्चते ओदनो, कतो कटोच्चादोपि यदि दुतियादयो सियुं पठमाविधानस्सावकासो न भवेय्य ततो सामत्थियानभिहितेयेव कम्मादो दुतियादयो सकिरिया (यं तद)भिब्यत्तिया भविस्सन्ति, पठमेवत्वभिहिते’’ति, न नुच पठमायाकारकमवकासो रुक्खो पिलक्खोति [रुक्खो पिलक्खोति क्रियापदं न सूयतेति विभत्यन्तरस्सप्पत्ति मञ्ञतेभस्सापदीप] किमिदमुच्चते अकारकन्ति यद्य कारकं नेदम्पयोगमरहति ततो यत्थ विसेसकिरियान मस्सवनं तत्थ पदत्थसहचरिताय सत्ताय पतीतिया ‘रुक्खो अत्थि पिलक्खो अत्थी’ति अपेक्खीयतीति कारकत्तं रुक्खादीन मत्थेवेति [अत्थेवेति ञ्ञतं वत्थुं परं पतिपादयितुं सद्दो पयुज्जते ञ्ञणञ्च सतोइति यत्र क्रियापदन्तरस्स अप्पयोगो तत्र उस्सग्गतो सत्ता पतीतितुत्थीति क्रियापदानुसङ्गर कत्तरि ततियप्पसङ्गरनवकासा पठमा त्यत्थो-भस्सपदीप], न च उच्चं नीचंत्यधिकरणवाचित्ते [वाचिका] निपातस्स अत्थीत्यनेन नत्थि सम्बन्धोति उच्चमत्थीत्याधेय्यस्सेव कत्तुत्तं नाधारस्सात्य कारकत्तमाधारस्सात्यवकासो-त्थि पठमायाति ‘‘पठमाविधा नस्सावकासो न भवेय्या’’ति यथावुत्तो-यं हेतु असिद्धोति च सक्का वत्तुं, असङ्ख्यतो पठमात्यवत्वा ‘‘पठमात्थ मत्ते’’ति (२.३९) सामञ्ञविधानतो सिद्धोयेव, यं हेतुत्तानभिहितवचनमनत्थकमिच्चेव ठितं.

यञ्चाति चसद्दो वत्तब्बन्तरसमुच्चये अपरम्पि किञ्चि वत्तब्बमत्थीति अत्थो, यञ्च फलं मञ्ञतेति सम्बन्धो, यदेत्थान भिहिताधिकारो नत्थि तदा यथा ‘कतो कटो’च्चत्रत्तेन कम्मस्साभिहितत्ता दुतिया न होति तथा ‘कटं करोति विपुलं दस्सनीय’न्ति कटसद्दतो उप्पन्नाय दुतियाय (विपुलादिगतस्स) कम्मस्सा भिहितत्ता विपुलादीहि विसेसनेहि दुतिया न सिया, ततो त्यादि तब्बादिणादिसमासेहि कम्मस्सान भिहितत्तमत्तेवाति विपुलादीहिपि दुतियाविधानसङ्खातं अनभिहिते’’ति (२-३-१) अनभिहित वचनस्स अधिकारे यञ्च फलं चिन्तयतीति अत्थो, युत्तस्सातिमस्स अत्थो सम्बन्धस्साति, पच्चेकं करोत्यभिसम्बन्धतायाति ‘कटं करोति विपुलं करोति दस्सनीयं करोति’च्चेवं पच्चेकं पच्चेकं करोतिस्साभिसम्बन्धतायाति अत्थो, कम्मता अत्थीति सेसो, एवं मञ्ञते-‘‘कटं करोमीति पवत्तो विपुलं करोमी दस्सनियं करोमीति च पवत्तोवाति विपुलादीनम्पि पच्चेकं कम्मता अत्थेव, तत्थेकस्साभिधाने परेकस्स सुखमवलोकयन्तीति तदभिधानायपि दुतिया भविस्सती’’ति, पकारन्तरावतारो नाचरिये नोपरोधितोति तम्पि पनेत्थ दस्सयिस्साम-‘‘कटसद्दा उप्पज्जमाना दुतिया कटजाति कम्ममभिहितवती, न विपुलादिगुणकम्मं, ततो तदभिधानाय च दुतियायेव भवति, अथवा कटोव कम्मं, तं सामानाधिकरण्येन विपुलादीहिपि दुतिया भविस्सति, कटं करोति विपुलो दस्सनीयोति हि वुच्चमाने विपुलादयो कत्तुसमानाधिकरणतायेव पतीयेय्युं तस्मा कटसद्दसामानाधिकरण्यम्पटिपादयता वस्समेत्थ दुतिया करणीया’’ति. नन्वेमिच्चादिचोद्यं, एवन्ति एवं गुणयुत्तस्स कम्मताय सति, पप्पोतीति कट कम्मे-भिधानिये (कतो) ति क्तप्पच्चयस्स कतत्ता उदारादितो करोत्यभिसम्बन्धा दुतिया पप्पोतीति अत्थो, एवं मञ्ञतेच्चादि परिहारो, अवयवेन कम्मं न वदतीति सम्बन्धो, अवयवेनाति विसुंविसुं, किञ्चरहीति आह-‘सभावतो सब्बं कम्मं वदती’ति. होतु कामं उदारादितोपि वुत्तेन विधिना पठमा, कतसद्दतो का पवत्ततीति आह-‘कतसद्दतो पि’च्चादि, अन्तोभूतो अन्तोगधो नामस्स सद्दस्स अत्थो यस्मिं कम्मलक्खणत्थेसो अत्थो कम्मलक्खणो अभिहितो कथितो सम्पन्नो सम्पज्जतीति अत्थो, ननु ‘कतो कटो’च्चादो सभावतो सब्बकम्मवुत्तिया अन्तोभूतनामत्थवुत्तिया चात्थमत्ते होति सब्बत्थ पठमाति ‘कटं करोति उळारं सोभनं दस्सनीय’न्ति कटादितोपि उप्पन्नाय दुतियाय कम्मस्साभिहितत्ता उळारादीहि पठमाप्पसङ्गो सियाति अभिहिताभिधानप्पसङ्गोपगतं चोदनं मनसि निधायाह-‘कटादिसद्दो त्वि’च्चादि, सामञ्ञेनाति विसुं विसुं कटादिसामञ्ञेन.

‘‘कत्तुरिच्छिततम’’न्त्यनेन (१-४-४९) कत्तुनो किरियाय सम्बन्धि तुमिट्ठतमं तस्मिं इच्छिततमे कम्मसञ्ञं विधाय निब्बत्यादिकेसुतीसु कम्मेसु दुतिया विधीयते पाणिनीयेहि, इच्छिततमत्तञ्च तदत्थत्ता किरियाय, ओदनं पचति गावुम्पयो दोहतित्यादो(हि) ओदनाद्यत्था पचनादिकिरियारब्भतेति ओदनपयादीनमिच्छिततमत्तं, तदुपदस्सेन्तो आह-‘यं कत्तु’च्चादि, विभत्तिं विधाय दुतियाभिमताति सम्बन्धो, पुन पयादिनिप्फत्तिनिमित्तं यंकिञ्चि दोहनादिकिरिया युत्तं करणादिरूपेन अकथितं गवादिकमिच्छितं कारकं, तत्थापि ‘‘अकथितञ्चा’’ति (१-४-५१) कम्मसञ्ञं विधाय तेनेव दुतिया विधीयते, तदुपदस्सेतुमाह-‘उपयुज्जमाने’च्चादि, अत्र चेवमकथितनियमो कतो वात्तिककारेन-

पुच्छिचिभिक्खीनं दुहि,याचीनं निमित्तमुपयोगे;

पुब्बविधिम्हि-कथितं, ब्रूसासीनञ्च गुणासत्तन्ति.

उपयुज्जते इट्ठत्थसिद्धियं ब्यापारीयतीत्युपयोगो-पयोप्पभुति, तस्मिं, निमित्तं गवादि, अपुब्बविधिम्हि अपादानाधिकरणादि पुब्बसञ्ञा विधानाभावे, विधाने हि माणवका मग्गं पुच्छति, रुक्खा फलान्यवचिनात्यादि यथारहं भवति, गुणासत्तन्ति गुणेन सत्तं सम्बन्धी, गुणसद्देनेत्थ पधानसाधनं धम्मादिकं वत्तुमिच्छितं पधानसाधनञ्हि किरियायोपकारकमुपकारियं पधानभूतं किरियमपेक्खिय गुणो भवति, चो-नुत्तसमुच्चये, पधानन्तु धम्मादिनो पवत्तिया तदत्थत्ता, उपयुज्जमानञ्च तं पयोपभुतिचेति विसेसनसमासं कत्वा उपयुज्जमानपयोप्पभुतिनो निमित्तन्ति छट्ठीसमासो, पभुति सद्देन गवादिनो गहणं, आदिसद्देन गोमन्तादिनो, दुतियेनादि सद्देन अधिकरणादिनो, चतुत्थेन विनयादिनो, विधानन्ति दुतिया विधानं, दुतियाविधानमभिमतन्ति योजनीयं. पाणिनियेहि ‘‘तथा युत्तञ्चानिच्छितं’’ (१-४-५०) इच्चनेन कम्मसञ्ञं विधाय ‘‘कम्मे दुतिया’’ (२-३-२) त्यनेनेव दुतिया विधीयते, तन्दस्सेतुमाह-‘येने’च्चादि, ‘‘तथा युत्तञ्चानिच्छित’’न्तीमस्स अत्थो येनेवेच्चादिपञ्चिकापाठानुसारेन वेदितब्बो, युज्जतेति किरियाभिसम्बज्झते, युत्तन्ति किरियाभिसम्बन्धं, अत्र तु–

यद्यबुद्ध्याहिलङ्घादि, तदाह्यादिमनिच्छितं;

यदा लज्जाभयादीहि, तदेच्छि ततमं मतं.

‘‘तथा युत्तञ्चानिच्छित’’न्ति सुत्तेनस्स परियुदासवुत्तितो इच्छिता अञ्ञमनिच्छितमनभिमतमितरञ्च, ततोयेव‘गामं गच्छन्तो रुक्खमूलमुपसप्पती’त्यत्र नेविच्छितनानिच्छितस्सपि रुक्खमूलस्स कम्म सञ्ञा सिद्धाति तत्थ ‘‘कम्मे दुतिया’’ति दुतिया विधीयते, तन्दस्सेति’नेविच्छितनानिच्छितस्मा’इच्चादि, रुक्खमूलं नेविच्छितं पुब्बमनभिमतत्ता, नाप्यनिच्छितं अप्पटिकूलत्ता, गामगमेन ह्यस्स तप्परता, रुक्खमूलोपसप्पनन्तु पसङ्गागतन्ति रुक्खमूलानम्पि किरियाभिसम्बन्धो अत्थेव, अत्रापि-

नेविच्छितानिच्छितन्तु, मबुद्धियुपसप्पने;

मूलं विस्समनत्थन्तु, तमिच्छिततमं सिया.

ब्रूसासिनञ्चाति चसद्दोपसङ्गहिते दस्सेतुमाह-‘एव’मिच्चादि, एत्थ गामदेवदत्तगग्गानमकथितसञ्ञा, अजादयो त्विच्छिततमा, आदिसद्देन ‘पत्थेति गावुं पुरिसं द्विजो’त्यादयो सङ्गहिता, नयतिनी=पापुणने, वहति वह=पापुणने, हरति हर=हरणे, जयतिजि=जये, सब्बत्थलेच एत्ते अयादेसे च रूपं, दण्ड=दण्डने चुरादित्ता णिम्हि रूपं, अथ ‘‘अधिसीट्ठासानं कम्मं’’त्यादिना (१-४-४६) तेन तेन कम्मसञ्ञं विधाय ‘पठविं अधिसेस्सती’ति आदो (तत्थ) तत्थ ‘‘कम्मे दुतिया’’ति (२-३-२) दुतिया विधीयते तेहि तेहि सत्थ कारेहि, सब्बत्थेवेत्थ लोकस्स कम्मवचनिच्छाति कमेनेतंञ्ञसञ्ञापुब्बकं कम्ममुपदस्सेन्तो आह-‘अधिपुब्ब’इच्चादि, याय वत्तिच्छाय दुतिया सिया ताय वत्तिच्छाय कम्मता कथंहिनामाति सम्बन्धो, नेव उपलब्भन्तीति कदाचिकस्सचि सियाति सम्बन्धो, पयतितब्बन्ति सुत्तन्तरमारब्भनीयं, तत्थेवं किं भवतो मनसि दोसधिजम्भनेनाति अत्थो, धम्मेति एत्थापि एवं सद्दं योजेत्वा अत्थो वेदितब्बो, यथा आधारे कम्मवचनिच्छा, तथेहापि आधारवचनिच्छाति अत्थो, तेनेवाह-‘धम्मेति आधारवचनिच्छा’ति, धम्मे अभिनिविसतेति सम्बन्धो, एवंसद्दसमानत्थत्ता तथा सद्दस्स तदत्थानुसारेनेव विञ्ञायतीति तथासद्दस्स अत्थो विसुं न वुत्तो, पानञ्च आचारोच पानाचारं, तंपानाचारमस्स आधारस्स तस्मिं तप्पानाचारे, पानत्थाचारत्थधातुसम्बन्धी यो नद्यादि को आधारो सो पानाचारवायेवाति आह- ‘पानत्थाचारत्थानं धातूनमाधारे’ति , केसञ्चीति अनियमेन केसञ्चि सद्दसत्थकारानं, एत्थाति एतस्मिं आधारवचनिच्छापक्खे, पतिपरीहि भागेचेत्यवसिद्धाति इमिना पतिसद्दस्स धातुना अयुत्ततं दस्सेति… यदि युज्जेय्य छट्ठियाभावा, तेनाह-‘यदात्वि’च्चादि, वुत्तियं तेनाति तसद्देन, अपिसद्दोपसङ्गहितं ततियम्पि गहेत्वा वाचाति बहुवचननिद्देसो.

३. काल

यदा कालद्धानमिच्चादिना‘मासमासते कोसं सयति’च्चादो अकम्मकेहिपि योगे कालभावद्धदेसानं परेहि कम्मत्तमनुञ्ञातन्ति च, यदात्विच्चादिना तु किरियाव सब्बेनसब्बं न सूयति, तथा सति कुतो च कम्मत्तन्ति तेहेव वुत्तन्ती च दस्सेति, गम्म मानकिरियायोगोपि न निस्सितो… मासमासतेच्चादीसु आसनादि [आसनादीसु (पोत्थके)] किरियानं मासादियोगो विय कल्याणित्तगुणादियोगो च लोकस्स पतीतिपथमुपयातीति, न सिज्झतीति किरिया न होन्ति गुणदब्बानीति किरियासम्बन्धाभावा कम्मत्ताभावोति न सिज्झति, गुळेन मिस्सा धाना भज्जितयवा गुळधाना. अज्झयनकिरियाय पब्बतेन च मासकोसानं साकल्लेन सम्बन्धाभावा अच्चन्तसंयोगाभावोति मासस्सातिआदीसु न दुतिया. पुब्बण्हे समयन्ति इमिना पुब्बण्हे समयोति सत्तमीआमादिसमासं दस्सेति, अच्चन्त मेवाति इमिना समयस्स साकल्लेन विहरणकिरियाय सम्बन्धमाह, यंसमयं करुणाविहारेन विहासि, तं एकंसमयन्ति सम्बन्धो, उपसङ्कमनकिरियायच्चन्तमेव युत्तोति इमिना निवासनविहरण किरियाहिपि पुब्बण्हसमयादीनमच्चन्तमेव युत्ततं उपलक्खेति, पकारन्तरेनापि सिद्धियमासङ्कमुब्भावयति ‘यदा त्वि’च्चादिना, विभत्तिया विपल्लासो यथापकतमतिक्कम्म अञ्ञथा भवनं, इध पन सत्तमि यम्पत्तायं सत्तम्यत्थे बाहुलकेन ‘‘कम्मे दुतिया’’च्चेव दुतियाप्पत्ति.

ततियाभिमताति ‘‘अपवग्गे ततिया’’ति (२-३-६) वचनेन पाणिनियानंपपञ्चत्तमभिमता, कथम्पन कालद्धानं करणत्तमिच्चासङ्किय करणत्तमेसम्पटिपादेन्तो आह-‘तथापि’च्चादि, तथापीति वुत्तक्कमेन करणत्तसम्भवा ततियाय विज्जमानायपि, सियाति ततिया सिया, तञ्चाति तं करणञ्च. कारकमज्झेति एत्थ छट्ठी समासो कारकसद्देन च सत्तिकारकं गहितन्ति (आह) ‘द्विन्नं कत्तुसत्तीनं मज्झे’ति, अभिन्नस्सापि हि एकस्स देवदत्तादिकत्तुनो भिन्नानं तंसमवेतानं कत्तुसत्तीनं मज्झे कालद्धानानि, सत्तिभेदमेव ब्यञ्जयमाह-‘तथाहि’च्चादि, एकत्थाति एकस्मिं देवदत्ते, द्वीहेतीते (भुञ्जिक्रिया) साधनन्ति सम्बन्धो, द्विन्नं अहानं समाहारो द्वीहं तस्मिं. इसुमसतीति वा, इसुम्हि आसो अस्सेति वा निप्फन्नेन इस्साससद्देन गम्ममानं किरियं दस्सेति ‘इस्वसने’ति, नन्विच्चादि चोद्यं, धनुपञ्चसतं कोसो, एवमञ्ञतेच्चादि परिहारो, छट्ठियासम्पत्तायन्ति कोसस्सेकदेसेति एवं छट्ठिया सम्पत्तायं, मुत्तसंसयेनेदं समानन्ति मुत्तो संसयो यस्मिं अवध्यादो तेनेतं तुल्यन्ति अत्थो. वुत्तियं अभिमताति ‘‘सत्तमी पञ्चमियो कारकमज्झे’’ति (२-३-७) वचनेन सत्तमीपञ्चमियो पपञ्चत्तमभिमता, द्वीहे भुञ्जिस्सतीति द्वीसु दिवसेसु गतेसु भुञ्जिस्सतीति अत्थो, ‘‘यब्भावो भावलक्खण’’न्ति (२-३६) सत्तमी, सकसककारकवचनिच्छायेवाति हि इदं बाहुल्लं निस्साय वुत्तं, द्वीहा भुञ्जिस्सति कोसा विज्झतीति द्वीहा निक्खम्म भुञ्जिस्सति, कोसा निक्खम्म ठितं लक्खं विज्झति उपात्तविसयो-यमवधि, कोसे विज्झतीति कोसे ठितं लक्खं विज्झतीति अत्थो.

४. गति

कतचत्थसमासाति कतो चत्थसमासो येसु ते तथा वुत्ता, अञ्ञपदत्थवुत्तयोति अञ्ञपदत्थे वुत्ति येसन्ति ब्यधिकरणञ्ञपदत्थसमासो, चत्तसमासे गत्यादीनं विसुंविसुं पधानत्ता तेहि परं पयुज्जमानो अत्थसद्दो गत्यादीहि पच्चेकमभिसम्बज्झतीति मञ्ञते, अथ सुत्ते ‘पयोज्जे’इच्चेतावत्युच्चमाने पयोज्जो सयं कत्ताति कथं विञ्ञायति येन ‘पयोज्जे कत्तरी’ति विवरणं कतमिच्चासङ्कियाह-‘गत्याद्यत्थ’मिच्चादि, आदिसद्देन बोधा दीनं गहणं, तक्किरियासमत्थोवाति तस्सा गत्यादिकाय किरियाय समत्थो एव नियुज्जतेति सम्बन्धो, किरियाकरणे समत्थो नाम कत्तावाति आह-‘सोच कत्ता’ति. दुतियाय सिद्धायाति वक्खमाननयेन पयोज्जस्स कत्तुनो कम्मत्तसिद्धिया ‘‘कम्मे दुतिया’’ति सुत्तेनेव कम्मे दुतियाय सिद्धाय. किं लक्खणो-यं नियमो यदत्थमि दमारभीयतिच्चाह-‘गत्याद्यत्थान’मिच्चादि, पच्चुदाहरीयिस्सते ‘एतेसमेवे’च्चादिना, तथाचाब्भुपगमे, पयोज्जो कत्ता न कम्मं त्यब्भुपगम्म पयोज्जे कत्तरी’ति विवरितन्ति अत्थो, सामत्थियम्पनइच्चादिना सामत्थियसरूपमाह, गति आद्यत्थानन्ति पदच्छेदो, नियुज्जमानो पयोजकब्यापारसङ्खाताय किरियाय सम्बन्धीयमानत्ता कम्मभूतोव भवतीति अत्थो, अयमेत्थाधिप्पायो ‘‘गमनादिकिरियाय साधनत्ता यदिपि पयोज्जो कत्ता, तथापि सो पयोजकेन गमनादीसु ब्यापारियमानो पयोजकस्स ब्यापारलक्खणाय किरियाय सम्बन्धीयमानो यदि कम्मं न होति अञ्ञथा किं होतीति अञ्ञथानुपपत्तिलक्खणेन सामत्थियेन कम्मभूतोव होती’’ति [(अत्थो) (पोत्थके)] ( ), पतीयतेति इमिना पतीतिवसेनेवास्स कम्मता, सभावतो तु पयोज्जो कत्तावातिपि ञापेति, पयोजकोति सब्बत्थ देवदत्तादिको विञ्ञेय्यो, अत्थगहणस्साति ‘‘सद्दाकम्मकभज्जादीन’’न्ति अवत्वा ‘‘सद्दत्थाकम्मकभज्जादीन’’न्ति अत्थग्गहणस्स, बोधत्थस्स उदाहरणन्ति सेसो, ननु वचनप्पयोजनं दस्सयता वचनमेवोपदस्सिय पञ्हो कातब्बो, अथ ‘एतेसमेवा’त्यविज्जमानेनेव कथं त्यासङ्कियाह ‘एतेसमेवे’च्चादि, हेट्ठा वुत्तक्कमेन नियमत्थत्ता वचनस्स एवकारो लब्भति, सम्बन्धिवचनत्ता एतसद्दस्स तेन यथापठिता गत्यादयोव विसेस्सभूता सङ्खेपेन परामसीयन्तीति एते समेवाति कतन्ति मञ्ञते [एवोसञ्चाति मञ्ञते (पोत्थके)], (गच्छति देवदत्तोति…पे… नहोतीति) इमिना इममत्थञ्च जोतेति ‘‘यदिपि किरियाभिसम्बन्धा पयोज्जस्स विय कत्तुनोपि कम्मत्तम्पसज्जति, तथापि पयोज्जेति वुत्तत्ता कत्तरि देवदत्ते दुतिया नप्पसज्जती’’ति, अभिमताति ‘‘गतिबुद्ध्या’’दि (१-४-५२) सुत्तेन पयोज्जस्स कत्तुनो कम्मसञ्ञं विधाय तस्मिं पयोज्जेदुतियाभिमता, चरहिसद्दो पुच्छायं, पयोजेतीति अस्मिं उद्देसे तदा कथं भवितब्बन्ति सेसोति यदाचरहिच्चादिवाक्यस्सावसाने पयोजेतीति अस्मिं उद्देसे वचनसमीपे’तदा कथम्भवितब्ब’न्ति पाठसेसो होतीति अत्थो वेदितब्बो, यावताति ततियन्तपटीरूपको निपातो, यस्मा दत्थो वत्तते, यस्मा दुतिया पप्पोति तस्मा ‘यञ्ञदत्तेने’ति भवितब्बन्ति सम्बन्धो.

५. हरा

नियमेनेच्चादिना वचनारम्भस्स पयोजनमाह, सापि ततियापि [दुतियापिति वत्तब्ब] यदात्विच्चादिना हरति नाहारत्थे [नहरत्यत्थे (पोत्थके)] तिपि विञ्ञापेति, उभयत्थाति दुतियाय पत्ताय अप्पत्ताय च, विभासा विकप्पोति अत्थो, कारेतिकर-करणे, लेत्तायादेसातिलत्त एत्तअयादेस्स, वद-वचने, अभिवदनमभिवादो तं करोतीति ‘‘धात्वत्थेनामस्मी’’ति (५-१२) इम्हि नामधातु ‘अभिवादि’तिसुत्ते निद्दिट्ठोति आह-‘अभिवादिस्मा’इच्चादि.

६. नखा

खादयति आदयति खाद, अद=भक्खणे, अव्हापयति व्हे=अव्हाने आपुब्बो, ‘‘पयोजकब्यापारे णापिचे’’ति (५-१६) णापिम्हि पुब्बसरलोपो, कन्दयति कन्द=अव्हानरोदनेसु.

‘‘वहिस्सानियन्तुके’’ति गणसुत्ते अयमेत्थो ‘‘वहिस्सधातुस्स पयोज्जे कत्तरि नियन्तुरहिते दुतिया न भवती’’ति, नियन्ता सारथि किरियासिद्धिं नियामकोति वत्वा तमेव पकासेतुमाह-‘किरियङ्ग’मिच्चादि, किरियङ्ग किरियोपकरणभूतं बली बद्दादिं किरियाकारणं, नियमेत्वाति एकस्मिं करणीये किरिया विसये पतिट्ठपेत्वा, वाहयति भारं देवदत्तेनेत्यत्र हि देवदत्तो पञ्ञवा पुरिसो नियन्तारमन्तरेनेव भारं वहतीत्यनियन्तुको कत्ता, वाहयति भारं बलीबद्दे इच्चत्र तु बलीबद्दा नियन्ता रमन्तरेन न वहन्तीति सनियन्तुका.

‘‘भिक्खिस्साहिंसाय’’न्ति गणसुत्तस्सायमत्थो ‘‘भक्खिस्साहिंसत्थस्स पयोज्जे कत्तरि दुतिया न भवती’’ति, अथ कथमेत्थ हिंसत्थता भक्खिस्स हिंसा हि चेतनावति सम्भवति, न चेत्थसस्सं चेतनावन्तन्ति आह-‘सब्बे’इच्चादि, सब्बेति रुक्खादयो, भावा पदत्था, इदानि सब्बदस्सनानुकूलहिंसत्थतमुपदस्सेतुमाह-‘यदिवे’च्चादि, ननु बुद्धवचन निस्सितमिदं ब्याकरणं, तथा सति सम्मतमेवे-त्थो-पदस्सेत्वा गन्तब्बं किन्नामाञ्ञदस्सनोपगाताधिरेनाति तुण्ही होति निक्कारणिस्सा [निक्कम्मिस्सा (पोत्थके)] भवतो-पायोति विञ्ञायति, परत्थानुबद्धकिच्छं पन महापुञ्ञपञ्ञा न किञ्चि विय मञ्ञन्ति, होति (हि) एतेन परत्थो ‘‘मतन्तरेपि सिद्धि सिस्सानं, तंतं मतञ्ञुनो वा कदाचि करहचि यदिदमवलोकेय्युं ते चेत्थावतारं [चेत्थकारं (पोत्थके)] लभेय्युं एतादिसो च पञ्ञवा पटिलद्धबुद्धवचनप्पसादो’ति तदवतारेन च बुद्धे भगवति कमेन दळ्हं पसादं पटिलभेय्यु’’न्ति, एवमेवं तत्थ तत्थ तंतंब्याकरणोदाहरणप्पसङ्गेपि तदनुसारेनेव तन्तंपयोजनं वेदितब्बं, न निरत्थककथापसुतो-यमाचरियोति.

दुहादीनं त्येवमादो अम्हाकम्परमगुरुना रतनमतिपञ्चिकालङ्कारादिकारेन नानाकारसारत्थवेदवेदितु [वेदावेदित (पोत्थके)] महापञ्ञापाटवानं पञ्ञवन्तानं सामिना महासामिना सम्बुद्धसासनरतनवरोपकारकेन ‘इदमेत्थ विचारणीयं’त्यभिधाय नानामतन्तरमाकड्ढिय बहुं सम्पवेदितमत्थि, मयम्पनेत्थ आचरियेनाधिप्पेतमत्तमेवालम्ब अत्थम्प कासयिस्साम. सत्यप्यनेकदस्सनभेदे सिट्ठप्पयोगानुसारेन यत्थ पधानेकम्मनित्यादिप्पभुतयोदिस्सन्ति, यत्र त्वप्पधानेत्यादी, यत्रोभयत्रपि, तंसब्बमिह भस्सकाराद्यनुमतक्कमेन पटिपादयमाह-दुहादीन’मिच्चादि, एत्थादिसद्दो पकारवाची, तेन याचिप्पभुतयो गय्हन्ति, कम्मद्वययुत्तानन्ति निद्धारणे छट्ठी, तेन कम्मद्वययुत्तानं मज्झे दुहादीनमप्पधानेपि गवादो कम्मे त्यादिप्पभुतयोति योजना . इच्चादितिआदिसद्देन ‘अवरुन्धति वजं गावं अवरुन्धीयते वजं गो’इच्चादीनं परिग्गहो, गमनाद्यत्थान मित्यादिसद्देन बोधत्थादीनं गहणं. गमीयते गामो देवदत्तन्ति एत्थ कथं पयोज्जत्तसम्भवोति आह-‘पुरिसे’च्चादि, यज्जपि गामो तुण्ही होति निब्यापारत्ता पुरिसोव तु गमनकिरियं निप्फादेति, तथापि पुरिसस्स गमनकिरियाय यंफलप्पत्तिलक्खणं, तमुभिन्नम्पि गामपुरिसानं समानन्ति पुरिस किरियातुल्यफलत्ता गामोपि गमनकिरियाय कत्तुब्यपदेसे कारणं भवतीति अधिप्पायो, तथाहि गामं गच्छन्तो कोचि गामे आसन्ने सति वदति ‘आगतो गामो पत्तो गामो’ति, अतोञ्ञेसन्ति ये कम्मद्वययुत्ता दुहादयो गमनाद्यत्थाचोदाहटा, एतेहि अञ्ञेसं, पधाने कम्मेभि अजादिम्हि पधाने कम्मे, पधानत्तम्पन अजादीनं किरियाय पयोजनत्ता, अजाद्यत्था ह्यानयनकिरियारभ्यते. अयम्पनेत्थ सङ्गहो-

‘‘दुहि याचि रुधि पुच्छि, भिक्खि चि ब्रुवि सासि च;

जि दण्डि पत्थि मन्थी च, धातू होन्ति दुहादयो.

गत्यादिसुत्तपट्ठिता, गत्याद्यत्था भवन्ति ते;

नीवहहरकसाच, नीवहादी भवन्ति ते.

द्विकम्मकेसु चेतेसु, अप्पधाने दुहादिनं;

त्यादिप्पभुतयो होन्ति, पधाने नीवहादिनं;

उभयत्थ पयोगानु, सारा गत्यत्थआदिनं’’ति.

पयोगो पन सम्बन्धचिन्तायमिह च वुत्तानुसारेन सब्बथा विञ्ञेय्या.

७. ध्यादि

पुब्बे किरियानिस्सयेन [कारकनिस्सयेन (पोत्थके)] दुतियाय विहितत्ता आह ‘इदानि’च्चादि, धिसद्दस्स अत्थप्पधान निद्देसेन वा आदिसद्देन वा ‘हा देवदत्त’न्तिपि होति, हा देवदत्तदुक्खन्ति तु दुक्खेन योगा देवदत्तेन न युत्तो होतीति पठमावामन्तणे. ननुच अन्तरासद्देन योगे यथाराजगहनालन्दाहि दुतिया [(तथा)] अन्तरा च राजगहं अन्तरा च ना लन्द(न्ति तथा) अन्तरामग्गेति एत्थ मग्गतोपि [अन्तरामग्गतोपि] कस्मा न दुतियाति तेनायोगा, येसञ्हि तंमज्झं ते तेन युज्जन्तीति तेहियेव दुतिया, अथवाब्भुपगतेपि तंयोगे तंसम्बन्धीयेव मग्गोति मुख्यत्ता ततो [सब्बस्स (पोत्थके)] न दुतिया, अत्रापि छट्ठीयेव पप्पोति अन्तरा तञ्च मञ्च कमण्डलुइति, तव मम मज्झे कमण्डलुत्यत्थो, अथ कमण्डलुसद्दतो दुतिया कस्मा न भवति सतीप्यन्तरेन योगे तस्स पधानत्ता, तथाहि कमण्डलुनो सकत्था पवत्ति, तुम्हम्हानन्तु परत्था-कमण्डलुविसेसनत्तेन तेसं पवत्तत्ता, तत्र कमण्डलुनो सकत्थे वत्तमानत्ता पधानत्तेनावतत्ता पाटिपदिकतो अच्चुतत्ता परत्ता पठमेव भवतीति जीनिन्दबुद्धिन्यास. निन्दादि लक्खणस्स सम्बन्धस्स सब्भावा सब्बत्थ सम्बन्धछट्ठिया सम्पत्तायं वचनं, आकतिगणो-यं.

८. लक्खणि

लक्खणादीस्वत्थेसुति नामस्सा [कस्सा (पोत्थके)] यमत्थनिद्देसोति आह ‘अभिनायो युत्तो’च्चादि, तेनाति अभिना युत्तस्सात्थनिद्देस कारणेन, लक्खणसद्देन हेतु वत्तुमिच्छितोति आह-‘तत्थे’च्चादि, दुविधो हेतु, वुत्तञ्हि सुबोधालङ्कारे ‘‘जनको ञापको चेति, दुविधा हेतवो सियु’’न्ति (२५२), समुपलक्खयतीति समुपलक्खणं, सङ्केतमत्तं ञापकं, न तु जनकं, सङ्केतोपि लक्खणमुच्चते लक्खीयते कारियमानेनाति कत्वा, जनकस्साप्यत्र लक्खणत्तेन गहणे पयोजनं ‘‘अनुना’’ (२-१०) इच्चत्र दट्ठब्बं. कञ्चिपकारन्ति इमिना इत्थंसद्दस्स अत्थं वदति. पत्तोति इमिना भूतसद्दस्स, एत्थ हि भूधातु पत्तियं वत्तते, रुक्खोलक्खणन्ति रुक्खो ञापकहेतूति अत्थो… रुक्खेन विज्जुया ञापीयमानत्ता, आचरियजिनिन्दबुद्धि पन अञ्ञथा वण्णयति, तस्सेदं मतं-

क्रियाय जोतको नायं, सम्बन्धस्स न वाचको;

नापि क्रियन्तरापेक्खी, सम्बन्धस्स तु भेदकोति.

अयमेत्थ अत्थो ‘‘अयमभि अभिनन्दतित्यादीसु विय किरियाय जोतको न होति, छट्ठी विय सम्बन्धस्स वाचको न होति, निक्कोसम्बीत्यत्र गमनकिरियापेक्खी निसद्दो विय नापि किरियन्तरा पेक्खी, किञ्चरहि सम्बन्धस्स तु भेदको विसेसको भवती’’ति तमुपदस्सेतुमाह-‘अञ्ञे त्वि’च्चादि, एत्थ इतिसद्दो निदस्सने, रुक्खम्पत्वा विज्जोतते इतिएवं पत्तिकिरियाय पत्वातिवुत्तरुक्खपापनकिरियाय जनितोति अत्थो, तथाहि रुक्खस्स विज्जुया पापनाभावे विज्जुया लक्खियाय तल्लणस्स च रुक्खस्स यो लक्खियलक्खणभावो सम्बन्धो, सो केन सम्पादितो भवेय्य, ननु सम्बन्धे अभिना जोतीयमाने रुक्खस्स लक्खणवुत्तिता कथं जोतीयतीति आह-‘लक्खणत्थोच विसयभावेना’ति, तथाचेत्यादिना तस्मिं पक्खे सम्भावितं दोसमुब्भावयति, तत्राय मिच्चादिना यथावुत्तदोसपरिहाराय परेहेवाभिधीयमानम्परिहारमाह, परिहारोपदस्सनेनास्सापि पक्खस्सादुट्ठताख्यापनेनेसोपि पक्खो-ब्भुपगतोत्यवसेयो, अतोयेवुपरि यथावुत्त पक्खनिस्सयेनेव ब्याख्यायते, देवदत्तस्स साधुत्तसङ्खातइत्थम्पकारप्पत्तिया विसयभावेनावट्ठिता माता तत्थ वत्तति नामाति आह-‘मातुया’तिआदि, माता च इत्थम्भूते पवत्ता विसय भावेन देवदत्तो च तत्थ विसयीभावेन, तेसञ्च विसयविसयीभावलक्खणो सम्बन्धो इत्थम्पत्तिलक्खणाय किरियाय जातो, सो मातुसम्बन्धो होति कारणवसेन, सोचातिना जोतीयतीति मातु तेनाभिना योगोति आह-‘य्वाय’च्चादि, मातुसम्बन्धोइति योजना, इत्थम्पत्तियाति इत्थम्पत्तिलक्खणाय किरियाय करणभूताय, एवं मञ्ञते ‘‘किञ्चापि सो सम्बन्धो देवदत्तेनाप्यविनाभावीति तस्स सोभिना जोतीयते, तथापि मातुसम्बन्धोभिना जोतीयतीति ‘मातु तेन योगो’ति च (वुच्चति)… सद्दसत्तिया तग्गतायेव दुतियाय उभयगतस्सापि सम्बन्धस्स जोतनतो’’ति रुक्खो रुक्खो तिट्ठतीति सम्बन्धो, ठितिम्पटिच्चाति ठितिन्निस्साय एसं रुक्खानं यो च सम्बन्धोति योजना, रुक्खानन्ति इमिना रुक्खा किरियाय परे सम्बन्धिनोति ञापेति, ठितिम्पटिच्चाति इमिना पन तिट्ठतिसद्दवचनीया साध्यरूपा ठितिकिरिया रुक्खतो परे सम्बन्धीति, अचेतनानं रुक्खानमपेक्खाविरहेपि लोकम्पतीतिवसेन ‘पिपतीसा’दीनं विञ्ञायमानत्ता विञ्ञायमानठानापेक्खणकिरियायसाध्यसाधनलक्खणो सम्बन्धो जातोति विञ्ञेय्यं, सो च रुक्खसम्बन्धो-भिना जोतीयतीति आह-‘सो’तिआदि, द्विब्बचनेनेव जोतनीयाति विच्छात्थे वुत्तिमत्ते सतीपि विभत्तिया [विच्छत्थे वुत्किमत्तेत्यादिवचनं विचारेरेतब्बंवितत्तिया अबिसद्दस्सच विच्छत्थे वुत्तिया अभावा, लक्खणित्थम्भूति हि पकतिविसेसनं] जोतेतुमसमत्थत्ता विच्छाय जोतनाय द्विब्बवचनं कत्तब्बमेवाति अधिप्पायो.

९. पति

उपादियमानोति अब्भुपगम्ममानो, यदि पन उपादियमानो भागो, अनुपादियमानो कथन्ति आह-‘यो पना’तिआदि, तगरकुट्ठा गन्धब्बविसेसा, ममाभजतीति मं आभजति, मम कोट्ठासो होतीति अधिप्पायो.

१०. अनु

नतुलक्खणन्ति सच्चकिरिया वुट्ठिया हेतु होति, न तु सङ्केतोति अत्थो, हेतुत्ता लक्खणत्ताभावे सच्चकिरियाय कथं लक्खणे दुतियाति हेतुत्तेपि लक्खणत्तमस्स साधेन्तो साधम्मपयोगेनान्वयमाह-‘यं सकिम्पि’च्चादि, एत्थ हि लक्खणं सच्च किरियाति पटिञ्ञा, [पक्खो (पोत्थके)] सकिम्पि निमित्तताय कप्पनत्ताति हेतु, यं सकिम्पि निमित्तताय कप्पते तम्पि लक्खणं भवति, यथा’अपि भवं कमण्डलुपाणिं सिस्समद्दक्खी’ति साधम्मपयोगेनान्वयो दट्ठब्बो, कप्पतेति समत्थोति अत्थो, कमण्डलु पाणिम्हि अस्सेति कमण्डलुपाणी, अपीति पञ्हे, कदाचि केनचि कमण्डलुपाणीसिस्सो दिट्ठो सो तमेव दस्सनं लक्खणं कत्वा पुच्छति ‘अपि’त्यादिना, अथ यथा वुत्तेन हेतुनोपि लक्खणत्तमत्तु तथापि परविप्पटिसेधेन हेतुम्हि ततिया कस्मा न सियाति चोदयमाह ‘न न्वेवम्पि’च्चादि, पुब्बविप्पटिसेधेनाति अपवादपुब्बविप्पटिसेधेन, तथाहि छट्ठिया पवादो होति हेतुम्हि ततियाविधि… सम्बन्धछट्ठिया पत्ताय हेतुततियाविधानतो उपपदविभत्तिविधिपि छट्ठियापवादो… सम्बन्धविसेसाभिब्यत्तिहेतुनोपपदेन योगे तस्मिंयेव सम्बन्धे विधानतो, तत्थ हेतुततियावकासो ‘धनेन कुल’न्ति, उपपदविभत्तियावकासो ‘रुक्खमनुविज्जोतते’ति, सच्चकिरियमनु पावस्सीति तु हेतुम्हि लक्खणे-पवादविप्पटिसेधे सति पुब्बविप्पटिसेधेन दुतिया भवति.

११. सह

सहत्थे-नुनो वत्तने पब्बतेन योगो कथन्ति आह‘पब्बतेने’च्चादि.

१२. हीने

विसयभावेनातिआदिना हीनत्थेति विसयसत्तमित्तमाह, विजाननप्पकारमाह-‘हीने’च्चादि, तेनाति अनुना, कथं तेन युत्तत्तं उक्कट्ठस्साति हीनुक्कट्ठसम्बन्धमुखेन विभावेन्तो’तत्था’तिआदिमाह, तत्थाति हीनेच्चादिना वुत्ते तस्मिं, यतोति उक्कट्ठसारिपुत्तादिको, हीनोति पञ्ञवत्तादि(तो निक्कट्ठो, सो सारिपुत्तादिको उक्कट्ठो) हीनत्थविसयो जायते… तब्बिसये तस्स उक्कट्ठता पत्तितो, हीनुक्कट्ठसम्बन्धो पन अतिसायनादिकाय कायचि किरियाय कतोति दट्ठब्बं.

१४. सत्त

किन्तं आधिक्यमिच्चाह- ‘अधिकाधिकीसम्बन्धो’ति, अधिको अस्स अत्थीति अधिकी=खारी, अथाधिकीविनिमुत्ते अधिकाधिकिसम्बन्धो कथमवसीयते नह्यत्राधिकी कोचि सूयतिच्चाह-‘नविने’च्चादि, इति सद्दो हेतुम्हि यथावुत्तसम्बन्धसाधनो, तदोपसद्देनयोगोति तदा उपसद्देनाधिकिनोयोगोति अत्थो. द्विट्ठत्ता सम्बन्धस्स अधिकस्साप्युपसद्देन योगा ततोपि कस्मा न सत्तमीत्याह-‘अधिकम्हात्वि’च्चादि, यथा एकायेव विभत्तिया उभयगतस्सापि सम्बन्धस्स जोतितत्ता विज्जुसङ्खातलक्खिया सत्तम्यभावो, एवमिधा पीति पुब्बे वुत्तसमाधिमतिदिसन्तो आह-‘लक्खिता विय सत्तम्य भावो’ति, ‘‘माणिका चतुरोदोणा, खारित्थी चतुमाणिका’’.

१५. सामि

किन्तं सामित्तमिच्चाह-‘सस्सामिसम्बन्धो’ति, काय किरियाय जनितोति आह-‘परिपालनादिकिरियाय जनितो’ति, तञ्चाति सामित्तापेक्खो नपुंसकनिद्देसो, सम्बन्धस्सानेकविधत्ता आह‘सब्बत्थ सम्बन्धे’ति, आख्यायतेतीमस्स अत्थो विधीयते ञापीयतेति, दिट्ठन्तो-पनीतोत्थो सुखेन पटिपत्तुं सक्काति पसिद्धमनुवदियमानमप्पसिद्धञ्च विधीयमानं दिट्ठन्तमाह-‘यथा यो कुण्डली सो देवदत्तो’ति, कुण्डलित्तम्पसिद्धं, देवदत्तत्तमप्पसिद्धमिच्चाह-‘कुण्डलित्तानुवादेने’च्चादि. यथेवोभयाधिट्ठानत्तेप्युपसज्जनतोव छट्ठी ‘रञ्ञो पुरिसो’ति, न विसेस्सतो ‘पुरिसस्स राजा’ति, तथा सम्बन्धाभिब्यञ्जनकेनाधिना योगेपि विसेसनतोव भवति, नाञ्ञतोति आह-‘तत्था’तिआदि. ब्यतिरेकमापादीयतीति कारकछक्कतो ब्यतिरित्तत्ता सम्बन्धो ब्यतिरेको तं आपादीयति पापीयतीति अत्थो, उभयतोति संतो सामितो च, अधिब्रह्मदत्ते पञ्चालाति ब्रह्मदत्तस्स पञ्चाला सन्तका [सामिनो (पोत्थके)] ति अत्थो, सन्तका [सामिनो (पोत्थके)] हि पञ्चाला, न सामि [नसं (पोत्थके)], अधिपञ्चालेसु ब्रह्मदत्तोति पञ्चालानं ब्रह्मदत्तो सामीत्यत्थो.

१६. कत्तु

किं लक्खणो-यं कत्ताइच्चाह-‘कत्तरि’च्चादि, गच्छति देवदत्तोच्चादो कत्तरि पतिट्ठितं, पचत्योदनं देवदत्तोच्चादो कम्मे पतिट्ठितं किरियं करोतीति सम्बन्धो, करोतीति च इमिना अन्वत्थ ब्यपदेसोव सिद्धो-यं कत्तु वोहारोति ञापेति, केनचि पयुज्जमानोपि सके कम्मे सयमेव पधानत्तमनुभवतीति‘पयुत्तो वा पधानभावेना’ति वुत्तं होति चेत्थ-

पधानताय यो कत्तु, कम्मट्ठं कुरुते क्रियं;

सा कत्ता नामप्पयुत्तो, पयुत्तो वात्ययं द्विधाति.

तत्थ पुरिसेन कतन्ति अप्पयुत्तो, पुरिसेन करोति देवदत्तोति पयुत्तो, ननु किरिया-यमब्यवधानेन करणाधिकरणे हेव साध्यते कत्तारा तु दूरट्ठेन, तथासति कथमनेकसाधनसाधनीयं किरियं कत्ताव करोति मुख्यभावेनापरेत्वमुख्यभावेनाति वुच्चते-

कत्तुतोञ्ञेसमुब्भूत्या, विवित्तालोचनादिना [वविवेकेच दस्सनाति वाक्यपदीये, पविवेकेच कारकन्थरामभावेदिस्सभे कत्तरिक्रिया अत्थि भवति विज्जतिच्चादो तितटीका, ततियपाथानंपात १००, नंपात २४३];

दूरादप्युपकारित्ते, कत्तु वात्तप्पधानता.

अयमेत्थ अत्थो ‘‘कत्तुनो सकासा अञ्ञेसं करणादीनं उब्भूत्या सम्भवेनच, तथाहि पसिद्धकरणसभावोपि फरसु कत्तायत्तवुत्तितायाधिकरणम्भ वति‘फरसुम्हि ठपेत्वा छिन्दती’ति, विवित्तस्स करणादीहि पुथब्भूतस्स, कत्तुनो किरियाय आलोचनेन दस्सनेन च ‘देवदत्तो अत्थि भवति विज्जती’ति [वुथब्भूतस्सानेन आलोचनेन दस्सनेनच कत्तुनोदेवदत्तेनदेवदत्तं भवति विज्जतीति (पोत्थके)], आदिसद्देन करणादिनो (तदधीन) पवत्तिआदीनं गहणं, इमिना कारणेन दूरतो उपकारित्तेपि कत्तुयेव सप्पधानता सिया’’ति, पुनपि-

थाल्यादीनन्तु कत्तुत्तं, होतेवाचेतनानपि;

यतो सद्दस्स वुत्यत्थे, मिच्छात्यासेन-नादिना.

अयमेत्थ अत्थो ‘‘अचेतनानम्पि थालीअसिआदीनं कत्तुत्तम्भवति यथावण्णितसप्पधानत्तनिमित्ताभावेपि, कस्माति चे यतो कारणा अत्थे अत्तनो अभिधेय्येसद्दस्स वुत्ति पटिपत्ति अनादिना मिच्छाभ्यासेनभवति तस्मा थाल्यादीनन्तिआदि पकतं, किं वुत्तं होति ‘‘अञ्ञथा सद्दत्थो, अञ्ञथा सभावत्थो, न हि सद्दो बाह्ये वत्थुम्हि ब्यापारमापज्जति, तथाहि–

अञ्ञथे वाग्गि संसग्गा, दाहं दड्ढोति मञ्ञति;

अञ्ञथा दाहसद्देन, दाहत्थो सम्पतीयते.

बाह्यपदत्थस्स सभावो विय हुत्वा मिच्छाभ्यासेन अनादिना पन पवत्तेन बाह्ये वत्थूनि अविज्जमानेन करणभूतेन थाल्यादीनं कत्तुत्तं होती’’ति. अथ च पन–

वत्तिच्छादो पवत्तेहि, सप्पधानत्त हेतुहि;

कत्तुधम्मेहि वुत्तेहि, कत्ता सद्दाव ञायते.

एकस्सामुख्यवत्थाहि, भेदेन परिकप्पने;

कम्मत्तं करणत्तञ्च, कत्तुत्तं चोपजायते.

वुत्तेहीति ‘कत्तुतोञ्ञेसमुब्भूत्या’च्चादिना, सद्दावाति सद्दे तेधम्मा होन्तु वा मा वा कत्तुसम्बन्धियथावुत्तधम्मवचनिच्छाय सद्दतोव कत्ता पतीयते, नियमेन न वत्थुतोति अत्थो, अमुख्या वत्थाहीति बुद्धिया तदाकारताय परिणामावत्थाहि, हन्त्यत्त नावत्तानन्ति एकस्सेवात्तनो कम्मत्तादि जायते, अतोयेवाच्चन्तमसन्तोपि अङ्कुरो जननकिरियाय कत्ता भवति ‘अङ्कुरो जायते’ति, वुत्तं हि–

पुरासञ्जनितो [पुरासञ्जातितो] भावा, बुद्धयवत्थानि बन्धनो;

अवसिट्ठो सताञ्ञेन, कत्ता भवति जातियाइति.

सता अञ्ञेन देवदत्तादिना.

किन्तं करणं नामाति आह-‘यो पना’तिआदि, योति यो पदत्थो, इमिना इदं दीपेति ‘‘करणब्यपदेसाय सुत्तन्तराभावेपि करोत्यनेनेति करणन्त्यन्वत्थतो पसिद्धो-यं करणवोहारो’’ति, अत्रेदं पटिभानं–

यं वत्तुमिच्छितं कत्तु, क्रियायच्चन्तसाधनं;

करणन्तं द्विधा होति, बाह्यब्भन्तरभेदतोति.

तत्थ यंवत्तुमिच्छितंत्यादिना इदं दस्सेति-‘‘न वत्थुतो किञ्चि करणं नाम अत्थि, वचनिच्छावसेन पन पसिद्धकरणानम्पि फरसुआदीनं ‘फरसु छिन्दति, फरसुम्हि छिन्दती’ति कत्तुअधिकरणत्तस्सपि, पसिद्धाधिकरणानम्पि तदनुत्तादिविसेससम्भवे थाल्या पचती’ति करणत्तस्सपि दस्सनतो वचनिच्छातोयेव करणं कारकं विञ्ञेय्य’’न्ति, तञ्च दुविधन्ति आह-‘द्विधा होती’तिआदि, तत्थ असिना छिन्दतीति बाह्यं, चक्खुना पस्सतीत्यब्भन्तरं. किरियानिमित्तत्ता कारकन्ति इमिना कारकसद्दस्स निमित्तपरियायत्तमाह. पकति याभिरूपोच्चादो किरियायाविज्जमानत्ता सम्बन्धमत्तं विञ्ञायतीति सम्बन्धलक्खणा छट्ठी सिया, समेन धावतीत्यादो तु किरियाय विज्जमानत्तेपि कम्मत्तं वत्तुमिच्छितन्ति दुतिया सिया, समं धावति विसमं धावतीत्यत्थो, तथा द्विदोणेनाति द्वेदोणे किणातीत्यत्थो, पञ्चकेनाति पञ्च परिमाणस्स पञ्चको पञ्चकं वग्गं कत्वा पसवो किणाति पञ्चपञ्च कत्वा किणातीत्यत्थोति वात्तिककारेन ‘ततिया विधानायोपसङ्ख्यानं’कतं, तं दस्सेतुमाह- ‘पकतिआदीही’तिआदि, यत्थेसंकरणभावोति यस्सं किरियायमे सम्पकत्यादीनं करणत्तं, तं किरियं कथयतीति सम्बन्धो, सब्बस्सेव पदत्थस्स सत्ताब्यभिचारतो आह-‘भू’इच्चादि, पकतियाभिरूपोति सभावेनायमभिरूपो भवति, न तु वत्थालङ्कारादिनेत्यत्थो, करोतिस्स गम्ममानत्ते पन पकतियाभिरूपो कतोतिआदि, तदा कत्तरियेव ततिया, यं यस्मा अञ्ञगोत्तो गोतमो न होति अतोच गोतमो भवतीति सम्बन्धो, ननुच द्विदोण पञ्चका कयम्पटिच्च कम्मभूता होन्ति द्विदोणादिना केयत्ता ततो किमुच्चते‘कयम्पटिच्च द्विदोणपञ्चका करणानि भवन्ती’त्या सङ्कीयाह-‘तथाहि’च्चादि, इदं वुत्तं होति-‘‘द्विदोणादिसद्देन हि न गय्हुपगं वत्थुमुच्चति, तेहि पन द्विदोणाद्यत्थं मूलं तादत्थिया भिहितन्ति न वुत्तदोसावसरो’’ति.

१७. सह

यथाक्कममागमनकिरियाय थूलत्तगुणेन गोमन्तदब्बेन च सम्बन्धं दस्सेतुं ‘तं यथे’च्चादिमाह, उदाहरणमत्तं दस्सेन्तोपि इमिना अधिप्पायेनापि दस्सेतीति वुत्तं ‘सब्बत्थेव वा’तिआदि, पुत्तेन सहागतोतिआदीसु आगमनादिकिरियम्पटिच्च द्वे कत्तारो पधानाप्पधानवसेन, तेसु पधाने कारियसम्पच्चयञायेन वा बहुलंवचनेन वा पधाने कत्तरि पच्चयो, इतरे’कत्तरि ततिया’त्येव ततिया सिद्धा, ततो-यं वचनारम्भो-नत्थकोति मञ्ञमानोचो देति ‘नन्वि’च्चादिना, त्तेनाभिधीयते पितेति पधानकत्ता, तुल्योपि किरियासम्बन्धे पितापुत्तानं पितात्र पधानं सद्दचोदितत्ता, पुत्तो-प्पधानमसद्दचोदितत्ता , सद्दब्यापारापेक्खाय हि पधानाप्पधानाय ववत्थानं, पितुरेवात्रागतादिसद्दसामानाधिकरण्या आगमनकिरिया सम्बन्धो सद्देनोच्चते, नेतरस्स सद्दसत्तिसभावतो, तथा विधा हि सद्दस्स सत्ति यतो पितुरेवात्र किरिया सम्बन्धं सक्कोति पटिपादेतुं, न पुत्तस्स, एवञ्चागतोच्चादो एकवचनमुपज्जते, अञ्ञथा हि बहुवचनं सिया, ‘पिता पुत्ता आगता’ति. (यदि) वुत्तनयेन ततिया सिद्धा ‘सिद्धे सत्यारम्भो नियमाय वा विकप्पाय वा’ न चेत्थ नियमो, नापि विकप्पो, ततो किमनेन योगेना त्यासयेनाह-‘अप्पधानेयेव’च्चादि. नयिदमेवमिच्चादि परिहारो. सहभावमत्तं वत्तुमिट्ठं वाति योजना, सामत्थियाति भेदाधिट्ठानत्ता सहत्थयोगस्स पुत्तस्सापि किरियाभिसम्बन्धो विञ्ञायति कथमञ्ञथा सहत्थयोगो सियाति इमिना अत्थ बलेन. अत्थग्गहणन्ति सुत्ते ‘‘सहत्थेने’’ति अत्थग्गहणं. परियायत्थन्ति परितो अयन्ति अवगच्छन्ति अत्थमनेनेति परियायो अत्थो पयोजनं यस्साति विग्गहो, एत्थ च परियायत्थमेवाति नावधारणं, अतोयेव विनापि सहसद्दप्पयोगं तप्परियायप्पयोगं वा सहत्थेन योगे विधानतो असत्यपि सहादिसद्दप्पयोगे यत्थ तदत्थो गम्यते तत्थापि भवत्येव ततिया… गम्यमानेन सहत्थेन योगा, यथा‘‘स्यादि स्याने’’ति. (३-१) सह परियायेनाति सहसद्दस्स परियायतो. विसेसानुपादानतोति ‘‘सहयुत्ते-प्पधाने’’ति (२-३-१९) पाणिनीय सुत्ते विय अप्पधानेति विसेसस्सानुपादानतो.

१८. लक्खणे

लक्खीयत्यनेनाति लक्खणं सङ्केतो, किन्तं कमण्डलुप्पभुति, अत्थे कारियस्सासम्भवा तंवाचीहि विभत्तीति मञ्ञमानेन यंविवरणं कतं ‘लक्खणे वत्तमानतो’ति, तमुल्लङ्गियात्थं वदति ‘यो अत्थो’इच्चादि, वत्तमानतोति विञ्ञायति… नामस्मा पच्चयविधानप्प सङ्गतो, उपात्तोति गहितो. कञ्चिप्पणरमापन्नस्स लक्खणे ततिया यथा सिया ‘रुक्खम्पति विज्जोतन’मिच्चत्र लक्खणमत्ते मा भवीति पाणिनीयेहि ‘‘इत्थम्भूतलक्खणे’’ति (२-३-२१) इत्थम्भूतग्गहणं कतं, तम्मनसि निधाय चोदयमाह–‘नन्वि’च्चादि, इत्थम्भूतस्स लक्खणन्ति छट्ठीसमासो, आपन्नस्साति भूतस्स, सामञ्ञस्स भेदको विसेसो पकारो वुच्चते, तथाहि ‘तिदण्डकेन परिब्बाजकमद्दक्खी’ति मनुस्सत्तसामञ्ञस्स परिब्बाजकत्तम्पकारो, तम्परिब्बाजको पत्तो, तस्स तिदण्डकं लक्खणं. उपलक्खणत्तेति इमिना इत्थम्भूतस्स लक्खणत्ताभावमाह, उपलक्खणन्ति सङ्केतो. नयिदमत्थिच्चादि परिहारो, रुक्खम्पति विज्जोतनन्ति एत्थ कस्सचि इत्थम्भूतस्साभावा इत्थम्भूतग्गहणे पयोजनं न दिस्सति तन्निवत्तनतो, रुक्खम्पति विज्जोततेति एत्थतु इत्थम्भूतस्स विज्जुसङ्खातस्स अत्थस्स सब्भावा ततियाप्पत्तियं तंनिवत्तिया यथावुत्तं ञायमन्तरेन नाञ्ञं किञ्चि पटिसरणमत्थीति सञ्ञापयमाह-‘अवस्स’मिच्चादि, अञ्ञथाति एवमनब्भुपगम्म ‘इत्थम्भूतलक्खणे’ति वचने करीयमाने सति, इत्थम्भूतवादिनो उत्तरमासङ्कियाह-‘नचा’तिआदि, वत्तुन्ति वचनसेसो, चो-वधारणे, नेव सक्काति वुत्तं होति, दुतियाविधानसामत्थियाति ‘‘पतिपरीहि भागे चा’’ति (२-९) कस्मा न सक्काति आह-‘अत्थि’च्चादि, असति हि पयोजने सामत्थियन्ति भावो. अथ कमण्डलु पाणिम्हि अस्साति आदो ततिया कस्मा न सिया त्याह-‘कमण्डलु’इच्चादि, कमण्डलुस्स सेतस्स च उपलक्खण भावेनानुपादानतोति सम्बन्धो, इमिना उपादातुनो सवचसि सतन्ततमाह, विसिट्ठावयवाधेय्येनाति पाणि कमण्डलुना विसिट्ठोवयवो, तस्साधेय्यो कमण्डलु तेनाति अत्थो. येनाङ्गेन विकतेन अङ्गिनो विकारो लक्खीयते ततो ततिया यथासियाति परेहि ‘‘येनाङ्गविकारो’’ति (२-३-२०) आरद्धं, तदाह-‘येने’च्चादि, तत्थ यसद्देन विकतावयवो हेतुत्तेन निद्दिट्ठो अङ्गसद्दो च समुदायवचनो उपात्तो तेनाह-‘येनेच्चादि, ननुच काणादीनं नियतगुणीनमभिधायित्ता अक्खिसद्दस्स पयोगो न युत्तो ब्यावत्तियाभावाति, नेस दोसो, लोकियो-यं सद्दस्स वोहारो, लोकस्स च सद्दप्पयोगे गुरुलघुम्पत्यदयो नत्थि, तथाहि लोकेन ‘सीसपाति’पि वुच्चते, रुक्खो सीसपातिपि, यस्स तु तत्थादरो, सो-क्खिसद्दं पयुज्जतेव, अथवा सामञ्ञुपक्कमे विसेसो पयोगमरहति, अक्खि(नाति) हि वुत्ते सन्देहो सिया ‘किमस्स वत्तुमिच्छित’न्ति ततो काणोति वुच्चते, नाक्खिना निरूपयति सोभनोति, किञ्चरहि काणोति, अक्खिकाणमस्सेत्यादो कस्मा न सियाति आसङ्किय‘कमण्डलु पाणिम्हि अस्सा’त्यत्र यो वुत्तो परिहारो, त मेत्थोपदिसन्तो आह-‘हेट्ठा विय अप्पसङ्गो’ति.

१९. हेतु

किस्मिञ्चि फले दिट्ठसामत्थियेत्थे हेतु निरुळ्हो. एकत्र हि दिट्ठसामत्थियोत्थो तंयोग्गताय कारिय (म)करोन्तोपि हेतु वुच्चते सति सह कारिन्यसति च विधुरप्पच्चयो पपा(त) तो, तेन कारियस्स ब्यभिचारो, तेनेवाह- ‘अनिप्फादयन्तोपी’ति, कारणे ततियायाभावे कारणमाह- ‘तक्किरियायोग्गतामत्ते’च्चादि.

२१. गुणे

उपाधि विसेसनं, पराङ्गभूतेति परस्स बन्धत्ता(दिनो) विधाना याङ्गभूते जळत्तादिहेतुम्हीति अत्थो, इमिना गुणसद्दो यमप्पधानवचनोति वदति, यञ्चाप्पधानं तम्पराङ्गभूतन्ति गुणेतीमस्स ‘पराङ्गभूते’ति अत्थमाह, यञ्हि परत्थमुपादीयते तदप्पधानमनु वादरूपेनोपादीयमानत्ता, यथा ‘जळत्ता बद्धो, रुक्खो यं सीस पत्ता, अग्गि एत्थ धुमत्ते’च्चादि, तेनेवाह-‘परत्थरूपापन्न’न्ति, वाविधानन्ति ‘‘विभासा गुणे-थियं’’न्ति (२-३-२५) एवं विधानं, इत्थियन्तिआदिना पञ्चमीरूपस्सपि अभिमतभावं दस्सेति, तेनेवाह-‘उभयत्था’तिआदि, ननु ‘तो पञ्चम्या’’ति (४-९५) सुत्तेन तद्धितपच्चयन्तस्स कथं पञ्चम्यन्तता त्यासङ्कियाह-‘पञ्चमिनिद्देसे’ इच्चादि, इमिना सुत्तेन पञ्चमिया विनाति योजना, वा पञ्चमिया विधानतो ततियारूपेनपि भवितब्बन्ति चोदनमनसि निधाय पञ्चम्यु दाहरणेयेव कारणं ततियोदाहरणस्स च पठमोदाहरणानुसारेनानु मन्तब्बतञ्चदस्सेन्तो आह ‘पञ्चम्यायेवि’च्चादि, अभावेन सङ्खारनिरोधेनाति ततियन्तरूपानि.

२२. छट्ठी

सम्बन्धवचनिच्छायेवेत्थ छट्ठी सिद्धाति आसङ्कियाह-‘हेतुम्हि’च्चादि, हेतुमाह-‘तं योग्गता’ इच्चादि, सद्दसत्तिसामत्थियाति सद्दसत्तिसङ्खाताय सामत्थिया, तमेव फुटयति ‘यत्थ’इच्चादिना, हेत्वत्थवाचकेहि अन्तरेनाति सम्बन्धो, समानाधिकरणेहीति हेत्वत्थसमानाधिकरणेहि उदरादीहि, तज्जोतनायाति हेत्वत्थजोतनायालन्ति सम्बन्धो, ब्यतिरेकेन तु हेत्वत्थतो तप्पवत्तिमाह-‘यत्थ पनि’च्चादि, हेत्वत्थेहिपिच्चादिना सामत्थियमुपदस्सितं ‘वसे धम्मस्स हेतुनो’ति तत्थोदाहरणं.

२३. सब्बा

नामभूतेहीति सब्बादीसु केचि केसञ्चि यदि नामानि सियुं तेहि, अप्पधानभूतेहीति पियसब्बादीहि, किम्पयोजनन्तिआदो पयोजनसद्दो ‘‘पयोजनं कारियहेतूसु’’ति निघण्डुतो हेतुवचनो.

२४. चतु

यस्स सचेतनायाचेतनाय वा कस्सचि, पूजानुग्गहकामत्त मन्तरेन सम्मापदानं न सम्भवतीति आह-‘पूजा’ इच्चादि, तेनाति यथावुत्तेनत्थेन, चागङ्गन्ति ददातिनो दानकिरियाय कम्मेन सम्बज्झमानञ्चागकारणं, इदानि सम्पदानलक्खणं सप्पभेदमाविकातुकामो आह-‘तदिद’मिच्चादि, ननिराकरोतीत्य निराकरणं, आराधयतीत्याराधनं, अब्भनुजानातीत्यब्भनुञ्ञं, तेसं वसेन, इध सम्पदानन्तिधा वुत्तं कथितं, केतेति आह-‘रुक्खयाचकभिक्खवो’ति, रुक्खादिकं तं सम्पदानं विभागेन दस्सेतुमाह-‘तत्थ हि’च्चादि, अज्झेसनेनाराधनेन सम्पदानं भवतीति सम्बन्धो, अनुमतिया अब्भनुजानेन, विज्जमानेप्यनिराकरणे भिक्खुनो-धिकमनुमतन्त्यधिप्पायेनाह-‘सो’ इच्चादि.

२५. ताद

पयोजनपरियाये अत्थसद्दे सति इदन्ति पयोजनं परामट्ठुं सक्काति ‘तस्सेद’न्तिआदि वुत्तं, तसद्देनेत्थ विकतियातिसम्बन्धो, अत्थसद्देन तु पकतिया, अत्थ कथनमेतन्ति इमिना वचनिच्छाय मेतिस्सं नत्थि समासोति दीपेति, विग्गहे वास्मिमिमस्मायेव निपातना समासो दट्ठब्बो,सो विकतिसङ्खातो अत्थो, पकतित्वञ्ञपदत्थेनाक्खिपीयते, ततो तदत्थसद्दतो, कोयं तदत्थ भावो च्चाह-‘तदत्थभावो नामा’तिआदि, निमित्तं यूपादिविकति, निमित्तीदारुआदिपकति तसद्देनात्थसद्देन च गहिता, तेसं सम्बन्धो तदत्थसद्दस्स पवत्तिनिमित्तं तदत्थभावो नामाति अत्थो, हेतु हेतुमन्तभावलक्खणो सम्बन्धो नामाति वुत्तं होति, पधानावच्छेदगुणस्माति विधीयमानत्तेन पधानस्स पुरिसस्स आच्छेदका विसेसका गुणा, यञ्हि विधीयते ञापीयते तम्पधान, मितरमप्पधानमनुवज्जमानत्ता, यदा उपादीयतेति वत्वा उपादीयमानप्पकारं दिट्ठन्तेन फुटयितुमाह-‘यथा’इच्चादि, यूपो निमित्तं यस्स दारुनो तं तथा वुत्तं नाञ्ञनिमित्तन्ति यदा निमित्यवच्छेदकत्तेनुपादीयते तदा निमित्तसद्दतोव चतुत्थी सम्बन्धो, ततो अञ्ञनिमित्ततो, निमित्तनिमित्तीनं सम्बन्धस्स अभिमुखभावेन तत्थेव निमित्ते पवत्तीति सम्बन्धो, निमित्तसद्दतो हेतुततियापि नासङ्कनीयाति सम्बन्धो, कारणमाह-‘निमित्त’ [हेतु] इच्चादि. उभयत्थाति यूपाय पाकायाति उभयत्थ.

पिणियमाना किं सद्दादिवचनीया परो सादुआदिको यो-त्थो सो अञ्ञो कत्ता यस्स सो अञ्ञकत्तुको-भिलासो, अभिलासो रुचीति इमिना दित्याद्यनेकत्थन्तोपि रुचिसद्दो-भिलासे रुळ्होव गय्हतीति वदति, सा रुचि अत्थो-भिधेय्यो येसं भे तदत्था, तेसं सम्बन्धिनो पिणियमानस्स, इमिना च किञ्चापि रुचिरयं यस्सुप्पज्जतेयो वा तस्सा जनको, तेसमुभिन्नम्पि अत्थि, तथापि यस्सुप्पज्जते सोव तस्साधिकरणं, अजनकोपि सो ताय संसत्तोति तस्सेव पिणियमानस्स सम्पदानसञ्ञा, नतुजनकस्स तायासंसत्तस्साति दीपेति, इधाति इमिना सक्कते उदाहरणानमसमानरूपकं दस्सेति, इमिना च उदाहरणानमसमान रूपत्तमेव चतुत्थीविधाने कारणं, अञ्ञथा छट्ठीयेव तेहिपि विधीयेय्य कारणासम्भवा [कारणसब्भावा] हि दीपेति, ईदिसस्स पच्चुदाहरण(स्स) भावे कारणमाह-‘अनञ्ञकत्तु कत्ता-भिलासस्सा’ति, परेसमिदम्पच्चुदाहरणम्भवतु इध कथन्ति आह-‘इहत्वि’च्चादि, त्वन्ति अत्तमत्ते पठमायेव, सम्भवे कारणन्तरमाह-‘अथवा’तिआदि, नत्थि अञ्ञो कत्ता यस्सा सा अनञ्ञकत्तुका रुचि, भाय रुचिया सम्बन्धिनो पिणियमानस्स सम्पदानसञ्ञं ये पन इच्छन्तीति सम्बन्धो, ये पन आहु चातिसम्बन्धो, उप्पज्जनमुप्पत्ति, कस्स उप्पत्ति, रुचिया, उप्पत्तिया आधारो उप्पत्याधारो‘देवदत्ताय रोचते’च्चादो देवदत्तादिं उपलक्खेतीति उप्पत्याधारोपलक्खणं वचनं, एत्थ रुचिया उप्पत्याधारोपलक्खणमेव वचनन्ति सावधारण मत्थो दट्ठब्बो… सब्बेसं वाक्यानमवधारणफलत्ता, तेन पिणिय मानवचनमभिलासस्स अञ्ञकत्तुकतासन्दस्सनपरं न होतीति ब्यवच्छिन्नम्भवति, तेसं कच्चायनस्स चेहापि पसज्जतीति सम्बन्धो, इहापीति त्वमिति एत्थापि, अञ्ञथासिद्धत्ताति अत्थमत्ते पठमाय एव सिद्धत्ता, वचनस्साति उभिन्नम्पि चतुत्थीविधानवचनस्स, अतिप्पसङ्गोचाति ‘‘कस्स वा त्वं धम्मं रोचेसी’’तिआदो तवाति अनभिमतट्ठानप्पत्तिच.

धारिप्पयोगेति धारिधातुनो पयोगे, उत्तमीणो अधमीणोति धनिकगहेतूनं रुळ्हीत्याह-‘उत्तमीणो धनसामी’ति, उत्तमीणमस्साति उत्तमीणो, धारयतीतिमस्सत्थमाह-‘वहती’ति, धारितोति धारंधातुतो. सुत्तन्तरेन (तं तं) नियमेन नियमितानं तेसंतेसं सम्पदानसञ्ञं विधाय चतुत्थी विहिता परेहि, तदाह ‘सिलाघ हनुट्ठासपान’मिच्चादि, सब्बत्थ योगसम्बन्धे छट्ठी, ञापेतुन्ति सिलाघादिके बोधेतुं, इच्छितोति अतिमतो. तदत्थवाचीनञ्च धातूनं सङ्गहणत्थं ‘कुधदुहिस्सोसूयत्थान’न्ति वुत्तं, यम्पति कोपोति इमिना कोपस्स विसयमाह, यस्साति इमिना यंकारकन्ति वुत्तमेव परामसति, यस्साति राजादिनो, पुच्छतीति पुच्छियते , तेनेव वक्खति-‘यस्स सम्बन्धिं सुभासुभं पुच्छति नेमित्तिको’ति, योचानुकूलत्तम्भ जतीति इमिना इदं दस्सेति ‘‘पतिपुब्बको आपुब्बकोच सुणोति अब्भुपगमे पटिजाननेच वत्तते, यदायमब्भुपगमो पत्थना पुब्बतो भवति तदा पत्थनाय कत्तु पत्थयितुनो चतुत्थी रूपम्भवति, यदात्वपत्थतम्पि केवलमानुकूल्येन वत्तमानंदिस्वा देय्यमब्भुपगच्छन्ति इदमिदं वोदस्सामाति [कोपिस्ससामाति (पोत्थके)] तदानुकूल्येन पवत्तनसङ्खाताय किरियाय कत्तुनो चतुत्थीरूपम्भवती’’ति, इमिना च पाणिनियवुत्तिकारस्स जयादिच्चस्समते ब्यभिचारमाह, सो हि ‘‘अब्भुपगमो नाम परेन पत्थितस्स भवति तत्थ पत्थयितुयेव चतुत्थीरूपम्भवती’’ति वदति, पुब्बस्साकिरियाय यो कत्ताति वेदवाक्येन विहितथुतिककरण सङ्खाताय उस्साहानुजाननतो पुब्बभूताय किरियाय यो कत्ता होता पोता च, सब्बत्थापि‘तस्सा’ति इदं ‘चतुत्थीयायदभिमतं रूप’न्तिइमिना सम्बन्धितब्बं, छट्ठिया सब्बब्यापिभावमालम्ब एवन्ति अतिदेसोति आह ‘एवन्ती’तिआदि, रूपसाम्यतो पन तादत्थियत्थसब्भावाच यथायोगं तादत्थ्ह चतुत्थीपि न विरुज्झति, वक्खति हि‘तादत्थ्ह वचनिच्छायन्तु ‘इच्चादिना, इच्छितो राजा, कम्म वचनिच्छाति इमिना वचनिच्छाय पधानत्तमाह… वचनिच्छाभिमुखत्ता सब्बेसं कारकानं, अप्पचुरप्पयोगत्ताति अबहुप्पयोगत्ता, हनुते अपनयति, उपतिट्ठते उपट्ठानं उपगमनं करोति, पिहयन्ति पत्थेन्ति, कुज्झ अमरिसं करोति, दुहनादयो कोपप्पभवा नानन्तरेन ते सम्भवन्तीति दूभादयोप्युदाहटा ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्से अपरज्झामि, इस्सयन्ति नसहन्ति, आरज्झति पुच्छितो नेमित्तिको उपपरिक्खति, भादत्थ्हं विभावेति ‘यस्से’च्चादिना, परिया लोचेति उपपरिक्खति, किं लक्खणो-यमनियमोच्चाह-‘नावस्स’मिच्चादि, याचितुस्मायेव [याचितुयेव (पोत्थके)] छट्ठीति नावस्समयन्नियमोति अत्थो, कुतोच्चाह-‘सम्बन्धे’च्चादि, अञ्ञस्मापीति अयाचितुतोअपि, थुतिकरणस्स कत्तुभूता होतापोतारो उस्साहनानुजाननानं कम्मं होतीति आह-‘पच्चनुपुब्बस्स गिणातिस्स कम्मे’ति. होतुपोतुसद्देहिच्चादिना पोतुसद्दस्सपि छट्ठिरूपं दस्सितं, वुत्तियन्तु ‘होतु पतिगिणाति’च्चेव पाठो दिस्सति, होत्वेवम्पित्यम्हाकमत्रोपेक्खा, उस्साहयतीत्यत्थे गिणाति अन्तोगतण्यत्थो. अनावादोति नावाअन्नादिवज्जिते. एत्थ पन तथा पटिसेधाभावेपि बहुलाधिकारतो ‘न तं नावम्मञ्ञे नतं अन्नम्मञ्ञे’च्चादि भवति, अत्थेव हि बहुलाधिकारतोवा तिप्पसङ्गाभावो, पठमन्तं रूपन्ति मञ्ञमानोति पठमन्तं रूपं, एत्थच यदा तिणादितोपि खिकंसीयते तदा निन्दावगमो, तत्थ च नियोगतोव नञ्पयोगो ञाथानुप पत्तियाति सप्पटिसेधमुदाहटं ‘न मञ्ञमानो’ति, अवधिम्हियेव पञ्चमीतिणाति, नञ्पयोगेव नियोगतो निन्दावगमा तिणन्ति कम्मेयेव दुतिया, अथवा सतीपि निन्दावगमे वचनिच्छातो सविसयेयेव दुतिया, सम्मुतिप्पयोगेति सम्मुतिसद्दस्स पयोगे, चतुत्थिं इच्छन्तीति मत्तायाति एत्थ चतुत्थिं इच्छन्ति, पुन रुत्तत्ते कारणमाह-‘अथ सोतिविज्जमानत्ता’ति, चण्डस्स कुक्कुरस्सातिआदिसुत्ते ‘‘अथ सो’’ति पाठस्स विज्जमानत्ता ‘भिय्योसो मत्ताया’ति एत्थ सोकारो पुनरुत्तोति अधिप्पायो, चग्गहणेनाति ‘‘सिलाघहनु…पे… सत्तम्यत्थेसुचा’’ति सुत्ते चग्गहणेन, चतुत्थीभिमताति ‘‘नमो योगादिस्वपिचा’’ति सुत्तेन.

२६. पञ्च

अवधीयते विसिलिस्सते एतस्मात्यवधि, अवपुब्बाय धाधातुतो अवधिम्हि‘‘दाधात्वी’’ति (५-४५) इ.

यतो-वधीयते किञ्चि, क्रियापुब्बं कुतोचिपि;

चलञ्चाचलमञ्ञञ्च, तं वदन्त्य वधिम्बुधा.

एत्थायमत्थो ‘‘यतोकुतोचिपि अत्थो किञ्चि वत्थुअवधीयते संयोगस्स वा किरियानिमित्तं गमनदानादिकिरियापुब्बं विसिलिस्सते सयं वा अपेति अञ्ञेन वा विसुं करीयते, तमेवंविधं चलञ्चा चलञ्च विसिलेसपरिच्छेदभूतं पदत्थमवधिं वदन्ति बुधा तब्बिदुनो’’ति, तं यथा धावतास्सा पुरिसो पतति, पुरिसं पातेति वा, रुक्खा पण्णं पतति, पण्णं पातेति वाति, सोच तिधाप्युच्चते विसयभेदेन, यथा–

निद्दिट्ठविसयो कोचि, उपात्तविसयो तथा;

अनुमेय्यविसयो चाति, तिधावधि समीरितोति.

तत्थ निद्दिट्ठा वचनोपनीता किरिया विसयो यत्थ सो निद्दिट्ठ विसयो वधि, यथा-‘गामस्मा आगतो’ति, उपात्ताज्झाहटा किरिया विसयो यत्थ सो उपात्तविसयो, यथा-‘वलाहका विज्जोतते’ति, वलाहका निक्खम्म विज्जोभतेति अत्थो, अनुमेय्या किरिया विसयो यत्थ सो अनुमेय्यविसयो, यथा‘माथुरा पाटलिपुत्तकेहि अभिरूपतरा’ति, एत्थ अभिरूपगुणेन उक्कंसनमनुमेय्यं, अतोयेवेत्थायमेव सञ्ञा परिप्फुटा विञ्ञायतीति न काचिदिह सञ्ञा परिभासीयते ब्यामोहकारिणी, अथावधिस्माति वुच्चमाने ‘पदत्थावधिस्मा’ति कुतो-वसीयते येनेवं विवरणं कतन्त्यासङ्कियाह-पदान’मिच्चादि. यथा गामस्मातिआदिना इदं दीपेति ‘‘न केवलं कायसंसग्गपुब्बकोव विसिलेसो, किञ्चरहि बुद्धिसंसग्गपुब्बकोपि, अत्थि चेह बुद्धिसंसग्ग पुब्बको, तथाहि चोरेहि भायतित्यादो यो (भय)पेक्खण सीलो भवति, सो यदि मं चोरा पस्सेय्युं, धुवं मे मरणन्ति विचारेन्तो ते बुद्धिया पप्पोति पप्पुय्य च ततो निवत्तते, तथा चोरेहि तायतित्यादो यो एकस्स मित्तो भवति सो यद्येतं चोरा पस्सेय्युं धुवमस्स मरणन्ति पस्सन्तो ते बुद्धिया पत्वा ततो निवत्तयतीत्यवधित्ता अवधिस्माव सब्बत्थ पञ्चमी’’ति, परेहि पन एतादिसेसु सब्बत्थ पटिपत्तुविसेसानुग्गहाय सुत्तेहेव पपञ्चो कतो, इध पन सामञ्ञवचनेनेव सिद्धत्ता तदनुग्गहाय उदाहरणेहेव पपञ्चितं, भीतिभायनत्थानन्ति भीति तायनानं अत्थो येसं ते भीतितायनत्था तेसन्ति अत्थो, ननु भीत्यत्थानं पयोगे भयहेतु सम्भवति नतु तायनत्थानन्ति, नेस दोसो, तायनञ्हि रक्खनमुच्चते [सायनाहि रक्खनमुप्पज्जभे (पोत्थके)] तञ्च भयहेतुतो वेत्याह-‘यो भयहेतु’तिआदि, इमिना च ‘‘भीत्यत्थानं भयहेतु’’ति (१-४-२५) पाणिनियानमपादानसञ्ञा सुत्तम्पटिक्खिपति, ततोति भयहेतुतो, तेसन्ति भयतायनानं, भयमनिट्ठपातसङ्का, उत्तासोत्यत्थो, तायन मनिट्ठपाततो परिरक्खनं, यथा दस्सनं होन्तेवातीमिना वचनिच्छायेव पधानत्तमाह, को हि लोकियं वचनिच्छमतिवत्तितुं सक्कोति, तथाहि सब्बेव दब्बादयो सब्बकारकसत्तियुत्ताव, तत्थायं कारकविभागो वचनिच्छावसेनेव, तं यथा ‘वलाहको विज्जोतते, वलाहकेन विज्जोतते, वलाहके विज्जोतते’ति. परापुब्बस्सातिआदिना ‘‘पराजिस्सासय्हो’’ति (१-४-२६) सञ्ञासुत्तं पच्चक्खाति, असय्हो अत्थोति सहितुं अभिभवितुमसमत्थो अत्थो, अज्झेनसकासाइच्चादिना उदाहरणत्थमाचिक्खति, ननुचेवमत्थं वदता यञ्ञदत्तस्सासय्हत्तं वुत्तं, तं कथं अज्झयनस्सासय्हत्तं, येनासय्हत्तस्सावधित्तं पटिपादयति त्यासङ्कियाह-‘यञ्ञदत्तानभिभवो’च्चादि, असय्होतीमस्स पच्चुदाहरणं पटिपादयति ‘यो पनि’च्चादि. ‘‘वारणत्थानमिच्छितो’’ति (१-४-२७) सुत्तितं, तदाह ‘वारणत्थान’मिच्चादि, वारणमत्थो येसं ते वारणत्था, अवधिमत्तवचनिच्छायन्ति विसेसतो विधानमन्तरेना वधिमत्त वचनिच्छायं, विसेसविधानेति इच्छितोति विसेसविधाने, चित्तस्सावधिवचनिच्छायम्पन चित्ततो पापं निवारयेति भवति. ‘‘रक्खनत्थानमिच्छित’’न्ति (२-६-३) सुत्तितं, तदाह-‘रक्खनत्थान’मिच्चादि, केसञ्चीति कच्चायनादिके दस्सेति. ‘‘अन्तरधाने येनादस्सनमिच्छती’’ति (१-४-२८) सञ्ञासुत्तमारद्धं, तदाह-‘अन्तरधाने’च्चादि, अयमुपज्झायो यदि मं पस्सतीति सम्बन्धो, दस्सने दोसं तक्केति ‘नुन’मिच्चादिना, पेसनमसक्कारपुब्बको नियोगो, अज्झेसनं सक्कारपुब्बको, मञ्ञमानो सिस्सा अहं कथन्नाम ब्यवहितो भवामीति अन्तरधाने ब्यवधान निमित्तं, येन अत्तनो अदस्सनमिच्छतीति सम्बन्धो, अन्तरधानेति निमित्तसत्तमीचायं, अतो आह-‘ब्यवधाननिमित्त’न्ति, ब्यवहितोति अन्तरहितो, मामं उपज्झायोत्यादिना उदाहरणत्थमाह, ब्यवधानत्थं ब्यवहितत्थं, ‘‘अन्तरधानेति किं चोरे न दिदिक्खती’’ति पच्चुदाहटं परेहि, तम्पटिपादयमाह-‘यत्थादस्सन’मिच्चादि, चोरे न दिदिक्खती (त्य), त्र हि यो चोरे न दिदिक्खति तेहि अत्तनो अदस्सनमिच्छतीति न अन्तरधाननिमित्तं, किन्तुपघातनिवत्यत्थं, किन्तुपघातनिवत्तियाति एवं मञ्ञते ‘‘नात्रान्तरधानमे (वावसेयं), किन्तु तन्निमित्तो पघातनिवत्तिपि, ‘उपज्झाया अन्तरधायती’त्यत्र विनाप्युपघातसम्भवमन्तरधानसम्पादनमेव सम्भवती’’ति. इच्छतिग्गहणं किमत्थं अदस्सनिच्छायं सति सत्यपि दस्सने यथासिया’’ति वुत्तं, (तं) पटिपादयमाह-‘अदस्सनिच्छायम्पनि’च्चादि, सतीपि दस्सनेति उपज्झायेन दस्सने सतीपि, ततोति उपज्झायतो, अवधिरूपता एवाति उपज्झायस्सावधिरूपता एव. ‘‘आख्यातो पयोगे’’ति (१-४-२९) परवचनं, तदाह ‘उपयोगे’च्चादि, नियमपुब्बकं विज्जागहणमुपयोगो त्राधिप्पेतो, उपयोगवचनसामत्थिया विज्जागहणत्थं सिस्सवत्तं नियमो, ततोति आख्यातुतो. ‘‘जनिकत्तुनो पकती’’ति (१-४-३०) सञ्ञासुत्तं कतं, तदाह-‘जन्यत्थस्सा’तिआदि, जनिनो अत्थो जन्यत्थो, किन्तं जननं, ततोति जनिकत्तुहेतुतो, पकतिसद्देन कारणमत्तं गहितंपरेहि ‘पुत्ता पमोदा जायते’च्चादो पुत्तादितोपि यथा सिया’ति, दुविधं (हि) कारणं उपादानकारणं सहकारिकारणञ्च, तत्थ कारियेनाभिन्नदेसो घटस्स मत्तिकापिण्डो उपादानकारणं, तस्सेव पन दण्डचक्कादि (कारियेन भिन्नदेसो) सहकारिकारणं, तेसूपादानकारणस्सेह गहणे’सिङ्गा सरो जायते’च्चत्रेव सिया, न तु ‘पुत्ता पमोदा जायते’च्चादो, कारकन्तरवचनिच्छायन्ति एत्थ कारकन्तरादिवचनिच्छायन्ति पाठेन भवितब्बं… एत्थन्तरे सम्बन्ध वचनिच्छायपि सम्भवतो, तत्र तिट्ठन्तीति तत्रट्ठा, तेसं, लोको-नञ्ञथावादी वोहारिकजनो, तत्थ भवा लोकिया, नवत्तु पटिबद्धाति लोकवचनिच्छमुल्लङ्गिय अहमेव वदामीति सकज्झासयेन वदन्तो वत्ता, तप्पटिबद्धा न होतीति अत्थो. ‘‘पभवो भवतिस्सा’’ति (१-४-३१) सुत्तितं, तदाह-‘भवतिस्सा’तिआदि, पठमतो उपलब्भतीति अत्थकथनेन जन्यत्थो-त्र न सम्भवतीति वदति, नहि हिमवा गङ्गाय कारणं, सा हि अञ्ञेहि एवकारणेहि उप्पन्ना , हिमवति तु केवलं पठमतो उपलब्भति. ‘‘जिगुच्छाविरामपमादत्थानुमुपसङ्ख्यानं’’ति (१-४-२४वा) वुत्तं, तदाह-‘विरमणत्थे’त्यादि, जिगुच्छापमादत्थधातुयोगे पन कम्माधिकरणवचनिच्छा दिस्सतीति वुत्तं, अवधिवचनिच्छापि पन दिस्सके ‘जिगुच्छति नाहिरिको पापा’ति, धम्मा पमज्जतीतिपि होतेव पटिसेधाभावा. ‘‘अञ्ञारादितररिते दिसासद्दाञ्चुत्तरपदाचाहि युत्ते’’ति (२-३-२९) सुत्तितं, तदाह-‘अञ्ञसद्दयोगे’च्चादि, यतोति देवदत्तादितो, ‘‘अञ्ञइत्यत्थग्गहणं, तेन परियायप्पयोगेपि भवती’’ति अञ्ञेहि ब्याख्यातत्ता आह-‘भिन्नो देवदत्ता’ति, आरासद्दस्स दूरत्थत्ता आसवक्खयतो आरा दूरो भवती(त्यत्थो उ) पादीयतेत्याह‘आरासद्दो दूरत्थो’ति, निद्दिस्समानपटियोगीति ‘देवदत्तो सूरो’ति निद्दिस्समानस्स कस्सचि यो सो दुतियो, सो पटियोगी. दिसादेसकालवुत्तीनं दिसासद्दत्तेन परिग्गहतो आह‘दिसा देसकालवाचीनं योगे’ति, पुब्बेव सम्बोधातिआदीनि कालवाचीयोगे उदाहरणानि, अञ्चुत्तरपदआचआहिपच्चययो गेत्विह नोदाहटं. ‘‘पञ्चमीविधाने ल्यप्लोपे कम्मन्युपसङ्ख्यानं ‘‘अधिकरणे चोपसङ्ख्यान’’मिति (२-३-२८-वा) वात्तिकं, तदाह‘यत्थ’च्चादि, ल्यप्पच्चयस्स यत्राप्पयोगो, तस्सत्थो चे गम्यते, सो ल्यप्लोपो, त्वालोपो ल्यपलोपोत्यविसेसो, पासाद मारुय्ह पेक्खति आसने उपविसित्वा पेक्खतीति इदं विसयो पदस्सनं पुब्बं यस्साति किरियाविसेसने समासो, वक्खमानसब्बदस्सनेसुपि पासादतो-पक्कमनलेससब्भावा पासादो (येवा) वधिरूपेन वत्तुमिट्ठोति दस्सेतुमाह-‘तथाहि’च्चादि, अपक्कमति ततो तं दस्सनन्ति ततो पासादतो तस्स दट्ठुनो दस्सनं चक्खुन्द्रियं अपक्कमत्यपयातीत्यत्थो, अवधिभावो पासादस्साति विञ्ञायति, येसन्ति वेसेसिकानं, ते ह्येवमाचिक्खन्ति ‘‘इन्द्रियेसु चक्खुन्द्रियं चक्खुगोळकतो-च्चन्तसुखुमभावेन निक्खम्म विसालीभवन्तं विसयदेसमुपगम्म सकलमत्तना दिट्ठं पस्सति रंसिरूपेन, यथा काहला मूले किसा अग्गेमहती, तथा ञाणिन्द्रियानी’’ति, अधिट्ठानदेसन्ति इन्द्रियाधिट्ठानभूतं चक्खुगोळकदेसं, विसयप्पवत्तीति गोचरे पवत्ति, सन्ततियाति इन्द्रियपबन्धस्स, अधिट्ठान मनिन्द्रियं नापज्जतेति सम्बन्धो, ततोति पासादतो, अपक्कन्त्याति अपगमनेन, यज्जपि चक्खुन्द्रियं चक्खुगोळकतो बहि निग्गच्छति, तथापिपासादट्ठस्सचक्खुगोळका निग्गच्छतीति पासादस्साप्यवधिभावो, येसन्तूति खणिकवादीनन्तु, इन्द्रियाधिट्ठानम्पत्ते विसये विञ्ञाणलक्खणं कारियं करोन्ति सीलेनाति पत्तकारीनि, अनिन्द्रियाधिट्ठानदोसो नेति सम्बन्धो, ततोति पासादतो, येसम्पनाति खणिकवादिनोव दस्सेति, अत्र हि चत्तारो पक्खा पत्तकारीनिन्द्रियानि, अप्पत्तकारीनि, चक्खुसोतानि अप्पत्तकारीनि सेसानि वुत्तविपरितानि, चक्खुयेव पत्तकारी सेसमञ्ञथेति, चतुस्वेव तेसु पठमपक्खद्वयमुपन्यस्य पटिपादितं… तप्पटिपादनेनेतरेसम्पि पटिपादितत्ता, सब्बसामयिकसाधारणत्तासद्दसत्थस्साति इदं अयुत्तमिव दिस्सति… सद्दसत्थस्सिमस्स बुद्धवचनोपयोगित्तेन सोगतसमयानुगुणप्पवत्तितो, खणिकवादिनो पन निस्सायेदं सुन्दरमेव, मनसिकारादीतिआदिसद्देन चक्खुतो [चक्खुना (पोत्थके)] अभेदो रूपापाथगमो च दस्सितो, योग्गदेसेति दस्सनयोग्गे पदेसे. ‘‘पुच्छनाख्यानेसु च पञ्चमी वत्तब्बा’’ति (२-३-२८वा) वुत्तं, तदाह-‘पुच्छनसद्दतो’च्चादि, पुच्छनाख्यानेसु सामञ्ञेन पञ्चमीविधाने-तिप्पसङ्गं दस्सेतुमाह-‘अवस्स’मिच्चादि, कस्साति पञ्हो, देवदत्तस्सेत्याख्यानं, कोसो यञ्ञ दत्तोति पञ्हो विधिरूपोवायं, यो-ङ्गदीत्याद्यनुवादरूपमाख्यानं, अङ्गदीकेयूरी. ‘‘यतोचाद्धकालनिम्मानं ततो पञ्चमी वत्तब्बा’’ति (२-३-२८वा) वुत्तं, तदाह-‘अद्ध’च्चादि, निमीयते परिच्छिज्जते येन तं निमानं, तदेव निम्मानं. ‘‘अद्धस्स पठमा सत्तमी च वत्तब्बा’’ति (२-३-२८) वुत्तं, तत्थायमत्थो ‘‘तं युत्ताति वत्तते, तं युत्ता पञ्चमियुत्था परस्साद्धस्स पठमा च सत्तमी च वत्तब्बा’’ति, पाटलिपुत्तस्माति पञ्चमि युत्तं, एतापि न वत्तब्बाति दस्सेतुमाह-‘सत्तयोजनानी’तिआदि, अत्र हि यदा राजगहस्स योजनञ्चाभेदो वत्तुमिच्छीयते, तदा पाटलिपुत्तस्मा राजगहं सत्तयोजनानीति, भेदवचनिच्छायन्तु ‘‘सब्भावो’’त्यादिना (२-३४) सत्तमी सिद्धा‘सत्तसु योजनेसु’ति. तथाहि पाटलिपुत्तस्मा सत्तसु योजनेसु सति राजगहंभवतीत्ययमत्थो पतीयते, सत्तयोजनसम्बन्धिभवनं राजगह (भवन)स्स लक्खणम्भवति. सम्बन्धे छट्ठीति इमिना ‘‘तं युत्ता काले सत्तमी वत्तब्बा’’ति (२-३-२८वा) वचनम्पटिक्खिपति. ‘‘करणेच थोकप्पकिच्छकतिपयस्सा सत्तवचनस्से’’ति (२-३-३३) सुत्तितं, तदाह-‘यदा इच्चादि, किच्छादयोतिआदिसद्देन थोकअप्पकतिपये सङ्गण्हाति, असत्तरूपन्ति अद्दब्बरूपं, गुणे हेतुम्हीति गुणपदत्थे हेतुभूते ‘‘गुणे’’ति (२-२१) पञ्चमीति अत्थो, यथावुत्तविधानेनेति ‘‘गुणे’’ति सुत्ते वुत्तविधानेन, ‘‘गुणे’’ति सुत्ते वुत्तविधानेन, यदात्विच्चादिना परेसं विय करणे विसुं विधाने पयोजनं नत्थीति दस्सेति. कत्तब्बरूपस्स चलनस्साति सम्बन्धो, समानाधिकरणत्तेन विसेसनन्ति योजना, समानाधिकरणत्तेनाति च ‘रञ्ञो पुरिसो’त्यादो असमानाधिकरणस्सापि विसेसनत्तदस्सनतो वुत्तं, समानाधिकरणत्तेन विसेसनभावो चास्स थोकगुणान्विते चलने वत्तमानो थोकसद्दो असत्तवचनोव विसेसनन्ति, तेनेवाख्यायते ‘थोकस्स कम्मत्ता कम्मे दुतिया’ति. पञ्चमीत्यनुवत्तमाने ‘‘दूरन्तिकत्थेहि छट्ठी वा’’ति (२-३-३४) वुत्तं, तदाह‘दूरन्ति कत्थेहि’च्चादि, अवधिसम्बन्धलक्खणाति अवधिसम्बन्धाव लक्खणं निमित्तमासं पञ्चमीछट्ठीनं ता तथा वुत्ता, वत्तुमिट्ठोति इमिना वचनिच्छायेव पधानत्तमाह, एवं चरहि तंतं कारकवचनिच्छायमञ्ञापि विभत्तियो कस्मा नप्पयुज्जेय्युन्ति आह-‘लोकिया चेत्था’तिआदि, एत्थ विभत्तीनं नियमे लोकिया एव वचनिच्छा निबन्धनं कारणन्ति अत्थो, पञ्चमीचात्यनुवत्तमाने ‘‘दूरन्ति कत्थेहि दुतिया चे’’ति (२-३-३५) वुत्तं, ‘‘पञ्चम्यधिकरणेच’’ (२-३-३६) इच्चत्र च कारेन दूरन्ति कत्थेहि सत्तमी च वुत्ता पाटि पदिकत्थे सारसङ्गहकारादीहि, तदक्खिप्प अञ्ञापदेसेन पटिक्खिपितुं केचित्यादि यं वुत्तं वुत्तियं, तं दस्सेतुमाह’केचीति सारसङ्गहादयो’तिआदि. दूरापादावसेचनन्ति अयं तेसम्पटिक्खेपन योति सम्बन्धो, इतिसद्दो पनेत्थ परिहीनो, नहितन्तिआदीसु तसद्देनासत्तरूपं दूरादि वत्तुमिच्छितन्त्यवसेयं, न हि तं गम्यते, न हि ततो गम्यते, न हि तेन गम्यते, न हि तस्मिं ठीयते’ति विसुं सम्बन्धो वसेयो. पतीयन्तेचाति चो वत्तब्बन्तरसमुच्चये, अतोचेति वक्खमानहेतुपरामासो, यन्ति यस्मा अत्थे निपातो, वाक्यकारो वररुचि, तंसामानाधिकरण्यतोति दूरादिसा मानाधिकरण्यतो, तंयुत्ततोपीति दूरादियुत्ता गामादिसद्दतोपि, पच्चक्खन्तोति वाक्यकारवचनं पच्चाचिक्खन्तो, तथाह्यत्रायं महाभास्स पाठो ‘‘दूरन्तिकत्थेहि पञ्चमीविधाने तंयुत्ता पञ्चमीपटिसेधो वत्तब्बो दूरा गामस्स, तत्रापि दस्सना अनत्थको-यम्पटिसेधो, तत्रापि हि पञ्चमी दिस्सति–

दूरस्मावसथा मुत्तं, दूरापादावसेचनं;

गुरुतो कुपिता दूरा,भाब्यं दूरा च दस्सुहिति.

अत्र दूरन्तिकेत्यादि वत्तब्बं वाक्यकारवचनं, दूरा गामस्साति तस्सोदाहरणं, तत्रापिच्चादि पच्चक्खानभास्सं, दूरस्मावसथाति आवसथस्स दूरेति अत्थोहि भास्सपदीपे केय्यटो, पठमो पुरिसो यस्स सो पठमपुरिसो भवति ‘‘दूरन्तिका’’दि (२-६-५) कच्चायनसुत्ते सुद्धादियोगोपि सङ्गहितो, तेनाह–‘सुद्धप्प मोचनविवित्तप्पमाणयोगे’ति, ‘‘धातुनामानमुपसग्गयोगादीस्वपिच’’ इति (२-६-२) सुत्ते चग्गहणतो पभुतियोगो च गहितो, तेनाह–‘पभुति योगेचा’ति, पभुतियोगेचाति इमिना पभुत्यत्थयोगोपि सङ्गहितो, तेनेव ‘यतोसरामि अत्तान’न्ति उदाहटं.

२७. अप

ननु फुटोव तेसं सालादीनं योगोति किमेत्थ पञ्हेन कस्स पनेतेहि योगो’त्यासङ्कियाह-‘वज्जनं हिच्चादि, वज्जनानन्ति कत्तरि अनो, वज्जने सम्बन्धे वत्तमानेहीति वज्जनसङ्खाते सम्बन्धे वत्त मानेहि अपपरीहि, युत्तस्माति युत्ततोव एकस्मा, नाञ्ञतो, किमेत्थ वत्तब्बन्ति इमिना अपपरीहि युत्तस्माव पञ्चमीभवने पसिद्धत्तमाह, पसिद्धम्पेतमाहरित्वा पकासेतुमाह-‘कत्तुनो’च्चादि, यदत्थोति योसालादि अत्थो पयोजनं यस्स वज्जनकिरिया रम्भस्स सो यदत्थो. ‘‘पञ्चम्यपापरीही’’ति (२-३-१०) आयुत्तेपि पञ्चमी विधीयते परेहि, तदाह-‘मरियादाय’मिच्चादि, अवधिमा एत्थ वस्सनं.

२८. पटि

दिट्ठसम्बन्धस्साति पसिद्धवसेन दिट्ठकारियकारणस्स मुख्यस्स, तस्स कारियत्थन्ति तस्स मुख्यस्स यं कारियं, तदत्थं मुख्यकारिय करणत्थन्ति वुत्तं होति, तस्मिं पटिनिधिम्हि वत्तमानेन पभिनेति सम्बन्धो, विनिमयेति परिवत्तन निमित्तं पटिदानेचाति च सद्दस्साट्ठानप्पयुत्ति दट्ठब्बा, पतिना तस्स योगोति सम्बन्धो.

२९. रिते

यदि वज्जनकिरियाय सम्बज्झमानस्स कम्मत्ता कम्मे दुतिया, किमत्थं चरहि पुन दुतियावचनन्ति आह-‘पटिपदविधाने’च्चादि, पटिपदं उजुकमेवोच्चारितं विधानं यस्सा सा पटिपदविधाना, विसेसविधान वतीत्यत्थो, यज्जत्र दुतियावचनं न सिया तदा रितेसद्देन योगे उजुकं विधीयमानाय पञ्चमिया दुतिया बाधीयेथाति मञ्ञते. यद्यत्र पञ्चमिया दुतियाय बाधाभावो एव पयोजनं, एवञ्चरहि ‘रिते वा’ति सुत्तयितब्बं एवं सति पक्खे दुतिया च भविस्सति, लहु च सुत्तम्पणीतम्भवती त्यासङ्किय पयोजनन्तरमाह-‘उत्तरत्थञ्चे’ति, अतोयेवाति उत्तरत्थत्तायेव, पुन पयोजनन्तरंदुतिया गहणस्स दस्सयमाह-‘विभत्यन्तरे’च्चादि, आहच्च कण्ठादिट्ठाने वायुनाआहनित्वा आहरित्वा वा वचनं आहच्चवचनं, उजुकवचनन्ति वुत्तं होति, विभत्यन्तरं छट्ठीविभत्ति, तस्स ब्युदासत्थं, निरासत्थन्तुत्थो, अञ्ञापीति दुतियाय अञ्ञा छट्ठीपि, पकताय पञ्चमिया सम्बन्धनत्थो पकतसम्बन्धनत्थो.

३१. पुथ

न दुतियापि योगविभागतोति एवं मञ्ञते ‘‘ततिया चेति वत्तमाने तत्थ यदि चकारेन ‘दुतिया चे’ति सम्बन्धीयेय्य, तत्रापि च कारेन पञ्चमीत्येवं न कस्साप्यपकंसोति‘विनाञ्ञत्रपुथनानाहि ततिया चे’त्येकयोगमकत्वा योगविभागसामत्थिया ‘ततिया चे’ति च कारेन जातु पञ्चमी’’ति, असहायत्थत्ते सति ‘विनात्थे ही’त्येवमवत्वा किं विसुं सुत्तरचनायेत्याह-‘भेदो पादानन्त्वि’च्चादि.

३२. सत्त

यन्तं सद्दानं निच्चत्ता सम्बन्धस्स यत्थाति परामट्ठं सोति, योति परामट्ठं तस्साति च निद्दिसति, यो यत्थेत्यादिकञ्च ‘किरियाधारभूते’च्चादिवुत्तिगन्थ विवरणन्ति योति किरियाधेय्यभूताधिप्पेता, एतनेवाह‘किरिया चा’तिआदि, तेनायमाधारीयति कत्तुकम्म समवेता किरियास्मिन्त्यधिकरणे वा तं आधारयतीति कत्तरि वा घणन्तेन दट्ठब्बो, कत्तारं कम्मञ्च किरियानिस्सयभूतमाधार यतीत्याधारोति वा कत्तरि घण, वुत्तं हि–

आधारयति यो कत्तु, कम्मं किरियनिस्सयं;

आधारं कारकञ्चाहु, तं चतुब्बिधमेव चेति.

ननु च किरियाधारणेनाधारोत्युच्चते, तं किमेवमुच्चतेति चे, नेसदोसो यदेव हि किरियाधारणमस्स, तन्तन्निस्सयभूत कत्तुकम्मधारणं, नह्यञ्ञता तद्धारणं सम्भवति ततो किरिया कारणेनाधारणेनाधारोत्य यमेवत्थो, न कत्तुकम्मपरिच्चागेनाधारेन उजुकं किरिया गय्हते, तेनेव वक्खति-‘किरियाययो आधारो’च्चादि, ननु यद्यप्युजुकमेव किरियं धारयति कत्ता कत्तुसमवायिनिं, कम्मसमवेतञ्च विक्तेदनादिं किरियं कम्मं… तथा सति तानेवाधारोति, न… लोके सत्थे च तेसमाधारत्थे नाप्पतीतितो, कत्तुकम्मतायेव हि तेसम्पतीतीति दस्सेतुमाह-‘किरिया चे’त्यादि, तथा च वुत्तं–

कत्तुकम्म ब्यवहितं, धारेन्तमनुजु क्रियं;

क्रियासिद्धुपकारि च, सत्थे-धिकरणं मतन्ति.

कत्तुकम्मब्यवहितन्ति कत्तुकम्मेहि तंसमवेतभावेन ब्यवहितं, अनुजु पारम्परियेन, क्रियासिद्धुपकारिति कत्तुकम्मसमवेताय किरियाय पसिद्धियं उपकारी उपकुब्बन्तं, ननु च न किरिया धारणेनेवायमाधारो, कत्तुकम्मानं धारणेनाप्याधारोति सक्का ववत्थपेतुन्ति चोदनम्मनसि निधायाह-‘न चे’त्यादि, किरिया निमित्तस्सेवाति कत्तुकम्मसमवायिनिया किरियाय निमित्तस्सेव, तदेवंविधमाधारं चतुब्बिधम्मतन्ति दस्सेतुमाह-‘आधारो चाय’मिच्चादि, चत्तारो विधापकारा अस्साति चतुब्बिधो, आधेय्येन सहोपसिलेसो संयोगलक्खणो-स्स अत्थीति ओपसिलेसिको आधारो-‘कटेनिसीदति थालियं पचति’त्यादो कटादि, तथाहि देवदत्तसमवेतं निसीदनकिरियं कटो देवदत्तं धारयं धारयति देवदत्तब्यवहितं, एवं थालीपि तण्डुलसमवेतं विक्लेदनादिकिरियं तण्डुले धारयं धारयतीत्योपसिलेसिकाधारत्तं कटादिनो. यतो-ञ्ञत्राधेय्यं न वत्तते सब्बथा भिय्यो वा, सो वेसयिको, विसयोह्याधेय्यस्सानञ्ञत्रभावो, यथा चक्खादिप्पवत्तीनमञ्ञत्राभावा चक्खादीनं रूपादयो विसयाति वुच्चन्ते, एवमाकासे सकुनयोत्यादो सकुन्यादीनमाकासादितो-ञ्ञत्राभावाते तेसं विसयात्युच्चन्ते, विसयो एव वेसयिको. यो आधाराधेय्यानमभिब्यापेत्याधेय्यमित्यभिब्यापको, तथा हि‘तिलेसु तेलं, दधिम्हि सप्पि,त्यत्र तिलादिकं तेलादिकमाधेय्यं ब्यापेत्वा तिट्ठतीति तिलादि ब्यापकाधारो. समीपे भवो, समीपो एव वा सामीपिको, यस्स समीपदेसे आधेय्यं वत्तते सो एवमुच्चते, अत्रोदाहरणं ‘गुरूसु वसति गङ्गायं घोसो’ति. ननु चात्राप्याधारे सत्तमी विधीयते आधारो च निस्सयो वुच्चते, निस्सयो च संयोगसमवायेहि होति, न च सिस्सादीनं गुरुप्पभुतीति देवदत्तसकुन्यादीनमिव कटाकासादीहि संयोगो, तेलादीनमिव च तिलादीहि समवायो वा अत्थि, तेनायुत्तं ते समाधारत्तन्ति, नेतदत्थि, यदायत्ता हि यस्स ठिति सो विनापि संयोगसमवायेहि तस्स निस्सयो भवति, तथाहि पुरिसस्स न रञ्ञा सह संयोगोसमवायो वात्थि, अथ पन तदधीनट्ठितित्ता राजनिस्सयो पुरिसोति ब्यपदिस्सीयते, सिस्सादीनञ्च गुरुप्पभुतिन मायत्ता ठितीति तेसमयं [तेनस्सायं (पोत्थके) युत्थो ते पति गुरुपभुतीनं निस्सयभावो (जिनिन्दबुद्धि)] युत्तो गुरुप्पभुतिनं निस्सयभावोति, एत्थ पन यज्जपि वेसयिकाभिब्यपकानमाधाराधेय्योपसिलेसो अत्थि, तथापि पकारन्तरस्सेव परिप्फुटत्ता तथेव वचनिच्छा, नाञ्ञथा ओपसिलेसिकेन वा [ओपसिलेसिकेव] विसयाभिब्यापकानमग्गहणतो उपसिलेसस्से वा [उपसिलेसस्सेव] परिब्यत्तत्ता तथेव वोहारोति न सङ्करो सङ्कनीयोति.

३३. निमित्त

निमित्तभावमत्तेतीमिना कम्मसंयोगाभावेपि सत्तमिया पवत्ति माह, न परेसं विय कम्मसंयोगे एव, तेनेव वक्खति-‘एवमञ्ञते’च्चादि, बाहिरानं हि-‘निमित्ता कम्मेन’’ (चं, २-१-८९) इति सुत्तं, तत्थ कम्मेन योगे पयोजना सत्तमीभवतीत्यत्थो, अजिनम्हि हञ्ञते दीपीतिदीपिनोहननस्स पयोजनं चम्मं, तस्स दीपिनंहन्तीति कम्मेन यो गो, सुत्ते कम्मेनात्यवचने पयोजनं वत्तुमारभते ‘न पने’च्चादि.

३४. यब्भा

यस्स किरियाति यस्स गवाद्यत्थस्स सम्बन्धिनी दोहनादिकिरिया, किरियन्तरस्साति गमनादिकिरियन्तरस्स, एतेनाति लक्खणन्ति एतेन, ततो-च्चस्स विवरणं किरियावताति, ‘‘कालभावेसु चे’’ति (२-६-४३) कच्चायनेहि सुत्तितं, तदाह-‘कालत्थेहि चा’तिआदि.

३५. छट्ठी

सामिस्सरादियोगे छट्ठीसत्तमियो यथा सियुन्ति ‘‘सामिस्सराधिपतिदायादसक्खिपतिभूपसुतेहि च ‘‘इति (२-३-३९) आरद्धं परेहि, तदाह-‘सामि’च्चादि, अत्र च जिनिन्दबुद्धिना ‘‘साम्यादीनं भेदेनो पादानं परियायन्तरनिवत्यत्थमिह मा होतु गामस्स राजा’’ति वुत्तं वाक्यमुपन्यस्य हस्साप्य युत्तत्तमुपदस्सयमाह-‘सामिस्सरे’च्चादि, केन निवारीयते, न केनापीत्यत्थो, विसयवचनिच्छायं ‘गामे राजा’त्यपि भवितब्बमित्यनेनाह, ‘‘आयुत्तकुसलेह्यासेवाय’’मीति (२-३-४०) आरद्धं, तदाह-‘आयुत्ते’च्चादि, आसवा तप्परता, ब्यावटो नियुत्तो, तत्थेदं सिया ‘‘आसेवायन्ति वक्खामी त्यवस्सं वचनमिदमारब्भनीयमञ्ञथा ईसंयुत्तेपि ‘आयुत्तो गो सकटस्सा’ति पसज्जती’’त्यासङ्किय नत्थेवेतम्पि पयोजनन्ति दस्सेतुमाह-‘विनापि’च्चादि, ‘‘सामिस्सरा’’त्यदिकं कच्चायनसुत्तं, तेनेवाति कच्चायनसुत्ते पसूतसद्दानन्तरं कुसलसद्दनिद्देसेनेव, इधाति मोग्गल्लानवुत्तियं. कच्चायनेन ‘‘कम्मकरण निमित्तत्थेसु सत्तमी’’ (२-६-४०) ‘‘पञ्चम्यत्थे च’’ (२-६-४१) इति च सुत्तितं, तेनाह-‘कम्मे’च्चादि, गहणस्स बाहा विसयोति सम्बन्धो, कच्चायनानं‘भिक्खूसू’तिआदीनि कम्मत्थे उदाहरणानि, हत्थेसूतिआदीनि करणत्थे, कदलीसूति पञ्चम्यत्थे. ‘‘मण्डितुस्सुक्केसु ततिया चे’’ति (२-६-४५) कच्चायनसुत्तं, तदाह ‘पसन्नत्थे’च्चादि, पसन्नत्थेति मण्डितत्थे, उस्सुक्कत्थेति उस्साहत्थे.

३६. यतो

विसुं करणं निद्धारणं, जिनिन्दबुद्धाचरियेन ‘‘किमत्थम्पुनरिदं वचनं यावता निद्धारियमानो-वयवो समुदायब्भन्तरो, तत्थ यदा समुदायस्सा-धिकरणत्तं वत्तुमिच्छीयते, तदा सत्तमी सिद्धाव, यथा रुक्खे साखाति, यदा त्ववयवसम्बन्धो तदा छट्ठी, यथा रुक्खस्स साखाति सच्चमेतं पपञ्चत्थन्तु वचन’’न्ति वुत्तं, तञ्चेत मयुत्तन्तिदस्सेन्तो आह-‘न सालयो’च्चादिसूकयुत्तानिधञ्ञानि सूकधञ्ञानि, आहिता अवट्ठिता, आधेय्य भूताति वुत्तं होति. यतोति आहितत्तकारणा, ततोति यतो जिनिन्दबुद्धिवचनमेवमयुत्तं, तस्मा कारणा. ‘पञ्चमी विभत्ते’’ति (२-३-४२) पाणिनीय सुत्तं, तदाह-‘समुदायतो’च्चादि, सुततो सकासा सीलं अतिसयेन सेय्योति सम्बन्धो, ‘‘निद्धारणे छट्ठी सत्तमीसु पत्तेसु तदपवादो, यं योगो’’ति परेहाख्यायते, तत्थ ताव निद्धारणमेवेत्थ नत्थि कुतो छट्ठीसत्तमीनं तत्थप्पवत्ति, यतो तासं बाधनत्थमिदमारब्भतेति दस्सयमाह-‘नात्र जात्यादीहि’च्चादि, नहिच्चादिना जात्यादीहि निद्धारणाभावं दस्सेति, जच्चादीनन्ति निद्धारणे छट्ठी, कुतो न भवतिच्चाह-‘जच्चादिसम्बन्धेने’च्चादि, अतं ब्यपदेसतोति सीलत्तादिब्यपदेसाभावतो, पुन निद्धारणाभावे हेत्वन्तरमाह-‘तुल्यानञ्चे’’च्चादि . साधुनिपुणेहि योगे पूजायं गम्ममानायं सत्तमी, तथा असाधुयोगे, तथा पसितउस्सुक्केहि योगे ततियासत्तमियो, तथा लोपन्तनक्खत्तसद्दा च तेन तेन वचनन्तरेन पाणिनियेहि विहिता, तं सब्बं तंतंकारकवचनिच्छायमेव साधेतुं ‘मातरि साधु’ इच्चादयो उदाहटा केसेसु पसितो पसत्तो, अवबद्धोति अत्थो, केसेहि करणभूतेहि पसितो भवति, कत्तुभूतेहि वा पसितो कतोति अत्थो, फुस्सेनिन्दुयुत्तेन लक्खितो कालो सोयमित्यभेदेन सम्बन्धा फुस्से, तेन करणभूतेन.

३७. पठमा

पठमात्थमत्तेति एत्तके वुत्तेपि वाक्यत्थो पदत्थो वा न विञ्ञायते नामग्गहणानुवत्तितोति दस्सेतुमाह-‘द्वेद्वेकानेकादि सुत्ततो’तिआदि, नामेनात्थो पटिपादियमानो नामसङ्खाते-त्तनि अभिधेय्यत्तेनाज्झारोप्य पटिपादयत्यनपेक्खित विभत्तिविसेसन्ति आह-‘अभिधीयति’च्चादि, पकतिरूपेनाति नामेन, तस्स अभिधेय्यस्स, मत्तसद्दस्सातिआदिना सामञ्ञन्तीदं मत्तसद्दस्सत्थवचनन्ति दस्सेति, इदं वुत्तं होतीति नामस्साभिधेय्यमत्तेति इमिना इदं वक्खमानं वुत्तं होति. ‘‘पाटिपदिकत्थलिङ्गपरिमाणवचनमत्ते पठमा’’ति (२-३-४६) लिङ्गादीसु भेदेन पठमाविधानम्पटिपन्ना, तदाह-‘लिङ्गपरिमाणे’च्चादि, लिङ्गं इत्थिपुन्नपुंसकानि, परिमाणं परिच्छेदो, सङ्ख्या एकत्तबहुत्तानि, तब्बन्तोपि सद्दत्थोएवाति लिङ्गादिवन्तोपि सरूपा ब्यतिरित्तो सद्दत्थो एव, उच्चत्तनीचत्तसामञ्ञम्पुरोधाय पवत्तिया उच्चनीचसद्देहि पठमा होतेव, तंयुत्तस्सापि सद्दत्थभावतो ‘उच्चं घरानि’त्यादीनिपि उच्चत्तं गुणं निमित्तं कत्वा सोयमित्यभेदसम्बन्ध घरेसु वत्तन्तीति. पलम्बते अज्झागच्छतित्यादो ‘‘असङ्ख्येहि सब्बासं’’ति (२-११९) लोपविधानसामत्थिया पादीह्यनत्थकेहिपि पठमा सिद्धायेव.

३८. आमन्त

अभिमुखं कत्वातिआदिना योगारम्भस्स फलं दस्सेति, नामत्थेति सद्दत्थे, पदतोति आमन्तणाधिकअत्थमत्तप्पकासकपदतो, होन्ति चेत्थ…

सिद्धस्साभिमुखीकार [भिमुखीभाव (पोत्थके)], मत्तमामन्तणं सिया;

अत्थो कताभिमुखो हि, क्रियायं विनियुज्जते;

आमन्तणं न वाक्यत्थो, पदतोव पतीतितो;

नत्थेवामन्तणं लोके, विधातब्बेन वत्थुना;

तं यथा भव राजेति, निप्पन्नत्थो भवेति च.

सिद्धस्साति देवदत्तत्तादिना सिद्धस्स, अत्थोति देवदत्तादि, कतं आभिमुख्यं समाधानं येनाति विग्गहो, क्रियायं विनियुज्जते गच्छ भुञ्जाति, आमन्तणं नत्थि… इदानि विधीयमानत्तेनालद्धसत्तिकस्साभिमुखयितुमसक्करूपत्ता, विधातब्बेनाति निप्फादेतब्बेन.

३९. छट्ठी

किरियाकारकेच्चादिवुत्तिगन्थस्स अत्थसंवण्णनं कत्तुमारभते ‘एकायं सम्बन्धो नामे’च्चादि, किरियाय कारकेहि च निप्फादितोति इमिना सम्बन्धस्स किरियाकारकसम्बन्ध पुब्बकत्तमाह, ततोयेवायं नाकस्मीकोति न येसंकेसञ्चि द्विन्नं भवति, विसिट्ठानंयेव तु द्विन्नं भवतीत्यतिप्पसङ्गाभावो, किरियाकारकसम्बन्धपुब्बको हि कारकेहि अञ्ञो सस्सामिभावादिको सम्बन्धो, तथा च वुत्तं–

‘‘सम्बन्धो कारकेहञ्ञो, क्रियाकारकपुब्बको;

सुतायमस्सुतायंवा, क्रियायं सो-भिधीयतेति.

तत्थ अस्सुतायं किरियायं ‘रञ्ञो पुरिसो’च्चादो किरिया कारकसम्बन्धपुब्बको-ञ्ञो एव सस्सामिभावादिको सम्बन्धो पतीयतेति, ‘सरति रज्जस्स’त्यादो तु सुय्यमाने किरियासद्दे, एत्थ पन सन्तमपि कम्मं वत्तुमनिच्छितं, विसेसनभावोयेव सरणम्पति रज्जस्स पटिपादीयते’रज्जसम्बन्धिसरण’न्ति, किरियाकारक सम्बन्धो हि सब्बत्थ वत्थुट्ठितिवसेनेवत्थि, तन्निमित्तो च सस्सामि भावादि, तत्थ सस्सामिभावविवच्छायं विज्जमानोपि किरियाकारक सम्बन्धो न वत्तुमिच्छितो, यथा ‘अनुदरा कञ्ञा’ति, सो चायं सम्बन्धो सस्सामिभावजञ्ञजनकभावा-वयवावयवविभावादिलक्खणो बहुविधोति वेदितब्बो, तत्थ सस्सामिसम्बन्धे रञ्ञो पुरिसो, जञ्ञजनकसम्बन्धे निग्रोधस्स बीजं, अवयवावयविसम्बन्धे रुक्खस्स साखा, इदानि सम्बन्धस्सेतस्स किरियाकारकसम्बन्धसञ्जातत्तं यथायोगमञ्ञत्राप्यवगमयितुं किञ्चि उदाहरणमाह-‘तथा हि’च्चादि, परिपालनकिरियाकतो नेसं सम्बन्धोति इमिना परिपाल्यपरिपालनलक्खणो-यं सम्बन्धोति दस्सेति, सा अयम्परि पालनलक्खणा किरिया सम्बन्धमस्सेदम्भावहेतुं जनयित्वा निवत्तति, अत्थप्पकरणादिना त्विमाय किरियायायं सम्बन्धोति विसेसो वसीयते, न छट्ठिया विसेसावगमने सामत्थियं… तस्सा सब्बत्थेकरूपत्ता, सुय्यमाने एव वा किरियासद्दे कारकभावस्स हेतुनो वचनिच्छायाभावे अस्सेदम्भाभावसङ्खातस्सेव फलस्स वत्तुमिच्छितत्ता तथेव सम्बन्धो जातो छट्ठियाभिधीयते ‘रज्जस्स सरती’ति, वुत्तं हि–

जनयित्वान सम्बन्धं, क्रिया काचि निवत्तति;

सुय्यमाने क्रियासद्दे, सम्बन्धो जायते क्वचीति.

परिपालयतीति पुरिसम्परिपालयति, ततो पालनादिका उपकार सभावा किरियाद्विन्नम्पि तेसं सम्बन्धिनी भवति, रञ्ञा हि कारियमाना तंसम्बन्धिनीपुरिसविसयत्तावपुरिसयोगिनीत्युभिन्नम्पिकिरियासम्भवति, ततोयेवतस्सा उभयसम्बन्धिनिया किरियाय सम्भवेअस्सेदन्ति बुद्धिया हेतुभूतस्स अञ्ञमञ्ञापेक्खसभावस्स सम्बन्धस्स भावतो किरियाजनितत्तमस्स, अञ्ञमञ्ञापेक्खालक्खणो… सब्बथा निरपेक्खत्ते सम्बन्धाभावा, सम्बन्धि बुद्धिसब्भवस्साति सम्बन्धीसु राजपुरिसादीसु अस्सेदन्ति एवम्पवत्ताय बुद्धिया सब्भवस्स. परेसं विय ‘‘गुणे छट्ठी’’ति वचनन्तराभावे उभयत्थपि (चेत्थ) [(येव) (पोत्थके)] छट्ठिप्प- सङ्गोति बोधेतुमाह-‘ननु चे’च्चादि, सच्चन्ति यथा वुत्तं चोदनमब्भुपगम्म चोदकम्पति यथावुत्तं सम्बन्धरूपं ततो-ञ्ञत्राप्युपसं हरित्वा तत्थ छट्ठिप्पसङ्गं चोदेतुमाह-‘देवदत्तो’च्चादि, अथेव मिच्चादिनासतीपिअञ्ञमञ्ञापेक्खालक्खणे सम्बन्धे वचनिच्छायेवेत्थ कारणन्ति चोदकाधिप्पायमत्रोपनेत्वा तदेव विसेसतो छट्ठिया अभावे समुपनेतुं‘यज्जेवमिहापि’च्चादिकमाह, तत्थ अथाति चोदकाधिप्पायप्पकासनारम्भे निपातो, एवं वत्तब्बन्ति एवं यदिपिच्चादिना वक्खमाननयेन वत्तब्बं, पटिपादेतब्बतायात्यादिना इदन्दीपेति ‘‘विसेस्सं विधेयताय न पराधीनन्ति अप्पधानभावतो ब्यतिरिच्चते ततो-त्तनिट्ठमेव, न रूपन्तरम्भजति‘पुरिसस्से’ति, विसेसनन्तु राजादिकं तदङ्गतायानुवदियमानमप्पधानत्ता कारकरूपतो ब्यतिरिच्चते, ततो रूपन्तरं भजति ‘रञ्ञो’ति, ततो ब्यतिरेक लक्खणो सम्बन्धो होति, एकस्स सम्बन्धित्तासम्भवा वत्थुतो द्विट्ठो विसेसनगतत्तेन पतीयते ततो छट्ठी विसेसनमेवानुधावति पतीतिविसये सद्दप्पवत्ती’’ति, यो हि विकप्पनं विसयो सो सद्दानन्ति, अतोयेव सम्बन्धो नियमेन विसेसनभेदमनुविदधाति… वत्थुतो द्विट्ठस्सापि तग्गतत्तेन पतीतिया यथा भातूनं धनन्ति, नावस्सम्भातूनं धनन्तिच्चेव भवति, तथा सत्यपि विसेस्स भेदे विसेसनगतमेव भेदमनु(विदधा)ति ‘देवदत्तस्स अस्सा’ति, तदेतं सब्बं विसेसनगतत्तेन सम्बन्धपतीतितो-वकप्पीयते, विसेस्सगतत्तेनापि तप्पतीतियं नियमेन तग्गतभेदानुविधानं सिया विसेसनगतभेदानुविधानमिव, द्विट्ठत्तन्तु वत्थुतो [चत्तुनो] न विरुज्झते, वत्तुपटिबद्धमेव च द्विट्ठत्तं मनसिकत्वा तंवादीहि द्विट्ठो सम्बन्धोभिधीयते, अतोयेवायं ब्यतिरेकविभत्ति (यागम्यते)… ब्यतिरिच्चमानविसेसनभूतसम्बन्धिगतब्यतिरेकलक्खणसम्बन्धाभि- धानप्पवत्तितोति, नीलादिविसेसनन्तु परत्थत्तेनाप्पधानम्पि न कारकभावतो ब्यतिरिच्चति… नीलादिसद्देनुप्पलादिदब्बाभिधानतो, यथा ‘नीलमुप्पलम्पस्स, नीलेनुप्पलेन ठितं, नीलस्सुप्पलस्स गन्धो’ति, यदा तु न विसेस्सपवत्ति तदा ब्यतिरिच्चतेव ‘नीलस्स गुणस्स उप्पलन्निस्सयो’ति कारकभावलक्खणा पधानभावा ब्यतिरिच्चते एव नीलादि, ततो विसेसनमेवानेकप्पकारतायाव तिट्ठते, ततो विसे- सनं किञ्चिदेव कारकरूपतो पधानभावा ब्यतिरिच्चतेति विसेसन मत्तेनापि सेसं सब्बं तथा सियाति नासङ्कनीयन्ति.

द्वेपीति राजपुरिसा द्वेपि, ततिये गेहसङ्खाते सम्बन्धिनी. सहयुत्तम्पटिच्च एवन्ति इमिना पुरिसस्स अप्पधानत्तमेव दीपेति, अभिमताति पाणिनियानं सुत्तन्तरेन अभिमता, यतो छट्ठीय-मत्तनो मते सम्बन्धनिस्सया, तेनाह- ‘सम्बन्धमेवि’च्चादि, सम्बन्धो चेत्थ मातु सरणानमवट्ठानादिकिरियानिमित्तोति केचि, अञ्ञे तु सरणस्स किरियारूपत्ता किरियन्तरमन्तरेनेव दब्बेन सम्बन्धोपपत्तिमाहुयथा द्विन्नं जतुकतो संसिलेसो, जतुनो तु कट्ठेनात्तनायेव, न जत्वन्तरकतो संसिलेसोति. परेसं ततियत्थे दुतियत्थे च कितकप्पयोगे ञ्ञत्रापि (पञ्चम्यत्थे) सत्तम्यत्थे च (‘‘छट्ठी चा’’) ति (२-६-२०) दुतिया पञ्चमीनञ्चा’’ति (२-६-२९) च सुत्तन्तरेहि छट्ठीतिमता, तस्सापि वत्तिच्छातोव साधितभावं दस्सेतुमाह-यथाचेत्थातिआदि, एत्थाप्यादो उदाहरणद्वये सुत्तन्तरमन्तरेन सम्पदानत्ताभावा सम्बन्धवचनिच्छायमेव परेसम्पि छट्ठी, तेनाह-‘एत्था’तिआदि, बहुलन्तीमस्स अत्थं दस्सेति ‘यथा दस्सन’न्ति, अविसंवादकालोकस्सत्यादिकं कम्मे उदाहरणं, पञ्चम्यत्थे पन वत्तिच्छातोव सब्बे तसन्ति दण्डस्सात्यादीनि उदाहरणानि वेदितब्बानि.

४०. तुल्य

अनभिमताति ‘तुल्यत्थेह्यतुलोपमाहि ततियाञ्ञतरिस्स’न्ति (२-३-७२) सुत्तेन तुलोपमाहि अञ्ञेहि तुल्यत्थेहि योगे ततियाय विधीयमानत्ता पाणिनियानं अनभिमता, यस्मा सदिसा भावा तेसं नोपमाति ‘अज्जुनस्स तुला नत्थी’त्यादिकमुच्चते, तस्मा एवं यथावुत्तनयेनाति तदेवन्तीमस्स अत्थो वेदितब्बो, तदेवन्ति वा निपातसमुदायो यथावुत्तनिदस्सनत्थो, तुल्येसूति सदिसेसु, तथावुत्ताति अज्जुनस्सतुलानत्थीत्यादिना तेन पकारेन वुत्ता.

४१. अतो

सुत्ते ‘अतो’ति वुत्तं ‘अकारन्ततो’ति कथं वुत्तीति आह ‘अतो’तिआदि, आदेसा होन्तीति सेसो, यकारानंयेव सियुं… आएआदेसानमेकवण्णत्ता, लोपे कतेति ओकारस्स लोपे कते, तन्नेति यथावुत्तं धचाद्यप्पटिक्खिपति, पटिक्खेपे कारणमाह-‘परलोपस्सा’तिआदि, कारणन्तरं वत्तुमारभते ‘किञ्चा’तिआदि, निच्चम्परलोपोव सिया, न पुब्बलोपोपि आगमप्पयोगानुकूल्येनातिपि सक्का वत्तुन्ति आह-‘नचा’तिआदि, निच्चम्परलोपोयेवाति न च सक्का मन्तुन्ति सम्बन्धो, एवं सन्तेत्यादिना तत्थ विरोधमाह, अतोसम्भवाति आदेसाकारतो सम्भवा, झिस्साकारविधानं ‘‘योसु झिस्स पुमे’’ति (२-९३) एतदेवपयोजनन्तिआदिना वुत्तप्पयोजनाभावे कारणमाह-‘अनिट्ठत्ता’ति, अनभिमतत्ताति अत्थो, पयोजनाभावानभिमतत्तमेव दस्सेसुमाह-‘एतदत्थमेवा’तिआदि, इमस्साति ‘‘अतो योनं टाटे’’ती मस्स सुत्तस्स, झिस्मात्वेवाति ‘झिस्मा’ इति एतादिसं सुत्तमेव, झिस्मा योनं टाटेतिवाति ‘‘झिस्मा योनं टाटे’’ति सुत्तं वा, अतोति ‘अतो’ इति सुत्तं, तादिसस्सपयोगस्साति अग्गा, अग्गे इति पयोगस्स.

४२. नीनं

यस्मा एकमेव रूपमुदाहटं, तस्मा रूपारूपानि रूपेरूपानीति भेदो वेदितब्बो, तेन हि बहुवचने [बहुवचनेन (पोत्थके)] पठमादुतियासु ‘अट्ठीनी’ति एकमेव रूपमुदाहटन्ति दस्सेति.

४४. सस्साय

सुञिति ञकारो किमत्थोति आह-‘ञकारो’तिआदि, असति हि ञकारे‘ञानुबन्धो’ति ञकारेन विसेसनेन सुकारो न विसेसी येय्य सतियेव तस्मिं तेन सो विसेसीयेय्य, तस्मा ‘‘ञकानुबन्धाद्यन्ता’’ति सुत्ते ‘ञकानुबन्धा’ति विसेसनं विसेसनभावो अत्थो पयोजनं यस्स सो विसेसनत्थो, बहुलं वचनेनानभिमतमनवसेसं ववत्थापीयतीति वुत्तियं ‘‘भिय्यो’’त्यादिकमुपदिट्ठन्ति दस्सेतुमुपक्कमते ‘सामञ्ञेना’तिआदिना, छट्ठी भवतीति (से)सो, ननुच अत्थसद्देनाञ्ञपदत्थसमासे कथं चतुत्थ्यत्थो-वसीयतीति वुच्चते, चतुत्थीएकवचने अत्तत्थ’न्ति एत्थ सद्धम्मसवनादिकमत्तनिमित्तन्ति यो-त्थो, सो चत्थो-ञ्ञ पदत्थेपि, तस्सा-ञ्ञपदत्थभूतस्सापि अत्ता अत्थो पयोजनम्भवति निमित्तभावेनाति नात्थभेदोति त एत इमवज्जितानं सब्बादीनन्ति त एतइमसद्देहि एव वज्जितानमञ्ञेसं सब्बादीनं, पटिसिद्धेसुपि कस्सचि आदेसो दिस्सतीति दस्सेतुमाह‘तसद्दस्स चा’ति.

४५. घप

इत्थिया वधुयाति पसञ्ञानमी ऊनमुदाहरणानि.

४६. स्सावा

घपसञ्ञेहीति इदं तेतिमामूहि तीमस्स अञ्ञपदत्थसमासेन वा विसेसनं दट्ठब्बं, वुत्तियं कतन्ति आदिकं कत्तादिप्पकासनत्थं कतं, तायाति सब्बत्थ विकप्पोदाहरणं.

४७. नम्हि

‘‘आगमा तग्गुणीभूता तग्गहणेन गय्हन्ती’’ति परिभासा वचनमेतं तत्थ तग्गुणीभूताति तस्मिं आगमिम्हि गुणीभूता, अवयववसेन पच्छा भवन्तो अमुख्यभूता, तग्गहणेनाति आगमिग्गहणेन तग्गहणेन गहणतोति आगमिभूतस्स नं इच्चस्स गहणेन गहणतो, ‘नम्हि विभत्तिम्हि’ति तु वत्तब्बं, विपल्लासो वा एत्थ दट्ठब्बो.

(४९) इकारस्सेववातिआदिना वुत्तमेव विवरति तिस्स इच्चादिना, तस्स तिस्स, निद्दिट्ठत्ताति तिस्स निद्दिट्ठत्ता, ‘‘नम्हि तिचतुन्नमित्थियं तिस्स चतस्सा’’ति (२-२०) तिस्सादेसो ‘‘नम्हि नुक द्वादीनं सत्तरसन्न’’न्ति (२-४७) नुक, तिस्सन्नं.

५१. सुञ

विभत्तिसुत्तेति ‘‘द्वेद्वेकानेकेस्वि’’(२-१) च्चादिसुत्ते, स्सनन्ति बहुवचनेन सहितमेकवचनमाह, सुत्तमिदन्ति ‘‘सुञ्सस्सा’’ति इदं सुत्तं, सुत्ते पन सतीति ‘‘सुञ सस्सा’’ति सुत्ते सति.

५५. रत्या

रत्ति च आदि च रत्यादयो, तेहि.

५६. सुहि

अनुकरणवसेनाति अनुसदिसं करणं वचनमनुकरणं.

५७. ल्तु

तेनाति यतो ल्तुइति विसेसनत्तेन वत्तुमिच्छितस्स पच्चयस्स गहणं, तेनाति अत्थो, पच्चयस्स गहणा तदादिगहणं लब्भते… ‘‘पच्चयग्गहणे यतो सो विहितो, तदादिनो गहण’’न्ति ञाया, विसेसनत्तेन वत्तुमिच्छितत्ता तदन्तग्गहणं… ‘‘विधिब्बिसेसनन्तस्सा’’ति (१-१३) वचनतोति मनसि निधायाह- ‘यतो’इच्चादि, सो क्रियत्थो आदि यस्स सो तदादि, सो पच्चयो-न्तो यस्स समुदायस्स सो तदन्तो, तादिसस्स तदा दितदन्तसमुदायविसेस(स्स) गहणं, न तु तदन्तमत्तस्सेत्यत्थो, ननु च ‘ल्त्वी’ति विसेसनत्तेन वत्तुमिच्छिते भवतु ‘‘विधिब्बिसेसनन्तस्सा’’ति तदन्तस्स गहणं, पच्चयग्गहणेन पन तदादिनो गहणं कथं सिया वचनाभावात्याह-‘तदविनाभावित्ता’ति, यतो विहितो, तेन विना न भवति सीलेनाति तदविनाभावी, तस्स भावो तस्मा. ‘‘पच्चयग्गहणे यतो सो विहितो तदादिनो गहण’’न्ति ञायस्स यत्थ पच्चयग्गहणं तत्थ साधारणत्ता ‘तदादिनो’ति वुत्तं, तदादिसमुदायस्स गहणे पनेत्थ विसेसो न दिस्सति… अधिकत्ताति [अधिगतन्तावाति (पोत्थके)] आदीसु विसेसदस्सनासम्भवा, ‘तुंस्मा लोपो चिच्छायं ते’’ त्यत्र (५-४) तु दिस्सति विसेसो, वक्खतिहि तत्थ ‘‘तुंतायेतवे भावे भविस्सति क्रियायं तदत्थाय’’न्ति (५-६१) तुंपच्चयं वक्खति’’च्चादि.

५८. गे

अइत्येववत्तब्बन्ति ‘गेअ’इत्येव वत्तब्बन्ति वुत्तं होति, पक्खे दीघविधानेनेवाति इमिना अकारादेसे कते पक्खे दीघविधानेनेव, अञ्ञत्थचरितत्थतायाति ल्त्वन्तादितो अञ्ञत्थ भोपुरिसा भोपुरिसइच्चादो जातिपदत्थनिस्सयनेन कतत्थताय, परिस मत्तत्थतायाति वुत्तं होति, अवस्सं दीघभावे कारणमाह ‘यदिचाकारो’इच्चादि, यदिच आकारोति पदच्छेदो.

६०. घब्रह्मा

घइतिसञ्ञा घसञ्ञा तासं, कञ्ञासञ्ञातिआदीसु घसञ्ञानं बहुत्ता बहुवचनेन निद्देसो, घरूपस्साति घस्साति घसद्दरूपस्स, तथा भो ब्रह्माति एत्थ तथाति इमिना ब्रह्मातिरूपस्स निरुत्तियं निद्दिट्ठत्ताव एत्थ सङ्गहितभावं दस्सेति. एवं विवरन्तीति तस्मा स सखतो गस्स अकारआकारा’’तिआदिना एवं विवरन्ति, ते हि अच आच इच ईच एचाति द्वन्दे पुब्बसरानं लोपं कत्वा एत्तुपसिलेसनिद्देसं वण्णेन्ति, सामञ्ञविधानन्ति ‘ब्रह्मकत्तुइसि सखतो’च्चेवमविसेसेत्वा सामञ्ञेन कथनं, किमत्थन्ति किं अत्थो पयोजनं यस्स तं किमत्थं. सामञ्ञविधानं किमत्थम्पनेवं पयोजनासङ्कायं पयोजनासङ्काविचारणं मनसि निधाय ‘आगति गणोय’न्ति वुत्तत्ता आह– ‘अत्थतो’च्चादि, अत्थतोति सा मत्थियतो, अनेनाति‘आगतिगणोय’न्ति इमिना वचनेन, इदं वुत्तं होति ‘आगतिगणोयन्ति इमिना तदाकारसङ्खातजातिप्पधानगणत्तप्पकासनेन यदि सम्बोधने एकारन्ताकारन्तलाभीनं कत्तु इसि सख मुनि भदन्तादीनं गहणं पयोजनं न सिया, अञ्ञथा अनुपपज्जनं सियाति एवमञ्ञथानुपपत्तिलक्खणसामत्थियतो सामञ्ञविधाने पयोजनमाहे’’ति, सोयन्ति इमिना वुत्तियं ‘आगति गणोय’न्ति वुत्तं वचनं निदस्सेति.

६३. घोस्सं

स्सञ्च स्साच स्सायोच अञ्च तिञ्चाति इतरीतरयोगे चत्थ समासो,स्सं स्सा स्सायं तिंसु.

६४. एक

घोच ओच घो घान्तओकारन्ता, नत्थि घो येसन्ते अघो, तेसं, सामञ्ञविधानतोति कस्सचि लिङ्गस्स अपरामासा सामञ्ञेन विधानतो, नादेकवचनेसूति नादीसु एकवचनेसूति अत्थो, हि हेतुम्हि, यस्मा कस्सचि एवं दुट्ठाधिप्पायो सिया, तस्मा दुतियमुदाहरणन्ति अत्थो, दुतियोपि हेतुम्हि, यस्मा सब्बेसं सङ्गहणत्थं, तस्मा न च तथाधिप्पेतन्ति अत्थो, सब्बेसमेकवचनानं सङ्गहणाभावे सुत्तानं विरचनप्पकारमाह-‘अञ्ञथा’तिआदि, उपरिचात्यादीस्वयमधिप्पायो ‘‘सुत्तस्स ‘अंयोस्वघोन’न्ति विरचितत्ता सामञ्ञेने-कवचनेस्वघस्स नरस्सत्तप्पतीति तप्पटिसेधाभावा’दण्डि कुल’न्ति रस्सत्तं ‘सिस्मिं नपुंसके’ति विधिसुत्तं वदेय्या’’ति, ओकारन्तप्पटिसेधन्ति ‘अघोन’न्ति ओकारन्तप्पटिसेधं, आदेसन्तरं ‘‘गोस्सा गसिहिनं सुगावगवा’’त्यादिना (२-६७) करीयमानं गावादेसादिकं, एत्थ पन नपुंसके एकवचनन्तं दण्डि कुलन्ति वक्खमानत्ता नोदाहटं, योसु पन ‘‘योलोपनिसुदीघो’’ति (२-८८) अदीघस्सापि दीघविधानसामत्थिया पठममेव दीघस्स रस्साभावेकाव कथाति नोदाहटं, दण्डीदण्डीनि इच्चेव तु भवति, नोस्सवाति पाठो दिस्सति, एत्थ विज्जमाने गे परे ओकारन्तस्स वा रस्सापज्जनदोसम्पसङ्गतो नोस्सा’ति पाठेन भवितब्बं.

६७. गोस्सा

गावेन गवेनाति करणेपि समानं, गावस्स गवस्साति छट्ठियापि.

६९. गवं

सेनाति सुतत्ता सेइति वुत्तियं निमित्तं परिकप्पितं.

७२. गावु

सद्दन्तरत्तेन कोचि दोसोति सम्बन्धो, आदिसितब्बा आदेसा कातब्बा.

७३. यं

पेन पसञ्ञाय युत्ता ईपी, पच सो ईचाति वापी अभेदग्गहणेन, अञ्ञस्साति इकार उकारऊकारस्स.

७७. स्मि

लोके देवदत्तो दत्तोति एकदेसेन समुदायवोहार दस्सनतो स्मिनोतीमस्स स्मिं वचनस्सात्ययमत्थो दस्सितोत्याह-‘स्मिति इमिना’तिआदि.

८१. झला

ब्रह्मादीसु ‘इतो क्वचि सस्स टानुबन्धो’ति पाठाति सम्बन्धो, ब्रह्मादीसूति ‘‘घब्रह्मादिते’’ति (२-६०) सुत्ते वुत्तब्रह्मादीसु, पाठाति ‘इतो’त्यादिनो गणसुत्तस्स पाठा, टानुबन्धोति इमिना (एटादेसं) निद्दिसति.

८५. कू

सो [भस्मा] अन्तो यस्स सो तदन्तो समुदायो, तस्स, ‘‘चानुकड्ढितं नोत्तरत्रानुवत्तती’’ति विञ्ञूवचनं, विदुनो विदूति कूपच्चयन्तस्स उदाहरणं, विञ्ञुनो विञ्ञूति ‘‘वितो ञातो’’ति (५-३९) सब्बञ्ञुनो सब्बञ्ञूति ‘‘कम्मा’’ति (५-४०).

८६. लो

लोपोत्वेव सिद्धत्ताति वोमुत्तपक्खे लोपोतीमिनाव सिद्धत्ता.

८७. ननो

अमुयाति इत्थियं यादेसो, ननोतीमस्सिदं पच्चुदाहरणं.

८८. योलो

पठमादुतियायोनमेकतो उदाहरणानि अट्ठी अट्ठीनिति, तानिच योलोपनिलातिस्सेव दस्सितानि, तथायेवाञ्ञानिपि ञायन्तीति.

९२. न्तस्स

टमुत्तपक्खोति असन्तं कुब्बन्तस्साति टादेसेन मुत्तपक्खो,न्तुस्सचेवन्ति पसिद्धत्ताव टादेसमुत्तपक्खं उपमेति, ‘‘सञ्जातं तारकादित्वितो’’ति (५-४५) इतो अन्धिता.

९३. योसु

टादेसो-तिप्पसज्जतीति कस्मा वुत्तं ननु तदन्तस्स समुदायस्स पत्ते ‘‘छट्ठियन्तस्सा’’ति (१-१७) अन्तस्सेव होति, तथासति नेवातिप्पसङ्गो, तस्मा कस्मातिप्पसज्जतीति वुत्तन्ति, सच्चं, तथापि ‘झिस्सा’ति वत्तुं सक्कुणेय्यत्ते इस्साति वुत्तत्त [वुत्तन्थि] सामत्थियतो तदन्तस्स टादेसो-तिप्पसज्जतीति तथा वुत्तन्ति, ननु ‘झिस्सा’ति वुत्तेपि सोवातिप्पसङ्गो तदवत्थोयेवाति सच्चं, तथापि यदि समुदायस्स टादेसो-भिमतो सिया ‘तथा सति किं झग्गहणेन इस्सत्वेव वदेय्याति नातिप्पसज्जतीति, झग्गहणे नामन्ते इकारस्सेव झसञ्ञत्ताति इदं पन विसेसनत्तेन वत्तु मनिच्छिते युज्जति.

९४. वेवो

सहचरितञायस्साति ‘‘तंसहचरिता तग्गहणेन गय्हन्ती’’ति ञायस्स.

९५. योम्हि

हेतुकुरुसद्देहि योसु इमिना टादेसे ‘‘लोपो’’तीमिना योलोपे वा सम्पत्ते ‘‘पच्चयनिस्सितं बहिरङ्ग’’न्ति योलोपतो ‘‘पकतिनिस्सितमन्तरङ्ग’’न्ति ‘‘अन्तरङ्गबहिरङ्गसु अन्तरङ्गविधि बलवा’’ति पठमं टादेसे निमित्ताभावाव लोपा भावोति दस्सेतुमाह-‘हेतुकुरुसद्देहि’च्चादि.

९९. सब्बा

ननु कतरादयोव सब्बादिसद्दवचनीया होन्ति समासेनाभिहितत्ता, न तु सब्बसद्दो [सद्दस्से (पोत्थके)] त्याह-‘अवयवेने’त्यादि,यदिपि ‘सब्ब सद्दो आदि येस’न्ति अवयवेन विग्गहो, तथापि समुदायोवास्सत्थो भवति… येसन्त्यनेन समुदायस्स परामासाति भावो, इतीति हेतुम्हि, को भवन्तानं द्विन्नं बहुन्नं वा एको देव दत्तो कठादीहि वा अत्थे द्वीहि बहूहि वा एकस्स निद्धारणे सति किम्हा निद्धारणे रतर रतमेसु णादिवुत्तियं ‘‘एकत्थताय’’न्ति (२-११९) विभत्तिलोपे ‘‘रानुबन्धेन्तसरादिस्सा’’ति (४-१३२) अन्तसरादिलोपे किंसद्दस्स रूपसिद्धीति दस्सेतुमाह कतमा’तिआदि, उभो अंसा अस्साति अत्थे ‘‘अयुभद्वितीहंसे’’ति (४-४९) अये‘‘सरो लोपो सरे’’ति (१-२६) सरलोपे रूपसिद्धीति आह-‘उभो अंसा’इच्चादि, कायं ववत्था नामे त्याह-‘साभिधेय्या’त्यादि, अवधिच्चादिना तस्सेवात्थं विभावेति, अधंसो अभट्ठता अवधिभावेयेवावट्ठानं, साभिधेय्या पेक्खाति एत्थ सो सको अभिधेय्यो अत्थो दिसादि साभिधेय्योति गहितोति आह-‘पुब्बादीन’न्तिआदि, साभिधेय्यन्ति कम्मतो परा अपपुब्बा ‘इक्ख=दस्सने’तीमस्मा ‘‘क्वचण’’इति (५-४१) अण्पच्चये साभिधेय्यापेक्खो, सो वावधिनियमोति दस्सेतुमाह-‘तमपेक्खति’च्चादि, तत्थाधिप्पायं विवरति ‘तथाहि’च्चादिना, एत्थ च परादिसद्दाभिधेय्यो-त्थो दिसादेसादि पुब्बादिसद्दाभिधेय्यस्सात्थस्स दिसाय देसादिनो वावधिभावेन नियमवसेन पवत्तति, यो चावधिभावो नियमवसेन पवत्तति, सोचावधिभावो नियमवसेन पवत्तो पुब्बादिसद्दवचनीयं दिसादेसादि मपेक्खतीति साभिधेय्यापेक्खोवधिनियमोयेव ववत्थाति वुच्चतीत्ययमधिप्पायो, न तु अभिधेय्यायन्ति असम्भवा, असम्भवमेव दस्सेन्तो आह-‘यो हि’च्चादि, कोसल्लेन निमित्तेनाति कुसल सद्दस्स पवत्तिनिमित्तेन कोसल्लेन, उत्तराकुरवो उत्तरकुरुदीप वासिनो, देसो वा, ‘नाञ्ञञ्च नामप्पधाना’’ति (२-१३६) अनेनेव सञ्ञायं सब्बादिकारियस्स निसिद्धत्ते किमसञ्ञायंभ्यनेनेत्याह ‘नाञ्ञञ्चे’त्यादि, किञ्चि पुब्बत्तादिकमुद्दिस्स केसञ्चि पुब्बोपरोत्यादिका अत्थानुगता सञ्ञा अन्वत्थसञ्ञा.

१०४.ति

‘‘वानेकञ्ञत्थे’’ति (३-१७) विकप्पानुवत्तनतो अयुत्तत्ताभावं दस्सेति‘नयिदमयुत्त’न्ति, युत्तता चास्स पाठे ब्यभिचार दस्सनतोति वत्तुमाह-‘नपुंसके’च्चादि, पाठानुगता हि सुत्तरचना, विकप्पानुवत्तिया अनपुंसकमिदमेव वचनं तस्स क्वचि ब्यभिचारत्ते ञापकन्ति वत्तुमाह-‘तस्स चा’तिआदि, अवस्समेवमेत्थ अत्थो गहेतब्बो, अञ्ञथा यथावट्ठितपाठानुक्कमेनात्थग्गहणे सति सुत्तस्स [सुत्तस्सा (पोत्थके)] मुख्यत्तप्पतीतितो कथन्तमञ्ञस्स ञापकं भवेय्य, मुख्यभावे हि ञापकत्थं न युज्जेय्य.

१०८. अते

ननु च ‘‘लक्खणपटिपदवुत्तेसु पटिपदवुत्तस्सेव गहण’’न्तीमाय परिभासाय लक्खणिकस्साकारस्स गहणं न पप्पोतीत्यासङ्किय पटिपादयमाह-‘रस्साकारे’च्चादि, परिभासाय चस्सायमत्थो ‘‘लक्खीयतेनेनेति लक्खणं, साध्वसाधुजानन हेसुत्ता सुत्त [सत्थ] मुच्चते, पटिगतम्पदं पटिपदं, उच्चारितमञ्जसेत्यत्थो, लक्खणञ्च पटिपदञ्च लक्खणपटिपदानि, तेहि वुत्तानि रूपानि लक्खणपटिपदवुत्तानि, तेसु, वुत्तसद्दो पच्चेकम्परिसमापीयते ‘लक्खणवुत्तेसु पटिपदवुत्तेसू’ति, तत्राञ्चसा यमनिद्दिट्ठं, केवलं लक्खणदस्सनेनास्मिं लक्खणे सत्यवस्समनेन रूपेन भवितब्बन्ति लक्खणेन पटिपादितं, तं लक्खणवुत्तमित्युच्चते, यन्त्वञ्जसा सद्देनेव पटिपादितं, तं पटिपदवुत्तन्ति वुच्चते, तस्मिं लक्खणवुत्ते पटिपदवुत्ते च रूपे सति पटिपदवुत्तस्सेव गहणं, नेतरस्से’’ति, पटिपदवुत्तस्सेवेत्यवधारणेन नियमरूपभास्सा परिभासायावगम्यते, सो च नियमो अनियमपुब्बके सन्देहे सत्यवतिट्ठते, तस्मा यत्र लक्खणवुत्तमेव केवलं, न पटिपदवुत्तं, तत्र नायं परिभासा वतिट्ठते, यत्रापि पटिपदवुत्तमेव केवलं, न लक्खणवुत्तं, सोप्येतिस्सा अविसयो, यत्र द्वे रूपानि सम्भवन्ति तत्रेवा यम्परिभासा सन्देहापाकरणमुखेन पवत्ताति ञायप्पत्तोयेवा मत्थो इमाय परिभासायानुवाद्यते, तथाहि सन्देहठानेसु यद्यप्येकरूपमेवमभिन्नमुभिन्नं, तथापि लक्खणवुत्तं रूपं लक्खणे नोन्नीयमानं धूमग्गि विय जलबलाका विय चानु मानिकं, यन्तु पटिपद वुत्तं रूपं, तं पच्चक्खसिद्धं, पच्चक्खानुमानेसु च पच्चक्खम्बलवन्तरं पमाणन्ति अतो पटिपदवुत्तमेव गय्हतीति.

११०. क्वचे

नपुंसकलिङ्गे एकारेन न भवितब्बन्ति सम्बन्धो.

११४. लोपो

अकारस्सन्तरङ्गत्ते कारणमाह-‘पकतिनिस्सितत्ता’ति, पकतिया इदं पाकतं ‘‘णो’’ति (४-३४) णो, लोपस्स बहिरङ्गत्ते कारणमाह-‘पच्चयनिस्सितत्ता’ति, अन्तरङ्गेच्चादिना ‘‘अन्तरङ्गबहिरङ्गेस्वन्तरङ्गविधि बलवा’’ति परिभासमुपलक्खेति, अङ्गसद्दो-वयववाची, अन्ते सद्दो सत्तम्यत्थे, अङ्गे भवमन्तरङ्गं विभत्थ्यत्थे-सङ्ख्यसमासो ‘‘एओनम वण्णे’’ति (१-३७) अत्तं रागमो, अङ्गतो बहि बहिरङ्गं ‘‘पय्यपाबहितिरो पुरेपच्छा वा पञ्चम्या’’ति (३-५) असङ्ख्यसमासो, अत्र चान्तरङ्गं बहिरङ्गन्ति नाङ्गेभवमन्तरङ्गं, अपित्वन्तरङ्गनिस्सितं कारियमन्तरङ्गं, नाप्यङ्गतो बहिभूतो समुदायो बहिरङ्गं, किन्तु बहिरङ्गनिस्सितं कारियम्बहिरङ्गं यथा मञ्चनिस्सितेसु सद्दायन्तेसु ‘मञ्चा सद्दायन्ती’त्युच्चते तं वियेति अतोयेवा सङ्ख्यसमासेपि लिङ्गविभत्तिवचनन्तरयोगो ‘अन्तरङ्गो अन्तरङ्गा’ति, सङ्केतिको ह्ययमसङ्ख्यसमासो, न पुब्बपदत्थप्पधानो, यथा-पच्चक्खस्साक्खनिस्सितत्तावबोधत्थं ‘अक्खमक्खम्पति वत्तते’ति विच्छाय-मसङ्ख्यसमासेपि कते पच्चक्ख ञाणस्साक्खनिस्सितत्तञापनत्थं सङ्केतवसेन कतो-यमसङ्ख्य समासो, न पुब्बपदत्थप्पधानोति‘पच्चक्खो पच्चक्खा’ति लिङ्गविभत्ति वचनन्तरयोगो, तथेवाय-मन्तरङ्गनिस्सितो-यं समुदायनिस्सितोति ञापनत्थं सङ्केतवसेन कतो-यमसङ्ख्यसमासोति लिङ्गविभत्तिवचनन्तरयोगो न विरुज्झते, अथवा अन्तरमङ्गमस्स कारियस्सात्थीति ‘‘सद्धादित्व’’ (४-८४) तथा बहिरङ्गन्ति, अन्तरङ्गञ्च बहिरङ्गञ्च अन्तरङ्गबहिरङ्गानि, तेस्वन्तरङ्गो बलवाति. अन्तरङ्ग कारियस्स बलवत्तं साधेतुं ‘सब्बपठमं विधेय्यत्ता’तिआदि वुत्तं, इदम्पन अन्तरङ्गकारियस्स बलवभावसाधने कारणं न होति, अन्तरङ्गत्ता बलवभावोयेव हि सब्बपठमं विधेय्यत्त कारणं, तथा चाह-‘यो लोपतो अकारस्स पठममेव भवने कारणमाह अन्तरङ्गत्ता अकारस्सा’ति, तस्मा नायं पाठो घटते, अन्तरङ्गबलवभावसाधनस्स पन लोकतो इच्छितत्ता अयमेवत्थे पाठो घटते’’अन्तरङ्गमेव कारियम्बलवं लोके तथादिट्ठत्ता, तथा हि लोको पातोवा’’त्यादि, लोके तथादिट्ठत्ताति अन्तरङ्गबलवभावस्स लोके एवं वक्खमाननयेन दिट्ठत्ता, अथवा केनचि विधुरप्पच्चयोपनिपातेन कारणवे कल्लेन वा कदाचि कत्तुमसक्कुणेय्यत्तेपि अन्तरङ्गस्स अवस्सं विधेय्यत्तं दस्सेतुमाह सब्बपठमं विधेय्यत्ता’ति, सतिसम्भवेति निमित्तस्सानुपहतत्ता कारियस्स सम्भवे सति.

११६. ये

इवण्णस्साति वुत्तत्ताति ‘ये पस्सिवण्णस्सा’’ति एत्थ इवण्णस्साति वुत्तत्ता.

११८. असं

लिङ्गवचनभेदेपि ब्ययरहितत्ता अब्ययवन्तउपसङ्गनिपातानं पुब्बाचरियसञ्ञा, असती सङ्ख्या येसन्त्यान्यसङ्ख्यानीत्याह- ‘एकत्ते’च्चादि, एकानेकेसूति वुत्तत्ता सङ्ख्याविसेसे विधीयमानास्यादयो कथमसङ्ख्येहि उप्पज्जितुमुस्सहन्ते इच्चासयेनाह- ‘कथमसङ्ख्येहि स्यादीनं सम्भवो’ति. अथ निस्सङ्ख्येहि होतुस्यादीनमसम्भवो उच्चं रुक्खस्सिच्चादोतु सङ्ख्यासम्भवे भवितब्बमेव स्यादीहिच्चाह-‘सङ्ख्यासम्भवेवे’च्चादि. वुत्तिगन्थस्साधिप्पायं विवरति ‘अञ्ञथे’ त्यादिना, किमेसमुप्पत्तियम्पयोजनं येनासङ्ख्येहि तदुप्पत्ति नो-नुमीयते च्चासङ्कियाह-‘तस्सञ्च सतिय’न्त्यादि, असति हि स्यादीनमुप्पत्तियमुच्चमादीनमसङ्ख्यानम्पदत्तं नत्थीति यो आदीसु पदस्मा परेसं तुम्हाम्हसद्दानं सविभत्तीनं वोनोआदिकं पदनिमित्तं कारियं न सियाति ‘उच्चं वो, उच्चं नो’तिआदयो पयोगा न सिज्झन्ति, सति तु स्यादुप्पत्तियं लुत्तेसुपि तेसु पदत्तनिप्फत्तियायेव तदुप्पत्तितो पदत्ते सिद्धे पदलक्खणं कारियं सिज्झतेवाति भावो. परेहि एत्थ ‘तस्सं सालाय’न्ति वचनिच्छायं ‘तत्र सालाय’न्ति यथा सियाति ‘‘अब्ययत्वा स्यादिनो’’ति (पा, २-४-८२) अब्ययतो परस्सित्थियमाप्पच्चयस्सापि लोपो विहितो, तेनाह- ‘असङ्ख्येहि’च्चादि, तदयुत्तन्ति आप्पच्चयस्स लोपविधान मयुत्तंत्यत्थो. अथ केनात्र आप्पच्चयो विधीयते येनास्सापि लोपो-नुसासीयते ‘‘इत्थियमत्वा’’ति (३-२६) चे नेतदत्थि, इत्थियमाप्पच्चयस्स विधानतो-सङ्ख्यानञ्चालिङ्गत्ता, तस्मा असङ्ख्येहि आप्पच्चयस्स सम्भवोयेव नत्थीत्यनत्थकमाप्पच्चयस्स लोपवचनन्ति नानत्थकं इत्थियन्ति (३-२६) हि गुणिप्पधानो निद्देसो इत्थत्तवति आप्पच्चयादयो विधीयन्ते ‘तस्सं सालाय (मिच्चे तस्मिं पदत्थे) तत्रे’ति असङ्ख्यमिदमित्थत्तवति वत्तते, तस्मा सियाये वेतस्मा आप्पच्चयोत्यवस्समाप्पच्चयस्स लोपो विधेय्योति यो मञ्ञते, तम्पति आह-‘यदीपि’च्चादि, विसेसाभिधानात्युपगमे वत्त मानोयमसङ्ख्यसमुदायो‘निद्देसो वत्तते’ति चोभयमिक्खते, इत्थियन्ति निद्देसस्स गुणिप्पधानत्तं साधेतुं ‘इत्थत्तवति हि आप्पच्चयादयो’तिआह, तत्रेतीमस्सासङ्ख्यस्स सालायं वत्तनतो आह- ‘इत्थत्तवति चा’ति, अयम्पसिद्धिरूपेन न वत्ततेति सम्बन्धो, यदि अयम्पसिद्धिरूपेन वत्तते, कुतो चरहि इत्थत्तावसायोत्याह- ‘इत्थत्तावसायो’च्चादि. इदानि जिनिन्दबुद्धिवचनमानीय तस्सा युत्तत्तमुब्भावयितुमाह- ‘योप्याहि’च्चादि, यदीपिच्चादि जिनिन्दबुद्धिवचनं, तस्साति इत्थत्तस्स, पदत्थो च इत्थत्तं सियाति योप्याहेति सम्बन्धो, गम्ममानत्थत्ता इतिसद्दाप्पयोगो, तस्सायुत्तन्ति तस्सेवं वादिनो जिनिन्दबुद्धिनो वचनमयुत्तंत्यत्थो, कुतोच्चाह- ‘एवं हि’च्चादि, यदि इत्थत्तस्स वाक्यत्थता इत्थिप्पच्चयनिवत्तिकता, एवं सति सालायमिच्चादिसद्दन्तरापेक्खा इत्थत्तप्पतीति तत्रेत्यादीसु सियाति अत्थो, नेव तथा पतीयतीति भावो, वुत्तमेवत्थं फुटयितुमाह- ‘तथाहि’च्चादि, अविद्दसुअयन्ति दिट्ठन्तो पञ्ञासो, अविद्दसु अयन्ति उभयत्राप्यत्रेकवचनसिस्स निवत्तिया कतं यमेकत्तं, तं सद्दन्तराद्यनपेक्खमेव पतीयतेत्यत्थो, इत्थत्त वुत्तिना सालादिसद्देन सामानाधिकरण्यं तत्रेत्येतस्साति एतावता आप्पच्चयो उप्पज्जतीति च न सक्का वत्तुन्ति दस्सेन्तो आह-‘समानाधिकरणत्तम्पि’च्चादि, समानाधिकरणत्तम्पीति (इत्थि) वुत्तिना सालादिसद्देन सामानाधिकरण्यम्पि, आप्पच्चयादीनं नाङ्गन्ति सम्बन्धो.

११९. एक

एवाति अनुवत्ततेएव, एकोत्थो यस्स पकत्यादिसमुदायस्स सो एकत्थो ‘अस्स चेकत्थसद्दस्स पवत्तिनिमित्तं ईयादि विधानन्त्याह- ‘एकत्थता ईयादिविधान’न्ति, ईयादिवुत्तियन्ति वत्तनं वुत्ति ईयादीनं वुत्ति, ईयादिविधाने सतित्यत्थो, समासतोति समासिता, तेनेवाति ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०) सुत्तेनेव.

१२०. पुब्ब

यदा चात्राधिसद्दप्पयोगो तदा तेनेव विभत्यत्थस्स वुत्तत्ता न सत्तमी पयुज्जते, यदा सत्तमी, न तदाधिसद्दो, तेना सकपदेनेव विग्गहो एवं दस्सनीयोति आह- ‘इत्थीसु कथा पवत्ता’ति, इत्थिसद्दतो सत्तमीभवने कारणमाह- ‘तंसमानाधिकरणत्ता’ति, तेन अधिसद्देन समानत्थत्ताति अत्थो.

१२१. नातो

सो च अमादेसो, आदेसस्सेवाति अंआदेसस्सेव, अपञ्चमियाति पञ्चमिं वज्जेत्वा. अञ्ञत्र विधीयमानो-यममादेसो पञ्चमियम्पटिसिद्धत्ता पञ्चमिया पटिसेधेन सयम्पि पटिसिद्धो नाम होतीत्याह ‘आदेसस्सेवायं पटिसेधो’ति, लोपपटिसेधस्स ‘नातो’ति पुब्बवाक्येन वुत्तस्स अयम्पटिसेधो नेति सम्बन्धो, अथ कथमिदमपञ्चम्यात्यमादेसेनेवातिसम्बन्धति न लोप पटिसेधेनाति परिभासमाह-‘अनन्तरस्स विधि वा होति पटिसेधो वा’ति, एत्थ अन्तरसद्दस्सानेकत्थत्तेपीहान्तराळवाचीति न विज्जते अन्तरम्मज्झमस्सेत्यनन्तरो, अन्तराळमत्तपटिसेधे पयोजनं नत्थीत्यन्तराळगतस्स विधिनो पटिसेधस्स चाभावानन्तरोत्युप चरीयते अनन्तरा गामात्यादि विय, दिट्ठत्ते पन मज्झस्स न विज्जते-न्तर मेसन्ति विग्गहे सुत्तेप्यनन्तरस्स विधानन्तरस्सापि दिट्ठत्ता द्विन्नमेकोप्यनन्तरोत्युच्चते, तेनेवानन्तरस्साति परिभासायमेक वचनं, इतिसद्दो इदमत्थे, इति इमाय परिभासायादेसेनाभिसम्बन्धतीत्यत्थो, तेनाति यथावुत्तपरिभासाय वसेन, येन कारणेनादेसेनाभिसम्बन्धति तेनात्यत्थो, अलोपोति लोप पटिसेधो, सामत्थियालद्धन्ति द्विन्नमत्थानं विधानाय द्वे वाक्यानि भवन्ति, तत्र ‘नातो’तीदं पटिसेधविधायकमेकं वाक्यं, ‘अमपञ्चमिया’ति दुतियममादेसस्स, तत्रापञ्चमियात्यादेसेनेवाति सम्बन्धति, वुत्तविधाना न लोपपटिसेधेन, तथासत्यमपञ्चमियातिदं वाक्यं यदि न विसेसत्थमालम्बते तमन्तरेनानुपपत्तितो-ञ्ञथा किन्त्यनेनात्थबलेन लद्धन्ति अत्थो, अलोपोति जोतेतीति सम्बन्धो, वाक्यभेदेन विवरणं कतं, न एकवाक्यत्तेनाति ब्यतिरेको एकवाक्यतायञ्हि कारिय द्वयस्सपि पञ्चमियम्पटिसेधो सिया ‘पञ्चमिं वज्जेत्वा तं कारियद्वयं वेदितब्ब’न्ति, यदिपि सिद्धाति सम्बन्धो, येन नाप्पत्तियात्यनेन ‘‘येन नाप्पत्ते विधिरारब्भते, तस्स बाधनम्भवती’’ति मम्परिभासमुपलक्खेति, किमत्थमिहायं परिभासा पठ्यते इह सत्थे-पवादा उस्सग्गे बाधन्तेति नियमो, तत्र चुस्सग्गा दुविधा नियतप्पत्तयो अनियतप्पत्तयो चेति, ये सब्बत्थापवादविसयम्पविसन्ति, ते नियतप्पत्तयो वुच्चन्ते, ये क्वचिदेवापवादविसयमवगाहन्ते, ते अनियतप्पत्तयो वुच्चन्ते, एवं दुविधेसुस्सग्गेसु ये-नियतप्पत्तयो, तेसमेव बाधनमिच्छीयते, न नियतिकानं, तेन तप्पदस्सनत्थमयम्परिभासा पठ्यतेति, येनेत्युस्सग्गस्स निद्देसो, नेति पटिसेधवाची निपातो, अप्पत्ते असम्फुट्ठे विसये इत्यज्झाहारियं, येन उस्सग्गेन नाप्पत्ते पत्तेएव सम्फुट्ठेएव विसयेत्यत्थो… ‘द्वे पटिसेधा पाकतमत्थं गमेन्ती’ति कत्वा, विधीयतीति, पटिसेधो विधानञ्च, आरब्भते विधी

यते पठ्यतेत्यत्थो, अनेनापवादविधिन्दस्सेति, तस्सेति आदोयेनेति निद्दिट्ठस्सउस्सग्गस्सबाधनम्भवत्यपवादेन, येन त्वप्पत्ते विसये आरब्भते तस्स बाधनं न भवतीत्यत्थो, कुतोति चे अनवकासत्ता, तथाहि यदि उस्सग्गेन सब्बो विसयो गहितो सिया, को-पवादस्सअञ्ञो विसयो सिया, तस्मा अनवकासत्ता (न) अप (वादे) पन तस्स बाधनम्भवतीत्यवसेयं, येन तुस्सग्गेन कोचि देवापवादविसयो-नुप्पत्तोसिया, नसब्बो, तम्पति सावका सत्ता तम्बाधतेति वुत्तं होति, ‘पञ्चपूलिमानये’त्यत्र पञ्चन्नं पूलानं समाहारोति विसेसनसमासो ‘‘नदादितोवी’’ (३-२७) समाहरणं समाहारोति समाहारस्सपि भावरूपत्ता आह ‘भावप्पधानत्तेपी’ति, गुणभूतदब्बानि पूलानि.

१२५. इम

सुत्ते अनित्थियन्ति किमत्थिय (मनेन) पटिसेधवचनेन, यतो इमस्सेत्वेवानित्थिलिङ्गेन निद्देसोति मनसिकत्वा आह-नामग्गहणे’इच्चादि, ‘‘नामग्गहणे लिङ्गविसिट्ठस्सापि गहण’’न्ति परिभासायं, तत्थ लिङ्गेन सुत्ते निद्दिट्ठतो अञ्ञेन केनचि विसिट्ठं नामं लिङ्गविसिट्ठं, तस्स, यत्थ सद्दसामञ्ञसन्निस्सयनं, तत्थ नामग्गहणे सतिलिङ्गविसिट्ठस्सापि गहणं होति… सामञ्ञे सब्बविसेसानुप्पवे सतोत्यधिप्पायो, इदमेवाति अनित्थियन्ति वचनमेव, ञापकन्ति पत्ति पुब्बको पटिसेधो, सो इत्थियम्पत्तियं सति अनित्थियन्ति कतो सियाति अनित्थियन्ति पटिसेधवचनमेवेमं परिभासं ञापेतीति अत्थो, इमिना इमिस्सा परिभासाय सामत्थियलद्धतं दस्सेति.

१२७. सिम्ह

अनपुंसकस्साति परियुदासोति अनपुंसकस्साति एत्थ नञ्सद्दस्स परियुदासो-त्थोत्यत्थो.

१२९. मस्सा

तन्नेतिआदिना कत्थचि परिभासावतिरनिच्चाति सूचेति.

१३०. केवा

होतु सितो-ञ्ञत्रके सति सादेसो, सिम्हि तु कप्पच्चया पठममेव कतो मस्स सादेसोति तप्पच्चये सति ‘केवा’ति किं सामञ्ञेन सादेसविधानेने त्यासङ्किय सुत्तस्स सामञ्ञ विधाने फलं दस्सेतुं ‘केनेकत्थतायं’त्यादिमाह, केनेकत्थतायन्ति कप्पच्चयेन सह णादिवुत्तियं, पुब्बभागस्साति असुभागस्स पदत्ताभावाति ‘‘एकत्थताया’’ति (२-११९) विभत्तिया पदत्तसाधिकायापगमेन पदत्ताभावा, पदसङ्खारनिबन्धनोति पद सिद्धि हेतुको, ‘‘निमित्ताभावे नेमित्तिकस्साप्यभावो’’ति ञायस्सायमत्थो ‘‘निमित्तं कारणं हेतूत्यनत्थन्तरं, निमित्तस्स अभावो निमित्ताभावो, तस्मिं निमित्ताभावे हेतुविनासेत्यत्थो, निमित्ता आगतो नेमित्तिको, फलभूतो धम्मो, निमित्ते भावो वा नेमित्तिको, निमित्तस्साभावे तं हेतुतो पवत्तस्स नेमित्तिकस्स फलस्साप्यभावो भवती’’ति, तथाहि छत्तनिमित्तछाया छत्तापायेन भवति, पदीपनिमित्तदस्सनं पदीपापाये न भाति, तथेहापि निमित्ततो पवत्तानं निमित्ताभावे अभावोयेव युत्ति माति मञ्ञते, अञ्ञत्रचाति सितो अञ्ञत्र च.

१३१. तत

त्यएतानं तकारस्स परिच्चागाय ‘ततस्सा’ति वुत्तं.

१३२. टस

इमिस्सायात्यादीसु ‘‘स्सं स्सा स्साये’’त्यादिना (२-५२) इ, ‘‘तदादेसा ते विय होन्ती’’ति परिभासतो साद्यादेसीनं गहणास्सायादेसादीनं गहणसम्भवेपि किं स्सायादिग्गहणे न सुत्तगुरुकरणेने त्यासङ्किय‘स्सायादिग्गहण’मिच्चादि, वुत्ति गन्थो वुत्तोति दस्सेतुमाह-‘ननु चे’त्यादि, टसस्मादिकं ‘टसस्मास्मिन्नन्नास्विमस्स चा’ति वत्तब्बं, नमादीनम्पि विधिग्गहणाय [नादीनम्पविग्गहाय (पोत्थके)], तस्सा

देसिनो आदेसो तदादेसो, तस्स, तस्स आदेसिनो गहणं तग्गहणं, तेन.

१३४. दुति

अञ्ञथाति गुरुनिद्देसमकत्वा अञ्ञेन लहुप्पकारेन निद्दिसने सति, एकविभत्तिनिद्दिट्ठत्ताति‘दुतियायोस्सा’ति एकविभत्तिया निद्दिट्ठत्ता, अञ्ञथातिआदिना नेकदेसोतिवचनपरियन्तेनेतेन ‘न त्वेकविभत्तियुत्तान’न्ति परिभासेकदेसस्स अधिप्पायो पकासितोति ञातब्बं, एतदेवानुवत्ततीत्यनेन तु ‘‘एकयोग निद्दिट्ठानम्पेकदेसो-नुवत्तते’’तीमस्स, एकविभत्तियुत्तानं एकदेसो नानुवत्ततेति योजना परिभासायं, ञापेतीति पुब्बे विय सामत्थियेन ञापेति.

१३९. नाञ्ञं

अप्पधानप्पटिसेधतो सब्बादीनं तदन्तविधिना भवितब्बं, अञ्ञथा हि सब्बादिग्गहणे को पसङ्गो पियसब्बादीनं, यतो अप्पधानप्पटिसेधो, करीयते तेन परमसब्बेइच्चादि होतीति दस्सेतुमाह-‘अप्पधानप्पटिसेधो’इच्चादि.

१४०. तति

यत्थाति यस्मिं कत्तरि करणे वा, कत्तरि ततियासिद्धिमाह-‘करोति’च्चादि, करोतिम्हि करधातुम्हि गम्ममाने, मासेन कताति पाठेन भवितब्बं… मासेन कतानं पुब्बानन्ति वत्तब्बत्ता, पुब्बभावेति पुब्बभवने मासस्स करणत्तं, एत्थ तु मासेन करणभूतेन पुब्बभूतानन्ति अत्थो, तेनेवेत्थापि भवन्तीति पाठेन भवितब्बं.

१४१. चत्थ

चस्स अत्थो चत्थो, सोयेवाति एत्थ समासस्स परामासो, चत्थो एत्थ सम्भवति किन्तु सब्बादि न चत्थसमासविसयोति पाठेन भवितब्बं.

१४४. मना

किं बहुलंविधाना ‘वुद्ध्यभावो’ [ओत्थाभावो (पञ्चिकायं)] ति पाठेन पयोजनं येने तदत्थमेव ‘‘सुमेधादीनमवुद्धि चे’’ति गणपाठो कतो, हेमसद्देन हेममयानि गहितान्यभेदेनत्याह- ‘हेममयानी’ति, कप्पन सद्देन सीसालङ्कारजालानि गय्हन्ति, तानियेव वाससानि पटा तंसरिक्खताय, सकत्थेपि यथागमम्भवन्तीति सम्बन्धो, बाणादीसु अभिधेय्येसु मनादीसु न पट्ठीयन्तीति योजना, बाणादीसुति बाण सद्दक्खयादीसु, अहसद्दस्स मनादिकारियासम्भवा अहसद्दो मनादीसु न दट्ठब्बो, रहसीति निपातत्ता इकारस्स च असब्भवा रहसद्दो च मनादीसु न दट्ठब्बोति सज्झाहारो सम्बन्धो वेदितब्बो, इकारस्स कच्चायने स्मिनो करीयमानस्स इकारादेसस्स च, रहतिसद्दस्स निपातत्तं सभावतो पकासेतुं ‘रहसीत्यादि’माह, रहोसद्देति एत्थ रहसद्दोति पाठो-वगन्तब्बो, तेनाति येन अहसद्दस्स मनादिकारियासम्भवो रहसीतिच निपातो, तेन, इहमनादीसु.

१४६. भव

गेति गसञ्ञे परे, कुतो-नुइच्चादो भो’इति बहुवचनन्तो निपातो, तथासति ‘तयोजना’ति युज्जति, तञ्च निपातत्तं समत्थेतीति [निपातमत्तेति] दस्सेतुमाह- ‘बहुत्ते’च्चादि.

१४८. न्तस्सं

सत्तम्यन्तं भवतीति सेसो, ननुचन्तस्साति वुत्ते न्तन्तुप्पच्चयोवावसीयति, न तदन्तविधीति [न्तन्तुप्पच्चयोव नावसीयति, तदन्तविधिपीति पाठेन भवितब्बं] आह- ‘न्तप्पच्चय स्सेवे’च्चादि, सुतत्ताति सोतविञ्ञाणेन गहितत्ता पच्चक्खत्ताति वुत्तं होति, अनुमितस्स ‘‘विधिब्बिसेसनन्तस्सा’’ति (१-२६) लिङ्गतो तदन्तसङ्खात अत्थदस्सनसङ्खातअनुमानञ्ञाणेन विञ्ञातस्साति अत्थो.

१५४. राज

दळ्हो धम्मो धनु अस्स दळ्हधम्मा. राजादीस्विमप्पच्चये पठिते

तदन्तो पच्चयग्गहण परिभासाय गय्हती त्याह- ‘इमिना इच्चादि.

१६२. ल्तु

पच्चयइच्चादिना ‘‘पच्चयग्गहणे यस्मा सो विहितो तदादिनो तदन्तस्स च गहण’’न्ति ञायं दस्सेति, तत्थ यतो विहितो तं विना न भवति पच्चयोत्यनेन ञायेन पत्तोयेवात्थो आख्यायते ‘पच्चयग्गहणे यस्मा सो विहितो, तदादिनो गहण’न्ति, ‘‘विधिब्बिसेसनन्तस्से’’ति तदन्तग्गहणंत्याख्यायते ‘तदन्तस्स च गहण’न्ति, सो पकतिविसेसो आदि यस्स समुदायस्स सो तदादि, सो पच्चयो-न्ते यस्स समुदायस्स सो तदन्तो, तादिसस्स तदादितदन्तसमुदायविसेसस्स गहणं, न तु तदन्तमत्तस्सेत्यत्थो, इह तु तदन्तग्गहणमेवानुरूपन्ति’ दस्सेतुमाह-‘‘कत्तरि ल्तुणका’’ति इमिना त्यादि, तदादितदन्त समुदायस्स तु गहणे फलं ‘ब्यजिगिसी’तिआदीसु दट्ठब्बं, तञ्च ‘‘तुंस्मा लोपोचिच्छायं ते’’ति (५-४) सुत्ते सयमेव वक्खति.

१६५. सलो

कच्चायने ‘‘सकमन्धातादीनञ्चे’’ति (२-३-४४) सुत्तितं, सोपि ल्त्वन्तोयेवात्यभिमतसिद्धीति दस्सेतुं वुत्तियमुदाहटंत्याह- ‘सकमन्धातु’इच्चादि, ल्त्वन्तो मन्धातुसद्दो अत्थीति ‘सकमन्धातु’ सद्दोपि ल्त्वन्तोति सज्झाहारो पदसम्बन्धो दट्ठब्बो, ततोपीति न केवलं कत्तुतोव, मन्धातुसद्दस्स ल्त्वन्ततं साधेत्वा सकमन्धातुसद्दम्पटिपादेतुं ‘सब्बेस’न्तिआदिमाह.

१६९. टप

सङ्ख्यासद्दो यदीपि सङ्ख्याने वत्तते, तथापि सङ्ख्यानद्वारेनिधसङ्ख्येय्ये वत्ततीत्याह-‘चुद्दसहि सङ्ख्याही’ति पाठेन भवितब्बं, चुद्दससद्दवचनीयाव पञ्चादिसङ्ख्या, यतो सङ्ख्यासद्दो नेह परिग्गहितोति.

१७५. दिवा

दिवसतो स्मिनो टिम्हि पुब्बसरलोपे दिवि.

१८१. योनं

दुतियाग्गहणेनाति ‘दुतियायोस्स ने वा’त्येवं सुत्त रचनायं दुतियाग्गहणेन.

१८५. नाम्हि

एनादेसस्सासम्भवाति नास्स स्मादेसत्ता.

१८७. गस्सं

उभयविकप्पोति समासासमासपक्खद्वयविधानं, कच्चायनवुत्ति कारस्स विप्पटिपत्तिमावीकत्तुमाह-‘कच्चायने’च्चादि, इत्थिपुमन्नपुंसक समूहोति एत्थायन्तेसं साधनक्कमो ‘द्वन्दछट्ठीहि समासे इत्थिपुमनपुंसकसमूहो’ति ठिते ‘‘समासे च विभासा’’ति (२-२-३५) पुमन्तस्स अमादेसे ‘‘वग्गन्तं वा वग्गे’’ति (१-४२) निग्गहीतस्स वग्गन्तो.

१९२. पुम

कम्मादित्ता एनस्सापि अभावपक्खेति ‘‘ना स्से नो’’ति (२-८०) कम्मादितो नास्स एनादेसकरणतो वुत्तं.

१९७. इमे

आदेसो कथनं, अन्वादेसो-नुकथनमिच्चाह-‘अन्वादेसो कथितानुकथन’मीति, कथितस्सानुकथनं कथितानुकथनं, अनेन च नेह पच्छा उच्चारणमत्तमन्वादेसो, किञ्चरहि एकस्साभिधेय्यस्स पुब्बसद्देन पटिपादितस्स दुतियम्पतिपादनमन्वादेसोति वदति, तेनेह न भवति ‘देवदत्तं भोजय, इमञ्च यञ्ञदत्त’न्ति, केनचि विसेसन्तरयोगेन कथितस्सानुकथनं अन्वादेसोति सम्बन्धो. कथम्पन विसेसन्तरयोगो गम्यतेच्चाह- ‘सामत्थिया’ति, केनचि विसेसेनायोगे वुत्तस्सेव पुनब्बचनानुपपज्जनं सामत्थियं, तेनेवाह- ‘अञ्ञथे’च्चादि.

१९८. किस्स

नविरुज्झतीति इमिना ‘‘इत्थियमत्वा’’ति (३-२६) सामञ्ञेन विधानतो स्याद्यन्तमज्झेपि इत्थियम्पच्चयो नविरुज्झतीति वदति.

२०४. नम्हि

ननु यथाक्कमं नंविभत्तिक्कमेनापि सम्भवति, तथासति ‘द्विन्नं सद्दानं द्वेआदेसा कमेने’च्चेव कस्मा वुत्तं त्यासङ्कियाह ‘न नंविभत्तिक्कमेनापी’ति. कारणमाह- ‘तस्सानपेक्खितत्ता’ति, इमिना निस्सयकरणमेका सत्थिया युत्तीति दस्सेति, अपेक्खिते कथं भवेय्या त्याह- ‘यदि हि’च्चादि, अपेक्खिति यथाक्कमं, एवमञ्ञते ‘‘किञ्चापि जातिनिद्देसेन द्वेपि नं रूपानि गय्हन्ति, तथापि ‘तिचतुन्न’न्ति विय ब्यत्तिनिद्देसोव यथाक्कमोपकारीयमानान, मनुदेसस्स तथा विञ्ञयमानत्ताति नंसुइच्चेव वदेय्य, न तथा वुत्तं, ततो-वसीयते ‘न यथाक्कममेत्थापेक्खित’न्ति.

२०५. न्त

ननु न्तन्तूनन्ति तदन्ता गय्हन्ति पच्चयग्गहणपरिभासाय, तथा सति कारियित्तेन तदन्ताव गय्हन्ति कथं न्तन्तूयेवा त्यासङ्कियाह- तेयेवे’च्चादि, पच्चक्खतायाति [सुतथाय-पञ्चिका] सुतत्ता, बलवत्ता तेयेव कारियित्तेन गय्हन्तीति सम्बन्धो, न तदन्ता, दुब्बलाति ब्यतिरेकं वत्वा दुब्बलत्ते कारणमाह- ‘अनुमितत्ता’ति, अनुमितत्तं साधेतुमाह- ‘अनुमिताहि’च्चादि, भविभत्तीनन्ति पाठो युत्त तरो, तस्स अन्तादेसे अकारेति सम्बन्धो.

२१९. योम्हि

योम्हीति सत्तम्यन्तजातिनिद्देसा लब्भमानत्थवसेन ‘पच्चेक’न्ति वुत्तियं वुत्तं, तेनेवाह पञ्चिकायं- ‘कथमिदमवसीयते योम्हीति निद्देसा’ति, तस्सदानि अत्थम्पकासेतुं ‘पच्चेकन्ति एकेकस्मि’न्तिआदि वुत्तं. एकेकस्मिं योम्हि द्विन्नं आदेसानं सम्भवा आदेसीनम्पि बहुत्तसम्भवोति सुत्ते ‘द्विन्न’न्ति बहुवचननिद्देसो, वुत्तियम्पन पच्चेकं योम्हि पच्चेकं द्विसद्दसम्भवा ‘द्विस्सा’ति वुत्तं, दुतियायम्पि दुवे द्वे.

२२८. नास्मा

पकतवसेनाति तुम्हाम्हानमादेसानमधिकतवसेन, कममनतिक्कम्म न भवन्तीति सम्बन्धो.

२३०. चंवा

कच्चायनाचरियो तुम्हाम्हेहि पराय चतुत्थी छट्ठी सविभत्तिया ‘‘सस्सं’’ति (२-३-३) सुत्तेन अमादेसं विधाय ‘तुम्हं अम्ह’न्ति बहुवचनरूपानि साधेति… एकस्मिम्पि अत्तनि गुरुआदिके च गारव वसेन बहुवचनरूपदस्सनतोति दस्सेतुमाह-तुम्हं अम्ह’न्तिआदि, तस्सायुत्तत्ता ‘तमयुत्त’न्ति वत्वा अयुत्ततं साधेति ‘एवं हि’च्चादिना, इमस्मिम्पन सत्थे एकस्मिम्पि सब्बथा बहुवचन रूपसाधनक्कमं दस्सेतुं ‘इध पना’तिआदिमारद्धं.

२३२. अपा

नेनाति नकारेन, पदसञ्ञाविधाय कवचनाभावेपीति पाणिनि यानमिव स्यादित्याद्यन्तानं पदसञ्ञाविधायकस्स सुत्तस्स अभावेपि, अन्वत्थवसेन पदन्ति गय्हमाने अतिप्पसङ्गोपि सियाति आह-‘रुळ्हियावातिप्पसङ्गा भावो’ति, आख्यातं साब्ययकारक विसेसनं वाक्यन्ति केचि, एकाख्यातिकं वाक्यन्त्यपरे, तं सब्बं एकतो सङ्गहेत्वा ‘पदसमूहो वाक्य’न्ति वुत्तिकारेन वुत्तन्ति दस्सेतुमाह- ‘साब्यये’च्चादि, आख्यातं त्याद्यन्तमाहु, अब्ययमसङ्ख्यं, आख्यातं साब्ययं सकारकं सविसेसनञ्च वाक्येसञ्ञं भवतीत्यत्थो, विसेसनन्ति कारकविसेसनस्स किरिया विसेसनस्स च सामञ्ञेन गहणं, साब्ययं-सद्धिं वचति, सकारकं ओदनं पचति देवदत्तो पचति, सकारकविसेसनं-मुदुं विसदमोदनम्पचति, दस्सनीयो देवदत्तो पचति, सकिरियाविसेसनं- मुदुं पचति, मन्दं पचति, पदसमूहो वाक्यन्ति वुत्ते अयम्पि अधिप्पायविसेसोवसीयतीति वत्तुमाह-वत्तु’मिच्चादि, यथेच्चादिना अनेकाख्याति कम्पि गुणप्पधानभावे नोपकारतो वाक्यमेकम्भवति… पद समूहो वाक्यन्ति वुत्तत्ताति वदति, यथा वाक्यनानत्तन्ति सम्बन्धो. इहापीति वत्तुमिच्छितत्थेत्यादोपि.

२३३. योनं

हिग्गहणे पञ्चमीहिस्सापि गहणम्भवेय्याति सुत्ते ‘अपञ्चम्या’ति वुत्तं, तुम्हेहि पुञ्ञं पसुतं अनप्पकन्ति गाथापादे तुम्हेहितिआदिसू तत्ता न वोआदेसो, तुम्हे तिट्ठथ नगरेति पुब्बवाक्यतो वाक्यन्तरत्ता एकवाक्यता नत्थि, तुम्हे विय दिय दिस्सन्ति अम्हे विय दिस्सन्तीति विग्गय्ह ‘दिस-पेक्खणे’ इच्चस्मा ‘‘समानञ्ञभवन्तयादि तूपमाना दिसा कम्मे रीरिक्खका’’ति (५-४३) कप्पच्चये ‘‘नते कानुबन्धनागमेसू’’ति (५-८५) एत्ताभावे ‘‘स्यादिस्यादिनेकत्थ’’न्ति (३-१) समासे च ‘एकत्थतायं’’ति (२-११९) विभत्तिलोपे च ‘‘सब्बादीनमा’’ति (३-८६) आ ‘तुम्हादिसान’मिच्चादि.

२३५. अन्वा

पच्छा आदेसो अन्वादेसोति गहिते कथितानुकथनन्ति कथं ञायतीति आह- ‘पच्छा कथनञ्च कथितापेक्खन्ति कत्वा’ति.

२३६. सपु

सह विज्जमानो पुब्बो यस्स सो सपुब्बो.

२३७. नच

अपरम्परयोगप्पतिपत्यत्थन्ति ‘गामनगरानं चेना’तिआदिना वुत्तस्स परम्परयोगस्स अग्गहणत्थं.

२४०. नसा

जटा अस्स अत्थीति जटिलो, सोव जटिलको, जटिलकाति एकत्थे निदस्सितविसेसवचनं, माणवकाति विय न सामञ्ञवचनं, असत्ते सम्पत्तेति इदं ‘‘आमन्तणं पुब्बमसन्तं वा’’ति (२-२३९) सुत्तस्स सामञ्ञता वुत्तं, सामञ्ञवचनस्स पटिसेधोति इमिना विसेसवचने जटिलकइच्चत्र ‘आमन्तणं पुब्बमसन्तं वा’’तीमस्स पत्तिन्दस्सेति, देवदत्तादिसामञ्ञवचनेति देवदत्तो देवदत्तसद्दो आदि यस्स, तञ्च तं सामञ्ञवचनञ्च, तस्मिं देवदत्तादिसामञ्ञवचने माणवके माणवकसद्दे परभूते सति, उभिन्नम्पि असत्तेति इमिना इदं दीपेति ‘‘देवदत्ताति विसेसवचनत्ता पटिसेधाभावा पुब्बपरानमुभिन्नम्पि ‘‘आमन्तणं पुब्बमसन्तं वा’’तीदं पप्पोती’’ति.

इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं

दुतियकण्डवण्णना निट्ठिता.