📜
३. ततियकण्डवण्णना
१. स्यादि
यस्सातिकमावट्ठितस्सयोआदिअक्खरसमुदायस्स, किन्तन्ति आह- ‘इद’मिच्चादि, इदन्ति यथावुत्तं स्यादिसमुदायरूपं, अवयवेन विग्गहो समुदायो समासत्थो, समुदाये पवत्ता सद्दा अवयवेसुपि वत्तन्तीति स्यादिसद्दो सिआदिके अवयवेपि वत्तते, विधिग्गहणञायेनाति ‘‘पच्चयग्गहणे यस्मा स विहितो तदादिनो तदन्तस्स च गहण’’न्ति ञायेन. स्यादि अन्ते यस्स तं स्याद्यन्तं. ननु च ‘‘स्यादिस्यादिनेकत्थ’’न्ति सामञ्ञेन वुच्चमाने यंकिञ्चि स्याद्यन्तं येनकेनचि स्याद्यन्तेन सहेकत्थीभावमरहति, तथाहि यथा गामगतोतिआदो, तथा पस्स देवदत्ते गामं, गतो यञ्ञदत्तो गुरुकुलन्ति आदोपि समासो त्यासङ्कियाह-‘सामञ्ञेन वुत्तेपि’च्चादि, यस्स स्याद्यन्तस्सयेन स्याद्यन्तेन सम्बन्धो, तेन स्याद्यन्तेन सहतं स्याद्यन्तमेकत्थम्भवतीति सम्बन्धतो विञ्ञायति अवसीयतीति यस्सात्यादिस्वत्थो, तथा च गामगतोत्यत्रत्थीमेस-मञ्ञमञ्ञापेक्खालक्खणो सम्बन्धोत्येकत्थीभावो, ततोयेवेत्थाहु-
नियतं साधनं साध्ये, क्रिया नियतसाधना;
सन्निधानेन मेतेसं [चेथिस्सा (पोत्थके)], नियमो-यम्पकासतीति.
अयमेत्थ अत्थो ‘‘यतो गाममिच्चेतं साधनं साध्यं किरियं तंब्यपदेसजाननयोग्यमपेक्खते गतोति, अतो साधनं कार कं ¶ साध्ये किरियाय नियतं, यतो च किरिया सयं साधनमपेक्खते किं गतोति, अतो किरियापि नियतं साधनमेतिस्साति नियतसाधना होति अयं यथावुत्तो नियमो अञ्ञमञ्ञापेक्खावसेन वत्तमानो एतेसं साध्यसाधनानं सन्निधान मत्तेन अञ्ञमञ्ञतो पकासती’’ति. पस्स देवदत्त गामं, गतो यञ्ञदत्तो गुरुकुलंत्यत्र तु गामन्ति साधनं पस्सेति साध्यमपेक्खते, गतोति गमनकिरिया तु गुरुकुलमपेक्खते, ततो च गामगतानं वाक्यन्तरावयवानं नत्थेवापेक्खाति न भवति समासो, सब्बत्थेवमूहनीयं, सम्बन्धो हि अञ्ञमञ्ञापेक्खालक्खणो सम्बन्ध्यन्तरतो-नवट्ठितं निवत्तेत्वा विसेसे निवेसेति, तथाच वुत्तं–
तस्स त्वाकङ्खतो भेदे, या परिप्लवमानता;
विसेसे तं निवेसेन्तो, सम्बन्धोवावछिन्दतीति.
भेदे विसेसे गामन्तेतं सामञ्ञं विसेसापेक्खं ‘गाममासीसति, जहाति, गतो’ति, तथा ‘गतो गामं, वनं, गुरुकुल’न्ति वेवमाकङ्खतो-भिलसतो तस्स तु पधानपदस्सुपसज्जनपदस्स च या परिप्लवमानता अनवट्ठितता तं विसेसे विसिट्ठे सम्बन्धिनि निवेसेन्तो पतिट्ठपेन्तो सम्बन्धोवानेकप्पकारो क्वचि साध्यसाधनभावलक्खणो क्वचि पकतिविकारभावसभावो क्वचि सस्सामि सम्बन्धरूपो अवछिन्दति सम्बन्ध्यन्तरतो निवत्तेतीति अत्थो, यतो-यमपेक्खा वाक्यकालेयेव निरूप्यते, ततो यत्थात्थि पदानमपेक्खा, तत्थ समासावगमो, यत्र तु नत्थि, तत्र न भवतीत्यनुपदिट्ठो विसयविभागो ञायतेति भावो, बाले अबुधेतु निस्साय विचित्तो समासविधानलोपादिनानेकप्पकारो पटिपत्तिया साधुसद्दपरिजाननत्थमुपायो सम्भवति, परमत्थतो तु सद्दन्तरत्ता अच्चन्तं [अञ्ञत्तं] वाक्यसमासानं भेदो, न हि वाक्ये दिट्ठपदानि समासे सन्ति, तथा च वुत्तं–
बाले निस्सायुपायो-यं, विचित्तो पटिपत्तिया;
भेदो वाक्यसमासानं, च्चन्तं [ञ्ञत्तं (पोत्थके)] सद्दन्तरं यतोति.
अतोयेवाति ¶ यतो सामञ्ञेन वुत्तेपियस्सयेन सम्बन्धोतेन सह तदेकत्थम्भवतीति सम्बन्धतो विञ्ञायतीति नानिट्ठं किञ्चिपीह होति, अतोयेव हेतुतोति अत्थो. ब्यपेक्खा सामत्थियपरिग्गहायेति पदानमञ्ञोञ्ञाकङ्खा ब्यपेक्खा, साव सा मत्थियं, तस्स परिग्गहाय. समत्थवचनं न कतन्ति पाणिनियेहि विय ‘‘समत्थो पदविधी’’ति (पा, २-१-१) समत्थवचनं न कतं. समत्थो पद विधीति परिभासायमयमत्थो ‘‘विधीयते [विधीयतीति (पोत्थके)] विधि, पदानं विधि पदविधिसमासादि, योकोचीह सत्थे पदविधि,सो समत्थो विग्गह वाक्यत्थाभिधाने (सत्ति) वेदितब्बो’’ति, तादिसपरिभासाय ब्यापारतो तेसं ‘पस्स देवदत्त गामं, गतो यञ्ञदत्तो गुरुकुलं’ त्यादो नानिट्ठप्पत्ति, सामत्थियञ्चेत्थ द्विधात्युपगम्यते वाक्ये ब्यपेक्खावुत्तियमेकत्थीभावो चेति [वुत्तियमेकत्थीभावो वाक्ये ब्यपेक्खाचेति (पोत्थके)]. तत्थ पठमस्स परिग्गहं वचनमन्तरेन पटिपादिय दुतियस्स परिग्गहमिदानि वचनेन पटिपादयमाह- ‘एकत्थी भावो’च्चादि, एकत्थीभावो भिन्नत्थानं साधारणत्थतावसेन पवत्तिविसेसो, वाक्ये हि साधारणत्थता नत्थि भिन्नत्थत्ता, अतोयेवेत्थ भेदनिबन्धना छट्ठ्युपजायते ‘रञ्ञो पुरिसो’ति, वुत्तियन्तूभयपदब्यवच्छिन्नत्थाभिधानतो साधारणत्थता भवति, इदं वुत्तं होति ‘‘समासे विसेसनं विसेस्समनुपवीसति एकीभवति विसेसनं, वाक्ये तु विसेसनं विसेस्सतो विसुंयेवा वतिट्ठते’’ति. द्वन्दसमासस्स तु पदानं विसेसनविसेस्साभावेपि सकलपदत्थप्पधानत्ता ‘रञ्ञो गो च अस्सो च पुरिसो चा’ति वाक्यतो ‘रञ्ञो गवास्स पुरिसा’ति समासस्स विसेसो एकत्थी भावलक्खणो भवत्येव, तथाहि तत्थ वाक्ये भिन्नत्थनिबन्धन समुच्चयपटिपादनाय चसद्दो पयुज्जते, समासे तु नप्पयुज्जते, एकत्थ वचनेनेवाति ‘‘स्यादिस्यादिनेकत्थ’’ त्येकत्थवचनेनेव, एकत्तीभावोयेव भवतीति सेसो, एवकारो न वाक्ये तथाहि दीपेति. वाक्ये कथन्ति आह- वाक्ये’तिआदि.
वाक्येति विग्गहवाक्ये, विसेसेन गय्हति ञायत्यनेनेति विग्ग- हो ¶ , सो च तं वाक्यं चेति विग्गहवाक्यं, विसेसेन वा गहणं विग्गहो, तदत्थं वाक्यं विग्गहवाक्यं, तस्मिं, कायं ब्यापेक्खाति आह-‘भेदादिलक्खणा’ति, आदिसद्देन संसग्ग भेद संसग्गानञ्च गहणं.
तत्थ सान्तरेहि साम्यन्तरेहि च ब्यावुत्ति छेदो, संविसेस सामिविसेसानं सम्बन्धो संसग्गो, तदाह- ‘तथाहि’च्चादिना, भेदको ब्यावत्तको, अत्थगहितोति कारणवसेन भेदवादिना गहितो, यदेच्चादिना संसग्गवादिनो-धिप्पायमाह यदा तूभयम्पिच्चादिना उभयवादिनो, अभिमतोति ‘‘पाक्कडारासमासो’’च्चनेन (२-१-३) पाणिनिना इच्छितो. पाक्कडाराति ‘‘कडारा कम्मधारये’’च्चनेन (२-२-३८) कडारासंसद्दना पगेवाति अत्थो.
‘पुथ भिन्नो अत्थो येसं पदानं तानि पुथगत्थानि, वाक्ये हि रञ्ञो पुरिसो तेत्थ राजसद्दो राजत्थमेव वदति, पुरिससद्दो पुरिसत्थमेव, वुत्तियन्तु राजपुरिसोतेत्थ राजसद्दोपि पुरिसत्थमेव वदतीति द्विन्नमेकत्थीभावो भवति, अञ्ञोयेवावयवत्थान्वितो समुदायत्थो पातुभवतीति तदपेक्खाय चेकत्थीभावो वुच्चते, जहमानसकत्थवुत्तिमभ्युपगम्म वुत्तं- ‘विसेसनस्स सकत्थ परिच्चागेने’च्चादि, अतोयेव परो चोदेस्सति ‘ननु चे’च्चादिना. एकत्थीभवनं समसनन्ति इमिना एकत्थन्ति समासोति नात्थन्तरन्ति दीपेति.
जहमानानि पदानि सकत्थं यस्सं (सा) तथा वुत्ता, नाच्चन्ताय जयातीति एवम्मञ्ञते ‘‘परिच्चागमत्तमभिसन्धाय जहमानसकत्थंत्युच्चते, न तु सब्बथा परिच्चागोपरोपकाराय तस्सोपादानतो, सब्बथा च सकत्थपरिच्चागे परोपकारासम्पादनतो-नुपादानमेव पयोजनाभावा तस्स सिया’’ति, थपति वड्ढती. अत्थन्ति राजसद्दवाच्चं. अच्चन्तपरिच्चागेपि न दोसो… वाक्ये दिट्ठस्सुपसज्जनस्स वुत्तियं सोयेवायन्त्यन्वयावसायतो तदत्थाव गतियाति दस्सेन्तो आह- ‘अथ वे’च्चादि.
सोयेवायन्त्यज्झवसायो-न्वयो, सोयेवायं राजसद्दो यो वाक्यताले दिट्ठोति वोहारीनमेकत्तावसायेनासत्यपि (राजसद्दस्स)त्थे ¶ पुरिसस्स विसेसनम्भविस्सतीति भावो, एत्थेव दिट्ठन्तमाह- ‘यथे’च्चादि.
२. असं
अब्ययन्ति यदञ्ञेसं पसिद्धन्ति लिङ्गवचनभेदेपि ब्ययरहितत्ता उपसग्गनिपातानं परेहि अब्ययसञ्ञाकरणतो अब्ययन्ति परेसं पसिद्धं, तेसन्त्वयं समासो अब्ययत्थपुब्बङ्गमत्ता अनब्ययं अब्ययम्भवतीति अब्ययीभावो पसिद्धो, असङ्ख्यस्स सुतत्ता तस्सेव विभत्यत्थादयो विसयभावेन विसेसनानीति विञ्ञायन्तीत्याह- ‘असङ्ख्ये’च्चादि, इमिना नेमेसमासत्थाति दीपेति.
तावसद्दस्स कमवुत्तियं यो-त्थो सम्पज्जते तमाह- ‘विभत्य’च्चादि, विभत्यत्थे उदाहरित्वाति विभत्यत्थविसये वत्तमानस्सासङ्ख्यस्स इत्थिसद्देन समासमधित्थीति उवाहरित्वा, निच्चयमासान मविग्गहो, असकपदविग्गहो वा युत्तो, अञ्ञथा अनिच्चतापत्तीत्याह- ‘निच्चसमासत्ता’इच्चादि.
असकपदेन अनत्तनियपदेन अञ्ञपदेन विग्गहो असकपदविग्गहो, तेन, एत्थ हि यथा कुम्भस्स समीपंत्यञ्ञपदवाक्ये समीप सद्देनुपसद्दवचनीयस्स वुत्तत्ता उपसद्दो नप्पयुज्जते, यथा इत्थी सूति एत्थाधिसद्दवचनीयस्सा (धा)रत्थस्स सत्तमिया वुत्तत्ता नाधिसद्दोति ‘इत्थीसू’ति अञ्ञपदवाक्यं वुत्तं, कथापवत्ताति त्वाधेय्यो पदस्सनं, एवं सब्बत्थोन्नेयं, असकपदविग्गहेनात्थोव वुत्तो,
अधिसद्दस्स पन पुरतोवट्ठितस्साधारे वत्तमानस्स तंसमानाधिकरणेन सत्तम्यन्तेनित्थिसद्देन सह समासोति दस्सेतुमाह-‘अधिसद्दो’च्चादि.
स्यादिलोपोति अधिसद्दतो इत्थिसद्दतो च परेसं सत्तमी बहुवचनानं लोपोति अत्थो. अत्त (भाव) सम्पत्तीति सरीरसम्पत्ति अधिप्पेताति ब्रह्मसद्दस्स सरीरं अत्थोति आह- ‘ब्रह्मं सरीरन्ति, कत्थची उत्तरपदत्थप्पधानत्तावासङ्ख्यसमासस्स ‘सम्पन्नं ब्रह्म’न्ति विग्गहो वुत्तो.
समासविभत्तियाति ¶ समासतो उप्पन्नविभत्तिया, सकलो पदेससकलो, परिग्गहापेक्खाति अभ्युपगमापेक्खायाति अत्थो, अभ्युपगमेपि हि परिग्गहसद्दो–
सपथे परिवारे च, मूलाभ्युपगमेसु च;
रविम्हि राहुगहिते, दारेसु च परिग्गहो’’ति निघण्टु.
सकलस्स भावो साकल्यं-सकलसद्दप्पवत्तिनिमित्तं, तम्पन निस्सेस [मतनिस्सेस (पोत्थके)] ग्गहणा पुथु भवतीत्याह- ‘असेसग्गहण’न्ति, तिणानं साकल्यन्ति विग्गहो, तिणसद्देन हि तिणसहितानि गहितानि, तेनेव वक्खति ब्यतिरेकनये- ‘तं सब्बं तिणसहितमज्झो- हरती’ति, सतिणमज्झोहरतीतेत्थाधिप्पायत्थ माह-‘यावा’तिआदि.
तिणसद्दो उपलक्खणं सेसा-नज्झोहारियानं, तेनाह ‘तिणादिकम्पी’ति. परिग्गहापेक्खायन्तभूतस्स गहणत्थं ‘‘अब्ययं विभत्तिसमीपा’’दिसुत्ते ‘साग्यधीते’ति निप्फादनत्थमन्तवचन मुदाहतम्पाणिनिना, तम्पि साकल्येयेवाहरितुं [साकल्लेनोदाहरितुं] साग्यधीतेत्यूदाहटन्ति दस्सेतुं ‘ततो’त्यादि वुत्तं.
ततोति यतो सकलसकले न वत्तति, परिग्गहापेक्खाय समत्तिया अन्ततो सकासा साकल्यं न भिज्जतेति सम्बन्धो, समत्थियम्पि अन्ते उदाहरणन्ति सेसो.
अग्गिपरियन्तन्ति अग्गिअत्थो गन्थो तादत्थिया अग्गि, सोपरियन्तो-स्स अज्झेयस्साति अग्गिपरियन्तं, यत्तकस्साज्झेयस्स परिग्गहो, तस्स अग्गि परियन्तो, अग्गिना परियन्तभूतेन सहितो सकलोति विग्गहो, अग्गिनो साकल्यन्ति वा.
सद्दिकानन्ति ब्याकरणञ्ञूनं. अत्थाभावेइत्यत्थग्गहणं इतरेतराभावे धम्माभावे च मा सियाति, अतोयेव चोच्चते ‘अथेतरेतराभावे’इच्चादि, इतरस्मिं इतरस्स अभावो इतरेतराभावो, गो अस्सो न भवतीति हि अत्थन्तरत्तं निसेधीयते, न वत्थुभावो, ब्राह्मणो न भवतीत्यत्रपिब्राह्मणत्तधम्मो ¶ निसेधीयते, न वत्थुभावो, परत्तातिआदिना विप्पटिसेध विसयमाह.
अतिक्कमाभावेती एत्थ अतिक्कमाति पञ्चमिया असमासनिद्देसोति आह- ‘अतिक्कमा’ति, न पनुप्पन्नस्स पच्छाति इमिना अतिक्कमाभावो नाम उप्पन्नस्स पच्छा अभावोति दस्सेति.
नित्तिणन्ति उत्तरपदत्थप्पधानो-सङ्ख्यसमासो. सम्पतिसद्दस्स सामञ्ञवचनत्तेपि इधाधिप्पेतं कालं दस्सेतुमाह- ‘उपभोगस्से’’च्चादि, उपभोगो कम्मसाधनो लहुपावुरणस्स नायमुपभोगकालोति विग्गहो, (अति) लहुपावुरणन्ति रूपसिद्धीति दस्सेतुं लहुपावुरणस्सातिआदि वुत्तियं वुत्तं.
योग्गं रूपन्ति विग्गहे अनुरूपं, ननु चात्र निच्चसमासत्तासपदविग्गहेन भवितब्बंत्यासङ्कियाह-‘विच्छाय’मिच्चादि, अनुसद्देन हि योगे विच्छायं ‘‘अनुना’’ति (२-१०) दुतिया विधीयते, वाक्येयेवास्स च पयोगो नाञ्ञत्रेति वाक्यम्पि भवतीति मञ्ञते. सकिखीति एत्थापि ‘‘अकाले सकत्थे’’ति (३-८१) सहस्स सो.
सदिसो किखियाति एत्थ किखिया पसिद्धभूताय साधियस्स साधनभावेन गहिताय सधम्मत्तेन कोचि साधियो सदिसोति वुत्तोति किमिध सदिसो अप्पधानं [पधानमेवाति अत्थो] तथा सति पुप्पपदत्थप्पधानेनासङ्ख्यसमासेन सकिखीति एत्थ न भवितब्बन्ति आह-‘ननुचे’त्यादि, किखियाति सम्बन्धे छट्ठी, एत्थ पन सदिसत्तस्स किखीया-प्पटिबद्धत्ताप्पधानत्तं. नेतदत्थीतिआदिना यथावुत्तं चोदनं परिहरति.
यथा देवदत्तोति एत्थ यदि समासो भवेय्य, देवदत्तेन सदिसो यथादेवदत्तन्ति भवेय्य, पटिसिद्धत्ता पन (न) समासोति, किखीति मक्कटस्साभिधानं. जेट्ठानुक्कमेनाति वुत्तत्ता अनुजेट्ठन्ति ततियन्तता गम्यते. चक्केन युगपदि सचक्कं.
४. यावावधारणे
अमत्तानं यत्तको परिच्छेदो यावामत्तं.
५. पय्यपाबहितिरो पुरेपच्छावापञ्चम्या
पञ्चम्याति ¶ कस्मा वुत्तं ननु अवुत्तेपि तस्मिं वक्खमाननयेन पञ्चम्यन्तत्ता पञ्चम्यन्तेहेव समासो विञ्ञायतीत्यासङ्कियाह‘यदिपि’च्चादि. तथापिच्चादिना परिहरति, होतु कामं ‘परिपब्बतं विज्जोतते’ति दुतियानिसेधाय, अञ्ञत्र कथन्ति आह ‘इह चे’त्यादि.
आचत्तारो वाति आसद्दो वाक्ये, सरणे वा, गामो बहि तिट्ठतीत्यत्थो, पुरतो गामम्पस्साति वदन्तो पुरेत्यत्थप्पघानोयन्निद्देसो, नसरूपप्पधानोति दस्सेति, अभिमुखे गामम्पस्सात्यत्थो. अवुत्तानमेतान्युपलक्खणानि, तस्मा ‘तिरो गामम्पस्सा’तिपि वुत्तं होति, तिरियतो गामम्पस्स, पच्छतो गामम्पस्साति अत्थो.
अपसद्दयोगे निच्चपञ्चन्तस्स विकप्पेन समासविधानावाभवनेनोदाहरणं दिन्नं (एत्थ) पञ्चम्याति पयोजनाभावेपि अञ्ञदत्थं करियमानमिहाप्यत्थवन्तं होति.
६. समी
‘‘अनु यं समया’’ति (२-१-१५) च ‘‘यस्स चायामो’’ति (२-१-१६) च पाणिनिनो वचनद्वयं, अयमेतेसमत्थो ‘‘यस्स समया समीपवाची अनुसद्दो, तेन सह समस्सतेति च, अनु यस्सायामवाची, तेन स्याद्यन्तेन सह समस्सते’’ति च. वत्थुतो तु सामीप्यायामवन्तानमनिद्देसेपि सामत्थिया तदाक्खेपोति दस्सेन्तो आह-‘समीपायामान’मिच्चादि.
सम्बन्धित्ताति सम्बन्धिसद्दा सकत्थमिव नियतपटियोगिनमाक्खपन्ति… तेन विना तेसं सकत्थाभावा. आयामो दीघता, ‘‘यस्स समीपायामेस्वनु’’ति यथावुत्तसुत्तद्वयमाक्खेपेनुपदिसति, वनस्स सामिप्यमनुवनं, ‘‘असङ्ख्यं विभत्तिसम्पत्तिसमीप’’ इच्चेव (३-२) सिद्धेपुन समीपग्गहणं विकप्पत्थं, तेन वनस्सानुति वाक्येनापि भवितब्बं.
गङ्गाय ¶ आयामो अनुगङ्गं, भागवुत्तिकारो ‘‘लक्खणेने’’ति वत्तते. यस्सायामवाची अनु, तेन लक्खणेन समस्सते अनुगङ्गं बाराणसी, गङ्गाय लक्खणभूताय पसिद्धायामगुणाय बाराणसी लक्खीयते यावायतायामा गङ्गा तावायम्पीति सभावतो तूपमानोपमेय्यभावो समासे पतीयते गङ्गा विय दीघा’’ति लक्खियलक्खणभावं वण्णेति. एवं सति बाराणसीति पठमा नोपपज्जतेति मञ्ञमानो आह-‘गङ्गाया मेन युत्ता ‘‘त्यादि. अनुगङ्गं बाराणसियाति बाराणसिया गङ्गायामो लक्खणन्ति अत्थो.
७. तिट्ठ
अकतसमासाचाति अनेन इमिना कतसमासतं दीपेति, तिट्ठन्तीति इदंन्तप्पच्चयन्तस्सात्थपदन्ति दस्सेतुमाह-‘‘न्तोकत्तरि वत्तमाने’’तिच्चादि, (५-६४) आयतीतीमस्सात्तपदं आयन्तीति, पुम्भावाभावो नीपातना, अकारो च निपातना ‘‘गोत्व चत्थे चा लोपे’’त्यत्र (३-४६) ‘नाञ्ञासङ्ख्यत्थेसू’त्यनुवत्तनतो.
लूनयवादीनमेत्थ निपातना कालेपि नपुंसकलिङ्गत्तं, संहटायवा यस्मिं काले संहटयवं, उम्मत्तगङ्गन्ति सञ्ञायमञ्ञपदत्थे वाधिकारेपि निच्चसमासो, न हि वाक्यं सञ्ञाति, आदिसद्देन‘समस्स सोभनत्तं सुसम’मिच्चादीनञ्च सङ्गहो, पभावनं पकासनं.
८. ओरे
ओरं गङ्गाय, पारं यमुनायाति समासे कते निपातना एकारो, तेनेव वुत्तियं वुत्तं ‘एकारन्तत्तं निपातनतो’ति, वुत्तिविकप्पनत्थतोति वुत्तिया विकप्पो अत्थो यस्साति विग्गहो.
१०. अमा
सोचेकत्थीभावो विसिट्ठो-भिमतोति सम्बन्धो, मुहुत्तन्ति अच्चन्तसंयोगे दुतिया, पादिसमासं कत्वाति आसद्दस्स हरसद्देन वुत्तिसद्देन [वुत्तिपदेन (पञ्चिका)] किरियाख्याप्यतेति असत्युपसेचनादिकिरियायं ¶ सङ्खारकं सङ्खारियं वा न भवति, अत्थिचेह तदुभयं, ततो तेसं सम्भवायेव समासन्तोभूतकिरिया गम्यतेति मञ्ञते, तथाहि दधिभोजनंत्यादो वुत्ते अध्यादिनो सङ्खारकत्तं भोजनादिनो च सङ्खारियत्तं पतीयते, न चोपसेकादिमन्तरेन सङ्खारियसङ्खारकभावो-त्थीति सामत्थियायेवुपसेकादिप्पतीति.
तदपेक्खायाति गम्ममानोपसेचनादिकिरियापेक्खाय. पाणिनियेहि अत्थेन ‘एतस्सिद’न्ति अत्थे निच्चसमासो-भिमतो सब्बलिङ्गता च, तथा वचनाभावमिह मनसिकत्वा ‘कथ’मिच्चादिना वुत्ति यंवुत्तंचोदकवचनमाहरित्वा तत्थाधिप्पायंविवरति ‘एवमञ्ञते’च्चादिना, विधानं कतन्ति एवमञ्ञतेति सम्बन्धो, तत्थेच्चादिना अञ्ञ पदत्थे भविस्सतीत्येत्थाधिप्पायं विवरन्तो निच्चसमासतं सब्बलिङ्गतञ्च पटिपादयति, वाक्यनिवत्तिसिद्धायेवाति.
अत्थसद्देनावगतत्थताय एतस्साति वत्तुमयुत्तन्ति ‘एतस्स अत्थो’ति वाक्यनिवत्ति सिद्धायेव, कथञ्चिपि चतुत्थ्यन्ता भिन्नत्थस्स समासे कतेपि तत्थ विरोधमाह- ‘चतुत्थ्यन्तस्से’त्यादि.
वचनम्पीति ‘‘अत्थेन निच्चसमासो सब्बलिङ्गताच’’इति (३-१-३६) वाक्यकारेन पतिट्ठितवचनम्पि, पाणिनीयानं ‘एतस्स इद’न्ति अत्थे समासे कते यो-त्थो सम्पज्जति, अञ्ञत्थसमासेपि सोयेवत्थोति दस्सेति ‘यो’ इच्चादिना, अनुपादापरिनिब्बाननिमित्तं वायामोच्चादिना योजेतब्बं… तंनिमित्तत्ता वायामादीनं, तेसं कथादीनन्ति एत्थ तेसं वायामादीनन्ति वत्तब्बं… वायामोत्यादिना वुत्तत्ता सो च तन्निमित्तं होतेव, अयमेत्थाधिप्पायो ‘‘एतस्स इदन्ति वाक्ये अत्थेन समासे सब्बलिङ्गता च ‘एतदत्थो एतदत्था एतदत्थ’न्ति वायामादयो च समासत्था होन्ति, एतं अनुपादापरिनिब्बानमत्थो पयोजनमेतस्स एतिस्सा एतस्साति अञ्ञपदत्थेपि एसं पदानं सोयेवत्थोति नात्थभेदो’’ति.
इदञ्च ‘‘अविप्पटिसारत्थानि खो आनन्दं कुसलानि, अविप्पटिसारो पामोज्जत्थाय…पे… विमुत्तिञाणदस्सनं अनुपादापरिनिब्बानत्थाय एतदत्थो ¶ वायामो एतदत्था कथा एतदत्था मन्तना एतदत्थं सोतावधान’’न्तिआदि (तिकङ्गुत्तर, आनन्दवग्ग) पाळिं निस्साय वुत्तं.
पाणिनियेहि ‘‘कत्तुकरणे कितन्तेन बहुल’’न्ति (२-१-३२) कितन्तेन ततियासमासविधाना तत्थेव बहुलग्गहणेन ‘गामनिग्गता’दीसु समासो वुत्तो, तेनेत्थान्तोदाहरणानं द्विन्नमधिकत्तं, समासाभावो-भिमतोति पाणिनीयेहि ‘‘पूरणगुणसुहितत्थसदब्ययतब्बसमानाधिकरणेने’’ति (२-२-११) सुत्ते गुण इतिवचनेनाभिमतो, सदिति सञ्ञा तेसं न्तमानानं.
सो कथन्ति इह ‘भावतित्तत्थेही’ति भावप्पच्चयन्तेनेव समासपटिसेधविधाना ‘ब्राह्मणस्स सुक्का’ इच्चादो सो समा सप्पटिसेधो कथं सिज्झतीति अत्थो.
गुणत्तनियेवाति गुणसभावे एव, अभिमतोति वात्तिककारस्साभिमतो ‘‘तदवट्ठेहि च गुणेही’’ति, तसद्देनास्स गुणस्स परामासो तस्मिंयेव गुणे अवतिट्ठन्तीति तदवट्ठा, गुणेयेव गुणातिट्ठन्ति न कदाचिपि सोयमित्यभेदा दब्बवुत्तयो सुक्कादयो विय ते तदवट्ठा गुणा गन्धादयो, तदवट्ठितेहि गुणेहि छट्ठी समस्सतेति वत्तब्बन्ति अत्थो.
आभिमतोति ‘‘पूरणा’’दिसुत्ते अब्ययग्गहणेन, देवदत्तस्साति छट्ठिया गुरुम्हि सापेक्खत्तेपि गुरुसद्दस्स सम्बन्धिसद्दत्ता सकत्थे [वाक्ये] विय वुत्तियं ब्यपेक्खा-याहानितो वुत्तिसब्भावं वचनन्तरेन साधेतुमाह- ‘तथाचाहू’ति.
सात्थेवाति सकत्थे विय, अस्साति सम्बन्धिसद्दस्स, सामत्थियं गमकत्तञ्चत्थीति पदानमञ्ञोञ्ञापेक्खालक्खणं सामत्थियं सामत्थियाभावेपि विग्गहवाक्यत्थस्स गमकत्तं वा अत्थीति अत्थो, गुरुनो कुलं दासस्स भरियाति विग्गहो, अथात्र ब्राह्मणस्स उच्चे’इच्चादो सामत्थियं गमकत्तं वा नत्थीति कुतो-वसितं, येन तदाभावात्र ¶ समासाभावो वण्णीयतेच्चाह-‘सामत्थ्यादिनोत्वि’च्चादि.
समासाभावो-भिमतोति ‘‘पूरणा’’दिसुत्ते समानाधिकरस्सापि उपादानतो. सेहीति अत्तनियेहि, नाभिमतोति ‘‘चयुत्तेहि सेहि असमासितेहि छट्ठीसमासप्पटिसेधोवत्तब्बो’’ (वा) त्यनेन, पुथगत्थताय [भिन्नत्थतायं-वुत्ति] मिच्चस्सविवरणं गवादीनमसमासेति, एवमस्सादीनं समासेनालन्ति सम्बन्धो.
योगीनन्ति इतरीतरयोगीनं, अनेनेतरेतरयोगचत्थसमासं वदति. वुत्तिहोतीत्यस्स विवरणं छट्ठीसमासो भवतीति, एकत्थीभावेइच्चस्स विवरणं गवादीनञ्च चत्थसमासे सतीति.
रुळ्हित्ताति समासस्सेव कीळावाचकत्तेन जीविकाय च पच्चाय कत्तेन पसिद्धत्ता, न वाक्यस्साति ‘उद्दालपुप्फभञ्जिका’त्यादो रुळ्हीवसेन निच्चसमासो भविस्सतीति तत्र किं वचनेनेति मञ्ञते, सरसि रुळ्हन्ति विग्गहो.
अयम्पन अमादिसमासो कम्मधारयदिगुसमासाति सब्बेपि परेसं तप्पुरिससदिसत्ता तप्पुरिसा, यथा हि तस्स पुरिसो तप्पुरिसोति उत्तरपदत्थप्पधानो, तथा ते सियुं, सङ्ख्यापुब्बत्त नपुंसकत्तसङ्खातेहि द्वीहि लक्खणेहि गच्छति पवत्ततीतिदिगु.
११. विसे
किन्तं विसेसन मिच्छाह-‘यमि’च्चादि, यं अवत्थापयति तं वुच्चतीति सम्बन्धो, किन्तं विसेस्समिच्चाह-‘यदनेके’च्चादि, यं अवत्था पीयते तमभिधीयतेति सम्बन्धो, नन्वेकत्थेनेत्युच्चमाने विसेस्सेनेति कथमवगम्यते, यतो एवं विवरितवा त्यासङ्कियाह- ‘यदिपि’च्चादि.
सम्बन्धिसद्दत्ताति एवं मञ्ञते ‘‘सम्बन्धिसद्दा सकत्थमिव नियतम्पटि-योगिनमाक्खिपन्ति… तेन विना तेसं सकत्थस्सासम्भवाति, विवरितवाति विवरित्थ, एकत्थेनेतीमस्स समानाधिकरणेन सह समासो ¶ होतीति एवं साज्झाहारो अत्थो वेदितब्बो, अत्थसद्दस्सानेकत्थत्ता विसेसेति ‘अत्थो अभिधेय्यो’ति. कथं तेनत्थो वुच्चतीत्याह- ‘अधिकरीयति’च्चादि.
विसेस्सस्स समानाधिकरणत्तञ्च विसेसनापेक्खन्ति सम्बन्धो. विसेस्ससद्दस्स विसेसनेन सह समानाधिकरणत्तं विसेसन सद्दापेक्खन्ति एवमेत्थ अत्थो दट्ठब्बो, तत्थ कारणमाह- ‘सम्बन्धा’ति, अधिकरणस्स समानत्तं नाम भिन्नानं सम्बन्धीनं भवति, सम्बन्धिनो च सम्बन्धमन्तरेन न होन्ती [होति (पोत्थके)] ति विसेसनविसेस्सानं सम्बन्धो विञ्ञायते, एवं विञ्ञाता तस्मा सम्बन्धाति अत्थो.
सद्दब्यतिरेकेन हेत्थ अत्थानं विसेसनविसेस्सभावो न सम्भवति, तथा हि ‘नीलमुप्पल’न्ति पञ्च वत्थूनि सन्निहितानि नीलन्ति नीलत्तं गुणसामञ्ञं, नीलो गुणो, तदाधारो दब्बन्ति तीणि, उप्पलन्ति उप्पलत्तं उप्पलजाति, दब्बञ्च तन्निस्सयोति द्वे.
तत्थ उप्पलजाति गुणजातीनं [नीलजातिउप्पलजाभधनं (कातन्तटीका)] ताव न सम्भवति विसेसनविसेस्सभावो जातिया निग्गुणत्ता, नीलत्तस्स च नीलगुणे समवायिनो, उप्पलत्तस्स च उप्पलदब्बे समवायिनो समानाधिकरणत्तम्पि नत्थि, उप्पलजातिया नीलस्स च गुणस्स अत्थि समानाधिकरणत्तं… नील मुप्पलन्ति पवत्तिनिमित्तानं उप्पलजातिनीलगुणानमेकमधि करणंनिस्सयोति, विसेसन विसेस्सभावो तु नत्थि जातिया अनीलत्ता, गुणदब्बानन्तु सम्भवतिविसेसनविसेस्सत्तं दब्बस्सानेकगुणत्ता, समानन्तु तेसम्परमधिकरणं ततियं नत्थि, येन समानाधिकरणत्तं सिया, एवं नीलदब्ब उप्पलदब्बानम्पि अञ्ञमञ्ञपरिहारेन वत्तुमिच्छितानं न विसेसन विसेस्सभावो, नापि समानाधिकरणत्तं, कस्मा अञ्ञमञ्ञासम्बन्धतो अपेक्खाभावतो, वुत्तपटिपक्खतो पन वक्खमाननयेन सद्दानमेव सामानाधिकरण्यं विसेसनविसेस्सत्तञ्च वेदितब्बं, तेनेवाह-‘अतोयेवे’च्चादि.
अतोयेवाति यतो विसेस्सस्स समानाधिकरणत्तं विसेसनापेक्खं, अतोयेव हेतुतोति अत्थो, भिन्ननिमित्तप्प युत्तानमेवाति ¶ सामञ्ञेन नीलगुणाधारे दब्बे गुणेयेव वा नीलसद्दस्स, उप्पलसद्दस्स च सामञ्ञेन गुणवति दब्बे वत्तमानत्ता अञ्ञमञ्ञेसु भिन्नेसु सद्दप्पवत्तिया कारणेसु पयुत्तानं सद्दानमेव [निट्ठानमेव (पोत्थके)].
समानाधिकरणत्तन्ति नीलुप्पलसद्दानं विसुंविसुं योगे विसिट्ठदब्ब वाचित्तस्सासम्भवा, नीलञ्च तं उप्पलं चेति सामानाधिकरण्ये सन्निपतिते सति सम्भवा एवं तत्थ विसिट्ठे वत्थुम्हि पवत्तानं तेसं समानत्थता, एवकारेन ब्यवच्छिन्नमत्थं दस्सेतुमाह-‘नत्वभिन्ने’च्चादि.
ननुचेत्यादि चोद्यं, सीसम्पातीति सीसपा रुक्खविसेसो, नयिद मेवमिच्चादि परिहारो.
अथ तुच्चतेइच्चादिना परस्स वचनावकासमासङ्कते, विसेसवुत्तीति फलस्स रुक्खस्स च सामञ्ञसद्दत्ता भावेन विसेसे वुत्ति, इमेसन्ति सीसपादीनं न समोधारिताति न निच्छिता, सामञ्ञवुत्तियेव समोधारिताति अधिप्पायो, अवसिता निच्छिता वुत्ति येसं सीसपादीनं ते अवसितवुत्तयो, पयतनं विना तदा पप्पोति चाति सम्बन्धो, पयतनन्ति ‘सामत्थियलद्धेपिविसेस्से’तिवचनं. तञ्चनत्थिच्चादि परिहारो, सरूपमत्तकथनायाति वुत्तत्थानम्पि सरूपमत्तकथनाय ‘पूपे बहू आनये’ति यथा, एवं जातीयकन्ति सरूपकथनप्पकारयुत्तं. उपसंहरमाह-‘तदेव’मिच्चादि, निपातसमुदायोवायं वुत्तेन पकारेनेत्यस्स अत्थे वत्तते.
अञ्ञतरसम्भवेपि तन्निवत्तिया वचनसब्भावं दस्सेतुमाह- ‘अथपि’च्चादि, अञ्ञतरसम्भवेपीति विसेसनस्स विसेस्सस्स वा सम्भवेपि, यत्रप्युभिन्नमत्थि विसेसनविसेस्सभावसम्भवो तत्थपिताव बहुलंवचनतोव निवत्ति होति, किम्पना-ञ्ञतरसम्भवेति दस्सेतुमाह-‘यथा पुण्णो’इच्चादि, एत्थ पन अञ्ञेपि पुण्णनामका सन्तीति ब्यभिचारसम्भवा उभिन्नम्पि विसेसनविसेस्सभावसम्भवे बहुलंवचनमेव समासं निवत्तेति, एवं विधेपीति अञ्ञतरसम्भवेपि, न ¶ केवलं विसेसनविसेस्सभावसम्भवे, अथ खो एवं विधेप्यञ्ञ तरसम्भवेपित्यविसद्दस्स अत्थो.
यज्जेवमिच्चादि पच्चेकं विसेसनविसेस्सभावे सति अनिट्ठा पादनचोदना, पच्चेकं विसेसनं सिया उभिन्नम्पि विसेसनत्ता, तत्थ दोसमाह-‘विसेस्सस्सच पुब्बनिपातो’ति, चो-वधारणे, वत्तब्बन्तरसमुच्चये वा, कुतोच्चाह- ‘नाग्गहिते’च्चादि, इति कारणे, अतो किमनिट्ठमायात मिच्चाह- ‘उप्पलनीलन्तिपि सिया’ति, इत्थञ्चरहि किन्त्याह- ‘नीलुप्पलन्ति चे’च्चादि. परिहारमाह-‘नेसदोसो’च्चादि, उपपत्त्यन्तरमाह- ‘अथ चे’च्चादि.
अञ्ञमञ्ञानुपकारित्ताति अञ्ञमञ्ञस्स विसेसनविसेस्सत्ते नानुपकारित्ता सप्पधानत्ताति अत्थो, अथ द्विन्नम्पि अप्पधानत्तं कस्मा न सिया त्याह- ‘अप्पधानत्तेपि’च्चादि, सकसकप्पधानापेक्खावन्तानन्ति सकेसके पधाने अत्तनि अपेक्खावन्तानं. अथ कुतो दब्बस्सेव पधानत्तमसितं, न तु गुणस्सेत्यासङ्किय ञायमुपनिस्सयति ‘अथ चे’त्यादिना. छागोत्यजो वुच्चते, तं सेतवण्णमालभेथ मारेय्य, फुसनं वा करेय्याति अत्थो, आपुब्बो लभि हि मारणे फुसने च वत्तते, देसनायन्ति [चोदनायन्ति चोदनावाक्य (पोत्थके)] वेदवाक्येति अत्थो, कुतो छागतो-ञ्ञो नालब्भतेच्चाह- ‘न हि’च्चादि.
छागाभावेति सेतगुणयुत्तस्स छागस्साभावे, पिट्ठपिण्डिमालब्भाति सेतगुणयोगेन विट्ठपिण्डिं आलम्भ, न च नालम्भते तस्मा गुणो अप्पधानन्ति अज्झाहरितब्बं.
पुन चोदेन्तो आह- ‘ननु चे’च्चादि, अथेत्यधिप्पायमासङ्कते, अनिट्ठमापादयति नीलसद्देपि पसङ्गो’ति, कुतोच्चाह- ‘सोपिहि’च्चादि, इदं वुत्तं होति- ‘‘उप्पलसद्दो जातिवाची, न तु दब्बवाची, जाति विसिट्ठदब्बवाचित्ता यदि दब्बवाचीति वुच्चते, तदा नीलसद्दोपि गुणविसिट्ठ दब्बवाचित्ता दब्बवचनमापज्जतीति इमेसं न कोचि विसेसो’’ति, परिहरन्तो आह ‘नेदमत्थि’च्चादि, अपायिनो अपगन्तारो दब्बाति गम्यते, कुतोच्चाह- ‘सतीपि’च्चादि, इति कारणे.
विसेसनमेकत्थेनेति ¶ सिद्धेपि पपञ्चत्थं परिप्फुटत्थञ्च उदाहरणबहुत्तं दस्सेतुं पाणिनियेहि बहुं सुत्तितं, सब्बस्सेतस्स पच्चक्खातभावं दस्सेतुं वुत्तियमुदाहरणमत्तं दस्सितं, तदिदानि ब्याख्यातुकामो आह- ‘पुब्बकाले’च्चादि, छिन्नोच विसेसनन्ती सम्बन्धो ‘‘पुब्बकालेक सब्बधुरपुराणनवकेवलानि समानाधिकरणेने’’ति (२-१-४९) ते समेत्थ सुत्तं, तत्थेकादीनं वुत्तियमुदाहरणानि न दस्सितान्युपलक्खणतोव विञ्ञायन्तीति दस्सेतुमाह- ‘एके’च्चादि, एको च सो पुरिसोचात्यादिना विग्गहो उपलक्खणत्तायेव च ‘सत्त च ते इसयो च सत्तिसयो’च्चादिकञ्च दट्ठब्बं.
उपमीयते परिच्छिज्जते-नेनेत्युपमानं, उपमीयतीत्युपमेय्यं, तेसं उपमानोपमेय्यानं साधारणो यो धम्मो सामतातेन विसिट्ठं यदुपमेय्यं, तं वचनेनेत्यत्थो उपमानोपमेय्यच्चादि कस्स, समासो भवतीति सेसो, कारणमाह- ‘विसेसे’च्चादि, विसेसापरिग्गहाति विसेसनन्त्येव सामञ्ञेन परिग्गहा, एवम्भू तस्सापीति उपमानरूपस्सापि. ननु सत्थीसद्दस्ससत्थियं वुत्ति सामासद्दस्स तु देवदत्ताय, अतो ब्यधिकरणत्ता कथमेत्थ समासोच्चासङ्कीयाह- ‘यदे’च्चादि, समानो धम्मो सामत्तादि यस्स सो सधम्मो, तस्स भावो साधम्मियं सामत्तं, तस्मा देवदत्तात्थे वत्तते उपचारवसेन, सामासद्दोपि गुणवचनोपि सामत्तं वत्वा सद्धादित्तवसेनाभेदोपचारेन वा देवदत्तायं वत्तते, ननु च सामासद्दस्स देवदत्ताभिधाने चरितत्थताय सत्थी गुणेन निद्दिट्ठात्यनियतगुणप्पतीतिप्पसङ्गो नेकगुणाधारत्ता सत्थियात्यासङ्कियाह- ‘यदिपि’च्चादि.
इहाति निद्धारणे, एतेसं गुणानं मज्झेति अत्थो, इह वा सत्थियं, सामगुणवन्तताय सामायाति गम्यते, पसिद्धिवसेनाति सत्थिसामात्यत्रोपमानं सत्थी, उपमेय्या देवदत्ता, पसिद्धन्तुपमानं भवति नाप्पसिद्धं… पसिद्धसाधम्मिया साध्यु साधनमुपमानन्ति कत्वा सत्थियेव सामङ्गुणेन पसिद्धा न देवदत्ता, तस्मा सामगुणप्पसिद्धियाति अत्थो. साध्युते उपमीयतेनेनेति साधनमुपमानं, साध्यते ¶ उपधीयतेति साध्यमुपमेय्यं, पसिद्धस्स साधम्मियं तेन, साध्यस्साप्पसिद्धस्स कस्सचि साधनं साध्यसाधनं. यत्रत्विच्चादिना बहुलंवचनसामत्थिया सामञ्ञवचनेनेव समाससब्भावं वत्वा अञ्ञेनासब्भावमुदाहरणेन फुटयितुं ‘फाला इव तण्डुला’त्यादि आरद्धं.
तण्डुलसद्दोति उपमेय्यभूततण्डुलसद्दो, तण्डुलत्तम्पि वत्वा दब्बे पवत्तो सामञ्ञवचनो नतु भवतीति सम्बन्धो, दब्बेति तण्डुलदब्बे फालदब्बे च.
उपमानोपमेय्यसाधारणसूरत्तादिधम्मवचनाप्पयोगेति उपमानोपमेय्यानं साधारणो यो विसारदत्तादिधम्मो तब्बचनस्स ‘मुनि अयं सीहो विय विसारदो’त्यादो विसारदादिसद्दस्साप्पयोगेति अत्थो, केसञ्चिति केसञ्चि सद्दानं मज्झे, विसेस्सत्तमेव फुटयति. ‘तथा चे’त्यादिना, विसेसनविसेस्सानं यथिट्ठत्ता निच्चं सीहादीनं विसेस्सतायेव वचनिच्छाति पुब्बनिपातत्ताप्पसङ्गोति भावो, उपपत्यन्तरमाह-‘विसेसनस्सेवे’च्चादि, यदिपि सीहो विसेसनमेव न विसेस्सं, तथापि बहुलाधिकारा विसेसनस्सापि परनिपातोति भावो.
अथात्रापि विसेसनन्तेव समासप्पटिपादने’मुनि अयं सीहोव विसारदो’च्चादो सामत्थियतोव समासाप्पसङ्गेपि उपमानो पमेय्यानं साधारणविसारदत्तादिधम्मवचनाप्पयोगे सति तप्पसङ्गाभावत्थं वचनमारब्भनीयन्ति चोदेति ‘ननुचे’त्यादिना, सामत्थियतोति सामञ्ञवचनप्पयोगे सापेक्खत्ता समासाप्पसङ्गोति सामत्थियं तस्माति अत्थो. सामञ्ञप्पयोगत्थन्ति समासवाक्ये सामञ्ञवचनस्स सूरत्तादि(नो), अप्पयोगत्थं, तथा हिच्चादिना सामञ्ञसद्दप्पयोगे सामत्थियतो समासासब्भावा सुत्तन्तरस्सानारब्भनीयभावं साधेति.
विसेसानन्तब्भावाति सामञ्ञस्स समासे अन्तोभावेपि तिखीणत्तादितो विसिट्ठस्स सूरस्सादिवचनीयस्स विसेसस्स समासे अनन्तोगधत्ता अप्पसङ्गो सापेक्खमसमत्थन्ति. अथेति ‘सच्चमेत’न्तिआदिं ¶ परवचनमासङ्किय वदति, एवमादिसिज्झनत्थं समासोति (ञापनत्थं) आरब्भनीयम्भवतीति सम्बन्धो.
पधानस्साति ‘रञ्ञोपुरिसो-भिरूपो’तेत्थ अभिरूपसापेक्खस्स पुरिसस्स विसेसनत्तेनेवा [विसेसनं तेनेवा (पोत्थके)] प्पधानं, समासावयवभूतं राजानं पति विसेस्सभावेनाविफलितसकत्थताय पधानभूतस्स पुरिसस्स. आदिसद्देन ‘राजपुरिसस्स दस्सनीयस्स गेह’न्ति सङ्गण्हाति.
एत्थ हि गेहम्पति विसेसनभावेनाप्पधानत्तेपि राजानम्पति पधानभूतस्स पुरिसस्स सापेक्खस्सापि समासो होतेव. इदञ्चञापनत्थं वचनारम्भप्पयोजनञ्च, कारणमाह- ‘गमकत्ता’इच्चादि.
गमकत्ताति विग्गहवाक्यत्थस्स वुत्तियम्पतीयमानत्ता गमकत्तं तस्मा, नचेह गमकत्तमत्थीति ‘मुनि सीहोव सूरो’त्यत्र तु वाक्यतो योत्थो पतीयते, नायं ‘मुनि सीहो सूरो’त्यतो गम्यतेति गमकत्तं नत्थी-ति अत्थो, तथाहि मुनिसीहसद्देनेवो पमानोपमेय्यभावनिमित्तस्स विसारदत्तस्स सभावेनेवोपादानतो विसारदसद्दस्स तेन सम्बन्धाभावो.
अपवग्गो निब्बानं, वाक्यमेवेति एवकारेन ब्यवच्छिन्नमत्थम्पदस्सयमाह- ‘वुत्तिनिवत्तेती’ति बहुलाधिकारतो विञ्ञायति, ननु चात्र विसेस्सभावासम्भवाप्पसङ्गोयेव वुत्तियाति चोदेति. ‘ननुचे’त्यादिना.
पुण्णताब्यभिचाराति पुण्णतासङ्खातस्स बालादिअवत्थाविसेसस्स अविनाप्पवत्तितो ब्यभिचारी हि विसेस्सम्भवति यथा नीलतायुप्पलं, परिहरति ‘नेदमत्ति’च्चादिना, मन्ताणिपुत्तानं अनेकत्ताति केवलं मन्ताणिया पुत्तो पुण्णोयेवाति अभावा तेसं बहुभावतो, अत्तनो अत्तनो गहस्स पतयोति गहपतीनं बहुत्तं पाकटमेव.
वुत्तियेवेति एवकारेन ब्यवच्छिन्नमत्थमाह-‘वाक्यं निवत्तेती’ति. विसिट्ठजातिवचनाति वुत्तं कण्हसप्पजातिया लोहितसालिजातिया च विसिट्ठत्ता.
तच्छको ¶ सप्पोति ब्याख्येयमुपनिक्खिप्पचोदयमाह- ‘ननु चे’च्चादि. तच्छकभावानपेतोति बालयुवत्तादिसङ्खाततच्छकभावतो अब्यावुत्तो, अत्थिनामधेय्योति तच्छको नाम कोचि तन्नामो अत्थि, किरियासद्दोति तच्छतीति तच्छकोति एवं किरियाय पवत्तिनिमित्तत्तेनोपादिन्नो वड्ढकीवाची तच्छकसद्दो, एवं मञ्ञते ‘‘यथावुत्तनयेन विसेसनविसेस्ससब्भावा समासेन भवितब्बं, तथा सति किमिदं पच्चुदाहरणं कत’’न्ति. अत्र केनचि न नामधेय्यस्सेत्यादि नोपजायतेवात्येतदवसानं वुच्चमानमनुद्यतं निराकत्तुकामो आह-‘योपा हे’च्चादि.
इमस्सायमधिप्पायो ‘‘वुत्तनयेन तच्छकसद्दस्स किरिया सद्दस्सात्थविसयापेक्खायाभावतो विसेस्सत्ताभावा पच्चुदाहरणमिदं कत’’न्ति.
कस्मा अयुत्तमिच्चाह-‘यतो’च्चादि, नामधेय्यस्स किरियावाचिनो च अत्थाभिधानसामत्थियं तुल्यं वा न वा, अवयवप्पसिद्धिया समुदायप्पसिद्धि बलवति वा नवेत्येतं विचारेतुं यतो नाधिकतन्त्यत्थो, किञ्चरहि अधिकतन्त्याह- ‘अपित्वि’च्चादि, तच्छकसद्दोनेकत्थवुत्ति नानेकत्थोति विचारेतुमधिकतन्ति योजना.
एवं मञ्ञते- ‘‘विसेसनविसेस्सभावचिन्तायं सद्दानमत्थाभिधानसामत्थियचिन्ता न युज्जते ‘सति सम्भवे ब्यभिचारे च विसेसनं सात्थकं होती’ति विसेसनं मग्गीयते, नासम्भवे नाब्यभिचारे यथा सीतं (हिमं) उण्होग्गीति, तस्मा सम्भवब्यभिचारचिन्ता विसेसनविसेस्सभावचिन्तायमुपयुज्जतीति तच्छकसद्दो-नेकत्थवुत्तिवा न वेत्येतदेव विचारेतुमधिकतन्ति कत्थचिपि विसेसनविसेस्स सब्भावे समासो होतेवा’’ति, यदिपि नामधेय्यकिरियावाचीनमतुल्यमत्थाभिधानं समुदायप्पसिद्धिया च बलवतित्तं, तथापि वक्खमाननयेन समाससब्भावा न काचि हानीति दस्सेतुमाह- ‘एत्थ चा’तिआदि.
एत्थचाति केचि पक्खे च, कञ्चि पीळमावहतीति सम्बन्धो, कुतोच्चाह ‘तथाहि’च्चादि. एवं मञ्ञते- ‘‘यदीपि समुदायप्पसिद्धिया सति किरियासद्दत्थविसयापेक्खा ¶ नोपजायते, तथापि नामधेय्यस्सेव तच्छकसद्दस्साप्यनेकत्थवुत्तित्तमत्थेव… सप्पविसेसे मनुस्से च तन्नामके नामधेय्यस्स तच्छकसद्दस्स पवत्तिसब्भावा(ति) विसेसनविसेस्ससब्भावतो समासप्पसङ्गो तदवत्थो येवा’’ति, न केवलं सप्पविसेसस्सेव तच्छकसद्दो नामधेय्यमपितु मनुस्सानम्पीति पिसद्दत्थो. तच्छकसद्दस्सानेकत्थवुत्तित्तेपि न समुदायप्पसिद्धिया अवयवप्पसिद्धीबाधाति दस्सेतुमाह- ‘नचा’तिआदि. चो-वधारणे, कुतोच्चाह ‘किरिये’च्चादि. कमेनत्थप्पसिद्धीति यं, एतम्पन सक्का विञ्ञातुन्ति योजना.
यन्ति यं पसिज्झनं, कमेनाति बाधाभावतो अनुक्कमेन. एवञ्चेति इमिना नचेत्यादिना वुत्तं पच्चामसति… किम्पटिविहितं सिया परिहटं सियाति अत्थो, इति इमिना कारणेन ‘तच्छको सप्पो’ति पच्चुदाहरणं न युत्तं… तच्छकसप्पोति समाससब्भावतोति अधिप्पायो, नेदमेवमिच्चादिना परिहरति, यदा चरति यथा वुत्तेन विसेसनविसेस्सभावसम्भवो, तदा कथंत्याह- ‘यदा विसेसने’च्चादि. तदापि कथं वाक्येन भवितब्बमिच्चाह- ‘इदञ्चे’च्चादि. बहुलंवचनतोयेवाति अधिप्पायो.
अञ्ञस्साति कम्मनि सम्बन्धवचनिच्छायं छट्ठी. अवच्छेदकत्ताति एत्थ कत्तुना भवितब्बन्ति काळस्साति कत्तरि भावयोगे छट्ठिया अज्झाहरितब्बं. पत्तापन्नेहि दुतियन्तस्स जीविकम्पत्तो जीविका पन्नोति समासो ‘कारकं बहुल’’न्तेव (चं-२-२-१९) विहितो दुतियन्तेन तु तेसं समासत्थं सुत्तन्तरं कतं परेहि, अत्थञ्च तेसमित्थिलिङ्गानम्पि समासेनेव, कारनिवत्तिया, तथा मासो जातस्साति विग्गहे परिमाणिवाचिना छट्ठियन्तेन परिमाणवचनानं कालसद्दानं, तदाह- ‘पत्तापन्नान’मिच्चादि, परिमाणं मासादि परिच्छेदो तमस्सत्थीति परिमाणी जातादि.
एत्थ हि मासो परिमाणं परिच्छेदकत्ता, जातो परिमाणी परिच्छेज्जत्ता, पत्ता जीविकानेनाति [पत्तो जीविकन्ति पाठेन भवितब्बं] वचनिच्छायं यो-त्थो सो- ञापदत्थसमासेप्यतिन्नो ¶ वचनिच्छाभेदमन्तरेनातिदस्सेतुं ‘अञ्ञपदत्थे भविस्सती’ति यं वुत्तियं वुत्तं, तं ब्याख्यातुकामो आह- ‘वानेकञ्ञत्थे इच्चेवा’तिआदि. अञ्ञत्थ समासे कते सब्बत्थ ‘‘इत्थियं भासिते’’च्चादिना (३-६७) पुम्भावो. मासो जातस्साति वचनिच्छायं यो-त्थो, सो-ञ्ञत्थसमासेप्यभिन्नो वचनिच्छाभेद मन्तरेनाति दस्सेतुमाह- ‘यस्स जातादिनो’च्चादि.
जातसद्दस्सत्थमाह सम्पन्नोति, सम्पुण्णोत्यत्थो, इमिना च मासो जातो-स्साति विग्गहस्स अत्थो दस्सितो, अञ्ञथाति यदि मासो तस्स अञ्ञपदत्थस्स जातादिनो सम्पुण्णो न भातीति अत्थो. त्तत्तवन्तूनं निट्ठासञ्ञं विधाय तदन्तस्सञ्ञत्थसमासे ‘‘निट्ठा’’ति (२-२-३६) सुत्तेन पुब्बनिपातो वुत्तो, तदाह- ‘नचे’च्चादि, पुब्बनिपातप्पसङ्गो नच सियातिसम्बन्धो, कुतोच्चाह- ‘जाति’च्चादि. केसञ्चिति वाक्यकारमाह, नच युत्तन्ति सम्बन्धो, कारणमाह- ‘विसेसन’मेच्चादि, तथाहिच्चादिना विसेसनस्स सात्थकत्ते समासब्भावमभावे चाभावं साधेति… छट्ठीसमासे ‘सति सम्भवे ब्यभिचारे च विसेसनस्स सात्थकम्भवतीति विसेसनस्स सात्थकत्ता.
अवचनेपीति नियमवचने (अ)सतीपि, छट्ठीसमासप्पसङ्गो चरहि वुत्तनयेन ब्यवच्छेज्ज ब्यवच्छेदकत्ताभावेन विसेसनानत्थक्या न भवेय्य चे वाक्येनापि न भवितब्बन्ति आह- ‘वाक्यं त्वि’च्चादि. अयम्पन विसेसनसमासो परेहि कम्मधारयोति ञायति… यथा कम्मं किरियं पयोजनञ्च धारेति एवमयं समासो कम्ममिव द्वयं धारयतीति.
१२. नञ
एत्थेवाति ‘‘ट नञ्स्स’’इति (३-७४) सुत्तेएव. पामनपुत्तोतिपामा कुट्ठविसेसो अस्स अत्थीति पामसद्दा ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०) नप्पच्चयो, पामनस्स पुत्तो, यदि हेत्थ ञकारो विसेसनत्थो न करीयेथ, तदा ‘‘ट नस्सा’’ति सुत्तं करीयेथ, तथा च सत्युत्तरपदे परतो पामनसद्दे नकारस्सापि टो
सियाति ¶ भावो, ननु चिह समासविधिम्हि ञ कारोच्चारणा ञ लोप रहितस्स समासो न भवतीति वत्तुमुचितं, न तु ‘‘ट नञ्स्सा’’ति विसेसनत्थोति [ञ्ञकारो एत्थोव विसेसनत्थो, ति भवितब्ब] सच्चं, किन्त्विह समासविधिम्हि ञ कारस्स ब्यवच्छज्जं न दिस्सते.
परियुदासवुत्तीति परि तुलितमुग्गय्ह निसेधनीयस्स असनं खेपनं वज्जनं परियुदासो, तेन परियुदासेन विसिट्ठे-त्थे वुत्ति अस्सेति परियुदासवुत्ति, पसज्जप्पटिसेधवुत्तीति पटिसेधनीयमेव पसज्ज पत्वा तंसदिसमनपेक्खिय निसेधो, तेन वुत्ति अस्सेति पसज्जप्पटिसेध वुत्ति.
यत्थ ब्राह्मणा अञ्ञोव भवतीत्येवं वाक्येनात्थन्तरविधाना विधिनो पधानत्तं, अत्थन्तरविधानसामत्थियेनेव ब्राह्मणस्स पटिसेधो पतीयते, ब्राह्मणस्स [ब्राह्मणस्सा (पोत्थके)] निवत्तने तदपेक्खायाञ्ञस्स विधानयोगतो सकपदेन नञ्ख्येन विधिभागी न वुच्चते, किञ्चरहि अञ्ञसद्देन… परियुदासनिस्सयिनोञ्ञसद्दस्सेव वाक्ये पयोगतो’ अञ्ञो ब्राह्मणा अब्राह्मणो’ति, नञ्स्सच स्याद्यन्तेन सामत्थियं, न त्याद्यन्तेनेत्येकवाक्यता… अञ्ञो ब्राह्मणा अब्राह्मणोति तत्थ तत्थ परियुदासवुत्तित्ता.
पसज्जप्पटिसेधेतु पटिसेधस्स पधानत्ता ब्राह्मणो न भवतीति वाक्येन ब्राह्मणस्स पटिसेधो विधि अत्थगम्मो वाक्यभेदो, सकपदेन च नञ्ख्येन पटिसेधभागिवाची सम्बज्झते. को सो ब्राह्मणा अञ्ञोति आह- ‘ब्राह्मणत्तानज्झासितो’च्चादि.
इतरस्मिन्ति पसज्जप्पटिसेपेक्खे, केनचि संसयनिमित्तेनाति उपवीतदस्सनादिना केनचि संसयकारणेन, सब्बम्पि पदं सकत्थे पयोगम्पति ञाणमपेक्खते, तञ्च ञाणं द्विधा सम्माञाणं मिच्छा ञाणञ्च. उभयम्पेतब्राह्मणसद्दं पवत्तयति. तत्थ सम्माञाण पुब्बके अब्राह्मणसद्दप्पयोगे नत्थि नञ्स्स ब्यापारो, न हि तत्थ तेन किञ्चि करीयति. मिच्छाञाणपुब्बके तु विज्जते तस्स ब्यापा रो ¶ तत्थ हि तेन मिच्छाञाणप्पभवता परस्साख्यायते, मिच्छाञाणं चेन्द्रियहेतुकं, विना सदिसत्तं न भवतीति पटिसेधे सति उत्तरपदत्थसदिसो समासत्थो जायतेच्चाह- ‘तत्थ सदिसत्तं विने’च्चादि. रज्जुयं हि सप्पबुद्धि सदिसत्ता.
पयोगसामत्थियाचेति अब्राह्मणमानयेच्चादिपयोगसामत्थिया च. एवम्मञ्ञते- ‘‘यद्यत्र ब्राह्मणमत्तस्सानयनं सिया पुब्बपदस्सुच्चारणमनत्थकं सिया, अथ न कस्सचि आनयनं एवम्पि सब्बस्सेवा ब्राह्मणसद्दस्सानत्थकत्तं, तस्मा पयोगसामत्थियापि सदिसप्पटिपत्ती’’ति.
तग्गताति सदिसत्थगता. यथावुत्तस्सेवा-त्थस्सुपब्रूहनाय विञ्ञूवचनमुपञ्ञस्सति ‘अतोयेव वुच्चते’च्चादि. अयञ्चेत्थ अत्थो ‘‘नञ्वचनेन इवसद्देन च यं युत्तं तदञ्ञस्मिं तप्पदत्थसदिसे-त्थे पटिपत्तिं जनेति, तथाह्यत्थसम्पच्चयो लोके दिस्सति ‘अब्राह्मणमानया’ति ब्राह्मणसदिसो खत्तियादि आनीयतीति, अधिकरीयति नियुज्जते सद्दो-स्मिन्त्यधिकरणं. यथावुत्तेन च ब्याख्यानेन किमिट्ठं सिद्धन्त्याह- ‘तदेव’मिच्चादि. केचि पन उत्तरपदत्थप्पधानत्तमिह वण्णेन्ति.
समत्थवादीनन्ति ‘‘समत्थो पदविधि’’ (पा २-१-१) त्वेवं वादीनं. समत्थ वादीनं समासो विधेय्योति सम्बन्धो, विधेय्योति वचनन्तरेन विधेय्यो, तथाहि अपुनगेय्याति गायनेन नञ्स्स सम्बन्धो, न तु पुनसद्दत्थेन. अनोकासं कारेत्वाति करणेन सम्बन्धो न ओकासेन. अमूलामूलं गन्त्वाति गमनेन, न मूलेनाति असामत्थियं. गमकत्तवादिनोति असामत्थियेपि यत्र गमकत्तं तत्थ समासो होतेव, ततो गमकत्तञ्च समासस्स निबन्धनन्ति यो वदति तस्सेत्यत्थो. एत्थापीति अपुनगेय्यात्यादोपि, नन्वयमप्याचरियो गमकत्तवादी, तथासति गमकत्ताइच्चनभिधाय बहुलाधिकाराति कस्मावुत्तन्ति आह-‘सो चे’च्चादि.
केहिचीति वुत्तिग्गन्थेन ब्यवच्छिन्नमत्थं दस्सेन्तो आह- ‘केहिचियेव ¶ न सब्बेही’ति, अपुनगेय्याति ‘‘ट नञ्स्सा’’ति (३-७४) नस्सटो, अतिप्पसङ्गाभावतोति सुत्तन्तरेन समासे अविहितेपि अनभिमतत्थानम्पतीतिया अभावतो.
१३. कुपा
स्यादिविधिनोति कारकविभत्तिविधानतो विसुं इत्थम्भूतादीसुविधाना स्यादिविधीतिसङ्खं गतस्स स्यादिविधिनो, अस्यादिविधिम्हीति परियुदासो-नत्थकोति चोदेन्तो आह ‘नन्वि’च्चादि, अनत्थकं भवेय्य… लक्खणाद्यत्थानं समासे गुणीभूतत्ता समासतो किरियासम्बन्धानुरूपविभत्तियत्थस्स पधानभावतो, परिहरति ‘नयिदमेव’मिच्चादिना. ‘‘अनुना’’ति (२-१०) विच्छायमनुना योगे दुतिया विधानसामत्थिया वाक्यम्पि होति, अञ्ञथा निच्चसमासे दुतिया विधानमनत्थकन्ति भावो, निगमयति तस्माइच्चादिना, ‘‘कु पापत्थे’’ति परेसं गणपाठो, एवमुपरिपि ‘‘दुनिन्दायं’’त्यादि वेदितब्बं.
१४. चीक्रि
चीसद्दोति एत्थ चीति इमिना चीप्पच्चयन्तं परामसति, चीप्पच्चयन्त सद्दोति अत्थो.
१५. भूस
पीतिसम्भमोति पीतिया सम्भमो पीतिपुब्बिका पच्चुट्ठानासन दानादिविसया तुरितता, अलंभुत्वा परियत्तं सम्पुण्णं भुत्वा.
१६. अञ्ञे
पुरोभूय अग्गतोभूय. तिरोभूय अन्तरधानीभूय. अनच्चाधानेति इमस्स अत्थो ‘उपरियाधानतो अञ्ञत्रा’ति, आधानं पतिट्ठापनं, इच्छन्तीति पाणिनियादयो इच्छन्ति, उरसि कत्वा पाणिन्ति पाणिं उरसि कत्वा.
१७. वाने
अनेकग्गहणस्स पयोजनं वत्तुमुपसक्कति ‘इधे’च्चादि, विवच्छितेकसङ्ख्यासामञ्ञन्ति विवच्छितं एकसङ्ख्याय सामञ्ञं, एवं मञ्ञते ‘‘यदि‘स्यादि ¶ स्यादिने’ति वत्तुमिच्छितेकसङ्ख्यासामञ्ञस्स परिग्गहो न सिया तदा इहानत्थक (मनेक)ग्गहणं सिया तेनेहाने कग्गहणसामत्थियायेव ‘स्यादिस्यादिने’ति वत्तुमिच्छितेकसङ्ख्या सामञ्ञम्परिग्गहितन्ति विञ्ञायते’’ति तेनेच्चादिना इदं दस्सेति ‘‘तेन यथावुत्तेन पुब्बे वुत्तो सब्बोपि समासो पुब्बपरानं द्विन्नंयेव स्याद्यन्तानं होती’’ति.
यज्जेवं कथं ‘तदहुजातो’ति बहुलाधिकारेन विसेसन समासगब्भकारकसमासेन वा सिज्झति, अयं अञ्ञपदत्थसमासो. चत्थे बहुन्नमिट्ठत्ता तदत्थञ्चानेकग्गहणं, तेन ‘होतु पोतु पिता पुत्ता’ति होति उत्तरपदे (योनि) सम्बन्धे परतो पुब्बपदस्स ‘‘पुत्ते’’ति (३-६५) सुत्तेनात्तेन, अञ्ञथा द्विन्नंद्विन्नं समासे सब्बत्थ उत्तरपदसम्भवेन ‘‘विज्जायोनिसम्बन्धानमा तत्र चत्थे’’ति (३-६४) ‘‘पुत्ते’’ति च सुत्तद्वयेनात्तेन‘होता पोता पिता पुत्ता’ति आपज्जेय्य. अनेकन्ति पठमन्तत्ता स्यादीतीदमेवानुवत्तते, तेनेवानेकं स्याद्यन्तमिच्चेव वुत्तं. अथाञ्ञत्थेति वुत्ते-ञ्ञस्स वाक्यस्सत्थेति अवत्वा पदस्सेच्चेव कस्मा वुत्तन्त्यासङ्किया ह- ‘स्याद्यन्तस्से’च्चादि, तस्सेवाति सामत्थियलद्धस्स स्याद्यन्त पदस्सेव समासो विञ्ञायतीति सम्बन्धो.
तस्स गुणा तग्गुणा तस्सेच्चनेनाञ्ञपदत्थो निद्दिसीयते, तस्स अञ्ञपदत्थस्स ये गुणा यानि विसेसनानि, तेसं संविञ्ञाणं गहणं तग्गुणसंविञ्ञाणं, अथवा सो गुणो यस्स सो तग्गुणो, तग्गुणस्स तग्गुणयुत्तस्साञ्ञपदत्थस्ससंविञ्ञाणं, न गुणविरहितस्सा(ति) तग्गुणसंविञ्ञाणं, एत्थ पन ‘अञ्ञपदत्थे तग्गुणसंविञ्ञाणं प्यत्थी’ति परिभासीयति, तत्थायमत्थो ‘‘अञ्ञपदत्थे समासे-ञ्ञपदत्थो विसेसनेन सह विञ्ञायति नविसेसनरहितो’’ति, क्वचि अतग्गुणसंविञ्ञाणस्सापि दस्सने नापिसद्दो, यत्रावयवेन विग्गहो समुदायो समासत्थो तत्थेव तग्गुणसंविञ्ञाणं भवति, तग्गुणसंविञ्ञाणतो अञ्ञं अतग्गुणसंविञ्ञाणं, तस्मिं, यत्रावयवोयेव समासत्थो तत्रातग्गुणसंविञ्ञाणं.
एत्थ ¶ पन बहुधनसद्दो पुरिसस्स उपलक्खणभावेन कतत्ता. अभिमतोति पाणिनीयानं अभिमतो दसन्नं समीपे आसन्ना दसन्नमिच्चादिवाक्ये.
परिमाणमेवसङ्ख्येयन्ति परिमाणलक्खणमेव सङ्ख्येयं, तञ्च परिमाणलक्खणं सङ्ख्येयञ्च.
सङ्ख्यानरूपन्ति सङ्ख्यानसभावं.
परिमाणेनाति पञ्चसङ्ख्याय परिच्छिज्जमानेन सङ्ख्येयसङ्खातेन परिमाणेन.
सङ्ख्यानवुत्तीति तेन अनतिवत्तियमानतप्परिच्छेदक सङ्ख्यानरूप सङ्खाते सङ्ख्याने वुत्ति यस्सा सा सङ्ख्यानवुत्ति-पञ्चसङ्ख्या.
दिट्ठन्तेनिमिना इमं दीपेति ‘‘यथा पञ्च परिमाणमेसन्ति पञ्चकाति एत्थ परिमाणरूपो-वयवभेदसमुदायसभावो पकतियत्थो समुदायिनो सकुना पच्चयत्थो, तथा तिदसाति एत्थापि’’ति, कप्पच्चयो पकतिप्पच्चयत्थभेदसम्भवेन.
केचि पनाति इमिना पाणिनीये दस्सेति.
पकतिप्पच्चयत्थभेदसम्भवाति इमिना परेसं पकतिप्पच्चयत्थानं भेदाभावस्स इच्छितत्ता सञ्ञायं सकत्थे कप्पच्चयस्स विधानं दस्सेति.
स्याद्यन्तस्साति इमिना वासद्दस्स पदत्तं दस्सेति.
तदत्थेपीति तस्स वाइति अञ्ञपदस्स अत्थेपि, तदत्थो चेत्थ विकप्पत्थो वा सिया तदा पन द्विन्नं गहणे न तिण्णं, तेसन्तु गहणे न द्विन्नं, संसयो वा, तदा तु संसयस्सोभया लम्बनरूपत्ता द्वेवाति वुत्ते तयो, तयोवाति वुत्ते द्वे अपेक्खीयन्तीति बुद्धिविसया पञ्च अत्था समासाभिधेय्यो होन्ति.
नामत्तेनाति रुळ्हिनामत्तेन, अभिमतो पाणिनियानं, विकप्पितं सुत्तन्तरेन विभासा सब्बनामसञ्ञाविधानेन.
अवयवधम्मेनाति अवयवसङ्खातेन सभावेन.
ननु ¶ च समानाधिकरणानं बहुब्बीहि वुत्तो पाणिनियेहि ‘पञ्चहि भुत्तमस्सेति ब्यधिकरणानं न सिया’ति, तथा पठमत्थं वज्जेत्वा सब्बविभत्यत्थेसु इट्ठो ‘वुट्ठे देवेगतोच्चत्र वुट्ठदेवोति न सिया’ति तस्मा कथमत्र ब्यधिकरणानं पठमत्थे समासो वण्णीयतेच्चासङ्कियाह-‘ब्यधिकरणानम्पि’च्चादि, ब्यधिकरणानम्पि यथाभिधानंसमाससब्भावतो पञ्चहि भुत्तमस्सेत्यादो बहुलाधिकारा अनभिधानतो वा न भविस्सति, ततोयेव च पञ्च भुत्त वन्तो-स्सेति समानाधिकरणानम्पि क्वचि न भविस्सति, तथा पठमत्थेपि क्वचि न भविस्सति वुट्ठे देवे गतो’ति. तुल्ययोगे गम्यमानेति अत्थो.
अञ्ञत्रचाति तुल्ययोगतो-ञ्ञत्र सलोमकोत्यादीसु च, विज्जमानानि लोमान्यस्स, विज्जमाना पक्खा अस्साति विग्गहो. उपसङ्ख्यातो ‘‘स्याद्यधिकारे-त्थिखीरादीनमुपसङ्ख्यान’’न्ति (२-२-२४-वा) सभावतो एव निवत्तो न सुत्तन्तरतो, गतत्थस्सापि हि पयोगे अनवट्ठानं सिया पिट्ठपेसने विय, कथञ्चरहि ब्राह्मणे बहू आनय, अहं पचामीति नावस्समेवं पयोगो, कत्थचि पन वचनसिलिट्ठतादिप्पयोजने सति होतेव.
कण्ठे सम्भवोति काळस्स कण्ठे सम्भवो. ट्ठसद्दत्थोति कण्ठट्ठसद्दे ट्ठसद्दत्थो. ओट्ठसद्दोव मुखवुत्तीत्यनेन गम्ममानत्थत्ता दुतियस्स मुखसद्दस्साप्पयोगमाह, तस्मा ओट्ठोव मुखमस्साति विग्गय्ह ओट्ठमुखोति समासो, न च पाणि पाण्यन्तरस्स मुखं, मुखेनेव च पाणिमुखस्स सदिसत्तं पसिद्धन्ति सामत्थिया ओट्ठमुखमिव मुखमस्सेत्यत्थेव तिट्ठते, उपन्यस्यन्तेत्युपन्यासा, विसयदस्सनत्थाति इमिना’कण्ठे काळो यस्सा’त्यादीकमेव वाक्यन्ति दस्सेति. समुदाये विकारेचाति समुदायसम्बन्धे विकारसम्बन्धे च. तंसमासस्साति तस्सा छट्ठिया समासस्स, तदभिधायिनन्ति सङ्घात विकाराभिधायीनं, केसानं सङ्घातो इच्चादि परेसं वाक्यं. धातुतो जातं धातुजं, उत्तरपदं पतितसद्दादि, तस्स पयोगोति पतितसद्दस्स पयोगो.
‘‘नञ्स्मात्थ्यत्थान’’न्ति (२-२-२४) ¶ वात्तिकं, एतनाह-‘ञ कारानु बन्धा’इच्चादि. पाणिनिया तु अविज्जमानसद्दो नञ्समासो, पदन्तरे नास्स बहुब्बीहि वोत्तरपदलोपो, अविज्जमाना पुत्तास्स अपुत्तोविज्जमानपुत्तोति साधेन्ति, इच्छते पाणिनीयेहि… दक्खिणपुब्बा सद्दानं नानत्थत्ता ब्यधिकरणत्ता, वचनेपीति सुत्ते विज्जमानेपि, अय मञ्ञपदत्थसमासो परेहि बहुब्बीहीति वुच्चति तथाहि बहवो विहयो यस्स सो बहुब्बीहि, यथा बहुब्बीहीति अञ्ञपदत्थप्पधानो तथा अयम्पि.
१९. चत्थे
समुच्चीति पिण्डीकरणं, को सोति आह- ‘साधनमेक’मिच्चादि. एकं साधनं एकं किरियं वा पटिच्च चीयमानताति सम्बन्धो, केसन्ति आह- ‘किरियासाधनान’न्ति, केनाति आह- ‘अत्तरूपभेदेना’’ति. तत्थ देवदत्तो भुञ्जति तिट्ठति पचतिचाति साधनम्पटिच्च किरियानं अत्तरूपभेदेन चीयमानता वेदितब्बा, धवे च खदिरे च पलासे च छिन्दाति किरियम्पटिच्च अत्तरूपभेदेन साधनानं चीयमानता वेदितब्बा.
सोति समुच्चयो भवतीति सेसो, केसन्ति आह- ‘तुल्य बलान’मिच्चादि.
तुल्यबलानन्ति इमिना विसुं पधानभावेन किरियाभिसम्बन्धा अञ्ञमञ्ञानपेक्खत्तमाह.
अनियतक्कमयोगपज्जानन्ति कमो च योगपज्जञ्च, अनियतं कमयोगपज्जं येसं सद्दानं तेसं, यथेत्यादिना तत्थोदाहरणं दस्सेति, एत्थायमधिप्पायो ‘‘एत्थ गवादीनं विसुं पधानभावेनानयनकिरियाभिसम्बन्धा तुल्यबलता गवादीनं वुत्तक्कमेनेव नयनाभावा अनियतक्कमता गवादीनं युगपदि नयनाभावा अनियत योगपज्जता च होति, तथा अञ्ञं तादिसम्पी’’ति. अनु पच्छा पधानानुरोधेन (चयनं) अन्वाचयो, तं ब्यञ्जयति ‘यत्थे’च्चादि, तदनुरोधेनाति तदनुगुणेन, उदाहरति ‘यथे’च्चादि, भिक्खागमनमेत्थ पधानमन्तरङ्गत्ता ¶ , नेतरं बहिरङ्गत्ता, तं करणे यदि गावोपि पस्सति ताप्यानयति, एत्थ तु गोस्सानयनं भिक्खाटनमपेक्खते, नेतरमितरस्स… विनापि तेन तदनुट्ठानतो. इतरस्स इतरेन यो गो इतरेतरयोगो, सो च एतादिसोति आह- ‘अञ्ञमञ्ञे’च्चादि.
अवयवप्पधानो चाति साभाविकाभिधानसामत्थियेनापुथुभूतो च, वुत्तिवयेन सारिपुत्तसद्दो मोग्गल्लानत्थो होति मोग्गल्लानसद्दो सारिपुत्तत्थोपीति अञ्ञमञ्ञत्थे पधानतो युगपद्यधिकरणवचने सति चत्थ समासोति सो-यमधिकरण समुदायो उभयपदानुगतउभयत्थवसेन चतुब्बिधोपि युगपदि बुद्धिया गय्हमानो कदाचि उब्भूतावयवभेदो तेनेव साभाविकाभिधानसामत्थियेनेच्चेवमवयवप्पधानो च, ननु च जननमरणानीति विरुद्धानं कथमेकेनाभिधानन्ति वुच्चते- सब्बोपि सद्दो पयुज्जमानो (इतरी) तरेनावधारणं वत्तते, तेन एकेको सद्दो एकेकस्सत्थस्स वाचको, तथापि यथा सारिपुत्तमोग्गल्लानाति एत्थ बहुवचनस्सञ्ञथानुपपत्तिया युगपद्यधिकरणवचनता होती, तथात्रापि बहुवचनस्सञ्ञथानुपपत्तिलक्खणेन सामत्थियेन एकेनाप्यभिधानं होति. इति हेतुम्हि, यतो एवमवयवप्पधानो ततोति अत्थो.
बहुत्ताति किञ्चापि वाक्ये नेसं [वाक्येनेवेसं (पोत्थके)] विसुं बह्वत्थता, न हि सारिपुत्तमानयाति वुत्ते मोग्गल्लानस्सापि सम्पच्चयो भवति, तथापि यतो वुत्तिविसये सहभूतानमेवेसं विसुं बह्वत्थता, ततो तत्थ वचनीयस्स अत्थस्स सङ्ख्यातेदेन बहुत्तं. समाहरणं पिण्डीकरणवसेन संहरणं समाहारो, सो चेवं वेदितब्बोति दस्सेतुमाह ‘अञ्ञमञ्ञे’च्चादि.
एत्थ च किञ्चापि इतरीतरयोगस्स समाहारस्स च भावरूपत्ता अदब्बरूपता, तथापीतरीतरयोगे तु यथा गुणवच नानं ¶ सुक्कं वत्थं सुक्को कम्बलो सुक्का गावीति निस्सयभेदतो लिङ्गवचनसिद्धि, तथा तद्धम्मानमभिधानतो निस्सयतो लिङ्गवचन सिद्धि वेदितब्बा, संहतिप्पधानत्ताचेकवचनन्ति यदा बहुन्नं समुदायो तिरोहितावयवभेदो संघातो पक्कमीयते, तदा समाहारोच्चेव संहतिप्पधानत्ता एकवचनं होतीति अत्थो. तदनुट्ठानतोति तस्स करणतो. ब्यतिकरो मिस्सता, ब्यतिकरं दस्सेति पाणिच्चादिना, पच्चेकं परिसमत्तियं वाक्यबहुत्तं दस्सेति ‘तत्थ हिच्चादि.
चक्खुञ्च सोतञ्च, मुखञ्च नासिका च, हनु च गीवा च, छवि च मंसञ्च लोहितञ्च, नामञ्च रूपञ्च, जरा च मरणञ्चाति विग्गय्ह समासो, ‘‘समाहारे नपुंसक’’न्ति (३-२०) सब्बत्थ नपुंसकलिङ्गं, स्यादिम्हि मुख नासिकन्तिआदीसु ‘‘स्यादीसु रस्सो’’ति (३-२३) रस्सो. अलभता गोमुखं डिण्डिमो भेरिविसेसा, आळम्बरं पणवो, मुरजो मुदङ्गो, मद्दवो मुदङ्गो. मद्दववादनं पणववादनञ्च सिप्पमस्स मद्दविको पाणविको, सम्मं कंसताळं, ताळं हत्थताळं, अलसता च आळम्बरो च, मुरजो च, गोमुखो च, सङ्खो च डिण्डिमो च, मद्दविको च, पाणविको च, गीतञ्च वादितञ्च, सम्मञ्च ताळञ्चाति विग्गहो. युगस्स हिता योग्गा गोणा, तेसमिदं योग्गं कसिकम्मं, तस्स अङ्गं. तेनाह- ‘कसिभण्डान’न्ति, फालोकसको, पाचनं पतोदो, युगो च नङ्गलञ्चाति विग्गहो. पिण्डमायुधविसेसो, असि च सत्ति च तोमरञ्च पिण्डञ्चाति विग्गहो. चम्मं सरवारणफलकं, कलापो तूणीरं, पहरणञ्च आवरणञ्चाति विग्गहो. अहि च नकुलो च, बीळारो च मूसिको च, काको च उलूको च, नागो च सुपण्णोचाति विग्गहो. सङ्ख्या च परिमाणञ्च सङ्ख्यापरिमाणं, तत्थ परिमाणसञ्ञानं यथादीघो च मज्झिमो च दीघमज्झिमं. एककञ्च दुकञ्चाति विग्गहो, दुकतिकादीसुपि एसेवनयो.
खुद्दजन्तु सिया- नट्ठि, अथवा खुद्दकोव यो;
सतं वा पसते येसं, केचि आनकुला अपि.
कीटो च पतङ्गो च, कुन्थो च किपिल्लिको च, डंसो च मकसो च, मक्खिका च किपिल्लिकाचाति विग्गहो. पचनचण्डालाति ओ रब्भिकादीनं ¶ रुळ्हीसञ्ञा. उरब्भे हन्त्वा जीवतीति ओरब्भिको, एवं सेसेसु. सानं सुनखं पचतीति सपाको, वेना तच्छका, रथकारा चम्मकारा. साधारणा समाना, चरणसद्दो- यं इध गय्हतीति सम्बन्धो, यथा सकमज्झयनाय चरीयन्ति वतान्येतेसूति चरणानि, कठादिवाझान्यज्झयनानि साखासञ्ञकानि. यस्मा एतेहि चरति अरियसावको गच्छति अमतं दिसं, तस्मा चरणानि सीलादयो पण्णरस धम्मा. तेनाह- ‘कठादीही’तिआदि, कठादीहीति पसिद्धिवसेन कमातिक्कमेनापि वुत्तं, ततो आदिसद्देन अतिसादयो गय्हन्ति. अतिसेन भारद्वाजेन कठेन वुत्तं विदन्त्यधीयन्ति वाति ‘‘अञ्ञस्मि’’ति (४-१२१) णो, ‘‘लोपो’’ति (४-१२३) लोपो अतिसा भारद्वाजा कठा. कलापिना वुत्तं विदन्त्यधीयन्ति वाति, तेनेव णो, कलापा, कठा आदि येसं ते कठादयो, तेहि अज्झेनविसेसे च पुरिसे च उपचाराति सम्बन्धो.
सीलादयोतिआदिसद्देन इन्द्रियसंवरादयो गय्हन्ति. सीलञ्च पञ्ञाणञ्च, समथो च विपस्सना च विज्जा च चरणञ्चाति विग्गहो. एकतो अज्झयनमेतेसूति एकज्झयनानि, पकठानि वचनानि पावचनानि सद्धम्मो, एकज्झयनानि च तानि पावचनानि च तेसं, दीघो च दीघागमो च मज्झिमो च मज्झिमागमो च, एकुत्तरो च अङ्गुत्तरागमो च संयुत्तागमो च, खन्धको च विभङ्गोचाति विग्गहो.
तेसन्ति इमिना लिङ्गविसेसानन्ति छट्ठियन्ततं दीपेति, इत्थी च पुमा च, दासी च दासो च, चीवरञ्च पिण्डपातो च सेनासनञ्च गिलानपच्चयो भेसज्जपरिक्खारो च, तिणञ्च कट्ठो च साखा च पलासो चाति विग्गहो. छेको दक्खो, पुब्बा च पराचातिआदिना विग्गहो.
पुब्बदक्खिणन्तिआदीसु ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो. कासो च कुसो च उसिरो च बीरणञ्च, मुञ्जञ्च बब्बजञ्चाति विग्गहो. खदिरो च पलासोचातिआदिना च, गजो च गवजो चातिआदिना च, हत्थी च गोच अस्सो च वळवाचाति च, हंसो च बलावा चातिआदिना च, बको च बलाकाचाति च. हिरञ्ञञ्च सुवण्णो च, मणि च सङ्खो च मुत्ता च वेळुरियो च जातरूपञ्च रजतञ्चाति च, सालि च ¶ यवकोचातिआदिना च, साकञ्च सुवञ्चातिआदिनाच, कासियो च कोसलाचातिआदिना च विग्गहो, जनपदवाचिना च बहुवचनन्ता.
एकवीसतिच्चादिनो एकञ्च तं वीसतिचाति विसेसनसमासो वा सिया, एकञ्च वीसति च एकवीसतीति चत्थसमासो वा, समाहारे नपुंसकत्तन्तु न पप्पोति, ‘‘नानुसासनीयं लिङ्गं सोकनिस्सयत्ता लिङ्गस्से’’ति लोके नपुंसकलिङ्गस्सेहानभिधानतो नपुंसकलिङ्गं न भविस्सतीत्यधिप्पायो, सभापरिसायाति ञापकतो वा समाहारे नपुंसकलिङ्गमत्र ब्यभिचरतीति दट्ठब्बं.
पुब्बप्पयोगो-भिमतोति उपसज्जनसञ्ञकस्स स्यादीति पठमाय निद्दिट्ठस्स समासे पुब्बनिपातो ‘‘उपसज्जनं पुब्ब’’मिच्चनेन (२-२-३१) इट्ठो कमस्स पधानभावेन वत्तुमिट्ठत्ताति ‘‘स्यादिस्यादिनेकत्थ’’न्ति (३-१) एत्थ स्यादीति पठमानिद्दिट्ठस्सासङ्ख्यादिनो पुब्बमवट्ठानतो स्यादिनेति ततियानिद्दिट्ठस्स पच्छावट्ठानतो ‘‘स्यादिस्यादिना’’ति सुत्ते पटिपाटिया पधानभावेन वत्तुमिट्ठत्ता.
परप्पयोगो-भिमतोति हेट्ठा वुत्तसुत्तेन पुब्बनिपाते पत्ते ‘‘राजदन्तादीसु पर’’न्तीमिना (२-२-३०) परनिपातो-भिमतो, वचनेनाति- ‘‘बहुल’’न्ति वचनेन, पुब्बका लयुत्तस्स परप्पयोगो-भिमतोति राजदन्तादिपाठतो एवा-भिमतो.
कमम्पच्चनादराति इमिना पधानभावेना-क्कमस्स वत्तुमिट्ठत्तमाह. सरो आदि यस्स तं सरादि, सङ्खो च दुन्दुभि च वीणा च, उदुक्खलञ्च मुसलो च, धनपति च रामो च केसवोचाति विग्गहो. जंदंसद्दा जायासद्दसमानत्था असङ्ख्या-जञ्च पति च, दञ्च पतिचाति विग्गहो, अवन्तयो च अस्सकाच, अग्गि च इन्दोचाति विग्गहो, तंनिवासिम्हि गहिते अवन्ति च अस्सकोचाति एकत्तेनपि विग्गहो वत्तति. द्वन्दसमासो- यं द्वन्दसदिसत्ता द्वन्दो, द्वे च द्वे च पदानि द्वन्दानीति हि उभयत्थप्पधानो- यं द्वन्दसद्दो.
२१. सङ्ख्या
अथ ‘‘समाहारे नपुंसक’’न्ति (३-२०) विज्जमाने किं ‘‘सङ्ख्यादी’’ ति इमिना ¶ सत्थगारवकरेनाति आसङ्किय चोदेति ‘ननुचे’च्चादि. तथाहिच्चादिना ‘‘समाहारे नपुंसक’’न्तेव सिज्झनं समत्थेति. यथावुत्तचोदनाचालने पराधिप्पायं परिकप्पेन्तो’चत्थे’तिआदिमाह.
नेति इमिना चत्थेतिआदिना कतपरिकप्पना न सिज्झतीति दस्सेति, तत्थ हेतुमाह- ‘सम्बन्धस्स पुरिसाधीनत्ता’ति, सतिचेच्चादिना ‘समाहारे नपुंसक’न्तेत्थ विसेसनग्गहणे पयोजनं वत्वा ‘सङ्ख्यादी’ति इमस्स निरत्थकत्तमेव थिरीकरोति.
पयोजनेति लाघवप्पयोजने;
सम्बन्धीयतीति विसेसनग्गहणं सम्बन्धीयति;
एत्थाति एतस्मिं ‘सङ्ख्यादी’सुत्ते;
तन्नेति इमिना यथावुत्तं चोदनं निवत्तेति.
‘सङ्ख्यादी’ति सुत्तस्स सात्थकत्तमाह- ‘चत्थसमासानन्तर’मिच्चादिना. एकत्तब्यपदेसो कातब्बोति ‘‘सङ्ख्यापुब्बो दिगू’’ति (२-१-५२) सङ्ख्यापुब्बस्स समासस्स दिगुसञ्ञं विधाय तदत्थस्स ‘‘दिगुरेकवचन’’न्तीमिना (२-४-१) एकत्तब्यपदेसो परेहि विय कातब्बो.
समाहरणं समाहारोति इमिना भावसाधनो-यं समाहारसद्दो. यदि समाहरीयतीति समाहारोति कम्मसाधनो सिया, तदा पञ्च कुमारियो समाहटाति वाक्यस्सात्थे वुत्ति सिया पञ्चकुमारीत्येत्थ सकपदत्थप्पधानत्ता बहुवचनं सिया ‘‘घापस्सान्तस्साप्पधानस्सा’’ति (३-२४) अप्पधानरस्सत्तञ्च न सिया… समाहटानमेव कुमारीनं पधानत्ता, तस्मा पञ्च गावो स माहटात्येतस्मिं वाक्ये समासोव नत्थि कम्मसाधनस्सानुपगमतो. पञ्चन्नं गुन्नं समाहारो, चतुन्नं पथानं समाहारोति वाक्ये पन अत्थि, समाहारस्सेकत्ता तु सतं यूथं वनन्ति एत्थ विय साभाविकमेकवचनं सिद्धमेवेति विञ्ञापेति.
२२. क्वचे
क्वचिसद्दस्स ¶ पयोगनियमनत्थो ‘‘परो क्विची’’ति (१-२७) एत्थ वुत्तनयेन वेदितब्बो. अविसेसेन उदाहरणेपीति परेसं विय ‘‘छाया’’ति (२-२-७३) सुत्तयित्वा विकप्पेन ‘(कुड्डच्छाय) कुड्डच्छायाति च ‘‘बाहुल्ले’’ति (चं, २-२-७४) सुत्तयित्वा निच्चं ‘उच्छुच्छायं सलभच्छाय’न्ति च नोदाहरित्वा सामञ्ञेन ‘सलभच्छायं सकुन्तच्छाय’न्ति उदाहरणे दस्सितेपि. अञ्ञत्थाति बहुलभावतो अञ्ञत्थ. विग्गहसमत्तस्साति विग्गहसामञ्ञस्स, यथासम्भवन्ति पासादस्स छायाइच्चादिना सम्भवानतिक्कमेन, सद्दाति सद्दतो पराय.
२३. स्यादि
ननुचेच्चादिना वुत्तं चोदनं निसेधेति ‘तन्ने’ति. तत्थ कारणमाह- ‘घसञ्ञत्ता’त्यादि. अघोनन्ति घओकारवज्जितानं, ननु इत्थि यमाकारो घो, तथासति नपुंसके सो (न सियाति) परिकप्पेति ‘नपुंसकत्ता घत्तमेव नत्थीति चेदि’ति. तम्पि नेति यथा वुत्तम्पटिक्खिपित्वा अत्थेव नपुंसके घत्तन्ति [नपुंसकत्तन्ति (पोत्थके)] दस्सेतुमाह-छट्ठीसमासस्से’च्चादि. नपुंसके घत्तस्स [नपुंसकत्तस्स (पोत्थके)] सब्भावमेव समत्थेति नपुंसकत्तं हि’च्चादिना, पारिभासिकन्ति एत्थ सुत्तमेवाधिप्पेतं, परिभासाय निब्बत्तं पारिभासिकं सुत्तिकन्ति अत्थो. आरभितब्बमेविदं सुत्तं (नपुंसकस्सापि) रस्सत्तविधानायाति अधिप्पायो. घनिस्सितम्पि कारियन्ति ‘‘घब्रह्मादीते’’त्यादिना (२-६०) विधियमानमेकारादिकारियम्पि. एतं घनिस्सितं कारियं नच युत्तन्ति सम्बन्धो. अयुत्तत्तेपि दोसो-यमापततेवाक्यासङ्कियाह-‘नायम्पिदोसो’च्चादि, न रस्सस्स एत्थेव लद्धावसरत्ता पठमं तेन पविट्ठे… (घनि)स्सितं कारियन्ति नायम्पि दोसो परिभासाव सेनाति मन्तब्बं. सलभच्छाये इति पदच्छेदो.
२४. घम
अतोएवचातिआदि ¶ हेट्ठा वुत्तनयावलम्बेन वुत्तं.
२५. गोस्सु
सकत्थपरिच्चागेन कुले पवत्तत्ताति इमिना छट्ठीसमासस्स उत्तरपदत्थप्पधानत्तमाह.
२६. इत्थि
इत्थिविधीसु ‘‘पुथुस्स पथवपुथवा’’ति (३-३९) सुत्तपरियन्तेसु. इत्थियन्ति इदं नामविसेसनं वा सिया पच्चयत्थविसेसनं वा, तत्थ नामविसेसनमेविदं न पच्चयत्थविसेसनन्ति दस्सेतुमाह- ‘नामे’च्चादि. अकारन्ततो नामस्माति एकत्तादिमहन्तत्थवाचितो अकारन्ततो नामस्मा. इत्थत्तन्ति एत्थ इत्थीति इत्थिलिङ्गं वुच्चति. इत्थियेव हि एसाति लिङ्गीयति सङ्केतीयतीति लिङ्गं. इत्थिया एसाति पसिद्धिमतो अत्थस्स भावो सामञ्ञं बालयुवत्तादि लक्खणं इत्थत्तं. किमेत्थ लिङ्गं नाम–
एसेसो एतमिति च,
पसिद्धि अत्थेसु येसु लोकस्स;
थीपुं नपुंसकानीति,
वुच्चन्ते तानि नामानि.
अत्थेसु येसु एसा एसो एतन्ति पसिद्धि लोकस्स होति एतानि यथाक्कमं इत्थिपुरिसनपुंसकलिङ्गानीति लोकेन वुच्चन्तीति अत्थो. एवञ्चकत्वा वुच्चते ‘‘लिङ्गं नानुसासनीयं लोकनिस्स यत्ता लिङ्गस्सा’’ति. तत्थ गोइच्चादीस्वेसा एसोति पसिद्धिया इत्थिलिङ्गत्तं, अच्चिआदीस्वेसा एतन्ति पसिद्धिया इत्थिनपुंसकत्तं, तटोभटी तटमिच्चादीस्वेसो एसाएतन्ति पसिद्धिया पुमित्थिनपुंसकत्तं, मालाइच्चादीस्वेसाति पसिद्धिया इत्थत्तं, रुक्खोच्चादीस्वेसोति पसिद्धिया पुल्लिङ्गत्तं, कुलमिच्चादो एतन्ति पसिद्धिया नपुंसकत्तं. समासस्साप्येवं दट्ठब्बं, जोतकाति दस्सेतीति सम्बन्धो. जोतका ¶ इत्थत्तस्सेति पकरणतो विञ्ञायति. ततो वेच्चादिना पच्चयत्थभाविनो ये दोसा तेसमेत्थनावकासोति दस्सेति. समानाधिकरणत्तं बहुवचनम्पि होतीतिसम्बन्धो. इमिना इदं दीपेति ‘‘इत्थत्तस्स पच्चयत्थत्ते सति पधानत्तास्स ब्यतिरेकलक्खणाय छट्ठिया ‘कुमारित्तं (देवदत्ताया’तिभवितब्बं, ततो च न सिया कुमारी) देवदत्ता’ति समानाधिकरणत्तं, तथा कुमारियोति बहुवचनम्पि इत्थत्तस्सेकत्ता. पकतियत्थ विसेसनपक्खे तु पकतिया इत्थत्तविसिट्ठं दब्बमेवोच्चते, आआदयो तु जोतकताति तत्थ ब्यतिरेकाभावा छट्ठिया अप्पसङ्गो च बहुवचनम्पि अनेकत्ताव दब्बस्स युत्तन्ति यथावुत्तदोसावसराभावा इट्ठत्थसिद्धी’’ति. अञ्ञेति जयादिच्च जिनिन्दबुद्ध्याचरियादयो दस्सेति.
इत्थियमभिधेय्यायन्ति इत्थिलिङ्गसङ्खाते इत्थत्ते अत्थभूते, यथेवहीतिआदिना उपमावसेन यथावुत्तमेवत्थं विभावेति. तत्थ इत्थत्तमिच्चादिना परोपवण्णितपक्खस्सायुत्तत्तन्निच्छिन्देति, नो पपज्जते [नोपपज्जेय्य (पञ्चिका)] देवदत्तासद्दवचनीयस्सापि इत्थत्ततो अब्यतिरित्तत्ता ‘इत्थत्तं देवदत्ताया’ति भिन्नाधिकरणता न युज्जते, अनुपपत्तिमेव समत्थेति ‘देवदत्तायाति’च्चादिना. समानाधिकरणत्तमेव सिया इत्थिसद्दवचनीयतो अनञ्ञत्ता देवदत्ता सद्दवचनीयस्स इत्थी देवदत्ताति.
अतोएवाति इत्थत्ते आविधानतोयेव. तब्बतोत्थस्साति इदं जयादिच्चादिमतानुगामिना [नुगामी पन (पोत्थके)] वुत्तं, तथा हि ते एवं लिङ्गलक्खण माहु (पा, ४-१-३ कासिकायं) ‘‘सामञ्ञविसेसा इत्थत्तादयो गोत्तादयो विय बहुप्पकारब्यत्तियोति [सामञ्ञानि च तुल्यजातियपदत्थसाधारणत्ता तानि विसेसा च अञ्ञ मञ्ञेहि विजातियेति च विसिस्सन्ते ब्यावत्तन्तेति सामञ्ञविसेसा. ब्यञ्जीयन्तिआ एतेहीति ब्यत्तियो सामञ्ञविसेसानं निस्सया, बहुप्पकारा ब्यत्ति यो येसं सामञ्ञविसेसानं ते तथावुत्ताति– (कासिकाविवरण पञ्जिका.)] ते ह्येवं मञ्ञन्ते ‘‘यथा ¶ गोत्तादयो समानजातियेसु सब्बेस्वनुवत्तन्ते, विजातियेहि पन निवत्तन्ते, तथा इत्थत्तादयोपि. विचित्तत्ता पन सामञ्ञविसेसनिस्सयानं ब्यञ्जकानं कोचियेव सामञ्ञविसेसो केनचिदेव निस्सयेन ब्यञ्जते, न सब्बो सब्बेन (पति) नियतविसयत्ता भावसत्तीनं, तत्थ येनत्थेन इत्थत्तमेव ब्यञ्जते न पुमत्तं नापि नपुंसकत्तं, सा इत्थियेव भवति न पुमा नापि नपुंसकं. येन पुमत्तमेव ब्यञ्जते, सो पुमायेव. येन तु नपुंसकत्तं तं नपुंसकमेव. यो तु द्विन्नं तिण्णं (वा) ब्यञ्जको, सो द्विलिङ्गो तिलिङ्गो वे’’ति (पा, ४-१-३ कासिकाविवरणपञ्जिका) तस्मा पब्बतो यथा वुत्तइत्थत्तवतो अत्थस्स अभिधेय्यस्साति एवमेत्थ अत्थो दट्ठब्बो.
अथेच्चादिना यथावुत्तदोसपरिहाराय जिनिन्दबुद्धिना यदुपवण्णि तं तं परिकप्पेति. सो एव चरहिच्चादिना उपहासपुब्बकमुत्तर माचिक्खते. मसिमक्खितकुक्कुटोवियाति यदा कोचि अञ्ञकुक्कुटो अञ्ञस्मा भीतो सिया, तदा विजयिनो कुक्कुटस्स मुखं मसिया मक्खेत्वा उपनेन्ति सो पठमं ततो भीतोपि पुन अञ्ञोति मन्त्वा युज्झितुमुस्सहते. यथात्र सोव कुक्कुटो ब्याजे नोपदस्सितो, तथा त्रामीत्यत्थो.
२९. आरा
पुंयोगेन भरियायं वत्तमानतोव नियमेन ‘‘मातुलादित्वानी भरियायं’’ (३-३३) त्यानी, इमिना त्वनियमेन भरियायमभरियायञ्च इनीत्यनियमेन वत्तुमाह- ‘आरामिकस्स भरिया’इच्चादि.
३१. क्ति
त्तिम्हाति एत्तके वुत्तेपि त्तिप्पच्चयन्ततोति वचने कारणमाह-केवलस्स अञ्ञपदत्थे पयोगाभावा’ति. इमिना पच्चयग्गहणपरिभासमन्तरेनापि सामत्थियेनेवायमत्थविसेसो लब्भतीति दीपेति.
३२. घर
तंसन्नियोगाति ¶ तेन नीप्पच्चयेन सन्नियोगा एकीभावा, अयमेत्थाधिप्पायो ‘यत्थ नीप्पच्चयो तत्थेव यलोपो’ति.
३३. मातु
भरियायन्ति पकतिविसेसनत्ता माह- ‘भरियाय’न्तिआदि. पुन्नामधेय्याति पुरिसस्स समञ्ञाभूता, पुंयोगेनाति पुरिसेन सह सम्बन्धेन हेतुना. इत्थियं वत्तन्तीति सोयमित्यभेदवचनिच्छायं यदा भरियासङ्खातायमित्थियं वत्तन्ते, नदादिपाठाति वुत्ते विञ्ञायति ‘आकतिगणत्ता नदादिपाठो होन्तो एवं होती’ति दस्सेति, पुन्नामस्मायोगाअपालकन्ताति नदादिपाठतोति अत्थोति सेसो. इदञ्च नदादीसु गणसुत्तन्ति वेदितब्बं, तस्स अत्थं वदति-‘पुमुनो’इच्चादि, अपालकन्ताति किंपसुपालिका खेत्तपालिका.
३९. पुथु
पुथुसद्दतो सञ्ञायं वीप्पच्चयं समत्थेति‘पुथुभूता पथवीति हि मही वुच्चती’’ति, पुथुभूताति हि इमिना पथवीसद्दस्स पुथुसद्दभूतत्तं विञ्ञापेति, मही वुच्चतीति इमिना नदादिपाठा सञ्ञायं वीप्पच्चयत्तं, पुथुभूता पत्थटाति अत्थो.
४०. समा
पराधिकारतो पच्चयस्स परविधिनाव सामीप्यस्स सिद्धत्ता साधीप्यवचनस्सन्तसद्दस्स गहणमनत्थकं सियाति मन्त्वावयववचनो यमन्तसद्दो गय्हतीति दस्सेन्तो आह- ‘तस्स अन्तो’इच्चादि. अवसानवति+अवयवोति पदच्छेदो, समासग्गहणेन गहणे कारणमाह-‘अवयवत्ता’ति. यथावुत्तचोदनाय निद्दोसत्तमुपमावसेन दस्सेतुमाह-‘नायं दोसो’च्चादि. पल्लवितस्स रुक्खस्स पल्लवानमवयवत्तं विय समासतो उत्तरकालं विधीय मानस्स अकारस्स समासावयवत्तं न विरुज्झतीति अत्थो.
४४. असं
अतिक्कन्तमङ्गुलियोति ¶ विग्गहो. द्वे अङ्गुलियो समाहटाति परविग्गहेनात्थमाह, द्वे अङ्गुलियो पमाणमस्साति विग्गहेनेवं समासो ततो मत्तप्पच्चये तग्घप्पच्चये वा तस्स ‘‘लोपो’’ति (४-१२३) इमिना लोपे कते विसेसनसमासा अकारोति दस्सेतुं ‘कथ’मिच्चादिना यं वुत्तं तं दस्सेतुं ‘अञ्ञपदत्थे’च्चादि वुत्तं. समासविधानं अतोपीति मत्तादिप्पच्चयलोपं कत्वा ‘‘विसेसनमेकत्थेने’’ति (३-११) समासविधाना, अथ नायमङ्गुलिसद्देनेवं समासो, माने पच्चयलोपवसेन विनाव अप्पच्चयेन निट्ठप्पत्तीति मन्त्वा ‘अङ्गुलसद्दो वा’च्चादिना यं वुत्तियं वुत्तं तत्थ आसङ्कं विरचयति ‘अथे’च्चादि. द्वङ्गुलसद्दस्स पमाणिनिवत्तनतो कथञ्चिपि अञ्ञपदत्थता सियाति ‘यथा तथा अञ्ञपदत्थे वत्ततू’तिवुत्तं. ननु निरङ्गुलन्त्यादि सब्बमङ्गुलसद्देन साधेतुं सक्का, तथा सति किमङ्गुलि सद्दा अप्पच्चयविधानेनेत्यासङ्किय पयोजनन्तरं अपदिसितुमाह- ‘सब्बत्थे’च्चादि. अङ्गुलिसद्दतो अप्पच्चये अविहिते निरङ्गुलिच्चादिपि सिया तन्निवत्तनमेत्थ पयोजनन्ति दस्सेति ‘अङ्गुलिसद्दनिवत्तनत्थ’न्ति.
४५. दीघा
दीघरत्तन्त्यादो नानुसिट्ठत्ता लिङ्गविसेसस्स कथं नपुंसकत्तमेविच्चासङ्किय चोदेति ‘ननुचे’च्चादि. नायंदोसोच्चादिना परिहरति. ‘‘लिङ्गं नानुसासनीयं लोकनिस्सयत्ता लिङ्गस्सा’’तीदमालम्ब वदति ‘लोके’तिआदि. अथवाति पक्खन्तरोपदस्सनत्थे निपातो, विभज्जाति विभजित्वा. क्वचीति योगविभागेनाति अधिप्पायो.
अहोरत्तन्ति समाहारे (चत्थ) समासा नपुंसकत्तं. अतिरत्तोति पुल्लिङ्गे पादिसमासो, समुदायसद्दस्साप्यवयवे वुत्ति सब्भावतो एकदेसवचनो पुब्बरत्तादो रत्तिसद्दोच्चाह-‘पुब्बा च सा रत्ति चा’तिआदि. एवमेकरत्तन्ति पाठेन न भवितब्बं… तस्स समाहारेन समासत्ताभावा. नपुंसकलिङ्गम्पन लोकसन्निस्स यत्ता विञ्ञेय्यं.
असमासन्तपक्खेति ¶ समासन्तअप्पच्चयस्साभावपक्खे. पुब्बा अतिक्कन्ता रत्ति पुब्बरत्ती(ति रत्ति सद्दो) नेकदेसवचनोति समासन्ताभावो.
४६. गोत्व
ननुचेच्चादिना यथापादितदोसं नायं दोसोति परिहरति. स्यादिलोपस्सिच्चादिना सुलभस्यादि लोपतो प्यसुलभतद्धित लोपोव अलोपेतीमिना परामट्ठुं युत्तोति दस्सेति.
४७. रत्ति
रत्तिन्दिवं भुञ्जतीति पयोगे आधेय्ये भोजनसङ्खाते अपेक्खिते रत्यादयो आदेय्यसापेक्खा, तेसम्पि इमिना निपात नेनेवातिमता समासस्स सिद्धीति दस्सेन्तो आह- ‘रत्तन्दिव’न्तिआदि, रत्ति च दिवाचाति विग्गहो, चत्थसमासे तु र(त्तिन्दि) वा.
५०. दारु
समासत्थो (एत्थ) दारु, नास्स मुख्याहि अङ्गुलीहि सम्बन्धो युज्जति, ननु द्वे अङ्गुली पमाणमस्स दारुनोच्चादिं मुख्यो अङ्गुलिसद्दोगहितोति सम्बन्धो सम्भवति किमेवं वुच्चतेच्चासङ्कियाह-‘यदिपि’च्चादि, पमाणवचनेनाति मत्तादिपच्चयत्थभूतपमाणवाचकेन, अङ्गुलि सद्दस्स दारुनो पमाणवाचकत्ता वुत्तं- ‘दारुनो सम्बन्धो अत्थी’ति. विसेसनसमासतो परं तदत्थविसये तस्मिंपमाणत्थविसये ‘‘मानेमत्तो’’तिआदिना (४-४६) मत्तादिप्पच्चयेनभवितब्बन्तिअत्थो, लोपेनभवितब्बन्ति सम्बन्धो, ‘‘असङ्ख्येहि चाङ्गुल्या नञ्ञासङ्ख्यत्थेसु’’इच्चत्र (३-४४) यदाख्यातं, तदिहाप्यतिदिसमाह-‘पुब्बे वियसिद्ध’न्ति, अनकारन्तानन्ति भूमिआदीनं, तब्बिधाने तस्स अप्पच्चयस्स विधाने पयोजनंसिस्सोकारोतिसम्बन्धो. इमिना कच्चायनानं पकरणे पयोजनं दस्सितं. अथच पनेत्थ ‘‘क्वचि समासन्तगतानमकारन्तो’’ति (क, २-७-२२) इमिना अकारन्तस्स समासन्ते कते सामत्थिया ‘स्याच’इति (क, २-३-२९) सिस्साकारादेसाभावा निच्चमोकारन्तरूपं सम्पज्जतीति परिकप्पियतस्सायुत्तभावं दस्सेतुं यं ¶ वुत्तंवुत्तिकारेन, तं दस्सेतुमाह‘अकारन्तस्सपि’च्चादि, यं-वुत्तं सिस्साकारा देसनिवत्तने अकारकरणे सामत्थियं, तदभावा सिस्साकारादेसो न निवारीयतीति दस्सेतुमाह-‘नचे’च्चादि. चरितत्थताय निट्ठितप्पयोजनताय, तेनेव कच्चायनवुत्तिकारेनेव अप्पच्चयन्त मुदाहटं सक्कतगन्थानुसारेन, अब्यञ्जनन्तत्ताति इमिना तिण्णमेसं सद्दानं सक्कते ब्यञ्जनन्तत्तमेव बोधेति, निरत्थकन्ति पुब्बेव अकारन्तत्ता निरत्थकं, आकारविधानेनेवाति (क, २-७-२५) ‘‘धनुम्हाच’’ इत्याकारविधानेनेव.
५१. चिवी
अञ्ञमञ्ञकिरियेति किरियापरिवत्तनमाह, इमिना सुत्ते किरिय सद्दाभावेपि वीतिहरणसद्देनेव किरियाब्यतिहारेति लब्भतीति दस्सेति.
५२. लत्वी
पटिमुक्ककम्बू आमुक्कवलया.
५३. वाञ्ञ
कापेक्खेहीति कप्पच्चयमपेक्खितेहि.
५४. उत्त
आपरिच्छेदावसाना न परे [परेन (पोत्थके)] ततो परं णादिकारियविधाना.
५७. टन्त
टादेसे पुब्बसरलोपो, अतिसयेन महन्तीति विग्गहे ‘‘तरतमिस्सिकियिट्ठातिसये’’ति (४-६४) तरप्पच्चयो णादिवुत्तियं विभत्तिलोपो. महत्तरसद्दा ‘नदादितोवी’’ (३-२७) महतो भावोति वाक्ये‘‘तस्स भावकम्मेसुत्तता त्तन ण्य णेय्य णिय णिया’’ति (४-५६) त्तो, विभत्तिलोपो, छट्ठीसमासो, तेनाह ‘रत्तञ्ञून’मिच्चादि.
५८. अ
न्तो ¶ नेति सम्बन्धो.
६०. पर
परासद्दो एत्थ अधिकत्थोति आह-‘अधिका’ति.
६३. क्लु
अपवादविसयेपीति ‘‘विज्जायोनिसम्बन्धानमा तत्र चत्थे’’ति (३-६४) इमस्स अपवादसुत्तस्स विसयेपि.
६४. विज्जा
अथ विज्जायोनिसम्बन्धानमित्युच्चमाने विज्जासम्बन्धीनं योनिसम्बन्धीनन्ति कथं विवरणमिच्चाह-‘विज्जायोनि’च्चादि, विज्जा च योनि च विज्जा योनी तासं सम्बन्धो, सो येसं अत्थि ते होतादयो मातादयो च अभेदोपचारेनेह विज्जायोनिसम्बन्धिसद्देन गय्हन्तीति अधिप्पायो, तसद्देनाति तत्रेत्यत्र. ते च ल्तुपितादयोति तसद्देन परामट्ठा ल्तुपितादयो च, अत्थे कारिया सम्भवा तंवाचको सद्दो गय्हति.
६५. पुत्ते
ल्तुपितादी (ति पुब्ब) सुत्ते तत्रेति गहितल्तुपितादि.
६६. चिस्मिं
पच्चयग्गहणपरिभासाय चिप्पच्चयन्तेति वुत्तं.
६७. इत्थि
इत्थिसद्देन इत्थिलिङ्गं गहितं न इत्थी, तग्गहणे सति ‘इत्थियं वत्तमाने’ति वुत्तिगन्थस्स इत्थिसङ्खाते अत्थे वत्तमानेति अत्थो गय्हेय्य, एवं सति ‘कल्याणिप्पधाना’ति एत्थापि पुम्भावो पसज्जेय्य… पधानसद्दस्स कल्याणियं वत्तमानत्ताति आह- ‘इत्थियन्ति इत्थिलिङ्गे’ति. अथ इत्थियन्ति एत्तके वुत्ते कथं तग्गहणं ¶ सियाति आह-‘विसेसने’च्चादि, एकत्थेति वुत्तेपि इत्थियं वत्तमानेति अयमत्थो विञ्ञायतीति इत्थियन्ति वचनमनत्थं सियाति समत्थमञ्ञथानुपपत्तियन्ति इत्थियन्ति विसेसनमित्थिलिङ्गस्सेव गहणेति आह- ‘विसेसने’च्चादि, इत्थियन्ति इत्थिलिङ्गस्सेव गहणन्ति सम्बन्धो. ब्यवच्छेज्जाभावा विसेसनमनत्थकं सियाति एकत्थेइच्चनेनेव इत्थियं वुत्तिया (गम्म) भावतोति भावो. पुमे पुल्लिङ्गे वत्तमानो सद्दो पुमासद्दो, सकलोति पदेससकलो हि गय्हति… कस्सचि सुत्तत्थस्स पुथभूतत्ता, तेनेवचाह- ‘इत्थियन्तु न वत्तत्ते’ति.
६९. सब्बा
वत्तनं एकस्मिं अत्थे अधित्थिच्चादो इत्थिविसिट्ठे सत्तमियत्थादो, वासिट्ठोच्चादो वसिट्ठादिविसिट्ठे अपच्चादो, पुत्तीयतिच्चादो पुत्तादिविसिट्ठे इच्छाद्यत्थे पवत्ति, तेनाह-‘एकत्थीभावो’ति. सामञ्ञ गहणत्थन्ति इमिना मत्तसद्दस्स कसिणत्थे पवत्तिमाह.
७०. जाया
एवन्ति इमिना इतरीतरयोगे चत्थसमासं विभावेति. जानिजाया, सद्दन्तरेनाति जानिसद्देन तथासद्दोपदिट्ठेन दं जं सद्दन्तरेन च, केसञ्चिति खरीगतन्तिआदीसु ‘खरी’तिआदीनं केसञ्चि, खरीति खरत्थे वत्तमानो-यं सद्दो नियतविसयो… गतसद्दं विना अञ्ञत्थ अदिट्ठत्ता, नायम्पयोगोति तुदम्पतिप्पयोगं निवत्तेत्वा हेतुमाह- ‘आगमे’च्चादि, अञ्ञेहि चाति इमिना रूपसिद्धिं गण्हाति.
७५. अन
ननु सुत्ते‘सरे’ति एत्तकं वुत्तं‘सरादो’ति कथं लद्धन्ति आह-‘सरे’तिआदि, वण्णे यन्तन्तदादोति सिट्ठवचनं, वण्णे परभूते यं कारियं विधीयते तं सो वण्णो आदि यस्स तं तदादि, तस्मिं तदादो उत्तरपदे सम्पज्जतीति अत्थो, खाधातुतो क्तप्पच्चये विहिते रस्सेनाकारेनेवायम्पयोगो, न विसुं अकारेनाति दस्सेतुं न आक्खातं अनक्खात ‘‘ब्यञ्जने दीघरस्सा’’ति उत्तरपदादि सरस्स रस्सत्त’न्ति वुत्तं.
७६. नखा
सञ्ञासद्देसुचातिआदिना ¶ अवयवत्थनिरपेक्खानम्पि यथाकथञ्चि निप्फत्तिं दस्सेन्तो सब्बेसमेव सद्दानं निप्फन्नवाचितञ्चात्तनो दीपेति, यथाकथञ्चि निप्फत्ति, रुळ्हिया अत्थनिच्छयो, तेन सञ्ञेच्चादो-धिप्पायं विवरति ‘यंकिञ्चि’त्यादिना, इत्थी च पुमा च इत्थिपुमं, न इत्थि पुमन्ति समासे निपातनेनिमिना नपुंसकादेसो [नपुंसकनिद्देसो (पोत्थके)] ति दस्सेति ‘न इत्थि’च्चादिना. खी-खये, खर-विनासे चाति हि एतेहि ‘न खीयति न खरती’ति अत्थे ‘‘भावकारकेस्व घण घका’’ति (५-४४) अप्पच्चये’ न खय न खर’इति ठिते खत्तादेसोति आह- न खीयति’च्चादि.
७७. नगो
एवन्ति इमिना गच्छतीति वाक्ये क्विप्पच्चयादिं दस्सेति, विसेसो पनेत्थ नञ्स्स(टो) वसलो चण्डालो, सीतेन करणभूतेन.
७८. सह
तत्थ तस्मिं परभूते, यस्स च झत्तन्ति सम्बन्धो.
८०. अप
अप्पच्चक्खं पच्चक्खञाणेनानुपलब्भनीयं तम्पनात्थतो-नुमेय्यमेव. तस्मिं गम्ममाने यमादेसोति केनचि लिङ्गेनाधिगतेनानुमानञाणेनानुमेयुत्तमग्यादिनोति दस्सेतुमाह- ‘कपोते’च्चादि. कपोतादिभावेति कत्थचि घरादो कपोतवातमण्डलिकादीनं दस्सनवसेन सब्भावे सति. अग्यादिदस्सनतोति अग्गिपिसाचादिदस्सनतो, अञ्ञत्रापीति घरादितो अञ्ञत्र, कपोतवातमण्डलिकादिनो लिङ्गस्स, अग्यादियोगन्ति अग्गिआदीहि अनुमेय्येहि सम्बन्धं. मन्त्वाति अनुमानञाणेन जानित्वापयोगोति साग्गिसपिसाचाति पयोगो.
८१. अका
सकत्थे ¶ वत्तमानस्स सहसद्दस्साति वत्तब्बे वत्तमानो तप्पधानोयेवाति आह- ‘सकत्थप्पधानस्स सहसद्दस्सा’ति, वुत्ति भवतीति सम्बन्धो, युगपदि धुरा सधुरं. अपरण्हेन सहितं सहा परण्हं.
८२. गन्थ
‘‘अट्ठादस निमेसा तु, कट्ठा तिंसन्तु ताकला’’ति वचनतो आह- ‘कला कालविसेसो’ति. कलादिसङ्खातगन्थस्सान्ते सहसद्दो वत्ततीतिसमासवाक्यं निद्दिसति ‘कलन्त’मिच्चादि. गन्थन्तेच्चादिना आसङ्कतोयमधिप्पायो ‘‘कालत्थपरिच्चागेन गन्थन्ते वत्तमानत्ता अकालत्थो’’ति. गन्थवुत्तिपि कलादि कालसद्दत्थं नातिक्कमतीति अधिप्पायेनाह- ‘गन्थवुत्तिपि’च्चादि. अधिको मासको अस्साति समासको, विकप्पेन सिद्धेति ‘‘सहस्स सो-ञ्ञत्थे’’ति (३-७८).
८३. समा
समानो पति यस्सा सपत्तिनी सपत्ती इति निप्फन्नानमेकदेसो ‘पत्तिनी पत्ती’ति दस्सितोति वत्तुमाह- ‘यक्खादि त्विनि’च्चादि. वयसद्दस्स ‘‘सरवयायवासचेता जलासयाक्खयलोहपटमनेसू’’ति गणपाठतो अक्खये वत्तमानस्सो मनादित्ता ओकारन्तत्तन्ति दस्सेतुमाह- ‘वयो’तिआदि. यप्पच्चयन्तोति इमिना निपातनेन तकयप्पच्चयन्तो.
८४. उद
‘‘अञ्ञस्मि’’न्ति (४-१२१) इयप्पच्चयविधायकं सुत्तं.
८८. तुम्हा
तुम्हे विय दिस्सन्तीति तुम्हादी अम्हादीच्चादिं ‘‘सब्बादीनमा’’ति (३-८६) आ.
९०. विधा
गब्भेनाति इमिना कुच्छिगतेन गब्भेन सह द्विहदयत्तमस्साति दस्सेति, पुब्बपदेति दुसद्दे.
९२. दिगु
गुणा ¶ पटला [द्वे पदानि अस्स इति भवितब्बं] द्वे पादा एसं द्वे सतानि अस्स, द्वे सहस्सानि अस्स, द्विन्नं सतानं द्विन्नं सहस्सानं वा समाहारोति विग्गहो.
९३. तीस्व
द्वत्तिपत्ताति पठमन्ता‘पूर-पूरणे’इच्चस्मा करणत्थे ‘‘भाव कारकेस्व घण घका’’ति (५-४४) अप्पच्चये स्यादिसमासोति दस्सेतु माह- ‘द्वत्तिपत्त’इच्चादि.
९४. आसं
द्वे च तिंसा च, द्वीहि वा अधिका तिंसाति विग्गहो.
९६. चत्ता
सम्पत्तविभासायन्ति अयंयोगो (सम्पत्तविभासाति) दस्सेति, सम्पत्ते विभासा विकप्पोति अत्थो, तयो च चत्तालीसा च, तीहि वा अधिका चत्तालीसाच्चादिना विग्गहो, तिस्सो चत्तालीसा अस्स तिचत्तालीसं गणो.
९७. द्विस्सा
सम्पत्तविभासत्ताति ‘‘आसङ्ख्याये’’च्चादिना (३-९४) आकारे सम्पत्ते विभासत्ता.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
ततियकण्डवण्णना निट्ठिता.