📜

चतुत्थकण्ड

१. णो वापच्चे

ननु च ‘णो वापच्चे’ति वचनतो कथं पकतिविसयावगमो सिया. यथाकथञ्चि पकतिविसयावगमेपि सामञ्ञवचनतो पन धम्मेनापच्चन्त्यादो यतो कुतोचि धम्मेनिच्चादितोपि सिया णा दिपच्चयोत्यासङ्कियाह ‘अपच्चवता’च्चादि. अपच्चस्साति अपच्चत्थस्स, अपच्चवताति ‘‘णो वापच्चे’’ति वसिट्ठाद्यत्थस्सेव परिग्गहणाय सामञ्ञवचनतो यो अपच्चवा ततो, अत्थतो पन असम्भवा दब्बाचकसद्दाव सामत्थियेन छट्ठियन्ता सब्बलिङ्गवचना जायतेति विञ्ञातब्बं. धम्मस्मापच्चंत्यादीसु णादिप्पच्चयो (न जायते) ति सम्बन्धो.

धम्मेनाति धम्मेन करणभूतेन. धम्मायाति धम्मत्थं, धम्मस्माति धम्महेतुना, ततो असम्भवे कारणमाह ‘सापेक्खत्ता’ति. सापेक्खत्तमेव समत्थेति ‘अपच्चवाहि’च्चादिना, धम्मेनापच्चं कस्साति पुच्छित्वा देवदत्तस्साति अपेक्खियमानं वदति. देवदत्तस्साति अपच्चवा देवदत्तादि अपेक्खीयतेति सम्बन्धो, हिसद्दो हेतुम्हि. न हेत्थ णादिवुत्ति अञ्ञत्थ [नहेतकामन्तत्थ (पोत्थके)] सापेक्खत्ता कम्बलो वसिट्ठस्सापच्चं देवदत्तस्साति एत्थ पन वसिट्ठो-पच्चवाति ततो छट्ठियन्ता होतिच्चासङ्कियाह- ‘न चे’च्चादि. न च होतीति सम्बन्धो.

कारणमाह- ‘असम्बन्धा’ति. न हेत्थ सम्बन्धो वसिट्ठस्स कम्बलापेक्खत्तेन अपच्चस्स च देवदत्तापेक्खत्तेनात्थन्तरापेक्खाय वसिट्ठस्सापच्चेन सम्बन्धाभावायेव वसिट्ठस्स अपच्चं वासिट्ठोति णादिवुत्तिया भावे सामत्थियं नत्थि, समत्थञ्हि वसिट्ठं राजपुरिसादि समासवुत्तियमेकत्थत्तमिव वासिट्ठादिणादिवुत्तियं णादिप्पच्चयमुपजनयति, नासमत्थं, ततो सब्बमेवेतम्मनसि निधाय वुत्तं- ‘असम्बन्धा’ति.

यदि पनेत्थ णादिप्पच्चयो सब्बथा सम्बन्धमपेक्खते, तदा विसेसतो यस्सापच्चेन सम्बन्धो ततोव जनकतो सो सियाति दस्सेतुमाह- ‘यज्जेव’मिच्चादि.

यो जनकोति योयो यस्स यस्स अपच्चस्स जनको. ततोयेवाति तस्मातस्मा जनकतोयेव. सियाति तस्मिं तस्मिं अपच्चत्थे णादिप्पच्चयो सिया. तत्थ हेतुमाह- ‘तस्सेवापच्चेन योगा’ति. योगाति अपच्चसम्बन्धतो, न मूलप्पकतितोति परमप्पकतितो न होतीति वुत्तं होति. हेतुमाह- ‘अयोगा,ति, वचनाभावम्पेत्थ दस्सेतुं चे’त्यादि वुत्तं.

वचनन्ति सुत्तं, सम्बन्धाभावा (तादिसवचनाभावा) च मूलप्पकतितो णादिप्पच्चयस्साभावं दस्सेत्वा इदानि मूलप्पकतितोवास्साभिमतभावं दस्सेतुं ‘मूलप्पकतितो’च्चादि वुत्तं.

कथम्पनिदं विञ्ञायतिच्चादिना जनकस्सेवाब्याहितस्सापच्चेन मुख्य सम्बन्धमानीय इदमयुत्तन्त्यादिना ब्यवहितजनितस्साप्यपच्चयस्स परमप्पकतियाभिसम्बन्धसब्भावं वत्वा तं साधयितुमारभते ‘कथ’मिच्चादि, एवं हिच्चादि कथंपनिदमिच्चादिना यथावुत्तस्स समत्थ नवाक्यं, हियस्मा तं दिस्वा तथा पुच्छितो देवदत्तस्सवातिआदिना उप्पादेतारमेव निद्दिसति, नात्तानं पितामहो, तस्मा उप्पादेतायेवापच्चेन सम्बज्झति न पितामहोति योजेत्वा अधिप्पायो वेदितब्बो. इदं यथावुत्तमुप्पादेतुनिद्दिसनं, तेन अपच्चेन सद्धिं उप्पादेतुयेव जनकस्सेव योगो सम्बन्धो पटिपादेतुं न सक्काति सम्बन्धो.

तन्तितं [तत्थ-इति (पञ्चिकायं)] पुच्छानिमित्तं, तेनाति अपच्चेन. अपतनन्ति नरके अपतनं भवति, सोति योसो यस्सात्यनियमनिद्दिट्ठो सो ञातुं न इच्छितोति सम्बन्धो. इमिना इदं दीपेति- ‘‘नपतत्यनेन नरकेत्यपच्चन्ति वुच्चति अपच्चेनानेन यस्सकस्सचि अविसेसेनापतनम्भवति नरके सोसो ताय पुच्छाय ञातुं न इच्छितो’’ति. सो वाति कस्सायं पुत्तोति पुच्छायानुरोधने सो उप्पादेतायेव ञातुमिच्छितोति सम्बन्धो. तुसद्दो चेत्थापच्चेन नरकापातसब्ब जनजाननिच्छाविसेसजोतको, यदि सियाति सम्बन्धो, अत्तानम्पि निद्दिसेय्य न केवलमुप्पादेतारं, अत्थिच्चादि पितामहस्स अत्तनोपि निद्देसे कारणवचनं, तं अपच्चं निमित्तं कारणं, यस्स तं तंनिमित्तं तस्मा [कत्वा (पोत्थके)] एवं दिट्ठिको हिच्चादिना यथावुत्तं समत्थेति.

ब्यवहितजनितेनापीति ब्यवहितेन कत्तुना जनितेनापि, करणे चायं ततिया, हेतुम्हि वा. कस्मा एवं दिट्ठिकोति आह ‘यं निमित्तं हि’च्चादि. हिसद्दो यस्मादत्थे. यस्साति पुब्बजस्स, तेन अपच्चेन अपतनं तदपतनं ततो, इदं वुत्तं होति ‘‘तेन ब्यवहितजनितेनापि पुमुना पुब्बजोपि नरकं न पतति सो पुब्बजस्साप्य पच्चं भवति यथावुत्तेन निब्बचनेना’’ति. तस्माच्चस्स पुब्बे वुत्तयस्मात्यनेनाभिसम्बन्धो वेदितब्बो. उपपत्यन्तरमाह-‘उपचारतोवे’च्चादि. पुब्ब पुब्बभावे सतीति पुब्बस्स पुब्बस्स विज्जमानत्ते सति. ब्यवहितेन जनिते अपच्चेपि निमित्तं अपायापतकारणभावो अत्थिये वाति सम्बन्धो. केसन्ति आह-‘पुब्बेसन्ति पुब्बजानन्ति अत्थो, के नाति आह- ‘पारम्परियेना’ति. अभेदोपचारेनाति पुब्बपुब्बभावे सतिच्चादिना वुत्तनयेन जनकस्स विय पारम्परियेनपुब्बेसम्पिनिमित्तता वतो जनकसदिसत्ता जनकाव नाम ते सियुन्ति एवमभेदेन उपचरणतो चिन्तनतोति अत्थो. उभयथाति ञायेन उपचारेनचाति उभयेन पकारेन, एवमुभयथापि मूलप्पकतिया पच्चेनाभिसम्बन्धा कथमनन्तर [मनन्तरादि (पोत्थके) (तत्थ) पोत्थके] जनितेनापच्चेनादिपुरिससम्बन्धोयेन ततो णादिप्पच्चयो सियाति नासङ्क्नीयं.

ततो चाति मूलप्पकतितो च, अपच्चसामञ्ञवचनिच्छायन्ति इत्थि पुन्नपुंसकत्तविसेसोपग्गाहि अपच्चसामञ्ञस्स वचनिच्छायं.

एवम्मूलकतितो- पच्चसामञ्ञेन णादिप्पच्चयं ववत्थपेत्वा इदानि अपच्चादितोपि होतेव णादि सामञ्ञविधाना. सो च बहुलाधिकारतो गुरुजनायत्तत्ता तन्नियोगाचरणेन पसत्थे येवापच्चे ब्यवहितजनितेपि इत्थिवज्जिते सियाति दस्सेतुमाह ‘नत्तादीहि’च्चादि. सतियेव गुरुजने सप्पधानभावेन कुच्छिते-पच्चेतु नत्तादीवुत्तीहि वसिट्ठादीहि णादिप्पच्चयो होति वासिट्ठोतिआदि, इत्थियञ्च न होति वासिट्ठीतिआदि.

अत्थतोति सामत्थियतो. अपच्चे विधीयमानो पच्चयो अपच्चवता जायमानो तस्सापच्चन्ति अत्थे जायति. सोचाय मत्थविसेसो छ(ट्ठियन्त) ताभावे कथं सियाति इदमेत्थ सामत्थियं. अनन्तरे वापच्चे पुत्ते-भिधेय्य नत्तादो वापच्चे-भिधेय्याति ससम्बन्धो. कुतोचि अपच्चवता नत्तादो एव. इदञ्च सब्बम्बहुलवचनेव सम्पज्जतीति आह- ‘बहुलाधिकारा’ति. अपच्चेति एकवचनेन निद्देसे पुमुना नपुंसकेन करियति, तेने कस्मिं येवापच्चे सिया, न बहूसु वसिट्ठस्सापच्चानि वासिट्ठानि, न चित्थि वासिट्ठानि, न चित्थियं वासिट्ठीत्यासङ्कियाह-‘इदञ्चे’च्चादि. इदञ्च अपच्चवचनञ्च. इमिना चेत्थ तथा निस्सयकरणं दस्सेति. तस्स वचनिच्छाभावतोति तस्स लिङ्गवचनस्स सुत्ते वत्तुमिच्छायाभावतोति अत्थो.

किं पन कारणं सुत्ते लिङ्गवचनावचनिच्छायं तस्साप्पधानत्ता येनकेनचि लिङ्गादिना निद्देसो-वस्सं कत्तब्बोति नानन्तरियकत्ता तस्सेहोपादानं, यथाधञ्ञत्थिनोपलालादिनोप्यप्पधानस्सोपादानन्ति. ततोयेवाह-‘उपलक्खीयस्सेत्थ पधानत्ता’च्चादि. इत्थिपुमत्तयुत्तजञ्ञविसेसो उपलक्खीयो, अपच्चेतीदमुपलक्खणं, सयन्ति यथावुत्तमुपलक्खणं सयं. कारियप्पटिपत्तियाति पुमे नपुंसकेपच्चे-भिधेय्ये विधि होतिच्चेवं कारियप्पटिपत्तिया वत्तुं न इट्ठं.

वचनन्तरेपि अञ्ञस्मिं वचने. आणीति णिप्पच्चयसुत्तं वदति. अगोत्तादितोति योगोत्तस्सादिभूतो न होति, ततो, तेनेव ‘‘आणी’’ति सुत्ते (४-५) वक्खति-‘अकारन्तमत्ततोवायंणिन गोत्तादिभूततो’ति. वाक्यसमासापीति यथासङ्ख्येनाह. तस्मिं अत्थेति तस्मिं वाक्योपदस्सिते अत्थे, तन्ति वाक्यं. समासवुत्तिञ्च निवत्तेय्युन्ति सम्बन्धो.

सतिपनाति वाकारे सति तु अनिच्चत्ता णप्पच्चयस्स. सोपीति समासोपि, समासोतिआदिना पक्खन्तरमाह. तेन वाक्यसिज्झनेन. पक्खे वाक्यसमासापि सियुन्ति पक्खे समासवुत्तिया एव बाधितत्ता पक्खन्तरे णादिवुत्ति न बाधीयतीति वाक्यवुत्तियोपि सियुन्ति अत्थो.

२. वच्छा

वच्छकच्चादिना कच्चादिगणं दस्सेत्वा तस्स विभागेन निप्फत्तिं दस्सेतुं ‘वच्छादीही’तिआदिमाह. ‘‘कण्हो ब्राह्मणे’’ति गणसुत्तं. तत्थ कण्हसद्दो ब्राह्मणे वत्तमानो णानणाय नप्पच्चये उप्पादयतीति अत्थो. एवमादीहिच्चादिना आकतिगणत्तमस्स दस्सेति. ‘‘कताणियोवे’’ति गणसुत्तं, दिच्चादीसूति यतोण्यो दिस्सति ‘‘ण्य दिच्चादीही’’ति (४-४), ते दिच्चादयो, तेसु पाठाति तंसुत्तप्पदेसे ‘‘कता णियोवे’’ति पाठाभावेपि दिच्चा दीनमाकतिगणत्ता पठितमेव नाम तन्ति वुत्तं.

ण्येति ण्यप्पच्चये कते. गोत्तादिसद्दाति गोत्ते वंसे आदिभूता सद्दा. वंसोति अन्वयो. सोयेव गावं सजाति साधारणं विजातिविनिवत्तनं सकटादिवचनं तायतीति गोत्तन्ति वुत्तं, तेनाह-‘गोत्तं वंसो’ति. तस्साति गोत्तस्स, तस्सादयो गोत्तादयोति सेसो. केते गोत्तादयोच्चाह- ‘सञ्ञाकारिनो’च्चादि. वच्छादयो नत्तादिनो अपच्चस्स अपच्चं तदपच्चादि चाति दस्सेतुमाह-‘नत्तादिनो’च्चादि.

३. कत्ति

घपसञ्ञन्तावेत्थ भीय्यो कत्तिकादयोति गय्हन्ति. यदि पनेत्थ अञ्ञेपि गय्हन्ति, अत्थि पण्हिआदयो केचियेव कत्तिकादीसु अन्तोगधा होन्तीति वत्तुमाह- ‘एत्था’तिआदि. विनता सुपण्णमाता, तेहीति विधवादीहि. विधवादिगणं दस्सेति ‘बन्धक’च्चादि. विगतो धवो पति अस्साति विधवा, बन्धकी अभिसारिणी.

४. ण्यदि

यस्स च चवग्गोति सम्बन्धो, केवलं गग्ग्योति एत्तकमेवा दस्सेत्वा परसत्थागतगग्गादिगणेकदेसभूतकुण्डनीसद्दतोपि कोण्डञ्ञोति मुदाहरन्तो सो गग्गादिगणोप्यत्राभ्युपगतोति विञ्ञापेति. तस्मा तस्मिं गग्गादिकेपि परसत्थपठिते योयो पयोगो आगमे दिस्सति वच्छो अग्गिवेस्सोच्चादि. सोपीह वेदितब्बोति दस्सेतुमाह-‘गग्गादि’च्चादि. गग्गादीति गग्गादि अयं. गोत्तस्स गग्गवंसस्स आदिभूतेन गग्गेन उपलक्खितो गणो गोत्तादिगणो, तेन गग्गो नाम कोचि, तस्सत्वपच्चं गग्गीति भवति. पपुत्तादोवाति अवधारणं गग्गस्सापच्चं गग्गिच्चेव यथासियाति.

५. आणि

पकतस्साति ‘‘मागधं सद्दलक्खण’’न्ति वा ‘‘नामस्मा’’ति वा पकतस्स. आति नामविसेसनेसति ‘‘विधिब्बिसेसनन्तस्सा’’ति तदन्त विधिना अकारन्तो गय्हतीति आह-‘विसेसनेन चा’तिआदि. अनन्तरमपच्चन्ति सम्बन्धो.

६. राज

पच्चयन्तेनाति राजञ्ञोति पच्चयन्तेन. राजञ्ञोतीमस्सत्थो खत्तियजातीति, राजञ्ञजातीति अत्थो. रञ्ञो अपच्चं राजापच्चं.

८. मनु

समुदायेनाति पच्चयन्तसमुदायेन, जातियन्ति मनुस्सजातियं. जातिसद्दाएतेति इदं मनुस्सो मानुसोति एत्थ अपच्चत्थाभावे हेतुवचनं. अपच्चत्थो एत्थ नत्थेवाति च इदं विसुं मनुस्समानुस सङ्खातस्स पच्चत्थस्साभावदस्सनत्थं वुत्तं. णोवाति मनुनो अपच्चन्ति अत्थे‘‘णो वापच्चे’’ति (४-१) णप्पच्चयोव. न जातीति ब्यतिरेकमाह.

९. जन

राजसम्बन्धेति रञ्ञेति वुत्तराजसम्बन्धे. पञ्चालानं खत्तियानं अपच्चं, पञ्चालानं जनपदानं राजाति वा एवमेत्थ वि(भागो) वेदितब्बो ओक्काकानं अपच्चं राजा वा ओक्काको.

११. णरा

सामञ्ञेन रत्तसद्दस्सात्थमाह- ‘कुङ्कुमादिना’ति. अञ्ञथा ‘रागो कुसुम्भादी’ति वुत्तत्ता कुसुम्भादिनाति (वुत्तं) सिया, रञ्जि अय मत्थि अभिसङ्गे‘भोजने रत्तो’ति. अत्थि वण्णविसेसे ‘रत्तोगो’ति, लोहितोत्यत्थो, अत्थि सुक्कसज वण्णन्तरापादने‘रत्तो पटो’ति. इह तु ततिये-त्थे वत्तमानो गय्हतीति वुत्तं- ‘वण्णन्तरमापादित’न्ति. रागाति.

अत्थग्गहणन्ति अत्थप्पधानत्ता निद्देसस्स वुत्तं. तञ्चाचरियान मुपदेसतो अविच्छिन्ना (चरिय) पारम्परियावगम्यते, रागाति कसाव सङ्खातअत्थनिद्देसो. तेनाति पटस्स रत्तभावे रागस्स करणनिद्देसो, रत्तन्ति पच्चयत्थनिद्देसो, पच्चयो चायं कसा वत्थतो भवत्यसम्भवा, तेन सुत्ते रागाति वुत्तेपि तब्बाचका कसावसद्दाति विञ्ञायति, रागाति पन तेनाति रागस्सेव निद्दिट्ठेपि तब्भावेना [तब्बावकभावेना-ति भवितब्बं] त्थो निद्दिट्ठो, तब्बाचका च होन्तो‘तेन रत्त’न्ति अत्थे होतीति कसावेन रत्तन्ति विञ्ञायतीति रागवाचिनो ततियन्तत्तं सम्पज्जति, तेन ‘ण रागा तेन रत्त’न्ति वुत्तेपि लब्भमानत्थवसेन वुत्तं- ‘रागवाचिततियन्ततो’ति. सुत्ते पन रागेन रत्तन्तेतस्मिं अत्थे रागा रागवाचीसद्दा ततियन्ता णप्पच्चयो होतीति अत्थो. अभिधानतोति उपचारवसेन कथनतो. विनापि तेनाति तंपच्चयं विनापि.

१२. नक्ख

ततियन्ततो विज्झत्थं तेनाति अनुवत्ततेति सम्बन्धो. सुत्ते अयमत्थो ‘‘इन्दुयुत्तेन नक्खत्तेन लक्खितो चे कालो, तदा तेन लक्खिते कालेत्यस्मिं अत्थे ततियन्ततो नक्खत्ता णो होती’’ति. सुत्तविवरणे तु तञ्चेत्यादिकमधिप्पायवसेन वुत्तं. तेनात्यनुवुत्तिया ततियन्ततोति लब्भति नक्खत्तेनाति सुतत्ताति, कालेति पन अत्थनिद्देसतो णप्पच्चयाधेय्यस्स कालो आधारोति विञ्ञायतीति ‘लक्खिते काले’ति वुत्तं, विसेस्सगतविभत्तिया विचारिताय विसेसन गता च (विचारिता) नामाति आह- ‘नक्खत्तेने’तिच्चादि, इह केचि खन्धपञ्चकसङ्खातं किरियासभावमिच्छन्ति अनिच्चं, अपरे तु दब्बसभावं निच्चं. तस्सो भयस्सपि कालस्स चन्दयुत्तेन फुस्सादिना लक्खियभावा लक्खणे ततिया युत्तन्ति वत्तुमाह- ‘किरिया रूपो कालो’च्चादि.

विसेसावसायोति कालस्स विसेसावधारणत्थमेव हि ‘फुस्सी रत्ति’च्चादि. लोके पयुज्जते. गुरुनाति एत्थ गुरु जीवो, न नक्खत्तं, चन्दयुत्तता पनेत्थ अत्थि… चन्दयुत्तेन गुरुना रत्तिया लक्खितत्ता. कत्तिकाय लक्खितो मुहुत्तोति एत्थ चन्दं विना कत्तिकाय तु केवलाय मुहुत्तो कालो लक्खितो ‘कत्तिका मुहुत्तो’ति. फुस्सेन लक्खिता अत्थसिद्धीति एत्थ फुस्सेनिन्दुयुत्तेन अत्थसिद्धि लक्खिता न कालो फुस्सोति. नक्खत्तयुत्तस्स कालस्स रत्यादिविसेसापरामासेन नक्खत्तवाचितो उप्पन्नस्स पच्चयस्स सुत्तन्तरेन लोपं विधाय पुन अञ्ञेन सुत्तेन युत्ताति देसविधानेन सकलिङ्गसङ्ख्यायुत्तेहि-ट्ठमभिधानं परेहि, तदाह- ‘अहो रत्तो’च्चादि.

रत्यादिविसेसापरामासेनाति फुस्सी रत्ति फुस्सो अहोति एवं रत्यादिविसेसस्स अपरामासेन असम्मस्सेन अग्गहणेन. सकलिङ्गसङ्ख्यायुत्तेनाति फुस्सकत्तिकादीनं यंयं लिङ्गं याया सङ्ख्या, अत्तनियेहि तेहि तेहि लिङ्गेहि ताहिताहि च सङ्ख्याहि युत्तेन नक्खत्तसद्देन. न तदुपलक्खितो कालोति कत्तिका सद्दोबहुवचनन्तो बहुतारकत्ता कत्तिकाय, तायकत्तिकाय लक्खितोकालोपरेहिविय न कथीयतीति अत्थो. अथ तदुपलक्खितस्सकालस्सेवकत्तिकासद्देनाभिधाने को दोसो ये नेवमुच्चतेच्चाह- ‘अज्जेति’च्चादि. इमिना च परमते दोसो उब्भावितो, तदत्थत्ते सतीति तदुपलक्खितकालत्थत्ते सति.

सत्तमी सियाति नक्खत्तसद्दा तद्धितलोपन्ता फुस्सेन पायसं भुञ्जेय्य, फुस्से पायसं भुञ्जेय्या’त्यादो आधेय्यन्तरापेक्खा सिया सत्तमी, या सुत्तन्तरेन विधीयति पाणिनीयेहि, ततो ‘अज्जकत्तिका’तेत्थाप्याधेय्यन्तरापेक्खा सत्तमी सिया लोपन्तत्ता ‘अज्जकत्तिकासू’ति, न पठमा. पठमायेव पनायं पयोगो ‘अज्जकत्तिका,ति. अज्जेत्यधिकरणप्पधानो अहोरत्तकालवाची सद्दो, कत्तिकासद्दोपि तद्धितलोपेन तक्कालाभिधायको, ततो येवउभिन्नम्पिसामानाधिकरण्या कत्तिकायोप्यधिकरणं सम्पज्जन्ते, तञ्च न विनाधेय्येन होतीत्याधेय्यन्तरापेक्खायं तेसु सत्तमीयेव सिया, न पठमा (उप) पज्जेय्यात्यधिप्पायो. अत्तनोदानि दस्सने सत्तमिया अप्पसङ्गं पठमायेवोपपत्तिं दस्सेतुमाह- ‘चन्दे पनूपचारेने’च्चादि, नाधेय्यन्तरापेक्खाच्चनेन सत्तमिया अप्पसङ्गमाह. एवञ्चरहि वचनमन्तरेन परेसं विय सत्तमीविधायकं कथं कत्तिकाय जातोच्चासङ्किय तम्पटिपादेतुमाह- ‘कत्तिकाय जातो’च्चादि. बहुवचनन्तत्तेपि कत्तिकाय जातियमेक वचनन्तं. पकारन्तरमाह- ‘लोपोति’च्चादि. लोपेनाति कत्तिकाहि इन्दुयुत्ताहि लक्खितो कालोति विग्गय्ह कतणप्पच्चयस्स लोपेन.

१३. सास्स

सेति पठमन्ताति साति निद्दिट्ठपठमन्ता, यं पठमन्तन्ति साचेति दस्सितं पठमन्तमाह. पठमन्तस्स देवतापुण्णमासित्तभावतो तदत्थमभेदेनाह- ‘सा’ति. का सा देवताच्चाह- ‘लोकप्पसिद्धायेव देवता’ति. यागसम्पदानम्पि लोके देवताति पसिद्धन्ति यागस्स यजितब्बस्स पुरोडासादिनो सम्पदानम्पि पटिग्गाहको पिन्दादि लोके देय्यस्स पुरोडासादिनो देवता सामीति पसिद्धन्त्यत्थो, इन्दो देवता अस्स इन्दं, आदिच्चो देवता अस्स आदिच्चं, हवि पुरोडासादि यागदब्बं.

मन्तथोमनीयम्पि देवताति पसिद्धन्ति येन मन्थेन यो थूयते सो तस्स मन्तस्स देवता सामीति लोके पसिद्धन्त्यत्थो महिन्दो यमो वरुणो देवता अस्साति विग्गहो. वुत्तनय मेवाति ‘‘नक्खत्तेनिन्दुयुत्तेन काले’’ति सुत्ते वुत्तनयमेव. जात्येकवचनं मघायाति, तारकरूपानम्पन बहुत्ता मघासद्दो बहुवचनन्तो. पाणिनीया ‘‘सास्मिं पुण्णमासीति सञ्ञाय’’न्ति (४-२-२१) सुत्तयित्वा फुस्सी पुण्णमासी अस्मिं फुस्सो मासो फुस्सो अद्धमासो फुस्सो संवच्छरोति सञ्ञायं पटिपादेन्ति, तेन तेसं फुस्सी पुण्णमासी अस्मिं पञ्चदसरत्तेति एत्थ च भतकमासे च तद्धितो न भवति. इध पन ‘सञ्ञाय’न्ति वचनाभावे भतकमासेपि छट्ठ्यत्थे भवतीत्यासङ्क विरचयति ‘भतकमासेपि’च्चादि. पुण्णो मा इच्चत्र मासद्दो चन्दपरियायोति आह- ‘मासद्देने’च्चादि. पुण्णो मा अस्सन्ति निब्बचनाति एत्थ पुण्णमासीसद्दस्स पुण्णो मा अस्सन्ति नीहरित्वा वचनाति अत्थो. वुत्तिया अत्थस्स फुटीकरणाय वुत्तं- ‘सो पुण्णो तिआदि. तस्सन्ति पुण्णमासियं. सापुण्णमासी, भतकस्स भतिया कम्मकारकस्स यो तिंसति रत्तो मासो परिब्बयनियमितो, तस्स सम्बन्धिनी नेति सम्बन्धो.

यस्सञ्चतिथीयन्ति अनियमेन पटिपदादिमाह. अतोएव च निपातनाति इमस्माव निपातना, तेनेवाह- ‘सुत्ते वचनमेव निपातन’न्ति. माससुतियाच्चादो साधिप्पायमत्थं विवरति ‘यदिपि’च्चादिना. अस्साति सामञ्ञवचनेपि ‘सास्स देवता पुण्णमासी’ति सुत्ते अस्साति अविसेसवचनेपि सोयेव पुण्णमासीसद्दे सूयमानो मासोयेव छट्ठ्यत्थो विञ्ञायतीति सम्बन्धो.

पञ्चदसरत्तादोति परेसं सञ्ञागहणेन निवत्तितपञ्चदसरत्तादो. अथ अद्धमाससंवच्छरानम्पि उदाहरणत्ते नोपञ्ञासो कस्मा न कतोच्चाह- ‘अद्धमाससंवच्छरान’मिच्चादि. एवम्मञ्ञते ‘‘अद्धमाससंवच्छरानं न पच्चयेनोजुकमभिधानमपि तु संवच्छरेपि फुस्सादिमाससम्भवास्मिं संवच्छरे फुस्सेन मासेन सम्बन्धा फुस्सोत्युपचारीयते, यथा च फुस्सादिमासस्स सम्बन्धी अद्धमासो फुस्सो अद्धमासोत्युपचारीयते , न पनोजुकन्ति तेसमुदाहरणत्ते नानुपादान’’न्ति.

१४. तम

नाकड्ढनत्थोति णस्साकड्ढनत्थो न होति. यद्याकड्ढनत्थो अस्स, तदा चानुकड्ढितं नोत्तरत्रानुकड्ढेय्याति मञ्ञते, कोचियेव होतीति होन्तीति इतो भिन्दित्वा आनेतब्बं. तदा देसस्साति इमिना ‘‘तदादेसा तग्गहणेन गय्हन्ती’’ति परिभासमुपलक्खेति. कतयादेसस्सापीति कतो यादेसो यस्स तस्स कतयादेसस्सापीति. इकारस्साति यादेसतो पुब्बे इकारस्स, इमिना चादेसादेसीनमभेदो दस्सितो. तसद्दे नेकेनापि पच्चेकाभिसम्बन्धे सिद्धेति एवमञ्ञते- ‘‘यथा’तेन कतंकीत’ (४-२९) न्त्यादिसुत्ते एकोव तसद्दो बहूहि पच्चयत्तेहि सम्बज्झते, तथिहापि एकमेव तसद्दग्गहणं ‘तमधीते तंजानाती’ति पच्चेकमभिसम्बज्झते, तस्मा किमेतदत्थेन द्वितग्गहणेने’’ति. द्वितग्गहणे पयोजनत्तयं वुत्तं, तत्थ पठमं दस्सेन्तो जाननिच्चादिनाधिप्पायमावीकत्वा द्वितग्गहणमिच्चादिना पदत्थमाह.

तत्थ-‘यो यमधीते जानाति चा’ति इमिना द्वितग्गहणाभावे पच्चयत्थावयवस्स समुच्चयप्पसङ्गमाह. समुच्चये सति(यो) यमधीते जानाति च, तत्थेव सिया, यो पनाधीते केवलं, न (जानाति) तत्थ न सियाति बोधयितुं ब्यभिचारमाह‘न पच्चेकाति सम्बन्धेने’ति. यथा ‘‘तेन कथं कीत’’मिच्चादो ‘‘तेन जितं जयति’’च्चादि पच्चेकसम्बन्धेन भवति एवम्माविञ्ञायीति यथेच्चादि कस्सात्थो. ‘तेन कतं कीत’’मिच्चादीहि अवत्वा ‘‘तेन जितं जयति’’च्चादिसुत्तेकदेसवचनमत्थब्यत्ति तथा वुत्ते होतीति वुत्तं, तेन जितमिच्चादो जयनादिका किरियाने कदब्बसमवायित्तेन पसिद्धाति युत्तो तत्थ पच्चेकाभिसम्बन्धो, नेवमज्झेन वेदना प्येकदब्बसमवायित्ताभिय्योत्यधिप्पायो.

इदानि दुतियं दस्सेति ‘जानन’मिच्चादि, निमित्त मिट्ठानिट्ठबोधकारणं मुहुत्तो कत्तिकादि, उप्पातो इट्ठानिट्ठसूचकं पथविसमुद्दादीनं सभावपरिच्चागेनाञ्ञतत्तगमनं. जाननसामञ्ञेति निमित्तादीनं जानन सामञ्ञे. ‘यथावुत्तजाननस्स अज्झेन विसयत्ते हेतुमाह- ‘तं जानातीति तसद्देन अधीयमानपरामसतो’ति. ततियं दस्सेति ‘यतो चे’च्चादिना. यतो च उप्पन्नेन विधिना अज्झेन ञातु अभिधानम्पसिद्धन्ति सम्बन्धो, पोत्थकेसु पन अज्झेतुञातूसुति पाठो दिस्सति, एत्थायमधिप्पायो ‘‘कत्थचि पसिद्धिविसयो होति तसद्दो, तथा च वुत्तं सुबोधालङ्कारटीकायं पक्कन्तविसयो तथा पसिद्धविसयो अनुभूतविसयो च तंसद्दो यं सद्दं ना पेक्खते’ति, तस्मा पसिद्धिविसयेन तसद्देन पुथगेव पसिद्धिया उपसङ्गहत्थं द्वितग्गहणं कत्तब्ब’’न्ति. अत्थत्तये वत्तमानस्स तु तसद्दस्स सविसयो विसेसो ततोवात्थिकेहि वेदितब्बो.

१५. तस्स

विसयसद्दो गामसमुदायेपि वत्तते, गामसमुदायो च नाम देसोयेव, तेनाह विसयोपि गामसमुदायत्ता देसोयेवा’ति, इमिना विसयदेससद्दानं समानाधिकरणत्तमाह. वसाति देसवासिनो वसातयो, अनुवाको गन्थविसेसो.

१६. निवा

तन्नामेच्चादिना न केवलं निवासेयेव, अथखो वक्खमानेसु पीति दस्सेति. पच्चयन्तं सेब्बादि. देसनामम्भवति चतूसु अत्थेसूति विञ्ञायति, तेनाह-‘निवासादो विधी’ति. निवासादोति निवास अदूरभवनिब्बत्तअत्थिअत्थेसु. संहितनामं नाम लोकियसद्दवो हाराप्पसङ्गमञ्ञसद्दवोहारेनुपात्तनामं.

१७. अदू

नगरम्पि देसोयेवाति आह- ‘अदूरभव’न्ति.

१८. तेन

यथायोगत्थोति वुत्तियं वुत्तयथायोगसद्दस्स अत्थो.

१९. तमि

पच्चयन्तनामेति पच्चयन्तनामं यस्स सत्तम्यत्थभूतस्स देसस्स हस्मिन्ति अत्थो, नाञ्ञस्सेति भूमादिविसिट्ठत्थयुत्ततो अञ्ञस्स पच्चयन्तनामं न होतीति अत्थो. बदरा बब्बजा अस्मिं देसे सन्तीति विग्गहो.

२१. अज्जा

हीय्यत्तनोति ‘‘सरम्हा द्वे’’ति (१३४) द्वित्तं.

२३. अमा

अमासह भवो अमच्चो.

२४. मज्झा

मज्झे भवो मज्झिमो, अन्ते भवो अन्तिमो इच्चादि.

२५. कण

मगधेसु अरञ्ञे गङ्गायं पब्बते वने कुले बाराणसियं चम्पायं मिथिलायं सम्भवोति विग्गहो. ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०) एय्यकोति सेसो. पच्चयन्तरदस्सने सति इमिनाव सुत्तेन इतो अञ्ञत्रापि पच्चयन्तरानि होन्तीति सेसो, गामे भवो उदरे भवो पञ्चालेसु भवो बोधिपक्खे भवोति विग्गहो.

२६. णिको

सरदे भवो, भवा वाति विग्गहो.

२७. तमस्स

सिप्पसद्दत्थमाह-‘लोसल्ल’न्ति. तमेव ब्यञ्जयति ‘किरिये’च्चादिना, करणं किरिया वादनादिकस्स अभ्यासो, सो पुब्बो यस्साति समासो, वीणादिसद्देहि किमुच्चतेच्चाह- ‘वीणादि’च्चादि, दब्बं तंतंसमुदायरूपं. सिप्पञ्चाति वत्वा तदत्थं विभावेति ‘किरिया विसेसो’ति. वादनादिकिरियाय विसिट्ठो जाननकिरियाविसेसोति अत्थो, इमिना वीणादिसद्दा दब्बत्थवुत्तिनो वादनादिकिरियं किरिया विसेसञ्च सिप्पमुपचारेन वदन्तीति दीपेति. इतिसद्दो हेतुम्हि. सायेवेति अभ्यासितब्बा जाननकिरियाविसेसस्स पुब्बभूता वादनकिरिया, विसेसेतुं युत्ता वीणादिसद्देनाति अधिप्पायो.

युत्तता चेत्थ… वीणादिवादनवसेन सिप्पस्स गहेतब्बभावतो, कथं वीणादिसद्देहि दब्बवुत्तीति वादना वुच्चतीति आह- ‘वीणादि विसयत्ता’ति, वादनवुत्तिवीणादिसद्दानं सिप्पवुत्तित्तं यथावुत्तस्सो पमावसेन वत्तुमाह- ‘यथे’च्चादि. वीणादिवादनन्ति यथेति सम्बन्धो. वुत्तमेव फुटयन्तो वुत्तिगन्थस्स मुखं विवरीयति ‘किरिये’च्चादिना. किरियात्यासपुब्बकं ञाणक्खमं कोसल्लं वादनकिरिया विसयत्ता वीणावादनमिच्चनेन किरियासद्देन वुच्चतीत्यत्थो. मुदङ्गं मुदङ्गवादनं सिप्पमस्स, वंसो सिप्पमस्साति विग्गहो. सीलमद्दब्बं कथं पंसुकूलादि(नो) सीलत्थसमानाधिकरणत्तेनाभिधानन्त्याह- ‘पंसुकूलादिधारण’मिच्चादि. तञ्च सीलन्ति सम्बन्धो.

अप्पिच्छतायाति पच्चयप्पिच्छताय. सन्तुट्ठितायाति चतूसु पच्चयेसु द्वादसविधसन्तुट्ठिया. अनुविधीयमानं करीयमानं. फलनिरपेक्खन्ति इमिना इध लोके चीवरादिहेतु पणिधाय पंसुकूल धारणादिं पटिक्खिपति, सीलं तप्परभावेन सेवना. इदं वुत्तं होति ‘‘पंसुकूलादिधारणं पंसुकूलादिविसयन्ति पंसुकूलादिसद्देनोपचारेनाभिधीयते, सीलं पंसुकूलधारणविसयन्ति पंसुकूलादि सद्देनोपचारेनोच्चती’’ति. तिचीवरं सीलमस्साति विग्गहो तेसं गुळो पण्यमस्साति विग्गहो तोमरं, मुग्गरो पहरणमस्साति विग्गहो, उपधीयत्युपरिआधीयतीति रथङ्गं वुच्चति. कामक्खन्धकिलेसाभिसङ्खारा वा उपधि उपदधाति सुखं दुक्खंवाति कत्वा.

२८. तंहन्ति

बहुम्हि भूतानगतेसुपि पच्चयभावे कारणमाह-‘सङ्ख्याकालानमविवच्छितत्ता’ति, सुत्ते वुत्ताय एकसङ्ख्याय वुत्तमानका लस्सेव च वत्तुमनिच्छितत्ताति अत्थो.

तदुपादानन्तूति तेसमेकवचनादीनमुपादानन्तु. तं नानन्तरीय कत्ताति उपलक्खणवसेन तेसं वचनकालन्तरानमविनाभावित्ताति अधिप्पायो. हन्तिच्चादित्याद्यन्तस्स किरियाप्पधानत्ते कथं णादीनं तदत्थे जायमानानं साधनप्पधानत्त मिच्चत्र हेतुमाह ‘सभावतो’ति. मीने हन्तीति मेनिको. अजिव्हा अनिमिसा च मच्छा, दिट्ठोव सन्दिट्ठन्ति इमिना संसद्दस्स विसुं अत्थभावं दस्सेति. लोकुत्तरधम्मोति नवविधो लोकुत्तरधम्मो, फलधम्मोपि हेट्ठिमो सकदागामिविपस्सनादीनं पच्चयभावेन उपरिमग्गाधिगमस्स उपनिस्सयभावतो परियायतो दिस्समानोव वट्टभयं निवत्तेति, भावनाभिसमयवसेन मग्गधम्मो सच्छिकिरियाभिसमयवसेन निब्बानधम्मो.

वट्टभयन्ति कम्मकिलेसविपाकसङ्खातं तिविधवट्टभयं. विधान वचनन्ति अप्पत्ते-त्थे नियोगसङ्खातविधिनो पकासतं एहिपस्स वचनं. परिसुद्धत्ताति किलेसमलविरहेन सब्बथा विसुद्धत्ता. अमनुञ्ञम्पि कदाचि सप्पयोजनं यथासभावप्पकासनेन दस्सेतब्बं भवेय्याति तदभावं दस्सेति. तेनाह ‘विज्जमानम्पि चे’च्चादि. ननु च एहिपस्साति त्याद्यन्ता, तस्मा नेतेति पच्चयो पप्पोति, तथाहि पाटिपदिकतो पच्चयविधानम्पटिपादितं, न त्याद्यन्ततो नापि वाक्यतो, तस्मा कथमेहिपस्सिकोति होतीति आह-‘एहिपस्ससद्दोचाय’मिच्चादि. पदसमुदायस्सानुकरणोति पदसमूहस्स अनुकरणभूतो एको एहिपस्ससद्दो. अथवा एहि आगच्छ इमं धम्मं पस्साति यो अप्पत्ते-त्थे नियोगसङ्खातो विधि, तब्बाचको यन्निपातो एहिपस्साति, एहिपस्सविधिं अरहतीति एहिपस्सिको, अथवा एहिच्चेव निपातो, दस्सनं ञापनं पस्सो, एहीति पस्सो ञापनं एहिपस्सो, एहिपस्सं अरहतीति एहिपस्सिको.

२९. तेन

एकीभावोति मुग्गेहि संसट्ठानं मासानमिव मिस्सीभावो. एसोति संसग्गो, उक्कंसेनाति उक्कंसाधानेन [उत्कंससाधनेन (पोत्थके)] च भवितब्बन्ति सम्बन्धो . संसग्गउक्कंसानं सहभावस्स अनेकन्ति कत्ते कारणमाह- ‘असुचिदब्बे’च्चादिना. ब्यतिरेकमाह- ‘नुक्कंसो’ति यत्थ संसग्गरहितं केवलमभिसङ्खत्तमत्थि, तत्थ पच्चयमुदाहरणेन दस्सेत्वा विज्जाय सह संसग्गस्साविज्जमानत्ते कारणं वदति ‘रूपी धम्मत्ता’तिआदि. रूपं भूतोपादायभेदमस्स अत्थीति रूपी, घतादि संसट्ठं भत्तादि. तस्स धम्मो सभावो संसग्गो, तस्स भावो तत्तं, तस्मा, तस्साति संसग्गस्स, विज्जात्वरूपी… यथावुत्त रूपसभावाभावा, तेनाह- ‘विज्जाय च अरूपित्ता’ति चरइच्चन्धातुयेव चरति.

वाचसिकं मानसिकन्ति ‘‘मनादीनं सक, यंकिञ्चीति सतादिकं यंकिञ्चि. बाहुलकेनेवेत्थावधारणं लब्भतीति वुत्तं- ‘ततो वा’ति, देवदत्तेन कीतोति सो अत्थो तदत्थो, तस्स अप्पतीति अभिधानसत्तिवेकल्लेन वुत्तियमनवगमो, देवदत्तिकोति हि वुत्ते देवदत्तेन कीतोत्ययमत्थो नप्पतीयते… तादिस सद्दसत्तिवेकल्लेन तदत्थस्सानमिधीयमानत्ता, अवगमो च नाम सति सामत्थिये सियाति इममत्थं सङ्खेपतो दस्सेतुमाह- ‘तदत्थाप्पतीतिया’तिआदि.

अभिधानलक्खणत्तन्ति अभिधानं सति सामत्थिये वाक्ये वचनीयस्सात्थस्स वुत्तिया कथनं लक्खणं सभावो येसन्ते अभिधानलक्खणा, तेसं भावो तत्तं, तब्बादिसमाप्येवमेव दट्ठब्बा. मरिचेन अभिसङ्खतं संसट्ठं वाति, सलाकाय जितन्ति विग्गहो.

३०. तस्स

यो ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०)

३४. णो

पवुत्तेपीति कच्चायनेन पवुत्तन्ति अत्थे ‘‘अञ्ञस्मिं’’तिस्मिंणो होतेवाति अधिप्पायो.

३५. गवा

दुनो रुक्खस्स.

३८. माता

मातापितुन्नं मातापितरोति मातुया मातापितरो पितुस्स मातापितरो, न एकमेकतो द्वीसूति एकतो एकतो वुत्तनयेन द्वीसुद्वीसु अत्थेसु न भवतीति अत्थो.

३९. हिते

मातु हितो, पितु हितोति विग्गहो.

४०. निन्द

सेन रूपेन ञातेपि विसेसरूपेन अञ्ञातो अञ्ञातविसेसो. कट्ठादिमया या पटिमा तम्पटिच्छन्दकं. सम्बन्धो सस्सामीलक्खणो अस्स अत्थीति सम्बन्धि कस्साति किं सद्दनिद्दिट्ठो, सोव विसेसो, सम्बन्धिविसेसो विसयो अस्स अञ्ञाणस्साति समासो. पयोगासम्भवाति अयमस्सोति वुत्त अस्सप्पकतियापि पयोगा सम्भवा. तथाहि यदि यस्साच्चन्तमजाननं सिया तथा सति सब्बथा वत्थुजाननाभावे पकतियेव न सिया, न हि सब्बथा अविञ्ञातत्थो सद्दो पयोगमहरति, तस्मा सरूपेन ञातस्स यस्स विसेसो अविञ्ञातो, सोयेविध अञ्ञातो-तिमतोति विञ्ञायते, अञ्ञातो-स्सोकस्स [अञ्ञातो सेसञ्ञस्स (पोत्थके)] वा कुतोतिवा किं सभावो वेति हि अस्सकोति. कप्पच्चयन्तो हत्थिकइच्चयन्नामधेय्यं नामं यस्स हत्थिवियाति दस्सितपटिभागस्स सो कप्पच्चयन्तनामधेय्यो. अभिनिवेसेन वा सिज्झन्ति यथा अज्जुनादिवेसधारिनि अज्जुनादिसद्देनाति अधिप्पायो.

पटिमायाति एत्थ पूजनत्था एव पटिमा गहिता, मोरसमान नामत्ता मोरोवियाति योजना, चञ्चा तिणपुरिसो, इध पन तं सदिसो पुरिसो मनुस्सो चञ्चा. अकस्मा एव आकस्मिकं ‘‘सकत्थे’’ति (४-१२२) णिको. यंकिञ्चि अबुद्धिपुब्बकं, तमाकस्मिकं, तस्मिं आकस्मिकेभिधेय्यो सति इवसद्दत्थे वत्तमानतो ईयो होतीति अत्थो. काको च तालञ्च फलं काकतालानि, तेसमिव मिलनं. अजाखग्गानमिव मिलनं यदाकस्मिकं, किञ्चि तम जाखग्गीयं , णो इवत्थे. सक्करन्ति ‘‘संयोगे क्वची’’ति (४-१२५) वुद्ध्यभावो. मुनीव, बालोव, कुलिसमिव, एकसालाइवाति विग्गहो, लोहितोव लोहितिको फटिकमणि.

४१. तमस्स

दोणादीत्यादिसद्देन खारसतादयोपि परिमाणविसेसा गय्हन्ति. सङ्ख्या असीतिपञ्चादयो, अञ्ञं वा यंकिञ्चीति उपड्ढकायादि, सोळस दोणा एका खारी. ननु पञ्चकं गन्थजातन्ति वत्वा अञ्ञं वा सङ्घादिकन्ति वुत्तं तं कथं पाणिनियेहि विय ‘‘सङ्ख्याय सञ्ञासङ्घसुत्ताज्झयनेसू’’ति (५-१-५८) सुत्तितत्ताभावाति मनसि निधाय ‘सङ्ख्यावाचीहि’च्चादि वुत्तं. ‘‘आदसहि सङ्ख्येये वत्तन्ती’’ति पञ्चसद्दस्स सङ्ख्येये वुत्तत्ता आह- ‘पञ्चावयवा’ति. परिमाणसद्दसन्निधाने सङ्ख्यानेपि पञ्चसद्दोति मञ्ञमानो आह- ‘पञ्चसङ्ख्यानञ्चे’ति. पञ्चा वुत्तयोति पञ्चवारा, रूपानीति च परियायन्तरेन आवुत्तिसद्दस्से वात्थं ब्यत्तं करोति.

४४. किम्हा

ननु सुत्ते सङ्ख्यायन्ति न वुत्तं कत्यादयो च पयोगा सङ्ख्या परिमाणेयेव दिस्सन्ति कथं नामेत्थायं विधीति आह- ‘बहुले’च्चादि. सङ्ख्यापरिमाणेयेवायं विधीति किं सद्दे सङ्ख्यापरिमाण विसयेयेव वत्तमाने अयं रत्यादिको विधीति अत्थो, ननु चेत्थ किं सद्दो पञ्हे वत्तमानो कथं सङ्ख्यापरिमाणे वत्ततेति वुच्चते, यज्जपि सङ्ख्यापरिमाणे न वत्तते, तथापि सङ्ख्यापरिमाणस्स पुच्छियमानत्ता सङ्ख्यापरिमाणविसये वत्तते वाति. बहुलाधिकार पयोगसामत्थियहेतुनिदस्सने फलमाह- ‘यत्रत्वि’च्चादि, परिच्छेदकत्तेन परिमाणकत्तेन. अयमेत्थाधिप्पायो ‘‘यदाकिमिदं सङ्ख्या परिमाणमेसं दसन्नं न किञ्चि अप्पकमेवेतन्ति सङ्ख्यापरिमाणमेव किं सद्देन निन्दीयते, तदापि सङ्ख्या परिमाणस्स निन्दीयमानत्ता सङ्ख्यापरिमाणविसयत्तमेवेति खेपे वत्तमानापि किं सद्दा रतिच्चादि सिया, बहुलाधिकारादितोव पनेत्थ न सिया’’ति. रकारानुबन्धा इसद्दलोपत्थाति योजना.

४५. सञ्जातं

बुभुक्खापिपासप्पकतीहि खसन्ताहि अकम्मवचनिच्छायं ‘‘गमनत्था कम्मकाधारे चा’’ति (५-५९) कत्तरि क्ते ञिम्हि च बुभुक्खितो पिपासितोति सिद्धेपि वत्तमाने पयोगत्थं बुभुक्खापिपासाति पाठो.

४६. माने

सब्बम्परिच्छेदरूपन्ति उम्मानपरिमाणादिकं सब्बं परिच्छेदरूपं. तत्र च उच्चत्तेन मानमुम्मानं, सब्बतो मानं परिमाणं.

४७. तग्घो

‘‘पमाणपरिमाणेहि सङ्ख्यायचापि संसये मत्तोवत्तब्बो’’ति (५-२-३७) पाणिनियवत्तब्बकारवचनं, तत्थ पमाण मायामो. सङ्ख्यायाति पञ्चमी. एतेहि संसये मत्तो वत्तब्बोति अत्थो. विदत्थिमत्तं रतनमत्तं वातिआदीनि कमेन तत्थोदाहरणानि.

न वत्तब्बन्ति यथावुत्तवत्तब्बवचनं पटिक्खिपति. पटिक्खित्ते तस्मिं विदत्थिमत्तं रतनमत्तं वातिआदि(ना) यंकिञ्चि दण्डपुब्बण्णादिकं [पण्णादिकं (पोत्थके)] संसयितं, तेन मानसङ्खातस्स परिच्छेदस्साभावा कथमेते पयोगा सियुन्ति आसङ्किय तत्थ कारणमाह- ‘तथाभ्यूहनतो सिद्धत्ता’ति. तथाभ्यूहनतोति विदत्थिमानम्पमाणमस्स रतनम्मान मस्सात्यादिना तेनप्पकारेन अभ्यूहनतो अभ्युपगमतोति अत्थो. संसयो च नाम उभयपक्खपरामसने सति सियाति यथावुत्तमब्भूहनं साधेतुमाह-नान्तरेने’च्चादि. पक्खद्वयेहीति विदत्थि मानमस्स रतनम्मानमस्साति एवमादिकेहि पक्खद्वयेहि. अभ्यूहनं संसयस्साति गम्यते. जण्णु मानमस्स जण्णुतग्घं.

४८. णोच

पुरिसो पमाणमस्साति विग्गहो.

४९. अयू

उपाध्यन्तरोपादानाति ‘अंसे’ति निमित्तन्तरोपादाना निवत्ततीति योजना.

५०. सङ्ख्या

सच्चुतीसासदसन्ताय सङ्ख्याय पठमन्ताय अस्मिं सतसहस्से अधिका सङ्ख्याति अत्थे डो भवतीति सुत्तत्थो. सच्चुतीसा सदसन्ताति पठमावचनं पठमन्ततो विधिञापनत्थं. ननु च सुत्ते ‘सतसहस्स सतसहस्से डो’ति न वुत्तं, तथा सति वुत्तियं कथं ‘सतं सहस्सं सतसहस्सं वा’ति वुत्तन्त्यासङ्कियाह-उभयथावगमा’तिआदि. उभयथावगमाति सतं सहस्सन्ति च सतसहस्सन्ति च उभयप्पकारेनावगमा, उभयथावगमो पयोग दस्सनञ्चेत्थ एवं विवरणे कारणन्ति अधिप्पायो. पच्चयत्थेन समानजातिये पकत्यत्थे सतीति येनकेनचि सुवण्णकहापणादिना पच्चयत्थेन समानजातिये. सुवण्णमासकदीन [सुवण्णकहापणादीनं (पोत्थके)] मसमान जातियानं. अकेवलं चोदाहरणं दस्सेतुं ‘एकवीस’न्ति वुत्तं. अनिप्फन्नत्ता सद्दानमिध पच्चयग्गहणपरिभासावतारो नत्थि.

५१. तस्स

ननु च सङ्ख्यासद्दो सङ्ख्याने सङ्ख्येय्ये च वत्तते, कथमेत्थ सङ्ख्यानेवसिता वुत्ति येनेवं विवरणं कतमिच्चाह- ‘यदिपि’च्चादि, पच्चासन्नं सङ्ख्यासद्दस्साति अधिप्पायो. इमिना च करणसाधनो-यं पूरणसद्दोति विञ्ञापेति. यतोति वुत्तयं सद्दसम्बन्धिना तंसद्देन सेति उल्लिङ्गितस्स सङ्ख्यातिअत्थमुपदस्सिय सायेव पूरीयतेतीमस्स कम्मभावेन तिट्ठतीति दस्सेतुं तेन पूरणेन पूरीयते’ति आह.

सम्पज्जतेति पूरीयतेत्यस्सत्थमाचिक्खति. अनेनेतं दस्सेति ‘‘(न) घटिकादीनमिव दब्बानं दब्बन्तरे नातिरित्तीकरणं सङ्ख्याय पूरणं किञ्चरहि तस्स समप्पत्तियेवा’’ति. अथ कायं वचोयुत्ति ‘सासङ्ख्या पूरीयते येने’ति, यावता साति यस्मा पच्चयो विहितो तस्स सङ्ख्यासद्दस्स परामासो तस्स च पूरणेन अभेदोच्चासङ्कियाह- ‘अभेदेनोच्चते सङ्ख्या पूरीयते येनेती’ति अभिधानाभिधेय्यानमभेदोपचारेन वुच्चतीत्यत्थो, सङ्ख्येय्यपूरणे डो न होतीति वत्वा तदत्थं विभावेतुमाह- ‘द्वादसन्न’मिच्चादि. सो घटो तासं घटिकानं पूरणो दब्बानं दब्बन्तरे नाति रित्तीकरणवसेन. वीसतिया पूरणोतिआदिना विग्गहो.

५४. छा

कच्चायनेन ‘‘द्वितीहि तियो’’ति (२-८-४२) सुत्तेन द्वितिसद्देहि तियप्पच्चयं विधाय ‘‘तिये दुतापि चा’’ति (२-८-४३) द्वितीनं दुतादेसेन दुतियं ततियन्ति च ‘‘चतुछेहि थठा’’ति (२-८-४१) सुत्तेन चतुतो थप्पच्चयं विधाय द्वित्तेन चतुत्थन्ति च निप्फादितं. इध तथा भावेन कथं ते सिज्झन्तीति आसङ्किय वुत्तियं ‘कथ’मिच्चादि वुत्तन्ति दस्सेतुमाह ‘सङ्ख्ये’च्चादि. वुत्तियं ‘दुतियस्सा’तिआदिना सुत्तेकदेसा दस्सिताति तानि सम्पुण्णं कत्वा दस्सेतुं ‘दुतियस्सा’तिआदिना ‘चतुत्थततियान’मिच्चादिना च वुत्तानि.

५५. एका

सङ्ख्यावचनस्स गहणे को दोसोच्चाह-‘सङ्ख्यावाचि’च्चादि. बहुत्तविसये पयोगो न सियाति सङ्ख्यावचनस्स एकत्थे नियतत्ता वुत्तं. एकाकीहिच्चस्स अत्थमाचिक्खति पधानभूतेहेव’च्चादिना. उपपज्जके बहुत्तविसये पयोगोत्यपेक्खते.

५६. वच्छा

तरो होतीति वुत्तेपि तेहि तरो होतीति विञ्ञायति, वच्छादीहीति सुतत्ता पन वच्छादीनन्ति च विञ्ञायतीति वच्छादीनन्तिआदिना वुत्तिगन्थोपदस्सनं. ननु तनुत्ते ववच्छादीहि पच्चयो विधीयते, ये च सरीरेन किसावच्छादयो, तत्राप्यविसेसेन पयोगो पसज्जति [पयोपसज्जने (पोत्थके)] विसेसानुपादानतो, तस्मा कथमत्र सभावस्सेव तनुत्तं विञ्ञायते येनेवं विवटमिच्चाह- ‘वच्छादिसद्दान’ मिच्च-दि, वच्छादीहि पकतीति पच्चये विधीयमाने तासं पवत्तिनिमित्तं वयोविसेसादि, यस्मिं सति वच्छादयो सद्दा दब्बे-भिनिविसन्ते, तं पच्चया-सन्नं, न च किसत्तस्स भावा दब्बे वच्छादिसद्दा पवत्तन्ते. अतो तस्सेव सद्दप्पवत्तिनिमित्तस्स तनुत्ते युत्तं पच्चयेन भवितुं, (न) तनुत्तमत्तेति मञ्ञते. पवत्तिनिमित्तं सम्बन्धि आसन्नन्ति समानाधिकरणानि.

वच्छो पठमवयो, तस्स तनुत्तं दुतियवयप्पत्ति. दुतियञ्हि वयं पप्पोन्तस्स वच्छस्स पठमो वयो वच्छसद्दस्स पवत्तिनिमित्तं किञ्चिमत्तावसेसं भवति अमुमेवाह-‘सुसुत्तस्से’च्चादिना. उक्खोतरुणोदुतियवयप्पत्तो वुच्चते, तस्स तनुत्तं ततियवयप्पत्ति. ततियञ्हि वयप्पत्तकाले दुतियस्स वयस्स उक्खसद्दप्पवत्ति निमित्तस्स किञ्चिमत्ता वसेसतो [वसिस्सते (पोत्थके)] जातिसङ्करत्ता गद्दभजातिया वळवाजातिया च मिस्सत्ता. भारवाहकत्तम्पति यो समत्थो, सो उसभोत्युच्चते, यदातु तस्स भारवाहकत्ते सामत्थियं मन्दं भवति परिक्खीणं, तदा तनुत्तम्भवतीत्याह- ‘सामत्थियस्स तनुत्तं अप्पबलता’ति.

५७. किम्हा

समुदायो नाम द्व्यवयवो वा सिया बहुकावयवो वा, तत्थ द्व्यवयवसमुदाया निद्धारणे सामत्थिया एकस्सेव निद्धारणं विञ्ञायति तमेवानुसरति. बहुकावयवसमुदायाप्ये ‘कस्स निद्धारणे’ति सुत्ते एकस्साति वचनाभावेपि एकस्सेव निद्धारणं विञ्ञातब्बं तेनेव कतरो भवतं देवदत्तो’त्यादिकमुदाहरणमदासि. कतरो भवतं देवदत्तो कतरो भवतं कठोत्याद्युदाहरणबहुत्तेन निद्धारणवाचीनमबहुत्थेपि निद्धारियमानवाचीही’ति बहुत्तेन वुत्तं. अपच्चपरंपराय पवत्तं गोत्तं वंसो, तदभि धायिनो अपच्चप्पच्चयन्तापि अभेदोपचारेन गोत्तं, तेवापच्चा पच्चवन्तसम्बन्धद्वारेनापच्चे पवत्ताति सम्बन्धिसद्दा भवन्ति, चरणसद्दा च कठा यो किरियासद्दा भवन्ति कठादीहि वुत्तज्झयनत्थं यथा सकंवतचरणकिरियानिमित्तत्तेनाज्झेतूसु पवत्ताति तेसं सम्बन्धिसद्दानं केसञ्चि अत्थस्स किरियासद्दानं चात्थस्स असत्यपि जातित्ते जातिनिबन्धनं लोके कारियमिट्ठं तदुत्तं ‘‘गोत्तञ्च चर- णेहि सहा’’ति. तत्थापि जातित्तम्परिभासितं, तेनाह- ‘कठस्स चरणत्ता जातित्तं गोतत्ता जातित्त’न्ति च.

५८. तेन

लोकियाति परसद्दसत्थकारे सन्धायाह. इह तु अविसेसेन वुत्तन्ति सम्बन्धो. निरुत्तियं सामञ्ञेन वुत्तत्ताति योजना. सामञ्ञेन वुत्ताकारं दस्सेतुं ‘कथ’न्तिआदि वुत्तं. देवेहि दत्तो ब्रह्मुना दत्तोतिआदीनि कत्तरि करणे वा विग्गहवाक्यानि. देवदत्तो देवदत्तिको देवियो देवलोतिआदीनि वुत्तिपदानि.

तत्थ निरुत्तिपिटकागतानं ‘देवदत्ता देवदत्तिको’तिआदीनं वुत्तिपदानमञ्ञथा निप्फत्तिमुपदस्सिय देवलो देवियोतिआदीनम्पन वचनन्तरेनेव निप्फत्तिं दस्सेतुं ‘देवेहि दत्तो’तिआदि वुत्तं. परसद्दसत्थकारानम्पि देवलो देवियोति वचनन्तरेनेव साधनं साधनाकारञ्च तेसं दस्सेतुं ‘केचीही’तिआदि वुत्तं. एकदेसतोयेव पच्चयमिच्छन्ति तेन तेसं देवलो देवियो दत्ति लोच्चादि भवति. कप्पनागारवोति दत्तसद्दलोपनामेकदेसवसेन कप्पनागारवो.

५९. तस्स

न च सब्बेतिआदिना बहुलाधिकारे फलं वुत्तं. भावसद्दो कत्थचि किरियायं वत्तते ‘भावे अयं विधी’ति. कत्थचि अधिप्पाये ‘अयमेतेसं भावो [भावोधिप्पायो]’ति. कत्थचि पदत्थे ‘इमे भावा’ति. कत्थचि सत्तामत्ते‘तिणानं भावो’ति. तेनाह-‘भावसद्दस्से’च्चादि. रूपसाधन द्वारेनाति भावसद्दस्स रूपसाधनद्वारेन, सप्पन्ति पकासेन्ति अत्थ मनेनाति सद्दो. सोव अभिधानं अभिधीयते-नेनत्थोति कत्वा. बुज्झति अत्थसरूपन्ति बुद्धि, साव पतीयते-नेनात्थो पच्चेति अत्थ मिति वा पच्चयोति वुच्चति.

ननु च ‘भवन्ति एतस्मा बुद्धिसद्दा’ति वुत्तं तस्मा पवत्तिनिमित्तमुभिन्नम्पि भवति, तथासति ‘सद्दप्पवत्तिनिमित्त’न्ति सद्दस्सेव पवत्तिनिमित्तता कस्मा वुत्ताति वुच्चते. पाकटभावेन अभिधानाभिधेय्यसम्बन्धस्स सद्दस्सेव पवत्तिनिमित्ततं वत्वा विसुं बुद्धिया निमित्तस्स रूपानुगतत्तं विसेसेत्वा पवत्तिनिमित्ततमस्सा दीपेतुं ‘निमित्तवसाहि’च्चादिमाह. दब्बेगुणोति दब्बे वुत्तियं गुणो निमित्तन्ति सम्बन्धो. गुणसद्दस्सेव जातिसद्दत्तेनोदाहरणद्वयं दत्तं… गुणस्स जातिया विसुं जातिनिमित्तस्साभावतो [निधित्तस्स भावतो]. किरियादीतिआदिसद्देन दब्बादीनं गहणं, केचि पन किरियासद्दानं किरिया पवत्तिनिमित्तन्त्याहु. तेसं देवदत्तादीनं अवत्थाविसेसेन अवत्थाभेदेन सामञ्ञं तदवत्था विसेससामञ्ञं. तेनाह- ‘देवदत्तस्सा’तिआदि. विज्जमानो पदत्थो विसयो येसं देवदत्तादीनं सञ्ञासद्दानं तेसं पवत्तिनिमित्तं जातिलक्खणमाचिक्खितम्पटिपादितन्ति अत्थो.

अनेन च देवदत्तादयो सञ्ञासद्दापि समाना जातिसद्दाति वुत्तं होति. यदि चरहि सञ्ञासद्दापि जातिवचना सियुं, पञ्चविधत्तमेसं परिहायतीति. नेदमेवं विञ्ञेय्यं… पसिद्धतरजात्याभिधान कठगोवीहियवादिसद्दा जातिसद्दत्तेन विसुं परिग्गय्हन्ति.

सम्बन्धिभेदतोति घटादिसम्बन्धीनं भेदतो. अभावस्सभेदतोति घटपटादीनं सम्बन्धीनं भेदेन अभावस्स भेदतो अभेदेपि भेदा उपचरिता सन्तीति योजना. यस्स सामञ्ञस्स वसा, तेसु उपचरितभेदेस्वाकासादीसु. निरवयवाविज्जमानविसयानन्तिये आकासो विय निरवयवा अभावो विय असन्ता च, ते विसयो येसं सद्दानं तेसन्ति अत्थो. सामञ्ञं भावोति पुथुज्जनादिसामञ्ञं भावोति अत्थो. अलसस्स भावो किरियासम्बन्धित्तं, ब्रह्मञ्ञं जाति चापल्यं नेपुञ्ञं गुणो वा. वुत्तियं सकत्थेकन्ताति ‘‘सकत्थे’’ति (४-१२२) इमिना सकत्थे कतकप्पच्चयन्ताति अत्थो. न दट्ठब्बन्ति सम्बन्धो. पत्तकालोव पत्तकल्लं. करुणा एव कारुञ्ञं.

६२. अण्वा

‘‘एकयोगनिद्दिट्ठानं सहवापवत्ति सहवा निवत्ती’’ति ‘भाव कम्मेसू’ति अनुवत्तते. तथापि भावेतीमिनावेत्थ सप्पयोजनत्तं दस्सेतुमाह- ‘भावकम्मेसु’च्चादि.

६४. तर

यज्जपि सीधातुस्स केवलस्स सुपने पवत्ति, तथाप्यतिपुब्बस्स उक्कंसे पवत्तीति आह- ‘अतिसयो उक्कंसो’ति. सो च अतिसयो कस्स सम्भवतिच्चाह- ‘सो च किरियागुणान’न्ति. कथं तेसमतिसयोच्चाह- ‘आधारभूतदब्बवसा’ति. कुतोच्चाह- ‘अनपेक्खिते’च्चादि. अनपेक्खितो किरियागुणानं निस्सयो दब्बसङ्खातो येसन्ति विग्गहो, दब्बस्स निस्सयभूतस्सा-तिसयत्तं होन्तम्पि निस्सितानं किरिया गुणानं वसेनेव सिया नाञ्ञथाति वत्तुमाह-‘पच्चधिकरण’न्तिआदि.

ननु च यदि किरियागुणानमेवातिसयो, तदा न सिज्झति ‘गोतरो’ति नेस दोसो, नो चेत्थ जातियातिसयो, कस्स चरहि गुणस्स गो अयं यो सकटं वहति, गोतरो-यं यो सकटं वहति सिरञ्चाति, जातिया हि निच्चायेकरूपाय नोक्कंसापकंसयोगो सम्भवतीति दब्बस्सापि नातिसयसम्भवो. तथाहि तुल्यप्पमाणस्स गुणकतोव मूलतो उक्कंसो दिस्सति समानेपि हि आयामे वित्थारे च पटस्स कासिकस्साञ्ञोवाग्घो भवति माथुरस्साञ्ञो वाति. दब्बस्सापि सातिसयेहि युत्ततामत्तेन सातिसयत्तस्सुपट्ठापितत्ता वुत्तं- ‘तेनेवाहा’तिआदि. यदग्गेन किरियागुणानं निस्सितानमतिसयवसेन निस्सयभूतम्पि दब्बं कथञ्चिदप्यतिसये वत्तति नाम, तदग्गे तब्बाचिकापि पकति अत्तनो वचनीयत्थवसेन तत्थ वत्ततियेव नामाति ‘अतियये वत्तमानतो’ति पकतिविसेसनवसेन वुत्तं, तेनेवाह- ‘इमिना पकति विसेसनत्तञ्चाहा’ति. सकत्थिकानं पकतिअत्थो जोतनीयो होतीति सम्बन्धो.

सकत्थिकानन्ति कत्तरि छट्ठी सम्बन्धवचनिच्छाय, सकत्थिकेहीति अत्थो. हेतुमाह- ‘पकतिविसेसनन्ती’ति. इतिसद्दो हेतुम्हि, यस्मा ‘अतिसये वत्तमानतो’ति, पकतिविसेसनं, ततो पकत्यत्थभूते-तिसये जातत्ता सकत्थिकेहि यथावुत्तनयेन पकत्यत्थभूतेतिसयो जोतनीयो होतीति अत्थो. तत्थ नाभिधेय्योति ब्यतिरेकमाह, तथा च वक्खति- ‘अतिसयजोतकातरादयो’ति.

अथ पकतिविसेसनत्ते कस्मा नाभिधेय्यो जोतनीयोच्चाह ‘पकतियायेव’च्चादि. उक्कंसो समानगुणविसयेयेव लोके दिट्ठो [पविट्ठो (पोत्थके)] तेन सामञ्ञवचनेपि तादिथविसयेयेव [सोयेव] कारण वसेन होतीति दस्सेतुमाह- ‘अतिसयेने’च्चादि. द्विन्नमेकस्सा-तिसयेच्चादिना ‘द्विबहूसुक्कंसे तरतमा’’ति (चं ४-३-४५) सक्कतसुत्तत्थस्साधिप्पायं विवरति. तरइयाति सकवोहारेन वुत्तं, तेसन्तु ईयप्पच्चयो. एवमिहाविधानं सुखसानेत्तन्ति सम्बन्धो.

अयमेत्थाधिप्पायो ‘यथावुत्तसुत्तत्थवसेन द्विन्नमेकस्स उक्कंसाभावा ‘माथुरा पाटलिपुत्तकेहि सुकुमारतरा’च्चादो तरप्पच्चयो न होतीति एको माथुरो दुतियो पाटलिपुत्तको इमेसं सुकुमारानं द्विन्नमेको माथुरो-तिसयेन सुकुमारो सुकुमारतरो, एकमञ्ञेसं द्विन्नमुक्कंसेतथाञ्ञेसं द्विन्नमेकस्साति एवं द्विन्नंद्विन्नमेकेकस्स उक्कंसे तरप्पच्चयो भवति, उभयत्र त्ववयवापेक्खम्बहुवचनं, तथाहि सुकुमारत्तेनुक्कंसियमानानं समुदायानमवयवा माथुरा बहवो पाटलिपुत्तकापि निक्कंसियमाना तथेवावयवा बहवो होन्ति, एवं माथुरा पाटलि पुत्तकेहि सुकुमारतरा’ति तरप्पच्चयेन सिज्झति. इमस्मिं गामे अड्ढतरा वाणिज्जाच्चादोपि कथितेन ञायेन द्विन्नंद्विन्नमेकेकस्स उक्कंसे तरप्पच्चयो भवति, बहुवचनन्तु कत्थचि अवयवापेक्खन्ति सब्बं सक्कते किच्छेन साधेन्ति. इह तु तथाविधस्स सुत्तस्सा विधाना ‘‘तरतमिस्सिकियिट्ठातिसये’’ति तरादीनमतिसये सामञ्ञेन विधाना सब्बत्थ तरप्पच्चयेन सुखसाधनं होती’’ति.

अवत्थाभेदेनाति पटुतरावत्थावतो पटुअवत्थाय भिन्नत्ता वुत्तं, तथाहि तमेवावत्थन्तरयुत्तं वत्तारो भवन्ति अञ्ञे ‘भवंसूअवत्थो’ति. पकारन्तरेनपि साधने हेतुमाह- ‘अतिसयमत्ते वा विधानतो’ति. अनवट्ठितत्तमाह- (‘अतिसयवापि’च्चादि). पञ्चस्वेतेसूति एतेसं यथावुत्तानं तरादीनं पञ्चन्नं मज्झे, रूपानि गुणवचनस्स वुत्तियमुदाहरितानि. किरियावचनस्स तु ‘अतिसयेन पाचकतरो पाचकतमो’ति. इस्सिक इयइट्ठा सरादी ततो (अञ्ञतो) न होन्ति बहुलाधिकारा.

६६. तस्स

तस्साति सामञ्ञेन वुत्तेपि विकारसम्बन्धीयेव छट्ठियन्तो गय्हति, छट्ठियन्तसम्बन्धीयेव च विकारो गय्हति सम्बन्धवसाति दस्सेतुमाह ‘यस्सा’च्चादि. कोसकारकपाणविसेसेहि कतो कोसो. पाणयो सत्ता, ओसध्योफलपाकन्ता, रुक्खा पुप्फफलूपगाति रुक्खोसधीनं लक्खणं वदन्ति तल्लक्खणेनेत्थ रुक्खो सधयो न गय्हन्ति, किञ्चरहि ओसधिसद्देन लतादिपि गय्हति, रुक्खसद्देन (वनप्प)तयोपि, वनप्पतयो हि फलवन्ता न पुप्फवन्ता. कथं गावस्स विकारे पुरिसे मयोच्चाह- ‘अञ्ञस्मि’न्तिआदि. गावस्स इदं गोमयं.

६७. जतु

उपपत्यन्तरन्ति पच्चयलोपतो युत्यन्तरं.

६८. समू

तीसुत्तरेसु च वत्ततेति सम्बन्धो. राजञ्ञमनुस्सानम्पि जातियमपच्चे ञ्ञस्सप्पच्चयानं विधाना वुत्तं ‘गोत्तप्पच्चयन्ता’ति आह- ‘राजञ्ञानं समूहो’च्चादि. उक्खो उसभो. ओट्ठो खरतो, उरब्भो मेसो, एवमिच्चादिना ‘उक्खानं समूहो’च्चादि. वाक्यमपदिसति. काकानं समूहोति विग्गहो, णिकअचित्ताति इमिना णिको अचित्तवाच केहेव दिस्सतीति ञापेति. अपूपो पिट्ठपूपो, संकुलन्ति (गुळ) मिस्सकखज्जकविसेसो.

६९. जना

‘‘तदस्सट्ठानमीयो चा’’ति (२-८-१३) कच्चायनसुत्तस्साय मत्थो ‘‘तदस्सट्ठानमिच्चेतस्मिं अत्थे छट्ठियन्ततो ईयप्पच्चयो होती’ति. तेन मदनस्स ठानं मदनीयं बन्धनस्स ठानं बन्धनीयंत्यादिकं साधेन्ति. इध पन तथाविधस्साभावा कथं तं सिज्झतीत्यासङ्किय ‘मदनीय’न्तिआदिकं वुत्तं, तं दस्सेतुमाह- ‘मदनीयादिप्पसिद्धिया’च्चादि. साधनक्कमं दस्सेतुमाह- ‘एवमञ्ञते’च्चादि.

ठानन्ति कारणं. ‘‘उपमत्थायितत्त’’न्ति (२-८-१४) कच्चायनसुत्तस्सायमत्थो ‘‘उपमत्थे आयितत्तप्पच्चयो होती’’ति तेन धूमो विय दिस्सतीति धूमायितत्तं तिमिरमिव दिस्सतीति तिमिरायितत्तंत्यादिकं साधेन्तीति वुत्तनयमेव. तम्पिहच्चादिकं द्वीसु साधनक्कमदस्सनं, धूमो विय दिस्सतीति दस्सितो यो कम्मत्थो सोपि धूमायीति कत्तुवसेन सक्का परिकप्पेतुन्ति कत्तुसाधनतो धूमायितसद्दा सकत्थेत्तप्पच्चयेपि धूमो विय दिस्सतीति अत्थे आयितत्थप्पच्चयेपि नात्थभेदो-ञ्ञत्रवचनिच्छाभेदाति दट्ठब्बं, भावत्थो पन तेसं भावप्पधानवसेन लब्भति, धूमस्सेव दस्सनन्ति विग्गहे आयितत्तेन वा.

७०. इयो

अञ्ञस्मिन्ति अञ्ञस्मिम्पि अत्थे इयोति योजना.

७४. कथा

पवासे दूरगमने साधु पवासिको, उपवासे रत्यभोजने साधु उपवासिको.

७५. पथा

पथे साधु उपाकारकं पाथेय्यं, मग्गोपकरणं, सपतिम्हि धन पतिम्हि साधु उपकरणं सापतेय्यं धनं.

७७. रायो

तुमन्तकिरियायाति घातेतुं (त्यादीतु) मन्तकिरियाय. वा सद्दो समुच्चयो, घातेतुं वातिआदिना योजेतब्बो.

७८. तमे

इतिसद्देन ब्यवच्छिन्नमत्थमुपदस्सयमञ्ञनापेक्खं सप्पधानं मन्त्वादि विधिम्हिदमत्थद्वयं ब्यापारीयतिच्चाह-‘एत्थ अस्स अत्थी’ति. ननु च यं यस्स होति तं तस्मिम्पि होति (यं यस्मिं होति) तस्सापि तं होति तेनेव वुच्चते- ‘छट्ठीसत्तमीनमविसेसो’ति, तत्रञ्ञ तरनिद्देसेनेव सिद्धे किमत्थमिह छट्ठीसत्तमीनं भेदेनोपादानं करीयतीति वुच्चते-यत्रावयवावयविभावो, तत्थेव छट्ठीसत्तमीनमत्थस्स अविसेसो [वत्थुतो (पोत्थके)] यथा ‘रुक्खेसाखा रुक्खस्स साखा’ति. सस्सामिभावजञ्ञजनकभावादो तु नावस्समाधाराधेय्यभावोति द्विन्नमेवत्थानमुपादानन्ति.

ननु च सम्भवे ब्यभिचारे च सति विसेसनं सात्थकं भवति यथा ‘नीलमुप्पल’न्ति, नेवात्थित्तस्सात्थि ब्यभिचारो, तथा च वुत्तं- ‘न सत्तं पदत्थो ब्यभिचरती’ति, तस्मा ब्यवेच्छेज्जाभावा निरत्थकमत्थीतिविसेसनन्त्याह- ‘पदत्थस्से’च्चादि. सत्तायं अब्यभिचारे पीति सम्बन्धो. कालन्तरा ब्यभिचारत्थमत्थीतिविसेसनन्ति दस्सेतुमाह- ‘काले’च्चादि.

ननु च सुत्तेसु कालो पधानं न होति, ‘‘तेन कतं कीतं’’त्यादिना हि पच्चयत्थो दस्सितो, तथा हि कायिकंवाचसिकं त्यादो न कालसम्पच्चयो, एवमिहापि सत्तामत्ते भवितब्बं, अत्थीति तु वत्तमानसत्ताय एव परिग्गहो कथमवसीयते येन कालविसेसनं सियाति. सच्चं, किन्तु पदत्थस्स सत्ताब्यभिचाराभावेपि अत्थीतिविसेसनोपादानसामत्थियात्र विसिट्ठो सत्ता अत्थीति विसेसनत्तेनोपात्ता, न सत्तामत्तन्ति पतीयते, सा पन विसिट्ठा सत्ता सम्पतिसत्ता, अत्थि च तस्सा ब्यभिचारो सामञ्ञसत्तायाति युज्जतेव विसेसनविसेस्सभावोति मञ्ञते. उपाधीति विसेसनं.

न भुञ्जतिच्चादिवियाति यथा न भुञ्जतीति नञ्स्स पटिसेधत्ता विरुद्धत्थपदस्स सन्निधाने-त्थन्तरस्स पटिसेधरूपस्सत्थस्सावगति पदनिबन्धनस्स विधिनो अबाधिका भवति, तमिवाक्यत्थो. अधिप्पायत्थ माह- ‘अत्थिवचनिच्छाय यो विसयो तस्स नियमो’ति. कति पयसम्भवे न पन गोमा रुक्खवाति योजना, तेहीति पसंसापहूतेहि. ककुदे आवत्तो ककुदावत्तो, निन्दितो ककुदावत्तो अस्स अत्थीति ककुदावत्ती. कथं निन्दितत्तमस्सिच्चाह-‘ककुदा वत्तो’च्चादि. संसत्तो दण्डो अस्स अत्थिच्चनेन गेहट्ठितेन विज्जमानेनपि दण्डेन दण्डीति नाभिधीयतीति वदति. दब्बेभिधेय्येति जातिसन्निस्सयगोपिण्डअस्सपिण्डादिसङ्खाते दब्बे-भिधेय्ये, भवं भवेय्याति यदाकदाचि भवन्तो यदि भवेय्य.

७९. वन्त्व

पञ्ञवा ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो.

८०. दण्डा

द्वे होन्तीति इको ईचेति द्वे होन्ति, एकमेकंवाति उभिन्नं. वासद्दो द्वे होन्तीति एत्थापि दट्ठब्बो. उत्तमीणेव धना इकोति गणसुत्तं विवरति ‘उत्तमीणेवा’तिआदि. केनेत्थ समासोति आह- ‘स्यादिस्यादिनेकत्थन्ति समासो’ति. उत्तमीणो धनसामी. असन्निहिते अत्थाति गणसुत्तं, असन्निहितेतीमस्स अत्थं विवरति ‘अप्पत्ते’ति. असम्पत्तेति अत्थो. असन्निहितेति च अत्थो इच्चस्स विसेसनं. अत्थनं असन्निहिते अत्थे आसिसनं अत्थो, सो अस्स अत्थीति अत्थिको अत्थी. तदन्ताचाति गणसुत्तं, असन्निहितेत्यनुवत्तते, असन्निहितोपाधिका अत्थन्ता च इक ईप्पच्चयो भवतीत्यत्थो. वण्णन्ताईयेवाति गणसुत्तं, ब्रह्मानं देवानं वण्णोति वा समासो. हत्थदन्तेहि जातियन्ति गणसुत्तं.

जातियन्ति पच्चयविसेसनं. वण्णतो ब्रह्मचारिम्हीति गणसुत्तं. ब्रह्मसद्देन नियमविसेसो वुच्चतिच्चाह-‘विज्जे’च्चादि. तस्मिञ्चनियमविसेसचरणे तिण्णं ब्राह्मणादीनमेवाधिकारो, नसुद्दस्साति दस्सेन्तो आह- ‘तञ्चे’च्चादि. तेवण्णिको वण्णीति वुच्चतीति सम्बन्धो. तीसु वण्णेसु भवो तदन्तोगधत्ता तेवण्णिकोति भवत्थे णिको. वण्णसद्दो ब्राह्मणादिवण्णवचनो. तत्र ब्रह्मचारिम्हित्यनेन सुद्दो ब्यवच्छिज्जते.

अथवा ब्रह्मन्ति निब्बानं तदत्थो गन्थोपि, तं ब्रह्मं निब्बानं धम्मं वा तेपिटकं चरतीति ब्रह्मचारी, यति. यतयोपि हि वण्णीति ब्रह्मचारिनोति वुच्चन्ति. वण्णीलिङ्गीति हि वुत्ते तिलिङ्गवाति अत्थो. वण्ण सद्दो पनेत्थ यथावुत्त ब्रह्मपरियायो. पोक्खरादितो देसेति गणसुत्तं. देसो चेत्थ यत्थ(त्थि पोक्खरादीनि सो). पदुमगच्छ पोक्खरणीनं वाचकस्साति इमिना पदुमानि अस्सं सन्तीति पदुमिनीति पोक्खरणीपि वुच्चतीति दस्सेति. नावा अत्थीति नाविको, यागमे नावायिको. सुखदुक्खा ई, बला बाहूरुपुब्बा चेति च गणसुत्तानि.

८२. मुखा

इहापि पसज्जेय्य मधु अस्मिं घटे अत्थीति एत्थापि पयोगे मधुरन्ति रप्पच्चयो पापुणेय्य मधुम्हि अभिधेय्यति अधिप्पायो. न गच्छन्तीति नगा. यज्जपि ऊसवाच्चादो पहूतादिविसयायात्थिताय सम्भवो, तथापि ञुसादिवतो पच्चय(त्थ)त्तेन वचनिच्छाभावा ञुसवा घटोच्चादि न सिज्झति तस्मा पहूतादिविसयात्थितासम्भवेपि तंवतो-त्थस्स पच्चय(त्थ)त्तेन ञुसरो देसोति वत्तु मिच्छायं पच्चयो यथा सिया अञ्ञत्रमाभविच्चेवमत्थो वेदितब्बोति आह- ‘इति’च्चादि. कुञ्जवातिएत्थ कुञ्जसद्दो तिणलताद्यच्छादितपब्बतेकदेसे वत्तते.

८७. पिच्छा

परेहि वाचासद्दा आलो विहितो निन्दायं, नेह तथेति चोदनमुब्भावयति ‘निन्दाय’मिच्चादिना.

८८. सीला

सीलमस्स अत्थि, केसा अस्स सन्तीति विग्गहो. अण्णा निच्चन्ति निच्चविध्युत्थं गणसुत्तं. गाण्डीराजीहि सञ्ञायन्ति सञ्ञाविसयनियमनत्थं गणसुत्तं. गण्डस्स गण्डमिगसिङ्गस्स अयं गाण्डी, सा अस्स अत्थीति गाण्डीवो.

९०. सिस्स

समस्स अत्थीति सुवामी,सं सकियं.

९१. लक्ख्या

अकारादेसो च णसन्नियोगेनाति इमिना यत्थ णकारो तत्थेवायमकारादेसोति दस्सेति. उपादानतोति इमिना निस्सयकरणमेको सत्थियो ञायोति दस्सेति. अन्तस्स अविधानसामत्थियाचाति इमिना सतिपि पुब्बलोपेन पयोग निप्फत्तियं अकारं विधाय तस्स लोपो निरत्थकोति दस्सेति. लक्खी सिरी अस्स अत्थीति लक्खणो.

९४. इमिया

कप्पो योग्यता अस्स अत्थीति कप्पियो, जटा हानभागो, सेना अस्स अत्थीति विग्गहो.

९५. तोप

‘ओहाक चागे’ इति सककारस्स हाधातुनो पयोगे तोप्पच्चयं निसेधेत्वा‘सत्था हीयते सत्था हीनो’ति उदाहरणं दस्सितं. तेनाह- ‘सक्कतेच्चादि. दस्सेतुं ततियम्पनुदाहरणन्ति सम्बन्धो. चीप्पच्चयावसानानन्ति ‘‘अभूततब्भावे करासभूयोगे विकाराची’’ति (४-११९) वुत्तो चीप्पच्चयो अवसाने ये सन्ति विग्गहो. जातियवज्जितानन्ति ‘‘तब्बति जातियो’’ति (४-११३) सुत्तेन जातियप्पच्चयेन वज्जितानं. कच्चायने तु तोआदीनं विभत्ति सञ्ञत्ता न ततो पुन विभत्तुप्पत्ति.

९६. इतो

वुत्तियं ‘एतस्स ट एत’ इति अतोइच्चत्र एतस्स टादेसो एत्तो इच्चत्र एतआदेसोति अत्थो.

९७. अभ्या

ननु च किं इमिना सुत्तेन, पञ्चम्यन्ता ‘‘तो पञ्चम्या’’ति (४-९५) भविस्सति, अपञ्चम्यन्तातु ‘‘आद्यादीही’’ति (४-९८) नेतदेवं दट्ठब्बं. ‘‘तो पञ्चम्या’’ति (४-९५) पकतिविसेसानमपरामासतो कुतोचि पञ्चम्यन्ता होतु, अपञ्चम्यन्ता पन ‘‘आद्यादीही’’ति सुत्ते ससङ्ख्यस्सादिसद्दस्स गहणेन तंसदिसा ससङ्ख्याएवोपलक्खीयन्तीतिपि विञ्ञायेय्य ततो अपञ्चम्यन्तेहि अभ्यादीहि तो न सियाति अभितोच्चादि न सिज्झतीति ‘‘अभ्यादीही’’ति सुत्तन्ति दट्ठब्बं.

९८. आद्या

ननु च तोइच्चेव सामञ्ञेन सुत्तिते यतोकुतोचि पञ्चम्यन्ता वा अपञ्चम्यन्ता वा बहुलं वा तोम्हि इट्ठप्पसिद्धीति किं आद्यादीहीति सुत्तेनाति सच्चं, तथापि विभागेन दस्सिते विभागसो विसेसावसायो सियाति न दोसोति. यन्ति पठमन्ता तोम्हि यतो.

१००. कत्थे

पुब्बेनेवाति ‘‘सब्बादितो’’ (४-९९) च्चादिनाव. एतस्साति एतसद्दस्स, इमस्साति इमसद्दस्स.

१०१. धि

वाविधानाति विकप्पेन धिप्पच्चयस्स विधाना.

१०२. या

यत्राति वुत्ते यत्थाति उप्पलक्खितमेव सियाति न वुत्तं. एवमुपरिपि.

१०४. कुहिं

हिञ्चनं विधीयते ‘‘हिं हं हिञ्चन’’न्ति (२-५-९) सुत्तेन. हिञ्चिआदीनन्ति हिञ्चिदाचिरहचिआदीनं.

१०५. सब्बे

एतस्मिं काले एकदाइच्चादि दट्ठब्बं.

१०६. कदा

कुदासद्दो चनंसद्दयोगेव दिस्सति कुदाचनन्ति.

१०७. अज्ज

निमित्तनिमित्तीनन्ति कारणकारियानं, समानेति साधारणे. समानमेव बोधेति ‘तंयथे’च्चादिना. एत्थ पन मम्मताळनं निमित्तं पाण हरणं निमित्ती, तस्साति अनज्जतनस्स. उपरि त्यादिकण्डे करहसद्दो तु चिसद्दसंयुत्तोव दिस्सति करहचीति.

११०. धासं

सङ्ख्यावाचिनो सद्दा सङ्ख्यासद्देन गहिताति आह- ‘अत्थे’च्चादि. पकारो दब्बगुणधिसयोपि अत्थि, तत्थ यदि सोपि गय्हेय्य दब्ब गुणानं लिङ्गसङ्ख्याहि योगा धाप्पच्चयन्त(म्पि तब्बिसयोयेवेति) [चेत्थ (पोत्थके] (पकारवाचकलिङ्गसङ्ख्याहि योगा) अलिङ्गमसङ्ख्यञ्च [धाप्पच्चयन्तमलिङ्गमसङ्ख्यञ्च-इति कासिकावुत्तिपञ्जकायं] न सिया, एवञ्च सत्यब्ययत्तमभिमतन्तस्स न सिया, तञ्चिट्ठं, किरियाविसये तु तस्मिं गय्हमाने एकधाभुञ्जति द्विधाभुञ्जति द्विधागच्छतिच्चादो भोजन गमनादिकिरियाय सब्बथा लिङ्गसङ्ख्याहि योगाभावा यथावुत्त दोसो न सियाति पाणिनीयवुत्तिकारेन जयादिच्चेन किरिया विसयोयेवेत्थ पकारो गहितो. तम्पति आह- ‘दब्बे’च्चादि. कस्मा पनेवमाहाति आह- ‘नवधादब्ब’मिच्चादि. ‘‘नवधा दब्बं, बहुधा गुणो’’ति वेसेसिकानं सङ्केतो.

तत्थ पुथब्यापोतेजोवाय्वाकासकालदिसात्तमनानीति नव दब्बानि. रूप रस गन्ध फस्स सङ्ख्यापरिमाण पुथुत्तसंयोगविभाग परत्तापरत्तबुद्धिसुखदुक्खेच्छादोसपयतना च गुणा, चसद्देन गुरुत्त दवत्तसिनेहसङ्खारधम्माधम्मसद्दा चेति चतुब्बीसति बहुधा गुणो. अत्रापि यथावुत्तकासिकावुत्तिया पञ्चिकाकारेन जिनिन्दबुद्धिना नवधा दब्बं बहुधा गुणोत्यत्रापि ‘‘किरियाज्झाहरितब्बा नवधा दब्बं बहुधा गुणो उपदिसीयति विञ्ञायति ब्याख्यायते विज्जतेवा’’ति किरियाविसयोयेव पकारो पटिपादितो, पयोगदस्सनतो ब्यवच्छेज्जभावा सब्बत्थ किरियेवेति विसेसनोपादानमयुत्तन्ति सम्बन्धो.

नवधा दब्बं बहुधा गुणोति पयोगदस्सनतो दब्बगुणविसयानम्पकारानं गय्हुपगत्ता ब्यवच्छेदयितब्बानं दब्बगुणविसयानम्पकारानं भावा सब्बस्मिं दब्बगुणविसये जिनिन्दबुद्धिना वुत्तनयेन किरिया अत्थेवाति किरियाविसयोव पकारो गय्हतीति वुत्तिकार पञ्जिकाकारानं विसेसनोपादानमयुत्तन्ति अत्थो.

ततोयेवाति यतो विसेसनोपादानमयुत्तं ततोयेव द्वीहिच्चादिकमाहेति अत्थो. अयमेत्थाधिप्पायो ‘‘द्विधा करोतीति किरियापयोगेपि पकारो दब्बगुणविसयो… दब्बविसयस्स गुणविसयस्स वा द्विधाभावस्स करीयमानत्ता, नतु किरियाविसयो… द्विधाभावस्स करणकिरियाविसयस्सेत्थ वत्तुमनिच्छितत्ता. ततोयेव किरियापकारोपादाने [पकारोतिसयने (पोत्थके)] अत्र धाप्पच्चयन्तप्पयोगो न सियाति विञ्ञापेतुं ‘द्वीहि’च्चादिकमाहे’’ति तेनाह‘अत्रे’च्चादि.

दब्बगुणविसये पकारे गय्हमाने योयं दोसो सम्भावितो परेहि, तं दानि निराकत्तुमाह ‘सतिपिचे’च्चादि. सभावतो अलिङ्गमसङ्ख्यञ्चाति सम्बन्धो, सङ्ख्यन्तरापादने गम्यमाने धाप्पच्चयो विहितो पाणिनियेहि, तदाह- ‘दब्बस्से’च्चादि सङ्ख्यान्तरापादनेपीति पुब्बं या ववत्थिता सङ्ख्या, ततो- ञ्ञं सङ्ख्यान्तरं तस्सापादनं करणं सङ्ख्यन्तरापादनं, तस्मिम्पीति अत्थो.

११३. तब्ब

सो पकारो अस्साति तब्बा, तसद्देन पकारस्स परामट्ठत्ता तब्बतीतेत्थ पकारवतीति अत्थो वुत्तोति आह- ‘तसद्देने’च्चादि. पकारवतीति पकारवति अत्थे. मुदुप्पकारवा मुदुजातियो.

११५. कति

किं सङ्ख्यानम्परिमाणमेसन्ति अत्थे ‘‘किम्हा रति रीवरीवतक रित्तका’’ति (४-४४) सुत्तेन रतिप्पच्चयं विधाय कतीति सिद्धत्ता वुत्तं- ‘सङ्ख्यापरिमाणविसये साधितत्ता’ति, कति च सो सङ्ख्या परिमाणविसयत्ता सङ्ख्या चेति कतिसङ्ख्या, ताय.

११६. बहु

पच्चासत्तीति सम्बन्धिम्हि एकम्हि दस्सिते द्विट्ठत्ता सम्बन्धस्स परो सम्बन्धी विञ्ञायमानो परोव विञ्ञायति युत्तितोति ‘सम्बन्धतोवा’ति वुत्तं.

११७. सकिं

निपातनस्साति सकिन्ति निपातनस्स.

११८. सो

खण्डं खण्डं खण्डसो, पुथु पकारो पुथुसो.

११९. अभू

ननु च अभवनन्नाम सब्बथा अनुप्पत्तिया वा अवत्थन्तरेन वा, तथा सत्यभूतसद्दो-नुप्पन्नमत्तवचनोपीति कथमभूतसद्दो-वत्थन्तरे नाभूते वुत्तोच्चाह- ‘अभूतस्सि’च्चादि. कथमवत्थाव तसद्देन परामसीयतीति चे अभूतसद्दो यद्यनुप्पन्नवाची सिया, तदा तसद्दप्प योगोयेव न सिया… तसद्देनाभूतस्सेव गहणतो, अभूतभावेच्चादिना सुत्तितं सिया, तेन तसद्दप्पयोगसामत्थिया अवत्थाव तसद्देन परामसीयति, तप्परामट्ठञ्चावत्थन्तरमभूत सद्दो अपेक्खते, तेनाह- ‘तब्भावेतिवचना’इच्चादि. भवनं भावो ताय अवत्थन्तरे भावो तब्भावो तस्मिं. तेनाह ‘अभूतस्से’च्चादि. भावेति विसयसत्तमी, संसत्तमी वाति आह- ‘विसये गम्ममाने वा’ति. कुण्डलत्तेनाति कुण्डलसभावेन.

१२०. दिस्स

दिस्सन्तीति वुत्ते पयोगे दिस्सन्तीति अयमत्थो विञ्ञायतीति आह ‘दिसि’च्चादि, इदं सुत्तं विज्झङ्ग परिभासा भवतीति सेसो. ‘‘णोवा-पच्चे’’तिआदिना (४-१) सुत्तेन वुत्तेस्वनेकविधेसु अत्थेसु परि समन्ततो भासतीति परिभासा, विधिनो पच्चयस्स अङ्गभूता परिभासा विज्झङ्गपरिभासा. विधियेवाति सुत्तमिदन्ति सम्बन्धो. वक्खमानसुत्तद्वयन्ति ‘‘अञ्ञस्मिं सकत्थे’’ति सुत्तद्वयं.

१२५. संयो

अन्तरसद्दो-नेकत्थोपीहान्तराळवाची मज्झवाची गय्हति, न विज्जतेन्तरमेसन्ति अन्तराळमत्तपटिसेधेपयोजनं नत्थीति कत्वान्तरा ळट्ठस्साभावान्तराळं नत्थीत्युपचरीयति, एवञ्हि लोके पयुज्जते ‘अनन्तरा इमे गामा अनन्तरा इमे पासादा’ति अन्तराळगतस्स ञ्ञस्स गामस्सञ्ञस्स पासादस्स वाभावा तथा ब्यपदिसीयते, तथेवमिहाप्यन्तराळगतस्सञ्ञस्स ब्यञ्जनस्साभावा अनन्तरा इत्युच्चन्ते, अथवान्तरसद्दो ब्यवधानवाची ब्यवधानाभावतो-नन्तरा इति वुच्चन्ते. अन्तरं करोतीति वा खादिइप्पच्चयं [णिप्पच्चयं (पोत्थके)] विधाय अन्तरायति ब्यवधानं करोतीति कत्तरि अप्पच्चयं विधाय अन्तरो ब्यवधायको नत्थेतेसन्ति अनन्तरा. यथा ‘रुक्खा वनन्ते’त्थ रुक्खा समुदितावेकवनब्यपदेसं लभन्ते, तथात्रापि ब्यञ्जना समुदितावेते संयोगब्यपदेसगोचरत्तं पटिपज्जन्ते.

संयोगोति हि समुदायप्पधानो निद्देसो ब्यञ्जनात्यवयवप्पधानो, तस्मा ब्यञ्जनाति बहुवचनेन संयोगोति एकवचननिद्देसो घटते, ननु च वण्णानमुच्चारितप्पधंसित्ता योगपज्जमट्ठितमानानं न सम्भवति समुदायत्तन्ति समुदायत्तमयुत्तन्ति नायुत्तं, तथाहि उत्तरुत्तरग्गाहिनि बुद्धि पुब्बपरीभूते ब्यञ्जनावयवे समुदायरूपेन सङ्कप्पेन्ती समुदायवोहारम्पवत्तयीति.

णानुबन्धेति दितिसद्दस्स संयोगाविसयत्ता देच्चोति ‘सरानमादिस्सा’ति विसयो, उळुम्पसद्दस्स संयोगविसयत्ता ओळुम्पिकोति एतस्स विसयोति तत्थ राघवो वेनतेय्यो मेनिको देच्चो दोसग्गान्ति रूपानि. इध तु ओळुम्पिको कोण्डञ्ञोति युज्जन्ति. तेनेव च तत्थ पञ्चिका एत्थ, एत्थ च पञ्चिका तत्थ उपनेतब्बाति.

१२७. कोस

कोसज्जन्ति एत्थ तस्स जत्तञ्च निपातना, अज्जवन्ति एत्थ्ह ‘‘उवण्णस्सा वव सरे’’ति (४-१२९).

१३५. जोवु

यकारस्स द्वित्ते जेय्यो.

१३७. कण

अतिसयेन अप्पो, अतिसयेन युवाति विग्गहो.

१३९. डेस

सतिस्साति वुत्ते सतिसद्दो विञ्ञायति सत्यन्तेपि विसेसनत्तेन वत्तुमिच्छितेसत्यन्तो कथं विञ्ञायतिच्चासङ्किय ‘‘सङ्ख्याय सच्चुतीसासे’’च्चादिना (४-५०) सत्यन्तादीहि डो विहितो, तस्मिञ्च डेतिनिमित्तेनोपादिन्ने तदुपादानसामत्थियासत्यन्तोव विञ्ञायतीति दस्सेतुमाह- ‘डेति निमित्तोपादाना’तिआदि.

१४२. अधा

धातुतो अञ्ञो सद्दो अधातु तस्स. पञ्चिकायम्पन पकतिपि सद्दोयेवाति धातुतोइच्चादिना अधातुसद्दस्स अत्थमत्तं वुत्तं.

तस्साति अधातुप्पकतिया, अधातुसद्दस्साति वुत्तं होति. तेनचाति ककारेन च, तस्माति तेन कारणेन. पुब्बग्गहणमन्तरेनातिपाणिनिना इकारादेसविधायके इमस्मिंयेव सुत्तेककारतो पुब्बस्स इकारादेसविधानत्थं पुब्बग्गहणं कतं, तं पुब्बस्सातिवचनं विनाति अत्थो. सचेतिआदिना कथयतीति सम्बन्धो. ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो वुत्तो, अस्साति जातिनिद्देसे तु आकारस्सचिकारो भवत्येव, सिया एतन्ति बहुपरिब्बाजकाति एतं रूपं होति. स्याद्यत्र ब्यवहितो… ककारतो पुब्बे स्यादि, न स्यादि ककारा परोति.

ननु च अस्यादितोति एत्थ पसज्जप्पटिसेधो नञ कस्मा गहितो, न परियुदोसोति आसङ्किय परियुदासेस्मिं गहिते सति दोसं वत्तुमारभते ‘परियुदासे’इच्चादिना. स्यादितोति स्याद्यन्ततो परिब्बाजकसद्दतो. परिब्बाजकसद्दोहि स्याद्यन्तो वाक्ये स्याद्यन्तत्ता, तेनेव वक्खति- ‘परिब्बाजकसद्दतो एत्थ स्याद्युप्पत्ती’ति. अस्यादिस्मा परोति कत्वा बहुपरिब्बाजकसद्दतो न स्याद्युप्पत्तीति सम्बन्धो.

ततोचाति बहुपरिब्बाजकसद्दतो च. पसज्जप्पटिसेधेन नञसद्देन अञ्ञपदत्थसमासेपि सियाव दोसोति दस्सेन्तो आह- ‘अविज्जमानोस्यादि’च्चादि.

इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं

चतुत्थकण्डवण्णना निट्ठिता.