📜
पञ्चमकण्ड
१. तिज
खमावीमंसासूति पकतिविसेसनमेव कथमिच्छितन्ति आह- ‘सम्बन्धस्सि’च्चादि, पदानमञ्ञमञ्ञसम्बन्धस्स पुरिसाधीनत्ताति अत्थो, पकति विसेसनन्ति तिजमाह सद्दानं विसेसनं, किम्पन पकतिविसेसने फल मिच्चाह- ‘पकतिविसेसनोपादान’मिच्चादि. यज्जत्र ‘खमावीमंसासू’ति पकतिविसेसनं, कस्मिं अत्थे चरति खसा विधीयन्तिच्चाह- ‘अत्थन्तरस्सा निद्देसा’इच्चादि. अत्थन्तरस्साति निसानादिअत्थन्तरस्स. ‘‘सुतानुमितेसु सुतसम्बन्धोव बलवा’’ति परिभासमुपलक्खेति ‘सुतानुमितान’मिच्चादिना. तेनेवाति किरियारूपासु खमावीमंसु खसानं वीधानेनेव, सकत्थे विधानेनेति वुत्तं होति. तितिक्खकिरियत्ताति इमिना परेसं विय खाद्यन्तानं धातुसञ्ञाविधान मनत्थकन्ति दस्सेति.
तितिक्खा खमा, तितिक्खति खमति, वीमंसा उपपरिक्खा, वीमंसति उपपरिक्खतीति अत्थो. सुत्ते तिजइति निद्देसा भूवादिकस्स गहणं. निच्चण्यन्तस्स चुरादिकस्स हि तादिसे पयोजने सति बहुलं विधीयमानेपि निच्चत्तमत्तनो नातिवत्तति. अथवा चुरादिमानेनाब्यभिचारिना साहचरिया तिजोपि चुरादिकोव, तं यथा ‘गावस्स दुतियेनात्थो’ति. वुत्तेगोयेवोपादीयते, नास्सो, न गद्रभो. कदाचि पन अस्सादिनोपि दुतियस्स गहणं सिया अत्थप्पकरणा दिप्पभावतो.
ननु ¶ च वीमंसायं सप्पच्चयविधान मनुपपन्नमितरेतरनिस्सयदोस दुट्ठत्ता, तथाहि सिद्धे वीमंसासद्दे सप्पच्चयो उप्पज्जते, सति च तस्मिं वीमंसाति रूपं सम्पज्जतीति इतरेतरनिस्सयो, इतरेतर निस्सयानि च कारियानी नोपकप्पन्तीति तेनाह- ‘अनुवादरूपान’मिच्चादि. अनादिकालसंसिद्धसद्दानुवातो नत्थि इतरेतरनिस्सयो दोसोति भावो. पयोजकब्यापारणिप्पच्चयाभावे तेजतेति रूपं.
२. किता
पुब्बेविय पकतिविसेसनादीत्यनेन ‘‘सम्बन्धस्स पुरिसायत्तत्ता ‘तिकिच्छासंसयेसू’ति पकतिविसेसनन्ति आह- ‘तिकिच्छाय’मिच्चादि’त्यादिकं सब्बं यथायोगमेत्थापि वत्तब्बन्त्यतिदिसति. विस्सत्थोति विसद्दस्स अत्थो. अथ किमित्थं छप्पच्चयन्तस्सेव द्विधोदाहरणन्त्यासङ्कियाह- ‘अत्थभेदा द्विधोदाहरण’न्ति. निकेतो निवासो, सङ्केतो लक्खणं.
३. निन्दा
निन्द=गरहायं ततो ‘‘इत्थियमणत्तिकयक्या चे’’ति (५-४९) अप्पच्चये ततो ‘‘इत्थियमत्वा’’ति (३-२६) आप्पच्चये रूपं. बन्धतीति बधको.
४. तुंस्मा
तुंस्मातीह पच्चयग्गहणमाचिक्खति ‘तुंताये’च्चादिना. ततो चेति यतो तुंस्माति पच्चयस्सेव गहणं यतो च विसेसन निद्देसो, ततोति अत्थो. पच्चयग्गहणे तदादिग्गहणं विञ्ञायते… ‘‘पच्चयग्गहणे यस्मा सो विहितो तदादिनो गहण’’न्ति ञायतो. विसेसनत्तेन वत्तुमिच्छितत्ता तदन्तग्गहणं… ‘‘विधिब्बिसेसनन्तस्सा’’ति (१-१३) वचनाभि मनसि निधायाह- ‘यतो किरियत्था’इच्चादि. सो किरियत्थो आदि यस्स समुदायस्स सो तदादि सो पच्चयोन्ते तस्स (सो तदन्तो). तदादितदन्तसमुदायविसेसस्स गहणं, (नतु) तदन्तमत्तस्से त्यत्थो ¶ . ननु च तुंस्माइति विसेसनत्तेन वत्तुमिच्छिते भवतु ‘‘विधिब्बिसेसनन्तस्से’’ति तदन्तग्गहणं पच्चयग्गहणे तु कथं तदादिनो गहणं वचनाभावतोच्चाह- ‘तदविनाभावित्ता’ति. यतो विहितो तेन विना न भवति सीलेनेति तदविनाभावी तस्स भावो तस्मा. इमाय युत्तिया विञ्ञायते-त्थो, यमाख्यायते ‘पच्चयग्गहणे यस्मा सो विहितो तदादिनो गहण’न्ति. भवत्वेवं तदादिनो तदन्तस्स च गहणं, ततो किप्फलंत्याह- ‘तेने’च्चादि.
सपादितोति पादिसहिततो. ख छ सुप्पत्ताभावाति ख छ सानं उप्पत्तिया अभावा. वुत्तप्पकारस्सेव तुंप्पच्चयन्तस्स पकतिभावेन गहणा सपादितो ख छ सानमनुप्पत्तीति अधिप्पायो. विपुब्बा ‘जि-जये’इच्चस्मा तुंपच्चयन्ता ‘विजेतुमिच्छती’ति अत्थे ‘‘तुंस्मा’’इच्चादिना(सो), तुंस्सच लोपो, नेमित्तिके एकारे निवत्ते ‘जिस जिस इति द्वित्ते अनादिब्यञ्जनलोपो ‘‘जिहरानं गी’’ति (५-१०२) गी. जिगीसप्पकतितो ‘‘भूते ईऊं’’इच्चादिना (६-४) ई. तस्मिं अञ. ‘‘आ ई ऊ म्हा स्सा स्सम्हानं वा’’ति (६-३३) ईस्स रस्से ब्यजिगीसि. यदि तु सपादितो सस्स उप्पत्ति सिया, तदा ब्यजिगीसीति एत्थ द्विब्बचनं करीयमानं सप्पच्चयन्तस्स पठमस्सेकस्सरस्स द्विब्बचनं भवतीति ‘‘ख छ सान’’मिच्चादिना (५-६९) विजिय इति समुदाये आदिभूतस्स विसद्दस्स सिया ईम्हि च विहिते सपादिनो पकतिभावोति विसद्द पुब्बे अञागमो सिया, ततो च अविविजिसीति अनिट्ठम्पसज्जेय्य.
तुंस्मा इच्छायन्ति च पकतिप्पच्चयत्थानमुपदिट्ठत्ता तेन सभाव लिङ्गेन ख छ सप्पच्चया तदन्तो च अनुमितो न पन तुं, तुमिह सुतोति आह- ‘न तदन्तो, नापि छ छसा’ति. जिघच्छाइच्चत्र द्वित्ते पुब्बस्स घस्स ‘‘चतुत्थ दुतियानं ततियपठमा’’ति (५-७८) गो. तस्स ‘‘कवग्गहानं चवग्गजा’’ति (५-७९) जो. पाणिनिनापीह सप्पच्चय विधायके सुत्ते वाक्यम्पि यथा सियाति वावचनं कतं, तदयुत्तन्ति निराकत्तुमाह- ‘वाक्यम्पि’च्चादि. पकत्यादित्यत्र आदि सद्देन अत्थविसेसो गहेतब्बो, पकति विसेसो तुमन्तो, इच्छत्थो-त्थविसेसो ¶ . इदं लक्खणन्ति ‘‘तुंस्मा लोपो चिच्छायं ते’’इति इदं लक्खणं. नियोगतोति नियमेन. आसङ्कायमुपसङ्ख्यान’’न्ति (३-१-७) वाक्यकारेन वुत्तं निराकत्तुमाह- ‘आसङ्काय’मिच्चादि.
अचेतनत्ता कूलस्स इच्छायासम्भवोति ‘कूलप्पतितुमिच्छती’ति वाक्यमेवेच्छापकासनमसिद्धं, तेनासिद्धेन वाक्येनासिद्धानं ख छ सानं साधनं असिद्धेनासिद्धसाधनं. इच्छावचनिच्छाति इच्छाय वत्तुमिच्छा. इच्छायपवत्तितो उपलद्धीति इच्छाय उपलद्धि उपालम्बो परिजाननं पवत्तितोति अत्थो. चेतनावतिचाति वुत्तं तस्मा चेतनावति पवत्तितो उपलद्धिं दस्सेत्वा तदपदेसे नाचेतनेपि दस्सेतुं ‘योपेसा’तिआदिमाह. देवदत्ते रज्जु खीलादिपाणिना उय्योगो, कूले मत्तिकाविकीरणादि. रज्जु गुणो. खीलो [कील (पञ्चिका)] संक्वादि.
पुलो तिणादीनं सङ्घातो. सा सुनखो मिमरिसतीति मर=पाणचागे’इच्छायं तुमन्ता सो. ‘‘ञि ब्यञ्जनस्से’’ति (५-१७०) ञि. द्वित्ते पुब्बतो-ञ्ञस्स लोपो ‘‘ख छ सेस्वी’’ति (५-७६) द्वित्ते पुब्बस्सास्स इमिमरिसति. तथा पिपतिसतीति ‘पतपथ=गमेन’ इच्चस्स. सा मिमरिसतीति सतिपि सचेतनत्ते विसत्तजीवितस्स सुनखस्स मरणिच्छा सम्भवतीति पटिपादितं. ‘‘इच्छासन्ता पटिसेधो वत्तब्बो’’ति (३-१-७) पाणिनीयवात्तिककारेन वुत्तं, तन्निराकत्तुमाह- ‘बुभुक्खितु’मिच्चादि. जातिपदत्थनिस्सयेन निवुत्तिम्पटिपादयमाह- ‘जातिपदत्थे’च्चादि. इतरो इच्छत्थो.
५. ईयो
करीयति सम्बन्धीयतीति कम्मं. तञ्च नाम जाति गुणकिरियादब्ब सम्बन्धतो पञ्चधा भवति. तत्थ नामकम्मं’ डित्थो डवित्थोति नामेन पिण्डस्स सम्बन्धा. जातिकम्मं गोअस्सोति गोत्तादिजातिया पिण्डस्स सम्बन्धा. गुणकम्मं सुक्कोनीलोति सुक्कादिना गुणेन दब्बस्स ¶ सम्बन्धा. किरियाकम्मं पाचको पायकोति पाचकादिकिरियाय दब्बस्स सम्बन्धा. दब्बकम्मं दण्डीविसाणीति दण्डादिना दब्बेन पिण्डस्स सम्बन्धा. एवं कम्मस्स पञ्चप्पकारसम्भवेपिच्छायमत्थे ईयस्स विधानतो इच्छासम्बन्धियेव कम्मं गय्हतीति किरियाकम्ममेवात्र गय्हते अमुकमेवत्थमुपदस्सेन्तो आह- ‘यदिपि’च्चादि. अयञ्च निपात समुदायो विसेसाभिधाननिमित्तास्युपगमे वत्तते.
तथापीतिलोकवुत्तिरयंविसेसाभिधानारम्भे. तंसम्बन्धियेवाति इच्छासम्बन्धिएव. अत्तनोपुत्तमिच्छतीत्यादिवचनिच्छायमत्तसम्बन्धिनिपुत्तादो अत्तनोत्यनुवत्तियसुत्तन्तरेनपच्चयोविधीयतेपाणिनिना, एत्थ त्व(त्त)ग्गहणमन्तरेनात्त सम्बन्धिन्येव पुत्तादो कथं विञ्ञायते विसेसवचनाभावे हि परसम्बन्धिन्यपि पप्पोतीतीमंचोद्यमुब्भावय माह- ‘अत्तसम्बन्धिनि’च्चादि. ईयस्स परसम्बन्धिन्यपि पसङ्गोति सम्बन्धो. कुतोचाह-ईयस्साइतिधाना’ति. अत्थग्गहणस्सावचने ईयस्सानभिधानाति भावो.
अप्पत्तियाति करणे हेतुम्हि वा ततिया. एत्थाति अत्तनो पुत्तमिच्छतीतेत्थापि. न इट्ठोति ईयप्पच्चयो नाभिमतो. नेवेत्थ भवितब्बन्ति वदतो-धिप्पायामाह ‘सापेक्खत्त येवेति भावो’ति. यदि अत्तनो पुत्तमिच्छतीति वत्तुमिच्छायं सापेक्खेत्तेपि सिया, तदायमनिट्ठप्पसङ्गोति दस्सेतुमाह- ‘यदिचेत्थ’इच्चादि.
अनिट्ठप्पसङ्गस्स सरूपमाह- ‘अत्तनो पुत्तीयतीति सिया’ति. उप्पज्जमानेन ईयेनेव अत्तत्थस्साभिहितत्ता अत्तसद्दस्साप्पयोगोति चेतम्पि न सङ्गतन्ति पटिपादयमाह ‘न च सक्का’तिआदि. कस्मादेवं वत्तुं न सक्काति आह- ‘पकति’च्चादि. अपूपादिकाय पकतिया समानत्थस्सेव विसेसनस्स वुत्तिपदे अन्तोभाव दस्सनाति अत्थो. क्वपनेवं दिट्ठन्त्याह- ‘तंयथे’च्चादि. ‘‘तमस्स सिप्पं सीलं पण्यं पहरणं पयोजनं’’ति (४-२७) णिके आपूपिको. नतु भिन्नत्थस्साति ब्यतिरेकं दस्सेत्वा तं दिट्ठन्तेन साधेतुमाह- ‘देवदत्तस्सि’च्चादि. कारणमाह- ‘साम्यन्तरे’च्चादि. देवदत्तस्स ¶ धुरुनो कुलन्ति साम्यन्तरब्यवच्छेदाय देवदत्तसद्दस्सो पादानतो गुरुकुलन्ति वुत्तिपदेन देवदत्तत्थस्सान्तो भावोति अत्थो. तमेत्थोपि समानन्तूपदस्सेन्तो आह- ‘तथेहापि’च्चादि. अथात्तनो पुत्तमिच्छतीत्येतस्मिं वाक्ये पदस्सान्वाख्यानतो अत्तसद्दस्साप्फयोगो किन्न सियाति दस्सेतुमाह- ‘नचापि’च्चादि.
पदस्साति पुत्तीयादिनो पदस्स. नचापि अप्पयोगोति सम्बन्धो. कारणमाह- ‘ईयन्तस्सा’तिआदि. ईयन्तो पुत्तीयादि, नियोगतो न पप्पोतीति सम्बन्धो. तब्बाचीसद्दप्पयोगन्ति अञ्ञवाचीसद्दयोगं. सुतग्गहणन्ति असुतत्ताति वुत्तसुतग्गहणं. अत्थप्पकरणाद्युपलक्खणन्त्यनेन अत्थतो पकरणादितोपि पुत्तस्सत्त नियता गम्यते, सुतसद्दस्स तु गहणमुपलक्खणत्थन्ति वदति.
ननु च सुत्ते कम्माति वुत्तत्ता कम्मसमुदायतोपीयो सिया त्यासङ्कियेव (मभा)वं साधयमाह- ‘कम्मा’तिआदि. वत्तुं इट्ठा एकसख्या यस्स कम्मसामञ्ञस्स तं तथावुत्तं. वत्तुमिट्ठेक सङ्ख्यस्स गहणमाह- ‘कम्मसमुदायतो’ति. किम्पनावयवतो न सिया’ महन्तम्पुत्तमिच्छती’च्चत्र पुत्तमिच्चतोच्चासङ्कियाह ‘अवयवतोपि सापेक्खत्तायेवा’ति. न भतीति सम्बन्धो. एवञ्चरहि इदम्पि न सिज्झतीति चोदेन्तो आह ‘चरहि’च्चादि. महा चायं पुत्तोचेति महापुत्तमिच्छतीति यदेवं करीयति तदायम्पयोगोति दस्सेन्तो आह- ‘भवितब्बमेवे’च्चादि.
६. उपमा
उपमीयते परिच्छिज्जति साधीयतीत्यत्थो. कीदिसन्तमुपमानमिच्चाह- ‘पसिद्धसाधम्या’इच्चादि. पसिद्धो गवादि, तस्स साधम्या समान रूपताय यम्पसिद्धस्स गवयादिनो साधियस्स साधनं तमुपमानन्त्यत्थो. समानो धम्मो-स्सेति सधम्मो, गवादियेव. तस्स भावो साधम्यं. साध्यते उपमीयते-नेनेति साधनमुपमानं गवादि. साधुते उपमीयतेति साधियो, गवयादि. तस्स साधनं साधियसाधनं.
पुत्तमिवाचरतीति ¶ एत्थ ‘आवसथमावसति’च्चादो विय आधारत्थस्स विञ्ञायमानत्ता पुत्ते विय माणवके मधुरन्नपानदानादिकमाचरणं करोतिच्चेवमत्थसम्भवेन द्विन्नम्पि उपमानोपमेय्यभावोत्यवगमयितुमाह- ‘पुत्ते’इच्चादि. पसिद्धेन साधनभावेनुपमानभूते पुत्ते आचरणम्पि पसिद्धन्ति आह- ‘तम्पसिद्ध’न्ति. तदाचरणेन तेन आचरणेन पुत्तमाणवकविसयमाचरणं वा पुत्तमाणवक सद्देनुपचारतो गहेत्वा विसयीवसेन विसयभाववोहारोतिपि युज्जति. वाक्यत्थो पनेतस्मिं पक्खे ‘पुत्तमिव पुत्तविसय माणवकमिव आचरति माणवकविसयमाचरणं करोती’ति, वुत्तियन्तु यथावुत्तमत्थद्वयं यथायोगं योजेत्वा वेदितब्बं.
ननु च यज्जत्रोपमानोपमेय्यभावो वुत्तियं ईयेनेव जोतितोति इवसद्दो निवत्तते, तदोपमानोपमेय्यभावो पुत्त सद्देव वत्तते, तं कथमुपमेय्यवचनस्स माणवकसद्दस्स वुत्तत्थस्स पयोगो युत्तोच्चासङ्कियाह- ‘उपमानवचनतो’च्चादि.
तब्बिसिट्ठाचरणेति तेनोपमानेन विसिट्ठे आचरणे. उपमानोपमेय्यभावस्सानिवत्तत्ताति एत्थायमधिप्पायो ‘उपमान विसिट्ठाचरणे उपमानवचनतो ईयस्स विधाने नोपमेय्यवचनमन्तरेनोपमानवचनस्स पवत्तीति उपमानोपमेय्यभावस्सानिवत्ती’’ति. अञ्ञथाति यद्युपमानोपमेय्यभावस्स ईयेनेव जोतितत्ता तदन्तस्सुपमेय्ये वुत्ति सियात्यत्थो. पब्बतायतीति ‘‘कत्तुतायो’’ति (५-८) आयो. उपमेय्यस्सानिवत्तत्ता उपमेय्य कत्तुसामञ्ञे तिप्पच्चयो.
७. आधा
यथानन्तरसुत्ते उपमाने उपमेय्यस्स माणवकस्स पयोगो उपपन्नो, तथात्रापि ‘पासादे कुटिय’न्ति चोपमेय्यस्सपयोगोति अतिदिसन्तो आह- ‘हेट्ठाविये’च्चादि. उपमाने उपमेय्यस्सानन्तोभावाति अत्थो. ननु किमत्थमिदमुच्चते यवतायो पासादे ¶ इवाचरति सो पासादमिवाचरतीतिपि वत्तुं सक्काति नात्थभेदो-ञ्ञत्र वचनिच्छाभेदाति पुब्बेनेवेत्थापि ईयो सिद्धो, ततो नात्थो-नेन वचनेने च्चासङ्कियाह- ‘यदिपि’च्चादि.
८. कत्तु
एत्थ कत्तुतोइति वचना कम्माति निवत्तते, आयग्गहणा ईयो. कदा पन कत्तुविसेसो-वसीयतिच्चाह-‘यत्थ्यादिसद्दसमानाधिकरणत्ते’तिआदि. पब्बतायति हत्थिच्चेवमादिना हत्थ्यादि सद्देन समानाधिकरणत्ते सतीति अत्थो.
९. झत्थे
कोयं च्यत्थोच्चासङ्किय ‘‘अभूततब्भावे करासभूयोगे विकाराची’’ति (४-११९) चीस्स अभूततब्भावे करादियोगेसति विधाना ‘अभूततब्भावो करादिविसिट्ठो’ति आह. अभूत तब्भावस्स करादिविसिट्ठत्ता करोत्यत्थनिवत्तियावस्सं पाणिनिया विय भुविग्गहणं कत्तब्बमञ्ञथा करोत्यत्थेपि सियात्यासङ्किय निवत्तिहेतुमाह- ‘तेनेवा’तिआदि. येनेव करोत्यादिविसिट्ठो अभूततब्भावोच्यत्थो तेनेव हेतुनाति अत्थो. भवत्यत्थे-नेन कारणेन लद्धे करोत्यत्थोप्यनिट्ठो लब्भतिच्चासङ्किय तन्निवत्तिम्पटिपादयमाह- ‘करोत्यत्थे’च्चादि. अधवलं धवलं करोति धवलीकरोतिच्चेव चीप्पच्चये कत्तब्बे कम्मेनेव करोतिस्साभिसम्बन्धस्स दिट्ठत्ताति अत्थो. कारणन्तरमाह- ‘इह चे’च्चादि. इतिसद्दो हेतुम्हि यस्मा इह कत्तुतोति वत्तते ततोचेति अत्थो.
असत्यत्थस्स पन भवत्यत्थेयेवान्तोभावा न तन्निवत्ति पटिपादिता. तप्पकरणेति धातुप्पच्चयप्पकरणे. द्विब्बचनन्ति पटइच्चस्स द्विब्बचनं ततो ‘‘दिस्सन्तञ्ञेपि पच्चया’’ति (४-१२०) राप्पच्चयो. ‘‘रानुबन्धेन्तसरादिस्सा’’ति (४-१३२) अन्तसरादिस्स लोपो. च्यन्ता पच्चयाभावत्थं- ‘अचीतो’ति पच्चयविधानसुत्ते पटिसेधो न कतो, तेनाह-‘अचीतोति पटिसेधाभावा’ति. चीति भुसोइति
पठमन्ताची ¶ . णादिवुत्तित्ता ‘‘एकत्थताय’’न्ति (२-११९) विभत्तिलोपो. इहेचेति ‘च्यत्थे’’ इतीमस्मिंयेव. न च वुच्चतेति सम्बन्धो.
१०. सद्दा
ननु च असति सुत्ते दुतियाग्गहणे दुतियन्तेहिच्चायं विसेसो कुतो लब्भते येन ‘सद्दादीहि दुतियन्तेही’ति विवरणं कतन्ति सच्चं, तथापि पच्चयविधिम्हि युत्तेपि पञ्चमिया निद्देसे ‘सद्दादीनी’ति दुतियायोपादानसामत्थिया तथा विवरणं कतं.
सब्बत्थाति ‘‘तमधीते तं जानाति कणिकाचा’’दो (४-१४) सब्बत्थ. किरियावात्यवधारणेन यं ब्यवच्छिन्नं, तमुपदस्सेन्तो आह- ‘न काले’च्चादि. यदीपि अधीतेच्चादीसु वत्तमानकालेन कत्तुना एकवचनेन च निद्देसो, तथापि तेसमप्पधानत्ता अञ्ञस्मिम्पि भूतादिके काले कम्मादो साधने बहुवचनेन च पच्चयो सिया एवेति भावो.
ननु च ‘‘धात्वत्थेनामस्मी’’ति (५-१२) इप्पच्चये पत्ते-यमारब्भते अस्सपि धात्वत्थेयेव विधानं, ततो च सद्दादीहि धात्वत्थे इप्पच्चयेन न भवितब्बं, दिस्सते च इप्पच्चयपयोगोच्चासङ्किय ‘नायमिप्पच्चयस्स बाधको’ति पटिपादेतुमाह- ‘धूवं करोति’च्चादि. नानाभिन्नं वाक्यं नानावाक्यं, तस्स भावेन, तेन भिन्नवाक्यभावेनायस्स इप्पच्चयस्स च समुच्चयतोति अत्थो. ‘‘धात्वत्थेनामस्मी’’त्येकं वाक्यं, ‘‘सद्दादीनि करोत्य’’परं. एतानि द्वे भिन्नवाक्यानि- ‘धात्वत्थे नामस्मा इप्पच्चयो भवति, सद्दादीनि करोतिच्चस्मिं अत्थे आयो भवती’ति पच्चेकमाख्यातापेक्खाय वाक्यपरिसमत्तिया भिन्नता, अभिन्ने हि किरियापदेकवाक्यता, भिन्नेतु नानावाक्यता, नानावाक्ये च सति समुच्चयो. न हि सामञ्ञविसेसभावेन विधानमेव बाधाहेतु, किञ्चरहि एकवाक्यतापि, तं यथा-‘ब्राह्मणानं दधि दिय्यतं, तक्कं कोण्डञ्ञाये’ति. नानावाक्ये तु समुच्चयो, तं यथा- ‘ब्राह्मणा भोजीयन्तु, माढराय वत्थयुगलं दीयतू’ति माढरो ब्राह्मणभावेन भोजीयते वत्थयुगलञ्च लभते, तेनोजुकं ¶ वुत्तेन वत्थयुगलदानेन सामञ्ञवुत्तं भोजनं न बाधीयते, तथेहापि उजुकं विहितेनायेन सामञ्ञविहितो इप्पच्चयो न बाधीयते लक्खियानुरोधेन सत्थकारस्स वाक्य भेदाभेदोति नानवट्ठितिदोसोति मञ्ञते. तिम्हि ले च सिद्धन्ति सम्बन्धो.
यप्पच्चयो न विहितो पाणिनीआदीहि वियाति अधिप्पायो. ‘जल दल- दित्तियं’. ‘‘मानो’’ति (५-६५) मानो, ‘‘कत्तरि लो’’ति ‘‘परोक्खायं चे’’ति (५-७०) चग्गहणेन ‘दल दल’इतिद्वित्तं ‘‘लोपोनादिब्यञ्जनस्स’’ (५-७५) ‘‘सरम्हा द्वे’’ति (१-३४) दस्सलस्स च द्विभावे दद्दल्लमाना. जलमानाति अट्ठकथावचनतोति इमिना किरियासमभिहारे यप्पच्चयाभावं दस्सेति. इमिना च सक्कते विय भुसाभिक्खञ्ञेपि किरियासमभिहारो किरियापरिवत्तनं, तञ्च यदा किरियमञ्ञेन कत्तब्बमञ्ञो करोति, तेन कत्तब्बञ्चेतरो, तदा भवतीति विञ्ञेय्यं. ‘‘सामञ्ञविहिता विधयो पयोगमनुसरन्ती’’ति इमिना लक्खणेन ‘दल-दित्तिय’न्ति इमस्मा ‘‘मानो’’ति सामञ्ञेन विहितो मानप्पच्चयो भुसत्थे आभिक्खञ्ञे च भविस्सति. दद्दल्ल मानाति एत्थ भुसं जलमाना, पुनप्पुन जलमानाति च अत्थो वेदितब्बो.
११. नमो
नमो करोति नमोसद्दमुच्चारेति, सद्दं करोति सद्दमुच्चारेतीतिच्चेवमत्थो (न) गहेतब्बे अनिस्सयनतो अनभिधानतो वा.
१२. धात्वा
अपरिनिप्फन्नोति अनिप्फन्नो असिद्धावत्थोति अत्थो. कारकसाधियोति यथालाभं कारकेहि साधियो. असत्वभूतोति अदब्बभूतो. अयन्तु किरियारूपो पदत्थो पचत्यादीनं विक्लेदनादिपधानकिरियारूपो च तदवयवरूपा पुब्बपरीभूतउद्धनारो पनादिकादयो तादत्थिया च पचत्यादिवचनीया. तस्मा यथा वुत्तलक्खणे धात्वत्थे धातुतो विधीयमानो त्यादिप्पच्चयो तथाभूतमेव ¶ वदतीति भेदाभावा अभेदसङ्ख्यायेकवचनेनोच्चते, ‘न बहुवचनेन, तेनेत्थ ‘ठीयते देवदत्तेन, ठीयते देवदत्तेही’ति भवति. न यतोकुतोचीतिआदिना यतो यत्थ न दिस्सति, ततो तत्थ न होतीति दीपेति. यतो यत्थ विधि, स तस्स सम्बन्धी भवतीति नामेहि वचनीयत्थतो-त्थन्तरभूतो योयं धात्वत्थो कमादीनमत्थभूतो, सो सकत्थोति सकत्थेयेवायमिप्पच्चयो चुरादिणिवियाति वेदितब्बो.
तस्सचाति एकारस्स च. अथ अतिहत्थयतिच्चादो पादिविसिट्ठे एव धात्वत्थे इप्पच्चयस्स विधाना तदत्थविहितेनेव इप्पच्चयेन पादिविसिट्ठो धात्वत्थो वुत्तो, तेन किमत्थो इप्पच्चयन्तस्स पादियोगोच्चासङ्किय पयोजनमाख्यातुमाह- ‘अतिहत्थयति’च्चादि. न सामत्थियन्ति समत्थता नत्थीति अत्थो.
१३. सच्चा
अत्थमाचिक्खति, वेदमाचिक्खतीति विग्गहो. सुखापेतिच्चादो सुखं वेदयतिच्चादिना विग्गहो. वापाठाति विकप्पेन पाठतो.
१५. चुरा
असति सुत्ते सकत्थेति कथं लब्भतीति आह- ‘अत्थानति देसा’ति. अत्था-नतिदेसाति अत्थविसेसस्स कस्सचि सुत्ते अनिद्देसाति अत्थो. अत्थविसेसस्सा-नतिदेसमत्तेन सकत्थोयेव णिना वाच्चोति कथं विञ्ञायतेच्चाह- ‘सकत्थस्स च सुतत्ता’ति. चुर=थेय्ये इच्चादीसु थेय्यादिकस्स सकत्थस्स सुतत्ताति अत्थो. योगविभागतोति ‘णी’तियोगविभागतो, रज्जं कारेतीति एत्थ साम्यमच्चादिकं सत्तङ्गं रज्जं पवत्तेतीति वा अत्थो, पयोजकब्यापारे णि.
१६. पयो
पयोजको चोदको ब्यापारकोति अत्थो ननु च वुत्तियं ‘कत्तारं पयोजयती’ति वुत्तं कथं पयुज्जमानस्स कत्तुत्तंति आह- ‘पयुज्जमानो’च्चादि. नावस्सं किरियापवत्तकत्तेनेव योग्गतामत्तेनपि ¶ कत्तुत्तं सियाति दस्सेन्तो आह- ‘किरियाय योग्गो’तिआदि. पासाणम्बलेनुट्ठापेति’च्चादीसु हि योग्यतायपि कत्तुत्तावसायोसिया, कोपनायं पयोजकब्यपारोति आह- ‘पेसने’च्चादि. दासादिनो हीनस्स कत्थचि अत्थे नियोजनं पेसनं. गुरुआदिनो सक्कारपुब्बं ब्यापारणमज्झेसनं. तं पेसनज्झेसनादिकं लक्खणं सभावो यस्स सो तथा वुत्तो.
आदिसद्देन आनुकूल्यभागिनो ब्यापारस्स गहणं, तथा च ‘भिक्खा वासयति कारीसो-ज्झापेसी’ति सिज्झति. भिक्खा हि पचुरब्यञ्जनवती लब्भमाना वासानुकूलं तित्तिविसेसमुपजनयति. कारीसोपि निवाते पदेसे सुट्ठु पज्जलितोज्झयनविरोधि सीतकतमुपद्दवमपनयन्तो-ज्झयनानुकूलसामत्थियमादधाति ततो तेसम्पि युत्तम्पयोजकत्तन्ति.
पयोजकब्यापारेतीदं पच्चयविसेसनं वा सिया पकतिविसेसनं वा. तत्थ यदि पकतिविसेसनं सिया, तदा पयोजकब्यापारे वत्तमाना णीणापी विधीयन्तीति (गमनं) पति यो नियोगो तदत्थो गमि, न गत्यत्थो, तस्स चायं पयोज्जोति ‘गमयति माणवकं गाम’न्ति गत्यत्थस्स पयोज्जे ‘‘गतिबोधाहारे’’च्चादिना (२-४) विहिता दुतिया न पप्पोति, ततो पकत्यत्थविसेसनपक्खो दुट्ठोति पच्चयविसेसनपक्खं दस्सेतुमाह- ‘पच्चयविसेसनं वेदं न पकतिविसेसन’न्ति.
पयोजकमत्तग्गहणेति मत्तसद्दो सामञ्ञवाची, यथा ‘कञ्ञा मत्तं वारयती’ति. कत्तारं यो पयुज्जति यो च करणादीनं पयोजको तेसं सामञ्ञेन गहणे सतीति अत्थो. ब्यापारेत्वेवाति पयोजकग्गहणमन्तरेन ब्यापारेइच्चेव वचनं कत्तब्बं सियाति भावो, तन्ति पयोजकग्गहणं, विसिट्ठो विसयो यस्स पयोजकग्गहणस्सतंतथावुत्तं. कोपनायंविसिट्ठो विसयोच्चाह- ‘यो लोके’इच्चादि. इतोवाति वक्खमानस्स हेतुनो परामासो. तन्ति चुरादीहि णिविधानं. एवंसद्दो वक्खमानापेक्खो. तं ¶ विसुं चुरादीहि णिविधानमेव वक्खमानप्पकारेन सफलं सिया नाञ्ञथाति अत्थो. तमेव पकारं दस्सेति‘यदिमिना’च्चादि.
१७. क्योता
कत्तरि विहितेसुपि मानन्तत्यादीसु परभूतेसु क्यो भवतीति विञ्ञायेय्याति ‘भावकम्मेसू’ति न क्यस्स विसेसनन्ति आह- ‘मानन्तत्यादीन’मिच्चादि.
यदि हि कत्तरि विहितेसु सिया, तथा सति तेसमुभिन्नं पधानत्तेनाभिधीयमानानमञ्ञमञ्ञानपेक्खत्ता असम्बन्धो सिया, न चे वम्भूतानमभिधानमत्थि, न हि ‘ठीयते’च्चस्मा भावो कत्ता च पतीयते, नापि ‘गम्यते’च्चस्मा कम्मं कत्ताच. अपि तु भावकम्मानेव गम्यन्ते, तेनाह- ‘तस्मा’इच्चादि.
तेसमेवाति मानन्तत्यादीनमेव. परसमञ्ञाभि परेसं कच्चायना नं परोक्खाइच्चेव नामं. तब्बज्जितेसूति परोक्खासञ्ञिपच्चयवज्जितेसु. अपरोक्खेसूति एत्थ परसमञ्ञावसेन परोक्खाइच्चनेन सह समासं दस्सेत्वा इदानि अञ्ञथापि पटिपादेतुं ‘अथवा’तिआदिमाह. परोक्खेति इन्द्रियाविसये काले. परोक्खेविहिता पच्चयाति इमिना उपचारेन तद्धितप्पच्चयवसेन वा परोक्खाति सद्दनिप्फत्तिमाह. ते पन‘अ उ’ इच्चादयो. ततोति परोक्खप्पच्चयतो.
ननु पुब्बपक्खे ‘अपरोक्खेसू’ति एत्थ ‘परोक्खावज्जितेसू’ति अत्थ वचनं युज्जति, दुतियपक्खे पन ‘परोक्खवज्जितेसू’ति, तथा सति कथमेत्थ ‘परोक्खावज्जितेसू’ति अत्थवचनं युज्जतीति आह- ‘तेपना’तिआदि. इधाति अपरोक्खेसूति इमस्मिं. ननु च ‘‘परोक्खे अ उ’’इच्चादिसुत्ते (६-६) ‘परोक्खे’ति पकतिविसेसनन्ति पच्चयानं परोक्खे विहितता कथन्ति मनसि निधायाह ‘परोक्खे’इच्चादि. भवनं भावो किरियाधात्वत्थो.
साधीयमानावत्थोति इमिना सिद्धावत्था निरस्सते. पुब्बपरीभूतो पधानकिरियावयवभूतो किरियारूपो अत्थो लक्खणं सभावो ¶ यस्स धात्वत्थस्स सो तथा वुत्तो. सत्वभूतोति एत्थ पतीयतीति सेसो. बहुवचनम्पि होति पाकापाकेति अधिप्पायो, करीयतीति कम्मं, तञ्च यदिपि नामादिकम्ममत्थि, तथापि क्रियत्थाइच्चाधिकारतो मानादीनमञ्ञत्थालब्भनतो च किरिया सम्बन्धोव गय्हते, सु-सवने सूयमानं.
पाणिनियेहेत्थ ‘‘भिन्दति कुसूलं’त्यादो या भेदनादिकिरिया कम्मनि दिस्सते, सा यदा सुकरत्तमत्तेन सप्पधानत्तवचनिच्छायं कत्तुत्तेप्युपलब्भति ‘भिज्जते कुसुलो सयमेवे’च्चादिना, तदास्स कत्तुनो सुत्तन्तरेन कम्मसरिक्खभावो विधीयते ‘कम्मनिस्सयं कारियं यथा सिया’ति. तन्निस्सायाह- ‘यदा कम्ममेवे’च्चादि. यदा कम्ममेव कत्तुभावेन विवच्छीयतेति सम्बन्धो. कथं कत्वा तथा विवच्छीयतेच्चाह- ‘अत्तसमवेताय’इच्चादि. अत्तसद्देन कम्ममत्र विवच्छितं, अत्तनि समवेता एकदेसीभूता अत्तसमवेता, तस्सा किरियाय कम्मट्ठकिरियायाति वुत्तं होति.
सुभेदत्तादिनेति हेतुम्हि करणे वा ततिया. अत्थतोति ‘कम्मेयेव क्यो’ति (न सक्खि) [तस्मा] वुत्तन्ति अधिप्पायो. तथाहि ‘भिज्जतेति सवना कम्मतावगम्यते’ति इमिना अत्थतो कम्मेयेवक्योतिपटिपादितमेव. वुत्तमेव फुटीकरमाह- ‘भिज्जते इच्चस्मिं पदे’इच्चादि. अञ्ञथाति यदि कम्मेयेव तेपच्चयो न सिया. अतोति भिज्जते इच्चस्मा. उपसंहरमाह- ‘तस्मा’इच्चादि. किं वचनेनाति पाणिनीयानमिव किं सुत्तत्तरेनाति अत्थो.
वचनाभावेपि कम्मकत्तरि पदसङ्खारक्कमोपदस्सनमुखेन वुत्ति गन्थं विवरितुमाह- ‘वाक्यतो’इच्चादि. वाक्यतो उद्धरित्वा पदेसङ्खरियमानेति ‘भिज्जते कुसूलो सयमेवे’ति वाक्यतो विसुं कत्वा भिज्जते’ति पदे सङ्खरियमाने निप्फादीयमानेति अत्थो. तदेवाति पदत्थसामञ्ञमेव. तन्निप्फादनेति तस्स सङ्खरिमानस्स पदस्स सङ्खरणे. सयन्तीमस्सात्र अत्तनाति अत्थो. न केवल मनेनेतदेव वुत्तं- ‘कम्मेयेव पच्चयो’ति, किञ्चरहि अञ्ञम्पत्थीति दस्सेतुमाह- ¶ ‘अनेन चे’च्चादि. चो वत्तब्बन्तरसमुच्चये. अनेनभिज्जतेति सवनाइच्चादिना इदञ्चाहाति अत्थो. किन्तदिच्चाह ‘कम्म कत्तुनो’च्चादि, न पदमुदाहरणन्ति कम्मकत्तुनो वाक्यमेवोदाहरणं… वाक्येनेव तस्स पतीतिया मञ्ञते. पदमेवोदाहरणं कस्मा न सियाति आह- ‘पदेहि’च्चादि. दुतियमुदाहरणं दस्सेतुमाह- ‘कत्तुनिस्सयो पि’च्चादि.
अस्मिं पक्खेति अस्मिं कत्तुत्तेन विवच्छिते पक्खे. तब्बिसयत्तन्ति कम्मवाचीसयं सद्दविसयत्तं. भावकम्मेसूतीमस्स कत्तरिच्चस्स च पच्चयविसेसनत्थे सति सामत्थियलद्धम्पयोजनं दस्सेतुमाह- ‘भावकम्मेसू’तिआदि. इमिना अनेन च विसेसिसत्ताति सम्बन्धो. किन्तं विसेसितन्ति आह- ‘मानन्त त्यादीसू’ति. किन्तम्पयोजनन्ति पयोजनं दस्सेतुमाह- ‘त्यादीन’मिच्चादि. यदि भावकम्मेसु कत्तरि च तेन तेन [धानेन] सुत्तेन मानादयो न सियुं, कथन्तं विसेसितेसु मानादीसु परेसु क्यादयो सियुन्तीमिना सामत्थियेन ( ) [(सति)] भावकम्मेसु कत्तरि ( ) [(ति)] च ‘‘वत्तमानेति अन्ति’’च्चादिप्पभुतिकेहि (६-१) सुत्तेहि यथालाभं भावादीसु पच्चया होन्तीति विञ्ञायतीति भावो.
नतदत्थं वचनमारद्धन्ति भावकम्मेसु कत्तरि मानन्तत्यादिविधानत्थं पाणिनियेहि विय सुत्तन्तरं नारद्धन्ति अत्थो. अथ भावकम्मेसु कत्तरि च मानादिविधानत्थं वचनं नारद्धं धातुनियमनं [धातुनियमत्थं] त्वस्स वत्तब्बन्ति तञ्च सामत्थियाव (लब्भतेति) दस्सेतुमाह- ‘किरियत्थनियमोपि’च्चादि. अकम्मका धातुतो भावे कत्तरि च सकम्मका कम्मे कत्तरि चेति किरियत्थनियमो यथावुत्तेन सामत्थिया लब्भतेति सम्बन्धो. अकम्मकानं कम्मविरहा, सकम्मकानञ्च सतोपि भावस्साप्पधानत्ता अकम्मका कत्तरि भावे च भवन्ति न कम्मे, सकम्मका कम्मसब्भावा कत्तरि कम्मे च भवन्ति न भावेतीदं सामत्थियं.
कम्ममपेक्खतेति ¶ पचादितो कत्तरि पठमपुरिसेकवचने कते पचतिच्चादीसु पचादिनो पचनादिकिरिया ओदनादिकं कम्ममपेक्खते. कत्तुत्तमपेक्खतेति भवतिच्चादीसु भूआदीनं भवनादिकिरिया कत्तुमत्तमपेक्खते.
२०. णिणा
यदत्थन्ति यंपयोजनं.
२३. ज्या
जिनन्तोति ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो. सब्बत्थेव यत्थ कत्तरि पच्चयो तत्थ विकरणापि कत्तरियेव, यत्थ भावकम्मेसु तत्थ विकरणापि भावकम्मेसुयेव,… एकाय पकतिया कारकभेदे(न) पच्चयस्सासम्भवतो. तस्मा सहाभिधानानं मानादिविकरणानं कथन्नाम सहासम्भवं गच्छेय्युन्ति विधीयन्ते.
२७. भाव
विवच्छाभेदेनाति सकम्मकाकम्मकवचनिच्छाभेदेन. उभयत्थाति भावकम्मेसु. करीयतीति कत्तब्बो करणीयो. ‘‘अपवाद विसये उस्सग्गो नाभिनिविसती’’ति एसो उस्सग्गधम्मो. तब्बादीनन्तु केसञ्चुस्सग्गानम्पि अपवादविसये पवत्ति होति बहुलाधिकारा. यथा ‘‘भावकम्मेसु तब्बानीया’’ति उस्सग्गो, ‘‘वदादीहियो’’ति (५-३०) अपवादो तंविसयेपि तब्बानीया होन्ति ‘गन्तब्बो गमनीयो’ति वेदितब्बोति.
२८. ध्यण
कारियं ‘‘ञि ब्यञ्जनस्सा’’ति (५-१७०) ञि.
३०. वदा
अन्नतोतीमिना ‘भोग्गमञ्ञ’न्तेत्थ अञ्ञं नाम अन्नवता अञ्ञन्ति अत्थमाह.
३१. कीच्च
कम्मकरो ¶ भरितब्बतायेच्चादिना किरियासद्दत्तं भच्चसद्दस्स दस्सेन्तो सञ्ञाभावमपाकरोति. ‘‘सञ्ञायं भरा’’ति च गणसुत्तन्ति दट्ठब्बं, तेनाह- ‘सञ्ञायं भरा’तिआदि.
अभरितब्बापिच्चादिना इदं दीपेति दुविधा सञ्ञासद्दा केचि दच्चन्त विगतावयवत्था यथा डित्थादयो, केचिदवयवत्थानुगतायथा सत्तपण्णादयो, तत्थ भरियासद्दस्स कम्मम्पवत्तिनिमित्तं ‘भरितब्बा भरिया’ति, यथा सत्त पण्णानि अस्साति सम्बन्धो पवत्तिनिमित्तं सत्तपण्णसद्दस्स, एतञ्च पवत्तिनिमित्तं सद्दनिप्फत्तिकिरियायमेवोपदिसीयते, क्वचिदेव त्वत्थविसेसे सत्यसति वा तस्मिं निमित्ते सद्दो वत्तती’’ति. ओकारस्साति ‘‘युवण्णानमे ओप्पच्चये’’ति (५-८२) कतओकारस्स.
३२. गुहा
सद्दिकानन्ति पाणिनियकच्चायनादिवेय्याकरणानं. पेसनं सक्कारपुब्बकं वा नियोजनं. कामचारानुञ्ञाति कत्तुमिच्छतो यथिच्छ मनुजाननं अतिसग्गोनामाति अत्थो. निमित्तभूतस्साति ‘‘भोता कटो कत्तब्बो’च्चादीसु कटकरणादिनो कारणभूतस्स.
ननु च सामञ्ञेन विहिता ए(ते), तथा च सति विज्झत्थविहि तेहि एय्यादीहि ते बाधीयन्तिच्चाह- ‘नचे’च्चादि. विधिविसेसत्ते पीति विधानं विधि नियोजनं किरियासु ब्यापारणा, तस्स विधिनो पेसादीनं विसेसत्तेपि, नावस्सन्तिआदि जयादिच्चब्याख्यानं निस्साय वुत्तं, वुत्तञ्हि तेन ‘‘किमत्थं पेसादीसु किच्चसञ्ञिनो तब्बअनीयण्यत्यप्पच्चया विधीयन्ते, न सामञ्ञेन भावकम्मेसु विहिता, एवमेते [विहिताएव, वो-कासिकावुत्ति] पेस्वादीञ्ञस्वत्र च भविस्सन्तीति विसेसविहितेन विध्यादीसु पच्चयेन बाधीयन्ते, वासरूपविधिना भविस्सन्ति एवञ्चरहि एतं ञापेति ‘इत्थीअधिकारतो परेन वासरूपविधि नावस्सम्भवती’ति [किमत्थमिच्चादि चोद्य, विचससविहितेच्चादि परिहारो, किच्चा हि सामञ्ञेन विहिता, पञ्चमी तु पेसादिनात्थविसेसेन, अतो तेन विसेसविहितेन किच्चा पेसादिविसये बाधीयेरन्ति पुनब्बियते, वासरूपेच्चादिना परिहारं विघटयति. एवं चरहिच्चादिना पेसादीसु किच्चविधानस्स ञापकत्तं दस्सयति. (जिनिन्दबुद्धिनु २१ स)]. असरूपविधि ¶ असरूपापवादप्पच्चयो वा विकप्पेन बाधको होति उस्सग्गस्साति एतं अवस्सं न होतीति ञापनत्थम्पि न विधीयतेति योजना. ‘‘वा-सरूपो-नित्थियं’’ति (पा, ३-१-९४) परसुत्तं. धात्वधिकारेविहितो असरूपो अपवादप्पच्चयो उस्सग्गस्स बाधको भवति इत्थि अधिकारे विहितप्पच्चयं वज्जयित्वाति अत्थो. हेट्ठा वुत्तानुसारेनेदं विञ्ञातब्बं.
भोता खलु कटो कातब्बोच्चादि पेसने. त्वया कटो कातब्बोति अनुञ्ञायं. पत्तकाले परमुदाहरणं. एत्थ पन कटकरणे कालारोचनमत्तमेव विञ्ञायति, न पेसादि. ‘‘सत्त्यरहेस्वेय्यादी’’ति (६-११) सुत्तं विसेसविहितं, तेनाह- ‘सामञ्ञ विधानतो’च्चादि. सत्तिविसिट्ठेच्चादिना वुत्तमत्थं विवरति ‘सत्ती’तिआदिना. कथं सत्तिविसिट्ठता कत्तुनोति आह- ‘तंयोगा’ति. ताय सत्तिया योगो तंयोगो. अवस्सकाधमीणताविसिट्ठे तु कत्तरि किच्चानं तदञ्ञेसञ्च भावाय विसुं- सुत्तितं, तेन, वुत्तं ‘आवस्सकाधमीणता विसिट्ठेव कत्तरी’ति. सब्बत्थेवेत्थ ‘उद्धं मुहुत्ततो’तिआदिना एकेकमुदाहरणं कमेन दस्सितं. भोता रज्जं कातब्बन्ति अरहे, भवता रज्जं कातब्बन्ति अत्थो. भवं अरहोति पन अरहकत्तुत्तप्पकासनत्थं वुत्तं. एवमुपरिपि. सब्बमेतं बहुलग्गहणानुभावेनेति विञ्ञेय्यं.
३३. कत्त
गलेचोपकोति अलोपसमासो. अभिमतो परेहि. अरहादीसु विहितप्पच्चयेहीति ‘‘सत्त्यरहेस्वेय्यादी’’ (६-११) च ‘‘सीलाभिक्खञ्ञावस्सकेसु णी’’ति (५-५३) च अरहादीसु विहितप्पच्चयेहि. उपादानसीलो सिक्खापनसीलो. मुण्डनं धम्मो सभावो येसं ते मुण्डनधम्मा. वधुं कतपरिग्गहं साविट्ठायना मुण्डयन्ति एतेसं कुलधम्मो.
३५. आसिं
कापनायमासिंसा नामेच्चाह- ‘अप्पत्तस्से’च्चादि. किरिया विसेसकत्तुविसयाति किरियाविसेसस्स यो कत्ता सो विसयो ¶ यस्सा सा तथा वुत्ता. किरियाविसेसकत्तुविसयत्तमेव फुटी कत्तुमाह- ‘अस्सा’इच्चादि. अस्सा जीवनकिरियाय नन्दन किरियाय भवनकिरियाय वा कत्ता तंकिरियं सम्पादेन्तो भवेय्य भवतूति अत्थो. जीवतु नन्दतु भवतूति आसिंसायं पयोगेन जीवक नन्दक भवकसद्दानं तंसमानत्थता दस्सिता.
अकेनेवासिं सनत्थस्स गमितत्ताति आसिंसना एव अत्थो, तस्स अकप्पच्चयेनेव गमितत्ता अवबोधितत्ता. नासिं सनत्थस्स पयोगोति आसिंसना अत्थो यस्स जीवतु नन्दतु भवत्विच्चादिनो सद्दन्तरस्स, तस्स नप्पयोगोति अत्थो.
३६. करा
करोति अत्तनो फलन्ति कारणं.
३७. हातो
जहन्ति उदकन्ति वीहीसु हायनसद्दस्स पवत्तिनिमित्तं दस्सेति. जहाति भावे पदत्थेति इमिनापि संवच्छरे. भावेइच्चस्सत्थमाह ‘पदत्थे’ति. निप्फत्तिमत्तं किरियोपादानन्ति केचि.
३९. वितो
ननु च वितोति पञ्चमीनिद्दिट्ठत्ता ‘वितो परस्मा ञाइच्चस्मा’ति वत्तब्बं कथं विपुब्बाति वुत्तन्ति आह- ‘वितो परो’इच्चादि. विपुब्बो यस्ससो विपुब्बो. विसद्दतो धातुम्हि परभूते सति विसद्दो पुब्बो नाम होतीति अत्थो.
४०. कस्मा
सब्बं जानाति, कालं जानातीति विग्गहो.
४१. क्वच
नामजातिगुणकिरिया दब्बसम्बन्धतो पञ्चविधत्तेपि कम्मस्स क्रियत्थस्सावधिरयमुपादिन्नोति क्रियत्थसम्बन्धा किरियाकम्मस्सेह गहणं. तञ्च निब्बत्तिविकतिपत्तिभेदेन तिविधं, तिविधस्साप्येतस्स विसेसानुपानतो गहणन्ति कमेनुदाहरन्तो आह- ‘करकरणे’इच्चादि.
लोकविदूतिआदिदस्सनतो ¶ क्वचिग्गहणे पयोजनं वत्तुमाह- ‘कम्मतो’च्चादि. ननु च क्वचिग्गहणेनेव ‘आदिच्चं पस्सति’च्चादोपि (निवत्ति) वत्तुं सक्का कस्मा ‘बहुलाधिकारा’ति वुत्तन्ति आह ‘तेने’च्चादि. तेनाति येन क्वचिग्गहणं कुतोचियेवाति दस्सनत्थं कतं तेनाति अत्थो. तेनाति वा क्वचिग्गहणेन. अथ आदिच्चं पस्सतिच्चादो विय कम्मकरादीसुपि निवत्तिमदस्सेत्वा ‘क्वचीति किं कम्मकरो’ति कस्मा वुत्तन्ति आह- ‘यज्जेव’मिच्चादि.
तस्साति बहुलवचनस्स, महाधिकारत्ताति महाविसयत्ता. कुतोचियेवाति कुतोचि धातुतोयेव. अथेह कस्मा न होति देवदत्तो सयति दात्तेन लुनाति सुनखानं ददाति नगरा अपेति थालियं पचति मातु सरती’’ति, सब्बमेवेदं किरिया (या) भिसम्बन्धीयतीति यदिपेवं, तथापि कम्मत्तेनेव यं वत्तु मिच्छितं न कारकन्तरत्तेन नापि सम्बन्धभावेन, तस्सेव कम्मसद्देन गहणं कम्मवचनसामत्थिया, अञ्ञथा स्यादितोच्चेव वदेय्य किं कम्माति वचनेनाति.
४२. गमा
वेदन्ति एत्थ अत्थमाह वित्तिन्ति, तुट्ठिन्ति अत्थो.
४३. समा
तञ्चेति उपमानस्स परामासो. भेदेन विवरणन्ति समानादीहीति अवत्वा भेदेन विवरणं. तुल्यतायुपलब्भमानस्स सदिसादिसद्दवचनीयत्ता अवयवत्थानुगमेनात्तनो-भिधेय्ये सदिसादिसद्दानम्पवत्ति वेदितब्बा.
४४. भाव
कारकं साधकं निब्बत्तकन्ति अनत्थन्तरं. करोति किरियं निब्बत्तेति निमित्तभावेनाति कारकं. कत्तादीनं किरियानिमित्तत्तन्तु सयमेव ‘तत्थ कत्ता’तिआदिना भेदेन पकासयिस्सति. किरियानिमित्तं… निब्बत्तकेसु कत्तादीसु छसुपि रुळ्हत्ता तेनेत्थ कत्तावात्तप्पधानो, करणादयोप्यप्पधाना कारकब्यपदेसो लब्भन्ते… ¶ अञ्ञथा कारकसद्देन तेसं गहणं न सियाति. किमिदं कारकन्त्याह- ‘सत्तिकारक’न्ति. एवं चरहि दब्बादीनं कथं कारकत्तमिच्चाह- ‘तदधिकरणा’तिआदि. तस्सा सत्तिया आधारा निस्सयाति अत्थो, पुं नपुंसके अधिकरणसद्दो. तेसु दब्बा दीसु तिट्ठतीति तत्रट्ठा, सत्ति. तस्सा भावो तत्रट्ठता, ताय. अथ दब्बादीनं मुख्यतो कारकत्ते सति किमायातन्त्याह ‘यदि’च्चादि.
तेसन्ति कत्तादिकारकानं. अञ्ञमञ्ञब्यावुत्तरूपत्ताति अञ्ञमञ्ञतो ब्यावुत्तं निवत्तं रूपं करणादिसभावो येसं कत्तादि कारकानं ते तथा वुत्ता, तेसं भावो तत्तं तस्मा. करण रूपन्ति करणं रूपं सभावो यस्स अधिकरणस्स तं तथा वुत्तं. एवञ्चसतिको दोसोच्चाह ‘तथा चे’च्चादि. केनचि सुकरत्तेन सप्पधानत्तवचनिच्छायं ‘थाली पचती’ति भवति. तत्रेवुक्कंसवच निच्छायं ‘थालिया पचती’ति.
एवञ्चकत्वाति निपातसमुदायो-यं हेत्वत्थो. तस्माति अत्थो. कत्ता निमित्तन्ति सम्बन्धो. कत्तुट्ठकिरियानिमित्तस्स कत्तुनो उदाहरणं ‘हसति नच्चती’ति. तदत्थेति ताय कम्मसमवायिनिया पचनादिकिरियाय अत्थे अधिस्सयनादयो पवत्तेन्तो किरियाय निमित्तन्ति सम्बन्धो. एवमुपरिपि.
ओदनं पचति देवदत्तोति कम्मट्ठकिरियाय निमित्तभूतस्स कत्तुनो उदाहरणं. भाजनसङ्खरणमधिस्सयनं. आदिसद्देन तण्डुलवपनइन्धनापहरणादयो गय्हन्ति. द्विधापत्तियन्ति रुक्खादीनं द्विधा पवत्तियं.
ब्यापनेति सम्बन्धे. गिरधातुतो अप्पच्चये- ‘‘एओनम वण्णे’’ति (१३७) सुत्ते ‘अवण्णेति योगविभागतो गकारे इकारस्स अत्तं होतीति दस्सेतुमाह- ‘अवण्णेति योगविभागा अत्तं इस्सा’ति. अञ्ञथापि पटिपादेतुमाह- ‘एस्स वा’तिआदि. एस्साति ‘‘लहुस्सुपन्थस्सा’’ति (५-८७) कतएस्स. सकलेनाति ‘एओनम वण्णे’’ति सकलेन सुत्तेन. पुरीति निपातो.
ईसक्करोति ¶ बिन्दुलोपो, द्वित्तं, सामञ्ञेन विधानतोति परेसं विसेसविधानसब्भावमाह. गणिकालयं गणिकानं गेहं. नेपथ्यमाकप्पो. दत्तोलद्धोति पच्चयस्स कम्मसाधनत्तं दीपेतुंवुत्तं. विनालिङ्गवचनेहि पाटिपदिकत्थं निद्दिसितुं न सक्काति भावेति सब्बलिङ्गसङ्ख्यासम्बन्धयोग्गपाटिपदिकत्थसामञ्ञे पच्चयनिमित्तत्तेन गहितेपि सामञ्ञे चरितत्थत्ता लिङ्गवचनं नप्पधानन्ति इट्ठिआवुधन्ती इत्थि नपुंसकेभावे, पाकाति बहुवचनेपि भावे भवति एव.
४५. दाधा
सपादीहि अपादीहिचाति पादिसहितेहि पादिरहितेहि च दाधाहि.
४६. वमा
सापानदोणियन्ति सारमेयानं भुञ्जनकअम्बणे. ठितसुपान वमथुवियाति पवत्तसुनखच्छद्दनं विय.
४७. क्वि
यथादस्सनन्ति आचिक्खतीति योजना. तेन कुतोचि धातुतोति. गण्हन्तीति गह=उपादानेच्चस्स. सलाकासद्दस्स सलाकन्ति. सभासइच्चस्स अन्तब्यञ्जनलोपे सभापकतितो ‘‘इत्थि यमत्वा’’ति (३-२६) आप्पच्चयो. पभातीति आ=दित्तियमिच्चस्स.
४८. अनो
चलनादीनं सीलादीसु निप्फादनत्थं विसुं सुत्तितं परेहि, इध पन बहुलं वचनेनेवाति दस्सेतुमाह- ‘चलनादीसू’तिआदि.
४९. इत्थि
क्लिकयकिच्चत्र ककारबहुत्ता ककाराति बहुवचनं. तितिक्खा इच्चादो तितिक्खनमिच्चादिना विग्गहो ‘‘इत्थियमत्वा’’ (३-२६). अपरि पठितोति धातुपाठे अपरिपठितो. पाणिविसेसोति सत्तविसेसो. इमिना च ‘‘यथाकथञ्चि निप्फत्ति, रुळ्हिया अत्थनिच्छयो’’ति दस्सेति.
आसिं ¶ सायं गम्ममानायं सञ्ञाविसये धातूहि तिप्पच्चयो किच्चप्पच्चयो च यथा सियाति ‘‘तिकिच्चासिट्ठे’’ति (७-२-३) सुत्तितं कच्चायनेन. तमिह सामञ्ञेन विधानाव सिद्धन्ति निरूपयितुमाह- ‘कच्चायनेन पने’च्चादि. तब्ब अनीयण्य तेय्य रिच्चप्पच्चयानं ‘‘ते किच्चा’’ति (७-१-२२) किच्चसञ्ञं विधाय सेसानं ‘‘अञ्ञेकिती’’ति (७-१-२३) कित्सञ्ञा कता कच्चायनेन. तेनाह- ‘कित सञ्ञो’ति.
तब्बादिप्पच्चयो च विहितोति सकियवोहारेनाह. सकिय सत्थे अवुत्तदोसं [सुत्तदोसं] परिहरित्वा वक्खमाननयेन युत्यभावा तथा विधाने अयुत्ततं दस्सेन्तो ‘नचासिं साय’मिच्चादिमाह. गुहनं, रुजनं, मोदनन्ति विग्गहो. सयनं वा सेय्या. वजधातुनो वस्स बकारेन भवितब्बं, सो कथं यकारे परभूते असतीति आह- ‘चवग्गबयञातियोगविभागा वस्स बो’ति.
५१. करा
रिरियप्पच्चये आदिरकारस्स अनुबन्धत्ता आह- ‘अन्तसरादि लोपो’ति.
५२. इकि
अथ सरूपेच्चेतावति वुत्ते- ‘किरियत्थस्स सरूपे’ति कथं विञ्ञायतिच्चाह- ‘किरियत्था’तिच्चादि. ननु च लो-यं कत्तरि विधीय मानोकथमेत्थ सियात्याह- ‘अकत्तरिपि’च्चादि. अभिमतो कच्चायनस्स. पटिपादयितुमाह- ‘तत्था’तिआदि. करणं उच्चारणं, अस्स करोति समासवाक्यं. न हि एव दीहि कारो विहितोति अक्खरे हेव कारस्स विहितत्ता अक्खरसमुदायतो न पप्पोतीति भावो. अथ चेति मतप्पदाने. एवादिसद्दवाचका एवकारादयो साधवोति अथ मतन्ति अत्थो.
तत्थाति तथा अभिमते तस्मिं. नियमहेतुनो अभावाति अक्खरेहेव कारप्पच्चयो विधेय्यो न पन एवादीहिच्चस्स नियमस्स यो हेतु तस्स हेतुनो अभावा.
५३. सील
किमिदसीलमिच्चाह- ¶ ‘सीलम्पकतिसभावो’ति. तञ्च सीलमनुमानेन विञ्ञायतिच्चाह- ‘तञ्चे’च्चादि. किरियाविसयरुचिविसेसानुमितन्ति उण्हभोजनसङ्खाता किरिया विसयो यस्स सो (किरिया) विसयो रुचिविसेसो, तेन अनुमितन्ति अत्थो. किमिदमाभिक्खञ्ञन्ति आह- ‘आभिक्खञ्ञ’मिच्चादि. पुनप्पुनभावो पोनोपुञ्ञं. आसे वा तप्परताति तमेवाभिक्खञ्ञं परियायेहि फुटीकरोति.
यज्जेवन्ति यदि आभिक्खञ्ञं तप्पतो वुच्चते. तस्सील्यमिदं होतीति इमिना- ‘सीलाभिक्खञ्ञादि’’सुत्ते सीलसद्देनेवाभिक्खञ्ञस्स गहितत्तं दीपेति. अञ्ञथापि सीलतो अञ्ञमेवाभिक्खञ्ञन्ति दस्सेतुमाह- ‘यस्मिं देसे’तिआदि.
गम्ममानेति पतीयमाने. पतीति च अत्थप्पकरणसद्दन्तरादीहि. अभिमतोति पाणिनियेहि अभिमतो. आवस्सकग्गहणायेव सिद्धोति वुत्तं कथमेत्थावस्सम्भावो पतीयति च्चाह- ‘तञ्चा’तिआदि.
योगविभागाति ‘णी’ति योग विभागा. साधुं करोति, ब्रह्मं वदति, असद्धं भुञ्जति, पण्डितमत्तानं मञ्ञतीति विग्गहो. साधुन्ति किरियाविसेसनं. अस्सद्धभोजीति वते. वतञ्च भोजने अत्थितायं सद्धअस्सद्धभोजनविसयायं पवत्तियं यदि भुञ्जति अस्सद्धमेव भुञ्जति न सद्धन्ति सत्थे वुत्तनियमो, अस्सद्धं भुञ्जति एवाति नोत्तरपदावधारणं… एवञ्हि विञ्ञायमाने यदेवास्सद्धं न भुञ्जति तदेव वतलोपो सियाति [अत्थिताय (भोजनाकङ्खितत्ता) यथेच्छं सामञ्ञेन भोजने पवत्तियं मत्तायं असद्धभोजनं सत्थविहितमुपलभमानस्स सद्धतो निवत्तित्वा विसेसे हि सद्धे पवत्तिनियमो वतमुच्चते, नियमोचात्रदुविधो सम्भवति-असद्धं भूञ्जति एव, अथद्धमो भुञ्जतीति वा, तत्रादिमे नियमे यदेवा सद्धं न भुञ्जति तदेववत लोपोसिया (र-३-२२८) कातन्तपञ्जिका]. अञ्ञथापि पटिपादयितुमाह- ‘घणन्तादीहि’च्चादि.
५४. थाव
सयमेव अत्तनाएव. कम्मकत्तरीति उभयत्थापि कम्मकत्तरि पच्चयो बहुलाधिकाराति अधिप्पायो. एत्थ पन एकोपि पदत्थो कम्मञ्च ¶ होति कत्ताच कारकसत्तिभेदतो. यथा ‘पीयमानं मधु मदयती’ति एकस्सापि सत्तिभेदा कम्मत्तं कत्तुत्तं, तथा त्रापीति विञ्ञेय्यं. यो परं भञ्जति तत्थपि सिया सामञ्ञविधानतोति आह- ‘निपातनस्सि’च्चादि. दोसन्धकारं भिन्दतीति दोसन्धकारभिदुरो.
५५. कत्त
भूतसद्देनेत्थाधिप्पेतत्थमुपदस्सेतुमाह- ‘भूतमतीत’मिच्चादि. अञ्ञथाति यद्यतिक्कन्तवचनो न सियाति अत्थो.
ननुचात्रेतरेतरनिस्सयदोसो पसज्जते, सती हि भूताधिकारेत्तो विधीयते, सति च त्ते भूतसद्दस्स निप्फत्तीति फुटो येवितरेतरनिस्सयदोसोति. नेसदोसो, सङ्केताति ब्यत्तो सद्दत्थसम्बन्धो चिरकालप्पवत्तो, नास्स किञ्चि असाधुत्तं, अतिक्कन्ते चास्स वुत्ति सद्दसत्तिसभावतो वेदितब्बा. क्तवन्ता दयोपि चरहि सद्दसत्तिसभावतो भूतेएव भविस्सन्तीति न वत्तब्बं. भूतसद्दो-यमतिक्कन्तत्थे पसिद्धो क्तवन्तादयोत्वप्पसिद्धा, अतो तेन पसिद्धत्थेनाप्पसिद्धानमन्वाख्यानं करीयतीति. भूतेति चायं पकतिविसेसनं वा सिया ‘भूतत्थे वत्तमाना’ति, पच्चयत्थ विसेसनं वा’भूते कत्तरी’ति, तत्र कस्सिदं विसेसनन्ति आहभूतेति पकतिविसेसन’न्ति. कुतोच्चाह- ‘सम्बन्धस्स चे’त्यादि. अथ पच्चयत्थविसेसने को दोसोच्चाह- ‘पच्चयत्थविसेसने हि’च्चादि. पच्चयत्थस्स कत्तुनो अनभिक्कन्तत्ता अयन्ति पयोगो नोपपज्जतेति भावो. अभिधेय्येति इमिना पयोजनादिं ब्यवच्छिन्दति.
५६. क्तो
कम्मे गुणीभूतत्ताति कम्मे सति भावस्साप्पधानत्ता. ‘‘गुणमुख्येसु मुख्येयेव कारियसम्पच्चयो’’ति मुख्ये कम्मेयेव पच्चयो, न तु भावे तस्सेत्थाप्पधानत्ता.
५७. कत्त
ननुचारम्भेति ¶ वुत्तं- ‘किरियारम्भे’ति कथन्ति आह- ‘सोचे’च्चादि. सो च आरम्भो. किरियायेव आरम्भोकिरियारम्भो तस्मिं. किरियारम्भेति सामञ्ञेन वुत्तत्ता किरियत्थविसेसनं वा एतंसिया पच्चयत्थविसेसनं वा उभयथापि न दोसोति दस्सेतुमाह- ‘किरियत्थविसेसनं चेत’न्तिआदि. पच्चयत्थविसेसनपक्खेपि सामत्थिया आरम्भे किरियत्थस्सापि पवत्ती होतीति दस्सेतुमाह- ‘किरियत्थस्सापि’च्चादि. सामत्थियं दस्सेति ‘सामत्थियम्पना’तिआदिना. अनन्तरसुत्तेन यो विहितो क्तो, सोपि सामञ्ञेन वचनतो भावकम्मेसु आरम्भेपि होतीति योजना. सामञ्ञेन वचनतोति ‘‘क्तो भावकम्मेसू’’ति (५-५६) सामञ्ञेन वचनतो. भावकम्मेसुचेति एवं न वुत्तन्ति ‘यथापत्तञ्चे’ति वदता वुत्तिकारेनेवं न वुत्तन्ति अत्थो.
कस्मा एवं न वुत्तन्ति आह- ‘पुब्बस्मिं विया’ति आदि. अनियमुप्पत्ति सञ्ञाय सति ञापनन्ति तन्निसेधेतुमाह- ‘पुनब्बचनतो’तिआदि. मासङ्कीति कम्मनि, तेनेवुप्पत्तीति पठमा. एवं मञ्ञते ‘‘भावकम्म गहणं चाकारेनानुकड्ढिय ‘भावकम्मेसु चा’त्यनेन क्तेविधीय माने इदमासङ्कीयते ‘पुब्बेनेव सामञ्ञेन सिद्धे पुनब्बचना [पुनब्बचनं] किरियत्थानियमेन त्तस्सुप्पत्ती’ति, यथापत्तञ्चेति ह्युच्चमाने चकारेन यथापत्तम्पि कारियमनुञ्ञायतेति पुब्बेनेव वचनेन भावकम्मेस्वारम्भेपि यथापत्तो क्तो भवतीति विञ्ञायते’’ति. एवञ्चरहि भावकम्मेस्वारम्भेपि पुब्बेनेव सिद्धत्ता ‘‘कत्तरिआरम्भे’’इच्चेव वुच्चेय्य किं चकारेने च्चासङ्कियाह- ‘पदानमवधारण फलत्ता’च्चादि.
ननुचादिभूतो किरियाक्खणो आरम्भो नाम, बहूहि किरियाक्खणेहि कटे परिसमत्तेयेव भूतो कालो च भवतीति किरियाफलस्सापरिनिप्फन्नत्ता वत्तमानोव कालोति तत्रक्तो न पप्पोतिच्चासङ्कियाह- ‘किरियाफलस्सि’च्चादि. कटेकदेसस्सापि कटत्ता ¶ तस्स च निब्बत्तत्ता भूतवचनिच्छाति भावो. ननुचादिसूते किरियाक्खणकाले कटो नाभिनिब्बत्तो, कटकारणभूता बीरणाव हि तदा सन्ति, न च तदवत्था ते एव कटोति कथं ‘पकतो कटो’ति भूतकालेन पकतसद्देन कटसद्दसमानाधिकरणत्तमिच्चाह- ‘आदिभूतेने’च्चादि. तत्थ तस्मिं विसेसे. पकत्तुं आरभि, पकत्तुं आरभीयित्थ, पसोत्तुं आरभि, पसोत्तुं आरभनन्ति अत्थे त्तो.
५८. ठास
अनारम्भत्थंवचनन्ति आरम्भे पुब्बेनेव सिद्धत्ता. अपादिनोपिसिलिसस्स सकम्मकत्ता- ‘येभुय्येना’ति वुत्तं. सकम्मकत्थन्ति वत्वा सकम्मत्तमेसं पादियोगे सति होतीति दस्सेतुमाह- ‘पादिसहिता’च्चादि. खटोपिका मञ्चो.
५९. गम
अविवच्छितकम्मो चेहाकम्मकोति कथयमाह- ‘अविज्जमाने’च्चादि. यातवन्तो याता, यानं यातं. अयोयित्थाति या तो. क्तो न विधातब्बो पाणिनियेहि विय. कारणसामग्गियं भूतायन्ति सस्सादिहेतुभूतसमिद्धियं भूतायं. सा च भूता येवातीमिना कारणसामग्गिया अतीतकालिकत्तमाह.
६०. आहा
आधारेचेति अनुवुत्तिया एत्थ चकारतो ‘यथापत्तञ्चे’ति सम्बन्धा वुत्तन्ति सेसो. एवं न कुतोचि अपकस्सनं सियाति एवमाधारादिके अनुवत्तमाने सति कुतोचि आधारादितो अपकस्सनं विसुं करणं न सियाति अत्थो. तथा सति हेट्ठा सुत्तेनेकयोगमेव करेय्याति अधिप्पायो. भावकम्मेसूति सम्बज्झतेति योजना.
बहुलस्स भावो कम्मंवाति बह्वत्थादानमेवात्र बहुलसद्दस्स पवत्तिनिमित्तं भावो कम्मंचेति तत्थ पच्चयो. केचीति पाणिनिये येव सन्धायाह. तस्सापि भूतेयेव पवत्तिमुपदिसति ‘सोपि’च्चादि
ना ¶ . भिज्जमानन्ति पच्चमानं. पररूपेन पस्सिन्नोति योजना. केचिति तेयेव. ‘‘मतिबुद्धिपूजत्थेहि चे’’ति (३-२-१८८) तेसं सुत्ते चसद्दाकड्ढिते दस्सेति ‘यथा’तिआदिना. अक्कोच्छि तन्ति कम्मे विग्गहमाह, तन्ति कम्मपदं, एवमुपरिपि चुरादिणिलोपे ‘‘निमित्ताभावे नेमित्तिकस्साप्यभावो’’त्याकारनिवत्ति. कसिरयं गत्याद्यने कत्थो, कट्ठंत्यत्र किमत्थोति आह- ‘एत्थ हिंसत्थो’ति.
हेतुनोति दुक्खफलस्स हेतुनो अग्यादिनो. कट्ठसद्दस्स फलहेतुभूते अग्यादिके वत्तमाने एवं होतु फलेवत्तमाने कथन्ति आह- ‘यदापना’तिआदि. कोधातिको इध.
६१. तुंता
ननु च भावेइति भवतिनायं घणन्तेन निद्देसो करीयतीति भवतिविसयोव पच्चयत्थनिद्देसो कतो भवति, ततो च भवतिनो यो भावो तस्मिंयेव वाच्चे पच्चयो सिया, सो च भवतितो येवुप्पज्जमानेन पच्चयेन सक्काभिधातुं ततो तस्माव पच्चयेन भवितब्बं, तस्मा कथं पचितुं पाको चागो रागोतिपचादीहिभवति च्चाह- ‘भवनंभावो किरियाधात्वत्थो’ति.
किरियासामञ्ञञ्हि सब्बधात्वत्थानुगतं भवतिस्सत्थो, तेन किरियासामञ्ञवाचिनात्थनिद्देसो करीयमानो सब्बधातुविसये कतो भवति तस्मा पचादीहिपि भवतीत्यधिप्पायो.
ननु चात्र तुमादयो भावे भवन्तीति वुत्ते न विञ्ञायते किंविसेसिते भावे तुमादयो भवन्तिच्चाह- ‘यतो’च्चादि. तस्साति धातुनो. यो वत्तब्बो भावोति यो वाच्चो भावो. कुतोच्चाह- ‘सम्बन्धा’ति. तुमादीनं या पकति ताय वाच्चेनेव भावेन सह सम्बन्धाति अत्थो. ठातब्बन्ति भावे तब्बो. अथ क्रियायंत्यनेन तब्बाद्यभिहितस्स दब्बरूपापन्नस्स भावस्स कथं गहणंत्याह- ‘यदिपि’च्चादि. सकनिस्सयकिरियाब्यपदेसोति दब्ब रूपस्स अत्तनो निस्सयभूताय किरियाय ब्यपदेसो दट्ठुं चक्खुच्चादो भवनकिरियाय पतीयमानत्ता तुमादयो भवन्तेव.
ननु ¶ च तुमादीनं भावे विहितत्ता किरियायेव पधानत्तन्ति कम्म कारकं नप्पतीयतेति कथं ‘कटं कातुं गच्छती’ति सियाच्चा सङ्किय पटिपादेतुमाह- ‘यदिपि’च्चादि. धात्वत्थकतो किरियासङ्खातेन धात्वत्थेन कतो. अत्थीति इमिना यत्थ ‘सुप्यते देव दत्तेने’च्चादो नत्थि, तत्थ न कम्मम्पतीयतेति दस्सेति.
‘‘इच्छत्थेसु समानकत्तुकेसु तवेतुं वा’’ति (४-२-१२) कच्चानेन अतदत्थायम्पिकिरियायं तुमादयो यथासियुन्ति विसुं सुत्तितं, तेनाह- ‘इच्छत्थेस्मि’च्चादि. यथा ‘भोत्तुं पचती’त्यादो भोजनकिरिया पयोजना पचनकिरिया होति, नेवमेत्थ तप्प योजना इच्छा… पचनकिरियायवियतप्पयोजनत्ताभावतोति अयमस्साधिप्पायो. पुनेच्चादिना वुत्तानिट्ठपातस्सासङ्कं विरचयमाह- ‘अतदत्थायम्पि’च्चादि.
इच्छत्थस्स धातुनो पयोगाति इमिना ‘इच्छन्तो करोती’ति एत्थ इच्छन्तोति इच्छत्थस्स धातुनो पयोगत्थमेव, न इच्छाय पयोजनं करणन्ति दीपेति. देवदत्तं भुञ्जमानमिच्छतीतेत्थ भोत्तुन्ति न होति समानकत्तुकेसूति वचनतो, भोजनस्स देवदत्तो कत्ता, इच्छतिस्स अञ्ञोयेवातिपि सुत्तस्स विसुं पयोजनं न वत्तब्बन्ति दस्सेन्तो आह- ‘देवदत्त’मिच्चादि.
इच्छतिस्साति’देवदत्तं भुञ्जमानमिच्छती’ति एत्थ इच्छतीति वुत्तइसिस्स. साधनं ‘देवदत्तं भुञ्जमान’न्ति वुत्तकम्मसङ्खातं अत्थो पयोजनं यस्स सो साधनत्थो-इच्छति. तस्स भावो तत्तं, तस्मा. कम्ममेविच्छाय पयोजनभावे ठितन्ति भावो. निरत्थकन्ति एतदत्थमेव समानकत्तुकग्गहणं कतं तञ्च यथावुत्तेन पसङ्गाभावा निरत्थकन्ति अधिप्पायो.
सकाद्यत्थेसु धातू सूपपदेसु धातु मत्ता तुमादयो सुत्तन्तरेन विहिता पाणिनियेहि, तेनाह- ‘सकादिधातुप्पयोगे’तिआदि. सिद्धाति तुमादयो सिद्धा. भुजिकिरियत्थाति भुजिकिरिया अत्थो यस्सा सत्तिया सा भुजिकिरियत्था पतीयते. पतीय मानत्ते ¶ कारणमाह- ‘असतोपि हि’च्चादि. परेहेत्थ अकिरियत्थोपपदत्थो पुनारब्भोति वण्णितं. तदेतं विघटयितुमाह- ‘तेने’च्चादि. परेसमयमधिप्पायो ‘‘सक्कोति भोत्तुंत्यादो कोसल्यं गम्यते. गिलायति भोत्तुंति तदसत्ति. घटते भोत्तुंत्यादो योग्यता. आरभते भोत्तुंत्यादोभुजिस्से वाद्यवत्थाकिरियन्तरं. लभते भोत्तुंति अप्पच्चक्खानं. अत्थि भोत्तुन्तिआदीसु सम्भवमत्तं. वट्टति भोत्तुंत्यादो दोसा भावो गम्यते. सक्कोतिच्चादिनो उपपदस्स भोजनादिकिरियत्थता न गम्यते तस्मा अकिरियत्थेसुपि सकादीसूपपदेसु तुमादयो भवन्ती’’ति.
पतीयमानेस्वप्येतेस्वत्थन्तरेसु तादत्थियमत्थियेवाति पुब्बेन विहितस्स तुमादिनोत्र न बाधेति दस्सेतुमाह- ‘यदिपि’च्चादि. तादत्थियमत्थियेवाति भोजनकिरियत्थता सक्कोतिआदीनं अत्थि येवाति अत्थो सिद्धायेव ‘‘तुंताये’’च्चादिना. अलमत्थविसिट्ठेसु परियत्तिवचनेसूपपदेसु धातुतो तुमादयो विहिता परेहि, तत्थाह ‘अलमत्थविसिट्ठे’इच्चादि. पहुसद्दम्पि अन्तोगधं कत्वा ‘समत्थादी’ति वुत्तं, भवतिस्स सम्भवो ‘‘पुब्बेककत्तुकान’’न्ति (५-६३) एत्थ ब्याख्यायिस्सते. अभिमताति कच्चायनेन ‘‘अरहसक्कादीसु चे’’ति (४-२-१३) चसद्देन अभिमता इमस्साति ‘कालो भोत्तुं’तिआदिनो. यथा भोत्तुमनोतिआदिना परेसम्पि अयमेव निप्फत्तिक्कमोति दीपेति. अब्यभिचारतोति अविनाभावतो, भवति भोजनं भावोति भोजनं भुञ्जनं भावो भवतीति अत्थो. नतुगमिस्सकिरियातदत्थाति गमनकिरिया भोजनत्था न होतीति अत्थो. अत्थसद्दोह्ययं पयोजनवचनो यञ्च यमुद्दिस्स पवत्तति, तं तस्स पयोजनं भवति. नचायं भोजनमुद्दिस्स गमिस्सति, किञ्चरहि कारियन्तरं, केवलं तेन निमित्तेन सम्भावीयते. यदा तु भोजनत्थमेवारब्भते गमनकिरिया, तदा भवत्येव’गमिस्सति भोत्तु’न्ति.
तुंविसये णकोपि विहितो पाणिनियेहि, तत्राह- ‘कारको वजति’च्चादि. परिहारमाह- ‘पुब्बे’च्चादिना. ‘कत्तरिल्तु’च्चादिना योयं ¶ णको तीसुपि कालेसु सामञ्ञेन विहितो, क्रियत्था यं क्रियायं उपपदे कत्तुनो-भिधानं सिद्धं, न चास्स विसेसविहितेन तुंपच्चयेन बाधा भिन्नत्ता, तुंपच्चयस्स हि भावे विधानं णकस्स तु कत्तरीति. पुब्बणकेनेव सिद्धेपि ल्त्वादिनिवत्तिया सो विधेय्योव, नो चे ल्त्वादयोपि सियुन्ति चोदकप्पसङ्गमासङ्कियाह- ‘नचेव’मिच्चादि. अवगमाभावमेव फुटयितुमाह- ‘नहिं’च्चादि. हि यस्मात्यत्थे यो एसो वजति सो कत्ता, यो एसो वजति सो विक्खिपोत्ययमत्थो-त्र गम्यते, न पन तेहि तादत्थियं गम्यतेति अत्थो. चोदको ल्त्वादीहि साम्यमापादयितुं सामरिसं वुत्तविधिनेवाप्पत्तिं णकस्साप्याह- ‘णकोपि’च्चादि. अगत्थं [अपकतत्थं (पोत्थके)] यदिपि णकेन तादत्थियं न गम्यते पकरणतो गम्यतेति णको भविस्सतीत्यासङ्किय चोदको आह- ‘अथे’च्चादि. पुब्बेच्चादिना वुत्तो-यं ‘णको न विधेय्यो’च्चस्स न परिहारो… सोत्तरत्ता यथावुत्तेन, किन्तु‘तस्मा नेवि’च्चादिना इमिना वुच्चमानोवपरिहारोतिविञ्ञातब्बं. तदेवंल्त्वादीनम्पिपत्तितोणकल्त्वादीहि तादत्थियानवगमे विनिच्छिते तादत्थियविसेसेन तेसं सम्भवोति अनत्थकं ‘‘णकस्स किरियत्थोपपदस्सविधानं ल्त्वादिपटिसेधनत्थ’’न्ति वाक्यकारवचनन्ति सत्थकारो निगमयमाह- ‘तस्मा’’च्चादि. भवतु पकरणतोव [चापच्चयभोव] तादत्थियावगमो, तथापिणको परो विधेय्योत्यधिप्पायेनाह- ‘अथापि’च्चादि. गतत्तं. भविस्सति काले क्रियत्थायं क्रियायमुपपदे भावे च णप्पच्चयादयो विहिता, तत्राह- ‘पाकाय वजति’च्चादि. अविहितेसुपि तादत्थिया सिद्धमेवेति अधिप्पायो.
६२. पटि
सोतुनादीसु ‘सवनं कातुन’इच्चादिना विग्गहो. सुतेनेति सवनन्ति विग्गहो.
६३. पुब्बे
वेति नातिसम्बज्झते विधिनो निच्चत्ता. एकसद्दस्सानेकत्थत्ता विसेसेति ¶ ‘सख्यावचनोयमेकसद्दो’ति. कुतोच्चाह-‘सद्दान’मिच्चादि. एकसद्दस्स सङ्ख्यावचनत्ते योत्थो सम्पज्जते, तमाह ‘एकसङ्ख्यावच्छिन्नो’ति, तदत्थाति क्रियत्थस्सत्था. यदिपि ‘पुब्बं ब्यापार’न्ति समुदाये एकदेसभूतो ब्यापारो निद्धारियमानोति वुत्तं, तथापि पुब्बसद्देन ब्यापारवाचको क्रियत्थो वुच्चते उपचारा, तेनेव ‘तेसु यो पुब्बो तदत्थतो क्रियत्था’ति वुत्तियंवुत्तं. ननु च सत्ति कारकं, अञ्ञा च पुब्बकालकिरियाय सत्ति, अञ्ञा उत्तर कालकिरियाय, तस्मा कुतो एककत्तुकत्तमिच्चासङ्किय पटिपादेन्तो आह- ‘यदिपि’च्चादि. सत्तिमतो दब्बस्साति देवदत्तादिनो सत्तिमतो दब्बस्स. तदज्झारोपाति एकत्तस्स अज्झारोपा. एक कत्तुकानं ब्यापारानं कमाभिधानाय तुनादयो विधीयमाना भावेयेवुप्पन्ना सक्कोन्ति कममभिधातुन्ति भावेत्यत्राभिसम्बज्झते.
एककत्तुकानन्ति बहुवचनत्ता ‘भुत्वा पित्वा वजती’तिपि भवति. भुत्तस्मिन्तेत्थ अनेककत्तुकत्ता भुञ्जित्वापि भवति. पाणिनि यानमिव विसुं वचनमन्तरेन तुनादिविधिप्पटिपादयमाह- ‘मुखं ब्यादाय सुपति’च्चादि. ब्यादायाति दाधातुस्स विआपुब्बस्स त्वाप्पच्चये ‘‘प्यो वा त्वास्स समासे’’ति (५-०६४) त्वास्स प्यादेसे रूपं, मुखविवरणं कत्वात्यत्थो, ब्यवधायककालस्साति ब्यादान सुपनानमन्तरेयो कालो तस्स, भेदानुपलक्खणन्ति भेदस्सादस्सनं. भेदस्सीनं केसञ्चिविज्जमानत्ता’केहीची’ति वुत्तं. सहभावेपीति ब्यादानसुपनानं सहभावेपि. वड्ढितको भत्तरासि.
अभिमता पाणिनियानं, पराय नदिया पब्बतो-वरो विसेसी यतेति अप्पत्वा नदिम्पब्बतो’ति वुत्ते नदिया ओरभागे पब्बतोति अत्थो. भवति, ततो च पारेभूतनदीविसिट्ठो पब्बतो पतीयते. अवरेन पब्बतेन परा नदी विसेसीयतेति अतिक्कम्म पब्बतं नदीति वुत्ते पारे नदिया ओरे पब्बतोति अत्थो पतीयते, ततो च ओरभागे पब्बतविसिट्ठा नदी विञ्ञायते. भवतिनो सब्बत्थ सम्भवे सति एककत्तुकता पुब्बकालता यथा गम्य ते ¶ तथा दस्सेति ‘पठमं न पप्पोति’च्चादि. निगमयति ‘तदेव’मिच्चादिना.
भुत्वा भुत्वा गच्छतीति परे-ञ्ञथा निप्फत्तिमाकङ्खन्ति पाणिनियादयो, तत्राह- ‘एककत्तुकान’मिच्चादि. आभिक्खञ्ञावगमे कारणं पुच्छति ‘यज्जेव’मिच्चादि. वुत्तमेव फुटयति ‘येहि’च्चादिना. येहीति वेय्याकरणेहि. जिवग्गाहं अगाहयिच्चादो परेञ्ञथा पटिपन्नातदाह- ‘कम्म’मिच्चादि. सकङ्गेति पाणिपादादिके-त्तनियेवयवे. णं पच्चयो अभिमतोति सम्बन्धो. किं णम्पच्चयेनाति इदं वुत्तं होतीति सम्बन्धो. अञ्ञथा सिद्धिप्पकारमाह- ‘जीवस्सि’च्चादि. किं विसिट्ठन्ति पुच्छित्वा जीवग्गाहेन विसिट्ठन्ति दस्सेतुं जीवग्गाह’न्ति आह. जीवग्गाहसङ्खातं गहणमकासीति अत्थो.
आख्यातन्ति अगाहयीति आख्यातं कत्तब्बरूपन्ति इमाना गहण किरियाय कम्मत्तं बोधेति. तब्बिसेसनम्पीति कत्तब्बरूपाय गहण किरियाय विसेसनम्पि. तथाभूतमेवाति कत्तब्बरूपमेव. तथा चेति किरियाविसेसने दुतियाय णमन्ते जाते सति. णमन्त रूपन्ति णमन्तस्स रूपं यस्साति विग्गहो. णंपच्चयेनिह किञ्चिनेति सम्बन्धो. इहेति इमस्मिं ब्याकरणे. किञ्चि पयोजनं. पचादितोतिआदिसद्देन तेहि अविहितणम्पच्चया गहिता.
६४. न्तो
यो साधयितुमारद्धो नच निट्ठमुपगतोति यो कटादिसाधयितुं निब्बत्तयितुं आरद्धो निट्ठं परिसमत्तिं न चोपगतो नप्पत्तो. पवत्तो-नुपरतोवाति यो पब्बतादि निच्चप्पवतो-अविरतो तेनेव निट्ठं नोपगतोसोवत्तमानोति वुच्चतेति योजना. तब्बि सयकिरियाद्वारेनाति यथावुत्तकटादिविसय किरियामुखेन, इदं वुत्तं होति ‘‘यथावुत्तकटादीनं वत्तमानत्ता तब्बिसया किरियापि वत्तमाना एवाति तंद्वारेन क्रियत्थविसेसन’’न्ति.
भुञ्जति देवदत्तोति एत्थ यज्जपि भुञ्जमानो हसति खज्जति [वदति] पानियं पिवति, तथापि युत्ता वत्तमानता कत्तुमिच्छितस्सारम्भो न ¶ परिसमत्तोति वुत्तं- ‘साधयितुमारद्धो न च निट्ठमुपगतो’ति. तिट्ठन्ति पब्बतातिआदीसु निच्चेसु पब्बतादीसु भूतानागतानमसम्भवा तन्निसेधिनो वत्तमानस्साप्यसम्भवा यदीपि कालविभागो न विञ्ञायते, तथापि आरद्धस्स ठानस्सापरिसमत्तिया वत्तमाना एवाति वुत्तं- ‘पवत्तो-नुपरतो वा’ति. कत्तुविसेसने सति को दोसोच्चाह- ‘कत्तु विसेसने’च्चादि. इहापि सिया कत्तुनो वत्तमानत्ता, वत्तमानत्त मेवास्स पकासेतुमयन्ति वुत्तं. ‘‘अपठमा समानाधिकरणे’’त्यादीहि (३-२-१२४) अनेकेहि सुत्तेहिन्तप्पच्चयो पाणिनियेहि विहितो.
इध पन सामञ्ञेन विहितत्ता आह- ‘सामञ्ञेना’तिआदि. सन्तो ‘अस-भुवि’न्तप्पच्चयो. ‘‘कत्तरि लो’’ (५-१८) ‘‘न्तमानान्ति यियुंस्वादिलोपो’’ति (५-१३०) अकारस्स लोपो. तपन्तो ‘तप-सन्तापे’. जप्पन्तो ‘जप्प=वचने’. पठन्तो ‘पठ=उच्चारणे’ पचन्तो ‘पच=पाके’धारयन्तो ‘धर=धारणे’. पयोजकब्यापारे णि, धरितुं पयुञ्जमानो धारयन्तो. दिस्सन्तो दिस दुस=अप्पितियं’’ दिवादीहि यक’’ (५-१२) यजन्तो ‘यज-देवपूजायं’. अरहन्तो ‘अरह-पूजायं. यथाचातिआदिना अपठमासमानाधिकरणादीसु ‘संविज्जमानो विरोचमानं जप्पमानो’च्चादीसु मानो न्तो विय दट्ठब्बोति वदति.
६५. मानो
कालकतो अवत्थाविसेसो वयो. मानोवाति इमिनान्तप्पच्चयाभावमाह. युज्झमाना’युध=सम्पहारे’ ‘‘दिवादीहि यक’’ (५-१२) ‘‘तवग्गवरणान’’मिच्चादिना (१-४८) धस्स झो’’वग्गलसेहि ते’’ति (१-४९) यस्स च. ‘‘चतुत्थदुतियेस्वेस’’न्तिआदिना (१-३५) झस्स जो. नच्चमाना ‘नच्च=नच्चने’.
६७. तेस्स
सविसयेति कत्तरि भावे कम्मेच.
६८. ण्वाद
ण्वादयोति ¶ ‘ण्वादयो’च्चनेन सुत्तेन. कतिपयधात्वादिपरिग्गहेनाति धातवो पकतिभूता आदी येयं कालादीनं ते धा त्वादयो तेसं परिग्गहेनाति अत्थो. कालो वत्तमानादि, कारकं कत्तादि पकंसेन नियमेन पच्चयो करीयते एतस्माति पकति. काक्रियं आयुकादि.
कारियविसेसन्ति आदेसादिकारियविसेसं. कारु सिप्पिजाति विसेसो. तच्छकादयो (तच्छककम्म) कारतन्तवायरजकनहापिता पञ्च कारवो चारुदारुति वत्तमाने कालनियमेनाञ्ञत्रापि भविस्सति. एवं कारुआदीसुपि.
६९. खछ
खछसानन्ति वुत्ते तदन्तग्गहणं कथमिच्चाह- ‘पच्चयग्गहणे’च्चादि. ब्याख्यातत्थं, ननु सुत्ते एकस्सरोति पुल्लिङ्गेन निद्देसो, आदीति च तब्बिसेसनं, एवं सति नपुंसकेन विवरणं कथं युज्जतीति आह- ‘सद्दे’च्चादि, अथ जागरेच्चादो पुथगवयवेकस्सरस्स जागरसद्दस्स च पच्चेकं कस्मा न द्विभावोच्चाह- ‘तेनेवे’च्चादि.
तेनेवातिआदीति एकस्सरोच्चस्स विसेसनत्तहेतुनाव. अवयवेकस्सरस्साति विसेसनसमासो ‘अवयवो च सो एकस्सरो चे’ति. अथादीहि एकस्सरविसेसनत्तेप्यवयवेकस्सरस्स कस्मा न द्विभावोच्चाह- ‘एकस्सेवादित्ता’ति.
इतरस्साति पठमेकस्सरतो-ञास्सावयवेकस्ससरस्स. दोसदुट्ठत्ता नेत्थ विसेसनसमासोति वत्तुमाह- ‘एकस्सरोति’च्चादि. तथा सति को दोसोति आह- ‘एको चे’च्चादि. सरोदीति च वुत्ते ‘ईह-घटने’च्चादीनमेव सिया.
ननु च पचतिम्हि येनेवाकारेन पचसद्दो एकस्सरो तेनेव तदवयवापि अच्सद्दो पसद्दो च एकस्सरो, ततोवावयवानम्पि पच्चेकं द्विब्बचनं पप्पोति… द्विब्बचनकारियिनो आदिस्स एकस्सरस्स सामञ्ञेन निद्देसा, एवञ्च समुदायस्स तदवयवानञ्चेकस्सरानं विसुं द्विब्बचने ¶ कते अनिट्ठम्पप्पोतीतीदमपाकत्तुमाह- ‘सकिंसत्थप्पवत्तिया सावयवस्स समुदायस्स गहण’न्ति. सकिं सत्थप्पवत्तिया एकवारं द्विब्बचनसुत्तस्स पवत्तिया द्विब्बचनकरणेनाति वुत्तं होति.
सावयवस्साति यथावुत्तावयवेहि सह वत्तमानस्स न विना तेहि. एवं मञ्ञते ‘‘यस्स द्विब्बचने करीयमाने सब्बेसमवयवानं गहणं भवति, तस्सेव समुदायस्स द्विब्बचनं युत्तं नावयवानं, तेसञ्हि द्विब्बचने एकाय द्विब्बचनस्सुप्पत्तिया न सब्बेसं गहणं कतं होति नावयवन्तस्स समुदायस्स च कतन्ति पुन तेसं द्विब्बचनाय सत्थप्पवत्तिया भवितब्ब’’न्ति. उपपत्तन्तरमाह- ‘अथवे’च्चादि. इह ठाने द्विब्बचनं द्विप्पयोगो द्विब्बचनन्ति द्वे पक्खा. तत्र ठाने द्विब्बचनपक्खे दोसदस्सनतो द्विप्पयोगो द्विब्बचनन्त्ययमेव पक्खोब्भुपगतोति दस्सेन्तो पठमन्ताव ठाने द्विब्बचनपक्खे भाविनं दोसमाह- ‘पठमस्सेकस्सरस्सि’च्चादि. द्विसद्दो सङ्ख्येय्ये वत्तते.
सङ्ख्येय्यञ्चेत्थ सद्दरूपमुच्चारणं वा, तत्थ उच्चारणे सङ्ख्येय्ये ठाने द्विब्बचनं न सम्भवति… उच्चारणस्स सद्दा(नुगत) धम्मत्ता. सद्दरूपे सङ्ख्येय्ये ठाने द्विब्बचनं, तत्थ [तञ्च (पोत्थके)] दोसो. तथा चाह- ‘रूपद्वये विधीयमाने’ति. तथा सति निवुत्तिधम्मे ठानी भवतीति ठानिनो निवुत्तिया भवितब्बं, निवुत्तिया च धातुत्ता निवुत्ति, तेनाह- ‘पकतिप्पच्चयविभागाभावतो’ति. तेन प्पच्चये परे पकतिया विधीयमानं कारियं न सिया, तेन वुत्तं- ‘अस्स इत्तं न सिया’ति. पिपासति ‘पा=पाने’. इच्छायं पातुन्तितुमन्ता ‘‘तुंस्मा’’च्चादिना (५-६१) सो. ‘पास पास’ इति द्वित्ते पुब्बतो-ञ्ञस्स लोपो, ‘‘रस्सो पुब्बस्स’’ (५-७४) ‘ख छ सेस्वस्सि. द्विप्पयोगे तु द्विब्बचने नायं दोसो समाविसतीति आह- ‘आवुत्तियं ति’च्चादि. द्विधा भूतस्सा तिधिना धातुस्सेव द्विधाभूतत्तं दीपेति.
७०. परो
योगविभागा ‘अ ञ’आदीसु गम्यते. यदि ह्यत्रापि छट्ठी अभिमता सिया तदा ‘‘ख छ स परोक्खानमेकस्सरोदिद्वे’’ति एकमेव योगं ¶ करेय्य. परोक्खे विहिता अञआदयो धातुतोव, नाञ्ञतोति परोक्खावचनसन्निधाना चसद्देन धातुविहितप्पच्चयाव गय्हन्तीति आह- ‘अञ्ञस्मिम्पि धातुविहितप्पच्चये’ति. यदि पन भुसत्थो आभिक्खञ्ञत्थो वा वत्तुमिट्ठो सिया, तदा भूसत्थादीसु च दद्दल्लतिच्चादिकं होतीति वेदितब्बं. चङ्कमति मोमूहचित्तानीति भुसत्थस्स युज्जमानत्ता त्यादयो भुसत्थे भवन्ति बहुलाधिकाराति वत्तुं सक्काति.
७१. आदि
पठमो दुतियोति च द्वे एकस्सरा. तत्थ ‘‘खछसानमेकस्सरोदि द्वे’’ (५-६९) ‘‘परोक्खायं चे’’ति (५-७०) पठमस्सेकस्स रस्स द्विब्बचनं ‘आदिस्मा सरा’’ति तु दुतियस्स, तस्मा कथमञ्ञस्सुच्चमानेअञ्ञस्सबाधकंसिया तस्मा कतेपिदुतिय द्विब्बचनेपठमद्विब्बचनं सम्भवत्वेवातिनपठमद्विब्बचनापवादो-यं योगोच्चासङ्कियाह- ‘पठमे’च्चादि. क्रियत्थाधिकारा क्रियत्थानन्ति छट्ठिया दुतियेनेकस्स रेनच सम्बन्धा पठमद्विब्बचनस्सविधाय कमञ्ञवाक्यमञ्ञं दुतियस्साति न वाक्यभेदोति आह- ‘एके’च्चादि. अस्साति ‘आदिस्मा सरा’’ति अस्स योगस्स, पुब्बयोगेति पुब्बेहि द्विहि सुत्तेहि. ‘‘आदिस्मा सरा’’ति सरमद्वित्तेनुपादाय सामञ्ञेन सद्दरूपस्स द्विब्बचनविधानतो पुब्बे विय ब्यञ्जनयुत्तस्सेव विधानं तथेविट्ठत्थत्ताति पठमद्विब्बचन सम्बन्धिनो ब्यञ्जनस्स द्विब्बचनबाधात्यवगन्तब्बं.
७२. नपु
पटिनिमित्तन्ति निमित्तं निमित्तं पति पटिनिमित्तं, निमित्ते सतीति अत्थो.
७३. यथि
पठमेकस्सरस्स पठमद्विब्बचनं विसयो, दुतियेकस्सरस्स दुतियद्विब्बचनं, तेनाह- ‘यथा विसय’न्ति. पठम दुतिय ततिय द्विब्बचनन्ति एत्थ पुइति पठमं सद्दरूपं, त्तिइति दुतियं, यिसिति ततियं.
७६. ख छ
खप्पच्चयादि करीयतीति सेसो.
८२. युव
चत्थपरत्ताति ¶ चत्थसमासा परभूतत्ता. तेन पच्चेकाति सम्बन्धेन. समानाधिकरणत्तेन विसेसनन्ति सम्बन्धो. आचरियेन योविभत्तिलोपेनेव निद्दिट्ठत्ता आह- ‘लुत्तयोविभत्तिको वा निद्देसो’ति.
८३. लहु
धूपायतीति धूपिता, पच्चयस्साति तिप्पच्चयस्स. कानुबन्धकरणमनत्थकं सियाति घक्विकरणस्स पच्चयत्ताभावे (तं) निबन्धनस्स कारियस्साभावा ‘न ते कानुबन्धनागमेसू’’ति (५-८५) पटिसेधा भावोति ककारानुबन्धमनत्थकं सिया.
८५. नते
पुच्छीयित्थाति विग्गय्ह त्तो, तस्स ‘‘पुच्छादितो’’ति (५-१४३) ठो. सेसं वुत्तनयमेव. ए ओनम्पटिसेधमुखेनाति एओनम्पटिसेधस्स पकतत्ता वुत्तं. चिनितब्बन्तिआदीसु चीयित्थ चीयति वातिआदिना विग्गहो. चिनितुन्तिआदीसु चिनना याति(आदिना). ननु च (ञिआग)मो, न पच्चयोति कथम्पच्चये ‘‘लहुस्सुपन्तस्सा’’ति (५-८३) एओ पप्पोन्ति कथञ्चे सम्पटिसेधोच्चासङ्कियाह- ‘ञिस्से’च्चादि. ननुचादिम्हि न युवण्णाभि कथमेत्थप्पसङ्गोति आह- ‘सकापानं कुक्कूणेति’च्चादि.
पत्तोकारस्साति धुसद्दे उकारस्स पत्तोकारस्स. युवण्णेच्चादिनापत्तस्साति (तब्ब) तुं पच्चयेसु च णिनो पत्तस्स. वा विधाना न ञि. धुनापेतब्बन्तिआदिपाठे ञिम्हि अकते ‘‘अञ्ञत्रापी’’ति (५-८७) पटिसेधाभावो. धुनापेतीति पाठेतिम्हि ले च ‘‘क्वचि विकरणान’’न्ति (५-१६१) विकरणलोपे च एकारो. असति नागमे ‘‘युवण्णे’’च्चादिना एत्तं सिया तम्पिनागमे उपन्तत्ता नेत्यधिप्पायेनाह- ‘तथापि’च्चादि. पक्खन्तरमाह- ‘नागमे’च्चादि.
८७. अञ्ञ
सम दम-उपसमे. समेतीति समको, दमेतीति दमको, जन-जनने, जनेतीति जनको बध=बन्धने, बधतीति बधको.
९२. पदा
निपज्जति ¶ निपज्जनं. पमज्जते पमज्जितब्बं. पमज्जनाय पमज्जितुं. पमज्जति पमज्जनं.
९३. मंवा
रुन्धितुन्तिआदीसु रोधनायाति विग्गहो.
९४. क्विम्हि
ननु किमत्थमन्तग्गहणं यतो ‘‘क्विम्हि लोपो-न्तब्यञ्जनस्सा’’ति वुत्तं, ‘‘छट्ठियन्तस्सा’’ति (१-१७) अन्तस्सेव लोपो सियाति चोदनं मनसि निधाय तग्गहणे पयोजनं दस्सेन्तो आह- ‘अन्तग्गहण’मिच्चादि. लोपविधीसूति (वीआदिलोपविधीसु, छट्ठी निद्दिट्ठन्ति) ‘‘वीमन्तु वन्तू’’न्ति (४-१३८) छट्ठीनिद्दिट्ठं. भदन्तविधिचरितत्तब्यापारं [तदन्तविधिचिरभेदनाच्चनब्यापारं (पोत्थके)] निस्सायाह- ‘छट्ठियन्तस्सा’’ती ब्यापारा’ति. अन्तस्साति वीआदीनमीकारादिनो. अञ्ञथाति सब्बापहारिलोपञ्ञापनाभावे. अनत्थकं सिया ‘‘छट्ठियन्तस्सा’’तिमस्स ब्यापारसम्भावा. इदानि छट्ठीनिद्दिट्ठानं विसेसेन वत्तुमिच्छित्तं अन्तस्सेव लोपपत्तिदोसं दस्सेतुमाह- ‘तदन्ते’च्चादि.
१०१. पर
अथ द्वित्तेति कथमवसीयते सद्दे अभावेतिआह- ‘पर’इच्चादि. अनन्तरसुत्ते ‘‘परिपच्चसमो ही’’ति वुत्तत्ता ततो परस्साति किन्नावसीयतीति चोदन मुब्भाविय तदयुत्ततं दस्सेतुमाह- ‘ननुचे’च्चादि.
१०३. धास्स
अपचुरप्पयोगत्ताति अबहुप्पयोगत्ता.
१०४. किम्हि
क्तो दूसिधातुतो दूसयतीति अत्थे.
१०६. मुह
‘‘वण्णे ¶ यन्तं तदादो’’ति परिभासाय अयमत्थो ‘‘वण्णे परे यं कारियं तं तदादो तस्मिं वण्णे आदिभूते होती’’ति तेति तकारे परे.
१०७. वह
तेत्वेवाति वत्वा पच्चुदाहरणं दस्सेति ‘वुय्हती’ति. वुत्तिवचनं मुल्लिङ्गिय अत्थं वदति ‘उस्सा’तिआदि.
१०८.
निधीयित्थाति विग्गहो.
१०९. गमा
रानन्ति वुत्ते ‘रा-आदाने’इच्चस्स गहणम्पि विञ्ञायेय्याति आह- ‘रान’न्तिआदि.
११०. वचा
सुत्ते ‘वस्सा’ति सस्सरोव गय्हतीति दस्सेतुमाह- ‘वस्साति ही’तिआदि.
११२. वद्ध
वत्त=वत्तनेतीमस्मा त्तिप्पच्चये वा उकारो न विहितोति आसयेन ‘कथ’मिच्चादि वुत्तन्ति दस्सेन्तो आह- ‘वत्तवत्तनेति’च्चादि. वुत्तिमत्तेति निपातनाति ‘‘सब्बादयो वुत्तिमत्ते’’ तेत्थ (३-६९) ‘वुत्तिमत्ते’ति निपातना. ठा=गतिनिवत्तियन्ति एत्थ ‘गतिनिवत्तिय’न्ति निपातना पक्खे उकारो न होति, तेनाह- ‘वत्ती’तिआदि. वत्तनं वुत्ति वत्ति.
११३. यज
कस्स सब्बस्साति आह- ‘य अकारान’न्ति.
११५. गापा
ब्यत्तिनिद्देसेनाति इमिना जातिनिद्देसस्सानिस्सितत्तं दस्सेति. ईस्सेच्चादिना वुत्तिगन्थस्साधिप्पायं विवरति.
११७. सास
सत्थं ¶ ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो.
१२०. ञा
‘‘न्तो कत्तरि वत्तमाने’’ति (५-६४) न्तोति सम्बन्धो.
१२१. सका
कुक्प्पच्चये अन्तककारो कुप्पच्चये आदिककारो अन्तावयवत्थो.
१२२. नीतो
नाञ्ञत्रचयादीसूति निच्छयतो-ञ्ञेसु [अञ्ञस्मिं] चयादीस्वत्थेसु छो न भवतीति अत्थो.
१२३. जर
ईम्हि जसद्दे अकारस्स लोपो, ले तु जीरापयति. तस्सातिक्यस्स.
१२४. दिसस्स
दिट्ठि दस्सनं, दस्सनाय दट्ठुं. ‘‘सरम्हा द्वे’’ति (१-३४) द्वित्ते दुद्दसो. ‘‘आ ई’’च्चादिना (६-३३) ईस्स रस्सो (अद्दक्खि). दक्खिस्सति ‘‘भविस्सति स्सति’’च्चादिना, (६-२) स्सति.
१२५. समा
वादस्सरेति विकप्पेन दकारस्स रादेसे.
१२७. अन
दस्सात्यननुवत्तमानेपि दस्सेव पप्पोति वचनबलेनाति दस्सेतुं पक्खन्तरमाह- ‘आदिस्सा’तिआदि. अनघण्सु परेसु आपरीहि दस्सानियमेन ळोच्चासङ्किय नेवं, यथाक्कममेव निस्सितोति दस्सेतुमाह- ‘अनघण्सु’च्चादि. आपरस्साति आकारतो परस्स दस्स.
१२८. अत्या
वुत्तियं एतस्मिं विसयेति एत्थ एतस्मिन्ति त्यादिन्तवज्जितपच्चय विसयेति अत्थो. विञ्ञायमानत्ता ञापितो होतीति गम्यते. न ¶ ञापकतोति इमिना इदं दस्सेति ‘‘किञ्चि वचनानुसारतो विञ्ञायमानतामत्तेन ञापीयते किञ्चि ञापकेन, अस्मिम्पक्खे वुत्तानुसारतो कत्थचि कस्सचि धातुनो अप्पयोगो विञ्ञापीयती’’ति. पक्खन्तरमाह- ‘ञापकत्तायेव वा’तिआदि. समत्थेति तथाहिच्चादिना. असस्साप्पयोगोति असधातुस्स किस्मिञ्चि तब्बादिके पच्चये परे भवितब्बन्तिआदीनमप्पयोगोति अत्थो.
विनापि सुत्तन्ति ‘‘अत्यादी’’तिआदिकं सुत्तं विनापि. एवं मञ्ञते ‘‘असस्स भूआदेसेन साधीयमानं सब्बमिट्ठं बहुलाधिकारतो भूधातुनाव सिज्झति विनापि भूआदेससुत्तन्तरन्ति कत्थचि कस्सचि अप्पयोगस्स ञापकत्तम्पिस्स युज्जति अञ्ञत्थ करीयमानमिहापि अत्थवन्तं सिया’’ति.
येति धातुप्पयोगा यस्मिन्ति विसये, पातिस्साति ‘पा-रक्खणे’तीमस्स, नप्पयोगो पाययति पाययितब्बन्तिआदिप्पयोगो न होतीति. एवमुपरिपि यथायोगं ञेय्यं. ब्रूस्साति ‘ब्रू=वचने’इच्चस्स. अदिस्साति ‘अद-भक्खणे’इच्चस्स. ईआदीति भूते ईआदि. एतिस्स च ईआदीसूति सम्बन्धो.
अवबोधे एतिस्स णिसेसु च ईआदीसु च, अज्झेने एतिस्स परोक्खासु च णिसेसु च ईआदीसुचाति योजेतब्बं. सब्बत्थ नप्पयोगोति योजेत्वा अत्थो वेदितब्बो. बहुलंविधानतो ञातब्बाति योजना. यक्विकरणेन निद्देसा ‘अस-क्खेपनेती मस्सा’ति वुत्तं, तदाह- ‘असस्सा’तिआदि.
१२९. अआ
स्साति जातिनिद्देसोति आह- ‘स्सइति’च्चादि.
१३०. न्त
पुब्बसरलोपे रूपस्स समानत्ता अन्तिना अन्तु च गहितोति ‘सन्ति सन्तू’ति उदाहरणद्वयं दस्सितं.
१३१. पादि
ते च पादयो जोतेन्तीति सम्बन्धो. अन्वयब्यतिरेकेहि किरिया यदिपि धातुनाव वुच्चतीति सम्बन्धो. किं विसिट्ठा किरिये च्चाह- ¶ ‘सामञ्ञभूता विसिट्ठा वा’ति. सो विसेसोति येन विसेसेन विसिट्ठा किरिया धातुनाव वुच्चति सो विसेसो. वाचक भेदतोति सामञ्ञाय च किरियाय विसिट्ठाय च वाचकानं धातूनं भेदतो तेनापीति कच्चानेनापि. सण्ठानं सण्ठिति.
१४१. कस
किट्ठमदतीति किट्ठादो, किट्ठसद्देनुपचारतो कसितट्ठाने उट्ठित सस्सं वुच्चति.
१४२. धस्तो
ठस्साभावत्तं निप्पच्चन्तेति अज्झाहारो.
१४४. सास
अनुसासीयित्थाति अनुसिट्ठो कम्मे क्तो ‘‘सा सस्स सिस्वा’’ (५-११७) सासनाय सासितुं.
१४७. बह
अथ बहस्साति ढादेससम्बन्धे छट्ठी कस्मा न विञ्ञायतेति आह- ‘बहस्सा’तिआदि. ढयोगपज्जेनाति ढकारेन सह योगपज्जेन एकीभावेनाति अत्थो.
१४८. रुहा
ळोचाति वुत्तत्ताति एवं मञ्ञते ‘‘यदायं पच्चयादेसो सिया तदा एते समासेने-कतो निद्दिसेय्या’’ति, तेनाह- ‘हळाति वदेय्या’ति.
१४९. मुहा
मुद्धोति ‘‘धो हेतेही’’ति (५-१४५) तस्स धो.
१५०. भिदा
इमस्साति ‘पी-तप्पने’तीमस्स, इहाति इमस्मिं ठाने. पिनयीति थूलो अहोसीति अत्थो सूयीति इतिसद्दो आद्यत्थो, तेन अदीयि अडीयि अलीयि अलूयीतिमे सङ्गय्हन्ति. याव क्तिग्गहणाति ‘‘लोपो वड्ढाक्तिस्सा’’ति (५-१५८) क्तिवचनावधि.
१५१. दात्वी
अदीयित्थाति ¶ दिन्नो, अददीति दिन्नवा.
१५२. किरा
अकिरी, अकिरीयित्थाति वा किण्णो, अकिरीति किण्णवा. अपुरी पुरीयित्थाति पुण्णो, अपुरीति पुण्णवा. अखियीति खीणो खीणवा.
१५३. तरा
अतरी, अजीरीति कमेन विग्गहो. चीयित्थाति चिण्णो, चिनीति चिण्णवा.
१५७. मुचा
असक्खीति सत्तो सत्तवा. ‘सज=सङ्गे’ती मस्सापि सत्तो सत्तवाति होति.
१५८. लोपो
वड्ढनं वड्ढि.
१५९. क्वि
अभिभवतीति अभिभू.
१६२. मान
मस्स लोपोति सम्बन्धो.
१६३. ञ्ञिल
गहेत्वा ‘गह-उपादाने’गहणं कत्वा गहेत्वा.
१६४. प्यो
ओस्सट्ठानुबन्धस्साति परिच्चत्तानुबन्धस्स. यकारमत्तस्स निवत्तनत्थोति विसेसनत्थोतीमस्स अधिप्पायत्थमाह. तथाहि विसेसनं केवलयकारतो विसुं करणं अत्थो यस्साति अञ्ञ पदत्थे सति केवलयकारस्स निवत्तनं विञ्ञायते. यकारमत्ते गहिते को दोसोति आह- ‘यो वा त्वास्स समासेतिही’तिआदि. पत्वाति ‘पत पथ=गमने, पद=गमने’इच्चस्स वा.
१६५. तुं
तयोपीति तुंयान रच्चा.
१६९. दिसा
नाप्पक्केति ¶ न अप्पत्ते पत्तेयेवाति अत्थो. ञापकालोपोति ‘‘तितालीसा’’ति (१-१) ञापकतोयेव क्त्वाप्पच्चयस्स यो वकारो तस्स लोपोति अत्थो.
१७१. रा न
ननु नस्साति वुत्ते पच्चयनकारस्साति कथं विञ्ञायतीति आह- ‘नस्सा’तिआदि,न्तमानत्यादीनं पच्चयानं नस्स ‘‘नन्तमानत्यादीन’’न्ति (५-१७२) णत्तपटिसेधा विञ्ञायति पकरणतोति [पकारोति (पोत्थके)] आह- ‘पच्चयनकारोवा’ति.
१७३. गम
इच्छीयतेति इच्छितब्बं. एसनं इच्छा. इच्छीयित्थाति इच्छितं, आसनमासितब्बं. आसनाय अच्छितुं. ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) रस्सो.
१७७. कर
अमानपरच्छक्कत्ते कुरुआदेसेन नोदाहटं. करानोति ‘‘मानस्समस्सा’’ति (५-१६) मलोपो. कस्मा न्तपुब्बछक्केसु कुरु आदेसेन नोदाहटन्ति आह- ‘ववत्थिते’च्चादि.
१७९. णो
निग्गहीतस्साति ‘‘मञ्चरुधादीन’’न्ति (५-१९) कतनिग्गहीतस्स. गहणीयं गण्हितब्बं.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
पञ्चमकण्डवण्णना निट्ठिता.