📜
छट्ठकण्ड
१. वत्त
तदत्थस्सेवाति तस्स क्रियत्थस्स. यो किरियासङ्खातो अत्तो तस्सेव. एतेन आधारमेतं क्रियत्थस्साति ञापेति. नहिच्चादिना तदत्थस्सेव विसेसने कारणमाह. सुत्तंविनातिपरेसंविय ¶ सुत्तं विना. तापि वत्तमानेयेव भविस्सन्तीति इमिना वत्तुमिट्ठत्ताति एत्थ सेसवचनमवबोधेति. एवकारेना (ति वत्तमानस्सेवाति एत्थ एवसद्देन.) तब्बिवच्छाति वत्तमानवचनिच्छा.
तंसमीपस्साति एत्थ तसद्देन महाकस्सपस्स सुभद्दवचनानुस्सरणसङ्खातो मरणप्पत्तिहेतु दुक्खानुभवसङ्खातो च किरियाविसेसो परिग्गहितो, ते वा वत्तमानकिरियाविसेसाति तेसमुभिन्नमासन्नानि कमेन अधम्मदीपनमरणानि, तेनाह-दीपन मरणानमासन्नत्ता’ति. एवं मञ्ञते ‘‘तक्कालवत्तमानकिरियाविसेसस्स दीपनमरणसङ्खातं तंसमीपताविपि किरियन्तरं वत्तमानग्गहणेन तंसामीप्यं गय्हति, यथा (गङ्गासमीपो) देसो गङ्गाति वुच्चति ततो ‘गङ्गायं गावो’ति सिया’’ति. पुरे इच्चादिना पक्खन्तरं विरचितं वुत्तिकारेन, तदुपदस्सेतुं मुखयति ‘सभावतो’ इच्चादि.
किरियाकालोति वत्तमानकिरियाकालो. अवसिस्सतीति पुरेपुरासद्देहि दीपितअनागतकालतो अवसिस्सति. किरिया कालेति दीपनमरणकिरियाकाले. तस्साति दीपनमरणस्स. वत्तमानत्ताति एत्थ वत्तमानेयेव भविस्सन्तीति सेसो. अनेनाति पुरेच्चादिवुत्तिवचनेन. पुरेपुरासद्देहि अनागतकालावगमे सति दिप्पति मरतीति एत्थ दीपनमरणकिरियाकालो मुख्ये तदा वत्ततीतिआह- ‘मुख्यं वत्तमानत्तमाहे’ति. पुन पक्खन्तरमुपनीतं कालेच्चादिना वुत्तिकारेन, तमुपदस्सेतुं मुखमावत्तयति ‘अनागते’च्चादि.
वुत्तियं कालब्यत्तयोति कालातिवत्तनं, वत्तमानकालातिक्कमेन अनागतकालेपि बाहुलकात्यादयो होन्तीति अधिप्पायो. तदेव समत्थेति ‘भवन्तेव’इच्चादिना. त्यादयोतीमिना सब्बेसं आख्यातिकानं गहणं. लस्स दीघोति सम्बन्धो. गच्छतीति सक्कस्स सहभावं गमिस्सतीति अत्थो.
३. नामे
पटिजानिस्सन्तीति वत्तमाने अनागतवचनं, पटिजानन्तीति अत्थो. इतरम्पन भूते भविस्सतीति आसि, करिस्सतीति अकरि, चेते स्ससीति ¶ चेतिता असि, भुञ्जिस्ससीति भुञ्जिता असि. अनोकप्पना अस्सद्धा. अमरिसनं अक्खमा. इमिनावाति अत्थिवचने उपपदे कोधा सद्धासु गम्ममानेस्व-सतीपि वचनन्तरे इमिनाव सामञ्ञवचनेन सिद्धन्ति अत्थो. गरहावमाति तस्स हेतुवचनं. तथाहिच्चादिना गरहावगममेव समत्थेति. अत्थिनाम ईदिसन्ति [अत्थिनामाति (पोत्थके)] आभिदोसिकस्स कुम्मासस्स परिभुञ्जनं विज्जते नामाति अत्थो. विज्जमानम्पि तं असद्दहन्तो अमरिसन्तो एवं वदति. नत्थीति मञ्ञेति अधिप्पायो, तेनाह- ‘पच्चक्खमपी’ति [ईदिसम्पीति] आदि. योपीति सद्दस्स सोपीति तसद्देन सम्बन्धो वेदितब्बो. अत्थीति विज्जमानत्थेति वुत्तविज्जमानत्थो वक्खमानपक्खत्तयेपि दट्ठब्बो.
ननु अत्थिनाम ताताति एत्तके वुत्ते पठमो अत्थिनुखोच्चादिको निसीदित्वाति सद्दपरियन्तो च, दुतियो अत्थिनुखोच्चादिको निसीदित्वाति सद्दपरियन्तो च ततियो अत्थिमञ्ञेच्चादिको जिगुच्छनेय्यन्ति सद्दपरियन्तो च वचनप्पबन्धो कथं लब्भतीति मनसि निधायाह- ‘सोपना’तिआदि. इमिनाति ‘अत्थियेविहापि निन्दावगमो’ति वचनेन. ठानभोजने गरहतीति सम्बन्धो. वुत्तं सक्कतानुसारेन. निस्सायनिस्सायाति यत्थ भगवा निसिन्नो तं ठानं निस्साय निस्साय.
४. भूते
किरियारूपेति किरियासभावे, एवमञ्ञत्रापीति अगमि अगमित्थातीमेहि अञ्ञत्र अगमुं इच्चादिके अगमोच्चादिके च. अनुदरा अलोमिकाति सन्तमप्युदरादिकं महत्ताभावपटिपादनाय बहुत्ता भावपटिपादनाय च न वत्तुमिच्छीयते.
५. अन
अञ्ञपदत्थवुत्तियाति वुत्तमञ्ञपदत्थं दस्सेति ‘वक्खमानलक्खणो’च्चादिना. वक्खमानलक्खणोतिवुत्तिकारेन ‘‘आञाय्या’’च्चादिना वक्खमानलक्खणो. अन्तोकत्वाति इमिना आसद्दस्साभिविधिम्हि पवत्तिमाह. अहरुभयतड्ढरत्तं वाति एत्थ वासद्दो पक्खन्तरे. अड्ढरत्तसद्देन ¶ रत्तिया चतुत्थो भागो-त्र वत्तुमिट्ठो, अहो च तस्स अड्ढरत्तञ्चाति अत्थो. इमस्साधिप्पायत्थमाह- ‘अतीतेच्चादि. उभयत्थ अधिप्पायं विवरति‘अय’मिच्चादिना. पञ्चयामोति अतीताय रत्तिया पच्छिमपञ्चचत्तालीसविनाडिकाधिकघटिकात्तयं अनागताय पुरिमपञ्चचत्तालीसविनाडिकाधिकघटिकत्थयञ्चेति अड्ढाधिकसत्तघटिकापरिमाणो एको यामो अहस्स चत्तारोति पञ्च यामा पहारा अस्साति पञ्चयामो.
गतायपच्छिमो यामो, पच्छिमद्धमिमस्स वा;
पहारो-नागतायादी, तदद्धमपि वा तथा.
वुत्तकालावधि मज्झो, कालो सो-ज्जतनो मतो;
तन्निसेधेन योत्वञ्ञो, सो-नज्जतनो मतो.
अगमत्थातिआदीसु अईस्सआदीनं सम्बन्धिब्यञ्जनस्साभावा न इञ. ब्यामिस्सेपीति अज्जतनमिस्सेपि भूते. नञ्समासनिस्सये ब्यामिस्से यथा पप्पोतीति दस्सेन्तो आह- ‘परियुदासेतावे’च्चादि.
अज्जतननिस्सयोति ब्यामिस्से अज्जतनभागीनिस्सयो. अत्थुति पञ्हे तु तदञ्ञनिस्सयोति ब्यामिस्सेयेव ततो अज्जतनतो इतरानज्जतन निस्सयो अञ्ञत्राति ब्यामिस्सतो अञ्ञत्र भूतकाले. पसङ्गोति आ ञुआदीनं पसङ्गो. अज्जहिय्योवाति ब्यामिस्सतादस्सनत्थं वुत्तं.
६. परो
समासोति छट्ठीसमासो कारकसमासो वा. निपातनता चास्स विसेसतोति. एतञ्चाति परोक्खेति एतञ्च. क्रियत्थस्स उपाधि विसेसनं क्रियत्थोपाधि, तस्स क्रियत्थोपाधिनो भूता नज्जतनस्स साधनद्वारेन विसेसनं, न तूजुकंत्यत्थो. कस्मा नोजुकं विसेसनं त्याह ‘ब्यवच्छेज्जाभावा’ति. तमेव फुटयितुमाह- ‘तथाहि’च्चादि.
साधियमानाति इमिना धात्वत्थस्सापरिनिप्फन्नतं बोधेति. ते सन्ति इन्द्रियानं. सन्तो विज्जमानो विसयो येसं इन्द्रियानं ते सम्भावो ¶ तत्तं, तस्मा. नेति पटिसेधे, साधनद्वारेन विसेसनत्ते ब्यवच्छेज्जसब्भावा यथावुत्तदोसो न भवतीति अत्थो. दोसा भावमेव दस्सेतुमाह- ‘यस्सि’च्चादि. यस्साति धात्वत्थस्स. तत्थाति तस्मिं अप्पच्चक्खे धात्वत्थे. कारकानं सत्तिसभावत्ता सापि अपच्चक्खा वाति चोदेति ननुचेच्चादिना. असत्तोति असमत्थो.
अत्तानाम अत्तनो पच्चक्खोति तब्बिसये अम्हकारकस्स विधानमयुत्तन्ति मनसि निधाय यं वुत्तं वुत्तिकारेन, तमुपदस्सेतुमाह- ‘ननुचे’च्चादि. अत्तबोधनीयापि हि किरिया यदा चित्तविक्खेपतो नोपलक्खीयते, तदायं परोक्खा भवति, तेनुत्तमविसयेपि परोक्खभावो तस्सा भवत्वेव. जागरतोपि यदा मदा मनोब्यातङ्गतो अनुपलद्धि, तदापि भवत्येवेति दस्सेतुं वुत्तं ब्यासत्तवचनं. अभिनिब्बत्तिकालेति किरिया निब्बत्तिकाले, ‘सुत्तो-हं किं विललाप, मत्तो-हं किंविललापे’ति इदमत्रोदाहरणं. चित्त चिक्खेपविसयप्पदस्सनायेत्थ सुत्तवचनं.
७. एय्या
एय्यादोतीमिना एय्याद्यत्थो गहितोति बोधेतुं येनेच्चादिकं वुत्तं. निमित्तसद्दापेक्खाय तन्ति वत्तब्बे विसयसद्दापेक्खायसोति वुत्तं. तेसन्ति एय्यादीनं. विसयं दस्सेति ‘हेतुफलेस्विच्चादिको’ति. आदिसद्देन पञ्हपत्थनादयो गहिता. अथात्र क्रियग्गहणाभावे क्रियातिपत्तियन्ति कथं लब्भतिच्चाह- ‘क्रियाति पत्तिय’न्ति आदि. क्रियातिपत्तियन्ति विवरणं कतन्ति सम्बन्धो.
अभिधेय्यद्वारेनाति किरियासङ्खातअत्थमुखेन, पकतक्रियत्थ विसेसनत्ताति क्रियत्थाधिकारतो अधिकतस्स धातुस्स विसेसनत्ता. इदं वुत्तं होति ‘‘अतिपत्तियन्ति अधिकतक्रियत्थविसेसनं, विसेसनञ्च होन्तं नोजुकं भवितुमरहति किञ्चरहि अभिधेय्यद्वारेन, तथाहि अतिपतनं नाम क्रियाय होति, न क्रियत्थस्स अयुज्जनतो, तस्मा अतिपत्तियन्तिवुत्तेक्रियातिपत्ति यन्ति ¶ इदं क्रियत्थविसेसनं होन्तं अभिधेय्यद्वारेन होतीति क्रियातिपत्तियन्ति विवरणं कत’’न्ति. विधुरप्पच्चयोपनिपाततोति विरुद्धप्पच्चयसमवायाति अत्थो.
कारणवेकल्लतोवाति हेतुमतो फलस्स यो हेतु तस्स विकलत्तेन. तत्रेतीमस्स अत्थो वत्तमानविसयेति. क्रियातिपत्तियन्ति भूतादि क्रियातिपत्तियं. लिङ्गतोति निमित्तेन. गमकेन लिङ्गेन गम्मायातिपत्तिया बुज्झनकालं वत्तमानो कालो न तिट्ठति अतिक्कमतीति आह- ‘वत्तमानताय ब्यतिक्कमा’ति. तदेव फुटयति ‘समकाल’न्तिआदिना. समकालन्ति एकक्खणे. वत्तमानस्स क्रियातिपत्यसम्भवा तदवसिट्ठातीतानागतेस्वेय्यादीनम्भावो (अञ्ञथा) नुपपत्तियाति वुत्तं वुत्तियं ‘सामत्थियातिआदि.
लिङ्गेनाति एत्थ पुब्बे दक्खिणेन गमने सति सकटिस्सापरिया भवनदस्सनं दक्खिणेन गमनस्स सकटापरियाभवनहेतुत्ते लिङ्गं, दक्खिणेन गमनस्सातिपत्तिया अञ्ञतो गमनादि लिङ्गं. सकटा किरियाभवनातिपत्तिया सकटे गरुभारारोपनादि लिङ्गं. पठमवये अरहत्तभवनं तंहेतुभूतञ्च पब्बज्जं परेसं पठमवये पब्बज्जानिमित्तारहत्तप्पत्तिलिङ्गेन विञ्ञाय पब्बज्जायातिपत्ति घरकम्मब्यावटतादिलिङ्गेन, अरहत्तस्सातिपत्ति च पब्बज्जानिमित्ताभावेन [भावविरहेन (पोत्थके)] लिङ्गेनावसीयतेति लिङ्गेन भूत क्रियातिपत्ति पन वेदितब्बा, यदि पनेवमभिञ्ञालाभी पयुञ्जति तदा पच्चक्खञाणेनेव सब्बं विञ्ञाय पयुञ्जतीति वेदितब्बं. लिङ्गतोवसीयमानायन्ति पन बाहुल्लेन वुत्तं.
८. हेतु
निच्चभवनं हेतु (त्यादिना) हेतुफलभावोयेवेत्थ, नाति पत्तीति दीपेति. सब्बप्पच्चयोदाहरणवसेनाति सब्बेसं एय्यादीनम्पच्चयानं उदाहरणवसेन. हेतुफलानं सब्भावतोति वुत्तत्ता हेतुफलानि दस्सेति हननमिच्चादिना. एवं हेतुफलसब्भावतो सब्बकाले ¶ च विधानतो एत्थ वत्तमानेपि पप्पोतीति भावो. सो च हेतुहेतुमन्तभावो च.
९. पञ्हे
पच्छिमं पच्छिमं पदन्तिआदीसु पञ्होति पुरिमं पदं, सम्पुच्छनाति पच्छिमं पदन्तिआदिना दट्ठब्बं. समेच्च अञ्ञमञ्ञं पुच्छना सम्पुच्छना, याचनं देही त्यादिना याचनमत्थं, इट्ठस्सासम्पत्तस्सात्थनमिट्ठासिंसनं. पत्तकालवसेन च विसयभेदेन भिन्नाय पीति योजेत्वा अत्थो दट्ठब्बो. पत्तकालं दस्सेति निमित्तभूतस्सातिआदिना. निमित्तभूतस्साति तंतंकिच्चसम्पज्जने कारणभूतस्स. विधि नाम दिट्ठधम्मिकसम्परायिक निमन्तणामन्तणाज्झेसनपेसनानि. एत्थ च अनुञ्ञापत्तकालेसु च पञ्चमी विहिता परेहि, दिट्ठधम्मिकादीसु पञ्चसु सत्तमी. इध पन ते द्वेपि विधिविसेसायेवाति विधिम्हि अन्तोकरित्वा एय्यादिं विधातुं यं वुत्तं वुत्तिकारेन, तदिदानि वत्तुकामो आह- ‘अनुञ्ञापत्तकालेसुपि’च्चादि. विधिप्पतीतिमेव पकासेति ‘एवं करेय्यासी’’तिच्चादिना. अनुजानन्तोपि दीपेन्तोपि किरियासु ब्यापारेतियेवाति ब्यापारणम्पतीतितोति योजेत्वा अत्थो वेदितब्बो.
पेसनेपि केसञ्चि ब्याकरणञ्ञूनं सत्तमीविधिच्छितोतिवुत्तिकारेन यं वुत्तं, तं दानि वत्तुमाह- ‘पेसने पि’च्चादि. समूलतन्ति केसञ्चि सद्दिकानं सत्तमीविधिविधानमूलेन समूलतं. ‘‘अनुमतिपरिकप्पत्थेसु सत्तमी’’ति (३-१-११) कच्चानसुत्तं. कत्तुमिच्छतो परस्स अनुजाननं अनुमति, परिकप्पनं सल्लक्खणं निरूपनं परिकप्पो हेतुफलकिरिया सम्भवो च, तस्मिं अनुमत्यत्थे च परिकप्पत्थे च सत्तमीविभत्ति होतीति अत्थो. अत्थग्गहणेन विधिनिमन्तणामन्तणाज्झेसन पत्थनापत्तकालेसु च.
१०. तु अन्तु
उदाहटाति गच्छतु गच्छन्तुआदिना उदाहटा. ददातूति याचने.
११. सत्य
अरहत्थे चायमेव पयोगो, तेन भवं खलु रज्जं करेय्य भवं अरहोति योजेत्वा दट्ठब्बो.
१२. सम्भा
योग्गताज्झवसानन्तीमस्सात्थपदं ¶ , सत्तिसद्दहनन्ति सामत्थियस्स सद्दहनन्ति अत्थो. पयोगानुसारितं दीपेती सम्बन्धो. गम्ममानेति सम्भावेमिच्चादिना भ्वादिधातूहि अवुच्चमानेपि गम्यमाने. उदाहटं ‘अपिपब्बतं सिरसा भिन्देय्या’ति. महाबलताय हत्थिहनने अलमत्थविसये सम्भावने सत्यपि अलं सद्दो-त्रालमत्थो युत्तोति न भवन्तेत्यादयो हनिस्सति. धातुनाति एत्थ धातुग्गहणेन भ्वादयो गय्हन्ते तत्थ धातुसद्दस्स रुळ्हत्ता पुब्बाचरियसञ्ञाय वा. उदाहटन्ति भुञ्जेय्य भवं त्यादिना.
१३. मायो
सूति मासूति एत्थ सुसद्दो. एत्थ इमस्मिं उदाहरणे. निवत्तेति मासद्दोति सेसो. आरद्धन्ति इमिना वत्तमानं वनगमनं दस्सेति. अन्तोभूतण्यत्थाति णिप्पच्चयाभावेपि अत्तनि अन्तोभूतण्यत्थ धातुतो. ईआदीनं आआदीनञ्च सककालोनाम भूतो कालो. धातुसम्बन्धो विसेसनविसेस्सभावो, तेनाह- ‘धात्वत्थ सम्बन्धे विसेसन विसेस्सभावलक्खणे’ति. सब्बत्थाख्यात वाच्चोत्थो विसेस्सो स्याद्यन्तवाच्चो विसेसनं.
इट्ठोति परेसमिट्ठो. जाननत्थवसेन गमनत्थत्ताति ‘‘गमनत्था कम्मका’’ति (५-५९) सुत्ते गमनत्थसद्देन ‘ये गत्यत्था ते बुद्ध्यत्था’ति जाननत्थोपि गहितोति एवं गहितजाननत्थवसेन गमनत्थत्ताति अत्थो. अभिमतानि पाणिनियानं. तथा सद्दस्सत्थमाह- ‘अनन्तरेन गतत्थ’(न्ति अन)न्तरे वुत्तेन करणभूतेनाति अत्थो. अभिमतोति पाणिनियानमेव इधाधिप्पेतसमुच्चयं वत्तुमाह- ‘समुच्चयो’इच्चादि. अथात्र कथमनेकासं किरियानं चीय मानता यावता एकावाटनकिरियाज्झयनकिरिया चेत्यासङ्कियाह- ‘साधनभेदने’च्चादि. मठादिसाधनानम्भेदेनाटन किरियायपि भेदोति अत्थो. तक्किरियाप्पधानस्साति सा लवनकिरिया पधानमस्स कत्तुनो. यो- यमञ्ञेपि नियोजेन्तो विय किरियं करोति सो ना-ञ्ञकिरियापधाने युत्तो, तक्किरियाप्पधानेयेवेति.
१४. पुब्ब
महावाक्यरूपत्ता ¶ पकरणस्स तदपेक्खाय वाक्येकदेसत्तं ‘‘वत्तमाने तिअन्ति, भविस्सति’’च्चादीनं वाक्यानन्ति आह ‘वाक्येकदेसेही’ति. अतोयेवमाह-वाक्यावयवोपरो-धुना करीयते’ति. विधिवाक्यत्तमस्स दस्सेत्वा नियमवाक्यत्तं दानि दस्सेतुं ‘अथवा नियमत्थमिदन्त्यादीन’न्त्याह. नियमसुत्तत्तमेव फुटयति ‘तेहि’च्चादिना. तेहि तेहि सुत्तेहीति ‘‘वत्तमाने ति अन्ति’’च्चादीहि तेहि तेहि सुत्तेहि. इमिनाति ‘‘पुब्बपरा’’दिना इमिना सुत्तेन. ननु तुम्हाम्हसेसेसूति एत्तके वुच्चमाने ‘तुम्हाम्हसद्दवचनीयेसु तदञ्ञसद्दवचनीयेसु च कारकेसू’ति अयं विसेसो कुतो गम्यते येनेवं विवटंत्याह- ‘कत्तुकम्मे’च्चादि. कत्तादीसु विधानञ्च वक्खति.
कत्तुकम्मानमेवाति इमिना भावं ब्यवच्छिन्दति. तथा च वक्खति- ‘तुम्हाम्हसद्दवचनीयत्ताभावा’ति. असत्वभूतायेच्चादिकमेकवचन सम्भवे कारणं, तुम्हाम्हेच्चादिकन्तु पठमपुरिससम्भवे. तुम्हाम्हसेसेसु होन्ता मज्झिमुत्तमपठमा कथं भावादीसु विञ्ञायन्ति कथञ्च तुम्हाम्हादिसद्दवचनीयस्स कारकत्थस्साख्यातेन तत्थ विहितेन सञ्ञाविभत्ता तुम्हाम्हादिसद्दप्पयोगाभावोच्चासङ्किय यं वुत्तं वुत्तियं तंदानि विवरन्तेन ‘यदि भावादीसु मानादयो न विधीयन्ते तदामानादीसु परेसु भावादीसु क्यलादीनं विधानमेव नोपपज्जती’ति इमिना सामत्थियेन तुम्हादीसु कारकेसु मज्झिमादीनं भावो विञ्ञायति तेनेव तुम्हादिकारकत्थस्स तत्थ विहितेनाख्यातेन सञ्ञापितत्ता तुम्हादिसद्दप्पयोगो नाम न होतीति दस्सेतुं ‘तुम्हादिस्वि’च्चादिकमारद्धं. यज्जेवं तुम्हादिसद्दप्पयोगोयेव न सिया च्चाह- ‘यज्जेव मिच्चादि. परिहारमाह- ‘ससद्देना’ति. तुम्हादिसद्देन. ब्राह्मणाइच्चनेनाभिहितमेव बहुत्तं बहवोति वचनेनानुज्जते. वचनाभावे कथं तुल्याधिकरणत्तंत्याह- ‘अनुज्जमानस्सि’च्चादि. अनुज्जमानस्सातिअनुवदितब्बस्स गच्छतिच्चादिना निद्दिट्ठस्स कत्तुनो.
अनुवादेनाति ¶ (तुम्हादि) अनुवादेन. ‘‘नामम्हि पयुज्जमानेपि तुल्याधिकरणे पठमो’’ति (३-१-५) कच्चानवचनं, तेनाह- ‘तेनेवि’च्चादि. असमानाधिकरणत्ता हि ‘तयापच्चते’च्चादो न भवति. तथाहि तयेच्चेतं कत्तुवाची पच्चतेच्चेतं कम्मवाची कम्मे आख्यातप्पच्चय विधानतो.
‘एहि मञ्ञे रथेन गमिस्ससी’ति पाणिनियातिमतनिप्फादनक्कमो (निरस्स) ते ‘परिहासे’च्चादिना. मञ्ञतिस्स पयोगेति उपपदवसेन मनधातुस्स पयोगे. धातुम्हाति गमिआदितो. उत्तम पुरिसेकवचने पत्तेति गमिस्सामीति पत्ते. मज्झिमोभिमतोति गमिस्ससीत्यभिमतो. मज्झिमे पत्तेति मञ्ञसेति पत्ते, उत्तमेकवचन मिट्ठन्ति मञ्ञेतिट्ठं. इदं वुत्तं होति ‘‘मञ्ञसे त्वं रथेन गमिस्सामीति वत्तब्बे मञ्ञे त्वं रथेन गमिस्ससीति भवतीति (वुत्त’’न्ति). एहि मञ्ञेच्चादि न किञ्चि वुत्तं वुत्तियं. यथासविसयेवमज्झिमुत्तमा सम्पज्जन्ति, तथासम्बन्धमुपदस्सयमाह- ‘एवमेत्थाभिसम्बन्धो’च्चादि. पराभिमतं सम्बन्धं कुरुमानो आह- ‘नत्वेव’मिच्चादि. अथोच्चतेच्चादिना पराधिप्पायमाह- ‘यदे’च्चादि.
यदेवमभिसम्बन्धोति ‘मञ्ञसे त्वं रथेन गच्छामी’ति यदा एवमभिसम्बन्धो करीयतीत्यत्थो. सो चेवमनुगतोति ‘मञ्ञे अहं त्वं रथेन गच्छसि’च्चेवं सो च पयोगो अनुगतोत्यत्थो. पकारन्तरकप्पनायाति ‘मञ्ञसे त्वं रथेन गच्छामी’ति अन्तरकप्पनाय.
१५. आई
तेनचाति समासितत्तेन च,स्सत्यादीनमग्गहणन्ति यदि तेसं गहणं सिया आईस्सादीसूति न समासेन वदेय्य.
१७. भूस्स
कताकतप्पसङ्गीयो विधि सो निच्चो-निच्चा बलवाति पठमं वुक भवतीति दस्सेतुमाह- ‘कताकतप्पसङ्गित्ता’च्चादि.
१८. पुब्ब
अआद्यपेक्खेति अआदीसूति अनुवत्तअआद्यपेक्खे.
२३. कर
ननु च ‘सोस्सा’ति कस्मा वुत्तं ‘‘क्वचि विकरणान ‘‘मिच्चेव (५-१६१) लोपो ¶ सियाति ‘करस्स कु’न्ति वत्तब्बन्ति चोदनमनसि निधायाह- ‘क्वचि विकरणानं त्यादि. अञ्ञत्रपयोगानुसरणा पयोगानुसरणं विना ओलोपो विञ्ञातुं न सक्काति सम्बन्धो.
२५. हास्स
कारियं आहङ्सङ्खातमस्स अत्थीति कारियी, तेन अपरो कारियी हञ्ञति हिंसीयतीति अत्थो.
सहोस्सेहीति करस्स ओकारेन स्सेन च सह हास्स स्सेन सहाति अत्थो. अथ कथं ओस्सेहि सहेव वुत्ता देसोतिविञ्ञायतीच्चासङ्कियाह- ‘सहवचनसामत्थिया’ति. सह सद्दस्स सहत्थ(स्स च) सोस्स स्सेनाति कथनसामत्थियाति अत्थो. अधिप्पायं विवरति ‘एवं मञ्ञते’च्चादिना. एवं मञ्ञते- ओस्सान मनादेसित्ते इच्चादिना पाठेन भवितब्बमिव लक्खीयते… तेनेव पाठेनसहवचनसामत्थियस्स पतीतिसब्भावतो. न तु ‘एवंमञ्ञतेओस्सानमन्तादेसत्ते हास्सचाति वचनमनत्थकं सिया हा तो चेत्वेव वदेत्य ओस्सानमनादेसित्ते’च्चादिना पाठेन… ओस्सानमन्तादेसप्पसङ्गस्सेवाभावतो. नहेत्थादेसादेसि सम्बन्धछट्ठी अत्थि… सोस्साति विसेसनछट्ठियाप्पधानाय स्सेनाति सहत्थे ततियाय च निद्दिट्ठत्ता. उभयत्थाति स्सत्यादीसुस्सादीसु च.
२८. आई
पुब्बसरलोपोति विकरणलोपो आकारादेसे च द्वीसु वारेसु पुब्बसरलोपो.
२९. गमि
अगाति ईम्हि ललोपो, आकारादेसे च पुब्बसरलोपो.
३०. डंस
अगञ्छा अगच्छीति निग्गहीतागमेन.
३२. णाना
उज्झितानुबन्धानन्ति परिच्चत्तानुबन्धानं.
३३. आई ऊ
सुत्ते ¶ आति इमिना उभयत्थ पठमपुरिसेकवचनं गहितन्ति आह- ‘आ’तिआदि.
३४. कुस
अभिरूहीति ‘‘ब्यञ्जने दीघरस्सा’’ति (१-३३) दीघो.
३५. आ ई स्स
परोक्खापरनामधेय्यानन्ति परोक्खातिअञ्ञनामानं.
३८. एय्या
तेहेवाति हेट्ठा वुत्तसुत्तद्वयेहेव, सहचरितञायेनाति ‘‘भूते ई उं’’इच्चादो (६-४) परच्छक्के पठम पुरिसेकवचनआकारेन ‘‘अनज्जतने आञु’’इच्चादो (६-५) पुब्बच्छक्के पठमपुरिसेकवचन आकारेन च सहचरिताकारानमेव पच्चासत्तिया सहचरिता पत्तिवसेन पवत्तञायेन गहणन्ति अत्थो. गहितत्ता त्वादि सम्बन्धी गय्हतेति सम्बन्धो. निस्सयकरणं नाम ब्यत्तिवसेनेव, न सामञ्ञवसेनाति आह ‘एतेना’तिआदि.
४०. एओ
अन्तसरादिलोपो ‘‘रानुबन्धेन्तसरादिस्सा’’ति (४-१३२).
४२. ओस्स
आदेसानन्ति अआदीनमादेसानं.
४६. इंस्स
पुब्बस्मिन्ति अकासिन्ति एत्थ.
५२. तस्स
क्रियत्थविहितानम्पि धातुविहितानम्पि अञ्ञेसं तब्बादीनं पच्चयानं न गहणन्ति सम्बन्धो.
५४. मिमा
अम्हीतिआदीनि वत्तमाने त्वादीसु वा मिमानमुदाहरणानि.
५७. हिमि
मुय्हामि ¶ मुह=वेचित्ते ‘‘दिवादीहि यक’’ (५-२१).
६१. ञास्स
जानाति ‘‘ञास्स ने जा’’ (५-१२०)
६७. हना
छ च खा च छ खा.
७०. कयि
इमिना कता कयिराति अज्झाहरितब्बं.
७१. टा
एय्युमादीनं एय्यस्साति वुत्तत्ता उपादिवज्जितस्साति विञ्ञायति.
७४. गुरु
ओकारो गुरुति संयोगपुब्बत्ता वुत्तं.
७६. ओवि
विकरणसद्दस्स अञ्ञथापि ब्यवच्छेदकत्तसम्भवे इधाधिप्पेतं ब्यवच्छेदकत्तम्पटिपादेतुमाह- ‘यदिपि’च्चादि.
७८. एय्या
अञ्ञत्रापीति भवेय्यामुभवेय्यामइच्चत्रापि.
इति मोग्गल्लानपञ्चिकाटीकायं सारत्थविलासिनियं
छट्ठकण्डवण्णना निट्ठिता.
निट्ठिता च सब्बथा सारत्थविलासिनी टीकेति.
निगम
सब्बदा ¶ सुभदायित्ता, सत्तानन्तनिसेविते;
पसत्थे-न्वत्थसञ्ञाय, पञ्ञाते सुभसञ्ञिते.
चागविक्कमपञ्ञानुद्दयादिगुणसालिना;
सुभसेनाधिनाथेन, कारिते वसता सता.
पटिसल्लानसारुप्पे, विहारे साधुगोचरे;
मनोनुकूले योगीनं, वरे विक्कमसुन्दरे.
थेरेन रचिता सायं, सासनुज्जोतनत्थिना;
टीका गुरुपदम्भोज, रजोमत्थकसेविना.
५. बहुस्सुतानं विञ्ञूनं, परमत्थावगाहिनं.
पवत्ततु चिरं चेतो, रञ्जयन्ती निरन्तरं.
येसं न सञ्चिता पञ्ञा, नेकसत्तन्तरोचिता;
सम्मोहब्भहतावेते, नावबुज्झन्ति किञ्चिपि.
किन्तेहि पादसुस्सूसा, येसं नत्थि गुरूनिह;
ये तप्पादरजोकिण्णा, तेव साधूविवेकिनो.
पुञ्ञेन सत्थरचनाजनितेन तेन,
सम्बुद्धसासनवरोदयकारणेन;
लोकामिसेसुपि किलेसमला अलग्गो,
सम्बुद्धसासनवरोदयमाचरेय्यं.
ये-नन्ततन्तरतनाकरमन्थनेन,
मन्थाच लोल्लसितञाणवरेन लद्धा;
सारामथाति सुखिता सुखयन्ति चञ्ञे,
तेमे जयन्ति गुरवा गुरवो गुणेहि.
टीकायो विनसादिनं विरचयी यो कण्ठभूसापरो,
विञ्ञूनं जिनसासनामलमतीसो-कासि चानाकुलं;
सन्तोसक्कमनोमनोमकमनो सब्भावनीयो महा,
सामी मे गुरुपुङ्गवो विजयते सारीसुतो-यं भुवि.
राजा ¶ विक्कमबाहु बाहितरिपू तात्वस्स [भातास्स] लोकिस्सरो,
सम्मित्तानिहनो तिसीहळपती योयं महाविक्कमो;
निब्भीतो [तिसूरो] विजयादिबाहु विजयी सो आसि लङ्किस्सरो,
तं निस्साय फलं चिराय फलतञ्चेतं सतं सन्ततं.
सिद्धि रत्थु
अग्गम्मोतिवंसेन, अभयारामसामिना;
पञ्चिकावण्णनाभूता, सा सारत्थविलासिनी.
म्रम्मक्खरमारोपेत्वा, विसोधेत्वा यथाबलं;
सकियब्यवहारेन, तिथीवसु करिन्दुना.
युत्ते वस्से लङ्कादीपा, सरट्ठमाहता पुन;
भास्सप्पदीपकातन्त, कासिकापञ्चिकादिहि.
संसन्दित्वा विचारेत्वा, वाचेत्वाच पुनप्पुनं;
ऊनाधिकादि दोसानि, अपनेत्वा सिनेसिने.
सुद्धट्ठके च वस्सेसा, पापिता पकतिट्ठितिं;
सुद्धासुद्धंव दस्सेन्ती, सोधेतु पाठसुद्धिया.