📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

पयोगसिद्धिपाळि

१. सञ्ञादिकण्ड

सिद्ध-म्बत्थुं सम्मा वन्दे

गन्थारम्भकथा

सिद्ध+मिट्ठददं बुद्धं, धम्मं मणिंव स्वत्थदं;

सङ्घञ्च सादरं नत्वा, पयोगसिद्धि वुच्चते.

पभावो मोग्गल्लानस्स, ब्याकरणे च पेटके;

निस्सेसेव कब्बातित्तो, अहो अच्छरियो वत.

वुत्तञ्हि पुब्बसीहळाचरिय+पाचरियेहि –

या सत्ति पाणिने या च, चन्द्र+कात्यायनादिसु;

सा+यं मुत्तिमती मञ्ञे, मोग्गल्लायनरूपिनी-ति.

सुत्तं वुत्ति च तेनेव, कता एकेन पञ्चिका;

तस्मा+स्स सत्थ+मञ्ञेहि, सुपसट्ठं+तिसुन्दरं.

तम्हि च दुब्बिधं ञेय्यं, सुत्तं कम्मत्थभेदतो;

तेस्वा+दि मीतिसद्देन, दुतियं तिप्पकारतो.

सुविसदं पकासेत्वा, सुबोध+माकुमारकं;

ब्यापिकावळिया कस्सं, तं सुणाथ समाहिताति.

१. अआदयो तितालीस वण्णा

अकारादयो निग्गहीतन्ता तेचत्तालीसक्खरा वण्णा नाम होन्ति. तं यथा अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ, क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र लव स ह ळ अं. तेन क्वत्थो ‘‘ए ओन+म वण्णे’’ति. तितालीसाति वचनं कत्थचि वण्णलोपं ञापेति, तेन ‘‘पटिसङ्खा योनिसो’’तिआदि सिद्धं.

अकारो आदि मरियादभूतो येसं ते अआदयो. तयो च चत्तालीस चेति तितालीस, इमिना निपातनेन वा चतभागलोपो. वण्णीयति अत्थो एतेहीति वण्णा.

एत्था+ह – ‘‘कस्मा आचरियकच्चायनादीहि विय एकचत्तालीसक्खरान+मक्खरसञ्ञ+मकत्वा तितालीसक्खरानं वण्णसञ्ञा कता’’ति. वुच्चते –

सा मागधी मूलभासा, नरा याया+दिकप्पिका;

ब्रह्मानो चा-सुतालापा, सम्बुद्धा चापि भासरेति –

वचनतो मागधिकानं एत्थ, सेय्यो, ओट्ठो, सोत्थि-त्यादीसुपि असेसब्यापिकानं तितालीसक्खरानंव उजुकान्वत्थप्पक्खरगुणिका, नेव पन ‘रुक्खा वनं’त्यादो विय अवयवे समुदायवोहारो, ‘समुद्दो मया दिट्ठो’त्यादो विय च समुदाये अवयववोहारोति दस्सेतुं पच्चेकं वण्णसञ्ञा कताति.

‘‘सक्कच्चसवनं बुद्धसासनसम्पत्ती’’ति ‘‘सिथिलधनितादि अक्खरविपत्तियञ्हि अत्थस्स दुन्नयता होती’’ति च यस्मा वुत्तं.

तस्मा अक्खरकोसल्लं, सम्पादेय्य विचक्खणो;

उपट्ठहं गरुं सम्मा, उट्ठानादीहि पञ्चहि.

तत्थ अकारादीन+मनुक्कमो पने+स ठानादिक्कमसन्निस्सितो. तथा हि ठान+करण+पयतनेहि वण्णा जायन्ति. तत्थ छ ठानानि कण्ठ+तालु+मुद्ध+दन्त+ओट्ठ+नासिकावसेन.

तत्थ अवण्ण+कवग्ग+हानं कण्ठो ठानं, इवण्ण+चवग्ग+यानं तालु, टवग्ग+र+ळानं मुद्धा, तवग्ग+ल+सानं दन्ता, उवण्ण+पवग्गानं ओट्ठो, ए वण्णस्स कण्ठतालू, ओ वण्णस्स कण्ठो+ट्ठा, वकारस्स दन्तो+ट्ठा, निग्गहीतस्स नासिका, ङ, ञ्ञ, ण, न, मानं सकठानं नासिका च. एत्थ च –

हकारो पञ्चमेहेव, अन्तट्ठाहि च संयुतो;

ओरसो इति विञ्ञेय्यो, कण्ठजो तदसंयुतो.

यथा अवङ्होति (अवङ होति., तञ्हि, तण्हा, पुब्बन्हो, अम्हे, गुय्हं, गारय्हा, आरुल्हो, बह्वक्खरन्ति.

करणं –

जिव्हामज्झं तालुजानं,

जिव्होपग्गं मुद्धजानं,

जिव्हग्गं दन्तजानं से-

सा सकठानकरणा.

वण्णानं उच्चारणुस्साहो पयतनं, तं किं – संवुतादिकरणविसेसो, संवुतत्त+मकारस्स, विवटत्तं सेससरानं सकार+हकारानञ्च, फुट्ठत्तं वग्गानं, ईसंफुट्ठत्तं य+र+ल+वानं.

एवं ठान+करण+पयतन+सुति कालभिन्नेसु अक्खरेसु सरा निस्सया, इतरे निस्सिता. तत्थ –

निस्सया+दो सरा वुत्ता, निस्सिता ब्यञ्जना ततो;

वग्गे+कजा बहुत्ता+दो, ततो ठान+लहुक्कमा.

‘‘अआदयो’’ति वत्तते याव ‘‘बिन्दु निग्गहीत’’न्ति. तञ्च खो ‘‘अत्थवसा विभत्तिविपरिणामो’’ति सत्तम्यन्त+मभिसम्बन्धीयते, ‘‘वण्णा’’ति वत्तते –

२. दसा+दो सरा

अआदीस्वा+दिम्हि निद्दिट्ठा ओदन्ता दस वण्णा सरा नाम होन्ति. यथा अ आ, इ ई, उ ऊ, ए ऐ, ओ औ. सरन्ति=सप्पधानभावेन पवत्तन्ति, ब्यञ्जने वा सारेन्तीति सरा.

‘‘दसा+दो सरा’’ति वत्तते.

३. द्वे द्वे सवण्णा

अआदीस्वा+दिमेसु दससु द्वे द्वे सवण्णा नाम होन्ति यथाक्कमं. यथा अ आइति, इ ईइति, उ ऊ इति, ए एइति, ओ, ओइति. समाना सदिसा वण्णा सवण्णा, समानत्तञ्च ठानतो. ‘‘द्वे द्वे’’ति वत्तते वक्खमानेसु द्वीसु.

४. पुब्बो रस्सो

तेस्वेव दससु ये द्वे द्वे सवण्णा, तेसु यो यो पुब्बो, सो सो रस्ससञ्ञो होति. यथा अ इ उ ए ओ. तेसु ‘संयोगतो पुब्बाव दिस्सन्ति द्वे पनन्तिमा’त दस्सेतुं तत्थ साधुत्ता तेसम्पि इध सङ्गहो, यथा एत्थ सेय्यो ओट्ठो सोत्थि. रस्सकालयोगा तब्बन्तताय वा रस्सा. रस्सकालो नाम अच्छरासङ्घातो अक्खिनिम्मिलनसङ्खातो वा कालो, तेन एकमत्तो रस्सो, द्विमत्तो दीघो, अड्ढमत्तो ब्यञ्जनो. छन्दसि दियड्ढमत्तम्पि रस्सन्ति गण्हन्ति आचरिया.

५. परो दीघो

अआदीस्वा+दिभूतेसु दससु ये द्वे द्वे सवण्णा, तेसु यो यो परो, सो सो दीघसञ्ञो होति. तं यथा आ ई ऊ ए ओ. दीघकालयोगा तब्बन्तताय वा दीघा.

६. कादयो ब्यञ्जना

अआदीसु कादयो निग्गहीतपरियन्ता तेत्तिंस ब्यञ्जना नाम होन्ति. यथा क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म, य र लव स ह ळ अं इति. ब्यञ्जीयति अत्थो एतेहीति ब्यञ्जना. ककारादीस्व+कारो उच्चारणत्थो.

‘‘कादयो’’ति वत्तते.

७. पञ्चपञ्चका वग्गा

अआदीसु ककारादयो मकारन्ता पञ्चपञ्चका वग्गा नाम होन्ति. यथा क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म इति. पञ्च पञ्च परिमाण+मेसं पञ्चपञ्चका. वज्जेन्ति यकारादयोति वग्गा. ते पन पठमक्खरवसेन कवग्ग+चवग्गादिवोहारं गता कुसलत्तिकादयो विय.

८. बिन्दु निग्गहीतं

अकारादीस्व+यं वण्णो बिन्दुमत्तो, सो निग्गहीतसञ्ञो होति. रस्ससरं निस्साय गहित+मुच्चारितं निग्गहीतं, करणं निग्गहेत्वा वा.

करणं निग्गहेत्वान, मुखेना+विवटेन यं;

वुच्चते निग्गहीतन्ति, वुत्तं बिन्दु सरानुगं.

बह्वक्खरसञ्ञाकरणं अन्वत्थसञ्ञत्थं, झ+लादयो तु रुळ्हीसञ्ञा.

वण्णा सरा सवण्णा च, रस्सा दीघा च ब्यञ्जना;

वग्गा च निग्गहीतन्ति, होति सञ्ञाविधिक्कमो.

(सञ्ञाविधानं.)

सन्धि वुच्चते –

लोक अग्गपुग्गलो, पञ्ञा इन्द्रियं, तीणि इमानि, नो हि एतं, भिक्खुनी ओवादो, मातु उपट्ठानं, समेतु आयस्मा, अभिभू आयतनं, धनं मे अत्थि, सब्बे एव, तयो अस्सु धम्मा, असन्तो एत्थ न दिस्सन्ति इती+ध सरसञ्ञायं –

२६. सरो लोपो सरे

सरे सरो लोपनीयो होति. सरोति कारियीनिद्देसो, लोपोति कारियनिद्देसो. लोपो= अदस्सनं अनुच्चारणं , सरोति जात्येकवचनवसेन वुत्तं, सरेति ओपसिलेसिकाधारसत्तमी, ततो वण्ण काल ब्यवधाने कारियं न होति, त्व+मसि, कतमा चानन्द अनिच्चसञ्ञाति. एवं सब्बसन्धीसु.

विधीति वत्तते.

१४. सत्तमियं पुब्बस्स

थेरयट्ठिन्यायेन पवत्तते परिभासा दुब्बलविधिनो पतिट्ठाभावतो. सत्तमीनिद्देसे पुब्बस्सेव विधीति पुब्बसरलोपो. लोकग्गपुग्गलो, पञ्ञिन्द्रियं, तीणिमानि, नो हेतं, भिक्खुनोवादो, मातुपट्ठानं, समेतायस्मा, अभिभायतनं, धनंमत्थि, सब्बेव, तयस्सु धम्मा, असन्ते+त्थ न दिस्सन्ति. पुब्बस्स कारियविधाना सत्तमीनिद्दिट्ठस्स परता+व गम्यतेति परेति परवचनम्पि घटते.

यस्स इदानि, सञ्ञा इति, छाया इव, इति अपि, अस्समणी असि, चक्खु इन्द्रियं, अकतञ्ञू असि, आकासे इव, ते अपि, वन्दे अहं, सो अहं, चत्तारो इमे, वसलो इति, मोग्गल्लानो असि बीजको, कथा एव का, पातो एवाती+ध पुब्बस्सरलोपे सम्पत्ते ‘‘सरो लोपो सरे’’ त्वेव.

२७. परो क्वचि

सरम्हा परो सरो क्वचि लोपनीयो होति. यस्स दानि, सञ्ञाति, छायाव, इतिपि, अस्समणीसि, चक्खुन्द्रियं, अकतञ्ञूसि, आकासेव, तेपि, वन्देहं, सोहं, चत्तारोमे, वस- लोभि , मोग्गल्लानोसि बीजको, कथाव का, पातोव. क्वचीति किं, पञ्ञिन्द्रियं, पञ्चिन्द्रियानि, सत्तुत्तमो, एकूनवीसति, यस्सेते, सुगतोवादो, दिट्ठासवो, दिट्ठोघो, चक्खायतनं, तं कुतेत्थ लब्भा. ‘‘विवक्खातो सन्धयो भवन्ती’’ति ञाया वत्तिच्छापि इध सिज्झति. क्वचीत्य+धिकारो सब्बसन्धीसु, तेन नातिप्पसङ्गो. (लोपसन्धि).

सरो परो वेति च वत्तते.

तस्स इदं, वात ईरितं, न उपेति, वाम ऊरु, अति इव अञ्ञेहि, वि उदकं इतीध पुब्बस्सरलोपे –

२९. युवण्णान+मेओ लुत्ता

लुत्ता सरा परेसं इवण्णुवण्णानं ए+ओ होन्ति वा यथाक्कमं. यथासंख्यानुद्देसो समानानं.

२४. वण्णपरेन सवण्णोपि

वण्णसद्दो परो यस्मा, तेन सवण्णोपि गय्हति सयञ्च रूपंति ईऊनम्पि ए+ओ. सब्बत्थ रस्सस्स जातिनिद्देसे दीघस्सापि गहणत्थं इद+मारद्धं. तस्सेदं, वातेरितं, नोपेति, वामोरु, अतेवञ्ञेहि, वोदकं. इदञ्च पच्छिमोदाहरणद्वयं ‘‘अवण्णे लुत्ते एव ए+ओ होन्ती’’ति गाहस्स निसेधनत्थं. वात्वेव, तस्सिदं. कथं ‘‘पच्चोरस्मि’’न्ति, योगविभागा. पति उरस्मिन्ति विभज्ज ‘‘यवा सरे’’ति यकारे ‘‘तवग्गवरणा’’दिना चो, ‘‘वग्गलसेहि ते’’ति पुब्बरूपञ्च, ‘‘युवण्णान+मेओ’’ति (योगविभागा) उस्स ओ च. लुत्ताति किं, दस इमे धम्मा, यथा इदं, कुसलस्स उपसम्पदा. अतिप्पसङ्गबाधकस्स क्वचिसद्दस्सानुवत्तनतो न विकप्पविधि नियता, तेन उपेतो, अवेच्चाति एवमादीसु विकप्पो. तारकिता, यस्सिन्द्रियानि, महिद्धिको, सब्बीतियो, तेनुपसङ्कमि, लोकुत्तरोतिआदीसु विधि च न होति.

पटिसन्थारवुत्ति अस्स, सब्बवित्ति अनुभूयते, वि अञ्जनं, वि आकतो, दासी अहं, अहुवा पुरे, अनु अद्धमासं, अनु एति, सु आगतं, सु आकारो, दु आकारो, चक्खु आपाथं, बहु आबाधो, पातु अकासि, न तु एव, भू आपनलानिलं इती+ध ‘‘युवण्णानं’’ ‘‘वे’’ति च वत्तते,

३०. यवा सरे

सरे परे इवण्णुवण्णानं यकार+वकारा होन्ति वा यथाक्कमं. पटिसन्थारवुत्यस्स, सब्बवित्यनुभूयते, ब्यञ्जनं, ब्याकतो ‘‘ब्यञ्जने दीघरस्सा’’ति दीघे दास्याहं, अहापुरे, अन्वद्धमासं, अन्वेति, स्वागतं, स्वाकारो, द्वाकारो, चक्ख्वापाथं, बह्वाबाधो, पात्वाकासि, न त्वेव, भ्वापनलानिलं. वात्वेव, विआकतो, सागतं.

अधिगतो खो मे अयं धम्मो, पुत्तो ते अहं, ते अस्स पहीना पञ्च, ते अहं, ये अस्स, ते अज्ज, यावतको अस्स कायो, तावतको अस्स ब्यामो, को अत्थो, अथ खो अस्स, अहं खो अज्ज, सो अहं, सो अज्ज, सो एव, यतो अधिकरणं, सो अहं इती+ध ‘‘यवा सरे’’ ‘‘वे’’ति च वत्तते,

३०. एओनं

एओनं यकार+वकारा होन्ति वा सरे परे यथाक्कमं. ‘‘ब्यञ्जने दीघरस्सा’’ति दीघे अधिगतो खो म्यायं धम्मो, पुत्तो त्याहं, त्यास्स पहीना पञ्च, त्याहं, य्यस्स, त्यज्ज, यावतक्वस्स कायो, तावतक्वस्स ब्यामो, क्वत्थो, अथ ख्वस्स, अहं ख्वज्ज, स्वाहं, स्वज्ज, स्वेव, यत्वाधिकरणं, स्वाहं. वात्वेव, तेज्ज, सोहं. क्वचि त्वेव, धनमत्थि, पुत्तामत्थि, ते नागता, असन्तेत्थ, चत्तारो इमे.

गो एळकं, गो अस्सं, गो अजिनं इती+ध ‘‘सरे’’ति वत्तते.

३२. गोस्सा+वङ

सरे परे गोस्स अववादेसो होति. स च ‘‘टानुबन्धानेकवण्णा सब्बस्सा’’ति सब्बस्स पसङ्गे ‘अन्तस्सा’’ति वत्तते.

१८. ङ+नुबन्धो

ङ-कारो अनुबन्धो यस्स, सो अनेकवण्णोपि अन्तस्स होतीति ओकारस्सेव होति. ‘‘संकेतो+नवयवो+नुबन्धो’’ति वचना ङ-कारस्सा+प्पयोगो. उच्चारितानन्तरप्पधंसिनो हि अनुबन्धा, पयोजनं अनुबन्धोति संकेतो. गवेळकं, गवास्सं, गवाजिनं.

इति एवा+ती+ध –

३६. वी+तिस्से+वे वा

एवसद्दे परे इतिस्स वो होति वा. स च –

१७. छट्ठियन्तस्स

छट्ठीनिद्दिट्ठस्स यं कारियं, त+दन्तस्स विञ्ञेय्यन्ति इकारस्सा+देसो. आदेसिट्ठाने आदिस्सतीति आदेसो. इत्वेव. अञ्ञत्र यादेसो, ‘‘तवग्गवरणानं ये चवग्गबयञा’’ति तस्स चो, ‘‘वग्गलसेहि ते’’ति यस्स चकारो, इच्चेव. एवेति किं, इच्चाह. (आदेससन्धि).

ति अङ्गुलं,ति अङ्गिकं, भू आदयो, मिगी भन्ता उदिक्खतित्यादिसन्धयो वुच्चन्ते. ‘‘मयदा सरे’’ति वत्तते.

४५. वनतरगा चा+गमा

एते मयदा च आगमा होन्ति वा सरे क्वचि. आगमिनो अनियमेपि –

सरोयेवा+गमि होति, वनादिनन्तु ञापका;

अञ्ञथा हि पदादीनं, युकविधान+मनत्थकं.

एत्था+गमा अनियतागमीनमेव भवन्ति चे, यकारागमेनेव ‘‘निपज्ज’’न्ति सिद्धे ‘‘पदादीनं क्वची’’ति ब्यञ्जनस्स युका+गमो निरत्थकोति अधिप्पायो. तिवङ्गुलं, तिवङ्गिकं, भूवादयो, मिगी भन्ता वुदिक्खति, पवुच्चति, पागुञ्ञवुजुता. इतो नायति, चिनित्वा. यस्मातिह, तस्मातिह, अज्जतग्गे. निरन्तरं, निरालयो, निरिन्धनो, निरीहकं, निरुत्तरो, निरोजं, दुरतिक्कमो, दुरागतं, दुरुत्तरं, पातुरहोसि, पुनरागच्छेय्य, पुनरुत्तं, पुनरेव, पुनरेति, धीरत्थु, पातरासो, चतुरङ्गिकं, चतुरारक्खं, चतुरिद्धिपादपटिलाभो, चतुरोघनित्थरणत्थं, भत्तुरत्थे, वुत्तिरेसा, पथवीधातुरेवेसा , नक्खत्तराजारिव तारकानं, विज्जुरिवब्भकुटे, आरग्गेरिव सासपो, उसभोरिव, सब्भिरेव समासेथ. पुथगेव, रस्से पगेव. लहुमेस्सति, गुरुमेस्सति, इधमाहु, केन ते इध मिज्झति, भद्रो कसामिव, आकासे मभिपूजये, एकमेकस्स, येन मिधेकच्चे. भातियेव, होतियेव, यथायिदं, यथायेव, मायिदं, नयिदं, नयिध, छयिमानि, नवयिमे धम्मा, बोधियायेव, पथवीयेव धातु, तेसुयेव, तेयेव, सोयेव, पाटियेक्कं, वियञ्जनं, वियाकासि, परियन्तं, परियादानं, परियुट्ठानं, परियेसति, परियोसानं, नियायोगो. उदग्गो, उदयो, उदाहटं, उदितो, उदीरितं, उदेति, सकिदेव, किञ्चिदेव, केनचिदेव, किस्मिञ्चिदेव, कोचिदेव, सम्मदत्तो, सम्मदञ्ञा विमुत्तानं, सम्मदेव, यावदत्थं, यावदिच्छकं, यावदेव, तावदेव, पुनदेव, यदत्थं, यदन्तरं, तदन्तरं, तदङ्गविमुत्ति, एतदत्थं, अत्तदत्थं, तदत्थं, सदत्थपसुतो सिया, अञ्ञदत्थु, मनसादञ्ञा विमुत्तानं, बहुदेव रत्ति. वात्वेव, अत्तअत्थं, द्वाधिट्ठितं, पातुअहोसि. ववत्थितविभासत्ता वाधिकारस्स ब्यञ्जनतोपि, भिक्खुनीनं वुट्ठापेय्य, चिरं नायति, तंयेव.

छ अभिञ्ञा, छ अङ्गं, छ असीति, छ अंसा, छ आयतनं इती+ध ‘‘वा सरे’’ ‘‘आगमो’’ति च वत्तते.

४९. छा ळो

छसद्दा परस्स सरस्स ळकारो आगमो होति वा. छाति अनुकरणत्ता एकवचनं. छळभिञ्ञा, छळङ्गं, छळसीति, छळंसा, छळायतनं. वात्वेव, छअभिञ्ञा. (आगमसन्धि).

लोपो अदस्सनं, ठानिं, य+मामद्दिय दिस्सति;

आदेसो नाम सो या तु, असन्तुप्पत्ति आगमो.

सरसन्धि.

कञ्ञा इव, कञ्ञाव इच्चादि सरसन्धिनिसेधो वुच्चति, पसङ्गपुब्बको हि पटिसेधो. पुब्बसरानं लोपे सम्पत्ते ‘‘सरो’’ ‘‘वे’’ति च वत्तते.

२८. न द्वे वा

पुब्बपरस्सरा द्वेपि वा क्वचि न लुप्यन्ते. कञ्ञा इव, कञ्ञेव, कञ्ञाव.

सारिपुत्त इधेकच्चो, एहि सिवक उट्ठेहि, आयस्मा आनन्दो, गाथा अभासि, देवा आभस्सरा यथा, तेविज्जा इद्धिपत्ता च, भगवा उट्ठायासना, भगवा एत+दवोच, अभिवादेत्वा एकमन्तं अट्ठासि, गन्त्वा ओलोकेन्तो, भूतवादी अत्थवादी, यं इत्थी अरहं अस्स, सामावती आह, पापकारी उभयत्थ तप्पति, नदी ओत्थरति, ये ते भिक्खू अप्पिच्छा, भिक्खू आमन्तेसि, भिक्खू उज्झायिंसु, भिक्खू एव+माहंसु, इमस्मिं गामे आरक्खका, सब्बे इमे, कतमे एकादस, गम्भीरे ओदकन्तिके, अप्पमादो अमतं पदं, सङ्घो आगच्छतु, को इमं पथविं विचेस्सति, आलोको उदपादि, एको एकाय, चत्तारो ओघा, अरे अहम्पि, सचे इमस्स कायस्स, नो अतिक्कमो, अहो अच्छरियो, अथो अन्तो च, अथ खो आयस्मा, अथो ओट्ठव+चित्तका, ततो आ- मन्तयि सत्थाति एवमादयो इध कालब्यवधानेनेव सिज्झन्ति. क्वचीति किं, आगता+त्थ, आगता+म्हा, कतम+स्स वारो, अप्पस्सुता+यं पुरिसो, चमरी+व, सब्बे+व, स्वे+व, एसे+व नयो, परिसुद्धे+त्था+यस्मन्तो, ने+त्थ, कुते+त्थ लब्भा, सचे+स ब्राह्मण, तथू+पमं, यथा+ह, जीव्हा+यतनं, अविज्जो+घो, इत्थिन्द्रियं, अभिभा+यतनं, भयतू+पट्ठानं, सद्धी+ध वित्तं पुरिसस्स सेट्ठं. (सरसन्धिनिसेधो)

तत्र अभिरति, तत्र अयं, बुद्ध अनुस्सति, स अत्थिका, सञ्ञावा अस्स, तदा अहं, यानि इध भूतानि, गच्छामि इति, अति इतो, किकी इव, बहु उपकारं, मधु उदकं, सु उपधारितं, सोपि अयं, इदानि अहं, सचे अयं, अप्पस्सुतो अयं, इतर इतरेन, सद्धा इध वित्तं, कम्म उपनिस्सयो, तथा उपमं, रत्ति उपरतो, वि उपसमो, लोकस्स इति, देव इति, वि अतिपतन्ति, वि अतिनामेन्ति, सङ्घाटि अपि, जीवितहेतु अपि, विज्जु इव, किंसु इध वित्तं, साधु इति, ते अस्स पहीना, सो अस्स, मधुवा मञ्ञति बालो, एवं गामे मुनि चरे, खन्ति परमं तपो तितिक्खा, न मंकु भविस्सामि, सु अक्खातो, यो अहं, सो अहं, कामतो जायति सोको, कामतो जायति भयं, सक्को उजु च सुहुजुच, अनुपघातो, दुरक्खं, दुरमं, दुभरता. यिट्ठं वा हुतं वा लोके, यदि वा सावके, पुग्गला धम्मदसा ते, भोवादी नाम सो होति, यथाभावी गुणेन सो, यथा इदं, सम्मा दक्खातो, परा कमो, तण्हा क्खयो, झानस्स लाभी अम्हि, थुल्लच्चयो इती+ध –

३३. ब्यञ्जने दीघरस्सा

रस्स+दीघानं क्वचि दीघ+रस्सा होन्ति ब्यञ्जने. तत्राभिरति, तत्रायं, बुद्धानुस्सति, सात्थिका, सञ्ञावा+स्स, तदाहं, यानी+ध भूतानि, गच्छामीति, अतीतो, किकीव, बहूपकारं, मधूदकं, सूपधारितं, सोपायं, इदानाहं, सचायं, अप्पस्सुतायं, इतरीतरेन, सद्धीध वित्तं, कम्मूपनिस्सयो, तथूपमं, रत्तूपरतो, वूपसमो, लोकस्साति, देवाति, वीतिपतन्ति, वीतिनामेन्ति, सङ्घाटीपि, जीवितहेतूपि, विज्जूव, किंसूध वित्तं, साधूति, त्यास्स पहीना, स्वास्स, मधुवा मञ्ञती बालो, एवं गामे मुनी चरे, खन्ती परमं तपो तितिक्खा, न मंकू भविस्सामि, स्वाक्खातो, य्वाहं, स्वाहं, कामतो जायती सोको, कामतो जायती भयं, सक्को उजू च सुहुजू च, अनूपघातो, दूरक्खं, दूरमं, दूभरता. यिट्ठंव हुतंव लोके, यदिव सावके, पुग्गल धम्मदसा ते, भोवादि नाम सो होति, यथाभावि गुणेन सो, यथयिदं, सम्मदक्खातो, परक्कमो, तण्हक्खयो, झानस्स लाभिम्हि, वसिम्हि, थुल्लच्चयो. क्वचीति किं, त्यज्ज, स्वस्स, पतिलियतीति दीघनिसेधो, मायिदं, मनसादञ्ञा विमुत्तानं, यथाक्कमं, आरक्खातीतं, दीयति, सूयतीति रस्सकारियनिसेधो. कथं यानिव अन्तलिक्खेति, ‘‘दीघरस्सा’’ति योगविभागा. (दीघ+रस्ससन्धि).

ब्यञ्जनेति वत्तते.

३४. सरम्हा द्वे

सरम्हा परस्स ब्यञ्जनस्स क्वचि द्वे रूपानि होन्ति. एत्थ च आवुत्तिद्विवचनं ठानेद्विवचनन्ति द्वीसु ठानेद्विवचनं वेदितब्बं.

तानि च प+पति+पटि+कम+कुस+कुध+की+गह+जुत+ञा+सि+ सु+सू+सम्भू+सर+ससादीनमादिब्यञ्जनानञ्च होति. इध पमादो=इधप्पमादो, एवं अप्पमादो, विप्पयुत्तो, सुप्पसन्नो, सम्मा पधानं=सम्मप्पधानं रस्सत्तं. अप्पतिवत्तियो, अधिप्पतिपच्चयो, सुप्पतिट्ठितो,. अप्पटिपुग्गलो, विप्पटिसारो, सुप्पटिपत्ति. पक्कमो, पटिक्कमो, हेतुक्कमो, आकमति=अक्कमति, एवं पक्कमति, यथाक्कमं. अक्कोसति, पटिक्कोसति, अनुक्कोसति, आकोसति=अक्कोसति. अक्कुद्धो, अभिक्कुद्धो. धनक्कीतो, विक्कयो, अनुक्कयो. पग्गहो, विग्गहो, अनुग्गहो, चन्दग्गाहो, दिट्ठिग्गाहो. पज्जोतो, विज्जोतो, उज्जोतो. कतञ्ञू, विञ्ञू, पञ्ञाणं, विञ्ञाणं, अनञ्ञाणं. अवस्सयो, निस्सयो, समुस्सयो. अप्पस्सुतो, विस्सुतो, बहुस्सुतो. आसवा=अस्सवा. पस्सम्भेन्तो, विस्सम्भेन्तो. अट्टस्सरो, विस्सरति, अनुस्सरति, अनुस्सति. पस्ससन्तो, विस्ससन्तो, मुहुस्ससन्तो, आसासो=अस्सासो. आदिसद्देन अविस्सजेन्तो, विस्सजेन्तो, अभिक्कन्ततरो, परिच्चजेन्तो, उपद्दवो, उपक्किलेसो, मित्तद्दुनो, आयब्ययो, अब्बहि इच्चादि.

तिक+तय+तिंस+वतादीन+मादिब्यञ्जनस्स च. कुसलत्तिकं, पीतित्तिकं, हेतुत्तिकं. लोकत्तयं, बोधित्तयं, वत्थुत्तयं. एकत्तिंस, द्वत्तिंस, तेत्तिंस, चतुत्तिंस. सीलब्बतं, सुब्बतो. सप्पीतिको, समन्नागतो, पुनप्पुनं इच्चादि.

वतु+वट+दिसान+मन्ते, यथा वत्तति, वट्टति, दस्सनं, फस्सो इच्चादि.

उ+दु+निउपसग्ग+त+चतु+छ+सन्तसद्दादेसादीहि परेसञ्च. उकंसो=उक्कंसो, एवं दुक्करं, निक्कङ्खो, उग्गतं, दुच्चरितं, निज्जटं, उज्जहं, उच्चङ्गं, उन्नमति, दुक्करो, निद्दरो, उन्नतो, दुप्पञ्ञो, निम्मलो, उय्युत्तो, दुल्लभो, निब्बत्तो, उस्साहो, निस्सारो. तक्करो, तज्जो, तन्निन्नो, तप्पभवो, तम्मयो, चतुक्कं, चतुद्दिसं, चतुप्पदो, चतुब्बिधं, चतुस्सालं, छक्कं, छन्नवुति, छप्पदिको, छब्बस्सानि. सक्कारो, सग्गुणो, सन्दिट्ठि, सप्पुरिसो, महब्बलो.

अपदन्तआकारवज्जितदीघतो यकारस्स च, निय्याति, सुय्यति, अभिभुय्य, विचेय्य, विनेय्य, धेय्यं, नेय्यं, सेय्यो, जेय्यो, वेय्याकरणो. आकारवज्जितन्ति किं, मालाय, दोलाय, समादाय.

छन्दानुरक्खणे-नप्पजहे वण्णबलं पुराणं, उज्जुगतेसु सेय्यो, गच्छन्ति सुग्गतिं. सरम्हाति किं, ञायो, तंखणं. क्वचित्वेव, निकायो, निदानं, निवासो, ततो, छसट्ठि, उपनीयति, सूयति.

३५. चतुत्थदुतियेस्वे+सं ततियपठमा

चतुत्थदुतियेसु परेस्वे+सं चतुत्थदुतियानं तब्बग्गे ततियपठमा होन्ति पच्चासत्या. वग्गे घ+झ+ढ+ध+भा चतुत्था, ख+छ+ठ+थ+फा दुतिया, ग+ज+ड+द+बा ततिया, क+च+ट+त+पा पठमा. प+उ+दु-निआदीहि परेसं घादीनं द्विभावे ततियपठमा होन्ति. पगरति=पग्घरति, एवं उग्घरति, निग्घोसो, उग्घाटेति. एसोव तज्झानफलो, पठमज्झानं, अभिज्झा-यति , उज्झायति. दड्ढो, बुड्ढो. विद्धंसेति, उद्धंसितो, उद्धारो, निद्धनो, निद्धुतो. विब्भन्तो, उब्भन्तो, समुब्भन्तो, दुब्भिक्खं, निब्भयं, तब्भावो, चतुब्भि. सद्धा, सद्धम्मो. महब्भयं.

रस्ससरेहि परेसं वग्गदुतियानं द्विभावो चे, पठमा. पञ्चक्खन्धा, एवं रूपक्खन्धो, अक्खमो, अभिक्खणं, अविक्खेपो, जातिक्खेत्तं, धातुक्खोभो, आयुक्खयो. सेतच्छत्तं, एवं सब्बच्छन्नं, विच्छन्नं, बोधिच्छाया, जम्बुच्छाया, समुच्छेदो. तत्र ठितो=तत्रट्ठितो, एवं थलट्ठं, जलट्ठं, अट्ठितं, निट्ठितं, चत्तारिट्ठानानि, गरुट्ठानियो, समुट्ठितो. सब्बत्थामेन, यसत्थेरो, पत्थरति, वित्थारो, अभित्थुतो, वित्थम्भितो, अनुत्थुनं. पप्फोटेति, महप्फलं, अनिप्फलं, विप्फारो, परिप्फुटेय्य, मधुप्फाणितं. आकारतो, आखातो=अक्खातो, एवं तण्हाक्खयो, आणाक्खेत्तं, सञ्ञाक्खन्धो. आछादयि=अच्छादयि, एवं अच्छिन्दति, नावट्ठं, अत्थरति, अप्फोटेति. क्वचि त्वेव, पुवखज्जकं, तस्स छविआदीनि छिन्दित्वा, यथाठितं, कम्मफलं, सीलं तस्स झायिनो, ये झानप्पसुता धीरा, निधनं, महाधनं. (द्विभावसन्धि).

अकरम्ह से ते, सो खो ब्यन्ति काहिति, सो गच्छं न निवत्तति, एसो अत्थो, एसो आभोगो, एसो इदानि इती+ध ‘‘वे’’ति वत्तते.

३७. एओन+म वण्णे

एओनं वण्णे क्वचि अ होति वा. अकरम्ह स ते, अकरम्ह से ते, एवं स खो ब्यन्ति काहिति, स गच्छं न निवत्तति, एस अत्थो , एस आभोगो, एस इदानि. वण्णेति किं, अमोघवचनो च सो, गन्धब्बानं अधिपति, महाराजा यसस्सि सोति. ‘‘न सन्धिसमासा वद्धस्सा’’ति वुत्तत्ता गाथामज्झे सन्धि न होतीति ‘‘तिविधस्सा’’ति वुत्ततिम्हि परेपि वण्णो परो नाम न इति. (सरब्यञ्जनसन्धि).

अत यन्तं, तथ यं, मद यं, बुध यति, धन यं, सेव यो, पर येसना, पोक्खरण यो इती+ध –

४८. तवग्गवरणानं ये चवग्ग बयञा

तवग्गवरणानं चवग्गबयञा होन्ति यथाक्कमं यकारे. ‘‘वग्गलसेहि ते’’ति पुब्बरूपं. अच्चन्तं, तच्छं, मज्जं, बुज्झति, धञ्ञं, सेब्बो, पय्येसना, पोक्खरञ्ञो. अपुच्चण्डकायं, जच्चन्धो, यज्जेवं, अज्झगमा, अज्झत्तं, अज्झुपगतो, अज्झोगाहेत्वा, दिब्बं. क्वचित्वेव, रत्या.

सक यते, रुच यते, पच यते, अट यते, लुप यते, कुप यते, सल यते, फल यते, दिस यते, अस यते इती+ध ‘‘ये’’ति वत्तते वक्खमानेसु द्वीसु.

४९. वग्गलसेहिते

वग्गलसेहि परस्स यकारस्स क्वचि ते वग्गलसा होन्ति. सक्कते, रुच्चते, पच्चते, अट्टते, लुप्पते, कुप्पते, सल्लते, फल्लते, दिस्सते, अस्सते. क्वचित्वेव, क्याहं.

मुह यति, गुह यति इती+ध –

५०. हस्स विपल्लासो

हस्स विपल्लासो होति यकारे. मुय्हति, गुय्हति.

बहु आबाधो इती+ध उस्सवकारे ‘‘हस्स विपल्लासो’’ति वत्तते.

५१. वे वा

हस्स विपल्लासो होति वा वकारे. बव्हाबाधो. वात्वेव, बह्वाबाधो.

५२. तथनरानं टठणला

तथनरानं टठणला होन्ति वा यथाक्कमं. दुक्कतं=दुक्कटं, एवं सुकटं, पत्थटो, पतटो, उद्धटो, विसटो. अट्ठकथा. पणिधानं, पणिपातो, पणामो, पणीतं, परिणतो, परिणामो, दुण्णयो, निण्णयो, ओणतो. परिपन्नो=पलिपन्नो, एवं पलिबोधो, पल्लङ्कं, तलुनो, महासालो, मालुतो, सुखुमालो. (ब्यञ्जनसन्धि).

चक्खु उदपादि, अक्खि रुजति, पुरिम जाति, अणु थूलानि, कत्तब्ब कुसलं बहुं, त सम्पयुत्ता, तत सभावतो इती+ध ‘‘वे’’ति वत्तते याव ‘‘मयदा सरे’’ति.

३८. निग्गहीतं

निग्गहीतागमो होति वा क्वचि. सामत्थियेना+गमोव, स च रस्ससरस्सेव होति… तस्स रस्ससरानुगतत्ता. ठानीन+मालिङ्घिय गच्छति पवत्ततीति आगमो. चक्खुं उदपादि, अक्खिं रुजति, पुरिमं जाति, अणुं थूलानि, कत्तब्बं कुसलं बहुं, तंसम्पयुत्ता, तंतंसभावतो. वाग्गहणेन चक्खु उदपादि इच्चादि. अवंसिरो, यावञ्चिदंतिआदि निच्चं… ववत्थितविभासत्ता वाधिकारस्स, ववत्थितस्स लक्खणस्सा+नुरोधेन लक्खणे पवत्तिता विभासा ववत्थितविभासा. वासद्दो हि अत्थद्वये वत्तते कत्थचि विकप्पे, कत्थचि यथाववत्थितरूपपरिग्गहेति. यदा पच्छिमे, तदा निच्च+मनिच्च+मसन्तञ्च विधिं दीपेति. एत्थ पन क्वचिसद्दस्सा+नुवत्तना तेनेवा+सन्तविधि सिद्धोति वासद्देनि+तरद्वयं. क्वचि त्वेव, न हि एतेहि, इध चेव.

सं रम्भो, सं रत्तो, सं रागो, तासं अहं सन्तिके, एवं अयं, पुं लिङ्गं, किं अहं, तस्स अदासिं अहं इती+ध ‘‘निग्गहीता’’धिकारो आ ‘‘मयदा सरे’’ति.

३९. लोपो

निग्गहीतस्स लोपो होति वा क्वचि. दीघे सारम्भो संरम्भो, सारत्तो संरत्तो, सारागो संरागो, पुब्बस्सरलोपे तासाहं सन्तिके, एवायं, द्वित्ते पुल्लिङ्गं पुंलिङ्गं, क्याहं, तस्स अदासहं. पटिसल्लानो, सल्लेखो, पातुकामो, गन्तुमनो, अरियसच्चान दस्सनं, एतं बुद्धान सासनं, अविसाहारो, चिरप्पवासिन्तिआदीसु निच्चं. क्वचीति किं, एव+मयं, कि+महं, एतं मङ्गल+मुत्तमं.

कतं इति, अभिनन्दुं इति, उत्तत्तं इव, चक्कं इव, कलिंइव, हलं इदानि, किं इदानि, त्वं असि, इदं अपि, उत्तरिं अपि, दातुं अपि, सदिसं एव इती+ध –

४०. परसरस्स

निग्गहीतम्हा परसरस्स लोपो होति वा क्वचि. कतन्ति, अभिनन्दुन्ति, उत्तत्तंव, चक्कंव, कलिंव, हलंदानि, किंदानि, त्वंसि, इदम्पि, उत्तरिम्पि, दातुम्पि, सदिसंव. वाति किं, कतंइति, किमिति, दातुमपि, सदिसं एव.

पुप्फं अस्सा उप्पज्जति, एवं अस्स ते आसवा इती+ध परस्सरलोपे –

५३. संयोगादिलोपो

अब्यवहितानं द्विन्नं ब्यञ्जनानं एकत्र ठिति संयोगो, तस्मिं संयोगे यो आदिभूतावयवो, तस्स वा क्वचि लोपो होतीतिआदिब्यञ्जनस्स लोपो. पुप्फंसा उप्पज्जति, एवंस ते आसवा. तिण्णं संयोगानं विसये अग्यागारं, वुत्यस्स इति होति.

तं करोति, तं खणं, सं गतो, तं घतं, धम्मं चरे, तं छन्नं, तं जातं, तं झानं, तं ञाणं, तं ठानं, तं डहति, तं तनोति, तं थिरं, तं दानं, तं धनं, तं निच्चुतं, तं पत्तो, तं फलं, तेसं बोधो, सं भूतो, तं मित्तं, किं कतो, दातुं गतो इती+ध –

४१. वग्गे वग्गन्तो

निग्गहीतस्स खो वग्गे वग्गन्तो वा होतीति निमित्तानुस्सरानं पच्चासत्या तब्बग्गपञ्चमो होति. पच्चासत्ति नाम ठानतो आसन्नता गुणतो वा, गुणतोति वण्णसञ्ञादिगुणतो. निग्गहीतस्स अनुसरीयतीति पच्छा कत्वा सरीयतीति अनुस्सरोतिपि वुच्चति. तङ्करोति=तं करोति, एवं तङ्खणं, सङ्गतो, तङ्घतं. धम्मञ्चरे, तञ्छन्नं, तञ्जातं, तञ्झानं, तञ्ञाणं. तण्ठानं, तण्डहति. तन्तनोति, तन्थिरं, तन्दानं, तन्धनं, तन्निच्चुतं, तम्पत्तो, तम्फलं, तेसम्मोधो, सम्भूतो, तम्मित्तं. किङ्कतो, दातुङ्गतो, तण्हङ्करो, रणञ्जहो, सण्ठितो, जुतिन्धरो, सम्मतोतिआदीसु निच्चं.

आनन्तरिकं य+माहु, यं यदेव, पच्चत्तं एव, तं हिइती+ध –

४२. येवहिसु ञो

य+एव+हिसद्देसु निग्गहीतस्स वा ञो होति. ‘‘वग्गलसेहि ते’’ति यस्स ञकारो. आनन्तरिकञ्ञ+माहु=आनन्तरिकं य+माहु, यञ्ञदेव=यंयदेव, ञस्स द्वित्ते पच्चत्तञ्ञेव, पच्चत्तं एव, तञ्हि, तञ्हि. ‘‘अब्यभिचारिना ब्यभिचारी नियम्यते’’ति ञाया एवसद्दसहचरिया ‘‘य’’ इति सब्बादियसद्दस्सेव गहणं.

संयोगो, संयोजनं, संयतो, संयाचिकाय इती+ध –

४३. ये संस्स

संसद्दस्स यं निग्गहीतं, तस्स वा ञो होति यकारे. सञ्ञोगो=संयोगो, एवं संयोजनं, सञ्ञतो, सञ्ञाचिकाय. इध यकारमत्तोव गय्हते. संस्साति किं, एतं योजनं, तं यानं, तं सरणं यन्ति.

तं एव, तं अहं ब्रूमि, यं आहु, धनं एव, किं एतं, निन्दितुं अरहति, तं इदं, यं अनिच्चं, तं अनत्ता, एतं अवोच, एतं एव इती+ध –

४४. मयदा सरे

निग्गहीतस्स म य दा होन्ति वा सरे क्वचि. तमेव तं एव, तमहं ब्रूमि=तं अहं ब्रूमि, यमाहु, धनमेव, किमेतं, निन्दितुमरहति. तयिदं. यदनिच्चं, तदनत्ता, एतदवोच, एतदेव. ‘‘मयदा’’ति योगविभागा बुद्धम सरणम इच्चादि भवति.

४७. तदमिनादीनि

तदमिनादीनि निप्पज्जन्ति. ‘‘य+दलक्खणिकं, तं निपातना’’ति ञाया लक्खणन्तरेन अविहिता देस+लोपा+गम+विपल्लासा, सब्बत्थ इमिनाव दट्ठब्बा. इदञ्च परेसं पिसोदरादिमिव दट्ठब्बं. फुसितं=जलबिन्दु, फुसित+मुदर+मस्स पिसोदरं. इस्स अकारे तं इमिना=तदमिना, सकिं आगामी=सकदागामी, धस्स दकारे एकं इध अहं=एक+मिदा+हं, विधस्स विदादेसो संविधाय अवहारो=संविदावहारो, वारिसद्दस्स वकारे, हस्स लकारे च कते वारिवाहको=वलाहको, जीवनस्स जीआदेसो, जीवनस्स मुतो=जीमूतो. छवस्स सुआदेसे, सयनस्स सानादेसे च कते छवस्स सयनं=सुसानं. उद्धस्स उदुआदेसे, खस्स खलआदेसे च ‘‘सरम्हा द्वे’’ति द्वित्तादिम्हि च कते उद्धं खं अस्स उदुक्खलं. पिसितस्स पिआदेसे, असस्स साचादेसे च कते पिसितासो=पिसाचो.

महीसद्दस्स मयूआदेसे, रवतिस्स रादेसे च कते महियं रवतीति मयूरो. एव+मञ्ञेपि पयोगतो+नुगन्तब्बा. एत्थ च –

वण्णागमो वण्णविपरियायो,

द्वे चा+परे वण्णविकार+नासा;

धातुस्स अत्थातिसयेन योगो,

त+दुच्चते पञ्चविधं निरुत्तंति.

यथा द्वारे नियुत्तो=दोवारिकोति ओकआगमो. हिंससद्दस्स सीहोति विपल्लासो. निजको=नियकोति विकारो. मेहनस्स खस्स माला मेखलाति वण्णलोपो, ह+न+मकारानं लोपो. मयूरोति अत्थे रवतिस्स अतिस्सययोगोति.

यथरिव तथरिवेति निपाताव. ‘‘जरग्गवा विचिन्तेसुं, वर+म्हाकं भुसामिवे’’ति एत्थ इवसद्दो एवकारत्थो. निग्गहीतसन्धि.

सन्धिस्सरानं पटिसेधसन्धि,

अथो ब्यञ्जन+सरब्यञ्जनानं;

सन्धि च+थो निग्गहीतस्स सन्धि,

भवन्ति सन्धि पन पञ्चधा वे.

इति पयोगसिद्धियं सन्धिकण्डो पठमो.