📜
२. नामकण्ड
अथ ¶ नामानि वुच्चन्ते. तं अत्थाभिमुखं नमनतो, अत्तना च+त्थस्स नामनतो नामं, दब्बाभिधानं. तं दुविधं सलिङ्गा+लिङ्गतो, अन्वत्थरुळ्हितो च, तिविधं पुमि+त्थि+नपुंसकलिङ्गतो, रुक्खो, लता, वनन्ति. चतुब्बिधं सामञ्ञ+गुण+क्रिया+यदिच्छानामतो, रुक्खो, नीलो, पाचको, सिरिवड्ढोति. अट्ठविधं अवण्णि+वण्णु+वण्णो+कार+निग्गहीतन्तपकतिभेदतो, एत्थ किंसद्दो निग्गहीतन्तो. पच्चया पठमं करीयतीति पकति, सद्दो, धातु च.
तत्थ सलिङ्गेसु ताव अकारन्ततो पुल्लिङ्गा सुगतसद्दा सत्त विभत्तियो परा योजीयन्ते. सुगतइति ठिते –
१. द्वे द्वे+कानेकेसु नामस्मा सियो अंयो ना हि स नं स्मा हि स नं स्मिं सु
एतेसं द्वे द्वे होन्ति एकानेकत्थेसु वत्तमानतो नामस्मा यथाक्कमं. यतो इमे सत्त दुका होन्ति, ‘‘अत्थवन्त+मधातुक+मपच्चयं पाटिपदिकं कितक+तद्धित+समासा चे’’ति वुत्तत्ता तं नामं पाटिपदिकं नाम. केचि सकत्थ+दब्ब+लिङ्ग+सङ्ख्या+कम्मादिपञ्चकं पाटिपदिकन्ति वदन्ति. तेने+तं वुच्चति –
सकत्थ+दब्ब+लिङ्गानि, सद्दत्थ+मब्रवुं परे;
सङ्ख्या+कम्मादिकानन्तु, विभत्ति वाचका मता.
सकत्थ+दब्ब+लिङ्गानि, सङ्ख्या+कम्मादिपञ्चकं;
सद्दत्थ+मब्रवुं केचि, विभत्ति पन जोतकाति च.
ततो ¶ एकम्हि वत्तब्बे एकवचनं बहुम्हि वत्तब्बे बहुवचनञ्चाति अनियमेन पसङ्गे ‘‘नामस्मा’’ति अधिकारो.
३७. पठमा+त्थमत्ते
नामस्सा+भिधेय्यमत्ते पठमाविभत्ति होतीति वत्तिच्छावसा पठमाये+कवचनबहुवचनानि. सि योइति पठमा. सिस्सि+कारस्सा+नुबन्धत्ता अप्पयोगो. पयोजनं ‘‘कि+मंसिसू’’ति संकेतो, तथा अंवचनस्सा+कारस्स. एत्थ तथाति वुत्तस्सातिदेसो अञ्ञदीयधम्मान+मञ्ञत्थपापन+मतिदेसो. एकम्हि वत्तब्बे पठमेकवचनं सि.
अतोति वत्तते, अतोति नामविसेसनत्ता ‘‘विधिब्बिसेसनन्तस्सा’’ति परिभासतो अकारन्ततो नामस्मा विधि.
१०९. सिस्सो
अकारन्ततो नामस्मा सिस्स ओ होति. पुब्बसरलोपे सुगतो तिट्ठति. बहुम्हि वत्तब्बे बहुवचनं यो. एवं उपरिपि योजेतब्बं.
४१. अतो योनं टाटे
अकारन्ततो नामस्मा पठमादुतियायोनं टाटे होन्ति यथाक्कमं. टकारानुबन्धत्ता ‘‘टानुबन्धा+नेकवण्णा सब्बस्सा’’ति सब्बादेसो. सुगता तिट्ठन्ति.
‘‘पठमा+त्थमत्ते’’ति वत्तते.
३८. आमन्तणे
आमन्तणाधिके ¶ अत्थमत्ते पठमाविभत्ति होतीति एकस्मिं एकवचनं सि.
११२. गो स्या+लपने
आलपने सि गसञ्ञो होति.
‘‘लोपो’’ति वत्तते.
११७. गसीनं
नामस्मा ग+सीनं लोपो होति. भो सुगत चिरं तिट्ठ.
‘‘गे’’ति वत्तते.
५९. अयुनं वा दीघो
अइउइच्चेतेसं वा दीघो होति गे परे तिलिङ्गे+ति दीघे भो सुगत सुगता चिरं तिट्ठ. सक्कते सुगताति दीघं दूरालपनेयेवि+च्छन्ति, समीपालपनेपि दस्सनतो तं न गहेतब्बं. बहुवचने योस्स टा, सुगता चिरं तिट्ठथ.
२. कम्मे दुतिया
तस्मिं कम्मकारके दुतियाविभत्ति होति. अंयोइति दुतिया. एत्थ दुतियाततियादिभावो विभत्तिसुत्ते सियो इति पठमाविभत्यादीनि+मुपादाय वुच्चति, तं तं उपादाय पञ्ञत्तत्ता. दुतियेकवचनं अं, अकारस्सा+पयोगो. सुगतं पस्स. दुतियाबहुवचनं यो, तस्स टे, सुगते पस्स.
१९. कत्तुकरणेसु ततिया
तस्मिं ¶ कत्तरि करणे च कारके ततियाविभत्ति होति. ना+हिइति ततियाविभत्ति. ततियाएकवचनं ना.
‘‘नास्सा’’ति वत्तते.
१०८. अते+न
अकारन्ततो नामस्मा परस्स नावचनस्स एनादेसो होति निच्चं. सुगतेन कतं.
९८. सुहिस्व+स्से
अकारन्तस्स सुहिस्वे+होति. सुगतेहि.
‘‘वे’’ति वत्तते.
९५. स्माहिस्मिंनं म्हाभिम्हि
नामस्मा परेसं स्माहिस्मिंनं म्हाभिम्हि होन्ति यथाक्कमंति हिस्स भिआदेसे सुगतेभि. करणे सुगतेन लोको पुञ्ञं करोति, सुगतेहि सुगतेहि वा.
२४. चतुत्थी सम्पदाने
तस्मिं सम्पदानकारके चतुत्थी सिया. स+नंइति चतुत्थी. चतुत्थे+कवचनं स. विभत्तिसुत्ते स्स+नंति दीघपाठेन सुगतस्साति सिद्धेपि ‘‘झला सस्स नो’’ त्यादिकारियसुत्तेसु स्सस्साति अक्खरगारवता होतीति लाघवत्थ+मिद+मारद्धं –
५१. सुञ सस्स
नामस्मा ¶ परस्स सस्स सुञागमो होति. स च ‘‘छट्ठिया’’ति वत्तमाने –
१,२०. ञाकानु बन्धा+द्यन्ता
छट्ठीनिद्दिट्ठस्स ञानुबन्ध+कानुबन्धा आद्यन्ताहोन्तीति आद्यवयवो. उकारो उच्चारणत्थो, ञ्ञकारो अस्मिं सुत्ते संकेतत्थो. सुगतस्स दानं देति.
१,५८. ‘‘बहुलं’’त्य+धिकारो
बहुलाधिकारं कप्पदुममिव मञ्ञन्ति सद्दिका. तञ्च –
क्वचि पवत्त्य+पवत्ति, क्वच+ञ्ञं क्वचि वा क्वचि;
सिया बहुलसद्देन, विधि सब्बो यथागमंति –
चतुब्बिधं बहुलं समिक्खन्ति.
‘‘अतो वा’’त्वेव,
४४. सस्साय चतुत्थिया
अकारन्ततो परस्स चतुत्थिया सस्स आयो होति वा बहुलं. सुगताय. येभुय्येन तादत्थेयेवा+य+मायो दिस्सतीति इतो परं नो+दाहरीयते. चतुत्थीबहुवचनं नं,
‘‘दीघो’’ति वत्तते.
८९. सुनंहिसु
नामस्स ¶ दीघो होति सुनंहिसु. सुगतानं.
२९. पञ्चम्य+वधिस्मा
एतस्मा अवधिकारका पञ्चमीविभत्ति होति. स्मा+हिइति पञ्चमी. पञ्चम्येकवचनं स्मा,
‘‘अतो’’ ‘‘टाटे’’ ‘‘वे’’ति च वत्तते.
४३. स्मा+स्मिंनं
अकारन्ततो नामस्मा परेसं स्मा+स्मिंनं टा+टे होन्ति वा यथाक्कमं. सुगता अपेहि सुगतम्हा सुगतस्मा वा. पञ्चमीबहुवचनञ्हि, सुगतेभि सुगतेहि.
३९. छट्ठी सम्बन्धे
कारकेहि अञ्ञो सम्बन्धो, तत्र छट्ठीविभत्ति होति. स+नंइति छट्ठी, छट्ठेकवचनं स, सुगतस्स विहारो, छट्ठीबहुवचनं नं, सुगतानं.
१४. सत्तम्या+धारे
आधारकारके सत्तमीविभत्ति होति. स्मिं+सुइति सत्तमी. सत्तम्येकवचनं स्मिं, सुगते पतिट्ठितं सुगतम्हि सुगतस्मिं वा. सत्तमीबहुवचनं सु, ‘‘सु+हिस्व+स्से’’ति ए, सुगतेसु.
सुगतो, सुगता. भो सुगत, भो सुगता, भवन्तो सुगता. सुगतं, सुगते. सुगतेन, सुगतेभि ¶ , सुगतेहि. करणे सुगतेन, सुगतेभि, सुगतेहि. सुगतस्स, सुगताय, सुगतानं. सुगता, सुगतम्हा, सुगतस्मा, सुगतेभि, सुगतेहि. सुगतस्स, सुगतानं. सुगते, सुगतम्हि, सुगतस्मिं, सुगतेसु.
सुगतो सुगतो. सुगतं नमति. सुगतेन कतो. सुगतेन जितो. सुगतस्स ददे. सुगता विगतो. सुगतस्स सुतो. सुगते रमते. एवं –
सूरा+सुर+नरो+रग+नाग+यक्खा,
गन्धब्ब+किन्नर+मनुस्स+पिसाच+पेता;
मातङ्ग+जङ्गम+तुरङ्ग+वराह+सीहा,
ब्यग्घ+च्छ+कच्छप+तरच्छ+मिग+स्स+सोणा.
आलोक+लोक+निलया+निल+चाग+योगा,
वायाम+गाम+निगमा+गम+धम्म+कामा;
सङ्घो+घ+घोस+पटिघा+सव+कोध+लोभा,
सारम्भ+थम्भ+मद+मान+पमाद+मक्खा.
पुन्नाग+पूग+पनसा+सन+चम्पक+म्ब-
हिन्ताल+ताल+वकुल+ज्जुन+किंसुका च;
मन्दार+कुन्द+पुचिमन्द+करञ्ज+रुक्खा,
ञेय्या मयूर+सकुण+ण्डज+कोञ्च+हंसा.
सुगतसद्दोव, यतो सब्बो सद्दो, न सद्दतालितत्थोव, अथ खो संयोगादिवसेनपि अत्थं वदन्ति. तेने+तं वुच्चति –
संयोगा विप्पयोगा च, साहचरिया+विरोधतो;
अत्था पकरणा लिङ्गा, सद्दन्तरसमीपतो.
सामत्थ्यो+चित्र+देसेहि ¶ , काल+ब्यत्ता+नुरूपतो;
उपचार+काकुभेद, सम्बन्धेहु+पलक्खणा.
वचना च तदङ्गत्ता, पधानत्तातिआदिहि;
सद्द+त्था पविभज्जन्ते, न सद्दादेव केवलाति.
एत्थ संयोगतो ताव, ‘‘सकिसोरा धेनु दीयतू’’ति, किसोरो अस्सपोतको, तंसंयोगतो वळवा एव पतीयते.
विप्पयोगतो – ‘‘अकिसोरा आनीयतू’’ति तप्पटिसेधा वळवा एव पतीयते.
सहचरणतो – ‘‘राम+लक्खण’’इति उभिन्नं सहचरणेन रामोति दासरथि एव रामो, न अञ्ञाभिधानो जामदगन्यादि. लक्खणोपि सोमित्ति एव, न तु यो कोचि लक्खणो.
विरोधतो – ‘‘राम+ज्जुना’’ इति भग्गवो सहस्सबाहु च अञ्ञमञ्ञविरुद्धाति ते एव पतीयन्ते, न दासरथि सब्यसाचि च.
अत्थतो – ‘‘सिन्धव+मानय, पविसामि रणङ्गण’’मिति रणङ्गणपवेसो वाहनविसेसेन होतीति अत्थतो तुरङ्गपतीति, न तु लवणविसेसं.
पकरणतो-भोजनविधिम्हि उपसङ्खरियमाने ‘‘सिन्धव+मानये’’ति, अत्र हि सद्दन्तरस्सा+भावेपि भोजनोपकरणसमवाय+मालोकितभावतो लवणे पटिपत्ति, तादिसो हि पत्थावोति.
लिङ्गतो ¶ – ‘‘देवदत्तं पठम+मुपवेसय समाराधितगुरुं’’ति, अत्र समाराधितगुरुत्तेन लिङ्गेन तस्स बाहुस्सच्च+मवगम्यते, न तु यो कोचि देवगुणो.
सन्निधानतो – ‘‘अज्जुनो कतवीरियोति’’ पतीयते, नो अकतवीरियो अज्जुनोति.
सामत्थियतो – ‘‘अनुदरा कञ्ञा’’ति उदरे असति कञ्ञा एव नत्थीति तस्सा किसाङ्गिया मज्झपदेसोति पतीयते.
ओचित्रतो – ‘‘रामसदिसो+यं’’ इति, अत्र हि रामो पयुत्तदासरथिस्मिं भिय्यो साधारणो परिचयोति दासरथि एव पतीयते, न भग्गवरामो.
देसतो – ‘‘पोट्ठपा’’ इति किस्मिञ्चि देसे पसंसावचनं. किस्मिञ्चि अक्कोसवचनं.
कालतो – ‘‘पचे’’ति दक्खिणापथे कत्थचि पुब्बण्हे यागुपाके, सायण्हे तु ओदनपाके.
ब्यत्तितो – ‘‘गामस्स अद्ध’’ मिति समभागे, नपुंसकत्ता. ‘‘गामस्स अद्धो’’ति पुमत्तेन तु असमभागे.
अनुरूपतो – ‘‘नरपति साधु रक्खति गोमण्डल’’मिति महीमण्डलपालनं राजिनो+नुरूप+मिति महीमण्डलपालनेव पतीति, न तु गोयूथरक्खने.
उपचारतो – अतंसभावे तंसभावारोपन+मुपचारो, स च तदट्ठो, तद्धम्मो, तंसहचरियो, तंसमीपोति चतुब्बिधो ¶ , तत्थ यथाक्कमं मञ्चा उक्कोसन्ति, अग्गि माणवो, यट्ठिं पवेसय, गङ्गायं वजोति.
काकुतो-काकुसद्दो इत्थियं, स च विकार+सोक+भीति+धनिरूपेसु दिस्सति, वत्तु कायविकारा कथञ्चि तं अकतवाअपि केनचि अञ्ञेन ‘‘किं त्वं तं अकासि ‘‘इति पुट्ठो कोपेन भमुभेदा ‘‘अहं कतवा अम्ही’’ति कथेति, तस्स भमुभेदक्रिया अक्रियापटिञ्ञं सूचयति.
सम्बन्ध तो – ‘‘मातरि सम्मा वत्तितब्बं, पितरि सुस्सूयितब्बं’’ इति, अत्र हि समातरि सपितरीति सम्बन्धिसद्दाभावेपि सा माता सो पिता च अस्स पुत्तस्साति पतीयते.
उपलक्खणतो – ‘‘काकेहि रक्खितब्बं दधी’’ति काकसद्दो सब्बेस+मुपघातकानं सामञ्ञं उपलक्खेतीति सुनखादिसब्बेहिपि निवारीयते.
वचनतो – ‘‘दारा’’इति दारसद्दो कलत्ते बहुवचनन्तो, अञ्ञत्थ अनियतवचनो.
तदङ्गत्ता – ‘‘सज्जितं भोजन’’मिति वुत्ते तप्परिक्खारत्ता तदुपकरण आसन, पाति, ब्यञ्जनादीनं सम्पादनम्पि पतीयते.
पधानभावतो – ‘‘निग्गच्छति अवनिनाथो’’ति रञ्ञो निग्गमनेन तदुपजीवीनम्पि निग्गमनं विञ्ञायति.
वुत्तञ्च –
नेय्यनीतत्थसुत्तेसु ¶ , ञेय्यं सद्दत्थमत्तकं;
ने+त्थ वत्तब्बअत्थेन, सुत्तं नीतत्थकं भवेति.
एव+मञ्ञेसम्पि अकारन्तानं पुल्लिङ्गानं सद्दानं रूपनयो क्रिया+भिसम्बन्धो च. सुगतसद्दतो यस्स सद्दस्स विसेसो अत्थि, तं वक्खाम. इतो परं छट्ठिया चतुत्थीसमत्ता पञ्चमीबहुवचनस्स च ततियाबहुवचनेन समत्ता न ता दस्सियन्ते.
गुम्ब सि, ‘‘अतो’’ ‘‘सिस्सा’’ति च वत्तते.
११०. क्वचे+वा.
अकारन्ततो नामस्मा परस्स सिस्स ए होति वा क्वचि. गुम्बे गुम्बो, गुम्बा. भो गुम्ब गुम्बा, भवन्तो गुम्बा इच्चादि सुगतसमं. एवं फुस्सितग्गे फुस्सितग्गो, वत्तब्बे वत्तब्बो इच्चादि. सिस्सो+कारस्स निच्चत्ता कत्थचि पक्खे एकारत्त+मिद+मारद्धन्ति सिस्सो+कारपक्खे एव भवतीति ‘‘अं नपुंसके’’ति अ+मादेसेन एकारस्स नपुंसकविसये बाधितत्ता ‘‘बहुलं’’ विधाना नपुंसकेपि सुखे दुक्खेति क्वचि होतेव.
‘‘योस्स’’ ‘‘टे’’ति च वत्तते.
१३५. एकच्चादीह+तो
अकारन्तेहि एकच्चादीहि योनं टे होति. एकच्चो, एकच्चे. भो एकच्च एकच्चा, एकच्चे. एकच्चं, एकच्चे. एवं एस+स+पठमसद्दानं.
कोधो ¶ , कोधा. भो कोध कोधा, कोधा. कोधं, कोधे.
‘‘नास्स’’ ‘‘सा’’ति च वत्तते.
१०७. कोधादीहि
कोधादीहि नास्स सा होति वा. कोधसा कोधेन. अत्थसा अत्थेन. ‘‘ये उत्तमत्थानि तयि लभिम्हा’’ति अत्थसद्दो नपुंसकलिङ्गोपि दिस्सति.
‘‘स्मिनो टी’’ति च वत्तते.
१७५. दिवादितो
दिवादीहि नामेहि स्मिनो टि होति निच्चं. दिवि, एवं भुवि. एत्थटिम्हि निच्चं वकारागमो रस्सो च. एत्थ भूसद्दो वधूसद्दसमं.
‘‘वे’’ति वत्तते.
१४४. मनादीहि स्मिं+सं+ना+स्मानं सि+सो+ओ+सा+सा
मनादीहि स्मि+मादीनं सि+सो+ओ+सा+सा होन्ति वा यथाक्कमं. मनो, मना. भो मन मना, मना. मनो, मनं, मने. मनसा मनेन, मनेहि मनेभि. मनसो मनस्स, मनानं. मनसा मना मनम्हा मनस्मा, मनेहि मनेभि. मनसि मनम्हि मनस्मिं, मनेसु.
एवं ¶ वचो पयो तेजो,
तपो चेतो तमो यसो.
अयो वयो सिरो सरो,
उरो+त्ये+ते मनादयो.
रूपसिद्धियं अह+रहसद्दा मनादीसु पठिता. अहस्स आपादित्ता रहोति निपातत्ता रहसीति विभत्यन्तपटिरूपकनिपातत्ता इध न गहिता.
गच्छन्त सि, ‘‘सिस्स’’ ‘‘वे’’ति च वत्तते. परतो भिय्यो नानुवत्तयिस्साम, वुत्तिया एव अनुवत्तस्स गम्यमानत्ता.
१४८. न्तस्सं
सिम्हि न्तपच्चयस्स अं होति वा. ‘‘सुतानुमितेसु सुतसम्बन्धोव बलवा’’ति ञाया ‘‘न्तस्सा’’ति सुतत्ता न्तस्सेव अं, न तदन्तस्स अनुमितस्स सद्दस्स. एव+मुपरिपि न्त+न्तूनं आदेसविधानट्ठानेसु. ‘‘गसिनं’’ति सिलोपो. गच्छं गच्छन्तो.
२१५. न्त+न्तूनं न्तो योम्हि पठमे
पठमे योम्हि न्त+न्तूनं सविभत्तीनं न्तोइच्चादेसो होति वा. स च बहुलाधिकारा पुमेव, गच्छन्तो गच्छन्ता.
२१८. ट+टा+अं गे
गे परे न्त+न्तूनं सविभत्तीनं ट+टा+अंइच्चादेसा निच्चं होन्ति बहुलं. भो गच्छ गच्छा गच्छं, गच्छन्तो गच्छन्ता.
९२. न्तस्स च ट वं+से
अंसेसु ¶ न्तपच्चयस्स ट होति वा न्तुस्स च. ववत्थितविभासा+यं. गच्छं गच्छन्तं, गच्छन्ते.
२१७. तो+ता+ति+ता स+स्मा+स्मिं नासु
स+स्मा+स्मिं+नासु न्त+न्तूनं सविभत्तीनं तो+ता+ति+ता होन्ति वा यथाक्कमं. गच्छता गच्छन्तेन, गच्छन्तेहि गच्छन्तेभि. गच्छतो गच्छस्स गच्छन्तस्स.
२१६. तं नंम्हि
नंम्हि न्त+न्तूनं सविभत्तीनं तं वा होति. गच्छतं गच्छन्तानं. गच्छता गच्छन्ता गच्छन्तम्हा गच्छन्तस्मा. गच्छति गच्छन्ते गच्छन्तम्हि गच्छन्थस्मिं, च्छेन्तेसु.
एवं महं चरं तिट्ठं, ददं भुञ्जं सुणं पचं;
जयं जीरं वचं पीयं, सरं कुब्बं जपं वजं.
इच्चादयो.
भवन्त सि,
१४९. भूतो
नियमसुत्त+मिदं. भूधातुतो न्तस्स अं होति सिम्हि निच्चं पुनब्बिधाना. भवं.
१४६. भवतो वा भोन्तोग+यो+ना+से
भवन्तसद्दस्स भोन्तादेसो वा होति ग+यो+ना+से. न्तोआदेसो, भोन्तो भोन्ता भवन्तो भवन्ता. गे ¶ पन भो भोन्त भोन्ता भव भवा भवं, भोन्तो भोन्ता भवन्तो भवन्ता. भोन्तादेसपक्खे ट+टा+अंआदेसा बहुलाधिकारा न होन्ति. भवं भवन्तं, भोन्ते भवन्ते. भोता भोन्तेन भवता भवन्तेन, भवन्तेहि भवन्तेभि. भोतो भोन्तस्स भवतो भवस्स भवन्तस्स, भवतं भवन्तानं. भवता इच्चादि गच्छन्तसमं.
भोइति आमन्तणे निपातो, ‘‘कुतो नु आगच्छथ भो तयो जना’’ति बहुवचनेपि दस्सनतो. एवं भन्तेति. भद्देति भद्दसद्दन्तरेन सिद्धं. भद्दन्तइति दस्स द्विभावेन.
सं सन्तो, सन्तो सन्ता. भो स सा सं, सन्तो सन्ता. सं सन्तं ‘‘संयोगादिलोपोति नस्स लोपे ‘‘यं यञ्हि राज भजति, सन्तं वा यदि वा असं’’, सन्ते. सता सन्तेन.
१४५. सतो सब भे
सन्तसद्दस्स सब भवति भकारे. सब्भि सन्तेहि. निच्चत्ता सन्तेभीति न होति. सतो सस्स सन्तस्स इच्चादि गच्छन्तसमं.
१५०. महन्ता+रहन्तानं टा वा
सिम्हि महन्ता+रहन्तानं न्तस्स टा वा होति. महा महं महन्तो, महन्तो महन्ता. अरहा अरहं, अरहन्तो अरहन्ता इच्चादि गच्छन्तसमं.
अस्म सि,
१५४. राजादीयुवादित्वा
राजादीहि ¶ युवादीहि च परस्स सिस्स आ होति. अस्मा,
१५६. योन+मानो
राजादीहि युवादीहि च योन+मानो वा होति. अस्मानो अस्मा. भो अस्म अस्मा, अस्मानो अस्मा.
१५५. वा+म्हा+नङ
राजादीनं युवादीनञ्च आनङ होति वा अंम्हि. अस्मानं अस्मं, अस्मानो अस्मे.
८०. नास्से+नो
कम्मादितो नावचनस्स एनो वा होति. अस्मेन अस्मना, अस्मेहि अस्मेभि. अस्मस्स, अस्मानं. अस्मा अस्मम्हा अस्मस्मा इच्चादि.
७९. कम्मादितो
कम्मादितो स्मिनो नि होति वा. अस्मनि अस्मे अस्मम्हि अस्मस्मिं, अस्मेसु. कम्म चम्म वेस्म भस्म ब्रह्म अत्त आतुम घम्म मुद्धइति कम्मादयो. मुद्ध गण्डिवधन्व अणिम लघिमादयो अस्मसमा. राज ब्रह्म सख अत्त आतुम गण्डिवधन्व अस्म अणिम लघिमादयो राजादयो.
‘‘धम्मो वा+ञ्ञत्थे’’ति गणसुत्तेन राजादीसु पट्ठितत्ता दळधम्मो दळधम्माति वा होति. युव सा सुवा मघव पुम ¶ वत्तहाति युवादयो. राजा, राजानो राजा. भोराज राजा, राजानो राजा. राजानं राजं, राजानो राजे.
१२३. राजस्सि नाम्हि
‘‘सब्बदत्तेन राजिना’’ति पाठम्पति इद+मारद्धं. राजस्सि वा होति नाम्हि. राजिना.
२२२. ना+स्मासु रञ्ञा
ना+स्मासु राजस्स सविभत्तिस्स रञ्ञा होति निच्चं. अनेकवण्णत्ता सब्बस्स. रञ्ञा.
१२४. सु+नं+हिसू
राजस्स ऊ होति वा सु+नं+हिसु. ‘‘छट्ठियन्तस्साति अन्तस्स होति. राजूहि राजेहि राजूभि राजेभि.
२२३. रञ्ञो+रञ्ञस्स+राजिनो से
से राजस्स सविभत्तिस्स एते आदेसा होन्ति. रञ्ञो रञ्ञस्स राजिनो, राजूनं.
२२१. राजस्स रञ्ञं
नंम्हि राजस्स सविभत्तिस्स रञ्ञं वा होति. रञ्ञं. रञ्ञा, राजूहि राजेहि राजूभि राजेभि.
२२४. स्मिम्हि रञ्ञे+राजिनि
स्मिम्हि राजस्स सविभत्तिस्स रञ्ञे+राजिनि होन्ति निच्चं. रञ्ञे राजिनि, राजूसु राजेसु.
२२५. समासे वा
इति ¶ गणसुत्तेन राजस्स ना+स्मा+स्मिंसु यं वुत्तं, तं वा होति. कासिरञ्ञा कासिराजिना कासिराजेन, कासिराजूभि कासिराजेभि कासिराजूहि कासिराजेहि. कासिरञ्ञो कासिरञ्ञस्स कासिराजिनो कासिराजस्स. कासिरञ्ञा कासिराजस्मा. कासिराजूनं कासिराजानं. कासिरञ्ञे कासिराजिनि कासिराजे कासिराजम्हि कासिराजस्मिं, कासिराजूसु कासिराजेसु.
अद्धा, अद्धानो अद्धा. भो अद्ध अद्धा, अद्धानो अद्धा. अद्धानं अद्धं, अद्धानो अद्धे.
१९२. पुम+कम्म+थाम+द्धानं स+स्मासु च
पुमादीन+मु होति वा स+स्मासु नाम्हि चे+ति उत्ते अद्धुना, कम्मादित्ता ‘‘नास्से+नो’’ति वा एनो, अद्धेन अद्धना, अद्धेहि अद्धेभि. से उकारे च –
१,९. इयुवण्णा झला नामस्स+न्ते
नामं पाटिपदिकं, तस्स अन्ते वत्तमाना इवण्णुवण्णा झलसञ्ञा होन्ति यथाक्कमं. इ च उ च इयु, इयु च ते वण्णा चेति इयुवण्णा, ‘‘द्वन्दन्ते सूयमानं पच्चेक+मभिसम्बन्धिय ते’’ति वुत्तत्ता वण्णसद्दं पच्चेक+मभिसम्बन्धिय ‘‘इवण्णुवण्णा’’ति वुत्तं.
८१. झला सस्स नो
झलतो सस्स नो वा होति. अद्धुनो अद्धुस्स अद्धस्स, अद्धानं.
८२. ना स्मास्स
झलतो ¶ स्मास्स ना होति वा, अद्धुना अद्धुम्हा अद्धुस्मा अद्धा अद्धम्हा अद्धस्मा. ‘‘कम्मादितो’’ति स्मिनो नि, अद्धनि अद्धे अद्धम्हि अद्धस्मिं, अद्धेसु. अद्धसद्दो चे+त्थकाल+द्धानवाचि, न भागवाची.
अत्ता, अत्तानो इच्चादि याव दुतिया राजाव, कम्मादित्ता एने अत्तेन अत्तना.
१९५. सु+हिसु नक
अत्त+आतुमानं सु+हिसु नकागमो होति. ‘‘ञकानुबन्धा+द्यन्ता’’ति परिभासतो ककारो अन्तावयवत्थो, अत्तनेहि अत्थेहि अत्तनेभि अत्तेभि.
१९४. नो+त्तातुमा
अत्त+आतुमेहि सस्स नो वा होति. अत्तनो अत्तस्स, अत्तानं.
१९६. स्मास्स ना ब्रह्मा च
ब्रह्मा अत्त+आतुमेहि च परस्स स्मास्स ना होति निच्चं. अत्तना. स्मिम्हि कम्मादित्ता नि, अत्तनि अत्ते अत्तम्हि अत्तस्मिं, अत्तनेसु अत्तेसु. आतुमा अत्ताव.
ब्रह्मा, ब्रह्मानो ब्रह्मा, ‘‘ब्रह्मस्सु वा’’ति सुत्ते ‘‘ब्रह्मस्सू’’ति योगविभागा आनोम्हि ब्रह्मस्स उ, परस्सरलोपे ब्रह्मुनोतिपि सिज्झति. अयञ्च ब्रह्मसंयुत्ते दिस्सति. ब्रह्मा गे-
६०. घ+ब्रह्मादिते
आकतिगणो+यं ¶ , आकतीति जाति, जातिपधानगणोत्य+त्थो. घसञ्ञतो ब्रह्म+कत्तु+इसि+सखादीहि च गस्से+वा होति. भो ब्रह्मे ब्रह्मा, ब्रह्मानो ब्रह्मा. ब्रह्मानं ब्रह्मं, ब्रह्मानो ब्रह्मे.
१९१. नाम्हि
ब्रह्मस्सु होति नाम्हि निच्चं. ब्रह्मुना, ब्रह्मेहि ब्रह्मेभि.
१९०. ब्रह्मस्सु वा
ब्रह्मस्सु वा होति स+नंसु. ‘‘झला सस्स नो’’ति नो. ब्रह्मुनो ब्रह्मुस्स ब्रह्मस्स, ब्रह्मूनं ब्रह्मानं. ‘‘स्मास्स ना ब्रह्मा चे’’ति स्मास्स ना, उकारे ब्रह्मुना. ‘‘अम्ब्वादीहि’’ति स्मिनो नि, इमस्स आकतिगणत्ता ब्रह्मस्स कम्मादित्तेपि एत्थ वुत्ता. ब्रह्मनि ब्रह्मे ब्रह्मम्हि ब्रह्मस्मिं, ब्रह्मेसु.
सखा, राजादित्ता आ.
२,१५७. आयो नो च सखा
सखतो योन+मायो नो होन्ति वा आनो च. सखायो सखानो.
१५९. नो+ना+सेस्वि
सखस्स इ होति निच्चं नो+ना+सेसु. सखिनो.
१६१. यो+स्वं+हिसु चा+रङ
सखस्स वा आरङ होति यो+स्वं+हिसु स्मा+नंसुच.
१७१. आरङस्मा
आरवादेसतो ¶ परेसं योनं टो होति. सखारो सखा. गे तु ‘‘घ+ब्रह्मादिते’’ति ए, सखे सख सखा. बहुवचनं पठमा विय. अंम्हि ‘‘वा+म्हा+नङ’’ति आनङ, सखानं सखारं सखं, सखायो सखानो सखिनो.
१७२. टो टे वा
आरवादेसम्हा योनं टो टे वा होन्ति यथाक्कमंति टे. अञ्ञत्थ ‘‘आरङस्मा’’ति टो. सखारे सखारो सखे. टोग्गहणं लाघवत्थं. सखिना, सखारेहि सखेहि. ‘‘झला सस्स नो’’ति झतो सस्स नो, सखिनो सखिस्स, सखारानं.
१६०. स्मा+नंसु वा
सखस्स वा इ होति स्मा+नंसु. सखीनं सखानं.
१७१. टा ना+स्मानं
आरवादेसम्हा ना+स्मानं टा होति निच्चं. सखारा, बहुलाधिकारा सखारस्मा. ‘‘ना स्मास्सा’’ति ना, सखिना सखिस्मा सखा सखम्हा सखस्मा.
१५८. टे स्मिनो
सखतो स्मिनो टे होति निच्चं. सखे, सखारेसु सखेसु. सखि सखीति इत्थियंयेव पयोगो दिस्सति, तस्मा ‘‘नदादितो ङी’’ति वीम्हि आलपनत्ता वा रस्सो.
युवादित्ता ¶ आ, युवा.
१८१. योनं नो+ने वा
युवादीहि योनं नो+ने वा होन्ति यथाक्कमं. ‘‘योन+मानो’’ति आनोम्हि सिद्धेपि ‘‘दुतियस्स ने’’ति गन्थगारवो होतीति यथाक्कमंपति लाघवत्थं नोग्गहणं.
१७९. नो+ना+नेस्वा
नो+ना+नेसु युवादीन+मा होति. युवानो युवा. भो युव युवा, युवानो युवा. युवानं युवं, युवानो युवाने युवे. युवाना.
१७८. युवादीनं सु+हिस्वा+नङ
सु+हिसु युवादीन+मानङ होति. युवानेहि युवानेभि.
१९३. युवा सस्सि+नो
युवा सस्स वा इनो होति. युविनो युवस्स, युवानं.
१८०. स्मा+स्मिंनं ना+ने
युवादहि स्मा+स्मिंनं ना+ने निच्चं होन्ति यथाक्कमं. युवाना, युवानेहि युवानेभि. युवाने, युवानेसु. मघव+पुम+वत्तहसद्दा युवसद्दसमा. अयं विसेसो –
१८७. गस्सं
पुमसद्दतो गस्स अं वा होति. पुमं पुम पुमा, पुमानो पुमा. पुमानं पुमं, पुमानो पुमाने पुमे.
१८५. नाम्हि
पुमस्सा ¶ होति नाम्हि. पुमाना. ‘‘लक्खणिकपटिपदोत्तेसु पटिपदोत्तस्सेव गहणं, न लक्खणिकस्सा’’ति ञाया पटिपदोत्तनाविभत्ति एव गय्हति, न नास्मास्स, कतलक्खणिकत्ता. पटिपदन्ति च ‘‘नाम्ही’’ति नाविभत्तिया पटिपदभूतो अनुकरणसद्दो. न लक्खणिको ना. ‘‘पुम+कम्म+थाम+द्धानं वा स+स्मासु चे’’ति वा उत्ते पुमुना पुमेन. पुमुनो पुमुस्स पुमस्स. पुमुना पुमा.
१८४. पुमाति
स्मिनो ने वा होति. पुमाने पुमे पुमम्हि पुमस्मिं.
१८६. सुम्हा च
पुमस्स सुम्हि पुमादीनं यं निच्चं वुत्तं, तं वा होतीति आनङ वा होति आ च. पुमानेसु पुमासु पुमेसु. वत्तहा, वत्तहानो वत्तहा इच्चादि युवसद्दसमं.
१८९. वत्तहा स+नंनं नो+नानं
वत्तहा सनंनं नोनानं निच्चं होन्ति यथाक्कमं. वत्तहानो वत्तहानानं.
अकारन्तं.
सा सि,
६४. एकवचन+योस्व+घोनं
घो च ओ च घो, न घो अघो. ‘‘अघोनं’’ति घप्पटिसेधे अकते स्स+मादीसु परेसु घस्स विकप्पेन रस्सो, एकवचनादीसु ¶ योसु च परेसु घस्स निच्चेन रस्सोति विरुद्धत्थगहणनिवत्तनत्थो घपटिसेधो. ओग्गहण+मुत्तरत्थं. एकवचने योसु च घ+ओकारन्तवज्जितानं नामानं रस्सो होति तिलिङ्गेति रस्से सम्पत्ते –
६६. सिस्मिं ना+नपुंसकस्सति
अनपुंसकस्स रस्सो न होतीति सिम्हि तु न रस्सो. सा. ‘‘पज्जुन्नोव लक्खणपवुत्ति जलेपि वस्सति, थलेपि वस्सती’’ति ञाया युवादित्ता सिस्स आ. योसु रस्से ‘‘योनं नो+ने वा’’ति योस्स नो. ‘‘नो नानेस्वा’’ति आ, सानो. नोत्ताभावपक्खे ‘‘योन+मानो’’ति वाधिकारस्स ववत्थितविभासत्ता निच्च+मानो, तस्मा नो+नेअभावपक्खे सा, सेति रूपपसङ्गो न होति. सानो. तथा नेत्ताभावपक्खे.
१८८. सास्सं+से चा+नङ
सासद्दस्स आनङ होति अं+से गे च निच्चं. भो सान साना, सानो. सानं, साने सानो. साना, सानेहि सानेभि. सानस्स, सानं. साना, सानेहि सानेभि. साने, सानेसु.
सुवा युवाव. ‘‘एकवचनयोस्व+घोनं’’ति रस्सत्तं विसेसो. गे तु –
१३०. गे वा
अघोनं गे वा रस्सो होति तिलिङ्गे. भो सुव सुवा.
आकारन्तं.
मुनि ¶ सिलोपो. झे कते –
९३. योसु झिस्स पुमे
झसञ्ञस्स इस्स योसु वा ट होति पुल्लिङ्गे. मुनयो, झग्गहणं किं, इकारन्तसमुदायस्स मा सिया. इग्गहणं किं, ईकारस्स वाति. अतोति सामञ्ञनिद्देसा लक्खणिकअकारतो योनं टाटे सम्पत्तापि अविधानसामत्थिया न होन्ति. सामत्थियञ्च अञ्ञथा अनुपपत्ति.
११४. लोपो
झलतो योनं लोपो होतीति योलोपे –
८८. योलोप+निसु दीघो
योनं लोपेनिसु च दीघो होति. मुनि. मुनयोति एत्थ योलोपो किमत्थं न होति, अक्केन झत्तस्स नासितत्ता. किन्ति पठमं न होति, अन्तरङ्गत्ता झत्तस्स. भो मुनि मुनी, मुनयो मुनी. मुनिं, मुनयो मुनी. मुनिना, मुनीहि मुनीभि. ‘‘योलोपनिसु’’ ‘‘वीमन्तुवन्तून’’ मिच्चादिञापका इकारुकारानं सुनंहिसु दीघस्सा+निच्चत्ता मुनिहि मुनिनं मुनिसु इतिपि होति. ‘‘झला सस्स नो’’ति नो, मुनिनो मुनिस्स, मुनीनं. ‘‘नास्मास्सा’’ति ना, मुनिना मुनिम्हा मुनिस्मा. मुनिम्हि मुनिस्मिं, मुनीसु. ‘‘इतो क्वचि सस्स टानुबन्धो’’ (गणसुत्त)ति ब्रह्मादीसु पाठा ‘‘यो च सिस्सो महामुने’’ति एत्थ ‘‘घ+ब्रह्मादिते’’ति सस्स एट.
एवं –
जोति ¶ पाणि गण्ठि मुट्ठि, कुच्छि वत्थि सालि वीहि;
ब्याधि ओधि बोधि सन्धि, रासि केसि साति दीपि.
इसि गिनि मणि धनि, गिरि रवि कवि कपि;
असि मसि निधि विधि, अहि किमि पति हरि.
अरि तिमि कलि बलि, जलधि च गहपति;
उरमिति वरमति, निरुपधि अधिपति;
अञ्जलि सारथि अतिथि, समाधि उदधिप्पभुतयो.
अग्गि+इसीनं अयं विसेसो –
१४७. सिस्सा+ग्गितो नि
अग्गिस्मा सिस्स नि होति वा. अग्गिनि अग्गि, अग्गयो इच्चादि मुनिसद्दसमं.
१३३. टे सिस्सि+सिस्मा
इसिस्मा सिस्स टे वा होति. इसे इसि. ‘‘घ+ब्रह्मादिते’’ति गस्स ए वा, भो इसे इसि, इसयो इसी. इसिं.
१३४. दुतियस्स योस्स
‘‘दुतिया योस्सा’’ति अवत्वा ‘‘दुतियस्स योस्सा’’ति विसुं करणं ‘‘एकयोगनिद्दिट्ठान+मप्ये+कदेसो+नुवत्तते, न ¶ त्वे+कविभत्तियुत्तानं’’ति ञाया दुतियायोस्साति नानुवत्तिय योस्साति सामञ्ञेन अनुवुत्तिय एकच्चादितो पठमा योस्सापि टेविधानत्थं. इसिस्मा परस्स दुतिया योस्स टे वा होति. इसे इसयो इसी, सेसं मुनिसमं.
आदि, आदयो इच्चादि, स्मिम्हि –
५५. रत्यादीहि टो स्मिनो
रत्यादीहि स्मिनो टो वा होति. आदो आदिम्हि आदिस्मिं, आदीसु.
समासे इकारन्ततो यो+स्मिंसु विसेसो.
१८२. इतो+ञ्ञत्थे पुमे
अञ्ञत्थे वत्तमानतो इकारन्ततो नामस्मा योनं नो+ने वा होन्ति यथाक्कमं पुल्लिङ्गे. अरियवुत्तिनो अरियवुत्तयो अरियवुत्ती. भो अरियवुत्ति अरियवुत्ती, अरियवुत्तिनो अरियवुत्तयो अरियवुत्ती. अरियवुत्तिं, अरियवुत्तिनो अरियवुत्तयो अरियवुत्ती. अरियवुत्तिना इच्चादि तु मुनिसद्दसमं.
१८३. ने स्मिनो क्वचि
अञ्ञत्थे इकारन्ततो नामस्मा स्मिनो ने वा होति क्वचि. अरियवुत्तिने अरियवुत्तिम्हि अरियवुत्तिस्मिं, अरियवुत्तीसु. एवं तोमरङ्कुसपाणिनो सारमतिनो इच्चादि. क्वचिग्गहणा न सब्बत्थ नेआदेसो.
इकारन्तं.
दण्डी ¶ , सिलोपो. ‘‘एकवचने’’ च्चादिना रस्से सम्पत्ते अनपुंसकत्ता ‘‘सिस्मिंना+नपुंसकस्सा’’ति निसेधो. योम्हि एकवचने च सब्बत्थ रस्सो.
७५. योनं नो+ने पुमे
झसञ्ञितो योनं नो+ने वा होन्ति यथाक्कमं पुल्लिङ्गे. दण्डिनो.
११५. जन्तुहेत्वीघपेहि वा
जन्तु+हेतूहि ईकारन्तेहि घ+पसञ्ञेहि च परेसं योनं वा लोपो होति. ‘‘योलोपनिसु दीघो’’ति दीघे दण्डी दण्डियो. गे तु ‘‘गे वा’’ति वा रस्सो. भो दण्डि दण्डी, दण्डिनो दण्डी दण्डियो.
७४. नं झीतो
झसञ्ञीतो अंवचनस्स नं वा होति. दण्डिनं दण्डिं, दण्डिने.
७६. नो
झीतो योनं नो वा होति पुल्लिङ्गे. दण्डिनो दण्डी दण्डियो. दण्डिना, दण्डीहि दण्डीभि. ‘‘झला सस्स नो’’ति नोम्हि कते दण्डिनो दण्डिस्स, दण्डीनं. ‘‘ना स्मास्सा’’ति स्मास्स ना, दण्डिना दण्डिम्हा दण्डिस्मा.
७७. स्मिनो नि
झीतो स्मिंवचनस्स नि होति वा. दण्डिनि दण्डिस्मिं, दण्डीसु, बहुलाधिकारा स्मिम्हि गामणी+सेनानी+सुधीपभुतीनं निआदेसाभावो च विसेसो. एवं –
धम्मी ¶ सङ्घी ञाणी हत्थी, चक्की पक्खी दाठी रट्ठी;
छत्ती माली चम्मी योगी, भागी भोगी कामी सामी.
धजी गणी ससी कुट्ठी, जटी यानी सुखी सिखी;
दन्ती मन्ती करी चागी, कुसली मुसली बली; (वाची, रू)
पापकारी सत्तुघाती, माल्यकारी दीघजीवी;
धम्मवादी सीहनादी, भूमिसायी सीघयायी.
ईकारन्तं.
भिक्खु, सिलोपो. लसञ्ञायं –
८३. ला योनं वो पुमे
लतो योनं वो होति वा पुल्लिङ्गे.
९४. वे+वोसु लुस्स
लसञ्ञस्स उस्स वे+वोसु ट होति. एत्थ ‘‘पुमालपने वेवो’’ त्य+त्र वोस्स सहचरितञाया अनिस्सितत्ता जातिवसेन ‘‘ला योनं’’ त्यादो वो च गय्हति. भिक्खवो. अञ्ञत्र ‘‘लोपो’’ति योलोपो. ‘‘योलोपनिसु दीघो’’ति दीघे भिक्खू. भो भिक्खु भिक्खू.
९६. पुमा+लपने वेवो
लसञ्ञतो उतो योस्सा+लपने वे+वो होन्ति वा पुल्लिङ्गे. भिक्खवे भिक्खवो भिक्खू. भिक्खुं, भिक्खवो भिक्खू. भिक्खुना ¶ , भिक्खूहि भिक्खूभि. ‘‘झला सस्स नो’’ति लतो सस्स नो वा, भिक्खुनो भिक्खुस्स, भिक्खूनं. ‘‘ना स्मास्सा’’ति लतो वा स्मास्स ना, भिक्खुना भिक्खुम्हा भिक्खुस्मा. भिक्खुम्हि भिक्खुस्मिं. एवं –
सेतु केतु राहु भाणु, संकु उच्छु वेळु मच्चु. (पङ्गु, रू) सिन्धु बन्धु नेरु मेरु, सत्तु कारु हेतु जन्तु. रुरु पटु – इच्चादयो.
जन्तु+हेतूनं योस्व+यं भेदो. ‘‘जन्तु+हेत्वी+घ+पेहि वा’’ति योलोपे –
८४. जन्त्वादितो नो च
जन्त्वादितो योनं नो होति वो च पुल्लिङ्गे. जन्तुनो जन्तवो जन्तुयो. भो जन्तु जन्तू, जन्तुनो, ‘‘पुमालपने वेवो’’ति वे+वो, जन्तवे जन्तवो जन्तुयो. जन्तुं, जन्तू जन्तुनो जन्तवो जन्तुयो. सेसं भिक्खुसमं.
हेतु, हेतू हेतवो. ‘‘योम्हि वा क्वची’’ति लसञ्ञस्स उस्स वा टादेसो, हेतयो. योम्हि अन्तरङ्गत्ता पठमं टादेसे कते पच्छा योलोपाभावो, तथा हि अन्तरङ्ग+बाहिरङ्गविधानेस्व+न्तरङ्गविधियेव बलवा. एत्थ च पकतिनिस्सित+मन्तरङ्गं, पच्चयनिस्सितं बाहिरङ्गं. हेतुयो. भो हेतु, हेतू हेतवे हेतवो हेतयो हेतुयो. सेसं पुब्बसमं.
बहुतो ¶ नंम्हि –
४८. बहुकतिन्नं
नंम्हि बहुनो कतिस्स च नुक होति तिलिङ्गे. बहुन्नं. सेसं भिक्खुसमं.
वत्तु सि,
५७. ल्तु+पितादीन+मा सिम्हि
ल्तुपच्चयन्तानं पितु+मातु+भातु+धीतु+दुहितु+जामातु+नत्तु+होतु+पोतूनञ्चा होति सिम्हि. वत्ता. ‘‘कत्तरि ल्तु+णका’’ति विहितल्तुपच्चयस्स गहणा यतो धातुतो हि सो विहितो, ‘‘पच्चयग्गहणे यस्मा सो विहितो, तदादिनो तदन्तस्स च गहणं’’ति ञाया तदविनाभावतो तदन्तधातुनोपि गहणंति ल्तुपच्चयन्तानंति वुत्तं.
१६२. ल्तु+पितादीन+म से
ल्तुपच्चयन्तानं पितादीनञ्चा+रङ होति सतो+ञ्ञत्र. ‘‘आरङस्मा’’ति टो, वत्तारो.
५८. गे अ च
गेल्तु+पितादीनं अ होति आ च. भो वत्त वत्ता, वत्तारो. वत्तारं, वत्तारे वत्तारो. नावचनस्स ‘‘टा नास्मानं’’ति टा, वत्तारा.
१६६. सु+हिस्वा+रङ
सु+हिसु ल्तु+पितादीन+मारङ वा होति. वत्तारेहि वत्तारेभि वत्तूहि वत्तूभि.
१६५. सलोपो
ल्तु+पितादीहि ¶ सस्स लोपो वा होति. वत्तु वत्तुनो वत्तुस्स.
१६३. नंम्हि वा
नंम्हि ल्तु+पितादीन+मारङ वा होति. वत्तारानं.
१६४. आ
नंम्हि ल्तु+पितादीन+मा वा होति. वत्तानं वत्तूनं. स्मास्स टा, वत्तारा.
१७४. टि स्मिनो
आरवा+देसम्हा स्मिनो टि होति.
१७६. रस्सा+रङ
स्मिम्हि आरो रस्सो होति. वत्तरि, वत्तारेसु वत्तूसु वत्तुसु. एवं –
एवं भत्तु कत्तु नेतु, सोतु ञातु जेतु छेत्तु;
भेत्तु दातु धातु बोद्धु, विञ्ञापेतादयोपि च.
सत्थुसद्दस्स पन नाम्हि बहुलाधिकारा ‘‘ल्तु+पितादीन+मसे’’ति वा आरवादेसे सत्थारा सत्थुना. सेसं वत्तुसमं.
सिम्हि आ, पिता. ‘‘ल्तु+पितादीन+मसे’’ति आरवादेसे –
१७७. पितादीन+मनत्वादीनं
नत्वादिवज्जितानं ¶ पितादीन+मारो रस्सो होति सब्बासु विभत्तीसु. ‘‘ल्तु+पितादीन+मसे’’ ‘‘सु+हिस्वा+रङ’’ ‘‘नंम्हि वा’’ति एत्थ वुत्तविभत्तीसु परेसु आरङ होतीति ता विभत्तियो पटिच्च सब्बासूति वुत्तं. पितरो. भो पित पिता, पितरो. पितरं, पितरे पितरो. पितरा, पितरेहि पितरेभि पितूहि पितूभि. पितु पितुनो पितुस्स, पितरानं पितूनं. ‘‘पितुन्नं’’ति नंम्हि दीघे रस्स+द्वित्तानीति वुत्तं. ‘‘सानुवुत्तं सुत्तं’’ति ञाया ‘‘बहुकतिन्नं’’ति एत्थ नुक-इति योगविभागेनपि सिज्झति एत्थ अनुवत्तितनंम्हि. पञ्चमीछट्ठी ततियाचतुत्थीसमं. पितरि, पितरेसु पीतूसु, रस्साभावो. नत्ता, नत्तारो. भो नत्त नत्ता, नत्तारो इच्चादि वत्तुसमं.
गुणवन्तु सि,
१५१. न्तुस्स
सिम्हि न्तुस्स टा होति. गुणवा. योम्हि ‘‘न्तन्तूनं न्तो योम्हि पठमे’’ति सविभत्तिस्स न्तुस्स न्तो होति. एत्थ च ‘‘न्तु वन्तु+मन्ता+वन्तु+तवन्तुसम्बन्धी’’ति परिभासतो न्तु च वन्त्वादिसम्बन्धीयेव गय्हते, न जन्तु तन्तादीनं. गुणवन्तो. अञ्ञत्र –
९१. य्वादो न्तुस्स
योआदीसु न्तुस्स अ होति. गुणवन्तइति अकारन्ता टा+टेआदेसा होन्ति, गुणवन्ता. ‘‘टटाअं गे’’ति टादयो ¶ , भो गुणव गुणवा गुणवं, गुणवन्तो गुणवन्ता. ‘‘न्तस्स च ट वं+से’’ति अंसेसु न्तस्स टो वा, गुणवं गुणवन्तं, गुणवन्ते. ‘‘तो+ता+ति+ता स+स्मा+स्मिं+नासू’’ति ताआदयो होन्ति, गुणवता गुणवन्तेन, गुणवन्तेहि गुणवन्तेभि. ‘‘लक्खणिकपटिपदोत्तेसु पटिपदोत्तस्सेव गहणं, न लक्खणिकस्सा’’ति ञाया ‘‘न लक्खणिकस्सा’’ति वुत्तब्यत्तिपक्ख+मनपेक्खित्वा ‘‘अतो’’ति रस्साकारजातिया पेक्खितत्ता गुणवन्तेनाति ‘‘अतेना’’ त्य+नेन सिज्झति. जाति=सामञ्ञं, ब्यत्ति=विसेसो. गुणवतो गुणवस्स गुणवन्तस्स, ‘‘तं नंम्हि’’ति नंम्ही तं वा, गुणवतं गुणवन्तानं. गुणवता गुणवन्ता गुणवन्तम्हा गुणवन्तस्मा. गुणवति गुणवन्ते गुणवन्तम्हि गुणवन्तस्मिं, गुणवन्तेसु. ‘‘न्तस्स च ट वा’’ति योगविभागा योसु च न्तुस्स वा टादेसे कते योस्स टा, ‘‘चक्खुमा अन्धिता होन्ति’’, ‘‘वग्गुमुदातीरिया भिक्खु वण्णवा’’ इच्चादी होन्ति.
एवं गणवा कुलवा फलवा यसवा धनवा सुतवा भगवा हिमवा बलवा सीलवा पञ्ञवा इच्चादी.
१५३. हिमवतो वा ओ
हिमवतो सिम्हि न्तुस्स ओ वा होति, हिमवन्तो हिमवा. सेसं पुरिमसमं.
आयस्मन्तुसद्दो कम्मवाचाय क्वचि बहुलाधिकारा द्विवचनेन आयस्मन्ता, तिण्णं वचनेन आयस्मन्तोति दिस्सति.
एवं ¶ सतिमा धितिमा गतिमा मुतिमा मतिमा जुतिमा सिरिमा हिरिमा थुतिमा रतिमा यतिमा सुचिमा कलिमा बलिमा कसिमा रुचिमा बुद्धिमा चक्खुमा बन्धुमा हेतुमा सेतुमा केतुमा राहुमा भाणुमा खाणुमा विज्जुमा इच्चादयो.
उकारन्तं.
वेस्सभू सिलोपो. ते च रस्साभावोव विसेसो. ‘‘एकवचनयोस्व+घोनं’’ति रस्से ‘‘ला योनं वो पुमे’’ति वो, वेस्सभुवो, ‘‘वेवोसु लुस्सा’’ति वुत्तत्ता न टादेसो, ‘‘लोपोति योलोपे वेस्सभू. ‘‘गे वा’’ति वा रस्से भो वेस्सभु वेस्सभू, वेस्सभुवो वेस्सभू. वेस्सभुं, वेस्सभुवो वेस्सभू. वेस्सभुना इच्चादि भिक्खुसमं. एवं सयम्भू पराभिभू अभिभूआदयो. गोत्रभू+सहभूसद्देहि पन योनं ‘‘जन्त्वादितो नो वा’’ति नो, वो वा, गोत्रभुनो गोत्रभुवो गोत्रभू. सहभुनो सहभुवो सहभू, सेसं वेस्सभूसमं.
८५. कूतो
कूपच्चयन्ततो योनं नो वा होति पुल्लिङ्गे. सब्बञ्ञुनो. अञ्ञत्र ‘‘ला योनं वो पुमे’’ति न वो, ‘‘कूतो’’ति जन्त्वादीहि पुथक्करणा. योलोपे सब्बञ्ञू. भो सब्बञ्ञु सब्बञ्ञू, सब्बञ्ञुनो सब्बञ्ञू इच्चादि.
एवं मग्गञ्ञू धम्मञ्ञू अत्थञ्ञू कालञ्ञू रत्तञ्ञू मत्तञ्ञू कतञ्ञू कथञ्ञू विञ्ञू विदू इच्चादयो. एत्थ ‘‘विदा कू’’ ‘‘वितो ञातो’’ ¶ ‘‘कम्मा’’ति तीसु सुत्तेसु कूपच्चयस्स गहितत्ता वेदगूआदयो रूपच्चयन्ता न गहिता.
ऊकारन्तं.
गो, सि, सिलोपो. गो.
६७. गोस्सा+ग+सि+हि+नंसु गाव+गवा
ग+सि+हि+नंवज्जितासु विभत्तीसु गोसद्दस्स गाव+गवा होन्ति निच्चं.
१७०. उभ+गोहि टो
उभ+गोहि योनं टो होति. गावो गवो. भो गो, गावो गवो.
७२. गावु+म्हि
अंवचने गोस्स गावु वा होति. गावुं गावं गवं, गावो गवो.
७१. नास्सा
गोतो नास्स आ होति वा. एकवण्णत्ता न सब्बादेसो. ‘‘पञ्चमियं परस्से’’ति वत्तन्ते ‘‘आदिस्सा’’ति नास्स आ होति, परलोपो, गावा गावेन गवा गवेन, गोहि गोभि.
६९. गवं सेन
गोस्स से वा गवं होति सह सेन. गवं गावस्स गवस्स. कच्चायने ‘‘गवं चे तरमानानं’’ति पाळिं पटिच्च नंम्हि बहुवचनमेव साधितं, इध ‘‘गवंव सिङ्गिनो सङ्गं’’ति दस्सनतो एकवचनञ्च.
७०. गुन्नञ्च नंना
नंवचनेन ¶ सह गोस्स गुन्नं होति गवञ्च वा. गुन्नं गवं गोनं. गावा गावम्हा गावस्मा गवा गवम्हा गवस्मा. गावे गावम्हि गावस्मिं गवे गवम्हि गवस्मिं.
६८. सुम्हि वा
सुम्हि गोस्स गाव+गवा होन्ति वा. गावेसु गवेसु गोसु. गोस्स गोणादेसो न कतो, सद्दन्तरत्ता. गोणसद्दो हि सत्तसु विभत्तीसु दिस्सतीति.
उसु+भूमि+पसु+रंसि-दिसा+वाचा+म्बु+चक्खुसु;
दसस्व+त्थेसु गो वुत्तो, लग्गे च वजिरे इति.
ओकारन्तं.
इति पुल्लिङ्गं.
कञ्ञा, सिलोपो.
१,११. घा
इत्थियं वत्तमानस्स नामस्स+न्ते वत्तमानो आकारो घसञ्ञो होति. ‘‘जन्तु+हेत्वी+घ+पेहि वा’’ति योलोपो वा. कञ्ञा कञ्ञायो. ‘‘घ+ब्रह्मादिते’’ति गस्स ए वा, कञ्ञे कञ्ञा, योम्हि कञ्ञा कञ्ञायो. ‘‘घो स्सं+स्सा यं+तिंसू’’ति अंम्हि रस्सो. कञ्ञं, कञ्ञा कञ्ञायो.
४५. घ+पते+कस्मिं नादीनं य+या
घपतो ¶ स्मिंविभत्तिपरियन्तानं एकत्ते नादीनं य+या होन्ति यथाक्कमं. कञ्ञाय, कञ्ञाभि कञ्ञाहि. कञ्ञाय, कञ्ञानं.
१०३. यं
घपतो स्मिनो यं वा होति. कञ्ञायं कञ्ञाय. ‘‘घ+ पते+कस्मिं नादीनं य+या’’ ‘‘यं’’ति च इमेसं अपवादादीनं विसये म्हिस्स उस्सग्गत्ता पवत्ति नत्थीति स्मिनो बहुलाधिकारा ‘‘स्मा+हि+स्मिन्न’’ मिच्चादिना म्हिकते ‘‘दससहस्सिम्हि धातुम्ही’’ति सिज्झति. कञ्ञासु. एवं –
सद्धा मेधा पञ्ञा विज्जा, चिन्ता मन्ता तण्हा वीणा;
इच्छा मुच्छा एजा माया, मेत्ता मत्ता सिक्खा भिक्खा.
जङ्घा गीवा जीव्हा वाचा, छाया आसा गङ्गा नावा;
गाथा सेना लेखा साला, माला वेला पूजा खिड्डा.
पिपासा वेदना सञ्ञा, चेतना तसिना पजा;
देवता वट्टका गोधा, बलाका परिसा सभा.
ऊका सेफालिका लङ्का, सलाका वालुका सिखा;
विसाखा विसिखा साखा, वाचा वञ्झा जटा घटा.
जेट्ठा सोण्डा वितण्डा च, करुणा वनिता लता;
कथा निद्दा सुधा राधा, वासना सिंसपा पपा.
पभा ¶ सीमा खमा छाया, खत्तिया सक्खरा सुरा;
दोला तुला सिला लिला, लाले+ला मेखला कला.
वळवा+लम्बुसा मूसा, मञ्जुसा सुलसा दिसा;
नासा जुण्हा गुहा ईहा, लसिका वसुधादयो.
‘‘न+म्मादीही’’ति अम्मा+अन्ना+अम्बाहि गस्स एकारा+भावे –
६२. रस्सो वा
अम्मादीनं गे रस्सो वा होति. अम्म अम्मा इच्चादि. सेसं कञ्ञाव. एवं अन्ना अम्बा. सभापरिसाहि स्मिनो ‘‘तिं सभापरिसाया’’ति तिं वा होति. ‘‘घोस्स’’ मादिना रस्से सभतिं सभायं सभाय. परिसतिं परिसायं परिसाय.
आकारन्तं.
मति, योम्हि –
१,१०. पि+त्थियं
इत्थियं वत्तमानस्स नामस्स+न्ते वत्तमाना इवण्णु+वण्णा पसञ्ञा होन्ति.
११६. ये पस्सि+वण्णस्स
पसञ्ञस्स इवण्णस्स लोपो होति वा यकारे. ‘‘परो क्वची’’ति अनुवत्तितक्वचिग्गहणा ये परे च-कार+पुब्बरूपा- नि ¶ न होन्ति. मत्यो. अञ्ञत्र ‘‘जन्त्वा’’दिना योलोपो, दीघो, मती मतियो. भो मति मती, मत्यो मती मतियो. मतिं, मत्यो मती मतियो. मतिया, मतीहि मतीभि. मत्या मतिया, मतीनं. स्मिनो यं, मत्यं मतियं मत्या मतिया, मतीसु. एवं –
पत्ति युत्ति वुत्ति कित्ति, मुत्ति तित्ति खन्ति कन्ति;
सन्ति तन्ति सिद्धि सुद्धि, इद्धि वुद्धि बुद्धि बोधि.
भूमि जाति पीति सुति, नन्दि सन्धि सोणि कोटि;
दिट्ठि वुट्ठि तुट्ठि यट्ठि, पाळि आळि नाळि केळि.
सति मुति गति चुति, धिति युवति विकति;
रति रुचि रस्मि असनि, वसनि ओसधि अङ्गुलि;
धूलि दुद्रभि दोणि, अटवि छवि इच्चादि.
५५. रत्यादीहि टो स्मिनो
रत्यादीहि स्मिनो टो वा होति. रत्तो रत्यं रत्तियं रत्या रत्तिया, रत्तीसु. सेसं मतिसमं.
इकारन्तं.
दासी, सिलोपो. ‘‘एकवचने’’च्चादिना रस्सो. ‘‘ये पस्सि+वण्णस्सा’’ति ईलोपो, दास्यो. ‘‘जन्त्वा’’ दिना योलोपो. दासी दासियो. ‘‘गे वा’’ति रस्सो. भो दासि दासी, दास्यो दासी दासियो.
७३. यं पितो
पसञ्ञीतो अंवचनस्स यं वा होति. दास्यं दासियं दासिं, दास्यो दासी दासियो. ‘‘घपतेका’’दिना या. दास्या दासिया ¶ , दासीहि दासीभि. दास्या दासिया, दासीनं. दास्यं दासियं दास्या दासिया, दासीसु. एवं –
मही वेतरणी वापी, पाटली कदली घटी;
नारी कुमारी तरुणी, वारुणी ब्राह्मणी सखी.
गन्धब्बी किन्नरी नागी, देवी यक्खी अजी मिगी;
वानरी सूकरी सीही, हंसी काकी च कुक्कुटी.
इच्चादयो.
एत्थ च ईकारलोपे ञ्ञकारपुब्बरूपो, वेतरञ्ञो वेतरणियो. वेतरञ्ञं वेतरणियं वेतरणिं, वेतरञ्ञो वेतरणियो इच्चादि. योसु –
१६७. नज्जा धयास्वाम
योसु नदीसद्दस्स आम वा होति. सुञ+नक+आम इत्यादि ञ्ञकार+ककार+मकारा आगमलिङ्गा. स च ‘‘मानुबन्धो सरान+मन्ता परो’’ति मानुबन्धत्ता सरान+मन्ता परो होतीति ईकारा परो. ‘‘यवा सरे’’ति ये दस्स जो, यस्स च पुब्बरूपं, नज्जायो. वा प-लोप+योलोपेसु नज्जो नदी नदियो इच्चादि.
ईकारन्तं.
यागु, यागू यागुयो. भो यागु, यागू यागुयो. यागुं, यागू यागुयो. यागुया, यागूहि यागूभि. यागुया, यागूनं. यागुयं यागुया, यागूसु. एवं धातु+धेनु+कासु+दद्दु+कण्डु+कच्छु+रज्जु+करेणु+सस्सु+पियङ्गु ¶ आदयो.
एत्थ धातुसद्दो ‘‘मनोधातुना’’ति अभिधम्मावतारे वुत्तत्ता पुल्लिङ्गेपि दिस्सति, तं सक्कटमतेन वुत्तन्ति केचि.
माता, मातरो. भो मात माता, मातरो. मातरं, मातरे मातरो. मातरा, नास्स यादेसे ‘‘ये पस्सा’’ति योगविभागा पलोपो, अनुञ्ञातो अहं मत्या, अञ्ञत्र मातुया, मातरेहि मातरेभि मातूहि मातूभि. सलोपे मातु, पसञ्ञत्ता ‘नो’ न होति, मत्या मातुया, मातरानं मातानं मातूनं. छट्ठिविसये ‘‘मातुस्स सरती’’तिपि दिस्सति. मातरि, मातरेसु मातूसु. विसेसा+ञ्ञत्र पितुसमं. एवं धीतु+दुहितुसद्दा.
उकारन्तं.
रस्सनिसेधे सिलोपे च कते जम्बू. ‘‘जन्त्वा’’दिना योलोपे, जम्बू जम्बुयो. ‘‘गे वा’’ति रस्से भो जम्बु, जम्बू जम्बुयो. जम्बुं, जम्बू जम्बुयो. जम्बुया, जम्बूहि जम्बूभि. जम्बुया, जम्बूनं. जम्बुयं जम्बुया, जम्बूसु.
एवं वधू च सरभू, सरबू सुतनू चमू;
वामूरू नागनासुरू, समाना खलु जम्बुया.
ऊकारन्तं.
गो, गावो गवो इच्चादि पुल्लिङ्गसमं.
इत्थिलिङ्गं.
नपुंसक ¶ , सि –
१११. अं नपुंसके
अकारन्ततो नामस्मा सिस्स अं होति नपुंसके. नपुंसकं.
११२. योनं नि
अकारन्ततो योनं नि होति नपुंसके. नीनं निच्चविधानेपि ‘‘निनं वा’’ति पक्खे टाटे होन्ति, दीघे नपुंसका नपुंसकानि. भो नपुंसक नपुंसका, नपुंसका नपुंसकानि. नपुंसकं, नपुंसके नपुंसकानि. नपुंसकेन, इच्चादि सुगतसद्दसमं. एवं –
पुञ्ञ+पाप+फल+रूप+साधनं,
सोत+घान+सुख+दुक्ख+कारणं;
दान+सील+धन+झान+लोचनं,
मूल+कूल+बल+जाल+मङ्गलं.
नळिन+लिङ्ग+मुख+ङ्ग+जल+म्बुजं,
पुलिन+धञ्ञ+हिरञ्ञ+फला+मतं;
पदुम+पण्ण+सुसान+वना+युधं,
हदय+चीवर+वत्थ+कुलि+न्द्रियं.
नयन+वदन+यानो+दन+सोपान+पानं,
भवन+भुवन+लोहा+लात+तुण्ड+ण्ड+पीठं,
करण+मरण+ञाणा+रम्मणा+रञ्ञ+ताणं,
तगर+नगर+तीर+च्छत्त+छिद्दो+दकानि.इच्चादि;
एकच्चं,
१३६. न ¶ निस्स टा
एकच्चादीहि परस्स निस्स टा न होति, एकच्चानि. भो एकच्च, एकच्चा एकच्चानि. एकच्चं, एकच्चे एकच्चानि. सेसं नपुंसकंव.
एवं पठमं, पठमानि इच्चादि. पदं, पदा पदानि इच्चादि नपुंसकसमं. नास्मिंसु भेदो.
१०६. नास्स सा
पदादीहि नास्स सा होति वा. पदसा पदेन.
१०५. पदादीहि
पदादीहि स्मिनो सि होति वा. पदसि पदे पदम्हि पदस्मिं, पदेसु. एवं बिलसद्दो.
कम्मसद्दतो नास्स ‘‘नास्से+नो’’ति एनो वा, कम्मेन, ‘‘पुमकम्मथामा’’दिना उत्ते कम्मुना कम्मना. इमिनाव सस्मासु उत्तं, उस्स लसञ्ञायं स+स्मानं यथायोगं नो+ना निच्चं, ववत्थितविभासत्ता वाधिकारस्स. कम्मुनो कम्मस्स. कम्मुना कम्मा कम्मम्हा कम्मस्मा. ‘‘कम्मादितो’’ति स्मिनो वा निम्हि कम्मनि कम्मे कम्मम्हि कम्मस्मिं, सेसं नपुंसकसमं. चम्म+वेस्म+भस्मादयो कम्मसमा उत्ततो+ञ्ञत्र.
गच्छन्त, सि. ‘‘न्तस्सं’’ति वा अंम्हि सिलोपो गच्छं. अञ्ञत्र सिस्स दं, गच्छन्तं, गच्छन्ता गच्छन्तानि. भो गच्छ गच्छा गच्छं, गच्छन्ता गच्छन्तानि. गच्छं गच्छन्तं, गच्छन्ते गच्छन्तानि. गच्छता गच्छन्तेने+च्चादि पुल्लिङ्गसमं. एवं यजन्त+वजन्तादयो.
अकारन्तं.
अट्ठि ¶ , सिलोपो.
११३. झला वा
झलतो योनं नि होति वा नपुंसके. अट्ठीनि. ‘‘लोपो’’ति योलोपे दीघो, अट्ठी. भो अट्ठि अट्ठी, अट्ठीनि अट्ठी. अट्ठिं, अट्ठीनि अट्ठी. अट्ठिना इच्चादि मुनिसद्दसमं. एवं पच्छि+अक्खि+दधि+सत्थि+वारि+अच्चिआदयो.
इकारन्तं.
दण्डि, नपुंसकत्ता ‘‘एकवचने’’च्चादिना रस्से सिलोपो. दण्डीनि दण्डी. ‘‘गे वा’’ति रस्से भो दण्डि दण्डी, दण्डीनि दण्डी. ‘‘नं झीतो’’ति नं. दण्डिनं दण्डिं, दण्डीनि दण्डी. सेसं पुल्लिङ्गे दण्डीसमं. एवं सुखकारी+सीघयायीआदयो.
ईकारन्तं.
चक्खु, चक्खूनि चक्खू. सेसं अट्ठिसमं. एवं आयु+वसु+धनु+दारु+तिपु+मधु+सिङ्गु+हिङ्गु+वत्थु+जतु+अम्बु+ अस्सुआदीनि. आयुसद्दतो नास्स कोधादित्ता साव विसेसो.
उकारन्तं.
गोत्रभु, रस्से सिलोपो. गोत्रभूनि गोत्रभू. भो गोत्रभु गोत्रभू, गोत्रभूनि गोत्रभू. गोत्रभुं, गोत्रभूनि गोत्रभू इच्चादि पुल्लिङ्गे वेस्सभूसमं. एवं सयम्भू+अभिभू+धम्मञ्ञू आदयो.
ऊकारन्तं.
विसदा+विसदाकार-वोहारो+भयमुत्तको ¶ ;
पुमादिजानने हेतु-भावतो लिङ्ग+मीरितो.
थन+केसावती नारी, मस्सुवा पुरिसो सिया;
उभिन्न+मन्तरं एतं, इतरो+भयमुत्तको.
एसे+सा एत+मीति च,
पसिद्धिअत्थेसु येसु लोकस्स;
थी+पुम+नपुंसकानी+ति,
वुच्चन्ते तानि नामानि.
नपुंसकलिङ्गं.
अथ सब्बादीनं रूपनयो निद्दिसियते,
सब्ब कतर कतम उभय इतर अञ्ञ अञ्ञतर अञ्ञतम, पुब्ब+परा+पर+दक्खिणु+त्तरा+धरानि ववत्थाय+मसञ्ञायं. ‘‘ऊनपूरत्थ+मधिकपदोदाहरण+मज्झाहारो’’ति ञाया सब्बादीसु पठीयन्तेति योजेतब्बं. य त्य त एत इम अमु किं एक तुम्ह अम्ह इच्चेते सब्बादयो. कच्चायने अदस्सितस्सापि त्यसद्दस्स –
खिड्डा पणिहिता त्यासु, रति त्यासु पतिट्ठिता;
बीजानि त्यासु रुहन्ति, यदिदं सत्ता पजायरेति –
पाळियं दिस्समानत्ता इध सङ्गहो.
तत्थ सब्बसद्दो निरवसेसत्थो. कतर+कतमसद्दा पुच्छनत्था. उभयसद्दो द्विअवयवसमुदायवचनो. इतरसद्दो वुत्तपटियोगीवचनो. अञ्ञसद्दो अधिकतापरवचनो. अञ्ञ- तर+अञ्ञतमसद्दा ¶ अनियमत्था. पुब्बादयो दिसादिववत्थावचना. यसद्दो अनियमत्थो. त्य+तसद्दा परम्मुखवचना. एत+इम+अमु+किं इच्चेते समीप+अच्चन्तसमीप+दूर+पुच्छनत्थवचना. एकसद्दो संख्यादिवचनो. तुम्ह+अम्हसद्दा पर+अत्त निद्देसवचना.
सब्बो, सिस्स ओ,
१३८. योन+मेट
अकारन्तेहि सब्बादीहि योनं एट होति निच्चं. सब्बे. भो सब्ब सब्बा, सब्बे. सब्बं, सब्बे. सब्बेन, सब्बेहि सब्बेभि. एवं करणे. सब्बस्स.
९९. सब्बादीनं नंम्हि च
अकारन्तानं सब्बादीनं ए होति नंम्हि सु+हिसु च. एत्थ आदिसद्दो अवयवे, वुत्तञ्हि –
मरियादायं पकारे च, समीपे+वयवे तथा;
चतूस्व+त्थेसु मेधावी, आदिसद्दं पकासयेति.
१००. सं+सानं
सब्बादितो नंवचनस्स सं+सानं होन्ति. सब्बेसं सब्बेसानं. सब्बा सब्बम्हा सब्बस्मा. सब्बे सब्बम्हि सब्बस्मिं, सब्बेसु.
इत्थियं ‘‘इत्थिय+मत्वा’’ति आपच्चये तस्स घसञ्ञा. सेसं कञ्ञाव. सब्बा, सब्बा सब्बायो. भो सब्बे, सब्बा सब्बायो. ‘‘घो स्सं+स्सा+स्सायं+तिं सू’’-ति रस्से ¶ सब्बं, सब्बा सब्बायो. सब्बाय, सब्बाहि सब्बाभि.
१०१. घपा सस्स स्सा वा
सब्बादीनं घपतो सस्स स्सा वा होति. अमुस्साति रूपस्स ‘‘स्सा वा ते+ति+मा+मूही’’ति स्सादेसेन सिद्धत्ता वाग्गहण+मुत्तरत्थं. रस्से सब्बस्सा सब्बाय, सब्बासं सब्बासानं. पञ्चमियं सब्बाय.
१०२. स्मिनो स्सं
सब्बादीनं घपतो स्मिनो स्सं वा होति. सब्बस्सं सब्बायं सब्बाय, सब्बासु.
नपुंसके सब्बं. ‘‘योनं नी’’ति नपुंसके योस्स निम्हि –
१३७. सब्बादीहि
सब्बादीहि परस्स निस्स टा न होति. दीघे सब्बानि. भो सब्ब सब्बा, सब्बानि. सब्बं, सब्बे सब्बानि. नादीसु पुमेव. कतरकतमउभया तीसु लिङ्गेसु सब्बसमा. एवं इतरअञ्ञसद्दा. स्सा+स्संसु विसेसो.
५२. स्सं+स्सा+स्सायेस्वि-तरे+क+ञ्ञे+ति+मान+मि
स्समादीसु इतर+एक+अञ्ञ+एत+इम इच्चेतेसं इ होति निच्चं. इतरिस्सा इतराय, अञ्ञिस्सा अञ्ञाय, अञ्ञासं ¶ अञ्ञासानं. अञ्ञिस्सं अञ्ञायं अञ्ञाय. अञ्ञतर+ञ्ञतमा लिङ्गत्तये सब्बसमा.
पुब्बो,
१४३. पुब्बादीहि छहि
एतेहि छहि सविसये एट वा होतीति योस्स एट, पुब्बे पुब्बा. भो पुब्ब पुब्बा, पुब्बे पुब्बा. पुब्बं, पुब्बे. पुब्बेन. सेसं सब्बलिङ्गे सब्बसमं. एवं परादयो पञ्च.
१३९. ना+ञ्ञञ्च नाम+प्पधाना
तंनामभूतेहि अप्पधानेहि च सब्बादीहि सब्बादिकारियं न होति. ते सब्बा, सब्बनामा तेति अत्थो. ते पियसब्बा, ते अतिसब्बा. नामभूते च अञ्ञपदत्थादो अप्पधानविसये च सब्बादिकारियनिसेधेन ‘‘परमसब्बे तिट्ठन्ति’’ त्यादितो पधानपदन्ततो एटआदयो होन्ति, विसेसनसमासस्स उत्तरपदत्थपधानत्ता.
१४०. ततियत्थयोगे
ततियत्थेन योगे च सब्बादिकारियं न होति. मासेन पुब्बा मासपुब्बा इच्चादि.
१४१. चत्थसमासे
चत्थसमासविसये सब्बादिकारियं न होति. दक्खिणुत्तरपुब्बानन्तिआदि.
१४२. वे+ट
इति ¶ चत्थसमासे सब्बादिकारियं न होति, निच्चेन एटआदेसप्पसङ्गे अयं सम्पत्तविभासा. पुब्बुत्तरे पुब्बुत्तरा. सेसं सुगतसमं.
यो, ये. या, यायो. यं, यानि इच्चादि सब्बसमं. यादीन+मालपने रूपं न सम्भवति.
त्य सि –
१२८. त्य+ते+तानं तस्स सो
त्य+ते+तान+मनपुंसकानं तस्स सो होति सिम्हि. स्यो, त्ये. स्या, त्या, त्यायो. त्यं, त्यानि इच्चादि सब्बसमं.
सो,
१३१. ततस्स नो सब्बासु
तसद्दस्स तस्स नो वा होति सब्बासु विभत्तीसु. ‘‘त्य+ते+तानं तस्सा’’ति च एत्थ त्यादीनं तकारग्गहणं स्या सा एसा नायोति इत्थियं सब्बसमा होतीति. ने ते. नं तं, ने ते. नेन तेने, नेहि नेभि तेहि तेभि.
१३२. ट सस्मास्मिंस्सायस्संस्सासंम्हाम्हिस्वि+मस्स च
‘‘ट स+स्मा+स्मिं+नंस्मि+मस्स चा’’ति वुत्तेपि तेसं विभत्तीनं आदेसेसु स्सायादीसु परेसु ‘‘तदादेसा तदिव ¶ भवन्ती’’ति ञाया टादेसे सिद्धेपि यादिआदेसन्तरे परे निवत्तनत्थं स्सादीनं गहणं.
सादीस्वि+मस्स तसद्दतकारस्स च टो वा होति. पुब्बस्सरलोपो. एव+मुपरिपि. अस्स नस्स तस्स, नेसं नेसानं तेसं तेसानं. अम्हा अस्मा नम्हा नस्मा तम्हा तस्मा. अम्हि अस्मिं नम्हि नस्मिं तम्हि तस्मिं, नेसु तेसु.
इत्थियं सा, ना नायो ता तायो. नं तं, ना नायो ता तायो. नाम्हि –
४६. स्सा वा ते+ति+मा+मूहि
घपसञ्ञेहि त+एत+इम+अमूहि एकत्ते नादीनं स्सा वा होति. अन्तस्सरानं घपवोहारेन तंसहचरितापि सद्दा ‘‘कुन्ते पवेसया’’ति ञाया गय्हन्तीति ‘‘घपसञ्ञेहि त+एत+इम+अमूही’’ति वुत्तं. वाटादेसे अस्सा नस्सा नाय.
५३. ताय वा
स्संस्सास्सा येसु तस्स वा इ होति. तिस्सा तस्सा ताय, नाहि नाभि ताहि ताभि. सस्स वा स्साम्हि अस्सा नस्सा तिस्सा तस्सा.
५४. ते+ति+मातो सस्स स्साय
ता+एता+इमातो सस्स स्सायो होति वा. अस्साय नस्साय तिस्साय तस्साय, ‘‘घपते’’च्चादिना यादेसे ¶ नाय ताय. नंवचनस्स स+मादेसे तकारस्स च वा टादेसे आसं नासं नासानं तासं तासानं. सत्तमियं अस्सं अस्सा नस्सं नस्सा नायं नाय तिस्सं तिस्सा तस्सं तस्सा तायं ताय, नासु तासु.
नपुंसके नं तं, नानि तानि. नं तं, ने नानि ते तानि. सेसं पुमेव.
‘‘यंतंसद्दा निच्चसम्बन्धा’’ति ञाया यंसद्देन अनियमितत्थं तंसद्दो नियमेति.
पसिद्धे अनुभूतत्थे, पक्कन्तविसये तथा;
यंसद्द+मनपेक्खेव, तंसद्दो युज्जते सदाति –
वुत्तत्ता एत्थेव तंसद्दो यंसद्दं नापेक्खति. यथाक्कमं तत्रि+द+मुदाहरणं –
(.) ‘‘नमो तस्सा’’ति च, (.) ‘‘अग्गिम्प+क्खिना…पे… ञातकारी हि सो जिनो’’ति च, (..) पुरिमगाथाय वुत्तमुनिसद्द+मपेक्खित्वा ‘‘सवासने किलेसे सो’’ति च.
एसो, एते. एसा, एता एतायो, एतं, एतानि इच्चादि ट+नादेसाभावोव विसेसो.
इम सि,
१२७. सिम्ह+नपुंसकस्सा+यं
इमसद्दस्स अनपुंसकस्स अयं होति सिम्हि. अयं, इमे. इमं, इमे.
१२६. नाम्ह+नि+मि
इमसद्दस्स ¶ अनित्थियं नाम्हि अन+इमिइच्चादेसा होन्ति. ‘‘अते+ना’’ति एने अनेन इमिना. हिम्हि –
१२५. इमस्सा+नित्थियं टे
इमस्सा+नित्थियं टे होति वा सु+नं+हिसु. ‘‘नामग्गहणे लिङ्गविसिट्ठस्सापि गहणं’’ति ञाया ‘अनित्थियं’ति इत्थिलिङ्गनिसेधा इमस्साति नामग्गहणविसये लिङ्गविसेसितस्स इमसद्दस्सापि गहणं. तस्स फलं ‘‘ततस्स नो सब्बासु’’ त्यादो लिङ्गत्तये कारियसिद्धि. एहि एभि इमेहि इमेभि. ‘‘ट सस्मास्मि’’मिच्चादिना सब्बस्सि+मस्स वा टादेसे अस्स इमस्स, वा टे एसं एसानं इमेसं इमेसानं. अम्हा अस्मा इमम्हा इमस्मा. अम्हि अस्मिं इमम्हि इमस्मिं, एसु इमेसु.
इत्थियं अयं, इमा इमायो. इमं, इमा इमायो. ना ‘‘स्सा वा ते+ति+मा+मूही’’ति स्सा वा, वा टादेसे ‘‘स्स’’ मिच्चादिना इआदेसे च कते अस्सा इमिस्सा इमाय, इमाहि इमाभि. अस्सा इमिस्सा अस्साय इमिस्साय इमाय. नंवचनस्स स+मादेसे इमस्स च वा टादेसे अस्स ‘‘सुनंहि सू’’ति दीघे च कते आसं, अञ्ञत्र इमासं इमासानं. सत्तमियं अस्सं इमिस्सं अस्सा इमिस्सा इमायं इमाय, इमासु.
नपुंसके –
२०१. इमस्सि+दं वा
अंसिसु ¶ सह तेहि इमस्सि+दं होति वा नपुंसके. इदं इमं, इमे इमानि. इदं इमं, इमे इमानि. अनेन इमिना इच्चादि पुल्लिङ्गसमं.
१९७. इमे+तान+मेना+न्वादेसे दुतियायं
इमएतसद्दानं कथितानुकथनविसये दुतियाय+मेनादेसो होति. इमं भिक्खुं विनय+मज्झापय, अथो एनं धम्म+मज्झापय. इमे भिक्खू विनय+मज्झापय, अथो एने धम्म+मज्झापय. एव+मेतस्स च योजनीयं.
अमु सि,
१२९. मस्सा+मुस्स
अनपुंसकस्सा+मुस्स मकारस्स सो होति सिम्हि. असु, यो –
८६. लोपो+मुस्मा
नियमसुत्त+मिदं, अमुसद्दतो योनं लोपो होति निच्चं पुल्लिङ्गे. दीघे अमू. झलतो योनं ‘‘लोपो’’ति लोपे सिद्धेपि वो+पवादो+य+मारम्भो.
आरम्भो वचनम्पत्ति, लक्खणं योगलक्खणं;
वाक्यं सत्थञ्च इच्चादि, सुत्तान+मभिधायका.
अमुं, अमू. अमुना, अमूहि अमूभि.
८७. न नो सस्स
अमुस्मा ¶ सस्स नो न होति. अमुस्स, अमूसं अमूसानं. ‘‘नास्मास्सा’’ति लतो स्मास्स ना, अमुना अमुम्हा अमुस्मा. अमुम्हि अमुस्मिं, अमूसु.
इत्थियं असु, अमू अमुयो. अमुं, अमू अमुयो. ना, ‘‘स्सा वा ते+ति+मा+मूही’’ति नाद्येकवचनानं स्सा वा, अमुस्सा अमुया, अमूहि अमूभि. अमुस्सा अमुया, अमूसं अमूसानं. सत्तमियं अमुस्सं अमुस्सा अमुयं अमुया, अमूसु.
नपुंसके –
२०२. अमुस्सा+दुं
अंसिसु सह तेहि अमुस्स अदुं होति वा नपुंसके. अदुं, सिलोपो, अमुं. ‘‘झला वा’’ति वानिआदेसे अमूनि अमू. अदुं अमुं, अमूनि अमू. अमुना इच्चादि पुल्लिङ्गसमं.
‘‘सकत्ते’’ति कपच्चये –
१३०. के वा
अमु एव अमुकोति सकत्थे कपच्चये तद्धितवुत्तित्ता ‘‘एकत्थतायं’’ति सिलोपे च कते ‘‘निमित्ताभावे नेमित्तिकस्साभावो’’ति ञाया निमित्तभूतस्स सिस्सा+भावे नेमित्तिकस्स ‘‘मस्सा+मुस्सा’’ति कत्तब्बस्स सकारस्स निवुत्तीति ‘के वा’ति विकप्पेन मस्स सकारत्थ+ मिद+मारद्धं ¶ . अमुस्स मस्स के स होति वा. असुको अमुका, असुका अमुका. असुकं अमुकं इच्चादि.
किं सि.
१९८. किस्स को सब्बासु
सब्बासु विभत्तीसु किस्स को होति. सिस्सो, को, के. कं, के. केन, केहि केभि.
१९९. कि सस्मिंसु वा नित्थियं
अनित्थियं किस्स कि वा होति सस्मिंसु. किस्स कस्स, केसं केसानं. कम्हा कस्मा. किम्हि किस्मिं कम्हि कस्मिं, केसु.
इत्थियं विभत्तीसु परेसु कादेसे कते अकारन्तत्ता मज्झे आपच्चयकरण+मविरुद्धन्ति आ, का, कायो. कं, का कायो इच्चादि सब्बाव.
नपुंसके –
२००. कि+मंसिसु सह नपुंसके
अंसिसु सह तेहि किं सद्दस्स किंहोति नपुंसके. कादेसस्स सामञ्ञत्ता ‘‘विसेसविहिता विधयो सामञ्ञविधयो निसेधेन्ती’’ति ञाया किंआदेसेन कादेसनिवुत्ति. किं, कानि. किं, के कानि. केने+च्चादि पुब्बेव.
एकसद्दो ¶ संख्या+तुल्य+ञ्ञ+सहायवचनो. यदा संख्यावचनो, तदा एकवचनन्तो, अत्र एकसद्दो संख्येय्यवापी. अञ्ञत्र तुल्यादीसु बहुवचनन्तोपि. एको, एके. एका, एका एकायो. एकं, एकानि+च्चादि सब्बसमं तिलिङ्गे.
तुल्ये एको विलासो द्विन्नं कुमारानं, एके वण्णसद्दा द्विन्नं कुमारानं. अञ्ञत्थे एको आचरियो एव+माह, एके आचरिया एव+माहंसु. असहायते एकोव अरञ्ञं पविसित्वा.
एको, एके. एका, एका एकायो. एकं एकानि+च्चादि सब्बसमं तिलिङ्गे. स्सा+स्संसु पन ‘‘स्स’’मादिना इ, एकिस्सा एकाय, एकिस्सं एकायं एकाय.
इध अत्तपरगारववसेन एकस्सापि ‘‘अम्हाकं रञ्ञो’’तिपि ‘‘एके आचरिया’’तिपि बहुवचनस्स लोकेन इच्छितत्ता बहुलविधाना बहुवचनेनेव सिज्झति.
तुम्ह+अम्हसद्दा अलिङ्गा, तथा उभ+कति+द्विसद्दा, पञ्चादयो अट्ठारसन्ता च. तुम्ह सि, अम्ह सि.
२१२. तुम्हस्स तुवंत्व+मम्हि च
अम्हि सिम्हि च तुम्हस्स सविभत्तिस्स तुवं+त्वं होन्ति. तुवं त्वं.
२११. सिम्ह+हं
सिम्हि अम्हस्स सविभत्तिस्स अहं होति. अहं, येवस्वे+ट, तु म्हे.
२,२०९. मय+मस्मा+म्हस्स
योस्व+म्हस्स ¶ सविभत्तिस्स मय+मस्मा वा होन्ति यथाक्कमं. मयं अम्हे.
२२७. अंम्हि तं+मं+तवं+ममं
अंम्हि तुम्हअम्हसद्दानं सविभत्तीनं तं+मं+तवं+ममं होन्ति यथाक्कमं. तं, मं, तवं, ममं.
२३१. दुतिया योम्हि वा
तुम्हअम्हसद्दानं सविभत्तीनं पच्चेकं ङं+ङाकं वा होन्ति योम्हि दुतिये, तुम्हं तुम्हाकं तुम्हे, अम्हं अम्हाकं अम्हे.
२२८. नास्मासु तया+मया
नास्मासु तुम्हअम्हसद्दानं सविभत्तीनं तया+मया होन्ति यथाक्कमं. ‘‘नास्मासू’’ति बहुवचनेसुपि विभत्तिक्कम+मनपेक्खित्वा सद्दक्कमेन पच्चेकं द्वे द्वे होन्ति.
२१३. तयातयीनं त्व वा तस्स
तुम्हस्स तयातयीनं तकारस्स त्व होति वा. त्वया तया, मया. तुम्हेहि तुम्हेभि, अम्हेहि अम्हेभि.
२२९. तव+मम+तुय्हं+मय्हं से
से तुम्हअम्हसद्दानं सविभत्तीनं एते आदेसा होन्ति यथाक्कमं. तव तुय्हं, मम मय्हं.
२११. नंसेस्व+स्माकं+ममं.
नंसेस्व+म्हस्स ¶ सविभत्तिस्स अस्माकं+ममं होन्ति यथाक्कमं. ममं.
२३०. ङं+ङाकं नंम्हि
नंम्हि तुम्हअम्हसद्दानं सवितत्तीनं ङं+ङाकं होन्ति पच्चेकं. तुम्हं तुम्हाकं अम्हं अम्हाकं अस्माकं. कच्चायने एकवचनस्स अंविधानत्थं सुत्त+मारद्धं, एत्थ पन अत्तगारववसेन अंम्हि तुम्हं अम्हंभि सिज्झन्ति बहुलाधिकारा.
२१४. स्माम्हि त्वम्हा
स्माम्हि तुम्हस्स सवितत्तिस्स त्वम्हा होति वा. त्वम्हा त्वया तया, मया.
२२६. स्मिम्हि तुम्हम्हानं तयि+मयि
स्मिम्हि तुम्हअम्हसद्दानंसविभत्तीनं तयि+मयि होति यथाक्कमं. त्वयि तयि, मयि. तुम्हेसु.
२०३. सुम्हा+म्हस्सा+स्मा
अम्हस्स अस्मा होति वा सुम्हि. अस्मासु अम्हेसु. सब्बादयो वुत्त+मपेक्खन्ता वक्खमानं वाति इद+मेसं लक्खणं.
२३२. अपादादो पदते+कवाक्येति
अधिकारो. एत्थ पादो नाम गाथाय चतुत्थंसो, तस्मा ‘‘तुम्हेहि पुञ्ञं पसुतं अनप्पकं’’ति एत्थ वो न होति. एत्थ पदन्ति वुत्त सद्दो सभावतो –
आकासवायुप्पभवो ¶ सरीरा,
समुच्चरं वत्त+मुपेति नादो;
ठानन्तरे सुप्पटिहञ्ञमानो,
वण्णत्त+मागच्छति सो तु सद्दोति –
वुत्तत्ता एकेको वण्णो सद्दो नाम, तब्बण्णसमूहो पदं, तप्पदसमूहो वाक्यञ्च. तथा हि –
वितत्यन्तं पदं तस्स, च यो वाक्यन्ति मन्वयं;
उपचारा वण्णसद्द-वाच्चं तं न परिच्चजे.
तं पदञ्च –
पदं चतुब्बिधं वुत्तं, नामा+ख्यातो+पसग्गजं;
निपातजञ्च तञ्ञू हि, अस्सो खल्वा+भिधावतीति.
तं वाक्यञ्च –
एकाख्यातो पदच्चयो, सिया वाक्यं सकारकोति –
वुत्तं. तस्मा ‘‘विभत्यन्तं पदं, पदसमूहो वाक्य’’न्ति च वुच्चति.
२३३. योनंहिस्व+पञ्चम्या वो+नो
अपञ्चमियायोनंहिस्व+पादादो वत्तमानानं पदस्मा परेस+मेकवाक्ये ठितानं तुम्हअम्हसद्दानं सविभत्तीनं वो+नो होन्ति वा यथाक्कमं. गामं वो गच्छेय्याथ, गामं तुम्हे गच्छेय्याथ. गामं नो गच्छेय्याम, गामं अम्हे गच्छेय्याम. पहाय वो गमिस्सामि, मा नो विकन्तिंसु. दीयते वो, दीयते तुम्हं. दीयते ¶ नो, दीयते अम्हं. तुट्ठो+स्मि वो पकतिया, तुट्ठो+स्मि तुम्हं. सत्था नो भगवा, एसो अम्हाकं सत्था. कतं वो, कतं तुम्हेहि. कतं नो, कतं अम्हेहि.
२३४. ते+मे नासे
नाम्हि से च अपादादो वत्तमानानं दस्मा परेस+मेकवाक्ये ठितानं तुम्हअम्हसद्दानं सविभत्तीनं ते+मे वा होन्ति यथाक्कमं. कतं ते, कतं तया. कतं मे, कतं मया. दीयते ते, दीयते तव. दीयते मे, दीयते मम. धनं ते, धनं तव. धनं मे, धनं मम.
२३७. न च+वा+हा+हे+वयोगे
चादीहि योगे तुम्हअम्हसद्दानं वो+नो, ते+मे न होन्ति. गच्छाम तुम्हे च मयञ्च, पस्सति तुम्हे च अम्हे च, कतं तुम्हेहि च अम्हेहि च, दीयते तुम्हञ्च अम्हञ्च, धनं तुम्हञ्च अम्हञ्च, कतं तया च मया च, दीयते तव च मम च, धनं तव च मम च. एवं वादियोगेपि.
२३५. अन्वादेसे
कथितानुकथितविसये तुम्हअम्हसद्दानं आदेसा निच्चं होन्ति पुनब्बिधाना. गामो तुम्हं परिग्गहो, अथो जनपदो वो परिग्गहो. अन्वादेसे अथो अथोति वारद्वयाभावा निच्चन्ति वुत्तं. अथोसद्दो कथितस्सेव पुन कथनतो अन्वादेसजोतको.
२३६. सपुब्बा पठमन्ता वा
विज्जमानपुब्बस्मा ¶ पठमन्ता परेसं तुम्हाम्हानं आदेसा वा होन्ति अन्वादेसे. गामे पटो तुम्हाकं अथो नगरे कम्बलो वो अथो नगरे कम्बलो तुम्हाकं, अथोति अनुकथनवारद्वयत्ता विकप्पो सपुब्बाति किं, पटो तुम्हाकं, अथो कम्बलो वो. पठमन्ताति किं, पटो नगरे तुम्हाकं, अथो कम्बलो गामे वो.
२३८. दस्सनत्थे+नालोचने
दस्सनत्थे आलोवचनवज्जिते पयुज्जमाने तुम्हअम्हान+मादेसा न होन्ति. गामो तुम्हे उद्दिस्स आगतो, गामो अम्हे उद्दिस्स आगतो. अनालोचनेति किं, गामो वो आलोचेति, गामो नो आलोचेति.
२३९. आमन्तणं पुब्ब+मसन्तंव
आमन्तणं पुब्ब+विज्जमानं विय होति तुम्हाम्हान+मादेसविसये. देवदत्त तव परिग्गहो. आमन्तणन्ति किं, कम्बलो ते परिग्गहो.
२४०. न सामञ्ञवचन+मेकत्थे
समानाधिकरणे परतो सामञ्ञवचन+मामन्तणं एकत्थे असन्तं विय न होति माणवक जटिलक ते परिग्गहो. परामन्थणे असतिपि पुब्ब+मुपादाय आदेसो.
२४१. बहूसु वा
बहूसु ¶ वत्तमान+मामन्तणं सामञ्ञवचन+मेकत्थे असन्तं विय वा न होति. ‘‘सिद्धे सत्यारम्भो नीयमाय वा विकप्पायवा’’ति वुत्तत्ता विकप्पत्थ+मिदं. ब्राह्मणा गुणवन्तो तुम्हाकं परिग्गहो, ब्राह्मणा गुणवन्तो वो परिग्गहो.
उभ+कतिसद्दा बहुवचनन्ता. ‘‘उभ+गोहि टो’’ति योनं टो, उभो. कथं ‘‘उभयो वसेमसे’’ति, टोम्हि यकारागमो. उभो.
५९. सुहिसु+भस्सो
उभस्स सुहिस्वो होति. उभोहि उभोभि.
५०. उभि+न्नं
उभा नंवचनस्स इन्नं होति. उभिन्नं, उभोसु.
१६८. टि कतिम्हा
कतिम्हा योनं टि होति. कति, कति. झतो योलोपपसङ्गे दीघनिवत्तनत्थं टिआदेसो. कतीहि कतीभि. ‘‘बहुकतिन्नं’’ति नुक, कतिन्नं, कतीसु.
१,५४. विच्छा+भिक्खञ्ञेसु द्वे
विच्छाय+माभिक्खञ्ञे च द्वे रूपानि होन्ति. क्रिया+गुण+दब्बेहि ब्यापेतु+मिच्छा विच्छा. रुक्खं रुक्खं सिञ्चन्ति, गामो गामो रमणीयो, गामे गामे पानीयं. आभिक्खञ्ञं=पोनोपुञ्ञं, पचति पचति, पपचति पपचति.
१,५५. स्यादिलोपो पुब्बस्से+कस्स
विच्छाय+मेकस्स ¶ द्वित्ते पुब्बस्स स्यादिलोपो होति. एकस्स एकस्साति द्वित्ते एकेकस्स. कथं ‘‘मत्थकमत्थकेना’’ति, ‘‘स्यादिलोपो पुब्बस्सा’’ति योगविभागा, योगविभागा च इट्ठपसिद्धीति.
१,५६. सब्बादीनं वीतिहारे
सब्बादीनं वीतिहारे द्वे भवन्ति. पुब्बस्स स्यादिलोपो च, अञ्ञस्स अञ्ञस्स भोजका अञ्ञमञ्ञस्स भोजका, एवं इतरीतरस्स.
१,५७. यावबोधं सम्भमे
तुरितेना+पायहेतुपदस्सनं सम्भमो, तस्मिं सति वत्तु यावन्तेहि सद्देहि सो+त्थो विञ्ञायते, तावन्तो पयुज्जन्ते. सप्पो सप्पो सप्पो, बुज्झस्सु बुज्झस्सु बुज्झस्सु, भिन्नो भिक्खुसङ्घो, भिन्नो भिक्खुसङ्घो.
भये कोधे पसंसायं, तुरिते कोतूहल+च्छरे;
हासे सोके पसादे च, करे आमेडितं बुधो.
सङ्ख्याकण्ड
अथ सङ्ख्यासद्दा वुच्चन्ते. एकादयो अट्ठारसन्ता सङ्ख्येय्यवचना. वीसतिआदयो ‘‘भिक्खूनं वीसती’’तिआदीसु सङ्ख्यावचना, ‘‘वीसति भिक्खवो’’तिआदीसु सङ्ख्येय्यवचना. एकसद्दो सब्बादीसु वुत्तोव. द्वादयो अट्ठारसन्ता बहुवचनन्थाव.
२१९. योम्हि द्विन्नं दुवे+द्वे
योम्हि ¶ द्विस्स सविभत्तिस्स दुवे+द्वे होन्ति पच्चेकं. दुवे द्वे, दुवे द्वे, द्वीहि द्वीभि.
२२०. दुविन्नं नंम्हि वा
नंम्हि द्विस्स सविभत्तिस्स दुविन्नं होति वा. दुविन्नं, अञ्ञत्र –
४७. नंम्हि नुक द्वादीनं सत्तरसन्नं
द्वादीनं सत्तरसन्नं सङ्ख्यानं नुक होति नंम्हि विभत्तिम्हि. उकारो उच्चारणत्थो, ककारो अन्तावयवत्थो. एत्थ नागमो विभत्तिस्स आद्यावयवो चे, ‘‘आगमा तग्गुणीभूता तग्गहणेन गय्हन्ते’’ति ञाया नागमोपि तंगहणेन गय्हतीति ‘‘सुनंहिसू’’ति दीघप्पसङ्गे पकतिया अन्तावयवभूते सरन्तता नत्थीति न दीघो. द्विन्नं, द्वीसु.
२०७. पुमे तयो+चत्तारो
योम्हि सविभत्तीनं ति+चतुन्नं तयो+चत्तारो होन्ति यथाक्कमं पुल्लिङ्गे. तयो, तयो, तीहि तीभि.
४९. ण्णं+ण्णन्नं तितो झा
झसञ्ञितो तितो नंवचनस्स ण्णं+ण्णन्नं होन्ति. तिण्णं तिण्णन्नं, तीसु.
इत्थियं –
२०५. तिस्सो चतस्सो योम्हि सविभत्तीनं
विभत्तिसहितानं तिचतुन्नं योम्हि तिस्सो+चतस्सो होन्ति इत्थियं यथाक्कमं. तिस्सो, तिस्सो, तीहि तीभि.
२०४. नंम्हि तिचतुन्न+मित्थियं तिस्स+चतस्सा
नंम्हि ¶ तिचतुन्नं तिस्स+चतस्सा होन्ति+त्थियं यथाक्कमं. नंम्हीति चतुत्थीछट्ठीनं सामञ्ञवचनं, नो चे नंसूति वदति, यथाक्कमंति सद्दद्वयापेक्खं. एव+मीदिस+मञ्ञम्पि. तिस्सन्नं तीसु.
२०६. तीणि+चत्तारि नपुंसके
योम्हि सविभत्तीनं तिचतुन्नं यथाक्कमं तीणि+चत्तारि होन्ति नपुंसके. तीणि, तीणि, तीहि इच्चादि पुल्लिङ्गेव.
चतु यो,
२०८. चतुरो वा चतुस्स
चतुस्स सविभत्तिस्स योम्हि चतुरो होति वा पुल्लिङ्गे. चतुरो चत्तारो. कथं ‘‘चतुरो निमित्ते नाद्दसासि’’न्ति, लिङ्गविपल्लासेन सिद्धं, चत्तारि निमित्तानीति अत्थो. विपल्लासो तिविधो लिङ्गविपल्लासो वचनविपल्लासो विभत्तिविपल्लासोति. चतूहि चतूभि. चतुन्नं, चतूसु.
इत्थियं चतस्सो. चतस्सो. चतूहि चतूभि. चतस्सन्नं. चतस्सन्नं. चतूसु.
नपुंसके चत्तारि. चत्तारि. चतूहि चतूभि. इच्चादि पुमेव.
१६९. ट पञ्चादीहि चुद्दसहि
‘‘सुत्ते लिङ्गवचनमत्त’’न्ति ञाया ट-इति वुत्तं. पञ्चादीहि चुद्दसहि सङ्ख्याहि योनं ट होति. पञ्च. पञ्च. योनं टा+टेनिवत्थनत्थं ट-विधानं.
९०. पञ्चादीनं चुद्दसन्न+म
पञ्चादीनं ¶ चुद्दसन्नं सुनंहिस्व होति. एत्त+दीघापवादो+यं. अपवादति बाधेतीति अपवादो. तस्मा ‘‘पकप्यापवादविसयमुस्सग्गा अभिनिविसन्ते’’ति ञाया ‘‘सुहिस्व+स्से’’ ‘‘सुनंहिसु’’ति च उस्सग्गा ‘‘पञ्चादीनं चुद्दसन्न+म’’ इति अपवादविसयं न पविसन्ति, सामञ्ञत्ता. एव+मुपरिपि ‘‘पञ्चमियं परस्स’’ ‘‘आदिस्सा’’ति. पञ्चहि पञ्चभि पञ्चन्नं. पञ्चन्नं. पञ्चसु. एवं छादयो अट्ठारसन्ता.
‘‘चत्थे’’ति एको च दस चाति चत्तसमासे ‘‘अमादी’’ति एकेन अधिका दसाति ततियासमासे वा कते ‘‘एकत्थताय’’न्ति विभत्तिलोपो. एव+मुपरि च.
३,१०२. एकट्ठान+मा
एकअट्ठानं आ होति दसे परे.
३,१०३. र संख्यातो वा
संख्यातो परस्स दसस्स र होति विभासा. स च ‘‘पञ्चमियं परस्सा’’ति वत्तमाने ‘‘आदिस्सा’’ति दकारस्सेव होति. एकारस एकादस. एकारसहि एकादसहि. एकारसन्नं एकादसन्नं. एकारससु एकादससु. एव+मेकादसइच्चादिपि.
३,९४. आ संख्याया सतादो नाञ्ञत्थे
संख्याय+मुत्तरपदे ¶ द्विस्सा होति असतादो नाञ्ञत्थे.
आविट्ठलिङ्गत्ता संख्यायं उत्तरपदे सलिङ्गेनेव विसेसनं भवति.
सुद्धं मिस्सञ्च संकिण्णं, उपसज्जनमेव च;
आविट्ठ+मथ वा+ब्यत्तं, छधा लिङ्गं विवंयते.
एत्थ यथाक्कमं रुक्खो लता पण्णंति सुद्धं. घटो घटी, वजिरो वजिरं, वेदना वेदनंति मिस्सं. तटो तटी तटंति संकिण्णं. सुक्को पटो, सुक्का पटि, सुक्कं वत्थंति उपसज्जनं. राजा सरणं, गुणो पमाणंति आविट्ठं. तुवं अहं कति पञ्चाति अब्यत्तं. इति लिङ्गं वेदितब्बं. द्वादस.
३,९८. बा चत्तालीसा दो
द्विस्स बा वा होति चत्तालीसा दो नाञ्ञत्थे. रादे से बारस.
३,९५. तिस्से
संख्याय+मुत्तरपदे तिस्स ए होत+सतादो ना+ञ्ञत्थे.
३,१०४. छतीहि ळो च
छतीहि परस्स दसस्स ळो होति रो च. तेळस तेरस.
३,१००. चतुस्स चुचो दसे
चतुस्स चु+चो होन्ति वा दसे परे. द्वित्ते चुद्दस चोद्दस चतुद्दस.
३,९९. वीसतिदसेसु पञ्चस्स पण्ण+पन्ना
वीसति ¶ सेसु परेसु पञ्चस्स पण्ण+पन्ना होन्ति यथाक्कमं. पन्नरस पञ्चदस.
३,१०१. छस्स सो
छस्स सो-इच्च+य+मादेसो होति से परे. सोळस सोरस. सत्तरस सत्तदस. ‘‘एकट्ठान+मा’’ति आ, अट्ठारस अट्ठादस.
ऊना च सा वीसति चाति ‘‘विसेसन+मेकत्थेने’’ति विसेसनसमासे ‘‘इत्थियं भासितपुमि+त्थी पुमे+वेकत्थे’’ति पुमत्ते च कते एकेन ऊना वीसतीति ततियासमासे एकूनवीसति.
वीसतिआदयो आनवुतिया इत्थिलिङ्गे+कवचना. भो एकूनवीसति. एकूनवीसतिं. एकूनवीसत्या एकूनवीसतिया. एकूनवीसत्यं एकूनवीसतियं एकूनवीसत्या एकूनवीसतिया. मतिसमं.
एवं वीसति, एकवीसति, द्वावीसति बावीसति, तेवीसति चतुवीसतिप्पभुतयो. पण्णआदेसे पण्णवीसति पञ्चवीसति. एवं छब्बीसति, सत्तवीसति, अट्ठवीसति.
एकेन ऊना तिंसति तिंसा वाति एकूनतिंसति एकूनतिंसा वा. करणे एकूनतिंसाय. एकूनतिंसाय, एकूनतिंसाय, एकूनतिंसाय, एकूनतिंसायं. एवं तिंसतिणिंसावभुतयो ¶ . तिंसासद्दस्स पन सिलोपे ‘‘दीघस्सो’’ति योगविभागा रस्सो, तिंस. निग्गहीतागमो, तिंसं. भोतिंसे+च्चादि पुमेव.
चत्तालीसादीसुपि यथासम्भवं एवमेव. द्वित्ते एकत्तिंसति एकत्तिंसा. रस्सद्वित्ते द्वत्तिंसति द्वत्तिंस. एवं तेत्तिंसति तेत्तिंसादयो याव एकूनचत्तालीसति एकूनचत्तालीसा. चत्तालीसाय सिम्हि चत्तारीसा चत्तालीसा चत्तालीसं, भो चत्तालीसे+च्चादि होति. एवं एकचत्तारीसा.
३,९७. द्वीस्सा च
असतादो नाञ्ञत्थे चत्तालीसादो द्विस्स ए वा होति आ च. द्वेचत्तालीसा द्वेचत्तालीस द्वेचत्तालीसं, एवं द्वाचत्तालीस-इच्चादि. द्वेचत्तारीसा द्वेचत्तारीस द्वेचत्तारीसं, एवं द्वाचत्तारीसा द्वाचत्तारीस इच्चादि. चत्तालीसति एकचत्तालीसति द्वेचत्तालीसति द्वाचत्तालीसति इच्चादि एकूनवीसतिसमं.
३,९८. चत्तालीसादो वा
असतादो नाञ्ञत्थे चत्तालीसादो तिस्से होति वा. तेचत्तालीसा तेचत्तालीस तेचत्तालीसं. भो तेचत्तालीसे इच्चादि होति. एवं तिचत्तालीसा तेचत्तारीसा तिचत्तारीसा इच्चादि, तेचत्तालीसति तिचत्तालीसति इच्चादि पुब्बेव.
एवं चतुचत्तालीसा पञ्चचत्तालीसा चतुचत्तालीसति पञ्चचत्तालीसति इच्चादि याव एकूनपञ्ञासा.
पञ्ञासा ¶ पञ्ञास पञ्ञासं इच्चादि होति. एवं द्वेपञ्ञासा द्वापञ्ञासा द्विपञ्ञासा द्वेपण्णासा द्वापण्णासा द्विपण्णासा. तेपञ्ञासा तिपञ्ञासा तिपञ्ञासं तेपण्णासा तिपण्णासा. चतुपण्णासा पञ्चपण्णासा इच्चादि याव एकूनसट्ठि.
एवं सट्ठि, एकसट्ठि, द्वेसट्ठि द्वासट्ठि द्विसट्ठि, तेसट्ठि तिसट्ठि, चतुसट्ठि पञ्चसट्ठि इच्चादि याव एकूनसत्तति.
सत्तति, एकसत्तति, द्वेसत्तति द्वासत्तति द्विसत्तति, तेसत्तति तिसत्तति. द्वेसत्तरि द्वासत्तरि द्विसत्तरि, चतुसत्तति, पञ्चसत्तति, चतुसत्तरि, पञ्चसत्तरीति याव एकूनासीति.
असीति, एकासीति, द्वासीति, यागमे द्वियासीति, तेअसीति तियासीति, चतुरासीति, पञ्चासीति इच्चादि याव एकूननवुति.
नवुति, एकनवुति, द्वेनवुति द्वानवुति द्विनवुति, तेनवुति तिनवुति, चतुनवुति, पञ्चनवुति इच्चादि याव एकूनसतं, एतं नपुंसकलिङ्ग+मेकवचनन्तं.
सतं, भो सत सता, सतं, सतं. सतेन, करणे सतेन. सतस्स, सता सतम्हा सतस्मा, सतस्स, सते सतम्हि सतस्मिं. एवं एकसततो पभुति याव सहस्सं.
कोटि पकोटि कोटिप्पकोटि अक्खोभिणियो इत्थिलिङ्गे+कवचनन्ता. वग्गभेदे तु सब्बासम्पि संख्यानं बहुवचनोपि होतेव ‘‘द्वेवीसतियो जिनदन्ता’’ ‘‘तिस्सो वीसतियो दिनघटिका’’ इच्चादि.
दसदसकं सतं नाम, दससतं सहस्सं नाम, दससहस्सं नहुतं, दसनहुतं लक्खं, सतसहस्सन्तिपि वुच्चति.
लक्खसतं ¶ कोटि, कोटिलक्खसतं पकोटि, पकोटिलक्खसतं कोटिप्पकोटि, एवं नहुतं, निन्नहुतं, अक्खोभिणी, बिन्दु, अब्बुदं, निरब्बुदं, अहहं, अबबं, अटटं, सोगण्डिकं, उप्पलं, कुमुदं, पुण्डरीकं, पदुमं, कथानं, महाकथानं, असङ्ख्येय्यन्ति यथाक्कमं सतलक्खगुणं वेदितब्बं.
इच्चेवं ठानतो ठानं, सतलक्खगुणं मतं;
कोटिप्पभुतीनं वीस-सङ्ख्यानञ्च यथाक्कमन्ति.
अथा+संख्या वुच्चते, अब्ययन्ति च वुच्चते. तं पादि चादि, उपसग्गनिपाताति च दुविधं.
प परा अप सं अनु अव ओ नि दु वि अधि अपि अति सु उ अभि पति परि उप आ इमे वीसति पादयो. पादयो हि जोतका, न वाचका.
तत्थ प-सद्दो पकारा+दिकम्म, पधान+न्तोभाव, वियोग, तप्पर, भुसत्थ, सम्भव, तित्ति, अनाविल, पत्थनादीसु. यथा पकारे-पञ्ञा. आदिकम्मे-विप्पकतं, पधाने-पणीतं, अन्तोभावे-पक्खित्तं, खित्तन्ति पेरणं, पक्खित्तन्ति अन्तोकरणं, धात्वत्थस्स बाधितत्ता. वुत्थञ्हि –
धात्वत्थं बाधते कोचि, कोचि तं अनुवत्तते;
तमेव+ञ्ञो विसेसेति, उपसग्गगती तिधाति.
एत्थ च ‘‘अनुरुद्धका मे सङ्गामयुद्धे’’ति च इमे उपसग्गा धात्वत्थं विसेसेन्ति नाम. वियोगे-पवासी, तप्परे-पाचरियो, भुसत्थे-पवुद्धकायो, सम्भवे-हिमवन्ता गङ्गा पभवति ¶ , तित्तियं-पहूत+मन्नं, अनाविले-पसन्न+मुदकं, पत्थने-पणिहितं.
पराइति परिहानि, पराजय, गति, विक्कमा+मसनादीसु. यथा परिहानियं-पराभवो. पराजये-पराजितो, गतियं-परायनं, विक्कमे-परक्कमति, आमसने-अङ्गस्स परामसनं.
अपइति अपगत, गरह, वज्जन, पूजा, पदुस्सनादीसु. यथा अपगते-अपमानो अपेतो, गरहे-अपगब्भो, वज्जने-अपसालाय आयन्ति वाणिजा, पूजायं-वुद्धापचायी, पदुस्सने-अपरज्झन्ति.
संइति समोधान, सम्मासम, समन्तभाव, संगत, संखेप, भुसत्थ, सह+प्पत्थ, पभवा+भिमुखभाव, विधान, पुनप्पुन, करण, समिद्धादीसु. यथा समोधाने-सन्धि, सम्मासमे-समाधि, सम्पयुत्तो, समन्तभावे-संकिण्णं, समुल्लपना, संगते-सङ्गमो, संखेपे-समासो, भुसत्थे-सारत्थो, सहत्थे-संवासो, अप्पत्थे-समग्घो, पभवे-सम्भवो, अभिमुखभावे-सम्मुखं. संगते-संगण्हाति, विधाने-संवुतं, पुनप्पुनकरणे-सन्धावति, समिद्धियं-सम्पन्नो.
अनुइति अनुगता+नुपच्छिन्न, पच्छात्थ, भुसत्थ, सादिस्स, हीन, ततियत्थ, लक्खणि+त्थम्भूतक्खान, भाग, विच्छादीसु. अनुगते-अन्वेति, अनुपच्छिन्ने-अनुसयो, पच्छात्थे-अनुरथं, भुसत्थे-अनुरत्तो, सादिस्से-अनुरूपं, हीने-अनुसारिपुत्तं पञ्ञवन्तो, ततियत्थे-नदि+मन्ववसिता सेना, लक्खणेरुक्ख+मनुविज्जोतते विज्जु, इत्थम्भूतख्याने-साधु देवदत्तो मातर+मनु ¶ , भागे-य+देत्थ मं अनु सिया, तं दीयतु, विच्छायं-रुक्खं रुक्खं अनु विज्जोतते चन्दो.
अवइति अधोभाग, वियोग, परिभव, जानन, [सुद्धि] निच्छय, देस, थेय्यादीसु. अधोभागे-अवक्खित्तचक्खु, वियोगे-अवकोकिलं वनं, परिभवे-अवजाननं, अवमञ्ञति, जानने-अवगच्छति. [सुद्धियं–वोदानं (रूपसिद्धि)], निच्छये-अवधारणं, देसे-अवकासो, थेय्ये-अवहारो.
ओइति ओरोहरण, नीहरण, सुद्धिआदीसु दिस्सति. ओरोहणे-पासादा ओरोहति, नीहरणे-ओमुक्कुपाहनो, सुद्धियं-ओदातं.
निइति, निस्सेस, निग्गत, नीहरण,+न्तोपवेसना+भाव, निसेधन, निक्खन्त, पातुभावा+वधारण, विभजन, उपमु+पधारणा+वसान, छेक, नीहरणा+वरणादीसु. निस्सेसे-निरुत्ति, निग्गते-निक्किलेसो, निय्याति, नीहरणे-निद्धारणं, अन्तोपवेसने-निखातो, अभावे-निम्मक्खिकं, निसेधे-निवारेति, निक्खन्ते-निब्बानं, पातुभावे-निम्मितं, अवधारणे-निच्छयो, विभजने-निद्देसो. उपमायं-निदस्सनं, उपधारणे-निसामनं, अवसाने-निट्ठितं, छेके-निपुणो, नीहरणे-नीहरति, इस्स दीघो. आवरणे-नीवरणं.
दुइति असोभणा+भाव, कुच्छिता+समिद्धि, किच्छ, विरूपतादीसु. असोभणे-दुग्गन्धो, अभावे-दुब्भिक्खं, कुच्छिते – दुक्कटं ¶ . असमिद्धियं-दुस्सस्सं, किच्छे-दुक्करं, विरूपतायं-दुब्बण्णो दुम्मुखो.
विइति विसेस, विविध, विरुद्ध, विगत, वियोग, विरूपतादीसु. विसेसे-विमुत्ति, विसिट्ठो, विविधे-विमति, विरुद्धे-विवादो, विगते-विमलं, वियोगे-विप्पयुत्तो, विरूपतायं-विरूपो.
अधिइति अधिकि+स्सरू+परिभावा+धिभवन+ज्झाया+धिट्ठान, निच्छय, पापुणनादीसु. अधिके-अधिसीलं, इस्सरे-अधिपति, अधि ब्रह्मदत्ते पञ्चाला, उपरिभावे-अधिरोहति, पथविं अधिसेस्सति, अधिभवने-अधिभवति, अज्झायने-ब्याकरण+मधीते, अधिट्ठाने-भूमिकम्पादिं अधिट्ठाति, निच्छये-अधिमोक्खो, पापुणने-भोगक्खन्धं अधिगच्छति.
अपिइति सम्भावना+पेक्खा, समुच्चय, गरह, पञ्हादीसु. सम्भावनायं-अपि दिब्बेसु कामेसु, मेरुम्पि विनिविज्झित्वा गच्छेय्य, अपेक्खायं-अयम्पि धम्मो अनियतो, समुच्चये-इतिपि अरहं, अन्तम्पि अन्तगुणम्पि आदाय, गरहे-अपि अम्हाकं पण्डितक, पञ्हे-अपि भन्ते भिक्खं लभित्थ.
अतिइति अतिक्कमना+तिक्कन्ता+तिसय, भुसत्थादीसु. अतिक्कमे-अतिरोचति अम्हेहि, अतीतो, अतिक्कन्ते-अच्चन्तं, अतिसये-अतिकुसलो, भुसत्थे-अतिकोधो, अतिवुद्धि.
सुइति सोभण, सुट्ठु, सम्मा, समिद्धि, सुखत्थादीसु. सोभणे-सुगन्धो, सुट्ठु+सम्मादत्थेसु-सुट्ठु गतो सुगतो, सम्मा ¶ गतोतिपि सुगतो, समिद्धियं-सुभिक्खं, सुखत्थे-सुकरो.
उइति उग्गतु+द्धकम्म, पधान, वियोग, सम्भव, अत्तलाभ, सत्ति, सरूपकथनादीसु. उग्गते-उग्गच्छति, उद्धकम्मे-आसना उट्ठितो, उक्खेपो, पधाने-उत्तमो, लोकुत्तरो, वियोगे-उब्भासितो, सम्भवे-उब्भुतो, अत्तलाभे-उप्पन्नं ञाणं, सत्तियं-उस्सहति गन्तुं, सरूपकथने-उद्दिसति सुत्तं.
अभिइति अभिमुखभाव, विसिट्ठा+धिकु+द्धकम्म, कुल, सारुप्प, वन्दन, लक्खणि+त्थम्भूतक्खान, विच्छादीसु. अभिमुखभावे-अभिमुखो, अभिक्कमति, विसिट्ठे-अभिधम्मो, अधिके-अभिवसति, उद्धकम्मे-अभिरुहति. कुले-अभिजातो, सारुप्पे-अभिरूपो, वन्दने-अभिवादेति, लक्खणादीसु पुरिमसमं.
पतिइति पटिगत, पटिलोम, पटिनिधि, पटिदान, निसेध, निवत्तन, सादिस्स, पटिकरणा+दान, पटिबोध, पटिच्च, लक्खणित्थम्भूतक्खान, भाग, विच्छादीसु. पटिगते-पच्चक्खं, पटिलोमे-पटिसोतं, पटिनिधिम्हि-आचरियतो पति सिस्सो, पटिदाने-तेलत्थिकस्स घतं पटिददाति, निसेधे-पटिसेधेति, निवत्तने-पटिक्कमति, सादिस्से-पटिरूपकं, पटिकरणे-पटिकारो, आदाने-पटिग्गण्हाति, पटिबोधे-पटिवेधो, पटिच्चे-पच्चयो, लक्खणादीसु पुरिमसमं.
परिइति समन्ततोभाव, परिच्छेद, वज्जना+लिङ्गन, निवसन, पूजा, भोजना+वजानन, दोसक्खान, लक्खणादीसु. समन्थ- तोभावे-परिवुतो ¶ , परिच्छेदे-परिञ्ञेय्यं, वज्जने-परिहरति, आलिङ्गने-परिस्सजति, निवसने-यो वत्थं परिदहेस्सति, पूजायं-परिचरिया, भोजने-भिक्खुं परिविसति, अवजानने-परिभवति. दोसक्खाने-परिभासति, लक्खणादीसु-रुक्खं परि विज्जोतते विज्जु इच्चादि.
उपइति उपगमन, समीपू+पपत्ति, सादिस्सा+धिकु+परिभावा+नसन, दोसक्खान, सञ्ञा, पुब्बकम्म, पूजा, गय्हाकार, भुसत्थादीसु. उपगमने-निसिन्नं वा उपनिसीदेय्य, समीपे-उपनगरं, उपपत्तियं-सग्गं लोकं उपपज्जति, अथ वा उपपत्ति=युत्ति, यथा उपपत्तितो इक्खतीति उपेक्खा, सादिस्से-उपमानं, उपमा, अधिके-उपखारियं दोणो, उपरिभावे-उपसम्पन्नो, अनसने-उपवासो, दोसक्खाने-परं उपवदति, सञ्ञायं-उपधा, उपसग्गो, पुब्बकम्मे-उपक्कमो, उपकारो, पूजायं-बुद्धुपट्ठाको, मातुपट्ठानं, गय्हाकारे-सोचेय्यपच्चुपट्ठानं, भुसत्थे-उपादानं, उपायासो, उपनिस्सयोति.
आइति अभिमुखभावु+द्धकम्म+मरियादा+भिविधि, पत्ति+च्छा, परिस्सजन, आदिकम्म, गहण, निवासन, समीप, आव्हानादीसु. अभिमुखभावे-आगच्छन्ति, उद्धकम्मे-आरोहति, मरियादायं-आपब्बता खेत्तं, अभिविधिम्हि-आकुमारं यसो कच्चायनस्स, पत्तियं-आपत्तिं आपन्नो, इच्छायं-आकङ्खा, परिस्सजने-आलिङ्गनं, आदिकम्मे-आरम्भो, गहणे-आदीयति, आलिङ्गति, (आलिम्पति, रू), निवासे-आवसथो, आवासो, समीपे-आसन्नं, आव्हाने-आमन्तेति.
प ¶ परा+प स+मन्व+व, ओ नि दु रभि ब्या+धिसु;
अति नि प्पति परि अपयो, उप आ इति वीसति;
एस हि भो उपसग्ग-विधि+क्कमतो कथितो.
एत्थ च –
उपसग्ग+निपाता च, पच्चया च इमे तयो;
नेके+नेकत्थवाचका, इति नेरुत्तिका+ब्रवुं.
११८. असंख्येहि सब्बासं
अविज्जमानसंख्येहि परासं सब्बासं विभत्तीनं लोपो होति. न सन्ति एकवचनादिसंख्या एतेसन्ति असंख्या, तेसं असंख्यानं विभत्तीनं भेदे असतिपि स्यादिविधानं ‘‘मा नो अज्ज विकन्तिंसू’’तिआदो विभत्यन्तत्ता पदत्तसिद्धीति वो+नोआदीनं सिद्धिया च तेसं पठमादिअत्थे दस्सनतो च होति. पहारो पराभवो अपहारो संहारो अवहारो ओहारो इच्चादि होति.
उपेच्च+त्थं सजन्तीति, उपसग्गा हि पादयो;
चादी पदादिमज्झन्ते, निपाता निपतन्तीति.
ओपसग्गिकपदं.
समुच्चय+विकप्पन+पटिसेध+पूरणादिअत्थं असत्तवाचिकं नेपातिकं.
च-इति समुच्चया+न्वाचय+इतरेतरयोग+समाहारा+वधारणादीसु. वा-इति विकप्पनु+पमान+समुच्चय+ववत्थितविभासादीसु. न, नो, मा, अ, अलं, हलं इच्चेते पटिसेधे ¶ . ‘‘द्वे पटिसेधा पकतिअत्थं गमयन्ती’’ति ञाया ‘‘न तेसं पन रूपानं पच्चया न च होन्ती’’ति एत्थ न च न होन्ति-होन्तेवाति पकतिअत्थं गमयति. अलं परियत्ति+भूसनेसु च.
पूरणत्थं दुविधं अत्तपूरणं पदपूरणञ्च, तत्थ अथ, खलु, वत, अथो, अस्सु, यग्घे, हि, चरहि, नं, तं, च, तु, वा, वो, पन, हवे, कीव, ह, ततो, यथा, सुदं, खो, वे, हं, एनं, (एवं, रू) सेय्यथिदं इच्चेवमादि पदपूरणे. तत्थ अथ-इति पञ्हा+नन्तरिया+धिकारादीसु च. खलु-इति पटिसेधा+वधारण, पसिद्धीसु च. वत+इति एकंस, खेदा+नुकम्प, संकप्पेसु च. अथो-इति अन्वादेसे च. हि-इति हेतु, अवधारणेसु च. तु-इति विसेस, हेतु, निवत्तनादीसु च. पन-इति विसेसेपि. हवे+वे इच्चेते एकंसत्थेपि. हं-विसाद, विम्हेसुपि. (विसाद, सम्भवेसु, रू). सेय्यथिदंति तं कतमंति अत्थेपि.
अत्थपूरणं दुविधं विभत्तियुत्तं अविभत्तियुत्तञ्च. अत्थि, सक्का, लब्भा इच्चेते पठमायं. आवुसो अम्भो हम्भो अरे हरे रे जे इच्चेते आमन्तणे. दिवा भिय्यो (नमो, रू) इच्चेते पठमादुतियासु. सयं सामं सं सम्मा किन्ति इच्चेते ततियत्थे. सो+तो+धापच्चयन्ता च सुत्तसो पदसो अनिच्चतो दुक्खतो एकधा द्विधा इच्चादि. तवे+तुं पच्चयन्ता चतुत्थियाव, कातवे दातवे, कातुं कारेतुं, (दातुं, रू) दापेतुं इच्चादि. सो+तोपच्चयन्ता पञ्चमियत्थे, दीघसो ओरसो राजतो वा चोरतो वा इच्चादि. तो सत्त- म्यत्थेपि ¶ त्र+त्थादिपच्चयन्ता च, एकतो पुरतो पच्छतो पस्सतो पिट्ठितो पादतो सीसतो अग्गतो मूलतो, यत्र यत्थ यहिं तत्र तत्थ तहिं इच्चादि. समन्ता सामन्ता परितो अभितो समन्ततो एकज्झं एकमन्तं हेट्ठा उपरि उद्धं अधो तिरियं सम्मुखा परमुखा आवि रहो तिरो उच्चं नीचं अन्तो अन्तरा अन्तरं अज्झत्तं बहिद्धा बाहिरा बाहिरं बहि ओरं पारं आरा आरका पच्छा पुरे हुरं पेच्च इच्चेते सत्तमिया. सम्पति आयति अज्ज अपरज्झ सुवे स्वे उत्तरसुवे (किसु, रू) हिय्यो परे (परसुवे, रू) सज्जु सायं पातो कालं कल्लं दिवा रत्तं निच्चं सततं अभिण्हं अभिक्खणं मुहुं मुहुत्तं भूतपुब्बं पुरा यदा तदा (कदा, रू) इच्चादयो कालसत्तमियं. इति विभत्तियुत्तानि.
अविभत्तियुत्तेसु अप्पेव अप्पेवनाम नु इच्चेते संसयत्थे. अद्धा अञ्ञदत्थु तग्घ जातु कामं ससक्कं इच्चेते एकंसत्थे. एवं इति अवधारणे. कच्चि नु ननु कथं (किंसु, रू) किं इच्चेते पुच्छनत्थे. एवं इति इत्थं इच्चेते निदस्सनत्थे. इति हेतु+वाक्यपरिसमत्तीसु च. याव ताव यावता तावता कित्तावता एत्तावता कीव इच्चेते परिच्छेदनत्थे. एवं साहु लहु ओपायिकं पटिरूपं आम साधु इच्चेते सम्पटिच्छनत्थे. तथा यथा यथेव तथेव एवं एवमेव एवम्पि यथापि सेय्यथापि सेय्यथापिनाम विय इव यथरिव तथरिव यथानाम तथानाम यथाहि तथाहि यथाच तथाच इच्चेते पटिभागत्थे. यथाइति योग्गता+विच्छा+पदत्थानतिवत्ति+निदस्सनेसु च. एवंइति ¶ उपदेस+पञ्हादीसु च. किञ्चापिइति अनुग्गहत्थे. धिइति गरहे. अहोइति गरह+पसंसन+पत्थनेसु. नामइति गरह+पसंसन+सञ्ञा+पञ्हेसु. साधूति पसंसन+याचनेसु. इङ्घ हन्द इच्चेते चोदनत्थे. साधु सुट्ठु एवमेतंति अनुमोदने. किरइति अनुस्सवन+असद्धेय्येसु. नुनइति अनुमाना+नुस्सरण+परिवितक्केसु. कस्माति कारणपुच्छने. यस्मा तस्मा तथा हि तेन इच्चेते कारणच्छेदनत्थे. सह सद्धिं अमा (समं, रू) इति समक्रियायं. विना रिते विप्पयोगे. नाना पुथु बहुपकारे. पुथु विसुं असङ्घाते च. दुट्ठु कु कुच्छायं (जिगुच्छायं, रू). पुन अप्पठमे. कथं चिकिच्छत्थे. धा क्खत्तुं सो किञ्चइति संख्याविभागे. ईसकं अप्पमानेसु (अप्पमत्ते, रू). सणिकं मन्दत्थे. खिप्पं अरं लहुं आसु तुण्हं अचिरं सीघत्थे. चिरं चिरस्सं दीघकाले. चे यदि संका+वट्ठाने. धुरं थिरा+वधारणेसु (धुवं थिरा+वधारणेसु, रू). हा विसादे. तुण्ही अभासने. सच्छि पच्चक्खे. मुसा मिच्छाअलिकं असच्चे. सुवत्थि आसिट्ठे इच्चादि.
तुन+क्त्वान+क्त्वापच्चयन्ता उस्सुक्कनत्थे भवन्ति. यथा पस्सितुन पस्सिय पस्सित्वान पस्सित्वा, दिस्वा दिस्वान दस्सेत्वा दातुन दत्वान दत्वा उपादाय दापेत्वा विञ्ञाय विचेय्य विनेय्य समेच्च निहच्च उपेच्च आरब्भ आगम्म इच्चादि.
विभत्तिया ¶ कतो भेदो, सलिङ्गानं भवे तथा;
तुम्हादीनं त्व+लिङ्गेसु, नेव+त्थि पादि+चादिनं.
एवं नामाख्यातोपसग्गेहि विनिमुत्तं एतं निपातपदं वेदितब्बं.
नेपातिकपदं.
पुल्लिङ्गं इत्थिलिङ्गञ्च, नपुंसक+मथा+परं;
तिलिङ्गञ्च अलिङ्गञ्च, नामिकं पञ्चधा ठितं.
इति पयोगसिद्धियं नामकण्डो दुतियो.