📜

३. कारककण्ड

अथ विभत्तीन+मत्थभेदा वुच्चन्ते.

तत्थ एकम्पि अत्थं कम्मादिवसेन एकत्तादिवसेन च विभजन्तीति विभत्तियो, स्यादयो. ता पन पठमादिभेदेन सत्तविधा. ता यथा ‘‘पठमा+त्थमत्ते’’ति पठमाविभत्ति होति. सिस्स ओकार+लोप+अ-मादेसेसु नरो इत्थी नपुंसकं.

सकत्थ+दब्ब+लिङ्गानि, संख्या+कम्मादिपञ्चकं;

नामत्थो तस्स सामञ्ञ-मत्थमत्थं पवुच्चते.

सो नामत्थो च –

जाति क्रिया गुणो दब्बं, तथा नामन्ति पञ्चधा;

सद्दस्स+त्थो स सद्दोपि, पञ्चधाव+त्र भिज्जते.

कथं जातिसद्दो गुणसद्दोत्यादिना.

भिन्नेस्व+भिन्नधी+सद्दा, सबलादीसु यब्बला;

वत्तन्ते जाति एसा+स्स, माला सुत्त+मिवा+न्विता.

अदब्बभूतं कत्तादि-कारकग्गामसाधियं;

पदत्थं कत्तुकम्मट्ठं, क्रिय+मिच्छन्ति तब्बिदू.

दब्बस्सितो ततो भिन्नो, निमित्तो तप्पतीतिया;

विनस्सनसभावो च, निग्गुणोव गुणो+च्चते.

एत्थ पटो सुक्कोति विनस्सनसभावो च चसद्देन विपुलो आकासोति अविनस्सनसभावो च अत्तनि विसुं गुणरहितो गुणो+च्चते त्यत्थो.

यं यं विसेस्सते किञ्चि, तं तं दब्ब+मिहो+च्चते;

जात्यादिनोप्य+तो तादि, दब्बत्तं परिकप्पते.

एत्थ गोजाति अस्सजातीति वुत्ते जाति दब्बं. नीलो गुणोति च गुणो दब्बं. पचनक्रियाति च गमनादिक्रियातो विसेसियतीति क्रियाव दब्बं.

नामरूपेन सदब्बे, क्वचि सञ्ञी कथीयते;

नामन्ति तं यथा चित्तो, सञ्ञा सद्दो तु तद्धनी.

नामस्स दब्बत्तेपि चित्तोत्यादि नामेनेव पसिज्झति, नो घट+पटादयोव दब्बत्तेन, तस्मा नाम+मिति सञ्ञी कथीयते, तंवाचकत्ता तब्बती चित्तादि सञ्ञासद्दोति निच्छियतेय्य+धिप्पायो.

अयं पञ्चविधोपि अत्थो सद्दत्थो चेव सामत्थिया गम्यमानत्थो चाति दुब्बिधो. तथा हि ‘‘पीनो दिवा न भुञ्जेय्य’’मिति भुत्तिनिराकति सद्दत्थो. रत्तिभुत्ति तु सामत्थिया+वगम्यते. तेने+तं वुच्चति –

अत्थप्पतीतियं सद्द-ब्यापारो तिविधो भवे;

मुख्यो लक्खण+ब्यञ्जन-सभावो चाति एत्थ तु.

मुख्यो तु निरन्तरत्थे, लक्खणो तु तिरोहिते;

अत्थे+तरो तु वाक्यस्स, अत्थेयेव पवत्तति.

‘‘मञ्चे’’ति निरन्तरत्थे वत्तमानो मुख्यो, ‘‘मञ्चा उग्घोसन्ती’’ति तिरोहितत्थे वत्तमानो लक्खणो, गाथादिसकलवाक्यस्स+त्थे वत्तमानो ब्यञ्जनसभावो.

ब्यापारस्स पभेदेन, तिधा सद्दोपि वाचको;

लक्खणिको ब्यञ्जकोति, तदत्थोपि तिधा मतो.

वच्चो लक्खणिको ब्यङ्ग्यो, चेवं सद्दो सुवाचको;

वुत्तकमेन जात्यादि-भेदेन पञ्चधा भवेति.

३८. आमन्तणे –

ति आमन्तणाधिके अत्थमत्ते पठमाविभत्ति होति. भो नर, भो इत्थि, भो नपुंसक.

सद्देना+भिमुखीकारो, विज्जमानस्स वत्थुनो;

आमन्तणं विधातब्बे, नत्थि ‘‘राजा भवे’’ति+दं.

क्रिया निमित्तं कारकन्तु कम्म, कत्तु, करण, सम्पदान, अवधि, आधारभेदेन छब्बिधं, तं यथा –

२,२. कम्मे दुतिया

करीयति कत्तुकिरियाय सम्बन्धीयतीति कम्मं, तस्मिं कम्मकारके दुतियाविभत्ति होति. तं तिविधं निब्बत्ति, विकति, पत्ति भेदेन, तत्थ निब्बत्तिकम्मे माता पुत्तं विजायति, आहारो सुखं जनयति, कटं करोति दत्तो. विकतियं कट्ठ+मङ्गारं करोति, सुवण्णं कटकं करोति, वीहयो लुनाति. पत्तियं दत्तो घरं पविसति, आदिच्चं पस्सति, धम्मं सुणाति, पण्डिते पयिरुपासति.

वुत्तञ्च

निब्बत्ति+विकति+पत्ति-भेदा कम्मं तिधा मतं;

कत्तुक्रियाभिगम्मन्तं, सुख+मङ्गारं+घरं यथाति.

कटं करोति विपुलं दस्सनीयन्ति अत्थेव गुणयुत्तस्स कम्मता, विपुलं करोति, दस्सनीयं करोतीति क्रियाय सम्बन्धियमानत्ता. ओदनो पच्चतेति ओदनसद्दतो कम्मता नप्पतीयते, किञ्चरहि आख्याततो.

इच्छितकम्मं यथा-गावुं पयो दोहति, गोमन्तं गावं याचति, गाव+मव रुन्धति वजं, माणवकं मग्गं पुच्छति, गोमन्तं गावं भिक्खते, रुक्ख+मवचिनाति फलानि, रुक्खात्यत्थो. सिस्सं धम्मं ब्रूते. एत्थ पयो, गावं इच्चादि इच्छितं, गावुं, गोमन्त+मिच्चादि अनिच्छितं. एव+मनिच्छितेपि कण्टकं मद्दति, विसं गिलति. यं नेवि+च्छितं, नापि अनिच्छितं, तत्रापि गामं गच्छन्तो रुक्खमूल+मुपसप्पति.

आधारे अधिसि+ठा+सानं पयोगे च, पथविं अधिसेस्सति, गाम+मधितिट्ठति, रुक्ख+मज्झासतेति. एत्थ पथविन्ति पथवियन्ति अत्थो. एव+मभि, निपुब्बविसस्सापि, धम्म+मभिनिविसते, धम्मे वा. तथा उप, न्व+ज्झा+पुब्बवसतिस्स, गाम+मुपवसति, गाम+मनुवसति, विहार+मधिवसति, गाम+मावसति, अगारं अज्झवसति, एत्थ गामन्ति गामेत्यत्थो. तथा तप्पाना+चारेपि, नदिं पिबति, गामं चरति, नदियंत्यत्थो. सचे मं नालपिस्सतीति मया सद्धिंत्यत्थो. विहिताव पटि-योगेपि दुतिया, पटिभन्तु तं चुन्द बोज्झङ्गा, तम्पटि बोज्झङ्गा भासन्तूति अत्थो. उपमा मं पतिभाति , उपमा मं उपट्ठातित्यत्थो. धातुनायुत्ते ‘‘तस्स नप्पटिभाती’’ति छट्ठी.

३. कालद्धान+मच्चन्तसंयोगे

कालद्धानं दब्ब+गुण+क्रियाहि अच्चन्तसंयोगे तेहि कालद्धानवाचीहि दुतिया होति. काले-सत्ताहं गवपानं, मासं मंसोदनं, सरदं रमणीया नदी, सब्बकालं रमणीयं नन्दनं, तयो मासे अभिधम्मं देसेति. अद्धनि-योजनं वनराजि, योजनं दीघो पब्बतो, कोसं सज्झायति.

पुब्बन्हसमयं निवासेत्वा, एकं समयं भगवा, इमं रत्तिं चत्तारो महाराजानोति एवमादीसु कालवाचीहि अच्चन्तसंयोगे दुतिया, बहुलंविधाना विभत्तिविपल्लासो वा. मासेना+नुवाको+धीतो, कोसेना+नुवाको+धीतोति करणत्थे ततिया.

४. गतिबोधाहारसद्दत्थाकम्मकभज्जादीनं पयोज्जे

गत्यत्थानं बोधत्थानं आहारत्थानं सद्दत्थान+मकम्मकानं भज्जादीनञ्च पयोज्जे कत्तरि दुतिया होति. दत्तो गमयति माणवकं गामं, यापयति वा. गुरु बोधयति माणवकं धम्मं, वेदयति वा. माता भोजयति पुत्त+मोदनं, आसयति वा. गुरु अज्झापयति सिस्सं वेदं, पाठयति वा. पयोज्जतो+ञ्ञत्र कम्मे दुतिया. पोसो आसयति दत्तं, साययति वा. पोसो अञ्ञं भज्जापेति, अञ्ञं कोट्टापेति, अञ्ञं सन्थरापेति.

५. हरादीनं वा

हरादीनं पयोज्जे कत्तरि दुतिया होति वा. पोसो हारेति भारं दत्तं, दत्तेनेति वा. दस्सयते जनं राजा, जनेनेति वा. अभिवादयते गुरुं दत्तं, दत्तेनेति वा. अज्झोहारेति सत्तुं दत्तं, दत्तेनेति वा. कारेति दत्तो दत्तं, दत्तेनेति वा. पक्खे सब्बत्र कत्तरि ततिया.

६. न खादादीनं

खादादीनं पयोज्जे कत्तरि दुतिया न होति. गत्यत्थादीसु क्वचि पटिसेधत्थ+मिदं. खादयति दत्तो दत्तेन, आदयति दत्तेन, अव्हापयति दत्थेन, सद्दाययति दत्तेन, नाययति दत्तेन, कन्दयति दत्तेन.

७. झादीहि युत्ता

धिआदीहि युत्ततो दुतिया होति. धि+रत्थु+मं पुतिकायं, अन्तरा च राजगहं अन्तरा च नालन्दं, राजगहस्स च नालन्दस्स च विवरभूते मज्झेति अत्थो. समाधान+मन्तरेन, मुचलिन्द+मभितो सरं. छट्ठ्यत्थे+यं दुतिया.

८. लक्खणित्थम्भूतविच्छास्व+भिना

लक्खणादीस्व+त्थेसु अभिना युत्तम्हा दुतिया होति. रुक्ख+मभिविज्जोतते चन्दो, एत्थ रुक्खो लक्खणं, चन्दो लक्खितब्बो, तत्र अभिना रुक्खस्स लक्खणवुत्तिता पकासीयतीति रुक्खो अभिना युत्तो नाम. साधु देवदत्तो मातर+मभि, मातरि साधुत्तं पत्तोत्यत्थो. रुक्खं रुक्खंअभि विज्जोतते चन्दो, रुक्खे रुक्खेत्यत्थो.

९. पतिपरीहि भागे च

पतिपरीहि युत्ततो लक्खणादीसु भागे च+त्थे दुतिया होति. रुक्खंपति विज्जोतते, साधु देवदत्तो मातरंपति, रुक्खं रुक्खंपति तिट्ठति, य+देत्थ मं पति सिया, यो मम भागो, सो दीयतुत्यत्थो. एवं रुक्खंपरित्यादिपि.

१०. अनुनाति

लक्खणादीसु दुतिया. रुक्खमनु विज्जोतते, सच्चकिरिय+मनु वस्सि, हेतु च लक्खणं भवति, साधु देवदत्तो मातर+मनु, रुक्खं रुक्ख+मनु विज्जोतते, यदेत्थ मंअनु सिया.

११. सहत्थे

सहत्थे अनुना युत्तम्हा दुतिया. पब्बत+मनु तिट्ठति, पब्बतेन सह त्यत्थो.

१२. हीने

हीनत्थे अनुना युत्तम्हा दुतिया. अनुसारिपुत्तं पञ्ञवन्तो भिक्खू, सारिपुत्ततो पञ्ञाय हीनात्यत्थो.

१३. उपेन

हीनत्थे उपेन युत्तम्हा दुतिया. उपसारिपुत्तं पञ्ञवन्तो.

१६. कत्तुकरणेसु ततिया

कत्तरि करणे च कारके ततिया होति. जिनेन देसितो धम्मो, बुद्धेन जितो मारो, अहिना दट्ठो नरो. यत्थ कारणकारणम्पि कारणवसेन वुच्चति, तत्थापि ततिया, चोरेहि गामो दड्ढो, तिणेहि भत्तं सिद्धं, सद्धेहि कारिता विहारा.

अत्तपधानो किरियं, यो निब्बत्तेति कारको;

अपयुत्तो पयुत्तो वा, स कत्ताति पवुच्चति.

करणे-तं पन दुविधं अज्झत्तिकबाहिरवसेन, यथा हत्थेन कम्मं करोति, चक्खुना रूपं पस्सति, मनसा धम्मं विञ्ञायति. दत्तेन विहयो लुनाति, अग्गिना कुटिं झापेति.

बाहिरञ्च तथा+ज्झत्तं, करणं दुविधं यथा;

वीहिं लुनाति दत्तेन, नेत्तेन चन्द+मिक्खते.

पकतिया अभिरूपो, गोत्तेन गोतमो इच्चादि भूधातुस्स सम्भवा करणे ततिया. तथा सारिपुत्तोति नामेन विस्सुतो, जातिया खत्तियो बुद्धो, जातिया सत्तवस्सिको, सिप्पेन नळकारो सो, एकूनतिंसो वयसा, एवं समेन धावति, विसमेन धावति, द्विदोणेन धञ्ञं किणाति.

१७. सहत्थेन

सहत्थेन योगे ततिया सिया. ततियापि छट्ठीव अप्पधाने एव भवति. पुत्तेन सहा+गतो, पुत्तेन सद्धिं आगतो, वितक्केन सह वत्तति, पुत्तेन सह थूलो, निसीदि भगवा सद्धिं भिक्खुसङ्घेन, सहस्सेन समं मिता, सब्बेहि मे पियेहि मनापेहि नानाभावो.

१८. लक्खणे

लक्खणे वत्तमानतो ततिया. भिन्नेन सीसेन पग्घरन्तेन लोहितेन पटीविस्सके उज्झापेसि, ऊनपञ्चबन्धनेन पत्तेन अञ्ञं नवं पत्तं चेतापेय्य, तिदण्डकेन परिब्बाजक+मद्दक्खि, अक्खिना काणो, हत्थेन कुणी, पादेन खञ्जो, पिट्ठिया खुज्जो. तेन हि विकलङ्गेन विकलङ्गिनो विकारो लक्खियते.

१९. हेतुम्हि

वासादिलक्खणक्रियाय हेतुतो ततिया. अन्नेन वसति, विज्जाय वसति, न जच्चा वसलो होति, कम्मुना वसलो होति, दानेन भोगवा, आचारेन कुलं, तेन पाणि कामददो.

२०. पञ्चमी+णे वा

इणे हेतुम्हि पञ्चमी वा. सतस्मा बद्धो, सतेन वा.

२१. गुणे

परङ्गभूते हेतुम्हि पञ्चमी होति वा. जळत्ता बद्धो, जळत्तेनवा, पञ्ञाय मुत्तो, हुत्वा अभावतो अनिच्चा, सङ्खारनिरोधा विञ्ञाणनिरोधो. बहुलंविधाना सत्तम्यत्थेहिपि, तेन समयेन, कालेन धम्मसाकच्छा, पुरत्थिमेन धतरट्ठो, दक्खिणेन विरूळ्हको, उत्तरेन कपिलवत्थु, येन भगवा, तेनुपसङ्कमि, सो वो मम+च्चयेन सत्थाति. मासेन भुञ्जति, एकाहेनेव बाराणसिं पाविसि, नवहि मासेहि विहारं कारापेसि , कहापणेन ऊनो, धनेन विकलो, असिना कलहो, आचारेन निपुणो, गुळेन मिस्सकं, वाचाय सखिलो, मणिना अत्थो, धनेन अत्थो, योजनेन गच्छति इच्चादि हेतुम्हि करणे वा ततिया. अत्तनाव अत्तानं सम्मन्नतीति पच्चत्ते बहुलंविधाना कत्तरि ततिया. एवं तिलेहि खेत्ते वपतीति कम्मत्थे, सुमुत्ता मयं तेन महासमणेनाति पञ्चम्यत्थे च.

२४. चतुत्थी सम्पदाने

अचेतनं सचेतनं वा पटिग्गाहकभावेना+पेक्खितं, तं सम्पदानं, तञ्च दा-दानेति धातुतो ब्यप्पेन युत्तमेव, तत्थ चतुत्थी होति. तञ्च दीयमानस्स वत्थुनो अनिवारण+ज्झेसना+नुमतितो तिविधो, यथा बुद्धस्स पुप्फं देति, बोधिरुक्खस्स जलं देति, याचकस्स धनं देति, भिक्खूनं दानं देति.

अनिराकरणा+राध-न+ब्भनुञ्ञवसेन हि;

सम्पदानं तिधा वुत्तं, रुक्ख+याचक+भिक्खवो.

आधारविवक्खायं सत्तमीपि, सङ्घे गोतमि देहि, सङ्घे दिन्ने अहञ्चेव पूजितो भविस्सामि, या पलालमयं मालं, नारी दत्वान चेतियेति.

२५. तादत्थ्ये

तादत्थ्ये चतुत्थी सिया. तदत्थस्स भावे, तादत्थ्यं, तस्मिं तदत्थभावे जोतनीयेव चतुत्थी सिया. तदत्थस्स भावोति निमित्तनिमित्तीसम्बन्धे छट्ठी, तस्मा छट्ठापवादो+यं. समेपि निमित्तनिमित्तीनं सम्बन्धे निमित्तभूतयूपतोव चतुत्थी, नो निमित्तीभूतदारुतो. यूपाय दारु, पाकाय वजति, बुद्धस्सत्थाय जीवितं परिच्चजामि, नेव दवाय, न मदाय, ऊनस्स पारिपूरिया, अत्थाय हिताय सुखाय संवत्तति, लोकानुकम्पाय, फासु विहाराय.

इच्चायं कच्चायने उपरि वक्खमानस्स चतुत्थीति साधितत्ता इध छट्ठीति दीपनत्थं वुच्चते –

कस्स सादु नरुच्चति, मा अयस्मन्तानम्पि सङ्घभेदो रुच्चित्थ, खमति सङ्घस्स, भत्त+मस्स नच्छादेतीति छट्ठी सम्बन्धवचनिच्छायं, न चे+वं विरोधो सिया, सदिसरूपत्ता, एवंविधेसु च सम्बन्धस्स सद्दिकानुमतत्ता. तथा हि भागवुत्तिया ‘‘उपपदविभत्ति छट्ठिया+पवादा’’ति वुत्तं, सद्दन्तरे विहिता विभत्ति उपपदविभत्ति.

कस्स वा त्वं धम्मं रोचेसीति अत्थमत्ते पठमा, कस्स वा तुय्हन्ति अवत्वा कस्स वा त्वं धम्मं रोचेसीति अत्थमत्ते पठमावसेन ब्यभिचारदस्सना. एव+मञ्ञापि विञ्ञेय्या, परतोपि यथागमं.

रञ्ञो सतं धारेति रञ्ञो छत्तं धारेतीति सम्बन्धे छट्ठीव. सिलाघ=कथने, एवं रञ्ञो सिलाघते इच्चादि, थुतिं करोतीत्यत्थो. हनु=अपनयने, रञ्ञो हनुते, वञ्चेतीत्यत्थो. उपतिट्ठेय्य सक्यपुत्तानं वड्ढकी, उपगच्छेय्यात्यत्थो. सप=अक्कोसे, मय्हं सपते, सच्चं कुरुतेत्यत्थो . धर=धारणे, सुवण्णं ते धारयते, इणं ते धारयति, अस्स रञ्ञो नागं धारयाम. पिह=इच्छायं, देवापि तस्स पिहयन्ति तादिनो, तेसं पिहयन्ति सम्बुद्धानं सतीमतं, पिहयन्ति=पत्थेन्ति. तस्स कुज्झ महावीर, यदि+हं तस्स पकुप्पेय्यं, दुभयति दिसानं मेघो, यो मित्तानं न दूभति, यो अप्पदुट्ठस्स नरस्स दुस्सति. इस्स=इस्सायं, तित्थिया इस्सयन्ति समणानं. उसूय=दोसाविकरणे, दुज्जना गुणवन्तानं उस्सूयन्ति, का उसुया विजानतं. इध+सिध+राध+साध=संसिद्धियं, आराधो मे रञ्ञो, रञ्ञो भाग्य+मारज्झति, क्या+हं अय्यानं अपरज्झामि, आयस्मतो उपालित्थेरस्स उपसम्पदापेक्खो उपतिस्सो. भिक्खू भगवतो पच्चस्सोसुं, आसुणन्ति बुद्धस्स भिक्खू, तस्स भिक्खुनो जनोअनुगिणाति, पतिगिणाति, साधुकारदानादिना तं उस्सहतीत्यत्थो. आरोचयामि वो भिक्खवे, पटिवेदयामि वो, आमन्तयामि ते महाराज, धम्मं ते देसिस्सामि, देसेतु भन्ते भगवा धम्मं भिक्खूनं, यथा नो भगवा ब्याकरेय्य, निरुत्तिं ते पवक्खामि, अलं मे रज्जं, अलं भिक्खु पत्तस्स, अलं मल्लो मल्लस्स, अरहति मल्लो मल्लस्स, अलं ते इध वासेन, किं मे एकेन तिण्णेनाति सब्बत्थ सम्बन्धे छट्ठी.

एवं आयु भोतो होतु, चिरं जीवितं, भद्दं, कल्याणं, अत्थं, पयोजनं, कुसलं, अनामयं, हितं, पत्थं, सुखं, सातं, भोतो होतु, साधु सम्मुति मे तस्स, पुत्तस्सा+विकरेय्य गुय्ह+मत्थं, तस्स मे सक्को पातुरहोसि, तस्स पहिणेय्य, भिक्खूनं दूतं पाहेसि, कप्पति समणानं आयोगो , एकस्स द्विन्नं तिण्णं वा पहोति, उपमं ते करिस्सामि, अञ्जलिंते पग्गण्हामि, तस्स फासु, लोकस्स+त्थो, नमो ते पुरिसाजञ्ञ, सोत्थि तस्स, समत्थो मल्लो मल्लस्स, तस्स हितं, तस्स सुखं, स्वागतं ते महाराजाति सब्बत्थ सम्बन्धे छट्ठी.

२६. पञ्चम्य+वधिस्मा

पदत्थावधिस्मा पञ्चमीविभत्ति होति.

समेप्य+पगमे द्विन्नं, पुब्बरूपा य+दच्चुतं;

वुच्चते त+दपादानं, तं चलाचलतो द्विधा;

यथा+स्सा धावता पोसो, पतो, रुक्खाफलन्ति च.

तत्थ चलावधि धावता अस्सा पुरिसो पतति, अचलावधि पब्बता ओतरन्ति वनचारकाति.

तञ्च अवधि विसयक्रियाविसेसस्स निद्दिट्ठत्ता निद्दिट्ठविसयं, यत्थ अप अपगमनक्रियं उपात्तं=अज्झाहटं विसयं कत्वा पवत्तति, तं उपात्तं. यं केनचि गुणेन उक्कंसियति, तं अनुमेय्यं. यथा गामा अपेन्ति मुनयो, नगरा निग्गतो राजा, पापा चित्तं निवारेन्ति. वलाहका विज्जोतते, कुसुलतो पचतीति. एत्थ च वळाहका निक्खम्म, कुसुलतो अपनेत्वाति च पुब्बक्रिया अज्झाहरीयति. मथुरा पाटलिपुत्तकेहि अभिरूपाति अनुमीयति. वुत्तञ्हि –

निद्दिट्ठविसयं किञ्चि, उपात्तविसयं तथा;

अनुमेय्यविसयञ्चेति, तिधा+हु अवधिं बुधाति.

भयहेतुम्हि-चोरा भयं जायति, तण्हाय जायति भयं, पापतो उत्तसति, नत्थि सोको कुतो भयं. अक्खातरि-उपज्झाया सिक्खं गण्हाति, आचरियम्हा अधीतो सुणाति वा. बुद्धस्मा पराजेन्ति अञ्ञतित्थिया, पराजिता भवन्तीत्यत्थो. हिमवता पभवति गङ्गा, अचिरवतिया पभवन्ति कुन्नदियो. उरस्मा जातो पुत्तो, कम्मतो जातं इन्द्रियं, उपज्झाया अन्तरधायति सिस्सो, मातापितूहि अन्तरधारयति पुत्तो, निलीयतीत्यत्थो. दूरत्थयोगेकीवदूरो इतो नळकारगामो, ततो हवे दूरतरं वदन्ति, गामतो नातिदूरे, आरका ते मोघपुरिसा इमस्मा धम्मविनया, आरका तेहि भगवा दूरतोव नमस्सन्ति, अद्दस दूरतोव आगच्छन्तं. अन्तिकत्थयोगे-अन्तिकं गामा, आसन्नं गामा, समीपं गामा. परिमाणे-इतो मथुराय चतूसु योजनेसु संकस्सं, राजगहतो पञ्चचत्तालीसयोजनमत्थके सावत्थि. कालपरिमाणे-इतो एकनवुतिकप्पमत्थके, इतो वस्ससतसहस्सस्स अच्चयेन बुद्धो लोके उप्पज्जिस्सति. पासादा संकमेय्य, पासादं अभिरुहित्वा संकमेय्याति अत्थो, तथा हत्थिक्खन्धा संकमेय्य, अभिधम्मा पुच्छन्ति, अभिधम्मं सुत्वाति अत्थो, आसना वुट्ठहेय्य. दिसत्थवाचीहि योगे-इतो सा पुरिमा दिसा, इतो सा दक्खिणा दिसा, अवीचितो याव भवग्गं, उद्धं पादतला, अधो केसमत्थका. विभजने-यतो पणीततरो वा विसिट्ठतरो वा नत्थि, अत्तदन्तो ततो वरं, किञ्चापि दानतो सीलं वरं, ततो मया बहुतरं सुतं, सीलमेव सुता सेय्यो. आरतिप्पयोगे-आरति विरति पापा, पाणातिपाता वेरमणि, अदिन्नादाना पटिविरतो, अप्पटिविरता मुसावादा. सुद्धत्थयोगे-लोभनीयेहि धम्मेहि सुद्धो, मातुतो च पितुतो च सुद्धो अनुपक्कुट्ठो. पमोचनत्थयोगे-परिमुत्तो दुक्खस्माति वदामि, मुत्तो+स्मि मारबन्धना, न ते मुच्चन्ति मच्चुना, मुत्तो+हं+सब्बपासेहि. विवेचने-विविच्चेव कामेहि, विविच्च अकुसलेहि धम्मेहि. पमाणत्थे-आयामतो च वित्थारतो च योजनं, गम्भीरतो च पुथुलतो च योजनं चन्दभागाय परिमाणं, परिक्खेपतो नवयोजनसतपरिमाणो मज्झिमदेसो. पुब्बादियोगे-पुब्बेव मे भिक्खवे सम्बोधा, इतो पुब्बे नाहोसि, ततो परं पच्चन्तिमा जनपदा, ततो अपरेन समयेन. पञ्हे-कुतो+सि त्वं, कुतो भवं, पाटलिपुत्ततो. किच्छा लद्धन्ति गुणे पञ्चमी, किच्छेन मे अधिगतन्ति हेतुम्हि करणे वा ततिया, एवं थोका मुत्तो, थोकेन मुत्तोति.

कथं ‘‘थोकं चलती’’ति, क्रियाविसेसने कम्मनि दुतिया, थोकं चलनं करोतीत्यत्थो, थोकन्ति चलनक्रियाय विसेसनत्ता क्रियाविसेसनं.

क्रियाविसेसनं नाम, कम्मत्ते+कत्तसण्ठिता;

न्यायसिद्धं यतो तस्मा, तदत्थं न विसुं विधि.

न्यायसिद्धंव=चलनन्ति यस्मा भावे अनो, तस्मा भावस्से+कत्ता एकवचनन्ति ञाया एकत्तञ्च, भावे अनत्ता नपुंसकत्तञ्च, करोतिक्रियाय सम्बन्धेन कम्मत्तञ्च सिज्झतीति. कर+भूधातवो च –

कारियरूपाभिधात्वत्था , सब्बे सत्ताय युज्जरे;

ततो क्रिया च भावो च, सामञ्ञं तेसु गम्यते –

ति वुत्तत्ता युज्जन्ति.

थोकत्थे-थोका मुच्चति. सब्बत्थ सविसये पञ्चमी. एत्थ ‘‘विवक्खा लोकिका सा च, न सक्का अनिवत्तितुं’’ति वुत्तत्ता अनिट्ठप्पसङ्गो न सिया. मरियादायं-आपब्बता खेत्तं. अभिविधिम्हि-आब्रह्मलोका सद्दो अब्भुग्गच्छति, पब्बतं वज्जेत्वा, ब्रह्मलोकम्हि ब्यापेत्वाति च अत्थो. एत्थ वज्जमानसीमा मरियादा, गय्हमानसीमा अभिविधि.

२७. अपपरीहि वज्जने

वज्जने वत्तमानेही अपपरीहि योगे पञ्चमी होति. अपसालाय आयन्ति वाणिजा, परिसालाय आयन्ति वाणिजा, सालं वज्जेत्वाति अत्थो.

२८. पटिनिधिपतिदानेसु पतिना

पटिनिधिम्हि पतिदाने च वत्तमानेन पतिना योगे नामस्मा पञ्चमी होति. बुद्धस्मा पति सारिपुत्तो, घत+मस्स तेलस्मा पति ददाति.

२९. रिते दुतिया च

रितेसद्दयोगे नामस्मा दुतिया होति पञ्चमी च. रिते सद्धम्मा, रिते सद्धम्मं.

३०. विना+ञ्ञत्र ततिया च

विना+ञ्ञत्रयोगे नामस्मा ततिया दुतिया पञ्चमी च. विना वातेन, विना वातं, विना वातस्मा. अञ्ञत्र एकेन पिण्डपातनीहारकेन, अञ्ञत्र धम्मं, अञ्ञत्र धम्मा.

३१. पुथनानाहि

एतेहि योगे ततिया होति पञ्चमी च. भिन्नयोगकरणं दुतियानिवत्तनत्थं. पुथगेव जनेन, पुथगेव जनस्मा, जनेन नाना, जनस्मा नाना.

३९. छट्ठी सम्बन्धे

सम्बन्धे छट्ठी होति. रञ्ञो पुरिसोति वुत्ते यस्मा राजा ददाति, पुरिसो गण्हाति, तस्मा राजपुरिसोति विञ्ञायति. एवमेव यो यस्स आयत्तो सेवकादिभावेन भण्डभावेन वा समीप+समूहा+वयव+विकार+कारिय+अवत्था+जाति+गुण+क्रियादिवसेन वा, ठानीवसेन वा, आगमीवसेन वा, सो तिविधोपि अत्थो सम्बन्धो नाम. वुत्तञ्हि –

क्रियाकारकसञ्जातो, अस्से+दंभावहेतुको;

सम्बन्धो नाम सो अत्थो, तत्थ छट्ठी विधीयते.

पारतन्त्यञ्हि सम्बन्धो, तत्थ छट्ठी भवे तितो;

उपाधि+ठान्या+गमितो, न विसेस्सादितो तितोति.

उपाधिसङ्खातविसेसनतो ताव-रञ्ञो पुरिसो. एत्थ च ब्राह्मणादिसामितो निवत्तेतीति राजा विसेसनं, पुरिसो तेन विसेसियतीति विसेस्सो. भण्डसम्बन्धतो-पहुतं मे धनं सक्क, एकस्स पटिवीसो, भिक्खुस्स पत्तचीवरं. समीपतो-अम्बवनस्स अविदूरे, निब्बानस्सेव सन्तिके. समूहे-सुवण्णस्स रासि, भिक्खूनं समूहो. अवयवे-मनुस्सस्सेव ते सीसं, रुक्खस्स साखा. विकारे-सुवण्णस्स विकति, भट्ठधञ्ञानं सत्तु. कारिये-यवस्स अङ्कुरो, मेघस्स सद्दो, पुत्तापि तस्स बहवो, कम्मानं फलं विपाको. अवत्थायं-खन्धानं पातुभावो, जरा, भेदो वा. जातियं-मनुस्सस्स भावो, मनुस्सानं जाति. गुणे-सुवण्णस्स वण्णो, वण्णो न खीयेथ तथागतस्स बुद्धस्स गुणघोसो, पुप्फानं गन्धो, फलानं रसो, चित्तस्स फुसना, सिप्पिकानं सतं नत्थि, तिलानं मुट्ठि, तेसं समायोगो, सन्धिनो विमोक्खो, तथागतस्स पञ्ञापारमिं आरब्भ, सुखं ते, दुक्खं ते, चेतसो परिवितक्को उदपादि, पञ्ञाय पटुभावो, रूपस्स लहुता, मुदुता वा, उपचयो वा. क्रियासम्बन्धे-पादस्स उक्खेपनं, अवक्खेपनं वा, हत्थस्स समिञ्जनं, दानं, पसारणं, धातूनं गमनं, ठानं, निसज्जा, सयनं वा, तथागतस्स नामगोत्तादि, तस्स कारणं, तस्स मातापितरो, तस्स पुरतो पातुरहोसि, नगरस्स दक्खिणतो, वस्सानं ततिये मासे, न तस्स उपमा, कुवेरस्स बलि इच्चादि. अपि च –

गावस्स जाति, धवलो, गति, सिङ्गं, नामन्ति+ध;

दब्बस्सापि च जात्यादि, विसेस्सा होन्ति कामतो.

गोत्तञ्च सबलोदिस्स, पाक+मन्नस्स सुक्कता;

पटस्स, सिङ्गंमेण्डस्स, ना+ञ्ञेसंति विसेस्सते.

ठानितो-युवण्णान+मेओ लुत्ता. आगमितो-सुञ सस्स. सामियोगे-देवान+मिन्दो, मिगानं राजा. रुजादियोगे-देवदत्तस्स रुजति, तस्स रोगो उप्पज्जि, महासेनापतीनं उज्झापेतब्बं, रजकस्स वत्थं ददाति, मुसावादस्स ओत्तप्पं इच्चादि. यजस्स योगे-पुप्फस्स बुद्धस्स यजति, पुप्फेनात्यत्थो. एवं घतस्स अग्गिं जुहति. सुहितत्थे-पत्तं ओदनस्स पूरेत्वा, पूरं नानापकारस्स असुचिनो, पूरं हिरञ्ञसुवण्णस्स, पूरति बालो पापस्स. कितकप्पयोगे-बहुलंविधाना छट्ठी, रञ्ञो सम्मतो, पूजितो, सक्कतो, अपचितो, मानितो वा, अमतं तेसं भिक्खवे अपरिभुत्तं, येसं कायगता सति अपरिभुत्ता, साधुसम्मतो बहुजनस्स, सुप्पटिविद्धा बुद्धानं धम्मधातु, धम्मस्स गुत्तो मेधावी. कम्मत्थे-तस्स भवन्ति वत्तारो, सहसा कम्मस्स कत्तारो, अमतस्स दाता, भिन्नानं सन्धाता, सहितानं अनुप्पदाता, बोधेता पजाय, कम्मस्स कारको नत्थि, विपाकस्स च वेदको, अविसंवादको लोकस्स, चतुन्नं महाभूतानं उपादाय पसादो. सरति+च्छायोगे-मातु सरति, न तेसं कोचि सरति, सत्तानं कम्मपच्चया, पुत्तस्स इच्छति. करोतिस्स (योगे) – उदकस्स पतिकुरुते, कण्डस्स पतिकुरुते, अभिसङ्खरोतीत्यत्थो. पञ्चमियत्थे परिहानिभयत्थयोगेपि छट्ठी, अस्सवनताय धम्मस्स परियायन्ति, किन्नु खो अहं तस्स सुखस्स भायामि, सब्बे तसन्ति दण्डस्स, सब्बे भायन्ति मच्चुनो, भीतो चतुन्नं आसीविसानं घोरविसानं इच्चादि.

४०. तुल्यत्थेन वा ततिया

तुल्यत्थेन योगे वा छट्ठी होति ततिया च. पितु तुल्यो, पितरा वा, मातु तुल्यो, मातरा वा.

३२. सत्तम्या+धारे

कत्तुकम्मट्ठानं निसज्ज+पचनादिक्रियानं यो आधारो, तं आधारकारकं नाम. कथं कटे निसीदति देवदत्तो, थालियं ओदनं पचति, देवदत्त+तण्डुलानं कत्तु+कम्मानं धारणतो तदट्ठआसन+पचनक्रियं कट+थालियो धारेन्ति नाम, तस्मिं सत्तमीविभत्ति होति.

सो ब्यापिको, ओपसिलेसिको, वेसयिको, सामीपिकोति चतुब्बिधो. तत्थ यो आधेय्यस्स निस्सेसाधारभूतो, सो ब्यापिको, यथा तिलेसु तेलं अत्थि, खीरेसु जलं, दधिम्हि सप्पि. पच्चेकसिद्धानं भावानं यं आधेय्यभावेन उपसिलेसनं अल्लीयनं अत्थि, सो ओपसिलेसिको. यथा आसने निसिन्नो सङ्घो, थालियं ओदनं पचति, घटे उदक+मत्थि, दूरे ठितो, समीपे ठितो. यत्थ समीपे समीपीवोहारं कत्वा तदायत्ततादीपनत्थं आधारभावो उपचरीयति, तं सामीपिकं, यथा गङ्गायं घोसो, गङ्गाय समीपे वजोत्यत्थो. सावत्थियं विहरति जेतवने. यत्थ अञ्ञथाभाववसेन देसन्तरावच्छेदवसेन वा आधारपरिकप्पो , सो वेसयितो. यथा आकासे सकुणा चरन्ति, भूमियं मनुस्सा, जले मच्छा, पासादेसु पतितो, पापस्मिं रमती मनो, पसन्नो बुद्धसासने, पञ्ञाय साधु, विनये निपुणो, मातरि साधु, पितरि निपुणो.

किरिया कत्तु+कम्मट्ठा, आधारीयति येन सो;

आधारो चतुधा वुत्तो, ब्यापकादिप्पभेदतो.

ब्यापको तिलखीरादि, कटो ओपसिलेसिको;

सामीपिको तु गङ्गादि, आकासो विसयो मतो.

३३. निमित्ते

निमित्तत्थे सत्तमी होति. अजिनम्हि हञ्ञते दीपि, कुञ्जरो दन्तेसु हञ्ञते, अणुमत्तेसु वज्जेसु भयदस्सावी, सम्पजानमुसावादे पाचित्तियं. सब्बत्थ निमित्यत्थो.

३४. यब्भावो भावलक्खणं

यस्स भावो भावन्तरस्स लक्खणं भवति, ततो सत्तमी. काले गावीसु दुय्हमानासुगतो, दुद्धासु आगतो. एत्थगमनक्रियाय दोहनक्रियाचिहनं, आगमनक्रियाय दुद्धाक्रियाचिहनं, एव+मुपरिपि. पुब्बण्हसमये गतो, सायन्हसमये आगतो, जायमाने खो सारिपुत्त बोधिसत्ते अयं दससहस्सी लोकधातु सम्पकम्पि.

पासाणा सक्खरा चेव, कठला खाणुकण्टका;

सब्बे मग्गा विवज्जन्ति, गच्छन्ते लोकनायके.

इमस्मिं सति इदं होति इच्चादि. ‘‘अकाले वस्सती तस्स, काले तस्स न वस्सती’’ति विसयसत्तमी.

३५. छट्ठी चा+नादरे

यस्स भावो भावन्तरस्स लक्खणं भवति, ततो छट्ठी होति सत्तमी चा+नादरे गम्यमाने. अकामकानं मातापितूनं रुदन्तानं पब्बजि, मातापितूसु रुदन्तेसु वा. ‘‘आकोटयन्तो सो नेति, सिविराजस्स पेक्खते’’, ‘‘मच्चु आदाय गच्छति, पेक्खमाने महाजने’’.

गुन्नं सामीति सम्बन्धे छट्ठी, गोसु सामीति विसयसत्तमी. एवं गुन्नमिस्सरो, गोस्वि+स्सरो, गुन्नं अधिपति, गोसु अधिपति, गुन्नं दायादो, गोसु दायादो, गुन्नं सक्खी, गोसु सक्खी, गुन्नं पतिभू, गोसु पतिभू, गुन्नं पसुतो, गोसु पसुतो, कुसला नच्चगीतस्स, कुसला नच्चगीते, आयुत्तो कटकरणस्स, आयुत्तो कटकरणे. तथा आधारवचनिच्छायं सत्तमी, भिक्खूसु अभिवादेन्ति, मुद्धनि चुम्बित्वा, बाहासु गहेत्वा, हत्थेसु पिण्डाय चरन्ति, कदलीसु गजे रक्खन्ति, ञाणस्मिं पसन्नो, ञाणस्मिं उस्सुक्कोति विसयसत्तमी.

३६. यतो निद्धारणं

जातिगुणक्रियाहि समुदायते+कदेसस्स पुथक्करणं निद्धारणं, यतो तं करीयति, ततो छट्ठीसत्तमियो होन्ति. सालयो सूकधञ्ञानं पथ्यतमा, सूकधञ्ञेसु सालयो पथ्यतमा. कण्हा गावीनं सम्पन्नखीरतमा, कण्हा गावीसु सम्पन्नखीरतमा. गच्छतं धावन्तो सीघतमा, गच्छन्तेसु धावन्तो सीघतमा.

१४. सत्तम्या+धिक्ये

आधिक्ये अत्थे उपेन युत्तम्हा सत्तमी होति. उपखारियं दोणो, खारिया दोणो अधिकोत्यत्थो. तथा उपनिक्खे कहापणं.

१५. सामित्थे+धिना

सामिभावत्थे अधिना युत्तम्हा सत्तमी होति. अधिब्रह्मदत्ते पञ्चाला, अधिपञ्चालेसु ब्रह्मदत्तो, ब्रह्मदत्तिस्सरा पञ्चालाति अत्थो. अधिदेवेसु बुद्धो, सम्मुतिदेवादीहि बुद्धो अधिकोत्यत्थो.

एत्थ च यथावुत्तेसु अत्थेसु अयं भेदो –

कारकं साधकं निब्बत्तकं क्रियानिमित्तन्ति अत्थतो एकमेव, तञ्च दण्डो, धवलो, पचनं, चित्तो, गोति दब्ब+गुण+क्रिया+नाम+जातिभेदेन पञ्चविधम्पि कम्म+कत्तादिवसेन छब्बिधं, तं सत्तिकारकं, तदाधारभूतदब्बादयो तत्रट्ठकारकं, न मुख्यतो. मुख्यतो चे होन्ति, तेसं सत्तिदब्बानं अञ्ञमञ्ञब्यावटरूपत्ता यो आधारो, सो आधारोयेव, किस्मिञ्चिकाले करणं वा कत्तुरूपभूतो वा न होति, तस्मा थालि पचति, थालिया पचति, थालियं पचतीत्यादिना एकस्स वत्थुनो कत्तु+करणा+धारभेदो न सिया. सत्तिपक्खे पन दब्बादीनं अनेकसत्तिया आधारत्ता सत्तिया दब्बादयो विवक्खिता तं तं कारकं होतीति दब्बादीनं अभेदेपि कारकभेदो युज्जते. वुत्तञ्हि –

विचित्तकत्तुआदीहि , संयोगा एकवत्थुनो;

नानात्तं युज्जते नाट्य-भेदेन नटकस्सि+वाति.

थालि वत्थुतो एका चेदपि सत्तिकारकभूतकत्तु+करणा+धारादीनं भेदेन भेद+मुपयाति, किमिव राम+रावणादिवेसधारीनटको तेसं नामवसेन रामो, रावणोति भेद+मुपयाति, त+मिवाति अधिप्पायो.

पुन+रपि –

यथे+कोपि पटो सुत्त, पीतादिगुणसंयुतो;

सुक्को पटोति पीतोति, भेदं यात्ये+वमेव+यं.

एत्थ च सत्तिभूतकत्तादयो मुख्यकारकं, तंयोगेन दब्बभूतथाली गुणकारकं, ते च कथं क्रियाय कारका होन्ति. कत्ता अत्तना पतिट्ठिताय हसति+नच्चतिच्चादिक्रियाय निमित्तं होति. कम्मञ्च अत्तना पतिट्ठितक्रियाय तदत्थभूतइन्धनादीनि पवत्तेन्तं ‘‘ओदनं पचती’’त्यादो निमित्तं. ‘कट्ठेहि पच्चती’त्यादो कट्ठानि जलनक्रियाय साधेतब्बपाकस्स अङ्गभावेन निमित्तं. ‘फरसुना छिन्दती’त्यादो फरसु च कट्ठानं द्विधापवत्तिया निमित्तं. कम्मञ्च क्रियाय सम्बन्धीयमानब्याप्ये सति निमित्तभावेन क्रियाय निमित्तं. तथा सम्पदाना+वधि+आधारानं ‘गावो ददाति’ ‘गामस्मा अपनयति’ ‘थालियं पचती’त्यादीसु गोदाना+पनयन+पचनक्रियानं निमित्तत्ता क्रियाय निमित्तानि होन्ति. तेसं यथासकं क्रियाय पवत्तको कत्ता, तस्मा स एव पधानो कत्ताति वोहारं लभति, अञ्ञेसं करणादीनं कत्तुभावे सतिपि अप्पधानत्ता तं न लभति.

चोदकेन वुत्तञ्हि –

ननु सामग्यमीनायं, क्रियासिद्धि कथं वद;

एकस्स कत्तुनो एव, सब्बेसं कत्तुतं विना.

सब्बेसं करणादीनं, कत्तुताय वियोगतो;

करणादीनं अभावत्ता, कारकं न हि छब्बिधन्ति.

वुच्चते –

यद्यप्य+त्थि हि कत्तुत्तं, सभावा करणादिसु;

क्रियासिद्ध्या तथाप्ये+त+मप्पधानं परङ्गतो.

एतं सभावतो उपलब्भमानं करणादीसु कत्तुत्तं परेसं करणादीनं जलन+धारणादिक्रियाय अङ्गं उपायति अप्पधानन्ति अधिप्पायो.

कारकं छब्बिधं सञ्ञा-वसा छब्बीसतिविधं;

पभेदा सत्तधा कम्मं, कत्ता पञ्चविधो भवे.

करणं दुविधं होति, सम्पदानं तिधा मतं;

अपादानं पञ्चविधं, आधारो तु चतुब्बिधो.

विभत्तियो पन –

पच्चत्त+मुपयोगञ्च, करणं सम्पदानियं;

निस्सक्कं सामिवचनं, भुम्म+मालपन+ट्ठमंति.

इति पयोगसिद्धियं कारककण्डो ततियो.