📜

४. समासकण्ड

अथ नामानमेव अञ्ञमञ्ञसम्बन्धीनं समासोति नामनिस्सितत्ता, सयञ्च नामिकत्ता नामानन्तरं समासो वुच्चते.

१. स्यादि स्यादिने+कत्थन्ति

इद+मधिकतं वेदितब्बं. पुब्बे वुत्तविधिग्गहणञायेन स्यादीति तदन्तस्स गहणं. सो च भिन्नत्थानं नामान+मेकत्थीभावो समासोति वुच्चते.

२. असङ्ख्यं विभत्ति+सम्पत्ति+समीप+साकल्या+भाव+यथा+ पच्छा+युगपदत्थे

पुब्बस्स+त्थपरं यस्स, अञ्ञत्थपरमञ्च यं;

नपुंसकं भवे यञ्च, त+दासंख्य+मिहे+स्सते.

सत्थन्तरे पसिद्धं यं, अब्ययीभावनामतो;

उपकुम्भं तिट्ठगु च, पातमेघंति तं यथा.

असङ्ख्यं स्याद्यन्तं विभत्यादीन+मत्थे वत्तमानं स्याद्यन्तेन सहे+कत्थं भवति. ‘‘अविग्गहो निच्चसमासो, पदन्तरविग्गहो चे’’ति पदन्तरविग्गहो. इत्थीसु तथा पवत्ताति विग्गय्ह विभत्यत्थे समासे कते –

२,११९. एकत्थतायं

एको अत्थो यस्स पकतिपच्चयादिसमुदायस्स सो एकत्थो. तस्स भावो पवत्तिनिमित्तं एकत्थता, ईयादि+णादि+समासविधानं, तस्मिं सति स्यादिलोपो होति.

९. तं नपुंसकन्ति

नपुंसकलिङ्गे च ‘‘पुब्बस्मा+मादितो’’ति सब्बविभत्तीनं लोपे च कते अधित्थि तिट्ठति, भो अधित्थि, अधित्थि पस्स, अधित्थि कतं, अधित्ति चरति, अधित्थि देहि, अधित्थि अपेहि, अधित्थि आयत्तं, अधित्थि पतिट्ठितं. एवं अधिकुमारि, अन्तभूतस्स अप्पधानस्स घपस्स ‘‘घपस्स+न्तस्सा+प्पधानस्सा’’ति पस्स रस्सो.

सह=सम्पन्नं ब्रह्मं सब्रह्मं. वुत्तनयेन एत्थ च उपरि च समासादयो होन्ति, एत्थ ‘‘अकाले सतत्थे’’ति सहस्स सादेसो. स्यादिम्हि कते ‘‘पुब्बस्मा+मादितो’’ति स्यादीनं लोपे च सम्पत्ते ‘‘ना+तो+मपञ्चमिया’’ति अपञ्चमिया पटिसेधो च अकारन्तअसंख्यसमासतो परासं सब्बविभत्तीनं अंआदेसो च होति. एव+मुपरिपि.

भिक्खानं समिद्धि सुभिक्खं, एत्थ घस्स रस्सो. सुभिक्खं तिट्ठति भो सुभिक्खं, सुभिक्खं पस्स. ना+स्मिंसु ‘‘वा ततिया सत्तमीनं’’ति विकप्पेन अं, सुभिक्खं सुभिक्खेन वा कतं, सुभिक्खं सुभिक्खेन वा चरति, सुभिक्खं देहि. पञ्चमियं अ+मब्भावा सुभिक्खा अपगच्छ, सुभिक्ख+मायत्तं, सुभिक्खं सुभिक्खे वा पतिट्ठितं.

समीपत्थे-कुम्भस्स समीपं उपकुम्भं, एवं उपनगरं, भो उपकुम्भं इच्चादि.

साकल्ये-तिणम्पि असेसेत्वाति सतिणं, तिणम्पि असेसेत्वा अज्झोहरणीय+मज्झोहरतीत्यत्थो. सेसं सब्रह्मसमं . अग्गिम्पि असेसेत्वाति साग्गि, अग्गिगन्थंपि असेसेत्वा अधीतेत्यत्थो. वारग्गहणं अधित्थिसमं.

अभावो सम्बन्धीभेदा बहुविधो, तत्र इद्धाभावेविगता इद्धि=विभूति सद्दिकानन्ति दुस्सद्दिकं. अत्थाभावेमक्खिकानं अभावो निम्मक्खिकं, निद्दरथं, निम्मसकं. अतिक्कमाभावे-अतिगतानि तिणानि नित्तिणं. उपभोगसम्बन्धीवत्तमानकालस्स अभावे-अतिगतं लहुपावुरणं अतिलहुपावुरणं, लहुपावुरणस्स ना+यं उपभोगता लोति अत्थो.

यथात्थो+नेकविधो, तत्र योग्गतायं-योग्गं रूप+मनुरूपं. विच्छायं-अद्धमासं अद्धमासं अनु अन्वद्धमासं, एवं पच्चत्तं. अत्थानतिवत्तियं-सत्तिं अनतिक्कम्म यथासत्ति. एवं यथाक्कमं, यथाबलं. बहुलाधिकारा या या परिसा यथापरिसा. सदिसत्थे-किखिया कण्हविच्छितधेनुया सदिसो सकिखि, सहस्स सादेसो. आनुपुब्बियं-जेट्ठानुक्कमेन अनुजेट्ठं.

पच्छाअत्थे-रथस्स पच्छा अनुरथं.

युगपदत्थे-चक्केन सह=एककालं सचक्कं, चक्केन एकक्खणे निधेतीति अत्थो.

३. यथा न तुल्ये

यथासद्दो तुल्यत्थे वत्तमानो स्याद्यन्तेन सहे+कत्थो न भवति. यथा देवदत्तो, तथा यञ्ञदत्तो. एत्थ उपमानभूतो यथासद्दो ‘तथा यञ्ञदत्तो’ति उपमेय्य+मपेक्खति, तस्मा ‘‘सापेक्ख+मसमत्थं भवती’’ति ञाया असमासे ‘‘न तुल्ये’’ति पटिसेधो किमत्थ+मिति चे. यस्मा ‘‘यथा देवदत्तो’’ति समुदायमेव उपमानं भवति, न विसुं यथासद्दो, तस्मा समुदायस्सेव उपमेय्यसापेक्खत्ते न असामत्थियता न विसुं यथासद्दस्स, तस्मा सादिस्से पत्तसमासस्स पटिसेधत्थ+मिदं. तुल्यत्थेति वत्तब्बे तुल्यं विना तुल्यता नत्थीति तुल्यत्थेति अवत्वा तुल्येति वुत्तं.

यथाकथञ्चि सादिस्सं, ञायते यत्थ सम्भवं;

उपमा नाम सा तस्सा, पपञ्चो बहुधा भवे.

४. यावा+वधारणे

यावसद्दो अवधारणे वत्तमानो स्याद्यन्तेन सहे+कत्थो भवति. अवधारणं=एत्तकतापरिच्छेदो. यावन्तानि अमत्तानि=भाजनानि यावामत्तं, इमिना समासे कते सेसं पुब्बसमं. जीवस्स यत्तको परिच्छेदो यावजीवं. यावतायुकं, ‘‘सकत्थे’’ति कपच्चयो. यत्तकेन अत्थो यावदत्थं.

५. पय्यपा बहि तिरो पुरे पच्छा वा पञ्चम्या

परिआदयो पञ्चम्यन्तेन सहे+कत्था होन्ति वा. परि पब्बता परिपब्बतं. वास्स वाक्यविकप्पत्थत्ता परि पब्बता इच्चादयोपि होन्ति. अप पब्बता अपपब्बतं, आ पाटलिपुत्ता आपाटलिपुत्तं, बहि गामा बहिगामं, तिरो पब्बता तिरोपब्बतं, पुरे भत्ता पुरेभत्तं, पच्छा भत्ता पच्छाभत्तं, सब्बं उपकुम्भसमं, इमिना समासो विसेसो. एव+मुपरिसुत्तेपि.

वात्य+धिकारो

६. समीपा+यामेस्व+नु

‘‘असंख्य’’मिच्चादिना निच्चसमासस्स विकप्पत्थं समीपग्गहणं. अनुसद्दो सामीप्ये आयामे च वत्तमानो स्याद्यन्तेन सहे+कत्थो वा होति. एत्थ समीपग्गहणस्स भावप्पधानत्ता सामीप्यमेव गम्यतेति सामीप्येति वुत्तं. वनस्स अनु=समीपं अनुवनं, गङ्गाय अनु=आयामो अनुगङ्गं, गङ्गाय अनु वा बाराणसी.

७. तिट्ठग्वादीनि

तिट्ठगुआदीनि अञ्ञत्थेन सिद्धापि अस्मिं असंख्यसमासे निपातियन्ति. तिट्ठन्ति गावो यस्मिं कालेति तिट्ठन्तसद्द+गोसद्देहि पठमायोम्हि कते ‘‘वा+नेकञ्ञत्थे’’ति समासो, इमिना निपातना लोपे नपुंसकत्थे च कते सिम्हि गोस्स ‘‘गोस्सु’’ति उकारे ‘‘पुब्बस्मा+मादितो’’ति विभत्तिलोपो. एवं वहन्ती गावो यस्मिं कालेति वहग्गु इच्चादि. वेलाप्पकासकपातोआदीनम्पि एत्थेव सङ्गहो, पातो नहानन्ति सत्तमीअमादिसमासे पातनहानं, एवं सायनहानं, पातकालं, सायकालं, पातमेघं, सायमेघं, पातमग्गं, सायमग्गं, एत्थ ‘‘एओन+म वण्णे’’ति अकारो, निग्गहीतस्स लोपो च होति.

८. ओरे+परि+पटि+पारे+मज्झे+हेट्ठु+द्धा+धो+न्तो वा छट्ठिया.

ओरादयो सद्दा छट्ठियन्तेन सहे+कत्था वा होन्ति. ओरं गङ्गाय ओरेगङ्गा, उपरि सिखरस्स उपरिसिखरं, पटि=मुखं सोतस्स पटिसोतं, पारं यमुनाय पारेयमुनं, मज्झं गङ्गाय मज्झेगङ्गं, हेट्ठा पासादस्स हेट्ठापासादं, उद्धं गङ्गाय उद्धगङ्गं, अधो गङ्गाय अधोगङ्गं, अन्तो पासादस्स अन्तोपासादं. इमिना निपातनाव निग्गहीतलोपे च एकारे च कते ओरेच्चादि होति.

१०. अ+मादि

अ+मादिस्याद्यन्तं स्याद्यन्तेन सह बहुल+मेकत्तं होति.

उत्तरस्स पदस्स+त्थो, पधानं लिङ्ग+मस्स च;

दुतियन्तादिपदेकत्थो, बहुधा तं विभज्जते.

परेस+मिस्सते तञ्च, भिय्यो तप्पुरिसा+ख्यया;

तं यथा+त्र राजापच्चं, कत्थचीति+मितीदिसं.

अ+माद्यन्तानं कारकानं अकारकानञ्च समासो कत्थचिमेव वा होति. तञ्च बहुलंविधानेनाति दट्ठब्बं.

तत्थ दुतियातप्पुरिसो अमादि गत+निस्सिता+तीता+तिक्कन्त+पत्ता+पन्नादीहि भवति. सरणं गतोति समासे कते ‘‘एकत्थतायं’’ति विभत्तिलोपादि उपरि सब्बत्थ पुब्बसमं. सरणगतो, सरणगता. सरणगता, सरणगतायो. सरणगतं कुलं, सरणगतानि कुलानि इच्चादि. अरञ्ञगतो, भूमिगतो. धम्मं निस्सितो धम्मनिस्सितो, अत्थनिस्सितो. भवं अतीतो भवातीतो, कालातीतो. पमाणं अतिक्कन्तं पमाणातिक्कन्तं, लोकातिक्कन्तं. सुखं पत्तो सुखप्पत्तो, दुक्खप्पत्तो. सोतं आपन्नो सोतापन्नो, निरोधसमापन्नो, मग्गप्पटिपन्नो. रथं आरुळ्हो रथारुळ्हो . सब्बरत्तिं सोभणो सब्बरत्तिसोभणो, मुहुत्तसुखं. अकारकानं समासो अच्चन्तसंयोगे. वुत्तियेवो+पपदसमासे, तस्स निच्चत्ता. यथा कम्मं करोतीति कम्मकारो, कुम्भकारो, अत्थं कामेतीति अत्थकामो, धम्मकामो, धम्मं धारेतीति धम्मधरो, विनयधरो. सानं पचतीति सपाको, तन्तं वायतीति तन्तवायो, वरं आहरतीति वराहरो. न्त+मान+क्तवन्तेहि वाक्यमेव. धम्मं सुणन्तो, धम्मं सुणमानो, ओदनं भुत्तवा.

ततियातप्पुरिसो कितक+पुब्ब+सदिस+समो+नत्थ+कलह+निपुण+मिस्स+सखिलादीहि. बुद्धेन भासितो बुद्धभासितो धम्मो, एवं जिनदेसितो. सत्थारा वण्णितो सत्थुवण्णितो. विञ्ञूहि गरहितो विञ्ञुगरहितो, विञ्ञुप्पसत्थो, इस्सरकतं, सयं कतं, सुकेहि आहटं सुकाहटं, रञ्ञा हतो राजहतो, राजपीळितो. अग्गिना दड्ढो अग्गिदड्ढो, सप्पेन दट्ठो सप्पदट्ठो, सल्लेहि विद्धो सल्लविद्धो, इच्छाय पकतो इच्छापकतो, सीलसम्पन्नो. एवं सुखसहगतं, ञाणसम्पयुत्तं, मित्तसंसग्गो, पियविप्पयोगो, जातिथद्धो, गुणहीनो, गुणवुद्धो, चतुवग्गकरणीयं, चतुवग्गादिकत्तब्बं. काकेहि पेय्या काकपेय्या, नदी. क्वचि वुत्तियेव, उरसा गच्छतीति उरगो, पादेन पिवतीति पादपो. क्वचि वाक्यमेव, फरसुना छिन्नवा, काकेहि पातब्बा, दस्सनेन पहातब्बा. पुब्बादियोगे-मासेन पुब्बो मासपुब्बो. एवं मातुसदिसो, मातुसमो. एकूनवीसति, सीलविकलो, असिकलहो, वाचानिपुणो, यावकालिकसम्मिस्सं, वाचासखिलो . सत्थारा सदिसो सत्थुसदिसो, सत्थुकप्पो, पुञ्ञेन अत्थिको पुञ्ञत्थिको, गुणाधिको. दधिना उपसित्तं भोजनं दधिभोजनं, गुळेन संसट्ठो ओदनो गुळोदनो. कारकसम्बन्धो क्रियाय कतो, उपसित्तादिक्रियानं अपञ्ञायनेपि वुत्तियेवो+पसित्तादिक्रियान+माख्यापनतो नत्था+युत्तत्थता. एवं खीरोदनो. अस्सेन युत्तो रथो अस्सरथो, मग्गचित्तं, जम्बुया पञ्ञातो लक्खितो दीपो जम्बुदीपो, एकेन अधिका दस एकादस, जातिया अन्धो जच्चन्धो, पकतिया मेधावी पकतिमेधावी इच्चादि.

चतुत्थीतप्पुरिसो तदत्थ+अत्थ+हित+देय्यादीहि. तदत्थे-कथिनस्स दुस्सं कथिनदुस्सं, कथिनचीवरस्साति अत्थो. एवं चीवरदुस्सं, चीवरमूलं, यागुया अत्थाय तण्डुला यागुतण्डुला, भत्ततण्डुला, सङ्घस्स अत्थाय भत्तं सङ्घभत्तं, आगन्तुकभत्तं, एवं गमिकभत्तं, पासादाय दब्बं पासाददब्बं. एत्थ चा+यं निच्चसमासो, तस्स तिलिङ्गता च-भिक्खुसङ्घस्स अत्थो विहारो भिक्खुसङ्घत्थो विहारो, भिक्खुसङ्घत्था यागु, भिक्खुसङ्घत्थं चीवरं. यस्स अत्थो यदत्थो, यदत्था, यदत्थं. एवं तदत्थो, तदत्था, तदत्थं. तथा लोकहितो. बुद्धस्स देय्यं बुद्धदेय्यं पुप्फं. सङ्घदेय्यं चीवरं. इध न होति ‘‘सङ्घस्स दातब्बं’’.

पञ्चमीतप्पुरिसो अपगमन+भय+विरति+मोचनत्थादीहि. मेथुनस्मा अपेतो मेथुनापेतो, एवं पलापगतो, नगरनिग्गतो, पिण्डपातपटिक्कन्तो, कामतो निक्खन्तं कामनिक्खन्तं, रुक्खग्गा पतितो रुक्खग्गपतितो, सासनच्चुतो, आपत्ति- वुट्ठानं , धरणीतलग्गतो, सब्बभवेहि निस्सटो सब्बभवनिस्सटो. भयतादियोगे-राजतो भयं राजभयं, चोरभयं, अमनुस्सभयं, अग्गिभयं, पापभीतो, पापभीरुको. अकत्तब्बतो विरति अकत्तब्बविरति, एवं कायदुच्चरितविरति, वचीदुच्चरितविरति. बन्धना मुत्तो बन्धनमुत्तो, वनमुत्तो, बन्धनमोक्खो. कम्मसमुट्ठितं, उक्कट्ठुक्कट्ठं, ओमकोमकं. क्वचि वुत्तियेव, कम्मतो जातं कम्मजं, एवं चित्तजं, उतुजं, आहारजं. इध न होति ‘पासादा पतितो’.

छट्ठीतप्पुरिसो रञ्ञो पुत्तो राजपुत्तो, एवं राजपुरिसो, आचरियपूजको, बुद्धसावको, बुद्धरूपं, जिनवचनं, समुद्दघोसो, धञ्ञानं रासि धञ्ञरासि, पुप्फगन्धो, फलरसो, कायस्स लहुता कायलहुता. मरणस्सति, रुक्खमूलं, अयस्स पत्तो अयोपत्तो, एत्थ ‘‘मनाद्यापादीन+मो मये चे’’ति ओ. एवं सुवण्णकटाहं, पानीयथालकं, सप्पिकुम्भो, देवानं राजा देवराजा. पुमस्स लिङ्गं पुल्लिङ्गं, ‘‘पुं पुमस्सवा’’ति पुमस्स पुं, निग्गहीतलोपो, लस्स द्विभावो च. हत्थिपदं, इत्थिरूपं, भिक्खुनिसङ्घो, जम्बुसाखा, एत्थ ईकारूकारानं रस्सो. बहुलाधिकारा न्त+मान+निद्धारिय+पूरण+भाव+तित्तत्थेहि न होति. ममा+नुकुब्बं, ममा+नुकुरुमानो, गुन्नं कण्हा सम्पन्नखीरतमा, सिस्सानं पञ्चमो, पटस्स सुत्तता. क्वचि होतेव ‘वत्तमानसामीप्यं’. ब्राह्मणस्स सुक्का दन्ताति सापेक्खताय न होति. फलानं तित्तो, फलान+मासितो, फलानं सुहितो. ‘‘ब्राह्मणस्स उच्चं गेहं’’ति सापेक्खताय न होति. ‘‘रञ्ञो पाटलिपुत्तकस्स धनं’’ति धनसम्बन्धे छट्ठीति पाटलिपुत्तकेन सम्बन्धाभावा न होति. ‘‘रञ्ञो गो च अस्सो च पुरिसो चा’’ति भिन्नत्थताय वाक्यमेव. रञ्ञो गवस्सपुरिसा राजगवस्सपुरिसाति वुत्ति होतेव, एकत्थीभावा. सम्बन्धीसद्दानं पन निच्चसापेक्खत्तेपि गमकत्ता समासो, गमकत्तम्पि हि समासस्स निबन्धनं, यथा देवदत्तस्स गुरुकुलं, भगवतो सावकसङ्घोतिआदि.

सत्तमीतप्पुरिसो रूपे सञ्ञा रूपसञ्ञा, एवं रूपसञ्चेतना, संसारदुक्खं. चक्खुम्हि सन्निस्सितं विञ्ञाणं चक्खुविञ्ञाणं. धम्मे रतो धम्मरतो, धम्माभिरति, धम्मरुचि, धम्मगारवो, धम्मेसु निरुत्ति धम्मनिरुत्ति, दानाधिमुत्ति, भवन्तरकतं. दस्सने अस्सादो दस्सनस्सादो. अरञ्ञे वासो अरञ्ञवासो, विकालभोजनं, कालवस्सं, वनपुप्फं, वनमहिसो, गामसूकरो, समुद्दमच्छा, आवाटकच्छपो, आवाटमण्डूको, कूपमण्डूको, तित्थनावा. इत्थीसु धुत्तो इत्थिधुत्तो, अक्खधुत्तो. छायायं सुक्खो छायासुक्खो, अङ्गारपक्कं, चारकवनो. क्वचि वुत्तियेव, वने चरतीति वनचरको, कुच्छिम्हि सयन्तीति कुच्छिसया, थले तिट्ठतीति थलट्ठो, जलट्ठो, पब्बतट्ठो, मग्गट्ठो. पङ्के जातं पङ्कजं, सरोरुह+मिच्चादि. इध न होति, भोजने मत्तञ्ञुता, इन्द्रियेसु गुत्तद्वारता, आसने निसिन्नो, आसने निसीदितब्बं.

११. विसेसन+मेकत्थेन

विसेसनं स्याद्यन्तं विसेस्सेन स्याद्यन्तेन समानाधिकरणेनसहे+कत्थं होति.

समानत्थे पदे यत्थ, भेद्यभेदकवाचके;

विसेसनसमासो+यं, विसेस्सत्थपधानतो.

विसेस्सगत+मेव+त्र, लिङ्ग+मेतं परं ततो;

कम्मधारय+मिच्चे+स, समासो+ञ्ञेहि सञ्ञितो.

सुत्ते विसेस्सेनाति अवुत्तेपि विसेसनस्स सम्बन्धीसद्दत्ता सामत्थियतो लब्भमानआकड्ढितसद्दं पति ‘‘विसेस्सेना’’ति वुत्तं. वुत्तञ्च –

सामञ्ञवत्थु या वत्थ+न्तरतो तु विसेसिय;

एकप्पकारे ठपना, विसेसन+मिती+रितं.

एकप्पकारगं वत्थु, विसेस्सन्ति पवुच्चति;

पदानि यानि यानेव, सम्बन्ध+मुपयन्ति+ह;

गम्यते कामचारेन, विसेसन+विसेस्सताति.

एत्थ च उप्पलदब्बं रत्तुप्पलादितो विसेसयतीति नीलसद्दो विसेसनं. तेन विसेसियतीति उप्पलसद्दो विसेस्सं. अपि च भमर+ङ्गारादिसामञ्ञ नीलत्थतो विसेसियतीति नीलं विसेस्सं. न वत्थादीनं, उप्पलस्सेवाति विसेसनतो उप्पलं विसेसनंति कामचारेनेति वुत्तं. अपि च –

परितो अयन्त्य+नेन+त्था, परियायोति वुच्चति;

गोवाचाति पवुत्ते तु, वाचत्थो तु विसेसनं.

विसेस्से दिस्समाना या, लिङ्ग+संख्या+विभत्तियो;

तुल्याधिकरणे भिय्यो, कत्तब्बा ता विसेसनेति –

वुत्तत्ता महन्तो+च्चादीसु समानलिङ्गादयो दट्ठब्बा. भिय्योति किं, देवा पमाणं इच्चादि.

सो च छब्बिधो विसेसनपुब्बपदो, विसेसनुत्तरपदो, विसेसनोभयपदो, उपमानुत्तरपदो, सम्भावनापुब्बपदो, अवधारणपुब्बपदोति.

तत्थ विसेसनपुब्बपदे ताव-महन्तो च सो पुरिसो चाति वाक्ये इमिना सुत्तेन समासो. ‘‘ट न्त+न्तूनं’’ति न्तस्स टादेसे दीघो होति, महापुरिसो, महापुरिसा इच्चादि.

वाक्ये तुल्याधिकरणभाव पकासनत्थं च+त-सद्दपयोगो. वुत्तियन्तु समासेनेव तप्पकासनतो न तप्पयोगो. एव+मञ्ञत्रापि वुत्तत्थान+मप्पयोगो. एवं महावीरो, महामुनि. महन्तञ्च तं बलञ्चाति महाबलं, महब्भयं. सन्तो च सो पुरिसो चाति सप्पुरिसो. तथा पुब्बपुरिसो, अपरपुरिसो, पठमपुरिसो, मज्झिमपुरिसो, उत्तमपुरिसो, परपुरिसो, सेतहत्थी, कण्हसप्पो, नीलुप्पलं, रत्तुप्पलं, लोहितचन्दनं. क्वचि न होति, पुण्णो मन्तानीपुत्तो, चित्तो गहपति. पुमा च सो कोकिलो चाति पुङ्कोकिलो, उत्तरपदे पुमस्स पुं होति. एवं पुन्नागो.

खत्तिया च सा कञ्ञा चाति खत्तियकञ्ञा.

६७. इत्थियं भासितपुमि+त्थी पुमेवे+कत्थेति

भासितपुमा इत्थी पुमेव होतीति पुम्भावा इत्थिपच्चयानं निवत्ति होति. एवं रत्तलता, दुतियभिक्खा. ब्राह्मणी च सा दारिका चाति ब्राह्मणदारिका, नागमाणविका. इत्थियन्ति किं, कुमारिरतनं, समणिपदुमं. भासितपुमाति किं, गङ्गानदी, तण्हानदी , पथवीधातु. पुरत्थिमो च सो कायो चाति पुरत्थिमकायो. एत्थ च कायेकदेसे कायसद्दो. एवं पच्छिमकायो, उपरिमकायो, हेट्ठिमकायो, सब्बकायो, नवावासो, कतरनिकायो, हेतुपच्चयो. जीवितप्पधानं नवकं जीवितनवक+मिच्चादि.

विसेसनुत्तरपदे थेरा+चरिय+पण्डिता विसेसनं परञ्च भवति. यथा सारिपुत्तो च सो थेरो चाति सारिपुत्तत्थेरो, एवं महामोग्गल्लानत्थेरो, महाकस्सपत्थेरो, बुद्धघोसाचरियो, धम्मपालाचरियो, आचरियगुत्तिलो वा. महोसधो च सो पण्डितो चाति महोसधपण्डितो, एवं विधुरपण्डितो.

विसेसनोभयपदे यथा-सीतञ्च तं उण्हञ्चाति सीतुण्हं, सिनिद्धो च सो उण्हो चाति सिनिद्धुण्हो मासो. खञ्जो च सो खुज्जो चाति खञ्जखुज्जो, एवं अन्धबधिरो, कताकतं, छिद्दावछिद्दं, उच्चावचं, छिन्नभिन्नं, गतपच्चागतं. क्वचि पुब्बकालस्सापि परनिपातो, वासितो च सो लित्तो चाति लित्तवासितो, एवं नग्गमूसितो, सित्तसम्मट्ठो, भट्ठलुञ्जितो.

उपमनुत्तरपदे उपमानभूतं विसेसनं परं भवति, यथा सीहोति वुत्ते उपचरिता+नुपचरितसीहानं सामञ्ञप्पतीतियं मुनिसद्दो विसेसेति. एत्थ च –

उपमानो+पमेय्यानं, सधम्मत्तं सियो+पमा.

सा च वत्थु+वण्ण+आकारानं साम्येन होति. सीहोव सीहो, मुनि च सो सीहो चाति मुनिसीहो, मुनिवसभो, मुनिपुङ्गवो , बुद्धनागो, बुद्धादिच्चो. रंसी विय रंसी, सद्धम्मो च सो रंसी चाति सद्धम्मरंसी, एवं विनयसागरो. पुण्डरिकमिव पुण्डरिको, समणो च सो पुण्डरिको चाति समणपुण्डरिको, समणपदुमो. चन्दो विय चन्दो, मुखञ्च तं चन्दो चाति मुखचन्दो, मुखपदुमं इच्चादि.

सम्भावनापुब्बपदे यथा-धम्मोति बुद्धि धम्मबुद्धि, एवं धम्मसञ्ञा, धम्मसङ्खातो, धम्मसम्मतो, पाणसञ्ञिता, असुभसञ्ञा, अनिच्चसञ्ञा, धातुसञ्ञा, अत्तसञ्ञा, अत्तदिट्ठि इच्चादि.

अवधारणपुब्बपदे यथा-गुणो एव धनं गुणधनं, एवं सद्धाधनं, सीलधनं, पञ्ञारतनं, चक्खु एव इन्द्रियं चक्खुन्द्रियं, एवं चक्खायतनं, चक्खुधातु, चक्खुद्वारं, रूपारम्मण+मिच्चादि.

विसेसन+विसेस्सेहि, क्रियाय च सहे+रितो;

तेसं भावं विवेचेता, निपातो ब्यवच्छिन्दति.

अयोग+मञ्ञयोगञ्च, अच्चन्तायोग+मेवि+ति;

विवक्खातो पयुत्तोपि, एवत्थो ञायते यतो.

ब्यवच्छेदफलं वाक्यं, ततो चित्तो धनुद्धरो;

पात्थो धनुद्धरो नीलु+प्पल+मत्थीति तं यथा.

एत्थ निपातोति एव-इतिनिपातो, अप्पयुत्तोपि एवसद्दो एवं योजेतब्बो – ‘‘चित्तो धनुद्धरो एवा’’ति विसेसनेन युत्तो अयोगविवच्छेदको, धनुना योगे पतिट्ठापनतो ‘‘पात्थो एव धनुद्धरो’’ति विसेस्सेन युत्तो अञ्ञयोगविवच्छेदको, धनुद्धरत्तस्स पात्थसंखातअज्जुने एव पतिट्ठापनतो. ‘‘नीलुप्पल+मत्थेवा’’ति क्रियाय युत्तो अच्चन्तायोगविवच्छेदको, नीलुप्पलस्स सब्भावेयेव पतिट्ठापनतो.

२१. संख्यादि

एकत्थे समाहारे संख्यादि नपुंसकलिङ्गं भवति. तयो लोका समाहटा=चित्तेन सम्पिण्डिता, तिण्णं लोकानं समाहारोति वा वाक्ये विसेसनसमासे कते इमिना नपुंसकत्तं भवति. समाहारस्से+कत्ता एकवचनमेव, तिलोकं, भो तिलोक, तिलोकं, तिलोकेन इच्चादि. एवं तयो दण्डा तिदण्डं, तीणि मलानि समाहटानि, तिण्णं मलानं समाहारोति वा तिमलं, तिलक्खणं, चतुसच्चं, पञ्चसिक्खापदं, छट्ठायतनं, सत्ताहं, अट्ठसीलं, नवलोकुत्तरं, दससीलं, सतयोजनं. द्वे रत्तियो समाहटा द्विरत्तं.

१२. नञ

नऊच्चेतं स्याद्यन्तं स्याद्यन्तेन सहे+कत्थं होति. ञ्ञकारो ‘‘ट नञस्सा’’ति विसेसनत्थो ‘पामनपुत्तादीसु नस्स टो मा होतू’ति. न ब्राह्मणो अब्राह्मणो, ‘‘ट नञस्सा’’ति नस्स टादेसो. ञ्ञ-कारो एत्थेव विसेसनत्थो.

न-निसेधो सतो युत्तो, देसादिनियमं विना;

असतो वा+फलो तस्मा, कथ+मब्राह्मणोतिचे.

निसेधत्थानुवादेन, पटिसेधविधि क्वचि;

परस्स मिच्छाञाणत्ता+ख्यापनायो+पपज्जते.

दुविधो च+स्स नस्स अत्थो पसज्जपटिसेध+परियुदासवसेन. तत्थ यो ‘‘असूरिकपस्साराजदारा’’तिआदीसु विय उत्तरपदत्थस्स सब्बदा अभावं दीपेति, सो पसज्जपटिसेधवाची नाम. यो पन ‘‘अब्राह्मण+मानया’’तिआदीसु विय उत्तरपदत्थं परियुदासित्वा पटिक्खिपित्वा तंसदिसे वत्थुम्हि कारियं पटिपादयति, सो परियुदासवाची नाम. वुत्तञ्च –

पसज्जपटिसेधस्स, लक्खणं वत्थुनत्थिता;

वत्थुतो+ञ्ञत्र या वुत्ति, परियुदासलक्खणं.

यत्र अब्राह्मणादीसु, वत्थुं परियुदस्सति;

तक्रियायुत्तराजादिं, वदे सो परियुदासको.

पसज्जपटिसेधो तु, वत्थन्तर+मनादिय;

किञ्चिवत्थुनिसेधस्स, पसङ्गो न भवेय्य सो.

तदञ्ञो च तंविरुद्धो,

तदभावो च नञ्ञत्थो.

तदञ्ञत्थे – अब्राह्मणो, ब्राह्मणतो अञ्ञो तंसदिसोति वुत्तं होति. एवं अमनुस्सो, अस्समणो, न ब्याकता अब्याकता धम्मा. तब्बिरुद्धत्थे-न कुसला अकुसला, कुसलपटिपक्खाति अत्थो. एवं अलोभो, अमित्तो, अयं परियुदासनयो. तदभावे-न कत्वा अकत्वा, अकातुन पुञ्ञं, अकरोन्तो, अभावो भवति. अयं पसज्जपटिसेधनयो.

एत्थ च उभोसु परियुदासे ब्राह्मणा अञ्ञो ब्राह्मणधम्मे अप्पतिट्ठितो खत्तियादि ब्राह्मणसदिसोव अब्राह्मणोति वुत्ते पतीयते. इतरस्मिं पन पक्खे केनचि संसयनिमित्तेन खत्तियादो ब्राह्मणोति वुत्तस्स मिच्छाञाणनिवुत्ति करीयति ‘‘ब्राह्मणो+यं न भवति अब्राह्मणो’’ति, ब्राह्मणत्तज्झासितो न भवतीत्यत्थो. तत्थ सदिसत्तं विना मिच्छाञाणासम्भवा पयोगसामत्थिया च सदिसपटिपत्ति, तग्गता च लिङ्ग+सङ्ख्या भवन्ति. अतोयेव उच्चते ‘‘नञ्ञिवयुत्त+मञ्ञसदिसाधिकरणे, कथा हि अत्थसम्पच्चयो’’ति.

७५. अन सरेति

नञसद्दस्स सरे अन, न अस्सो अनस्सो, न अरियो अनरियो. एवं अनिस्सरो, अनिट्ठो, अनासवो. न आदाय अनादाय, अनोलोकेत्वा इच्छादि. बहुलाधिकारा अयुत्तत्थेहि केहिचि होति. पुन न गीयन्तीति अपुनगेय्या गाथा, अनोकासं कारेत्वा, अमूलामूलं गन्त्वा, अचन्दमुल्लोकिकानि मुखानि, असद्धभोजी, अलवणभोजी.

१३. कुपादयो निच्च+मस्यादिविधिम्हि

कुसद्दो पादयो च स्याद्यन्तेन सहे+कत्था होन्ति निच्चं स्यादिविधिविसयतो+ञ्ञत्थ. एत्थ अब्यभिचारिपादिसहचरणत्थेन कुइति निपातोव, न पथवीवाचको कुसद्दो. स्यादिविधिविसयो नाम ‘‘लक्खणित्थम्भूता’’ दिना पतिआदीनं विसये कतदुतिया, तञ्च अन्वद्धमासन्ति असंख्यसमास+मिव मा होतूति ‘‘अस्यादिविधिम्ही’’ति निसेधो. कुच्छितो ब्राह्मणो कुब्राह्मणो, निच्चसमासत्ता असपदेन विग्गहो.

१०७. सरे कद कुस्सु+त्तरत्थे

कुस्सु+त्तरत्थे वत्तमानस्स सरादो उत्तरपदे कदादेसो होति. ईसकं उण्हं कदुण्हं, कुच्छितं अन्नं कदन्नं, कदसनं. सरेति किं, कुपुत्ता, कुदारा, कुदासा, कुदिट्ठि.

१०८. का+प्पत्थे

अप्पत्थे वत्तमानस्स कुस्स का होतु+त्तरपदे. अप्पकं लवणं कालवणं. एवं कापुप्फं.

१०९. पुरिसे वाति

कुस्स का वा. कुच्छितो पुरिसो कापुरिसो, कुपुरिसो वा. पकट्ठो नायको पनायको, पधानं वचनं पावचनं भुसं वद्धं पवद्धं सरीरं, समं सम्मा वा आधानं समाधानं, विविधा मति विमति, विविधो विसिट्ठो वा कप्पो विकप्पो, अधिको देवो अतिदेवो, एवं अधिदेवो, अधिसीलं. सुन्दरो गन्धो सुगन्धो, कच्छितो गन्धो दुग्गन्धो, सुट्ठु कतं सुकतं, दुट्ठु कतं दुक्कतं अभि सिञ्चनं अभिसेकोति सनन्तो, अतिसयेन कत्वा, कतं पकरित्वा, पकतं, अतिसयेन थुतं अतित्थुतं, अतिक्कम्म थुतं अतित्थुतं, ईसं कळारो आकळारो, सुट्ठु बद्धो आबद्धो.

पादयो गताद्यत्थे पठमाय

पगतो आचरियो पाचरियो, एवं पन्तेवासी.

अच्चादयो कन्ताद्यत्थे दुतियाय

अतिक्कन्तो मञ्चं अतिमञ्चो. अतिमालो, ‘‘घपस्स+न्तस्सा+प्पधानस्सा’’ति मालासद्दे घस्स रस्सो. एव+मुपरिपि घपानं रस्सो.

अवादयो कुट्ठाद्यत्थे ततियाय

अवकुट्ठं कोकिलाय वनं अवकोकिलं, अवमयूरं. अवकुट्ठन्ति परिच्चत्तं.

परियादयो गिलानाद्यत्थे चतुत्थिया

परिगिलानो+ज्झेनाय परियज्झेनो.

न्यादयो कन्ताद्यत्थे पञ्चमिया

निक्खन्तो कोसम्बिया निक्कोसम्बि. अस्यादिविधिम्हीति किं, रुक्खं पति विज्जोतते.

१४. ची क्रियत्थेहि

चीपच्चयन्तो क्रियत्थेहि स्याद्यन्तेहि सहे+कत्थो होति. अमलीनं मलीनं करित्वाति विग्गय्ह ‘‘अभूततब्भावे करा+स+भूयोगे विकाराची’’ति चीपच्चयेकते इमिना समासो. एत्थ च-कारो ‘‘ची क्रियत्थेही’’ति विसेसनत्थो. ‘‘प्यो वा त्वास्स समासे’’ति प्य होति, प-कारो ‘‘प्ये सिस्सा’’ति विसेसनत्थो. मलिनीकरिय.

१५. भूसना+दरा+नादरेस्व+लं+सा+साति

भूसनादीस्व+त्थेस्व+ल+मादयो सद्दा एकत्था होन्ति. अलं करित्वा सक्करित्वा असक्करित्वाति विग्गय्ह समासे कते प्ये च ‘‘सा साधिकरा च चरिच्चा’’ति चादेसो पररूपञ्च. अलंकरिय, सक्कच्च, असक्कच्च.

१६. अञ्ञेचा+ति सुत्तेन समासे कते… एत्थ यथा द्वारं विवराति वुत्ते पकरणतो अग्गल+मिति विञ्ञायति, एव+मिधापि निपातपभावे अञ्ञे चाति सामञ्ञं चे+ति आगमानुसारेन लब्भमानविभत्यन्तपटिरूपनिपाताव विञ्ञायन्ति. अग्गतो भवित्वा पुरोभुय्य, अन्तरहितो हुत्वा तिरोभूय, अन्तरधानं कत्वा तिरोकरिय, उरसि कत्वा उरसिकरिय, मनसि कत्वा मनसिकरिय, मज्झे कत्वा मज्झेकरिय, तुण्ही भवित्वा तुण्ही भूय.

१७. वा+नेक+ञ्ञत्थे

अनेकं स्याद्यन्तं अञ्ञस्स पदस्स अत्थे एकत्थं वा होति.

पदन्तरस्स यस्स+त्थो, पधानं लिङ्ग+मस्स च;

समासो सो+य+मञ्ञत्थो, बहुब्बीहिपरव्हयो.

सो च नवविधो द्विपदो, भिन्नाधिकरणो, तिपदो, न-निपातपुब्बपदो, सहपुब्बपदो, उपमानपुब्बपदो, सङ्ख्योभयपदो, दिसन्तरालत्थो, ब्यतिहारलक्खणो चाति.

१. तत्थ द्विपदो तुल्याधिकरणो कम्मादीसु छसु विभत्यत्थेसु भवति.

(क) तत्थ दुतियत्थे ताव-आगता समणा इमं सङ्घारामन्ति आगतसमणो सङ्घारामो. सो च दुविधो तग्गुणा+तग्गुणवसेन. वुत्तञ्हि –

तग्गुणो+तग्गुणो चे+ति,

सो समासो द्विधा मतो.

तं यथा ‘नीयतं लम्ब-

कण्णो+’ ‘यं दिट्ठसागरो’.

तेसु यत्थ विसेसनभूतो अत्थो अञ्ञपदत्थग्गहणेन गय्हति, सो तग्गुणसंविञ्ञाणो, यथा ‘लम्बकण्ण+मानया’ति. यत्थ पन न गय्हति, सो अतग्गुणसंविञ्ञाणो, यथा ‘बहुधन+मानया’ति.

इध विसेसनस्स पुब्बनिपातो. एत्थ च आगतसद्दो च समणसद्दो च अत्तनो अत्थे अट्ठत्वा दुतियाविभत्यत्थभूते सङ्घारामसङ्खाते अञ्ञपदत्थे वत्तन्ति, ततो समासेनेव कम्मत्थस्स अभिहितत्ता पुन दुतिया न होति. तथा आगतसमणा सावत्थि, आगतसमणं जेतवनं. पटिपन्ना अद्धिका यं पटिपन्नद्धिको पथो, अभिरूळ्हाव, णिजायं नावं सा अभिरूळ्हवाणिजा नावा.

(ख) ततियत्थे-जितानि इन्द्रियानि येन सो जितिन्द्रियो समणो, एवं दिट्ठधम्मो, पत्तधम्मो, कतकिच्चो. विजिता मारा अनेनाति विजितमारो भगवा, पटिविद्धसब्बधम्मो. करणत्थे-छिन्नो रुक्खो येन सो छिन्नरुक्खो फरसु.

(ग) चतुत्थियत्थे-दिन्नो सुङ्को यस्स सो दिन्नसुङ्को राजा, दिन्नं भोजनं अस्साति दिन्नभोजनो.

(घ) पञ्चमियत्थे-निग्गता जना यस्मा सो निग्गतजनो गामो, निग्गतो अयो=सुखं यस्माति निरयो, निक्किले- सो . अपेतं विञ्ञाणं अस्माति अपेतविञ्ञाणो मतकायो, अपगतभयभेरवो अरहा.

(ङ) छट्ठियत्थे-छिन्ना हत्था यस्स सो छिन्नहत्थो. एवं परिपुण्णसङ्कप्पो खीणासवो, वीतो रागो अस्साति वीतरागो. द्वे पदानि अस्साति द्विपदो, द्विहत्थो पटो. तेविज्जोति एत्थ तिविज्जो एवाति सकत्थे णो वुद्धि च. चतुप्पदो, पञ्च चक्खूनि अस्साति पञ्चचक्खु भगवा, छळभिञ्ञो, ‘‘घपस्सा’’दिना रस्सत्तं. नवङ्गं सत्थुसासनं. दसबलो, अनन्तञाणो. तीणि दस परिमाण+मेसंति तिदसा देवा, इध परिमाणसद्दसन्निमानतो दससद्दो सङ्ख्याने वत्तते. अयं पच्चयो एतेसन्ति इदप्पच्चया, उत्तरपदे ‘‘इमस्सि+दं वा’’ति इमस्स इदं. को पभवो अस्साति किं पभवो कायो. विगतं मलं अस्साति विमलो, सुन्दरो गन्धो अस्साति सुगन्धं चन्दनं, एवं सुसीलो, सुमुखो, कुच्छितो गन्धो अस्साति दुग्गन्धं कुणपं, दुम्मुखो, दुट्ठु मनो अस्साति दुम्मनो, एवं दुस्सीलो. तपो एव धनं अस्साति तपोधनो. खन्तिसङ्खातं बलं अस्साति खन्तिबलो. इन्दोति नामं एतस्साति इन्दनामो.

छन्दजातादीसु विसेसनविसेसितब्बानं यथिच्छितत्ता उभयं पुब्बं निपतति, कमातिक्कमे पयोजनाभावा. जातो छन्दो अस्साति जातछन्दो, एवं छन्दजातो. सञ्जातपीतिसोमनस्सो, पीतिसोमनस्ससञ्जातो. मासजातो, जातमासो. छिन्नहत्थो, हत्थछिन्नो.

दीघाजङ्घा अस्साति दीघजङ्घो, एत्थ पुम्भावो, ‘‘घपस्सा’’दिना रस्सो च. तथा पहूतजिव्हो. महन्ती पञ्ञा अस्साति महापञ्ञो. ‘‘इत्थियं भासितपुमि+त्थी पुमे+वे+कत्थे’’ति वीपच्चयाभावेन्तस्स टादेसो रस्सत्तञ्च. इत्थियन्ति किं, खमाधनो. भासितपुमाति किं, सद्धाधुरो. पञ्ञापकतिको, पञ्ञाविसुद्धिको, एत्थ ‘‘ल्त्वित्थियूहि को’’ति को. गण्डीवधन्वाति पकतन्तरेन सिद्धं.

नाना=प्पकारा दुमा नानादुमा, नानादुमेहि पतितानि नानादुमपतितानि, नानादुमपतितानि च तानि पुप्फानि चेति नानादुमपतितपुप्फानि, तेहि वासिता नानादुमपतितपुप्फवासिता, नानादुमपतितपुप्फवासितासानुयस्ससो नानादुमपतितपुप्फवासितसानु पब्बतो, अयं विसेसन+अमादिसमासगब्भो तुल्याधिकरणअञ्ञपदत्थो.

(च) सत्तम्यत्थे-सम्पन्नानि सस्सानि यस्मिं सो सम्पन्नसस्सो जनपदो. सुलभो पिण्डो इमस्मिन्ति सुलभपिण्डो देसो. आकिण्णा मनुस्सा यस्सं सा आकिण्णमनुस्सा राजधानी. बहवो तापसा एतस्मिन्ति बहुतापसो अस्समो. उपचितं मंसलोहितं अस्मिन्ति उपचितमंसलोहितं सरीरं. बहवो सामिनो अस्मिन्ति बहुसामिकं नगरं, बहू नदियो अस्मिन्ति बहुनदिको, ईकारन्तत्ता कपच्चयो. एवं बहुजम्बुकं वनं, बहवो कत्तारो अस्मिं अस्स वाति बहुकत्तुको देसो, एवं बहुभत्तुको, ‘‘ल्त्वित्थियूहि को’’ति को.

. भिन्नाधिकरणो यथा-एकरत्तिं वासो अस्साति एकरत्तिवासो, समानेन जनेन सद्धिं वासो अस्साति समानवासो पुरिसो. उभतो ब्यञ्जन+मस्साति उभतोब्यञ्जनको, विभत्यलोपो ‘‘वा+ञ्ञतो’’ति को च, छत्तं पाणिम्हि अस्साति छत्तपाणि, एवं दण्डपाणि, सत्थपाणि, वजिरपाणि, खग्गहत्थो, पत्तहत्थो, दाने अज्झासयो अस्साति दानज्झासयो दानाधिमुत्तिको, बुद्धभत्तिको, सद्धम्मगारवो इच्चादि.

. तिपदो यथा-परक्कमेना+धिगता सम्पदा येहि ते परक्कमाधिगतसम्पदा महापुरिसा. एवं धम्माधिगतभोगा. ओनीतो पत्ततो पाणि येन सो ओनीतपत्तपाणि. सीहस्स पुब्बद्धमिव कायो अस्साति सीहपुब्बद्धकायो. मत्ता बहवो मातङ्गा अस्मिन्ति मत्तबहुमातङ्गं वनं.

. न-निपातपुब्बपदो यथा-नत्थि एतस्स समोति अस्समो, ‘‘ट नञस्सा’’ति नस्स टो. एवं अप्पटिपुग्गलो, अपुत्तको, अहेतुको, कपच्चयो, एव+मुपरिपि ञेय्यं. नत्थि संवासो एतेनाति असंवासो, न विज्जते वुट्ठि एत्थाति अवुट्ठिको जनपदो, अभिक्खुको विहारो. एवं अनुत्तरो ‘‘अन सरे’’ति अन, एवं अनन्तं, अनासवो.

. पठमात्थे सहपुब्बपदो यथा-सह हेतुना वत्तति सो सहेतुको सहेतु वा, ‘‘सहस्स सो+ञ्ञत्थे’’ति सहस्स सो, एवं सप्पीतिका, सप्पच्चया, सकिलेसो, सउपादानो, सपरिवारो सहपरिवारो वा, सह मूलेन उद्धटो समूलुद्धटो रुक्खो.

. उपमानोपमेय्यजोतकइवयुत्तो उपमानपुब्बपदो पठमाय यथा-निग्रोधो इव परिमण्डलो यो सो निग्रोधपरिमण्डलो. सङ्खो विय पण्डरो अयन्ति सङ्खपण्डरो, काको विय सूरो अयन्ति काकसूरो. चक्खु इव भूतो अयं परमत्थदस्सनतोति चक्खुभूतो भगवा. एवं अत्थभूतो, धम्मभूतो, ब्रह्मभूतो, अन्धभूतो. मुञ्जपब्बजमिव भूता अयं मुञ्जपब्बजभूता कुदिट्ठि. तन्ताकुलमिव जाता अयंति तन्ताकुलजाता.

छट्ठ्यत्थे-सुवण्णस्स वण्णो विय वण्णो यस्स सो सुवण्णवण्णो भगवा, मज्झपदलोपो. नागस्स गति विय गति अस्साति नागगति. एवं सीहगति, नागविक्कमो, सीहविक्कमो, सीहहनु. एणिस्स विय जङ्घा अस्साति एणिजङ्घो. ब्रह्मुनो विय सरो अस्साति ब्रह्मस्सरो.

. वासद्दत्थे सङ्ख्याउभयपदो यथा-द्वे वा तयो वा द्वत्ति, द्वत्तयो च ते पत्ता चेति द्वत्तिपत्ता, ‘‘तिस्व’’इति तिसद्दे परे द्विस्स अत्तं. द्वीहं वा तीहं वा द्वीहतीहं, छ वा पञ्च वा वाचा छप्पञ्चवाचा, एवं सत्तट्ठमासा, एकयोजनद्वियोजनानि.

. दिसन्तरालत्थो यथा-पुब्बस्सा च दक्खिणस्सा च दिसाय यदन्तरालं सा पुब्बदक्खिणा विदिसा. एत्थ –

६९. सब्बादयो वुत्तिमत्तेति

इत्थिवाचका सब्बादयो वुत्तिमत्ते पुमेव होन्ति. एवं पुब्बुत्तरा, अपरदक्खिणा, पच्छिमुत्तरा. पुब्बा च सा दक्खिणा चेति वा.

. ब्यतिहारलक्खणो यथा – ‘‘तत्थ गहेत्वा तेन पहरित्वा युद्धे सरूपं’’ति सुत्तेन समासे कते केसेसु च केसेसु च गहेत्वा युद्धं पवत्तं केसाकेसी, दण्डेहि च दण्डेहि च पहरित्वा युद्धं पवत्तं दण्डादण्डीति होति. एत्थ च ‘‘ची वीतिहारे’’ति चीपच्चये ‘‘चिस्मिं’’ति आकारो, एवं मुट्ठामुट्ठी.

सोभणो गन्धो सुगन्धो, सो अस्स अत्थीति सुगन्धीहि अत्थिअत्थे ईपच्चयेन सिद्धं. यस्मा च भद्दाय कापिलानिया अपदाने ‘‘पुनो पत्तं गहेत्वान, सोधयित्वा सुगन्धिना’’ति वुत्तं, तस्मा वुत्तियं इकारन्तस्स अभावदीपनत्थं ‘‘सुगन्धि दुग्गन्धीति पयोगा न दिस्सती’’ति वुत्तं. सुगन्धिनाति एकवचने रस्सो.

१९. चत्थे

अनेकंस्याद्यन्तं चत्थे एकत्थं वा होति. समुच्चयो अन्वाचयो इतरीतरयोगो समाहारोति चसद्दस्स अत्थो चतुब्बिधो.

तत्थ समुच्चया+न्वाचयेसु समासो न होति, क्रियासापेक्खताय नामानं अञ्ञमञ्ञं अयुत्तत्थत्ता, यथा-चीवरं पिण्डपातञ्च पच्चयं सयनासनं अदासि, दानञ्च देहि, सीलञ्चरक्खाहि. इतरीतरयोगे समाहारे च अञ्ञमञ्ञापेक्खत्ता समासो.

उभयत्थपधाने चत्थे कथ+मेकत्थीभावो सम्भवे+ति चे, वुत्तञ्हि –

सप्पधानापि यत्थ+त्था, मिथो सापेक्खता इव;

क्रियासम्बन्धसामञ्ञा, चत्थे+कत्थं त+दुच्चतेति.

यस्मा एकत्थीभावेपि सतीयसतीयत्थे पधानं, तस्मा इदं वुच्चते –

न+ञ्ञमञ्ञं विसेसेन्ति, चत्थे अत्था पदानिव;

सत्थवुत्यी अतो तेसं, पधानत्थं+भियुज्जते.

इतरीतरयोगो च, समाहारोत्य+यं द्विधा;

समासो तु इमं अञ्ञे, जानन्ते द्वन्दनामतो.

इतरीतरयोगस्मिं+वयवत्थस्स सम्भवो;

समुदायतिरोभावो, परंव लिङ्ग+मस्स च.

समुदायब्भवो यस्मिं+वयवा च तिरोहिता;

समाहारोत्य+यं चत्थो, सो च होति नपुंसके.

इतरीतरयोगो यथा-सारिपुत्तो च मोग्गल्लानो च सारिपुत्तमोग्गल्लाना, भो सारिपुत्तमोग्गल्लाना इच्चादि. अवयवपधानत्ता बहुवचनमेव. समणा च ब्राह्मणा च समणब्राह्मणा, एवं ब्राह्मणगहपतिका, खत्तियब्राह्मणा, देवमनुस्सा, चन्दिमसूरिया.

६४. विज्जायोनिसम्बन्धीन+मा तत्र चत्थेति

विज्जासम्बन्धीनं योनिसम्बन्धीनञ्च चत्थे आ होतीति उकारस्स आ, होता च पोता च होतापोतारो. एवं मातापितरो.

६५. पुत्तेति

पुत्ते उत्तरपदे पितादीन+मा होति चत्थे. पिता च पुत्तो च पितापुत्ता, एवं मातापुत्ता.

७८. जायाय जयं पतिम्हि

पतिम्हि परे जायाय जयं होति. जाया च पति च जयम्पतयो. जानिपतीति पकतन्तरेन सिद्धं, जानि च पति च जानिपति. एवं जम्पति दम्पतीति.

क्वचि अप्पसरं पुब्बं निपतति, यथा-चन्दो च सूरियो च चन्दसूरिया, निगमा च जनपदा च निगमजनपदा. एवं सुरासुरगरुडमनुजभुजगगन्धब्बा.

क्वचि इवण्णु+वण्णन्तानं पुब्बनिपातो, यथा-अग्गिधुमा, गतिबुद्धिभुजपठहरकरसया, धातुलिङ्गानि.

क्वचि सरादिअकारन्तं पुब्बं निपतति, यथा-अत्थधम्मा, अत्थसद्दा, सद्दत्था वा.

अञ्ञमञ्ञसापेक्खानमेव तिरोहितावयवभेदो समुदायपधानो समाहारो, यथा-छत्तञ्च उपाहना च छत्तुपाहनं.

२०. समाहारे नपुंसकन्ति

समाहारे सब्बत्थ नपुंसकलिङ्गं भवति, समाहारस्से+कत्ता एकवचनमेव.

२३. स्यादीसु रस्सोति

नपुंसके वत्तमानस्स स्यादीसु रस्सो. भो छत्तुपाहन, छत्तुपाहनं, छत्तुपाहनेन इच्चादि.

ते च समाहारितरीतरयोगा बहुलंविधाना नियतविसयायेव होन्ति, तत्रा+यं विसयविभागो-निरुत्तिपिटकागतो-पाणि+तूरिय+योग्ग+सेनङ्गानं, निच्चवेरीनं, सङ्ख्यापरिमाणसञ्ञानं, खुद्दजन्तुकानं, पचनचण्डालानं, चरणसाधारणानं, एकज्झायनपावचनानं, लिङ्गविसेसानं, विविधविरुद्धानं, दिसानं, नदीनञ्च निच्चसमाहारेकत्थं भवति.

पाणङ्गानं-चक्खु च सोतञ्च चक्खुसोतं, मुखञ्च नासिका च मुखनासिकं, ‘‘स्यादीसु रस्सो’’ति नपुंसके वत्तमानस्स रस्सो. हनु च गीवा च हनुगीवं, कण्णा च नासा च कण्णनासं, पाणि च पादो च पाणिपादं, छवि च मंसञ्च लोहितञ्च छविमंसलोहितं, नामञ्च रूपञ्च नामरूपं, जरा च मरणञ्च जरामरणं.

तूरियङ्गानं-अलसो च तालम्बरो च अलसतालम्बरं, मुरजो च गोमुखो च मुरजगोमुखं, संखो च पणवो च देण्डिमो च, संखा च पणवा च देण्डिमा चाति वा संखपणवदेण्डिमं, पणवादयो द्वेपि भेरिविसेसा, मद्दविको च पाणविको च मद्दविकपाणविकं, गीतञ्च वादितञ्च गीतवादितं, सम्मञ्च ताळञ्च सम्मताळं, सम्मंति कंसतालं, ताळंति हत्थताळं.

योग्गङ्गानं-फालो च पाचनञ्च फालपाचनं, युगञ्च नङ्गलञ्च युगनङ्गलं.

सेनङ्गानं-हत्थिनो च अस्सा च हत्थिअस्सं, रथा च पत्तिका च रथपत्तिकं, असि च सत्ति च तोमरञ्च पिण्डञ्च असिसत्तितोमरपिण्डं, असि च चम्मञ्च असिचम्मं, चम्मन्ति सरवारण-फलकं . धनु च कलापो च धनुकलापं, कलापो=तुणीरं. पहरणञ्च आवरणञ्च पहरणावरणं.

निच्चवेरीनं-अहि च नकुलो च, अही च नकुला चाति वा अहिनकुलं. एवं बिळारमूसिकं, अन्तस्स रस्सत्तं. काकोलुकं, सप्पमण्डूकं, गरुळसप्पं, नागसुपण्णं.

सङ्ख्यापरिमाणसञ्ञानं-एककञ्च दुकञ्च एककदुकं. एवं, दुकतिकं, तिकचतुक्कं, चतुक्कपञ्चकं. दसकञ्च एकादसकञ्च दसेकादसकं, ‘‘तितालीस’’ इति चक-भागलोपनिद्देसेन ककारस्स लोपो.

खुद्दजन्तुकानं-कीटा च पटङ्गा च कीटपटङ्गं, कीटा=कपालपिट्ठिकपाणा. एवं कुन्थकिपिल्लिकं, डंसा च मकसा च डंसमकसं, मक्खिका च किपिल्लिका च मक्खिककिपिल्लिकं, कीटा च सरिंसपा च कीटसरिंसपं. तत्थ कुन्था=सुखुमकिपिल्लिका.

खुद्दजन्तु अनट्ठी वा, अथ खो खुद्दकोपि वा;

सतं वा पसतो येसं, केचि आनतुला इति.

पचनचण्डालानं-ओरब्भिका च सूकरिका च ओरब्भिकसूकरिकं, एवं साकुन्तिकमागविकं. सपाको च चण्डालो च सपाकचण्डालं, पुक्कुसछवडाहकं, वेनरथकारं, तत्थ वेना=तच्छका, रथकारा=चम्मकारा.

चरणसाधारणानं-अतिसो च भारद्वाजो च अतिसभारद्वाजं, कट्ठो च कपालो च कट्ठकपालं, सीलञ्च पञ्ञाणञ्च सीलपञ्ञाणं, समथो च विपस्सना च समथविपस्सनं, विज्जा च चरणञ्च विज्जाचरणं, एवं नामरूपं, हिरोत्तप्पं, सतिसम्प-जञ्ञं , लोभमोहं, दोसमोहं, अहिरिकानोत्तप्पं, थिनमिद्धं, उद्धच्चकुक्कुच्च+मिच्चादि.

एकज्झायनपावचनानं-दीघो च मज्झिमो च दीघमज्झिमं, एवं एकुत्तर संयुत्तकं, खन्धकविभङ्गं.

लिङ्गविसेसानं-इत्थी च पुमा च इत्थिपुमं, दासी च दासो च दासिदासं, चीवरञ्च पिण्डपातो च सेनासनञ्च गिलानपच्चयभेसज्जपरिक्खारो च चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारं, तिणञ्च कट्ठो च साखा च पलासञ्च तिणकट्ठसाखापलासं. ‘‘लाभी होति चीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारानं’’तिपि दिस्सति.

विविधविरुद्धानं-कुसलञ्च अकुसलञ्च कुसलाकुसलं, एवं सावज्जानवज्जं, हीनपणीतं, कण्हसुक्कं, छेकपापकं, सुखदुक्खं, अधमुत्तमं, पटिघानुनयं, छायातपं, आलोकन्धकारं. रत्तिञ्च दिवा च रत्तिन्दिवं, ‘‘रत्तिन्दिवदारगवचतुरस्सा’’ति अपच्चये कते नुमआगमो. अहो च रत्ति च अहोरत्तं, ‘‘दीघा+होवस्सेकदेसेहि च रत्या’’ति अपच्चये कते ‘‘मनाद्यापादीन+मो मये चे’’ति ओकारो.

दिसानं-पुब्बा च अपरा च पुब्बापरं, एवं पुरत्थिमपच्छिमं, दक्खिणुत्तरं, पुब्बदक्खिणं, पुब्बुत्तरं, अपरदक्खिणं, अपरुत्तरं.

नदीनं-गङ्गा च यमुना च गङ्गायमुनं, एवं महीसरभू.

तिण+रुक्ख+पसु+सकुण+धन+खञ्ञ+ब्यञ्जन+जनपदानं वा. तिणविसेसानं-उसीरानि च बीरणानि च उसीरबीरणं उसीरबीरणानि वा. एवं मुञ्जपब्बजं मुञ्जपब्बजानि वा, कासकुसं कासकुसा वा.

रुक्खविसेसानं-अस्सत्था च कपिट्ठा च अस्सत्थकपिट्ठं अस्सत्थकपिट्ठा वा, एवं अम्बपनसं अम्बपनसा, खदिरपलासं खदिरपलासा, धवास्सकण्णं धवास्सकण्णा, पिलक्खनिग्रोधं पिलक्खनिग्रोधा, साकसालं साकसाला.

पसुविसेसानं-गजा च गवजा च गजगवजं गजगवजा वा, अजा च एळका च अजेळकं अजेळका, हत्थी च गावो च अस्सा च वळवा च हत्थीगवस्सवळवं हत्थीगवस्सवळवा, रस्सत्तं. एवं गोमहिसं गोमहिसा, एणेय्यवराहं एणेय्यवराहा, सीहब्यग्घतरच्छं सीहब्यग्घतरच्छा, कुक्कुटसूकरं कुक्कुटसूकरा, एणेय्यगोमहिसं एणेय्यगोमहिसा.

सकुणविसेसानं-हंसा च बका च हंसबकं हंसबका. एवं कारण्डवचक्कवाकं कारण्डवचक्कवाका, मयूरकोञ्चं मयूरकोञ्चा, सुकसालिकं सुकसालिका, बकबलाकं बकबलाका.

धनानं-हिरञ्ञञ्च सुवण्णञ्च हिरञ्ञसुवण्णं हिरञ्ञसुवण्णानि. एवं जातरूपरजतं जातरूपरजतानि, मणिसङ्खमुत्तवेळुरियं मणिसङ्खमुत्तवेळुरिया.

धञ्ञानं-साली च यवा च सालियवं सालियवा वा. एवं तिलमुग्गमासं तिलमुग्गमासानि, निप्पावकुलत्थं निप्पावकुलत्था.

ब्यञ्जनानं-साको च सुवा च साकसुवं साकसुवा. एवं गब्यमाहिसं गब्यमाहिसा, एणेय्यवराहं एणेय, वराहा. मिगमयूरं मिगमयूरा.

जनपदानं-कासि च कोसला च कासिकोसलं कासिकोसला, वज्जी च मल्ला च वज्जिमल्लं वज्जिमल्ला, अङ्गा च मगधा च अङ्गमगधं अङ्गमगधा, एवं चेतिवंसं चेतिवंसा, मच्छसूरसेनं मच्छसूरसेना, कुरुपञ्चालं कुरुपञ्चाला. नामञ्च रूपञ्च नामरूपञ्च नामरूपनामरूपन्ति चतुरेकपञ्चवोकारवसेन वत्तब्बे बहुलाधिकारा सरूपेकसेसं कत्वा नामरूपन्ति वुत्तं.

एतस्मिं एकत्थीभावकण्डे यं वुत्तं पुब्बं, तदेव पुब्बं निपतति, कमातिक्कमे पयोजनस्सा+भावा. क्वचि विपल्लासोपि होति, बहुलाधिकारतो, दन्तानं राजा राजदन्तो. चत्थे समाहारे ‘‘सभापरिसाया’’ति ञापका क्वचि नपुंसकलिङ्गं न भवति, आधिपच्चञ्च परिवारो च आधिपच्चपरिवारो. एवं छन्दपारिसुद्धि, पटिसन्धिपवत्तियं.

४०. समासन्त्व

उपरि अय+मधिकरीयति.

४१. पापादीहि भूमिया

पापादीहि परा या भूमि, तस्सा समासन्तो अ होति. पापा भूमि यस्मिन्ति पापभूमं, जातिया उपलक्खिता भूमि जातिभूमं.

४२. संख्याहिति

संख्याहि पराय भूमिया अ होति. द्वे भूमियो अस्स द्विभूमं. एवं तिभूमं.

४३. नदीगोधावरीनं

संख्याहि परासं नदीगोधावरीनं समासन्तो अ होति. पञ्चन्नं नदीनं समाहारो पञ्चनदं. एवं सत्तगोधावरं.

४४. असंख्येहि चा+ङ्गुल्या+नाञ्ञासंख्यत्थेसुति

असंख्येहि संख्याहि च पराय अङ्गुलिया समासन्तो अ होति. निग्गत+मङ्गुलीहि निरङ्गुलं, द्वे अङ्गुलियो समाहटा द्वङ्गुलं. अनञ्ञासंख्यत्थेसूति किं, पञ्च अङ्गुलियो अस्मिं हत्थेति पञ्चङ्गुलि, अङ्गुलिया समीपं उपङ्गुलि.

४५. दीघाहोवस्सेकदेसेहि च रत्त्याति

दीघादीहि पराय रत्तिया अ होति. दीघा च सा रत्ति चाति दीघरत्तं. अहो च रत्ति च अहोरत्तं, आपादित्ता ओ. वस्सासु रत्ति वस्सारत्तं. पुब्बा च सा रत्ति चाति पुब्बरत्तं. एवं अपररत्तं, अड्ढरत्तं, अतिक्कन्तो रत्तिं अतिरत्तो. द्वे रत्तियो समाहटा द्विरत्तं. अनञ्ञासंख्यत्थेसु त्वेव, दीघा रत्ति अस्मिन्ति दीघरत्ति, हेमन्तो. रत्तिया समीपं उपरत्ति. बहुलंविधाना क्वचि होतेव, रत्तिपरिमाणानुरूपं यथारत्तं.

४६. गोत्व+चत्थे चा+लोपे

गोसद्दा अलोपविसये समासन्तो अ होति न चे चत्थादीसु समासो. रञ्ञो गो राजगवो. परमो च सो गो चाति परमगवो. पञ्चन्नं गुन्नं समाहारो पञ्चगवं, ‘‘गोस्सा+वङ’’ति अवङ. तं धन+मस्साति पञ्चगवधनो. दसगवं.

४७. रत्तिन्दिव+दारगव+चतुरस्सा

एते सद्दा अ-अन्ता निपच्चन्ते. रत्ति च दिवा च रत्तिन्दिवं, इमिनाव नुमाग मा. दारा च गवो च दारगवं. चतस्सो अस्सियो अस्स चतुरस्सो.

४८. आयामे+नुगवं

अनुगवंति निपच्चते आयामेगम्यमाने. गवस्स आयामो अनुगवं सकटं, असङ्ख्यसमासो.

४९. अक्खिस्मा+ञ्ञत्थे

अक्खिस्मा समासन्तो अ होति अञ्ञत्थे. विसालानि अक्खीनि यस्स सो विसालक्खो.

५०. दारुम्य+ङ्गुल्या

अङ्गुलन्ता अञ्ञत्थे दारुम्हि समासन्तो अ होति. द्वे अङ्गुलियो अवयवा अस्सेति द्वङ्गुलं दारु, एवं पञ्चङ्गुलं. अङ्गुलिसदिसावयवं धञ्ञादीनं विक्खेपकं दारूति वुच्चते.

५४. उत्तरपदे

इदं सब्बत्थ अधिकातब्बं.

५५. इमस्सि+दन्ति

उत्तरपदे इमस्स इदं, इमाय अत्थो इदमट्ठो, थस्स ठो, इदमट्ठो अस्स अत्थीति इदमट्ठी, इदमट्ठिनो भावो इदमट्ठिता. इमेसं पच्चया इदप्पच्चया, निग्गहीतलोपो पस्स च द्विभावो.

५७. ट न्तन्तूनन्ति

न्तन्तूनं उत्तरपदे ट होति. भवन्तो पतिट्ठा अम्हन्ति भवंपतिट्ठा मयं, निग्गहीतागमो, वग्गन्तो, योस्स टा च. भगवा मूलं एतेसंति भगवंमूलका नो धम्मा.

५८. अ

इति न्तन्तूनं अ होति. गुणवन्तो पतिट्ठा ममाति गुणवन्तपतिट्ठो+स्मि.

६०. परस्स संख्यासुति

संख्यासु परस्स ओ, परो सतस्मा अधिका परोसतं.

६१. जने पुथस्सुति

पुथस्स जने उ होति. पुथगेवा+यं जनोति पुथुज्जनो, जस्स द्वित्तं.

६२. सो छस्सा+हा+यतने वा

अहे आयतने च उत्तरपदे छस्स सो होति वा. साहं छाहं, सळायतनं छळायतनं. (सम्बरं)

६३. ल्तु+पितादीन+मारवरङ

ल्तुपच्चयन्तानं पितादीनञ्च यथाक्कम+मारवरङ वा होन्तु+त्तरपदे. सत्थुनो दस्सनं सत्थारदस्सनं, कत्तारनिद्देसो. मातरपितरो. वात्वेव, सत्थुदस्सनं, मातुजायो.

६८. क्वचि पच्चयेति

पच्चये पुमभावे अतिसयेन ब्यत्ता ब्यत्ततरा, ब्यत्ततमा. ‘‘तस्सं तत्र, ताय ततो, तस्सं वेलायं तदा’’[‘‘… एत्थन्तरे रूपानि आचरियसंघरक्खित महासामित्थेरमतेन इमिनाव ‘‘क्वचि पच्चयेति सुत्तेन सिद्धानि, तेनेव तानि इमस्मिं सुत्ते उदाहटानि. आचरियमोग्गल्लानमहाथेरमतेन पने+तानि ‘‘सब्बादयो वुत्तिमत्तेति सुत्तेन सिद्धानि. तोआदीनं विभत्यत्थे विहितपच्चयत्ता, तदन्थानञ्च णादिवुत्तित्ता द्विन्नम्पि थेरानं मता अविरुद्धा.]

७१. सञ्ञाय+मुदो+दकस्स

सञ्ञाय+मुदकस्सु+त्तरपदे उदादेसो होति. उदधि, उदपानं.

७२. कुम्भादीसु वा

कुम्भादीसु+त्तरपदेसु उदकस्स उदादेसो वा होति. उदकुम्भो, उदककुम्भो. उदपत्तो उदकपत्तो. उदबिन्दु उदकबिन्दु. आकतिगणो+यं.

७३. सोतादीसू+लोपो

सोतादीसु+त्तरपदेसु उदकस्स उस्स लोपो होति. दकसोतं, दकरक्खसो.

२६. इत्थिय+मत्वा

इत्थियं वत्तमानतो अकारन्ततो नामस्मा आपच्चयो होति. धम्मदिन्ना.

२७. नदादितो ङी

नदादीहि इत्थियं वीपच्चयो होति. नदी मही कुमारी तरुणी वारुणी गोतमी.

गोतो वा

गावी गो. आकतिगणो+यं. व-कारो ‘‘न्तन्तूनं वीम्हि तो वा’’ति विसेसनत्थो.

२८. यक्खादित्वि+नी च

यक्खादितो इत्थियं इनी होति वी च. यक्खिनी यक्खी, नागिनी नागी, सीहिनी सीही.

२९. आरामिकादीहि

आरामिकादितो इनी होति+त्थियं. आरामिकिनी, अनन्तरायिकिनी.

सञ्ञायं मानुसो मानुसिनी, अञ्ञत्र मानुसी.

३०. युवण्णेहि नी

इत्थिय+मिवण्णुवण्णन्तेहि नी होति बहुलं. सदापयतपाणिनी, दण्डिनी, भिक्खुनी, खत्तबन्धुनी, परचित्तविदुनी. मातुआदितो कस्मा न होति, इत्थिपच्चयं विनापि इत्थत्ताभिधानतो.

३१. त्तिम्हा+ञ्ञत्थे

त्तिम्हा+ञ्ञत्थेयेव इत्थियं नी होति बहुलं. सा+हं अहिंसारतिनी, तस्सा मुट्ठस्सतिनिया, सा गावी वच्छगिद्धिनी. अञ्ञत्थेति किं, धम्मरति.

३२. घरण्यादयोति

घरणिपभुतयो नीपच्चयन्ता साधवो होन्ति. घर+मस्सा अत्थीति ईम्हि ‘‘युवण्णेहि नी’’ति नी, घरणी. इमिना नस्स णो, ईस्स अत्तञ्च.

आचरिया वा यलोपो च इति गणसुत्तेन नियामितत्ता इमिनाव नीम्हि यलोपो च, आचरिनी आचरिया.

३३. मातुलादित्वा+नी भरियायन्ति

मातुलादितो भरियाय+मानी होति. मातुलानी, वरुणानी, गहपतानी, आचरियानी.

अभरियायं खत्तिया वा इति गणसुत्तेन नियमितत्ता इमिना वा आनी, खत्तियानी. नदादिपाठा भरियायन्तु ई, खत्तियी.

३४. उपमा+संहित+सहित+सञ्ञत+सह+सफ+वाम+लक्खणादितू+रुतूति

ऊरुसद्दतो इत्थिय+मू होति. करभो विय ऊरु यस्सा सा करभोरू, संहितो ऊरु अस्साति संहितोरू, एवं सहितोरू, सञ्ञतोरू, सहोरू, सफोरू, वामोरू, लक्खणोरू. ऊति योगविभागा ब्रह्मबन्धू.

३५. युवाति

युवसद्दतोति होति+त्थियं. युवति.

३६. न्तन्तूनं वीम्हि तो वाति

वीम्हि न्तन्तूनं तो वा होति. गच्छती गच्छन्ती, सीलवत सीलवन्ती.

३७. भवतो भोतोति

वीम्हि भवतो भोतादेसो वा होति. भोती भवन्ती.

३९. पुथुस्स पथवपुथवाति

वीम्हि पुथुस्स पथवपुथवा होन्ति. पथवी पुथवी, ठे पथवी.

इति पयोगसिद्धियं समासकण्डो चतुत्थो.