📜

६. त्यादिकण्ड

अथ त्यादयो क्रियावाचीहि धातूहि वुच्चन्ते.

क्रियं आचिक्खतीति आख्यातन्ति क्रियापदस्स पुब्बाचरियसञ्ञा. काल+कारक+पुरिसपरिदीपकं क्रियालक्खणं त्याद्यन्तं अलिङ्गञ्च, वुत्तम्पि चे+तं –

यं तिकालं तिपुरिसं, क्रियावाची तिकारकं;

अतिलिङ्गं द्विवचनं, त+दाख्यातन्ति वुच्चति.

१४. क्रियत्था बहुलं –ति

च सब्बत्थ वत्तते. क्रिया अत्थो एतस्साति क्रियत्थो धातु, सो च दुविधो सकम्मका+कम्मकवसेन. तत्थ यस्मिं क्रियत्थे कत्तुवाचिम्हा कम्मं गवेसीयते, सो सकम्मको. इतरो अकम्मको.

तत्र सकम्मका कम्मापेक्खं क्रियं वदन्ति, यथा कटं करोति, गामं गच्छति, ओदनं पचति. अकम्मका कम्मनिरपेक्खं क्रियं वदन्ति, यथा अच्छति सेति तिट्ठति. क्रियाति च गमनपचनादिको असत्तसम्मतो कत्तरि कम्मे वा पतिट्ठितो कारकसमूहसाधियो पदत्थो वुच्चति. अपि च –

करणं भवनं चापि, कर+भूहि कथीयते;

ततो क्रियादिवाचत्तं, पाकादीनं कथं भवे.

कर+भूधातूहि करणञ्च भवनञ्च वुच्चति, पाक+गमनादीहि तेसं क्रियाभवनानं वाच्चत्तं कथं भवतीति वुत्तं होति. पुनपि –

पाकादीनञ्हि वाच्चत्तं, करभूसु न युज्जति;

तं बहुतरवाच्चत्तं, पाकादीसु न युज्जति.

तं नाम –

कारियरूपा हि धात्वत्था, सत्तायुत्ता च ते+खिला;

ततो क्रिया च भावो च, सामञ्ञं तेसु गम्यते.

१. वत्तमानेति अन्ति सि थ मि म ते अन्ते से व्हे ए म्हे.

वत्तमाने आरद्धापरिसमत्ते अत्थे वत्तमानतो क्रियत्था त्यादयो होन्ति. क्रियाधिकारत्ता ‘‘क्रियत्था’’ति वुत्तं. तेस+मनियमे –

१४. पुब्बपरच्छक्कान+मेकानेकेसु तुम्हा+म्ह+सेसेसु द्वे द्वे मज्झिमु+त्तम+पठमा

एकानेकेसु तुम्हअम्हसद्दवचनीयेसु तदञ्ञसद्दवचनीयेसु च कारकेसु पुब्बच्छक्कानं परच्छक्कानञ्च मज्झिमु+त्तम+पठमा द्वे द्वे होन्ति यथाक्कमं. तत्थति अन्तीति पठमपुरिसो, आदो निद्दिट्ठत्ता. सि थ इति मज्झिमपुरिसो, मज्झे निद्दिट्ठत्ता. मि म इति उत्तमपुरिसो. उत्तमसद्दो+यं सभावतो तिपभुतीन+मन्त+माह. परच्छक्केपि ते अन्तेतिआदिना एवं योजेतब्बं. एवं सेसेसु भविस्सतिआदीसु सत्तसु पच्चयविधानसुत्तेसुपि योजेतब्बं.

इदानि भूवादीन+मट्ठगणानं भूवादिगणेसु भू=सत्ताय+मिति पठमधातुतो परा त्यादयो योजीयन्ते. तत्थ ‘‘एकम्हि वत्तब्बे एकवचनं’’ति त्यादीसु परभूतेसु कत्तु+कम्म+भावेसुयेव क्यविकरणलविकरणा होन्तीति ‘‘क्यो भावकम्मेस्व+परोक्खेसु मान+न्त+त्यादीसु’’ ‘‘कत्तरि लो’’ इच्चादिना तेसं विकरणानं विधाना त्यादयो कत्तु+कम्म+भावेस्वेव विञ्ञायन्तीति कत्तरि तिम्हिलो. के ते विकरणा –

पुब्बापरभागट्ठाना, भिन्नधातुविभत्तियो;

निस्साय पच्चया होन्ति, एते विकरणा सियुं.

५,८२. युवण्णान+मे, ओ पच्चये

इवण्णु+वण्णन्तानं क्रियत्तानं ए+ओ होन्ति यथाक्कमं पच्चयेति ऊस्सो+कारो.

५,८९. एओन+मय+वा सरे

सरे परे एओन+मयवा होन्ति यथाक्कमंति ओस्स अवादेसो. सो पुरिसो साधु भवति, सा इत्थी साधु भवति, चित्तं साधु भवति.

उत्तत्ता कत्तु आख्याते, ततिया न च कत्तरि;

पठमाविभत्ति होतेव, अत्थमत्तं अपेक्खिय.

सतिपि क्रियायेकत्ते कत्तूनं बहुत्ता ‘‘बहुम्हि वत्तब्बे बहुवचनं’’ति अन्ति.

१६१. क्वचि विकरणानन्ति

विकरणानं क्वचि लोपो होतीति लविकरणस्स लोपो, सेसं पुरिमसदिसं. ते पुरिसा भवन्ति. मज्झिमपुरि- सेकवचनं सि, त्वं भवसि. बहुवचनं थपच्चयो, तुम्हे भवथ. उत्तमपुरिसेकवचनं मिपच्चयो.

५७. हिमिमेस्व+स्स

अकारस्स दीघो होति हिमिमेसु. अहं भवामि. बहुवचनं मपच्चयो, मयं भवाम. एवं परच्छेक्केपि-भवते, भवन्ते. भवसे, भवव्हे. भवे, भवम्हे. केचि दीघं कत्वा पठन्ति, ‘‘ब्यञ्जने दीघरस्सा’’ति दीघो, भवाम्हे.

एत्थ च –

लज्जा सत्ता ठिति जागरणं,

वुद्धि क्खय जीवित मरणं;

कीळा रुचि रोचते इत्येवं,

वुत्ता अकम्मकधातु सब्बे.

–ति वुत्तत्ता कम्मं दुतिया न.

पच=पाके, अकारो उच्चारणत्थो, एव+मुपरिपि. पच इति ठिते लविकरणं, विकरणलोपादि पुरिमसमं. सो ओदनं पचति, ते पचन्ति. त्वं पचसि, तुम्हे पचथ. अहं पचामि, मयं पचाम. परच्छक्के-पचते, पचन्ते. पचसे, पचव्हे. पचे, पचाम्हे.

१,२२. विप्पटिसेधे

विप्पटिसेधनं=अञ्ञमञ्ञपटिसेधनं विप्पटिसेधो. पठममज्झिमपुरिसानं द्विन्नं एकत्थ पसङ्गे मज्झिमपुरिसबहुवचनं थपच्चयो. सो च पचति, त्वञ्च पचसि, तुम्हे पचथ. तुल्यबलविरोधिनो हि विप्पटिसेधा पठममज्झिमउत्तमपुरिसानं तिण्णं एकत्थ पसङ्गे उत्तमपुरिसबहुवचनं होति, सो च पचति, त्वञ्च पचसि, अहञ्च पचामि मयं पचामाति भवति.

अम+गम=गमने –

५,१७३. गम यमि+सा+स दिसानं वा च्छङ

एतेसं धातूनं च्छङ वा होति न्त+मान+त्यादीसु. सो गामं गच्छति. अन्ति –

७४. गरुपुब्बा रस्सा रे+न्तेन्तीनं

गरुपुब्बस्मा रस्सा न्ते+न्तीनं रे वा होति.

अक्खरनियमो छन्दं,

गरुलहुनियमो भवे वुत्ति;

दीघो संयोगादिपुब्बो,

रस्सो गरु लहु तु रस्सो.

गच्छरे गच्छन्ति. त्वं गच्छसि, तुम्हे गच्छथ. अहं गच्छामि, मयं गच्छाम. च्छादेसाभावपक्खे ‘‘ऊ लस्से’’ति एकारे गमेति. परलोपे गमेन्ति. गमेसि, गमेथ. गमेमि, गमेम. परच्छक्केपि सो गच्छते, गच्छरे गच्छन्ते. गच्छसे, गच्छव्हे. गच्छे, गच्छाम्हे.

पुरे अधम्मो दिब्बति, पुरा मरामीति च तंसमीपे तब्बोहारूपचारेन वत्तमानवचनं. वुत्तञ्हि –

आरद्धा+निट्ठितं किच्चं, वत्तमानन्ति वुच्चति;

वत्तमानसमीपञ्च, वत्तमानन्ति वुच्चति.

किमिव ते –

गङ्गाच तंसमीपञ्च, यतो गङ्गाति ञायते;

गङ्गायं पातु+मागच्छ, घोसो गङ्गाय+मित्यपि.

मुख्या+मुख्यत्थभेदेन, वत्तमानं ततो द्विधा;

मुख्यञ्हि रुळ्हि+मापन्नं, त+दारोपा अमुख्यताति.

पुरे+पुरासद्देहि वा अनागतता गम्यते, तदा तस्स वत्तमानत्ता. कालब्यत्तयो वा एसो, भवन्त्येव हि कालन्तरेपि त्यादयो बाहुलका ‘‘सन्तेसु परिगूहामि’’ ‘‘कायस्स भेदा अभिसम्परायं, सहब्यतं गच्छति वासवस्स’’ ‘‘अतिवेलं नमस्सिस्सं’’ति. ‘‘कुतो नु त्वं आगच्छसि, राजगहतो आगच्छामी’’तिआदीसु पन पच्चुप्पन्नसमीपे वत्तमानवचनं.

५,१७५. गम वद दानं घम्म वज्ज दज्जा

गमादीनं घम्मादयो वा होन्ति न्त+मान+त्यादीसु. घम्मति, घम्मन्ति इच्चादि.

कम्मे –

उपसग्गवसा कोचि, अकम्मोपि सकम्मको;

यथा+भिभूयते रागो, तापसेन महिद्धिनाति –

वुत्तत्ता अकम्मकतो कम्मनि अनुपुब्बा भूधातुतो त्यादयो होन्ति.

५,१७. क्यो भावकम्मेस्व+परोक्खेसु मान+न्त+त्यादीसु

भावकम्मविहितेसु परोक्खावज्जितेसु मान+न्त+त्यादीसु परेसु क्यो होति क्रियत्था. ककारो+नुबन्धकारियत्थो. ‘‘न ते कानुबन्ध+नागमेसू’’ति पटिसेधा ओकाराभावो. अनुभूयति सुखं देवदत्तेन.

एत्थ च –

आख्यातेन अवुत्तत्ता, कत्तुतो ततिया न तु;

दुतिया होति कम्मस्स, वुत्तत्ता पठमापि+ध.

अनुभूयन्ति सम्पत्तियो तया. अनुभूयसि त्वं देवदत्तेन. अनुभूयथ तुम्हे. अहं अनुभूयामि, तया मयं अनुभूयाम. द्वित्ते अनुभुय्यति+च्चादि. एवं परच्छक्के.

भावे अदब्बवुत्तिनो भावस्स एकत्ता एकवचनमेव. तञ्च पठमपुरिसेकवचनेयेव सम्भवति, नेव+ञ्ञं, बहुलंविधाना. भूयति भूयते देवदत्तेन, सम्पति भवनन्त्यत्थो.

पचधातुतो कम्मे क्यो.

३७. क्यस्सति

क्रियत्था क्यस्स ईञ वा होति. ञो आद्यावयवत्थो. देवदत्तेन ओदनो पचीयति पच्चति, रेआदेसे ओदना पचीयरे पचीयन्ति, पच्चरे पच्चन्ति. चवग्गपुब्बरूपानि. त्वं पचीयसि पच्चसि, तुम्हे पचीयथ पच्चथ. अहं पचीयामि पच्चामि, मयं पचीयाम पच्चाम. परच्छक्के देवदत्तेन ओदनो पचीयते इच्चादि.

गमितो कम्मे च्छङ च ईञआगमे च कते तेन गामो गच्छीयति, गामा गच्छीयन्ति. गच्छीयसि, गच्छीयथ. गच्छीयामि, गच्छीयाम. एवं परच्छक्के. गमीयति गम्मति, गमीयन्ति गम्मन्ति. गमीयसि गम्मसि, गमीयथ गम्मथ, गमीयामि गम्मामि, गमीयाम गम्माम परच्छक्केपि एवं. तथा घम्मीयति, घम्मीयन्ति इच्चादि.

क्रियत्था कत्तरि त्यादि, कम्मस्मिञ्च सकम्मका;

भावे वा+कम्मका कम्मा+वचनिच्छाय मञ्ञते.

तथा हि विज्जमानस्सापि कम्मास्स अवचनिच्छायं इदं वुच्चति –

सतोपि न विवक्खा+स्स, असतोपि च सा भवे;

तं यथा+नुदरा कञ्ञा, वञ्झावद्धितको यथा.

विवक्खा लोकिका एसा, असक्य+मतिवत्तितुं;

कथ+मेस विपरियासो, लोको एवा+नयुज्जते.

(वत्तमानपच्चयनयो).

२. भविस्सति स्सति स्सन्ति स्सति स्सथ स्सामि स्साम स्सते स्सन्ते स्ससे स्सव्हे स्सं स्साम्हे

भविस्सति=अनारद्धे अत्थे वत्तमानतो क्रियत्था स्सत्यादयो होन्ति.

३५. अ+ई+स्सादीनं ब्यञ्जनस्सिञ

क्रियत्था परेसं अआदीनं ईआदीनं स्सादीनञ्च ब्यञ्जनस्सि+ञ होति विभासा. ववत्थितविभासा+यं. स्सेति स्सादीनं स्सतिआदीनञ्चावयवो गहितो, ‘‘ऊब्यञ्जनस्सा’’ति सिद्धेपि त्यादीसु एतेसमेवाति नियमत्थो+य+मारम्भो. लस्साकारलोपे ओ+अवादेसे भविस्सति, भविस्सन्ति. भविस्ससि, भविस्सथ. भविस्सामि, भविस्साम. भविस्सते, भविस्सन्ते. भविस्ससे, भविस्सव्हे. भविस्सं, भविस्साम्हे.

कम्मे –

४९. क्यस्स स्से

क्यस्स वा लोपो होति स्से. सुखं तया अनुभविस्सति, अनुभविस्सन्ति. अनुभविस्ससि, अनुभविस्सथ. अनुभविस्सामि, अनुभविस्साम. अञ्ञत्र अनुभूयिस्सति, अनुभूयिस्सन्ति इच्चादि. एवं परच्छक्के. भावे-भूयिस्सति भूयिस्सते.

कत्तरि-पचिस्सति, पचिस्सन्ति इच्चादि. कम्मे-पचिस्सति ओदनो देवदत्तेन, पचीयिस्सति, पच्चिस्सति. पच्चिस्सन्ति ओदना पचीयिस्सन्ति, पचीयिस्सरे, पच्चिस्सरे, पच्चिस्सन्ति.

गमितो कत्तरि-सो गच्छिस्सति, ते गच्छिस्सन्ति. त्वं गच्छिस्ससि, तुम्हे गच्छिस्सथ. अहं गच्छिस्सामि, मयं गच्छिस्साम. गच्छिस्सते, गच्छिस्सन्ते. गच्छिस्ससे, गच्छिस्सव्हे. गच्छिस्सं, गच्छिस्साम्हे. सग्गं गमिस्सति, गमिस्सन्ति. गमिस्ससि, गमिस्सथ. गमिस्सामि, गमिस्साम इच्चादि. कम्मे-गच्छियिस्सति, गच्छियिस्सन्ति इच्चादि. क्यलोपे गमिस्सति, गमिस्सन्ति इच्चादि. तथा घम्मिस्सति घम्मीयिस्सति, घम्मिस्सन्ति, घम्मीयिस्सन्ति इच्चादि.

३. नामे गरहाविम्हयेसु

नामसद्दे निपाते सति गरहायं विम्हये च गम्यमाने स्सत्यादयो होन्ति. इमे हि नाम कल्याणधम्मा पटिजानिस्सन्ति. एत्थ ‘‘ज्यादीहि क्ना’’ति क्नाविकरणे ‘‘ञास्सने जा’’ति जादेसो. न हि नाम भिक्खवे तस्स मोघपुरिसस्स पाणेसु अनुद्दया भविस्सति. कथञ्हि नाम सो भिक्खवे मोघपुरिसो सब्बमत्तिकामयं कुटिकं करिस्सति. विम्हये-अच्छरियं वत भो, अब्भुतं वत भो, सन्तेन वत भो पब्बजिता विहारेन विहरन्ति, यत्र हि नाम सञ्ञी समानो जागरो पञ्चमत्तानि सकटसतानि निस्साय निस्साय अतिक्कन्तानि नेव दक्खिति, न पन सद्दं सोस्सति. अच्छरियं अन्धो नाम पब्बत+मारोहिस्सति, बधिरो नाम सद्दं सोस्सति. (भविस्सन्तिपच्चयनयो).

४. भूते ई उं ओ त्थ इं म्हा आ ऊ से व्हं अ म्हे

भूते परिसमत्ते अत्थे वत्तमानतो क्रियत्था ईआदयो होन्ति. भूतानज्जतने उपरि वक्खमानत्ता इमे ईआदयो भूतज्जतने. ‘‘सुवो अहोसि आनन्दो’’तिआदीसु भूतसामञ्ञेव भवन्ति.

अहस्सु+भयतो अड्ढ-रत्तं वा तदुपड्ढतं;

अन्तोकत्वान विञ्ञेय्यो, अहो अज्जतनो इति;

तदञ्ञो पन यो कालो, सो+नज्जतनसञ्ञितो.

इति पठमपुरिसेकवचनं ई,

१५. आ+ई+स्सादीस्व+ञ वा

आआदो ईआदो स्सादो च क्रियत्थस्स वा अञ होतीति धातुतो पुब्बं अञ. ‘‘कत्तरि लो’’ति लो, एकार+अवादेसा च.

३८. एय्याथ+स्से+अ+आ+ई+थानं ओ+अ+अं+त्थ+त्थो+व्होक

एय्याथादीनं ओआदयो वा होन्ति यथाक्कमंति ईस्सत्थो, अभवित्थो, भवित्थो, अभवत्थो, भवत्थो. ‘‘आ ई ऊ म्हा स्सा स्सम्हानं वा’’ति ईस्स रस्सत्तं. सो अभवि भवि, अभवी भवी.

३९. उंस्सिं+स्वं+सु

तिउंस्स इंसु+अंसु वा होन्ति. अभविंसु भविंसु, अभवंसु भवंसु, अभवुं भवुं.

४२. ओस्स अ+इ+त्थ+त्थो

ओस्स अआदयो वा होन्ति. अभव भव, अभवि भवि, इञागमे अभवित्थ भवित्थ, अभवत्थ भवत्थ, अभवित्थो भवित्थो, अभवत्थो भवत्थो.

४३. सि

ओस्स सि वा होति. अभविसि भविसि, अभवसि भवसि. अभवो भवो.

४५. म्हात्थान+मुञ

एसं उञ वा होति. ईआदिसम्बन्धीनमेव गहणं. अभवुत्थ भवुत्थ.

४६. इंस्स च सिञ

इंस्स च सिञ वा होति म्हात्थानञ्च बहुलं. इकारञ्ञकारा उच्चारणआद्यावयवत्था. अभवसित्थ भवसित्थ, अभवित्थ भवित्थ, अभवत्थ भवत्थ, अभविसिं भविसिं, अभवसिं भवसिं, अभविं भविं. उञागमे आस्स रस्सो. अभवुम्ह भवुम्ह अभवुम्हा भवुम्हा. सिञागमे अभवसिम्ह भवसिम्ह अभवसिम्हा भवसिम्हा अभविम्ह भविम्ह अभविम्हा भविम्हा अभवम्ह भवम्ह अभवम्हा भवम्हा. परच्छक्के – ‘‘एय्याथा’’दिना त्थे अभवित्थ भवित्थ अभवत्थ भवत्थ. रस्से अभवथ भवथ, अभवा भवा, अभवु भवु. अभविसे भविसे, अभवसे भवसे, अभविव्हं भविव्हं अभवव्हं भवव्हं, अस्स अ+मादेसे अभवं भवं अभव भव, अभविम्हे भविम्हे अभवम्हे भवम्हे. कम्मे सुखं तया अनुभूयित्थो अन्वभूयत्थो अनुभूयत्थो अन्वभूसि अनुभूसी अन्वभूयी अनुभूयी, अन्वभूयिंसु अनुभूयिंसु अन्वभूयंसु अनुभूयंसु अन्वभूयुं अनुभूयुं इच्चादि. भावे-तेन अभूयित्थो भूयित्थो अभूयत्थो भूयत्थो अभूयि भूयि अभूयी भूयी. तेन अभूयत्थ भूयत्थ अभूय भूय अभूया भूया.

सो अपचित्थो पचित्थो इच्चादि कत्तुसमं. कम्मे-अपचीयित्थो पचीयित्थो अपचीयत्थो पचीयत्थो. चवग्गपुब्ब- रूपे अपच्चित्थो पच्चित्थो अपच्चत्थो पच्चत्थो अपचीयि पचीयि अपचीयी पचीयी अपच्चि पच्चि अपच्ची पच्ची, अपचीयिंसु पचीयिंसु अपचिंसु पचिंसु अपचीयंसु पचीयंसु अपच्चंसु पच्चंसु अपचीयुं पचीयुं अपच्चुं पच्चुं इच्चादि कत्तुसमं, पुब्बरूपोव विसेसो.

सो गामं अगच्छित्थो गच्छित्थो इच्चादि पुरिमसमं.

३०. डंसस्स च ञ्छङ

डंसस्स च गमिस्स च ञ्छङ वा होति आ+ईआदीसु. अगञ्छित्थो गञ्छित्थो अगञ्छत्थो गञ्छत्थो अगञ्छि गञ्छि अगञ्छी गञ्छी इच्चादि.

२९. गमिस्सा

आआदो ईआदो च गमिस्स आ होति वा. सो अगा अगमि गमि अगमित्थो गमित्थो अगमत्थो गमत्थो. ईपच्चये लस्साकारस्स ‘‘हिमिमेस्व+स्सा’’ति एत्थ ‘‘अस्सा’’ति योगविभागा दीघे ‘‘दीघा ईस्सा’’ति ईस्स सिआदेसो, अगमासि अगमि गमि अगमी गमी, अगमिंसु गमिंसु अगमंसु गमंसु अगमुं गमुं. ओस्स अआदेसे अज्झगुं. त्वं अज्झगा परस्स लोपो. तुम्हे अज्झगुत्थ. अहं अज्झगं, मयं अज्झगम्ह. परच्छक्के – ‘‘एय्याथा’’दिना त्थे सो अगच्छित्थ गच्छित्थ अगञ्छित्थ गञ्छित्थ अगमित्थ गमित्थ अगम गम अगमा गमा. ते अगमू गमू, ओस्स आआदेसे अज्झगुं. त्वं अगमिसे गमिसे. तुम्हे अगमिव्हं. ‘‘एय्याथा’’ दिना अ+मादेसे अहं अगमं गमं अज्झगं. मयं अगमिम्हे गमिम्हे. कम्मेअगच्छीयि अगमीयि, अगच्छियुं अगमियुं इच्चादि. तथा अघम्मी घम्मी इच्चादि.

१३. मायोगे ई+आआदी

मायोगे सति ईआदयो आआदयो च वा होन्ति. सककालतो कालन्तरेपि पच्चयविधानत्थो+यं. मा भवं अभवित्थो इच्चादि. वाविधानास्सत्यादि+एय्यादि+त्वादयोपि होन्ति, मा भवं भविस्सति, मा भवं भवेय्य, मा भवं भवतु इच्चादि. (ईआदिपच्चयनयो).

५. अनज्जतने आ ऊओ त्थ अ म्हा त्थ त्थुं से व्हं इं म्हसे

अविज्जमानज्जतने भूतत्थे वत्तमानतो क्रियत्था आआदयो होन्ति वा. ‘‘एय्याथा’’दिना त्थे ‘‘आ ई ऊ म्हा’’ इच्चादिना रस्से च सो अभवत्थ भवत्थ अभव भव अभवा भवा, ते अभवु भवु अभवू भवू. ओ, ‘‘ओस्सा’’तिआदिना अआदयो, अभव भव अभवि भवि अभवत्थ भवत्थ अभवत्थो भवत्थो, सिआदेसे अभवसि भवसि अभवो भवो. तुम्हे अभवत्थ भवत्थ. अहं अभवं भवं अभव भव, मयं अभवम्ह भवम्ह अभवम्हा भवम्हा. सो अभवत्थ भवत्थ. ते अभवत्थुं भवत्थुं. त्वं अभवसे भवसे. तुम्हे अभवव्हं भवव्हं. ‘‘इस्स च सिञ’’ति सिं, अहं अभवसिं भवसिं अभविं भविं. मयं अभवम्हसे भवम्हसे. कम्मे-त्थे सुखं तया अनुभूयित्थ, इञागमाभावे अनुभूयत्थ इच्चादि. भावे-अभूयत्थ भूयत्थ इच्चादि.

सो ओदनं अपचत्थ पचत्थ इच्चादि कत्तुसमं. कम्मे-अपचीयत्थ पचीयत्थ अपच्चत्थ पच्चत्थ अपचीय पचीय अपचीया पचीया अपच्च पच्च अपच्चा पच्चा. अपचीयु पचीयु अपचीयू पचीयू अपच्चु पच्चु अपच्चू पच्चू इच्चादि. ‘‘मायोगे ई+आआदी’’ति मायोगेपि आआदयो, मा भवं अपच्चत्थ इच्चादि.

तथा अगच्छत्थ गच्छत्थ इच्चादि पुरिमसमं. तथा अगमत्थ गमत्थ इच्चादिपि अघम्मत्थ घम्मत्थ इच्चादिपि. (अनज्जतनपच्चयनयो).

६. परोक्खे अ उ ए त्थ अ म्ह त्थ रे त्थो व्हो इ म्हे

अपच्चक्खे भूतानज्जतने वत्तमानतो क्रियत्था अआदयो होन्ति. अक्खानं=इन्द्रियानं परं परोक्खं. तस्मिं. ‘‘अपरोक्खेसू’’ति वचना क्य+लादिविकरणा न होन्ति.

५,७१. परोक्खायञ्च

परोक्खायं पठम+मेकस्सरं सद्दरूपं द्वे भवति. ‘‘भूस्स वुक’’ इतिआदीसु वुक, भूव भूव इति द्वित्ते –

५,७५. लोपो+नादिब्यञ्जनस्स

द्वित्ते पुब्बस्स आदितो+ञ्ञस्स ब्यञ्जनस्स लोपो होति.

१८. पुब्बस्स अ

अआदीसु द्वित्ते पुब्बस्स भूस्स अ होति.

५,७८. चतुत्थदुतियानं ततियपठमा

द्वित्ते पुब्बेसं चतुत्थदुतियानं ततियपठमा होन्ति यथाक्कमंति बकारे सो बभूव किर, ते बभुवु किर. त्वं बभुवे किर, इञ तुम्हे बभुवित्थ किर. अहं बभुव किर, मयं बभुविम्ह किर. सो बभुवित्थ किर, ते बभुविरे किर. त्वं बभुवित्थो किर, तुम्हे बभुविव्हो किर. अहं बभुवि किर, मयं बभुविम्हे किर. कम्मे-अनुपभुव किर इच्चादि. भावेबभुव बभुवित्थ किर.

पपच, पपचु. पपचे, इञागमे पपचित्थ. अञ्ञत्र ‘‘संयोगादिलोपो’’ति लोपो, पपचित्थ. पपच, पपचिम्ह. पपचित्थ, पपचिरे. पपचित्थो पपचिथो, पपचिव्हो. पपचि, पपचिम्हे. एवं कम्मे.

अआदिपच्चये द्विभावे अनादिब्यञ्जनलोपे पुब्बस्स ‘‘कवग्गहानं चवग्गजा’’ति चवग्गजकारे ‘‘ब्यञ्जने दीघरस्सा’’ति दीघे च कते सो गामं जगाम किर, जगमु. जगमे, जगमित्थ. जगम, जगमिम्ह. जगमित्थ, जगमिरे. जगमित्थो, जगमिव्हो. जगमि, जगमिम्हे. एवं कम्मे.

मूळ्हविक्खित्तब्यासत्तचित्तेन अत्तनापि क्रिया कता अभिनिब्बत्तिकाले+नुपलद्धासमाना फलेना+नुमीयमाना परोक्खाव वत्थुतो. तेन उत्तमविसयेपि पयोगसम्भवो. (परोक्खापच्चयनयो).

७. य्योदो वा+तिपत्तियं स्सा स्संसु स्से स्सथ स्सं स्सम्हा स्सथ स्सिंसुस्ससेस्सव्हेस्सिं स्साम्हसे.

एय्यादो विसये क्रियातिपत्तियं स्सादयो होन्ति. विधुरपच्चयोपनिपाततो कारणवेकल्लतो वा क्रियातिपतन+मनिप्फत्ति क्रियातिपत्ति. एते च स्सादयो सामत्थिया अतीतानागतेस्वेव होन्ति, न वत्तमाने, तत्र क्रियातिपत्यसम्भवा. इञागमे स्सास्स वा रस्से च सचे सो पठमवये पब्बज्जं अलभिस्स, अरहा अभविस्स भविस्स अभविस्सा भविस्सा वा, ते च तं अलभिस्संसु, अरहन्तो अभविस्संसु भविस्संसु. ‘‘एय्याथा’’दिना स्सेस्स वा अकारे त्वं अभविस्स भविस्से. तुम्हे अभविस्सथ. अहं अभविस्सं. रस्से मयं अभविस्सम्ह भविस्सम्ह अभविस्सम्हा भविस्सम्हा. परच्छक्के-सो अभविस्सथ, अभविस्सिंसु. अभविस्ससे, अभविस्सव्हे. अभविस्सिं, अभविस्साम्हसे.

कम्मे-तेन सुखं अन्वभविस्स, अन्वभविस्संसु क्यलोपो. अन्वभूयिस्स अन्वभूयिस्सा इच्चादि. भावे-तेन अभूयिस्स भूयिस्स अभूयिस्सा भूयिस्सा. अभूयिस्सथ भूयिस्सथ.

एवं तण्डुलादिसाधनं अलभिस्स, ओदनं अपचिस्स पचिस्स इच्चादि. कम्मे-तेन ओदनो अपचिस्स पचिस्स अपचिस्सा पचिस्सा अपचीयिस्स पचीयिस्स अपचीयिस्सा पचीयिस्सा अपच्चिस्स पच्चिस्स अपच्चिस्सा पच्चिस्सा इच्चादि.

सो अगच्छिस्स गच्छिस्स अगच्छिस्सा गच्छिस्सा इच्चादि. च्छादेसा+भावे अगमिस्स गमिस्स अगमिस्सा गमिस्सा इच्चादि. कम्मे-अगच्छिस्स गच्छिस्स अगच्छीयिस्स इच्चादि. अगमिस्स गमिस्स अगमीयिस्स इच्चादि. तथा अघम्मिस्स इच्चादि. (क्रियातिपत्तिपच्चयनयो).

८. हेतुफलेस्वे+य्य एय्युं एय्यासि एय्याथ एय्यामि एय्याम एथ एरं एथो एय्याव्हो एय्यं एय्याम्हे.

हेतुभूतायं फलभूतायञ्च क्रियायं वत्तमानतो क्रियत्था एय्यादयो होन्ति वा. लविकरणवुद्धिआदि पुब्बसमं. परिकप्पे –

७५. एय्ये+य्यासे+य्यन्नं टे

एय्य+एय्यासि+एय्य+मिच्चेस+मे वा होति. सो दानि किन्नु खो भवे, यदि सो पठमवये पब्बजेय्य, अरहा भवेय्य.

४७. एय्युंस्सुं

एय्यु+मिच्चस्स ञुं वा होति. सचे संखारा निच्चा भवुं भवेय्युं, न निरुज्झेय्युं. यदि त्वं भवे भवेय्यासि. ‘‘एय्याथा’’ दिना अस्स ओकारे तुम्हे भवेय्याथो भवेय्याथ कथ+महं देवो भवेय्यामि.

७८. एय्यामस्से+मु च

एय्यामस्स एमु वा होति उ च. किन्नु खो मयं भवेमु भवेय्यामु भवेय्याम. परच्छक्के-भवेथ, भवेरं. भवेथो, भवेय्याव्हो. भवे भवेय्यं, भवेय्याम्हे. कम्मे-सुखं तया अनुभुय्ये अनुभुय्येय्य, अनुभुय्युं अनुभूयेय्युं. तेन त्वं अनुभूये अनुभूयेय्यासि, तुम्हे अनुभूयेय्याथो अनुभूयेय्याथ. तेना+हं अनुभूयेय्यामि, मयं अनुभूयेमु अनुभूयेय्यामु अनुभूयेय्याम. परच्छक्के-अनुभूयेथ इच्चादि. भावे-भूये भूयेय्य भूयेथ.

विधिम्हि-सो ओदनं पचे पचेय्य इच्चादि. कम्मे-पचीये पचीयेय्य पच्चे पच्चेय्य इच्चादि.

अनुमतियं-सो गामं गच्छे गच्छेय्य इच्चादि. अञ्ञत्र गमे गमेय्य इच्चादि. तथा घम्मे घम्मेय्य इच्चादि.

पातो पचेय्य चे भुञ्जे, इच्चे+त्थ पचनक्रिया;

हेतुभूताति विञ्ञेय्या, फलं त्व+नुभवक्रिया.

११. सत्त्य+रहेस्वे+य्यादी

सत्तियं अरहते च क्रियत्था एय्यादयो होन्ति. भवं खलु पत्तं पचेय्य, भवं सत्तो, भवं अरहो.

१२. सम्भावने वा

सम्भावने गम्यमाने धातुना वुच्चमाने च एय्यादयो होन्ति विभासा. अपि भवं गिलितं पासाणं पचेय्य उदरग्गिना, सम्भावेमि सद्दहामि भवं पचेय्य, भवं पचिस्सति, भवं अपचि.

९. पञ्ह+पत्थना+विधीसु

पञ्हादीसु क्रियत्थतो एय्यादयो होन्ति.

पञ्हा संपुच्छनं, इट्ठा-सिंसनं याचनं दुवे;

पत्थना, भत्तिया वा+थ, न वा ब्यापारणा विधि.

पञ्हे-किं सो भत्तं पचेय्य, उदाहु ब्यञ्जनं. पत्थनायं-अहो वत सो पचेय्य चे. विधिम्हि-भवं पत्तं पचेय्य. (एय्यादिपच्चयनयो).

१०. तु अन्तु हि थ मि म तं अन्तं स्सु व्हो ए आमसे

पञ्हपत्थनाविधिस्वे+ते होन्ति क्रियत्थतो. आसिंसनत्थे-सो सुखी भवतु, ते सुखिता भवन्तु.

४८. हिस्स+तो लोपो

अतो परस्स हिस्स वा लोपो होति. त्वं सुखी भव भवाहि, हिम्हि दीघो. ‘‘एय्याथा’’दिना व्होक, तुम्हे सुखिता भवथव्हो भवथ. अहं सुखी भवामि, मयं सुखिनो भवाम. परच्छक्के-तथा भवतं, भवन्तं. भवस्सु, भवव्हो. भवे भवामसे. कम्मे-तया अनुभूयतु, अनुभूयन्तु इच्चादि. भावे-भूयतु, भूयतं.

आणत्तियं-देवदत्तो दानि ओदनं पचतु, पचन्तु इच्चादि. कम्मे-तेन ओदनो पच्चतु इच्चादि. तथा सो गामं गच्छतु इच्चादि. ‘‘ऊ लस्से’’ति लस्से+कारे गमेतु, गमेन्तु इच्चादि. घम्मादेसे घम्मतु, घम्मन्तु इच्चादि. कम्मे-गच्छीयतु इच्चादि. तथा गमीयतु इच्चादि.

विधिम्हि-लस्स लोपे लुत्ते वुद्धि, इध पब्बतो होतु.

निमन्तने-अधिवासेथ तुम्हे भन्ते भगवा भोजनं, वसतिस्स ‘‘चुरादितो णी’’ति णिम्हि ‘‘अस्सा णानुबन्धे’’ति आ, ‘‘युवण्णान+मेओ पच्चये’’ति ए च होति. इध निस्सीदतु भवं, सदस्स ‘‘जर+सदान+मीम वा’’ति ईम, मनुबन्धत्ता अन्तसरतो ईम.

अज्झेसने-देसेतु भन्ते भगवा धम्मं, एत्थ चुरादित्ता पुरिमसमं.

अनुमतियं-पुच्छ वासव मं पञ्हं, पविसतु भवं. एत्थ पुच्छतो हिस्स लोपो. एवं निसीद.

पत्थना=याचना, तत्र-दद=दाने, ददाहि मे गामवरानि पञ्च, दातो लस्स एकारे च एकं मे नयनं देहि.

पत्तकाले-सम्पत्तो ते कालो कटकरणे, कटं करोतु भवं. एत्थ ‘‘तनादित्वो’’ति ओ.

त्वादी एय्यादयो वत्त-माना सम्पति,+नागते;

भविस्सति, परोक्खादि-चत्तारो+तीतकालिका.

५,१७३. गम यमि+सा+स दिसानं वा च्छङ

एतेसं वा च्छङ होतिन्त+मान+त्यादीसु. सो सग्गं गच्छति गमेति, गच्छन्ति इच्चादि. कम्मे-गच्छीयति गमीयति इच्चादि. यम=उपरमे, परोक्खाअनज्जतनरूपानि सब्बत्थ पयोग+मनुगम्म योजेतब्बानि. निपुब्बो, नियच्छति नियमति, नियच्छन्ति नियमन्ति. संपुब्बो, ‘‘ये संस्सा’’ति ञ्ञत्तं, सञ्ञमति, सञ्ञमन्ति. कम्मे-नियच्छीयति नियमीयति नियम्मति, सञ्ञमीयति वा. तथा नियच्छिस्सति, सञ्ञमिस्सति. नियच्छि, संयमि. नियच्छिस्स, संयमिस्स. नियच्छेय्य, संयमेय्य. नियच्छतु, सञ्ञमतु. इस+सिंस=इच्छायं, सो सग्गं इच्छति, इच्छन्ति इच्चादि. ‘‘लहुस्सुपन्तस्सा’’ति वुद्धिम्हि एसति, एसन्ति इच्चादि. कम्मे-इच्छीयति, ‘‘वा क्वची’’ति वुद्धिम्हि एसीयति. पुब्बरूपे इस्सति इस्सते इच्चादि. इच्छिस्सति एसिस्सति इच्चादि. इच्छि एसि. इच्छिस्स एसिस्स. इच्छेय्य एसेय्य. इच्छतु एसतु इच्चादि. आस=उपवेसने, सो आसने अच्छति इच्चादि. ‘‘ब्यञ्जने दीघरस्सा’’ति रस्सो, उपपुब्बो, तथा उपासति. अच्छिस्सति उपासिस्सति. अच्छि उपासि. अच्छिस्स उपासिस्स. अच्छेय्य उपासेय्य. अच्छतु उपासतु इच्चादि. दिस=पेक्खने, दिच्छति दिच्छन्ति इच्चादि सब्बं पुरिमसमं. लभ=लाभे, इतो परं विसेसट्ठानमेववक्खाम, सब्बवारो वुत्तानुसारेन गहेतब्बो. लभति, लभन्ति इच्चादि. कम्मे-क्यस्स पुब्बरूपादिम्हि कते लब्भति इच्चादि.

७३. लभा इं+ईनं थं था वा

लभस्मा इं ईनं थं+था वा होन्ति. सो अलभित्थ लभित्थ अलभि लभि इं पच्चये अलत्थं अलभिं इच्चादि.

२६. लभ वस+च्छिद भिद रुदानं च्छङ

लभादीनं च्छङ होति स्सेन सह. लच्छति लभिस्सति, लच्छन्ति लभिस्सन्ति इच्चादि. क्रियातिपत्तियं स्साभागस्स च्छङादेसे अलच्छा अलभिस्स इच्चादि. वस=निवासे, वच्छति वसिस्सति. कम्मे-बहुलाधिकारा ‘‘अस्सू’’ति उकारो , पुब्बरूपे वुस्सति वुस्सिस्सति इच्चादि. तथा अवच्छा अवसिस्सा. छिद=द्वेधाकरणे, छेच्छति छिन्दिस्सति, ‘‘मञ्च रुधादीनं’’ति मं लो च. लस्स लोपो च. भिद=विदारणे, भेच्छति भिन्दिस्सति. अभेच्छा अभिन्दिस्सा. रुद=रोदने, रुच्छति रोदिस्सति. अरुच्छा अरोदिस्सा इच्चादि.

अञ्ञपच्चयेपि छिदस्स ‘‘च्छङ’’ इति योगविभागा च्छङ, भूते ऊं पच्चये अच्छेच्छुं अच्छिन्दिंसु. वुत्ततो अञ्ञधातूनञ्च, गम=गमने, गच्छं गच्छिस्सं. अञ्ञपच्चयेपि वच=ब्यत्तवचने इच्चादि, कम्मे-बहुलाधिकारा त्यादीसु परभूतेसुपि यथागमं वचादीनञ्चस्स ‘‘वचादीनं वस्सुट वा’’ति कम्मे उट च ‘‘अस्सू’’ति अस्स उ च, तेन धम्मो उच्चति वुच्चति, वुच्चन्ति इच्चादि, यस्स च पुब्बरूपं.

२७. भुज मुच वच विसानं क्खङ

भुजादीनं क्खङ होति स्सेन सह. वक्खति वचिस्सति, वक्खन्ति वचिस्सन्ति इच्चादि.

२१. ईआदो वचस्सोम

ईआदीसु वचस्स ओम होति. मकारानुबन्धत्ता ‘‘मानुबन्धो सरान+मन्ता परो’’ति परिभासतो सरा परो. अवोचि, अवोचुं, अवोचो इच्चादि. अनज्जतने-अवच अवचा वचा इच्चादि. क्रियातिपत्तियं-अवक्खा अवचिस्सा, अवक्खिंसु अवचिस्सिंसु इच्चादि. वचेय्य इच्चादि. कम्मे-वुच्चेय्य इच्चादि. तथा वचतु, वुच्चतु इच्चादि.

भुज=पालनज्झोहारेसु , ‘‘भुजा’’ दिना क्खवादेसे भोक्खति भुञ्जिस्सति.

कुस=अक्कोसे, आपुब्बो, तस्स रस्सो च, अक्कोसति इच्चादि ञेय्यं, लविकरणलोपवुद्धियो.

३४. कुस+रुहेही+स्स छि

कुसा रुहा च परस्स ईस्स छि वा होति. पररूपपठमक्खरानि, अक्कोच्छि अक्कोसि इच्चादि. अभिपुब्बो रुह=रोहने, अभिरुच्छि अभिरुहि इच्चादि.

वह=पापुणने, वहति, वहन्ति. कम्मे-क्ये ‘‘हस्स विपल्लासो’’ति विपरियासो, तेन सो वुय्हति, ‘‘अस्सू’’ति उत्तं. वहिस्सति, वुय्हिस्सति. अवहि, अवुय्हित्थ, अवुहि. अवहिस्सा, वुय्हीस्सा इच्चादि. वहेय्य, वुय्हेय्य. वहतु, वुय्हतु इच्चादि.

जर=जीरणे,

५,१७४. जर मरान+मीयङ

जर मरानं ईयङ वा होति मान+न्त+त्यादीसु. जीयति. ‘‘जर सदान+मीम’’ति ईमआगमो लो च, जीरति. कम्मे-जीरीयति जीयीयति. एवं जीयिस्सति जीरिस्सति, जीयीयिस्सति जीरीयिस्सति. अजीयि अजीरि, अजीयीयि अजीरीयि. अजीयिस्सा अजीरिस्सा, अजीयीयिस्सा अजीरीयिस्सा अजीयिस्सा अजीरीयिस्सा इच्चादि. मर=पाणचागे, ईयङ, मीयति मरति, मीयन्ति मरन्ति इच्चादि.

दिस=पेक्खने,

५,१२४. दिसस्स पस्स दस्स दस द दक्खाति

एते आदेसा दिसस्स वा होन्ति. अनेकवण्णत्ता सब्बादेसो. पस्सति पस्सन्ति, दक्खति दक्खन्ति. कम्मे-क्ये पुब्बरूपो, दिस्सति दिस्सन्ति, विपस्सीयति दक्खीयति इच्चादि.

६,६९. दक्ख+ख+हेति+होहीति लोपो

दक्खादीहि आदेसेहि परस्स स्सस्स लोपो वा होति. दक्खति दक्खिस्सति. अपस्सि पस्सि, अपस्सिंसु पस्सिंसु अपस्सो पस्सो, अपस्सित्थ पस्सित्थ. अपस्सिं पस्सिं, अपस्सिम्ह पस्सिम्ह. तथा अदस्सी दस्सी, अदस्सिंसु दस्सिंसु इच्चादि. अनज्जतने दसादेसो, अद्दसा अद्दस. अद्दा अद्द इच्चादि. अपस्सिस्स दक्खिस्स इच्चादि. पस्सेय्य दक्खेय्य, पस्सतु दक्खतु इच्चादि.

सद=विसरणगत्यावसादनादानेसु, निपुब्बो, ‘‘जरसदान+मीम वा’’ति ईमआगमो. निसीदति, निसीदन्ति इच्चादि. भावे-निसज्जति, निसज्जते.

यज=देवपूजासंगतिकरणदानेसु, यजति, यजन्ति इच्चादि. कम्मे –

५,११३. यजस्स यस्स टि+यीति

यजस्स यस्स टि+यी होन्ति कानुबन्धेति बहुलाधिकारा त्यादिविसयेपि क्ये पुब्बरूपे च इज्जति यिज्जति मया बुद्धो. सो यजिस्सति, तेन इज्जिस्सते यिज्जिस्सते. सो यजी , तेन इज्जि यिज्जि. सो यजिस्सा, तेन इज्जिस्सा यिज्जिस्सा. सो यजेय्य, तेन इज्जेय्य यिज्जेय्य. सो यजतु, तेन इज्जतु यिज्जतु इच्चादि.

वद=वचने, ‘‘गमवदा’’ दिना वदस्स वज्जादेसो वा, लस्स ‘‘ऊलस्से’’ति क्वचि ए च, वज्जति वदेति वदति, वज्जेन्ति वदेन्ति इच्चादि. कम्मे – ‘‘क्यस्सा’’ति ईञ, वज्जीयति वज्जति वदीयति, वज्जीयन्ति वज्जन्ति वदीयन्ति. वदिस्सति, वदिस्सन्ति. अवदी वदी, अवदिंसु वदिंसु. अवदिस्स वदिस्स. वज्जे वज्जेय्य वदे वदेय्य, वज्जेय्युं वदेय्युं. वज्जेतु वदेतु वदतु इच्चादि यथागमं ञेय्यं.

कमु=पदविक्खेपे, ‘‘परोक्खायञ्चा’’ति चग्गहणेन कम कम इति द्वित्ते अनादिब्यञ्जनलोपे लविकरणे ‘‘कवग्गहा’’ दिना कस्स चे निग्गहीतागमे च कते चंकमति कमति इच्चादि. चल=कम्पने, चंचलति. जल+दल=दित्तियं, द्वित्ते दद्दल्लति इच्चादि. (सवुद्धिकभूवादिनयो).

हू+भू=सत्तायं, त्यादीसु ‘‘कत्तरि लो’’ति लो, तस्स लोपे ‘‘युवण्णान+मेओ पच्चये’’ति ओकारो. सो होति, ते होन्ति. होसि, होथ. होमि, होम इच्चादि. भावे-तेन हूयति हूयते.

३१. हूस्स हे+हेहि+होहि स्सत्यादो

हूस्स हेआदयो होन्ति स्सच्चादो. हेस्सति हेहि स्सति होहिस्सति.

६९. दक्ख+ख+हेहि+होहीहि लोपोति

दक्खादीहि आदेसेहि परस्स स्सस्स वा लोपो होति. हेहिति हेहिस्सति, होहिति होहिस्सति. हेहिन्ति हेहिस्सन्ति, होहिन्ति होहिस्सन्ति इच्चादि. अनज्जतने ईम्हि अञागमो, ‘‘परो क्वची’’ति ईस्स लोपो, सो अहु. वुद्धिम्हि ‘‘दीघा ईस्स’’ इति ईस्स सिआदेसो, सुवो अहोसि आनन्दो.

४१. हूतो रेसुं

हूतो परस्स उ+मिच्चस्स रेसुं वा होति. रकारानुबन्धो ‘‘रानुबन्धेन्तसरादिस्सा’’ति अन्तसरादिस्स लोपो. अहेसुं. ओकारवुद्धि अवादेसे अहवुं. ओस्स सिआदेसे अहोसि.

४६. इंस्स च सिञ

इमिच्चस्स सिञ होति म्हात्थानञ्च बहुलं. ञाकारो आख्यावयवत्थो (उकारो) इकारो उच्चारणत्थो. ‘‘अईस्सा’’ दिना इञागमे तुम्हे अहोसित्थ, अहोसि. परस्सरलोपे रस्से च अहुं, अहोसिम्ह, अहुम्ह, रस्सो. भावे-अभवि, आस्सत्थादेसो, अभवित्थ. अनज्जतने आऊआदिपच्चये कते ‘‘युवण्णान+मिय ङुवङ सरे’’ति उवङादेसे अहुवा, अहुवु, अहुवो, अहुवत्थ. अस्स अमादेसे अहुं अहुवं, अहुम्ह इच्चादि. भावे-तेन अहुयि अहुयित्थ. अहविस्सा, अहविस्संसु इच्चादि. भावे-अहुयिस्स, अहुयिस्सथ. पुब्बस्सरलोपो, हेय्य , हेय्युं इच्चादि. भावे-हूयेय्य, हूयेथ. होतु, होन्तु इच्चादि. भावे-हूयतु, हूयतं. अनुपुब्बे अनुभोति इच्चादि सब्बवारेसु योजेतब्बं. भावे रूपाभावा. कम्मे-अनुभूयति इच्चादि विसेसो.

सि=सये, लस्स लोपो वुद्धि, सेति. अयादेसे सयति, सेन्ति सयन्ति इच्चादि. कम्मे-अतिपुब्बो, क्ये ‘‘दीघो सरस्सा’’ति इस्स दीघे च कते तेन अतिसीयति, अतिसीयन्ति इच्चादि. भावे-तेन सीयति, सीयते. तथा भविस्सतिआदीसु.

नी=पापने, द्विकम्मको+यं, अजं गामं नेति नयति, नेन्ति नयन्ति इच्चादि. कम्मे-नीयते गामं अजो देवदत्तेन इच्चादि. तथा सेसेसुपि योजेतब्बं.

ठा=गतिनिवत्तियं –

५,१७५. ठापानं तिट्ठपिवा

ठापानं तिट्ठपिवाहोन्ति वा न्त+मान+त्यादीसु. लस्स लोपे तिट्ठति, तिट्ठन्ति, ठाति, ठान्ति.

५,१३१. पादितो ठास्स वा ठहो क्वचिति

पादितो परस्स ठास्स क्वचि ठहो होति वा. सण्ठहति, सण्ठहन्ति. लस्से, अधिट्ठेति, अधिट्ठेन्ति. कम्मे –

५,१३७. अञ्ञादिस्सा+स्सी क्ये

ञादितो+ञ्ञस्स आकारन्तस्स क्रियत्थस्स ई होति क्ये. उपठीयति, उपठीयन्ति. ठहादेसे ‘‘क्यस्सा’’ति ईञ , तेन पतिट्ठहीयति, पतिट्ठहीयन्ति. भावे-ईम्हि ठीयति, ठीयते. तथा पपुब्बे पतिट्ठिस्सति पतिट्ठहिस्सति. ईस्स सिम्हि अट्ठासि, अट्ठंसु, सण्ठहि, सण्ठहिंसु. पतिट्ठिस्स पतिट्ठहिस्स. तिट्ठे तिट्ठेय्य, सण्ठे सण्ठेय्य, सण्ठेय्युं, सण्ठहे सण्ठहेय्य. तिट्ठतु ठातु, सण्ठहतु इच्चादि.

पा=पाने, पिवादेसे पिवति. ‘‘तवग्गवरणा’’ दो ‘‘बयञा’’ति योगविभागेन वस्स बकारो, पिबति. कम्मेपीयति, पीयन्ति इच्चादि.

अस=भुवि,

५२. तस्स थोति

अत्थितो परस्स तस्स थो होति. पररूपे पठमक्खरतकारे च अत्थि. ‘‘न्त+मान+न्ति+यि+युंस्वा+दिलोपो’’ति अस्स लोपो, सन्ति.

५३. सिहिस्व+ट

अत्थिस्स अट होति सिहिसु. टो सब्बादेसत्थो. त्वं असि. पररूपादिम्हि कते इदानि तुम्हे अत्थ.

५४. मिमानं वा म्हिम्हा च

असस्मा परेसं मिमानं म्हिम्हा वा होन्ति तंसन्नियोगेन असस्स अट च. अम्हि.

५५. एसु स

एसु मिमेसु असस्स सो होति, पररूपबाधनत्थं. अस्मि, अम्ह अस्म. भविस्सतिपच्चये –

५,१२९. अ+आ+स्सआदीसु

परोक्खा अ-आदो अनज्जतन आ-आदो क्रियातिपत्तिस्सा-आदो भविस्सतिस्सत्यादो च अत्थिस्स भु होति. आदेसविधानं असस्सापयोगत्थं, किस्मिञ्चि पच्चयविसेसे, तस्मा असितब्बन्तिआदि न भवति. भविस्सति, भविस्सन्ति. अभवा, अभवु. क्रियातिपत्तियं भुआदेसे अभविस्स, अभविस्संसु इच्चादि. एय्यादिम्हि –

५०. अत्थिते+य्यादिच्छन्नं स+सु+स+सथ+सं+साम

अस=भुवि+च्चस्मा परेसं एय्यादिच्छन्नं सादयो होन्ति यथाक्कमं. पररूपे सो अस्स, ते अस्सु. त्वं अस्स, तुम्हे अस्सथ. अहं अस्सं, मयं अस्साम. त्वादिम्हि सो अतु, अस्स लोपे सन्थु, अयादेसे त्वं अहि, तुम्हे अत्थ. अम्हि, अम्ह, सादेसे अस्मि अस्म. बहुलाधिकारा अज्जतने आसि, आसिंसु, आसुं इच्चादीपि होन्ति.

ब्रू=वचने,

३६. ब्रूतो तिस्सीञ

ब्रूतो परस्स तिस्स ईञ वा होति. वुद्धिअवादेसे लस्स लोपे ब्रवीति.

५,९७. न ब्रूस्सो

ब्रूस्स ओ न होति ब्यञ्जने. ब्रूति. उवङादेसे ब्रूवन्ति.

२०. त्य+न्तीनं ट+टू

आहा परेसं ति+अन्तीनं ट+टू होन्ति. टकारा सब्बादेसत्था. अतोयेव आहा परेसं तिअन्तीनं टटूविधानञापका तिअन्तीसु ब्रूस्स आहो. आह, आहु. ब्रूसि, ब्रूथ. ब्रूमि, ब्रूम इच्चादि. ब्रविस्सति. अब्रवि अब्रवी, अब्रवुं. अनज्जतने अब्रवा, अब्रवु. परोक्खायं –

१६. अआदीस्वा+हो ब्रूस्स

ब्रूस्स आहो होति परोक्खाअआदीसु. सुपिने किर सो आह, ते आहु इच्चादि. अब्रविस्स. ब्रवे ब्रवेय्य. वुद्धिप्पटिसेधे ब्रूतु, ब्रवन्तु इच्चादि.

हन=हिंसायं, तिम्हि विकरणलोपे सो हनति हन्ति. ते हनन्ति इच्चादि. कम्मे-ये नस्स ञ्ञे पुब्बरूपं, तेन हञ्ञति, हञ्ञन्ति हञ्ञरे. तथा हनिस्सति इच्चादि.

६७. हना छ+खा

हना स्सास्स छ+खा वा होन्ति. पटिहंखामि पटिहनिस्सामि. हंछेम हनिस्साम. अहनि, अहनिंसूतिआदि सब्बत्थ योजेतब्बं. हुवादयो

हु=हवने . त्यादीसु लो. ‘‘परोक्खायञ्चा’’ति चग्गहणेन हु हुति द्वित्तं, ‘‘कवग्गहानं चवग्गजा’’ति हस्स जो, ललोपो वुद्धि च, जुहोति अग्गिं, अञ्ञत्र ‘‘यवा सरे’’ति वकारो, जुह्वति. जुहोन्ति. जुह्वन्ति. जुहोसि जुह्वसि, जुहोथ जुह्वथ. इच्चादि. कम्मे – ‘‘दीघो सरस्सा’’ति दीघे हूयति तेन अग्गि इच्चादि. जुहिस्सति, जुहिस्सन्ति. अजुहवि अजुहोसि, अजुहवुं अजुहविंसु अजुहवंसु अजुहोसुं. अजुहिस्स, अजुहिस्संस्सु. जुहे जुहेय्य. जुहोतु, जुहोन्तु इच्चादि.

हा=चागे, पुरे विय द्वेभावछादेसलोपे ‘‘रस्सो पुब्बस्सा’’ति पुब्बस्स आस्स रस्सो. जहाति इच्चादि. कम्मे – ‘‘अञ्ञादिस्सा+स्सी क्ये’’ति क्ये आस्स ई, हीयति इच्चादि. जहिस्सति. अजहासि, ‘‘दीघा ईस्स’’ इति सि, पजहि, अजहिंसु अजहंसु, पजहिंसु पजहुं. कम्मे-पहीयि पहीयित्थ. स्सादि+एय्यादि+त्वादीसुपि ञेय्या.

दा=दाने, द्विभावरस्सत्तानि, ललोपो, ददाति, ददन्ति इच्चादि. ‘‘गमवदा’’ दिना दज्जादेसे दज्जति, दज्जन्ति इच्चादि. लस्से+कारे दानं देति इच्चादि.

२२. दास्स दं वा मिमेस्व+द्वित्ते

अद्वित्ते वत्तमानस्स दास्स दं होति वा मिमेसु. वग्गन्तं, दम्मि देमि, दम्म देम. ईकारे दीयति इच्चादि. अनागतत्थे इञागमे सरणोपादि, ददिस्सति, ददिस्सन्ति. दज्जिस्सति, दज्जिस्सन्ति. लविकरणे दस्सति, दस्सन्ति. अज्जतने-अददि, अददिंसु, अदज्जि, अदज्जिंसु, अदासि, अदंसु. अनज्जतने-अददा, अददु. कालातिपत्तियं-अददिस्स अदज्जिस्स, ले अदस्स, दस्संसु. एय्यादिम्हि-ददे ददेय्य दज्जे दज्जेय्य. ‘‘टा’’ति बहुलाधिकारा दज्जादेसा परस्स एय्यस्स टा, दज्जा, दज्जुं दज्जेय्यं ददेय्युं. त्वादीसु-ददातु, ददन्तु, दज्जतु, दज्जन्तु, लस्से+कारे देतु, देन्तु इच्चादि. सब्बत्थ कम्मेपि योजनीयं.

धा=धारणे, त्यादिम्हि चग्गहणेन द्वित्ते पुब्बाकारस्स रस्सत्ते ललोपे ‘‘चतुत्थदुतियानं ततियपठमा’’ति पुब्बधकारस्स दकारे च कते दधाति, दधन्ति. पिपुब्बो, ‘‘तदमिना’’ दिना आस्स लोपो, ‘‘धास्स हो’’ति द्वित्ते परस्स धास्स हकारो, द्वारं पिदहति, पिदहन्ति. लस्से+कारे निधेति, निधेन्ति. कम्मे-विधीयति, विधीयन्ति इच्चादि. धस्सति, पिदहिस्सति, परिदहेस्सति. अधासि, पिदहि. अधस्स, पिदहिस्स. दधे दधेय्य, पिदहे पिदहेय्य. ददातु, पिदहतु, निधेतु, निधेन्तु इच्चादि. (जुहोत्यादयो).

भूवादि च जुहादि च, हुवादिधातवो चि+मे;

सवुद्धिकभूवादीहि, तिधा भेदं उपेन्ति ते.

(भूवादिनयो.)

अधुना विकरणपभेदपकासनत्थं रुधादीनं अट्ठगणानं कानिचि रूपानि उदाहरियन्ते –

रुध=आवरणे, त्यादयो होन्ति. एव+मुपरिपि सब्बगणेसु.

५,१९. मञ्च रुधादीनं

रुधादिको अपरोक्खेसु कत्तुविहितमान+न्त+त्यादीसु लो होति मञ्च+न्तसरा परो. निग्गहीतस्स वग्गन्तं, ‘‘लहुस्सुपन्तस्सा’’ति संयोगत्ता न वुद्धि. सो मग्गं रुन्धति, रुन्धन्ति इच्चादि. कम्मे-निपुब्बो क्यो धस्स चवग्ग+पुब्बरूप+ततियक्खरजकारा, तेन मग्गो निरुज्झति इच्चादि. इञागमे रुन्धिस्सति, निरुज्झिस्सति. अरुन्धि, अरुन्धिंसु. निरुज्झित्थो, निरुज्झि, निरुज्झिंसु. अरुन्धिस्स, अरुन्धिस्संसु, निरुज्झिस्स, निरुज्झिस्संसु. रुन्धे रुन्धेय्य, निरुज्झे निरुज्झेय्य. रुन्धतु, रुन्धन्तु. त्वं रुन्ध रुन्धाहि. निरुज्झतु, निरुज्झन्तु इच्चादि.

छिद=द्वेधाकरणे, छिन्दति, छिन्दन्ति. कम्मे-छिज्जति, छिज्जन्ति. भविस्सतिपच्चये – ‘‘लभ वसच्छिदा’’ दिना च्छङादेसे छेच्छति छिन्दिस्सति. कम्मे-पुब्बरूपं, छिज्जिस्सति, छिज्जिस्सन्ति. अछिन्दि छिन्दि, अच्छेज्जि, अच्छेज्जिंसु. अच्छिन्दिस्सा अछिज्जिस्सा. छिन्दे छिन्देय्य, छिज्जे छिज्जेय्य, छिन्दतु, छिन्दन्तु, छिज्जतु, छिज्जन्तु इच्चादि.

भुज=पालनज्झोहारेसु, भुञ्जति, भुञ्जन्ति इच्चादि. भविस्सतिम्हि ‘‘भुज+मुच+वच+विसानं क्खङ’’ति धात्वन्तेन सह स्सस्स क्खङादेसे वुद्धि, भोक्खति, भुञ्जिस्सति, भोक्खन्ति, भुञ्जिस्सन्ति इच्चादि.

मुच=मोचने, मुच्चति, मुच्चन्ति इच्चादि. कम्मे-मुच्चति, मुच्चन्ति इच्चादि. (रुधादिनयो).

दिव=कीळा विजिगिंसा वोहार जुति थुति गतीसु,

५,२१. दिवादीहि यक

दिवादीहि कत्तरि लविसये यक होति. ककारो कानुबन्धकारियत्थो, एव+मुपरि च. वस्स बकारे पुब्बरूपं, सो जुतं दिब्बति, दिब्बन्ति इच्चादि. कम्मे-क्ये तेन दिब्बति, दिब्बन्ति इच्चादि. दिब्बिस्सति, तेन दिब्बिस्सति. अदिब्बि दिब्बि. तेन अदिब्बि दिब्बि. अदिब्बिस्स. तेन अदिब्बिस्स. दिब्बे दिब्बेय्य. तेन दिब्बे दिब्बेय्य. दिब्बतु. तेन दिब्बतु इच्चादि.

सिव=तन्तुसन्ताने, सिब्बति, सिब्बन्ति इच्चादि. पद=गमने, उपुब्बो, चवग्गपुब्बरूपानि, उप्पज्जति, उप्पज्जरे उप्पज्जन्ति इच्चादि. कम्मेक्ये तेन पटिपज्जते इच्चादि. भावे-उप्पज्जते तया. बुध=अवगमने, झकारपुब्बरूपानि यक्खरेसु. धम्मं बुज्झति, बुज्झरे बुज्झन्ति इच्चादि. कम्मे-मया धम्मो बुज्झते इच्चादि. युध=सम्पहारे, युज्झति+च्चादि. नह=बन्धने, ‘‘हस्स विपल्लासो’’ति ये विपल्लासो, सन्नय्हति+च्चादि. मन=ञाणे, ञ्ञकार+पुब्बरूपानि, मञ्ञति+च्चादि. तुस=तुट्ठिम्हि, पुब्बरूपे तुस्सति+च्चादि. सम=उपसमे, सम्मति+च्चादि.

जन=जनने , ‘‘जनिस्सा’’ति आ होति कानुबन्धे बहुलाधिकारा, सो जायति, जायन्ति+च्चादि. कम्मे-जनितुं पयोजेतीति ‘‘पयोजकब्यापारे णापि चे’’ति णिम्हि ‘‘अञ्ञत्रापी’’ति वुद्धिपटिसेधे क्यम्हि ‘‘दीघो सरस्सा’’ति दीघे च कते तेन जनीयति, जनीयन्ति इच्चादि. सो जायिस्सति. तेन जनिस्सति. सो अजायि, तेन अजनीयि. सो अजायिस्स, तेन अजनीयिस्स. सो जाये जायेय्य, तेन जनीयेय्य. सो जायतु, तेन जनीयतु इच्चादि. (दिवादिनयो).

तुद=ब्यथने,

५,२२. तुदादीहि को

तुदादीहि कत्तरि लविसये को होति. तुदति, तुदन्ति इच्चादि. कम्मे-तुद्यति तुज्जति, तुद्यरे तुद्यन्ति, तुज्जरे तुज्जन्ति+च्चादि. तथा तुदिस्सति तुज्जिस्सति. अतुदि, अतुदिंसु, अतुज्जि. अतुदिस्स अतुज्जिस्स, तुदेय्य तुज्जेय्य. तुदतु, तुदन्तु, तुज्जतु इच्चादि.

विस=पवेसने, पपुब्बो. सो गामं पविसति इच्चादि. कम्मे-पविसीयति इच्चादि. पविसिस्सति. पविसीयिस्सति. पाविसि, ईम्हि ‘‘भुजमुचा’’ दिना योगविभागा क्खङ. पाविसि, पविसि पावेक्खि, पथविं पाविसिंसु पविसिंसु. पाविसीयि. पाविसिस्स पविसिस्स. पाविसीयिस्स. पविसे पविसेय्य, विकरणलोपो पविसीयेय्य. पविसतु, पविसीयतु इच्चादि. नुदति. दिस=उच्चारणे, उद्दिस्सति, लिखति, तुसति इच्चादि. (तुदादिनयो).

जि=जये,

५,२३. ज्यादीहि क्ना

ज्यादीहि कत्तरि लविसये क्ना होति. न वुद्धि. किलेसे जिनाति, जिनन्ति. तेन किलेसो जीयति, जीयन्ति, क्ये दीघो. जिनिस्सति, जिनिस्सन्ति. अजिनि जिनि. अजीयि, अजीयित्थ. अजिनिस्स. अजीयिस्स. जिनेय्य. जिनातु इच्चादि. चि=चये, तथा चिनाति, चिनन्ति इच्चादि.

ञा=अवबोधने,

५,१२०. ञास्स ने जा

ञाधातुस्स जा होति नकारे. विजानाति.

६१. ञास्स सनास्स नायो तिम्हि

सनास्स ञास्स नायो वा होति तिम्हि. नायति, विजानाति इच्चादि. कम्मे-विञ्ञायति इच्चादि. क्ये ‘‘आस्से चा’’ति एत्थ ‘‘आस्से’’ति योगविभागा आस्स ए होति, यस्स द्वित्ते ञेय्यति, ञेय्यन्ति इच्चादि. विजानिस्सति, विजानिस्सन्ति. कम्मे – ‘‘क्यस्स स्से’’ति क्यलोपे रस्से च कते ञास्सति, ञास्सन्ति, विञ्ञायिस्सति, पञ्ञायिस्सति.

६५. स्सस्स हि कम्मे

ञातो परस्स स्सस्स हि वा होति कम्मे, पञ्ञायिहिति, पञ्ञायिहिन्ति. अञागमे समजानि, संजानि, संजानिंसु. समजा- निंसु . कम्मे-पञ्ञायि, पञ्ञायिंसु. अजानिस्स. कम्मे-अञ्ञायिस्स.

६३. एय्यस्सि+याञा वा

ञातो परस्स एय्यस्स इया+ञा होन्ति वा. जानिया.

६२. ञाम्हि जं

ञादेसे सनास्स ञास्स जं वा होति. जञ्ञा, जानेय्य, जानेय्युं. कम्मे-पञ्ञायेय्य, पञ्ञायेय्युं. विजानातु, विजानन्थु. कम्मे-विञ्ञायतु इच्चादि.

मा=माने, ‘‘आ ई स्सादीनं ब्यञ्जनस्सिञ’’ इति इञइति योगविभागा इञागमे पुब्बसरलोपो, मिनाति, मिनन्ति. कम्मे-मीयति इच्चादि. लू=छेदने, ‘‘क्णाक्नासु रस्सो’’ति धातुस्स रस्सो, लुनाति, लुनन्ति. कम्मे-लूयति इच्चादि. धु=कम्पने, धुनाति इच्चादि. (ज्यादिनयो).

की=दब्बविनीमये,

२४. क्यादीहि क्णा

क्यादीहि लविसये क्णा होति. ‘‘क्णाक्नासु रस्सो’’ति रस्से किणाति, किणन्ति इच्चादि. कम्मे-विक्कीयति, विक्कीयन्ति. विक्किणिस्सति, विक्किणिस्सन्ति. विक्कीयिस्सति, विक्कीयिस्सन्ति. अकिणि, विक्किणि, विक्कीयि. अकिणिस्स, विक्किणिस्स. विक्किणे विक्किणेय्य.

विक्कीये . विक्कीयेय्य. विक्किणातु, विक्किणन्तु, विक्कीयतु, विक्कीयन्तु इच्चादि. सु=सवने, सुणाति, सुणन्ति इच्चादि.

सक=सत्तियं,

५,१२१. सका+पानं कुक+कु णे

सक+आपानं कुक+कुइच्चेते आगमा होन्ति णे. सक्कुणाति, सक्कुणन्ति. सक्कुनाति, सक्कुनन्ति.

५३. स्से वा

सकस्मा क्णास्स क्खो वा होति स्से. सक्खिस्सति, सक्खिस्सन्ति.

५८. सका क्णास्स ख ईआदो

सकस्मा क्णास्स खो वा होति ईआदीसु. असक्खि सक्खि, सक्खिंसु. असक्खिस्स, असक्खिस्संसु. सक्कुणे सक्कुणेय्य. सक्कुणातु, सक्कुणन्तु.

अप=पापुणने, पपुब्बो, ‘‘सका+पानं कुक+कु णे’’ति कुकते सम्पत्ति पापुणाति, पापुणन्ति इच्चादि. कम्मेपापीयति, पापीयन्ति. पापुणिस्सति, पापुणिस्सन्ति. कम्मे-पापीयिस्सति, पापीयिस्सन्ति. पापुणि, पापुणिंसु. कम्मे-पापीयि, पापीयित्थ. अपापुणिस्स. कम्मे-अपापीयिस्स. पापुणे, पापुणेय्य. कम्मे-पापीयेय्य. पापुणातु, पापुणन्तु. कम्मे-पापीयतु इच्चादि. (क्यादिनयो).

सु=सवने,

२५. स्वादीहि क्णो

सुआदीहि लविसये क्णो होति. कानुबन्धत्ता न वुद्धि. धम्मं सुणोति. परस्सरलोपे सुणोन्ति. कम्मे-क्ये दीघे सूयति, सूयन्ति. द्वित्ते सुय्यति सुय्यन्ति+च्चादि. इञागमे सुणिस्सति, सुणिस्सन्ति. कम्मे-क्यलोपे वुद्धि. सोस्सति, सोस्सन्ति इच्चादि. असुणि सुणि, असुणिंसु सुणिंसु.

६०. तेसु सुतो क्णो+क्णानं रोट

तेसु ईआदीसु सुतो परेसं क्णो+क्णानं रोट वा होति. रकारो अनुबन्धो. टो सब्बादेसत्थो. उस्स लोपे द्वित्तं ईस्स सि च. अस्सोसि, अस्सोसिंसु. ‘‘इंस्स च सिञ’’ति योगविभागा सिञ, अस्सोसिंसु, पच्चस्सोसुं. असुयि, असुयित्थ. असुणिस्स, तेन असुयिस्स. सुणे सुणेय्य, सुणेय्यं. तेन सूये सूयेय्य. सुणातु, सुणन्तु. सूयतु, सूयन्तु इच्चादि.

गि=सद्दे, गिणोति. गिणन्ति. त्वं गिणोसि. गिणिस्सति, गिणिस्सन्ति. अगिणिस्स. गिणेय्य. गिणोतु इच्चादि. वु=संवरणे, आवुणोति, आवुणन्ति. आवुणोसि इच्चादि. सेसेसुपि योजेतब्बं. (स्वादिनयो).

तन=वित्थारे,

२६. तनादित्वो

तनादितो कत्तरि लविसये ओ होति. कित्तिं तनोति, तनोन्ति इच्चादि.

७६. ओविकरणस्सु परच्छक्के

ओविकरणस्स उ होति परच्छक्कविसये. तनुते, तन्वन्ते. तनुसे, तनुव्हे. तन्वे, तन्वम्हे. कम्मे –

५,१३८. तनस्सा वा

तनस्स वा आ होति क्ये. पपुब्बो, पतायति. पतञ्ञति, पतायरे पतायन्ति पतञ्ञरे पतञ्ञन्ति+च्चादि. तथा विकरणलोपे इञागमे च तनिस्सति, तनिस्सन्ति. पतायिस्सति. अतनि, अतनिंसु. अतनिस्स. पतायिस्स. तनेय्य, तनेय्युं. तनोतु, तनोन्तु इच्चादि.

कर=करणे,

५,१७७. करस्स सोस्स कुब्ब+कुरु+कयिरा

करस्स स ओकारस्स कुब्बादयो वा होन्ति न्त+मान+त्यादीसु. कुब्बति, कुब्बन्ति. करोति, करोन्ति. करोसि, करोथ.

२३. करस्स सोस्स कुं

करस्स स ओकारस्स कुं वा होति मिमेसु. कुम्मि करोमि. कुम्म करोम. परच्छक्के कुरुते कुब्बते, कुब्बन्ते इच्चादि. कयिरति, कयिरन्ति इच्चादि. कम्मे-क्यस्स द्वित्ते ईस्स रस्सो, करिय्यति, करीयति वा इच्चादि. ‘‘तवग्गवरणा’’ दिना ये रस्स यकारे कय्यति, कय्यन्ति. बहुलाधकारा कम्मे क्वचि इमिना कयिरादेसे तेन कयिरति, कयिरन्ति इच्चादि. भविस्सतिम्हि –

२५. हास्स चा+हङ स्सेन

करस्स सोस्स हास्स च आहङ वा होति स्सेन सह. काहति, काहन्ति इच्चादि. इञागमे काहिति, काहिन्ति इच्चादि. आहङादेसाभावपक्खे करिस्सति, करिस्सन्ति इच्चादि. अज्जतने –

२४. का ईआदीसु

करस्स स ओकारस्स का होति वा ईआदीसु.

४४. दीघा ईस्स

दीघतो परस्स ईस्स सि वा होति. अकासि. ईलोपे अका, अकंसु. ओस्स सिआदेसे अकासि. सिञागमे अकासित्थ. अकासि, अकासिं, अकासिम्ह. अञ्ञत्र अकरिकरि, अकरिंसु करिंसु अकंसु इच्चादि. तेन अकरीयि इच्चादि. अकरिस्स इच्चादि. कम्मे-अकरीयिस्स इच्चादि. एय्यादिम्हि ‘‘क्वचि विकरणानं’’ति ओविकरणलोपे करेकरेय्य, करेय्युं इच्चादि. कुब्बे कुब्बेय्य इच्चादि.

७१. टा

कयिरा परस्स एय्यस्स टा होति. सो कयिरा.

७०. कयिरे+य्यस्से+य्युमादीनं

कयिरा परस्स एय्युमादीनं एय्यस्स लोपो होति. कयिरुं. त्वं कयिरासि, कयिराथ. कयिरामि, कयिराम.

७२. एथस्सा

कयिरा परस्से+थस्स आ होतीतिआदिस्स एस्स आ होति. कयिराथ धीरो. कम्मे-करियेय्य, करियेय्यु+मिच्चादि. करोतु कुरुतु वा, कुब्बन्तु करोन्तु इच्चादि. परच्छक्के-कुरुतं, कुब्बन्तं. कुरुस्सु करस्सु इच्चादि. ‘‘एओन+म वण्णे’’ति अकारो. कुरुव्हो, कुब्बे, कुब्बामसे. कम्मे-करीयतु इच्चादि.

५,१३३. करोतिस्स खो

पादितो परस्स करस्स क्वचि ख होति. अभिसङ्खरोति इच्चादि. सब्बत्थ योजेतब्बं. ‘‘तदमिना’’दिना खादेसे अभिसंखासीति विसेसो. सक=सत्तियं, सक्कोति इच्चादि. अप=पापुणने, पपुब्बो, पप्पोति इच्चादि. (तनादिनयो).

चुर=थेय्ये,

१,१५. चुरादितो णि

चुरादीहि क्रियत्थेहि सकत्थे णि परो होति. ‘‘णिणाप्यापीहि वा’’ति विकप्पेन लो. धनं चोरयति चोरेति इच्चादि. कम्मे-चोरीयति इच्चादि. चोरयिस्सति चोरेस्सति इच्चादि. कम्मे-चोरीयिस्सति इच्चादि. अचोरयि चोरयि अचोरेसि चोरेसि इच्चादि. अचोरयिस्स इच्चादि. कम्मे-अचोरीयिस्स इच्चादि. चोरये चोरयेय्य इच्चादि. चोरेतु चोरेन्तु इच्चादि.

चिन्त=चिन्तायं, संयोगत्ता न वुद्धि, चिन्तेति चिन्तयति, चिन्तेन्ति. कम्मे-चिन्तीयति, चिन्तीयन्ति इच्चादि. मन्त=गुत्तभासने, मन्तेति मन्तयति इच्चादि. पाल=रक्खणे, सो धम्मं पालेति पालयति. तेन पालीयति+च्चादि. (चुरादिनयो).

भूवादि च रुधादि च, दिवादि च तुदादयो;

ज्यादी कियादी स्वादी च, तनादी च चुरादयो.

(विकरणविधानं).

५,१. तिज+मानेहि ख+सा खमा+वीमंसासु

खन्तियं तिजा, वीमंसायं माना च ख+सपच्चया होन्ति यथाक्कमं. तिज=निसाने, अकारस्सा+पयोगो. खे ‘‘लहुस्सुपन्तस्सा’’ति पत्ते+कारस्स ‘‘अञ्ञत्रापी’’ति पटिसेधो. यकारवज्जितब्यञ्जनस्स ‘‘पररूप+मयकारे ब्यञ्जने’’ति पररूपञ्च. ‘‘चतुत्थदुतिया’’ दिना पठमक्खरककारे च ‘‘खछसान+मेकस्सरो+दि द्वे’’ति तिक्ख तिक्ख इति द्विभावे ‘‘लोपो+नादिब्यञ्जनस्सा’’तिआदितो+ञ्ञस्स ब्यञ्जनस्स लोपे च कते तितिक्खाधातुतो त्यादिपच्चय+लविकरणानि. तितिक्खति इच्चादि पुरिमसमं . कम्मे-तितिक्खीयति इच्चादि. इतो परं कम्मोदाहरणं न करिस्साम.

मान=पूजायं+तिमस्मा सपच्चय, द्वित्तादिम्हि कते ‘‘मानस्स वी परस्स च मं’’ति पुब्बमानस्स वी च परमानस्स मञ्च होति. वीमंसधातुतो तिपच्चयादिम्हि कते वीमंसति इच्चादि. तितिक्खिस्सति, वीमंसिस्सति इच्चादि. एव+मुपरिपि अज्जतनादीसुपि योजेतब्बं. पयोजकत्ता णि, ‘‘णिणाप्यापीहि वा’’ति लविकरणं, तेजयति तेजेति. तथा चुरादित्ता न लविकरणं, मानयति मानेति.

५,२. किता तिकिच्छा+संसयेसु छो

तिकिच्छायं संसये च वत्तमाना किता छो होति. कित=निवासे, छपच्चये पुब्बेव पररूपादिम्हि च कते ‘‘कितस्सा+संसये वा’’ति द्वित्ते पुब्बस्स तिआदेसे तिकिच्छधातुतो त्यादयो. तिकिच्छति, तिकिच्छन्ति+च्चादि. विपुब्बतो किता छप्पच्चयादिम्हि कते ‘‘कवग्गहानं चवग्गजा’’ति द्वित्ते पुब्बस्स कस्स चो. विचिकिच्छति, विचिकिच्छन्ति+च्चादि. पयोजकत्ता केतयति+च्चादि पुरिमसमं.

५,३. निन्दायं गुप+बधा बस्स भो च

निन्दायं गुप+बधेहि छो होति बस्स भो च. गुप=रक्खने+तीमस्मा छप्पच्चये ‘‘अञ्ञत्रापी’’ति ओत्ताभावे च पररूपादिम्हि ‘‘कवग्गहा’’ दिना गस्स जे च कते ‘‘गुपिस्सुस्सा’’ति द्वित्ते पुब्बस्स उस्स इ होति. त्यादि+लविकरणादिम्हि जिगुच्छति इच्चादि. निन्दायं-बध=बन्धने+तीमस्मा छप्पच्चये च इमिनाव बस्स भकारे च पररूपे पठमक्खरे भच्छभच्छइति द्वित्ते अनादिब्यञ्जनस्स लोपे ‘‘चतुत्थदुतियानं ततियपठमा’’ति द्वित्ते पुब्बस्स भस्स बकारे ‘‘खछसेस्वस्सी’’ति इकारे दीघे च कते बीभच्छधातुतो त्यादयो होन्ति. बीभच्छति, बीभच्छन्ति इच्चादि. अञ्ञत्र गोपेति+च्चादि.

५,४. तुंस्मा लोपो चि+च्छायं ते

तुमन्ततो इच्छाय+मत्थे ते ख+स+छा होन्ति बहुलं, तुंपच्चयस्स लोपो च होति, सुतत्ता. भुज=पालन+ज्झोहारेसु. भोजनायाति विग्गय्ह ‘‘तुं+ताये’’च्चादिना तुंपच्चये ‘‘लहुस्सुपन्तस्सा’’ति ओकारे पररूपे च कते भोत्तु+मिच्छतीति विग्गय्ह इमिना खपच्चये तुंपच्चयस्स इमिना च लोपे ‘‘निमित्ताभावे नेमित्तिकस्सापि च अभावो’’ति ञाया पररूपओकारानं अभावे खस्स पररूप+खकारादिम्हि च कते भुक्ख भुक्ख इति द्वित्ते ततियबकारो होति, बुभुक्खधातुतो त्यादयो होन्ति, बुभुक्खति, बुभुक्खन्ति इच्चादि.

जि=जये, जयनाय इति विग्गय्ह पुरे विय तुमादिम्हि कते जेतु+मिच्छतीति विग्गय्ह सप्पच्चये जिस जिस इति द्वित्ते अनादिब्यञ्जनलोपे द्वित्ते परस्स जिस्स ‘‘जिहरानं गिं’’ति गिं. जिगिंसधातुतो त्यादीसु जिगिंसति, जिगिंसन्ति इच्चादि.

घस=अदने , घसितु+मिच्छति छप्पच्चयादिम्हि पुरे विय कते घस्स ‘‘कवग्गहा’’दिना झे झस्स ‘‘चतुत्थदुतिया’’ दिना जकारे ‘‘खछसेस्वस्सी’’ति इकारे च कते जिघच्छधातुतो त्यादयो होन्ति. जिघच्छति, जिघच्छन्ति+च्चादि.

५,५. ईयो कम्मा

इच्छाकम्मतो इच्छाय+मत्थे ईयपच्चयो होति. पुत्त+मिच्छतीति ईयपच्चये ईयादिवुत्तित्ता ‘‘एकत्थतायं’’ति विभत्तिलोपो. पुत्तीयति, पुत्तीयन्ति+च्चादि.

५,६. उपमाना+चारे

कम्मतो उपमाना आचारत्थे ईयो होति. पुत्त+मिवा+चरति पुत्तीयति सिस्सं, पुत्तीयन्ति+च्चादि.

५,७. आधाराति

ईयो होति. कुटिय+मिवा+चरति कुटीयति पासादे. पासादेवा+चरति पासादीयति कुटियं, पासादीयन्ति+च्चादि.

५,८. कत्तुता+यो

कत्तुतो+पमाना आचारत्थे आयो होति. पब्बतो इवा+चरति सीलादिगुणयोगतोति पब्बतायति योगी, पब्बतायधातुतो त्यादयो.

५,९. च्यत्थे

कत्तुतो अभूततब्भावे आयो होति बहुलं. भुसोति पठमन्ततो अभुसो भुसो भवतीति भुसायति, भुसायन्ति इच्चादि. ‘‘विच्छाभिक्खञ्ञेसु द्वे’’ति आभिक्खञ्ञत्थे द्वित्ते अपटपटा पटपटा भवतीति आये पटपटायति, पटपटायन्ति+च्चादि. अलोहितो लोहितो भवति लोहितायति.

५,१०. सद्दादीनि करोति

सद्दादीहि दुतियन्तेहि करोतीति अस्मिं अत्थे आयो होति. सद्दं करोति सद्दायति. एवं वेरायति, कलहायति, धूपायति+च्चादि.

५,११. नमोत्व+स्सो

नमोइच्चस्मा करोतीति अस्मिं अत्थे अस्सो होति. नमो करोतीति अस्मिं अत्थे अस्सपच्चये त्यादयो होन्ति, तथागतं नमस्सति, नमस्सन्ति इच्चादि.

५,१२. धात्वत्थे नामस्मि

नामस्मा धात्वत्थे बहुल+मि होति. हत्थिना अतिक्कमतीति इपच्चये लविकरण+एकार+अयादेसेसु कतेसु अतिहत्थयति. एवं वीणाय उपगायति उपवीणायति, विनयं दळ्हं करोति दळ्हयति, विसुद्धा होति रत्ति विसुद्धायति, कुसलं पुच्छति कुसलायति+च्चादि.

५,१३. सच्चादीहा+पि

सच्चादीहि धात्वत्थे आपि होति. सच्च+माचिक्खतीति आपिम्हि त्यादिपच्चये ‘‘णि+णाप्या+दीहि वा’’ति लविकरण+ए+अयादेसा. सच्चापयति, सच्चापेति इच्चादि. अत्थ+माचिक्खति अत्थापयति. एवं वेदापयति. सुक्खं करोतीति सुक्खापयति सुक्खापेति इच्चादि.

५,१६. पयोजकब्यापारे णापि च

कत्तारं यो पयोजेति, तस्स ब्यापारे क्रियत्था णि+णापी होन्ति बहुलं.

णिपच्चयो उवण्णन्ता, आतो णापेव होति+ह;

द्वे द्वे+को होति वा सेसे, बहुलंत्यनुवुत्तिया.

अकम्मकापि होन्तेव, णि+णाप्यन्ता सकम्मका;

सकम्मका द्विकम्मा+स्सु, द्विकम्मा च तिकम्मका.

तस्मा कत्तरि कम्मे च, णि+णापीनं तु सम्भवो;

न भावे सुद्धकत्ता तु, कम्मं होति पयोजके.

नयादीनं पधानञ्च, अपधानं दुहादिनं;

सुद्धकत्ता णि+णापीसु, कम्म+मक्ख्यात गोचरं.

भवितुं पयोजयतीति अत्थे इमिना णिप्पच्चयो. णकारो णानुबन्धकारियत्थो. ‘‘युवण्णान+मे+ओ पच्चये’’ति ओकारे ‘‘आया+वा णानुबन्धे’’ति णानुबन्धे आवादेसो. त्यादिम्हि ‘‘णि+णाप्या+पीहि वा’’ति लविकरणे एकारे ‘‘एओन+मयवा सरे’’ति अयादेसो. सो समाधिं भावयति भावेति , भावयन्ति भावेन्ति+च्चादि. कम्मे-तेन समाधि भावीयति+च्चादि. एत्थ ‘‘दीघो सरस्सा’’ति क्ये इकारस्स दीघो. भावयिस्सति भावेस्सति, भावयिस्सन्ति भावेस्सन्ति+च्चादि. अज्जतने ईस्स सिम्हि अभावेसि भावेसि, अभावयि भावयि, अभावयिंसु भावयिंसु. परस्सरलोपे अभावेसुं भावेसुं, अभावयंसु भावयंसु, अभावयुं भावयुं इच्चादि. कम्मे-अभावीयि भावीयि इच्चादि. अभाविस्स अभावयिस्स, अभाविस्संसु अभावयिस्संसु. कम्मे-अभावयिस्सं इच्चादि. भावे भावेय्य इच्चादि. कम्मे-भावीयेय्य इच्चादि. भावयतु भावेतु इच्चादि. कम्मे-भावीयतु इच्चादि.

पचितुं पयोजेतीति अत्थे णि+णापी होन्ति. सो देवदत्तेन ओदनं पाचयति पाचेति इच्चादि, तथा पाचापयति पाचापेति+च्चादि. कम्मे-सो तेन देवदत्तेन ओदनो पाचीयति पाचापीयति+च्चादि, भविस्सत्यादीसुपि योजेतब्बं.

गन्तुं पयोजेतीति अत्थे सो तं पुरिसं गामं गमयति गमेति गच्छापयति गच्छापेति+च्चादि. कम्मे-तेन सो गामं गमीयति गच्छापीयति+च्चादि.

गुह=संवरणे, गुहितुं पयोजेतीति णिम्हि ‘‘गुहिस्स सरे’’ति दीघो. गूहयति, गूहयन्ति इच्चादि.

दिस+दुस=अप्पीतियं, दुसितुं पयोजेतीति णिम्हि ‘‘णिम्हि दीघो दुसस्सा’’ति दीघे दूसयति+च्चादि.

तथा इच्छन्तं पयोजयति इच्छापयति इच्छापेति, एसयति एसेति. नियच्छन्तं पयोजयति नियमयति नियमेति. तथा आसयति आसेति, अच्छापयति अच्छापेति. लाभयति लाभेति, एवं वासयति वासेति, वासापयति वासापेति. वाहयति वाहेति, वाहापयति वाहापेति+च्चादि. एवं जीरयति, मारयति, दस्सयति इच्चादि. हू=सत्तायं, पहोन्तं पयोजयति पहावयति पहावेति इच्चादि. साययति सायापयति सायापेति. नायापयति नायापेति. पतिट्ठापयति पतिट्ठापेति. रस्से पतिट्ठपेति. हन्तुं पयोजयतीति णि+णापी, ‘‘हनस्स घातो णानुबन्धे’’ति घातादेसे घातयति घातेति. तथा जुहावयति जुहावेति, जहापयति जहापेति. हापयति हापेति. दापयति दापेति. विधापयति विधापेति, पिदहापयति पिदहापेति. (भूवादिनयो).

इदानि रुधादिअट्ठगणा दस्सीयन्ते-रोधयति रोधेति. देवयति देवेति. तोदयति तोदेति. जयापयति जयापेति. विक्कयति विक्कयापेति. सावयति सावेति. वितानयति वितानेति. चोरापयति चोरापेति इच्चादि.

खादीहि पच्चयन्तेहि, अपि होन्ति णि+णापयो;

णि+णापिना+नकानानं, दस्सनञ्चेत्थ साधनं.

तितिक्खन्तं पयोजयति तितिक्खेति तितिक्खापेति, तिकिच्छयति तिकिच्छेति तिकिच्छापयति तिकिच्छापेति. एवं बुभुक्खेति बुभुक्खापेति. पब्बताययति. पुत्तीययति इच्चादि. (खादिपच्चयनयो).

इति पयोगसिद्धियं त्यादिकण्डो छट्ठो.