📜
७. खादिकण्ड
अथ ¶ धातूहियेव भाव+कम्म+कत्तु+करणादिसाधनसहितं खादिविधानं आरभीयते –
‘‘तिजमानेहि खसा खमावीमंसासु’’ इच्चादीहि पच्चयविधानञ्च पररूपद्वित्तादिकारियञ्च त्यादिकण्डे वुत्तनयेनेव ञातब्बं. तितिक्खनं तितिक्खा, ‘‘इत्थिय+मणक्तिकयकया च’’ इति सुत्तेन अपच्चयो च ‘‘इत्थिय+मत्वा’’ति आपच्चयो च होति. तथा वीमंसनं वीमंसा. ‘‘किता तिकिच्छासंसयेसु छो’’ति छप्पच्चयादिम्हि कते तिकिच्छनं तिकिच्छा, विचिकिच्छनं विचिकिच्छा. गुप=गोपने, बध=बन्धनेति इमेहि धातूहि ‘‘निन्दायं गुप+बधा बस्स भो च’’ इति छपच्चयादिम्हि च द्वित्ते परबकारस्स इमिना भकारे च कते अपच्चयादि होति. जिगुच्छनं जिगुच्छा, बीभच्छनं बीभच्छा. ‘‘तुंस्मा लोपो चि+च्छायं ते’’ इति इच्छाय+मत्थे ख+स+छप्पच्चया होन्ति. भुज=पालनज्झोहारेसु, बुभुक्खनं बुभुक्खा. जि=जये, जिगिंसनं, जिगिंसा. घस=अदने, जिघच्छनं जिघच्छा.
२७. भावकम्मेसु तब्बानीया
तब्बअनीया क्रियत्था परे भावकम्मेसु भवन्ति, बहुलंविधाना कत्तुकरणादीसुपि. भू=सत्तायं, ‘‘युवण्णान+मे ओपच्चये’’ति ओकारे ‘‘ऊब्यञ्जनस्सा’’ति ऊआगमो, ञ्ञकारो आद्यावयवत्थो. ओस्स ‘‘एओन+ मयवा ¶ सरे’’ति अवादेसो, भूयतेति भवितब्बं भवता भवनीयं. भावस्से+कत्ता एकवचनमेव, तञ्च नपुंसकलिङ्गं.
तब्बाद्यभिहितो भावो,
दब्बमिव पकासतीति-बहुवचनञ्च होति.
कम्मे-अभिपुब्बो, अभिभूयते अभिभूयित्थ अभिभूयिस्सतेति अभिभवितब्बो कोधो पण्डितेन, अभिभवितब्बा तण्हा, अभिभवितब्बं दुक्खं. एवं अभिभवनीयो अभिभवनीया अभिभवनीयं, कम्मे अभिधेय्यस्सेव लिङ्गवचनानि.
विसेस्सलिङ्गातब्बादी, तत्था+दो पञ्च भावजा;
नपुंसके सियुं भावे, क्तो चा+नो अकत्तरि.
भावस्मिं घण पुमे एवं, इयुवण्णा गहादिजो;
अपच्चयोपि वा+संख्या, तु+मादित्वन्तका सियुं.
इतो परं उपसग्गपुब्बता च कालत्तयस्स वाक्यगहणञ्च वुत्तनयेन ञातब्बं, तस्मा अनुरूपवाक्यमेव दस्सयिस्साम –
आस=उपवेसने, आसने आसितब्बं तया आसनीयं. कम्मे-उपासीयतीति उपासितब्बो गुरु उपासनीयो. सी=सये, ए+अयादेसा, सयनं सयितब्बं सयनीयं तया. अतिसीयतीति अतिसयितब्बो कटो ते अतिसयनीयो. पद=गमने, ‘‘पदादीनं क्वची’’ति युक, ककारो कानुबन्धकारियत्थो, उकारो उच्चारणत्थो, दस्सजो पुब्बरूपञ्च, उप्पज्जनं उप्पज्जितब्बं उप्पज्जनीयं. पटिपज्जीयतीति पटिपज्जितब्बो मग्गो पटिपज्जनीयो. बुध=ञाणे, बुज्झतेति बुज्झितब्बो ¶ धम्मो बुज्झनीयो. सु=सवने, सूयतेति सोतब्बो धम्मो, ञ्ञिम्हि नागमे ‘‘तथनरानं टठणला’’ति णे च कते ‘‘न ते कानुबन्ध+नागमेसू’’ति ओकाराभावो. सुणितब्बो, सवनीयो. कर=करणे –
९५. पररूप+मयकारे ब्यञ्जने
क्रियत्थान+मन्तब्यञ्जनस्स पररूपं होति यकारतो अञ्ञस्मिं ब्यञ्जने. करीयतीति कत्तब्बो धम्मो, कत्तब्बा पूजा, कत्तब्बं कुसलं.
११९. तुं+तुन+तब्बेसु वा
तुमादीसु करस्सा होति वा. कातब्बं हितं.
१७१. रा नस्स णो
रन्ततो क्रियत्था पच्चयनकारस्स ण होति. करणीयो.
भर=भरणे, भरीयतीति भरितब्बो भरणीयो. गह=उपादाने ‘‘मं वा रुधादीनं’’ति अन्तसरा परोमं वा होति. मकारो+नुबन्धो. ‘‘णो निग्गहीतस्सा’’ति निग्गहीतस्स णो, संगय्हतीति संगण्हितब्बो संगण्हनीयो, ‘‘तथनरा’’दिना णकारे गहणीयो. रम=कीळायं, रमीयतीति रमणीयो विहारो. आप=पापुणने, ‘‘सकापानं कुककू णे’’ति एत्थ ‘सकापानं कुक+कू’ति योगविभागा कु, ऊआगमे नागमस्स णे च कते पापीयतीति पापुणितब्बो. पररूपे पत्तब्बो, पापुणनीयो, पापनीयो.
९६. मनानं निग्गहीतं
मकार+नकारन्तानं ¶ क्रियत्थानं निग्गहीतं होत्य+यकारे ब्यञ्जने. वग्गन्तं, गमियतीति गन्तब्बो. गमितब्बं गमनीयं. खन=खण=अवदारणे, निग्गहीतं वग्गन्तत्तञ्च, खञ्ञतेति खन्तब्बं आवाटं खनितब्बं खननीयं. हन=हिंसायं, हञ्ञतेति हन्तब्बं हनितब्बं हननीयं. मन=ञाणे, मञ्ञतेति मन्तब्बो मनितब्बो. ‘‘पदादीनं क्वची’’ति युक, चवग्गादिम्हि कते मञ्ञितब्बं मञ्ञनीयं.
पूज=पूजायं, ‘‘चुरादितो णी’’ति णिम्हि ञुकारस्स गुरुत्ता ओकारावुत्ति ‘‘युवण्णान+मेओ पच्चये’’ति एकारे पूजेतब्बो ऊम्हि अयादेसे पूजयितब्बो पूजनीयो भगवा.
कत्तरि-या=पापुणने, नीयतीति निय्यानियो मग्गो, गच्छन्तीति गमनीया भोगा. करणे-नह=सोचेय्ये, नहायन्त्य+नेनाति नहानीयं चुण्णं. सम्पदाने-दा=दाने, सं+पपुब्बो, सम्मा पदीयते अस्साति सम्पदानियो ब्राह्मणो.
२८. घ्यण
भावकम्मेसु क्रियत्था परो घ्यण होति बहुलं. ऊम्हि कत्तब्बं कारियं. हर=हरणे, हरीयतीति हारियं. भर=भरणे, भरितब्बं भारियं. लभ=लाभे, ‘‘वग्गलसेहि ते’’ति पुब्बरूपभकारे ‘‘चतुत्थदुतिया’’ दिना ततियक्खरे च कते लभितब्बं लब्भं.
वच=ब्यत्तवचने,
९८. कगा चजानं घानुबन्धे
घानुबन्धे ¶ चकार+जकारन्तानं क्रियत्थानं क+गा होन्ति यथाक्कमं.
८४. अस्सा णानुबन्धे
णकारानुबन्धे पच्चये परे उपन्तस्स अकारस्स आ होति. वचनं वुच्चतेति वाक्यं. भज=सेवायं, भजनीयं भाग्यं, जस्स गकारो. चि=चये, चयनं चीयतीति वा चेय्यं. यस्स द्वित्तं.
५,१२२. नितो चिस्स छो
नितो परस्स चिस्स छो होतीतिआदिचकारस्स छो. विनिच्छयतीति विनिच्छेय्यं, नागमे विनिच्छिनितब्बं. ए+अयादेसेसु विनिच्छेतब्बं विनिच्छनीयं. नी=पापने, नीयतीति नेय्यो नेय्या नेय्यं, नेतब्बं.
२९. आस्से+च
आकारन्ततो क्रियत्था घ्यण होति भावकम्मेसु आस्स ए च. दा=दाने, दातब्बं देय्यं. पा=पाने, पीयतीति पेय्यं. मा=माने, मीयतीति मेय्यं. ञा=अवबोधने, ञायतीति ञेय्यं ञातब्बं, ऊम्हि नागमो ‘‘ञास्स ने+जा’’ति ञास्स जादेसे जानितब्बं, विजानियं. खा=पकथने, संखातब्बं संखेय्यं.
३०. वदादीहि यो
वदादीहि ¶ क्रियत्थेहि यो होति बहुलं भावकम्मेसु. वद=वचने, वदनं वज्जतीति वा वज्जं. मद=उम्मादे, मदनं मज्जते अनेनाति वा मज्जं. गमनं गम्मतेति वा गम्मं. गद=वचने, गज्जते गदनीयं वाति गज्जं. पद=गमने, पज्जनीयं पज्जं गाथा. अद+खाद=भक्खने, खज्जतीति खज्जं खादनीयं. दम=दमने, दम्मतेति दम्मो दमनीयो.
भुजा+न्नेति गणसुत्तेन अन्ने वत्तब्बे यपच्चयो.
८३. लहुस्सुपन्तस्सति
लहुभूतस्स उपन्तस्स इयुवण्णस्स एओ होन्ति यथाक्कमं. यस्स पुब्बरूपे भुञ्जितब्बोति भोज्जो ओदनो, भोज्जा यागु.
३१. किच्च घच्च भच्च भब्ब लेय्या
एते सद्दा यपच्चयन्ता निपच्चन्ते. कर=करणे, इमिना निपातना ये किचादेसे च कते पुब्बरूपं, कत्तब्बं किच्चं. हन=हिंसायं, घच्चादेसादिम्हि कते हननं हञ्ञतेति वा घच्चं. भर=भरणे, भच्चादेसादिम्हि कते भरणीयो भच्चो. भू=सत्तायं, यम्हि ओकारे इमिना अवादेसे भवतीति भब्बो. लिह=अस्सादने, यम्हि इमिना हस्स यकारे लेहितब्बं लेय्यं, एकारवुद्धि.
३२. गुहादीहि यक
गुहादीहि ¶ क्रियत्थेहि भावकम्मेसु यक होति. गुह=संवरणे, ‘‘लहुस्सुपन्तस्सा’’ति सम्पत्तस्स ओकारस्स ‘‘न ते कानुबन्धनागमेसू’’ति पटिसेधो. ‘‘हस्स विपल्लासो’’ति विपल्लासे गुहनं गुहितब्बं गुय्हं. दुह=पपूरणे, दोहनं दुय्हतीति वा दुय्हं. सास=अनुसिट्ठियं –
११७. सासस्स सिस वा
सासस्स सिस वा होति कानुबन्धे. पुब्बरूपं, सासीयतीति सिस्सो.
सिद्धा एवे+ते तब्बादयो पेसा+तिसग्ग+प्पत्तकालेसु गम्यमानेसुपि, सामञ्ञेन विधानतो. पेसनं – ‘‘कत्तब्ब+मिदं भवता’’ति आणापनं अज्झेसनञ्च. अतिसग्गो नाम ‘‘कि+मिदं मया कत्तब्बं’’ति पुट्ठस्स ‘‘पाणो न हन्तब्बो’’तिआदिना पटिपत्तिदस्सनमुखेन कत्तब्बस्स अनुञ्ञा. पत्तकालो नाम सम्पत्तसमयो. यो किच्चकरणसमयं उपपरिक्खित्वा करोति, तस्स समयारोचनं, न तत्थ अज्झेसन+मत्थि. भोता खलु कटो कत्तब्बो करणीयो कारियो किच्चो’’ एवं त्वया कटो कत्तब्बो, भोतो हि पत्तो कालो कटकरणे.
एवं उद्धमुहुत्तेपि वत्तमानतो पेसादीसु सिद्धा एव. तथा अरहे कत्तरि सत्तिविसिट्ठे च पतीयमाने, आवस्सका+धमीणताविसिट्ठे च भावादो सिद्धा. उद्धं मुहुत्ततो-भोता कटो कत्तब्बो. भोता रज्जं कातब्बं, भवं अरहो. भोता ¶ भारो वहितब्बो, भवं सक्को. भोता अवस्सं कटो कत्तब्बो. भोता निक्खो दातब्बो.
३३. कत्तरि ल्तु+ण्का
कत्तरि कारके क्रियत्था ल्तु+ण्का होन्ति. कर=करणे, पररूपे ‘‘ल्तु+पितादीन+मा सिम्ही’’ति आ सिलोपो च. करोतीति कत्ता. एवं भरतीति भत्ता. हरतीति हत्ता. भिदतीति भेत्ता, एकारो, ऊम्हि भेदिता. छिन्दतीति छेत्ता. भोजनस्स दाता भोजनदाता. सन्धातीति सन्धाता. वचतीति वत्ता. ओकारपररूपेसु भुञ्जतीति भोत्ता. ‘‘पदादीनं क्वची’’ति युकागमो, बुज्झतीति बुज्झिता. जानातीति ञाता. छिन्दतीति छेता. सुणातीति सोता. ‘‘ऊ+लस्से’’ति ऊस्स एकारे गण्हातीति गहेता. भवतीति भविता. सरतीति सरिता. ‘‘मनानं निग्गहीतं’’ति मस्स निग्गहीते वग्गन्ते च गच्छतीति गन्ता. नकारन्तानम्पि निग्गहीतं, खनतीति खन्ता. सनतीति सन्ता. मञ्ञतीति मन्ता. पालेतीति पालयिता पालेता, एत्थ चुरादित्ता णि.
णिणापीसु-भावयतीति भावयिता भावेता. एवं सारयिता सारेता, दापयिता दापेता, हापयिता हापेता, निरोधयिता निरोधेता, बोधयिता बोधेता, ञापयिता ञापेता, सावयिता सावेता, गाहयिता गाहेता, कारयिता कारेता, कारापयिता कारापेता इच्चादि.
ण्कपच्चये-णकारो ¶ वुद्ध्यत्थो. रथं करोतीति रथकारको, ‘‘अस्सा णानुबन्धे’’ति आ अमादिसमासो च. अन्नं ददातीति अन्नदायको. ‘‘अधातुस्स का+स्यादितो घे+स्सी’’ति घे परे अस्स इआदेसो, अन्नदायिका, अन्नदायकं कुलं. ‘‘आस्सा+णापिम्हि युक’’ इतिणापितो+ञ्ञत्र युक. लोकं नेतीति लोकनायको, एकारे ‘‘आया+वा णानुबन्धे’’ति आयादेसो. एवं विनेतीति विनायको.
अकम्मुपपदे-करोतीति कारको, एवं दायको नायको, ओकारे आवादेसे सुणातीति सावको. पुरे विय इकारे साविका. लुनातीति लावको. पु=पवने, पुनातीति पावको. भवतीति भावको, उपासतीति उपासको. गण्हातीति गाहको पावको, याजको. वध=हिंसायं, वधेतीति वधको, ‘‘अञ्ञत्रापी’’ति वुद्धिपटिसेधो. ‘‘हनस्स घातो णानुबन्धे’’ति घातादेसो, हनतीति घातको. ‘‘मं वा रुधादीनं’’ति मं, रुन्धको, गुरुत्ता न वुद्धि. तथा भुञ्जतीति भुञ्जको. आयस्स रस्से किणातीति कयको. पालेतीति पालको. पूजेतीति पूजको.
खादीसु-तितिक्खतीति तितिक्खको. वीमंसतीति वीमंसको इच्चादि. पनुदतीति पनूदको, ‘‘ब्यञ्जने’’च्चादिना दीघो. ‘‘भीत्वा+नको’’ति एत्थ ‘आनको’ति योगविभागा आनको, आस्स रस्से नकारागमे च ‘‘ञास्स ने जा’’ति जादेसो, जाननको. णापिम्हि –
अण-इति ¶ दण्डकधातु, आणापेतीति आणापको. तथा सञ्ञापको, पतिट्ठापको. सं+प पुब्बो आप=पापुणने, निब्बानं सम्पापेतीति निब्बानसम्पापको. कारापको, कारापिका इच्चादि.
बहुलंविधाना कम्मेपि-पादेहि हरीयतीति पादहारको. चुप=मन्दगमने, गले चुप्पतीति गलचोपको.
सिद्धोव ल्तु अरहादीसु ‘‘भवं खलु कञ्ञाय परिग्गहारहो’’ति (परिग्गहिता). सीलत्थे-उपादानसीलोति उपादाता. साधु गच्छतीति गन्ता. मुण्डनधम्मा मुण्डनाचाराति मुण्डयितारो, एत्थ ‘‘धात्वत्थे नामस्मी’’ति इम्हि ऊआगमे ए+अयादेसे मुण्डयितुसद्दम्हि आरङादेसे च कते योस्स टो.
३४. आवी
क्रियत्था आवी होति बहुलं कत्तरि. ‘‘दिसस्स पस्स+दस्स=दस+द+दक्खा’’ति दस्सादेसो, भयं पस्सतीति भयदस्सावी. नीम्हि भयदस्साविनी. भयदस्सावि चित्तं. अप्पविसयताञापनत्थं भिन्नयोगकरणं. सामञ्ञविहितत्ता सीलादीसु च होतेव.
३५. आसिंसाय+मको
आसिंसायं गम्ममानायं क्रियत्था अको होति कत्तरि. जीव=पाणधारणे, जीवतूति जीवको. नन्द=समिद्धियं, नन्दतूति नन्दको. भवतूति भवको.
३६. करा णनो
करतो ¶ कत्तरि ण नो होति. करोतीति कारणं. कत्तरीति किं, करोति अनेनाति करणं.
३७. हातो वीहि+कालेसु
हातो वीहिस्मिं काले च णनो होति. ‘‘आस्सा’’त्यादिना युक, जहन्ति उदकंति हायना वीहयो. जहाति भावे पदत्थेति हायनो संवच्छरो. वीहिकालेसूति किं, जहातीति हाता.
३८. विदा कू
विदस्मा कू होति कत्तरि. ककारो ‘‘कूतो’’ति विसेसनत्थो. विदतीति विदू, लोकविदू.
३९. वितो ञातो
विपुब्बा ञाइच्च+स्मा कू होति कत्तरि. विजानातीति विञ्ञू.
४०. कम्मा
कम्मतो परा ञाइच्च+स्मा कू होति कत्तरि. सब्बं जानातीति सब्बञ्ञू. एवं मत्तञ्ञू, धम्मञ्ञू, अत्थञ्ञू कालञ्ञू, कतञ्ञू इच्चादि. (भिक्खूति पन ‘‘भरादि’’ ण्वादिसुत्तेन सिद्धं).
४१. क्वचण
कम्मतो परा क्रियत्था क्वचि अण होति कत्तरि. कुम्भं करोतीति कुम्भकारो, अमादिसमासो. इत्थियं कुम्भकारी. एवं कम्मकारो, मासाकारो, कट्ठकारो, रथकारो सुवण्णकारो ¶ , सुत्तकारो, वुत्तिकारो, टीकाकारो. सरं लुनातीति सरलावोति ओ+अवादेसा. मन्ते अज्झायतीति मन्थज्झायो, इ=अज्झेनगतीसु, अधिपुब्बो, ए+अयादेसा, अधिनो इस्स यकार+चवग्गादयो च.
बहुलाधिकारा इह न होति ‘‘आदिच्चं पस्सति, हिमवन्तं सुणोति, गामं गच्छति’’. क्वचीति किं, कम्मकरो, एत्थ अपच्चयो.
४२. गमा रू
कम्मतो परा गमा रू होति कत्तरि. रानुबन्धत्ता अमभागलोपो. वेदं गच्छतीति वेदगू, एवं पारगू.
सामञ्ञविधानतो सीलादीसुपि होति. भवपारं गच्छति सीलेनाति भवपारगू. अन्तगमनसीलो अन्तगू, एवं अद्धगू.
४३. समान+ञ्ञ+भवन्त+यादितू+पमाना दिसा कम्मे री+रिक्ख+का
समानादीहि यादीहि चो+पमानेहि परा दिसा कम्मकारके री+रिक्ख+का होन्ति. ‘‘स्यादि स्यादिने+कत्थं’’ति समासे ‘‘रानुबन्धे+न्तसरादिस्सा’’ति दिसस्स इसभागलोपे ‘‘रीरिक्खकेसू’’ति समानस्स सादेसे च समानो विय दिस्सतीति सदी, सदिक्खो. के – ‘‘न ते कानुबन्धनागमेसू’’ति एत्ताभावो, सदिसो.
१२५. समाना रो री+रिक्ख+केसु
समानसद्दतो ¶ परस्स दिसस्स र होति वा री+रिक्ख+केसूति पक्खे दस्स रादेसे सरी, सरिक्खो, सरिसो.
३,८६. सब्बादीन+मा
री+रिक्ख+केसु सब्बादीन+मा होति. अञ्ञो विय दिस्सतीति अञ्ञादी, अञ्ञादिक्खो, अञ्ञादिसो.
३,८७. न्त+कि+मि+मानं टा+की+टी
री+रिक्ख+केसु न्त+किं+इमसद्दानं टा+की+टी होन्ति यथाक्कमं. टकारा सब्बादेसत्था. भवादी भवादिक्खो भवादिसो, कीदी कीदिक्खो कीदिसो, अयमिव दिस्सतीति ईदी ईदिक्खो ईदिसो. आकारे यादी यादिक्खो यादिसो, त्यादी त्यादिक्खो त्यादिसो इच्चादि.
३,८८. तुम्हाम्हानं तामे+कस्मिं
री+रिक्ख+केसु तुम्हाम्हानं तामा होन्ते+कस्मिं यथाक्कमं. त्वं विय दिस्सति, अयं विय दिस्सतीति तादी मादी इच्चादि. एकस्मिन्ति किं, तुम्हादिसो अम्हादिसो.
३,८९. तं+म+मञ्ञत्र
रीरिक्खकन्ततो+ञ्ञस्मिं उत्तरपदे तुम्हाम्हान+मेकस्मिं तं+मं होन्ति यथाक्कमं. त्वं दीपो एसं, अहं दीपो एसंति अञ्ञपदत्थे तंदीपा मंदीपा. त्वं सरण+मेसं, अहं सरण+ मेसन्ति ¶ तंसरणा मंसरणा. तया योगो तय्योगो, मया योगो मय्योगोति अमादिसमासे निग्गहीतलोपो.
३,९०. वे+तस्से+ट
री+रिक्ख+केसु एतस्स एट वा होति. एदी एतादी, एदिक्खो एतादिक्खो, एदिसो एतादिसो.
४४. भावकारके स्व+घण घ का
भावे कारके च क्रियत्था अ घण घ का होन्ति बहुलं.
अपच्चयो-पग्गण्हनं पग्गहो, एवं निग्गहो, धम्मं धारेतीति धम्मधरो, एवं विनयधरो. तथा तं करोतीति तक्करो, द्वित्तं. एवं हितकरो, दिवसकरो, दिनकरो, दिवाकरो, निसाकरो, धनुं गण्हीति धनुग्गहो. एवं कवचग्गहो. दद=दाने, सब्बकामं ददातीति सब्बकामददो, सब्बददो. आतो ‘‘परोक्खायञ्चा’’ति चग्गहणेन द्वित्ते ‘‘रस्सो पुब्बस्सा’’ति रस्से च अन्नं ददातीति अन्नददो, एवं धनदो. संपुब्बो धा=धारणे, सब्बं सन्धहतीति सब्बसन्धो. नी=पापने, विपुब्बो, विनेसि विनेति विनेस्सति एतेन एत्थाति वा विनयो, ए+अयादेसा. नयनं नयो. सि=सेवायं, निपुब्बो, निस्सीयतीति निस्सयो. सि=सये, अनुसयि अनुसेति अनुसेस्सतीति अनुसयो. इ=गतिम्हि, पतिपुब्बो, पटिच्च एतस्मा फल+मेतीति पच्चयो. सं+उपुब्बो, दागमे समुदयो ¶ . चि=चये, विनिच्छयते+नेन विनिच्छयनं वा विनिच्छयो, ‘‘नितो चिस्स छो’’ति चिस्स छो. उच्चयनं उच्चयो, संचयो. खि=खये, खयनं खयो. जि=जये, विजयनं विजयो, जयो. की=दब्बविनीमये, विक्कयनं विक्कयो, कयो. ली=सिलेसने, अल्लीयन्ति एत्थाति आलयो, लयो. (इवण्णन्ता).
आसुणन्तीति अस्सवा, आस्स रस्सो. पटिस्सवनं पटिस्सवो. सु=पस्सवने, आभवग्गा सवन्तीति आसवा. रु=सद्दो रवतीति रवो. भवतीति भवो. पभवति एतस्माति पभवो. लू=छेदने, लवनं लवो. (उवण्णन्ता).
चर=चरणे, संचरणं संचरो. दर=विदारणे, आदरनं आदरो. आगच्छति आगमनंति वा आगमो. सप्प=गमने, सप्पतीति सप्पो. दिब्बतीति देवो. पक्कमनं पक्कमतीति वा पक्कमो, एवं विक्कमो. चर=चरणे, वनं चरतीति वनचरो. कामो अवचरति एत्थाति कामावचरो लोको, कामावचरा पञ्ञा, कामावचरं चित्तं. गावो चरन्ति एत्थाति गोचरो. पादेन पिवतीति पादपो. एवं कच्छपो. सिरस्मिं रुहतीति सिरोरुहो, मनादित्ता ओ. गुहायं सयतीति गुहासयं चित्तं, एवं कुच्छिसया वाता. पब्बते तिट्ठतीति पब्बतट्ठो पुरिसो, पब्बतट्ठा नदी, पब्बतट्ठं भस्मं. एवं थलट्ठं जलट्ठं.
किच्छत्थे दुम्हि अकिच्छत्थे सु+ईसं+सुख उपपदेसु-दुक्खेन करीयति करणं वा दुक्करं. एवं दुस्सयो, दुक्खेन भरीयतीति दुब्भरो महिच्छो. एवं दुरक्खं चित्तं, दुद्दसो धम्मो, दुरनुबोधो धम्मो. ईसं सयतीति ईसंसयो, एवं ¶ सुखसयो. ईसं करीयतीति ईसक्करं कम्मं. सुखेन करीयतीति सुकरं पापं बालेन. एवं सुभरो अप्पिच्छो, सुदस्सं परवज्जं, सुबोध+मिच्चादि. सब्बत्थ पादिअमादिसमासा.
घण-भवतीति भावो, ओ+आवादेसा. अय=इति दण्डकधातु, अयति इतोति आयो, आहरतीति आहारो. उपहनतीति उपघातो, ‘‘हनस्स घातो णानुबन्धे’’ति घातादेसो. रञ्जतीति रागो, ‘‘कगा चजानं घानुबन्धे’’ति जस्स गो. रञ्जन्ति अनेनाति रागो. ‘‘अस्सा णानुबन्धे’’ति आ, पज्जते+नेनाति पादो. तुद=ब्यथने, पतुज्जते+नेनाति पतोदो. जरीयति अनेनाति जारो, एवं दारो. भजीयतीति भागो. एवं भारो. लब्भतीति लाभो. वि+ओपुब्बो, वोहरीयतीति वोहारो. दिय्यतीति दायो, युक. विहञ्ञति एतस्माति विघातो. विहरन्ति एत्थाति विहारो. आरमन्ति एतस्मिन्ति आरामो. पचनं वा पाको, चस्स को. चजनं चागो. यजनं यागो. रजनं रागो.
१२७. अन+घणस्वा+परीहि ळो
आ+परीहि परस्स दहस्स ळो होत+न+घणसु. परिदहनं परिळाहो. एवं दाहो. भञ्जनं सङ्गो. एवं सङ्गो. संखरनं संखारो, ‘‘करोतिस्स खो’’ति कस्स खो. एवं परिक्खारो. ‘‘पुरस्मा’’ति करस्स खो, पुरेक्खारो, एत्तं तदमिनादिपाठा. एवं उपकारो, गाहो.
घ-वचतीति ¶ वको. सिच=पग्घरणे, सेचनं सेको. एवं सोको, एओवुद्धियो. युञ्जनं योगो.
क-पी=तप्पने, पीनेतीति पीयो, कानुबन्धत्ता न वुद्धि, ‘‘युवण्णान+मियङुवङ सरे’’ति इयङ. खिप=पेरणे, खिपतीति खिपो. भुञ्जन्त्य+नेनाति भुजो. युध=सम्पहारे आयुज्झन्ति अनेनाति आयुधं.
४५. दाधात्वि
दाधातो बहुल+मि होति भावकारकेसु. दा=दाने, आदियतीतिआदि. एवं उपादि. धा=धारणे, उदकं दधातीति उदधि, ‘‘सञ्ञाय+मुदो+दकस्सा’’ति उदकस्स उदादेसो. जलं धियते अस्मिन्ति जलधि. वालानि धीयन्ति अस्मिन्ति वालधि. सन्धीयति सन्धातीति वा सन्धि. धीयतीति धि. विधीयति विधाति विधानं वा विधि. सम्मा समं वा चित्तं आदधातीति समाधि.
४६. वमादीह्य+थु
वमादीहि भावकारकेस्व+थु होति. वम=उग्गिरणे, वमनं वमीयतीति वा वमथु. वेप+कम्प=चलने, वेपनं वेपथु.
४७. क्वि
क्रियत्था क्वि होति बहुलं भावकारकेसु. ककारो कानुबन्धकारियत्थो.
१५९. क्विस्स
क्रियत्था ¶ परस्स क्विस्स लोपो होति. सम्भवतीति सम्भू. एवं विभवतीति विभू, अभिभू, सयम्भू. तथा धु=कम्पने, सन्धुनातीति सन्धु. विभातीति विभा. पभातीति पभा. संगम्म भासन्ति एत्थाति सभा, ‘‘क्विम्हि लोपो+न्तब्यञ्जनस्सा’’ति अन्तब्यञ्जनस्स लोपो. भुजेन गच्छतीति भुजगो. एवं उरगो. तुरं=सीघं गच्छतीति तुरङ्गो. खेन गच्छतीति खगो. विहायसे गच्छतीति विहगो, तदमिनादिपाठा विहादेसो. न गच्छतीति नगो. एवं अगो, ‘‘नगो वा+प्पाणिनी’’ति विकप्पेन नञसमासे टादेसनिसेधो. जन=जनने, कम्मतो जातोति कम्मजो, अमादिसमासो, कम्मजो विपाको, कम्मजा पटिसन्धि, कम्मजं रूपं. एवं चित्तजं, उतुजं, आहारजं. अत्तजो पुत्तो, वारिम्हि जातो वारिजो. एवं थलजो. पङ्कजं. जलजं. अण्डजं. सरसिजं, उपपदसमासे बहुलंविधाना विभत्यलोपे ‘‘मनादीही’’तिआदिना सिआदेसो. द्विक्खत्तुं जातो द्विजो, ‘‘तदमिना’’ दिना क्खत्तुंलोपो. पच्छा जातो अनुजो. सञ्जानातीति सञ्ञा. पजानातीति पञ्ञा. एवं पतिट्ठातीति पतिट्ठा. झा=चिन्तायं, परसम्पत्तिं अभिज्झायतीति अभिज्झा. हितेसितं उपट्ठापेत्वा झायतीति उपज्झा. सो एव उपज्झायो, ‘‘सकत्थे’’ति यो. सम्मा झायन्ति एत्थाति संझा. क्विदन्ता धात्वत्थं न जहन्ति, लिङ्गत्थं पटिपादयन्ति.
४८. अनो
क्रियत्था ¶ भावकारकेसु अनो होति. नन्द=समिद्धियं, भावे-नन्दियते नन्दनं. कम्मे-अनन्दीयित्थ नन्दीयति नन्दीयिस्सति नन्दितब्बन्ति वा नन्दनं वनं. गहनं गहनीयं वा गहणं, ‘‘तथनरा’’ दिना नस्स णो. गण्हनं, निग्गहीतस्स नो. चरितब्बं चरणं. भुयते भवनं. हुयते हवनं. रुन्धितब्बं रुन्धनं रोधनं वा. भुञ्जितब्बं भुञ्जनं भोजनं वा. बुज्झितब्बं बुज्झनं, ‘‘पदादीनं क्वची’’ति युक. बोधनं वा. सुति सुय्यति वा सवनं. पापीयतीति पापुणनं, ‘‘सकापानं कुक+कू’’ति योगविभागा कुआगमे नागमे च तस्स णो च. पालीयतीति पालनं इच्चादि.
कत्तरि-रजं हरतीति रजोहरणं तोयं. विजानातीति विञ्ञाणं. घा=गन्धोपादाने, घायतीति घानं. झा=चिन्तायं, झायतीति झानं. करोति अनेनाति कारणं, दीघो. विआकरीयन्ति एतेनाति ब्याकरणं. पूरति+नेनाति पूरणं. दीयते+नेनाति दानं. पमीयते+नेनाति पमाणं. वुच्चते+नेनाति वचनं. पनुदति पनुज्जते+नेनाति वा पनुदनं. सूद=पगरणे, सूदति सुज्जते+नेनाति वा सूदनो. सुणाति सुयते+नेनेति वा सवनं. लुयति लुयते+नेनेति वा लवनं. एवं नयनं. पुनाति पुयते+नेनेति वा पवनो. समेतीति समणो समनं वा. तथा भावेति भावीयति एतायाति वा भावनं. एवं पाचनं पाचापनं इच्चादि. ‘‘अन+सणस्वा परीहि ळो’’ति ळो, आळाहनं.
अधिकरणे-तिट्ठति असिन्ति ठानं. एवं सयनं, सेनं वा आसनं. अधिकरीयति एत्थाति अधिकरणं.
सम्पदानापादानेसु-सम्मा ¶ पदीयते यस्स तं सम्पदानं. अपेच्च एतस्मा आददातीति अपादानं. बहुलाधिकारा चलनादीहिपि सीलसाधुधम्मेसुपि अनो, चलति सीलेनाति चलनो एवं जलनो, कोधनो, कोपनो. मण्ड=भुसने, मण्डेति सीलेनाति मण्डनो. एवं भूसनो. ‘‘अञ्ञात्रपी’’ति ओकारनिसेधो.
४९. इत्थिय+म+ण+क्ति+क+यक+या च
इत्थिलिङ्गे भावे कारके च क्रियत्था अआदयो होन्ति अनो च बहुलं.
अ-जर=वयोहानियं, जिरति जिरणं वा जरा. ‘‘इत्थिय+म+त्वा’’ति आपच्चयो. पटिसम्भिज्जतीति पटिसम्भिदा. पटिपज्जति एतायाति पटिपदा. एवं सम्पदा, आपदा. उपादीयतीति उपादा. इक्ख+चक्ख=दस्सने, उपइक्खतीति उपेक्खा. ‘‘युवण्णान+मेओ लुत्ता’’ति एकारो. चिन्तनं चिन्ता. सिक्ख=विज्जोपादाने, सिक्खनं सिक्खीयन्तीति वा सिक्खा. एवं भिक्खा. इच्छनं इच्छा. ‘‘गमयमि’’च्चादिना च्छङादेसो. पुच्छ=पुच्छने, पुच्छनं पुच्छा. मिध+मेध=सङ्गमे, अपठितधातु, मेधनं मेधा. एवं गुध=परिवेठने, गोधनं गोधा. तितिक्खनं तितिक्खा. एवं वीमंसा, जिगुच्छा, पिपासा, पुत्तिया. ईहनं ईहा.
ण-करणं कारा, ‘‘अस्सा णानुबन्धे’’ति आ होति, एव+मुपरिपि. हरणं हारा मुत्तावलि. तरणं तारा, धरणं धारा. अरणं आरा.
यथाकथञ्चि सद्दम्हि, रुळ्हिया अत्थनिच्छयो.
क्ति-सम्भुवनं ¶ सम्भुति. ‘‘न ते’’च्चादिना न वुद्धि. सवनं सुति. नयनं नयति एतायाति वा नीति. मञ्ञतीति मति, ‘‘गमादिरानं लोपोन्तब्यञ्जनस्सा’’ति गमादित्ता नलोपो. गमनं गन्तब्बाति वा गति. उपहननं उपहति. रमन्ति एताय रमनं वा रति. तननं तति. नियमनं नियति. भुञ्जनं भुत्ति. युञ्जनं युत्ति, पररूपं. एवं समापज्जनं समापज्जतेति समापत्ति. सम्पत्ति. यज=देवपूजासङ्गतिकरणदानेसु, यजनं इट्ठि, ‘‘यजस्स यस्स टियी’’ति टिआदेसो, ‘‘पुच्छादितो’’ति तस्स ठो, पररूपपठमक्खरा च. सासनं सिट्ठि, ‘‘सासस्स सिस वा’’ति सिस, सानन्तरस्स तस्स ठो’’ति ठादेसो. भेदनं भिज्जतेति वा भित्ति. भज=सेवायं, भजनं भत्ति. तन=वित्थारे, तनोतीति तन्ति, नस्स निग्गहीतादि.
क-गुहन्ती एत्थाति गुहा, ओकारनिवुत्ति. रुजतीति रुजा. मोदन्ति एतायाति मुदा नाम मुदिता.
यक-विद=ञाणे, विदनं विदन्ति एतायाति वा विज्जा, दस्स जे पुब्बरूपं. यजनं इज्जा, टिआदेसो.
य-सयन्ति एत्थाति सेय्या, द्वित्तं. अज=वज=गमने, समजनं समजन्ति एत्थाति वा समज्जा. पपुब्बो, पब्बजनं पब्बज्जा. तवग्गवरणा’’दिम्हि ‘‘चवग्गबयञा’’ति योगविभागेन वस्स बे द्वित्तं. ऊम्हि परिचरणं परिचरिया. जागरणं जागरिया.
अन-पयोजके ¶ कारियधातुतो कत्तुं पयोजनं कारणं, एकारनिसेधो नस्स णो च. एवं हरितुं पयोजनं हारणं. विद=अनुभवे, वित्ति वेदयतीति वा वेदना. वन्द=अभिवादनथुतीसु, वन्दनं वन्दना. उपासनं उपासना. चित=संचेतनायं, चेतयतीति चेतना. देसियतीति देसना. भावियतीति भावना.
५०. जाहाहि नि
जा=वयोहानिम्हि, हा=चागे, इमेहि इत्थियं नि होति. जानं=वयपरिपाको जानि. हानं हानि.
५१. करा रिरियो
करतो रिरियो होति+त्थियं. रानुबन्धत्ता अरलोपे करणं किरिया. ‘‘क्रिया’’ति ‘‘तुंताये’’च्चादिम्हि ‘‘क्रियायं’’ति योगविभागा रियरम्हि अरलोपो, रिकारो ककारे+नुबन्धो होति.
५२. इ+कि+ती सरूपे
धातुस्स सरूपे+भिधेय्ये एते होन्ति. वचइच्च+यं धातु एव वचि. एवं युधि. ‘‘करोतिस्स खो’’ति विकरणस्स ञापितत्ता ‘‘कत्तरि लो’’ति लो, पचति. अकारो ककारोति घणन्तेन कारसद्देन छट्ठीसमासो.
५३. सीला+भिक्खञ्ञा+वस्सकेसु णी
क्रियत्था ¶ णी होति सीलादीसु. संस=पसंसने, पियपुब्बो, पियं पसंसति सीलेनाति पियपसंसी राजा. अथ वा पियं पसंसति सीलेन वा धम्मेन वा तस्मिं साधु वाति पियपसंसी, पियपसंसनी, पियपसंसि कुलं, आवुद्धिम्हि तथा सच्चवादी, धम्मवादी. सीघयायीति ‘‘अस्सा+णापिम्ही युक’’ इति युक. पापकारी, मालकारी इच्चादि. उण्हं भुञ्जति सीलेनाति उण्हभोजी, ‘‘लहुस्सुपन्तस्सा’’ति ओकारो.
आभिक्खञ्ञे-पुनप्पुन खीरं पिवतीति खीरपायी, युक. अवस्सं करोतीति अवस्सकारी. ‘‘स्यादि स्यादिने+कत्थं’’ति समासे विभत्तिलोपे च कते ‘‘लोपो’’ति निग्गहीतलोपो. सतन्दायीति एत्थ बहुलंविधाना विभत्तिअलोपे अमादिसमासपटिसेधे च कते वग्गन्तं.
अञ्ञस्मिं अत्थेपि ‘‘णी’’ति योगविभागेन सिद्धं. साधुकारी, ब्रह्मचारी, अस्सद्धभोजी. पण्डितं अत्तानं मञ्ञतीति पण्डितमानी, बहुस्सुतधारी इच्चादि.
साधुकरणं साधुकारो, सो अस्स अत्थीति साधुकारीति घणन्ता ई.
५४. थावरि+त्तर भङ्गुर भिदुर भासुर भस्सरा
एते सद्दा निपच्चन्ते सीले गम्यमाने. इमिना निपातना वरपच्चयो च थास्स थो च, तिट्ठति सीलेनाति थावरो. इ=अज्झेनगतीसु ¶ , त्तरपच्चयो, गच्छति सीलेनाति इत्तरो. भञ्ज=ओमद्दने, भज्जते सयमेव भज्जति वा अत्तना अत्तानन्ति भङ्गुरो, कम्मे कत्तरि वा गुरपच्चयो. भिज्जते सयमेव भिन्दति वा अत्तानन्ति भिदूरो, एत्थ कूरपच्चयो, ककारो+नुबन्धो. परभञ्जनविसयेसुपि उदाहरणेसु न होति. तत्थापि केचि ‘‘दोसन्धकारभिदूरो’’ति इदं सन्धाय इच्छन्ति. भासति दिप्पतीति भासुरो, उरपच्चयो. सरपच्चये भस्सरो, ‘‘ब्यञ्जने दीघरस्सा’’ति रस्सो. (तेकालिकप्पच्चया).
५५. कत्तरि भूते क्तवन्तु+क्तावी
भूते अत्थे वत्तमानतो क्रियत्था क्तवन्तु+क्तावी होन्ति कत्तरि. विजिनीति विजितवा विजितावी, कानुबन्धत्ता न वुद्धि. गुणवन्तु दण्डिसमं. हु=हवने, अग्गिं अहवीति हुतवा हुतावी, हुताविनी हुतवानी. ‘‘भूते’’ति याव ‘‘आहारत्था’’ति अधिकारो.
५६. क्तो भावकम्मेसुति
भावे कम्मे च भूते क्तो होति. असनं आसितं भवता, ञि. करीयित्थाति कतो कटो भवता, ‘‘गमादिरानं’’ त्यादिना रलोपो. एव+मुपरिपि.
५७. कत्तरि चा+रम्भे
क्रियारम्भे कत्तरिक्तो होति यथापत्तञ्च, पकरीति पकतो भवं कटं. पकरीयित्थाति पकतो कटो भवता. पसुपीति ¶ पसुत्तो भवं. पसुपीयित्थाति पसुत्तं भवता, पररूपं.
५८. ठा+स वस सिलिस सी रुह जर जनीहि
ठादीहि कत्तरि क्तो होति यथापत्तञ्च. उपट्ठासीति उपट्ठीतो भवं गुरुं. उपट्ठीयित्थाति उपट्ठितो गुरु भोता, ‘‘ठास्सी’’ति ठास्स इ. एवं उपासीति उपासितो. उपासीयित्थाति उपासितो. ‘‘ञि ब्यञ्जनस्सा’’ति ञि. अनुवुसि अनुवुसीयित्थाति वा अनुवुसीतो. ‘‘अस्सू’’ति अस्स उकारो. आपुब्बो सिलिस=आलिङ्गने, आसिलेसि आसिलेसीयित्थाति वा आसिलिट्ठो. ‘‘सानन्तरस्स तस्स ठो’’ति ठे पररूपं पठमक्खरञ्च. अधिसयि अधिसीयित्थाति वा अधिसयितो खटोपिकं भवं, अधिसयिता खटोपिका भोता. एवं आरुहि आरुहीयित्थाति वा आरुळ्हो रुक्खं भवं, आरुळ्हो रुक्खो भोता, ‘‘रुहादीहि हो ळ चा’’ति तस्स हकारो पुब्बहकारस्स च ळो. अनुजीरि अनुजीरीयित्थाति वा अनुजिण्णो वसलिं भवं, अनुजिण्णा वसली भोता, ‘‘तरादीहि रिण्णो’’ति क्तस्स रिण्णादेसो ‘‘रानुबन्धे’’त्यादिना अरभागस्स लोपो च. अन्वजायि अन्वजायित्थाति वा अनुजातो माणवको माणविकं, अनुजाता माणविका माणवकेन, ‘‘जनिस्सा’’ति नस्स आ.
५९. गमनत्था+कम्मका+धारे च
गमनत्थतो ¶ अकम्मकतो च क्रियत्था आधारे क्तो होति कत्तरि च यथापत्तञ्च. या=पापुणने, यातवन्तो अस्मिन्ति यातं ठानं. यातवन्तो याता, यानं यातं. एत्थ सन्तम्पि कम्मं अनिच्छितं. यायिताति यातो पथो. ‘‘ये गत्यत्था, ते बुद्ध्यत्था. ये बुद्ध्यत्था, ते गत्यत्था’’ति वुत्तत्ता तथलक्खणं याथावतो आगतो अभिसम्बुद्धोति तथागतो इतिपि होति. आसितवन्तो अस्मिन्ति आसितं. आसितवन्तो आसिता. आसन+मासितं.
६०. आहारत्था
अज्झोहारत्था आधारे क्तो होति यथापत्तञ्च. भुत्तवन्तो+स्मिन्ति भुत्तं. एवं पीतं, ‘‘गापान+मी’’ति ई. भुञ्जनं भुत्तं पानं पीतं. भुञ्जीयित्थाति भुत्तो ओदनो. एवं पीतं उदकं. अकत्तत्थं भिन्नयोगकरणं. बहुलाधिकारा कत्तरिपि ‘‘अपिविंसूति पीता गावो’’ति होतेव. सिद=पाके, पस्सिज्जीति पस्सन्नो, ‘‘गमनत्थ’’ दिना क्तो, ‘‘भिदा’’ दिना तस्स नो पररूपञ्च. अमञ्ञित्थाति मतो. इच्छीयित्थाति इट्ठो. अबुज्झिताति बुद्धो, ‘‘धो धहभेही’’ति तस्स धो. पूजीयित्थाति पूजितो, चुरादित्ता णि. एवं सीलीयित्थाति सीलितो. रक्खीयित्थाति रक्खितो. खमीयित्थाति खन्तो, मस्स निग्गहीतं. अक्कोच्छीयित्थाति अक्कुट्ठो, आस्स रस्सो. रुस=रोसे, अरोसीति रुट्ठो, ‘‘गमनत्था’’ दिना कत्तरि क्तो. ञिम्हि रुसितो. हर=हरणे, अभि+ वि+आपुब्बो ¶ , अभिब्याहरीयित्थाति अभिब्याहटो. दय=दानगतिहिंसादानेसु, अदयीयित्थाति दयितो. हस=आलिक्ये, अहसीति हट्ठो. कामीयित्थाति कन्तो, ‘‘णिणापीनं तेसू’’ति एत्थ ‘‘णिणापीनं’’ति योगविभागा चुरादिणिलोपो. संयमीति संयतो. नञपुब्बो, न मरीति अमतो, नञसमासे नस्स टो.
कट्ठं दुक्खं आपन्नोति फलभूते दुक्खे कट्ठसद्दस्स वत्तनतो फलस्स भावित्ता भूतेयेव क्तो. कस=गतिहिंसाविलेखनेसु, अकसि=हिंसीति कट्ठं.
१५०. भिदादितो नो क्त+क्तवन्तूनं
भिदादीहि परेसं क्त+क्तवन्तूनं तस्स नो होति. आकतिगणो+यं. ‘‘क्तो भावकम्मेसू’’ति कम्मे उपरि सब्बत्थ क्तो. भिज्जित्थोति भिन्नो, तस्स ने पररूपं. अभिन्दीति भिन्नवा, ‘‘कत्तरि भूते’’ च्चादिना क्तवन्तु. एव+मुपरिपि. छिज्जित्थाति छिन्नो. अछिन्दीति छिन्नवा. छद=अपवारणे, छादीयित्थाति छन्नो. अछादयीति छन्नवा, चुरादित्ता णि, तस्स ‘‘णिणापीनं तेसू’’ति एत्थ ‘‘णि’’ इति योगविभागा लोपो. खिद=असहने, खिज्जीति खिन्नो खिन्नवा, कत्तरि. एव+मुपरिपि. उप्पज्जीति उप्पन्नो उप्पन्नवा. सिद=पाके, असिज्जीति सिन्नो सिन्नवा. सद=विसरणगत्य वसादनादानेसु, सिदीति सन्नो सन्नवा. पीनीति पीनो पीनवा. सू=पसवे, सूनीति सूनो. पसवीति सूनवा. दी=खये, दीयीति दीनो दीनवा. डी+ली=आकासगमने, डीयीति डीनो डीनवा. लीयि ¶ लेयि अलीयीति लीनो लीनवा. अलुयीति लूनो लूनवा.
१५१. दात्वि+न्नो
दातो क्त+क्तवन्तूनं तस्स इन्नो होति. अदायित्थाति दिन्नो. अद्दीति दिन्नवा.
१५२. किरादीहि णोति
णो. उपरि सब्बत्थ क्त+क्तवन्तूनंति योजेतब्बं. किर=विकिरणे, अकिरीयित्थाति किण्णो. अकिरीति किण्णवा. अपुरीति पुण्णो पुण्णवा. अखीयित्थाति खीणो. अखीयीति खीणवा.
१५३. तरादीहि रिण्णोति
तस्स रिण्णो. रकारो अन्तसरादिलोपत्थो. अतरीति तिण्णो तिण्णवा. अजीरीति जिण्णो जिण्णवा. परिचीयित्थाति चिण्णो. परिचीयीति चिण्णवा. एत्थ चिस्स विकप्पविधानत्ता पन परिचित+उपचितादयोपि सिद्धा एव.
१५४. गो भञ्जादीहिति
भञ्जादितो तस्स ग होति. अभञ्जीति भग्गो भग्गवा. ‘‘गमनत्था’’ दिना कत्तरि क्तपच्चये तस्स इमिना गकारे पररूपं निग्गहीतलोपो च. लग=सङ्गे, अलगीति लग्गो लग्गवा. मुज्ज=मुज्जने, निमुज्जीति निमुग्गो निमुग्गवा, एत्थ संयोगादिलोपो. वीज+भयचलनेसु, संपुब्बो, संविज्जीति संविग्गो संविग्गवा.
१५५. सुसा खोति
सुसतो ¶ परेसं क्त+क्तवन्तूनं तस्स खो होति. सुस=सोसे. सुस्सीति सुक्खो सुक्खवा.
१५६. पचा को
पचा परेसं क्त+क्तवन्तूनं तस्स को होति. पच्चीति पक्को. पचीति पक्कवा.
१५७. मुचा वाति
मुचा परेसं क्त+क्तवन्तूनं तस्स को वा होति. मुच=मोचने, मुच्चीति मुक्को मुत्तो. अमुचीति मुक्कवा मुत्तवा. सक्को-तिण्वादीसु ‘‘इ भी का’’ दिना सिद्धं. असक्खीति सक्को. क्त+क्तवन्तूसु सत्तो सत्तवात्वेव होति.
१०६. मुह+बहानञ्च ते कानुबन्धे+त्वे
मुह+बहानं दुहिस्स च दीघो होति तकारादो कानुबन्धे त्वान+त्वावज्जिते. मुह=वेचित्ते, बह+ब्रह+ब्रूह वुद्धियं. मुय्हित्त बय्हित्थाति मूळ्हो बाळ्हो, ‘‘गमनत्था’’ दिना अकम्मकत्ता कत्तरि क्ते दीघो ‘‘रुहादीहि हो ळ चा’’ति तस्स हो च हस्स ळो च होति. एवं गूळ्हो. ‘‘कानुबन्धे+त्वे’’ति याव ‘‘सासस्स सिस वा’’ त्य+धिकारो.
१०७. वहस्सु+स्स
वहस्स उस्स दीघो होति ते. वुय्हित्थाति वूळ्हो, ‘‘अस्सू’’ति उकारे इमिना दीघो.
१०८. धास्स हि
धा=धारणे+तिमस्स ¶ हि होति वा ते. निधीयित्थाति निहितो. निदहीति निहितवा निहितावी.
१०९. गमादिरानं लोपो+न्तस्स
गमादीनं रकारन्तानञ्च अन्तस्स लोपो होति ते. अगमीति गतो. खञ्ञित्थाति खतो, कम्मे. एवं हञ्ञित्थाति हतो. तन=वित्थारे, तञ्ञित्थाति ततो. यम=उपरमे, संयमीति सञ्ञतो, ‘‘गमनत्था’’ दिना कत्तरि क्तो, ‘‘ये संस्सा’’ति निग्गहीतस्स ञो पुब्बरूपञ्च. एवं अरमीति रतो. करीयित्थाति कतो.
११०. वचादीनं वस्सु+ट वा
वचादीनं वस्स उट वा होति कानुबन्धे अत्वे. वुच्चित्थाति उत्तं. अस्स उ वुत्तं, उभयत्थ पररूपं. वस=निवासे, वसनं अवसि वसिंसु एत्थाति वा उत्थं वुत्थं, ‘‘गमनत्था’’ दिना क्तो, ‘‘सास वस संस संसा थो’’ति तस्स थो.
११२. वद्धस्स वा
वद्धस्स अस्स वा उ होति कानुबन्धे अत्वे. अवद्धीति वुद्धो वद्धो, कत्तरि क्ते ‘‘धो ध+हभेही’’ति तस्स धो, ततियक्खरदो च संयोगादिलोपो च. वुत्तीति ‘‘सब्बादयो वुत्तिमत्ते’’ति योगविभागा अस्स उ. वत्तीतिपि यथालक्खणं.
११३. यजस्स यस्स टि+यी
यजस्स ¶ यस्स टि+यी होन्ति कानुबन्धे अत्वे. यजनंति क्तो, ‘‘पुच्छादितो’’ति तस्स ठे पररूपादिम्हि कते इट्ठं यिट्ठं.
११४. ठास्सि
ठास्स इ होति कानुबन्धे अत्वे. अट्ठासीति ठितो.
११५. गा+पान+मी
गा+पान+मी होति कानुबन्धे अत्वे. गानं गीतं. पानं पीतं. बहुलाधिकारा पित्वा.
११६. जनिस्सा
जनिस्स आ होति कानुबन्धे अत्वे. अजनीति जातो, ‘‘छट्ठियन्तस्सा’’ति अन्तस्स आ होति.
११७. सासस्स सिस वा
सासस्स सिस होति कानुबन्धे अत्वे. सासनंति क्तो, तस्स ‘‘सास वस संस ससा थो’’ति थे पररूपं पठमक्खरो च, ‘‘त+थ+न+रा’’ दिना तस्स टो. थस्स ठो, सिट्ठं. अञ्ञत्र सत्थं. ‘‘गुहादीहि यक’’ इति यकपच्चये सासीयतीति सिस्सो. उम्हि सासियो.
१४०. सानन्तरस्स तस्स ठो
सकारन्ता क्रियत्था परस्सा+नन्तरस्स तस्स ठ होति. तुस्सीति तुट्ठो, ‘‘गमनत्था’’ दिना क्ते इमिना तस्स ठे ¶ पररूपादि. एवं तुट्ठवा. तब्ब+क्तीसु तोसनं तुट्ठब्बं, ‘‘अञ्ञत्रापी’’ति ओकाराभावो. एवं तुट्ठि, कानुबन्धत्ता न वुद्धि.
१४१. कसस्सि+म च वा
कसस्मा परस्सा+नन्तरस्स तस्स ठ होति कसस्स वा इम च. कसीयित्थाति किट्ठं. किट्ठादिं विय दुप्पसुं, कम्मे क्तो. इमाभावे कट्ठं, अकट्ठपाकिमं सालिं.
१४२. धस्तो+त्रस्ता
एते सद्दा निपच्चन्ते. धंस+धंसने, धंसीयित्थाति धस्तो, बिन्दुलोपो. उत्रसीति ओत्रस्तो.
१४३. पुच्छादितो
पुच्छादीहि परस्सा+नन्तरस्स तस्स ठ होति. पुच्छीयित्थाति पुट्ठो. भज्ज=पाके, भजीयित्थाति भट्ठो, संयोगादिलोपो. यजित्थाति यिट्ठो, ‘‘यजस्स यस्स टि+यी’’ति यि.
१४४. सास वस संस ससा थो
एतेहि परस्सा+नन्तरस्स तस्स थ होति. सासनं सासीयित्थाति वा सत्थं. वसनं वुत्थं, ‘‘अस्सू’’ति उ. पसंसनं पसंसीयित्थाति वा पसत्थं. सस=गति+हिंसा+पाणनेसु, ससनं गमनं हिंसनं जीवनञ्च सत्थं. अनुसासीयित्थाति अनुसिट्ठो, त्थस्स ट्ठो.
१४५. धो ध+ह+तेहि
धकार ¶ हकार भकारन्तेहि परस्स तस्स ध होति. वद्धित्थाति कम्मे क्ते तस्स धकारादिम्हि च ‘‘वद्धस्स वा’’ति उकारे कते संयोगादिलोपो, वुद्धो. दुय्हित्थाति दुद्धं. लभीयित्थाति लद्धं.
१४६. दहा ढो
दहा परस्सा+नन्तरस्स तस्स ढ होति. दय्हित्थाति दड्ढो, पररूपादिम्हि कते ‘‘चतुत्थदुतिये’’ च्चादिना डकारो.
१४७. बहस्सु+म च
बहा परस्सा+नन्तरस्स तस्स ढ होति बहस्सु+म च ढसन्नियोगेन. बह+ब्रह+ब्रूह=वुद्धियं. अबहीति बुड्ढो.
१४८. रुहादीहि हो ळ च
रुहादीहि परस्सा+नन्तरस्स तस्स ह होति ळो च+न्तस्स. आरुहीति आरुळ्हो. गुय्हित्थाति गुळ्हो. अबहीति बाळ्हो. द्वीसु ‘‘मुहबहा’’ दिना दीघो.
१४९. मुहा वाति
क्ततस्स हकारो अन्तस्स वा ळो च. अमोहीति मुळ्हो, मुद्धो, तस्स धो. (अतीतकालिकपच्चयविधानं).
६४. न्तो कत्तरि वत्तमाने
वत्तमानत्थे ¶ वत्तमानतो क्रियत्था न्तो होति कत्तरि. तिट्ठतीति तिट्ठन्तो, ‘‘कत्तरि लो’’ति लो, ‘‘ठापानं तिट्ठपिवा’’ति तिठादेसो. कत्तरि मान+न्त+त्यादिसु इमिनाव लो.
६५. मानोति
कत्तरि मानो. तिट्ठमानो.
६६. भावकम्मेसुति
भावकम्मेसु मानो. ठानं ठीयमानं. ‘‘क्यो भावकम्मेस्व+परोक्खेसु मान+न्त+त्यादीसू’’ति भावे कम्मे च क्यो. ‘‘क्यस्सा’’ति ईम. पचीयतीति पच्चमा नो. क्ये पुब्बरूपं.
६७. ते स्सपुब्बा+नागते
अनागते अत्थे वत्तमानतो क्रियत्था तेन्तमाना स्सपुब्बा होन्ति, ले आस्स लोपो, ठस्सतीति ठस्सन्तो ठस्समानो. ठीयिस्सतीति ठीयिस्समानं, क्ये ई, ‘‘ञिब्यञ्जनस्सा’’ति ञि. अस्स त्यादिविसयत्ता ‘‘आईस्सा’’ दिना इञ न होति, अईहि सहचरितत्ता स्सास्स. पच्चिस्सतीति पच्चिस्समानो ओदनो. ‘‘रा नस्स णो’’ति णे पत्ते –
५,१७२. न न्त+मान+त्यादीनं
रन्ततो ¶ परेसं न्त+मान+त्यादीनं नस्स णो न होति. करोतीति करोन्तो कुरुमानो, ‘‘तनादित्वो’’ति ओ.
५,१७३. गम यमि+सास दिसानं वा च्छङ
एतेसं वा च्छङ होति न्त+मान+त्यादीसु. ङ-नुबन्धत्ता अन्तस्स होति, गच्छन्तो गच्छमानो. यम=उपरमे, यच्छन्तो यच्छमानो. इच्छन्तो इच्छमानो. आस=उपवेसने, अच्छन्तो अच्छमानो, ‘‘ब्यञ्जने’’च्चादिना रस्सो. दिस=अतिसज्जने, दिच्छन्तो दिच्छमानो. ववत्थितविभासत्ता वासद्दस्स अञ्ञपच्चयेसु च क्वचि, इच्छीयतीति इच्छितब्बं, इच्छनं इच्छा, ‘‘इत्थिय+मणा’’ दिना अप्पच्चयो. इच्छितं, इच्छितब्बं, इच्छितुं. अञ्ञेसञ्च योगविभागा, पवेच्छन्तो.
१७४. जर+मरान+मीयङ
एतेस+मीयङ वा होति न्त+मान+त्यादीसु. जीयन्तो. ‘‘जरसदा’’ दिच्चादिना ईम. जीरन्तो. जीयमानो जीरमानो. मीयन्तो मरन्तो, मीयमानो मरमानो.
१७५. ठापानं तिट्ठपिवा
ठापानं तिट्ठपिवा होन्ति वा न्तादीसु. तिट्ठन्तो, तिट्ठमानो. पिवन्तो पिवमानो.
१७६. गम+वद+दानं घम्म+वज्ज+दज्जा
गमादीनं ¶ घम्मादयो वा होन्ति न्तादीसु. घम्मन्तो गच्छन्तो, वज्जन्तो वदन्तो, दज्जन्तो ददन्तो.
१७७. करस्स सोस्स कुब्ब कुरु कयिरा
करस्स सओकारस्स कुब्बादयो वा होन्ति न्तादीसु. कुब्बन्तो कयिरन्तो करोन्तो, एवं कुब्बमानो इच्चादि. अञ्ञत्र ‘‘मानस्स मस्सा’’ति मानस्स मस्स लोपे कराणो. ‘‘सोस्सा’’ति वुत्तत्ता कत्तरियेव.
१७८. गहस्स घेप्पो
गहस्स वा घेप्पो होति न्तादीसु. घेप्पन्तो घेप्पमानो.
१७९. णो निग्गहीतस्स
गहस्स निग्गहीतस्स णो होति, ‘‘मं वा रुधादीनं’’ति मं, गण्हितब्बं, गण्हितुं, गण्हन्तो.
१३०. न्त+मान+न्ति+यि+युंस्वा+दिलोपोति
आदिलोपो. अस=भुवि, भवतीति सन्तो समानो.
१३१. पादितो ठास्स वा ठहो क्वचिति
ठास्स पादीसु ठहो. सण्ठहन्तो. सन्तिट्ठन्तो.
(वत्तमानपच्चयन्तनयो).
६१. तुं ताये तवे भावे भविस्सति क्रियायं तदत्थायं
भविस्सतिअत्थे ¶ वत्तमानतो क्रियत्था भावे तुमादयो होन्ति क्रियायं तदत्थायं पतीयमानायं. करणाय गच्छति कातुं गच्छति. ‘‘तुंतुनतब्बेसु वा’’ति करस्स वा आ होति, पुब्बरूपे कत्ताये. ‘‘करस्सा तवे’’ति निच्चं आ, कातवे. निपातत्ता ‘‘असङ्ख्येहि सब्बासं’’ति चतुत्थीसस्स लोपो. एव+मुपरि तुनादीसु. कत्तुं कामेतीति कत्तुकामो, अभिसङ्खरितु+माकङ्खति. सद्धम्मं सुणितुं, ञिम्हि नागमे तस्स णो, नागमत्ता न वुद्धि. सोतवे सोतुं सुणितुं वा पत्थेहि. एवं अनुभवितुं, पचितुं. गन्तुं, ‘‘मनानं निग्गहीतं’’ति निग्गहीतं. गमितुं, खन्तुं, खनितुं, हन्तुं, हनितुं, मन्तुं, मनितुं, हरितुं, अनुस्सरितुं इच्छति. तथा तुदितुं, पविसितुं, उद्दिसितुं, भोत्तुं, सयितुं, नेतुं, जुहोतुं, पजहितुं, पहातुं, दातुं, रोद्धुं, रुन्धितुं, भोत्तुं, भुञ्जीतुं, छेत्तुं, छिन्दितुं, सिब्बितुं, ऊम्हि वस्स बो, द्वित्तं, बुद्धुं, तस्स धो. बुज्झितुं, युक. जानितुं ञा=अवबोधने. जनितुं. जेतुं जिनितुं. पत्तुं पापुणितुं. केतुं किणितुं. विनिच्छेतुं, इस्स ए, विनिच्छिनितुं. गहेतुं गण्हितुं. चोरितुं चोरेतुं चोरयितुं, पालेतुं पालयितुं. पयोजके-भावेतुं भावयितुं, कारेतुं कारयितुं कारापेतुं कारापयितुं इच्छति+च्चादि.
एवं क्रियत्थक्रियायं गम्यमानायं, यथा सुबोद्धुं वक्खामि, एवं दट्ठुं गच्छति, गन्तु+मारभति, गन्तुं पयोजेति, दस्सेतु+माह इच्चादि.
अरहसक्कादीसुपि ¶ सिद्धं, तथा काल समयवेलासु. को तं निन्दितु+मरहति, राजा भवितु+मरहति, अरहो भवं वत्तुं, सक्का जेतुं धनेन वा, सक्का लद्धुं, भस्स धो. कत्तुं सक्खिस्सति. भब्बो नियामं ओक्कमितुं, अभब्बो कातुं. अनुच्छविको भवं दानं पटिग्गहेतुं, इदं कातुं अनुरूपं, दानं दातुं युत्तं, दातुं वत्तुञ्च लभति. एवं वट्टति भासितुं, छिन्दितुं न च कप्पति इच्चादि. तथाकालो भुञ्जितुं, समयो भुञ्जितुं, वेला भुञ्जितुं.
अलमत्थेपि सिद्धं, अलमेव दानानि दातुं, अलमेव पुञ्ञानि कातुं.
६२. पटिसेधे+लंखलूनं क्तुन क्त्वान क्त्वा वा
अलं+खलुसद्दानं पटिसेधनत्थानं पयोगे क्तुनादयो वा होन्ति भावे. अलंपुब्बो, सु=सवने, अलं सवनं कत्वा खलु सवनं कत्वाति अलं सोतुन खलु सोतुन अलं सुत्वान खलु सुत्वान अलं सुत्वा खलु सुत्वा. निपातत्ता सिलोपो.
६३. पुब्बे+ककत्तुकानं
एको कत्ता येसं ब्यापारानं, तेसु यो पुब्बो, तदत्थतो क्रियत्था तुनादयो होन्ति भावे. ‘‘तुंतुना’’ दिना करस्स आ, सो कातुन कम्मं गच्छति, अकातुन पुञ्ञं किलिस्सन्ति. रलोपे कम्मं कत्वान भद्रकं, पुञ्ञानि कत्वा सग्गं गच्छति. अभिसङ्खरणं कत्वा अभिसङ्खरित्वा करित्वा वा ¶ . तथा सिब्बित्वा छादयित्वा जानित्वा धम्मं सुत्वा सुत्वान धम्मं मोदति, सुणित्वा, पत्वा पापुणित्वा, किनित्वा, जेत्वा जिनित्वा जित्वा, चोरेत्वा चोरयित्वा, पूजेत्वा पूजयित्वा, तथा मेत्तं भावेत्वा भावयित्वा, विहारं कारेत्वा कारयित्वा कारापेत्वा कारापयित्वा सग्गं गमिस्सन्ति+च्चादि. पुब्बेति किं, भुञ्जति च पचति च. ‘‘अपत्वा नदिं पब्बतो, अतिक्कम्म पब्बतं नदी’’तिआदीसु भूधातुस्स सम्भवा एककत्तुकता पुब्बकालता च गम्यते. ‘‘भुत्वा भुत्वा गच्छती’’ति इमिनाव सिद्धं, आभिक्खञ्ञन्तु द्विब्बचनाव गम्यते. कथं ‘‘जीवग्गाहं अगाहयि, कायप्पचालकं गच्छती’’ति, घणन्तेन क्रियाविसेसनेन सिद्धं, यथा ओदनपाकं सयतीति.
१६४. प्यो वा त्वास्स समासे
त्वास्स वा प्यो होति समासे. पकारो ‘‘प्ये सिस्सा’’ति विसेसनत्थो. अभिपुब्बो पादिसमासो, अभिवदनं कत्वा अभिवादिय भासिस्सं. तथा अभिभुय्य, द्वित्तरस्सानि. सि=सये –
८८. प्ये सिस्सा
सिस्स आ होति प्यादेसे. निस्सयनं कत्वा निस्साय. पुब्बरूपे विभज्ज विभजिय. दिस=अतिसज्जने, उद्दिस्स. पविस्स पविसिय पविसित्वा, उपनय, अतिसेय्य अतिसयित्वा, ओहाय ओहित्वा. आदाय, दास्सि+यङ, आदिय. पट्ठाय, विचेय्य, विञ्ञाय विजानित्वा, समासेति किं, पत्वा. क्वचा+ समासेपि ¶ बहुलाधिकारा, लतं दन्तेहि छिन्दिय. तथा भुञ्जित्वा.
१६५. तुं+याना
त्वास्स वा तुं+याना होन्ति समासे क्वचि. अभिहरणं कत्वा अभिहट्ठुं, अभिहरित्वा, पादिसमासो, ‘‘पुच्छादितो’’ति तस्स ठो पररूपादि च. अनुमोदनं कत्वा अनुमोदियान अनुमोदित्वा वा, कानुबन्धेपि ‘‘वा क्वची’’ति विकप्पत्ता ‘‘लहुस्सुपन्तस्सा’’ति ओकारो. क्वचा+समासेपि बहुलाधिकारा, दट्ठुं, दिसतो त्वास्स तुमादेसे दिसस्स दस. अञ्ञत्र ‘‘दिसा वान+वा स चा’’ति त्वास्स वान+वा स होन्ति, दिस्वा. एवं लभनं कत्वा लद्धा धनंतिआदीसु तस्स धो भवति.
इति पयोगसिद्धियं खादिकण्डो सत्तमो.
पयोगसिद्धि निगमनं
ये ¶ नन्ततन्तरतनाकरमन्थनेन,
मन्थाचलोल्लसितञाणवरेन लद्धा;
सारामता+तिसुखिता सुखयन्ति च+ञ्ञे,
ते मे जयन्ति गुरवो गुरवो गुणेहि.
यस्स साधुगुणुब्भूत-कित्ति सब्बत्त पत्थटा;
मोग्गल्लानो महापञ्ञो, जयती सो ह सब्बदा.
परमप्पिच्छता+नेक-सन्तोसूपसमेसिनं;
सुचिसलेखवुत्तीनं, सदा+रञ्ञनिवासिनं.
सासनुजोतकारीन+माचेरत्त+मुपागतं;
उदुम्बरगिरीख्याता+यतनं यतिपुङ्गवं.
मेधङ्करोति आख्यात-नामधेय्यं तपोधनं;
थेरं थिरदया मेधा-निधानं साधु पूजितं.
सिस्सं सहाय+मागम्म, कल्याणमित्त+मत्तनो;
सोधेतुं सासनं सत्थु, परक्कम+मकासि यो.
सङ्घरक्खितनामेन, महाथेरेन धीमता;
निवासभूतेना+नेक-गुणान+प्पिच्छतादिनं.
मोग्गल्लानब्याकरण-पयोगक्कमसाधका;
एत्तावता कता एसा, पयोगसिद्धि निट्ठिता.
तेनेव ¶ रचिता साधु, सासनोदयकारिना;
खुद्दसिक्खाय टीका च, तथा सम्बन्धचिन्तना.
सुसद्दसिद्धिं यो योग-निच्छयं सब्भि वण्णितं;
अका सुबोधालङ्कारं, तथा सम्बन्धचिन्तनं.
सत्थसञ्चितपुञ्ञेन, निब्बानसाधकं हितं;
साधेन्तो लोकनाथस्स, सद्धम्मो तिट्ठतं चिरन्ति.
इति सङ्घरक्खितमहासामिथेरपादविरचिता
पयोगसिद्धि निट्ठिता.
(विसेसलक्खणं). यथावुत्तानं पन पयोगसिद्धिनिगमन गाथानं एकादसन्नं पुब्बेयेव वक्खमाना इमा गाथायो दिस्सन्ति पोराणे सीहळमूलपयोगसिद्धिपाठे. ता च गाथायो पच्छा सीहळमूलपयोगसिद्धिसंसोधकेन मेधङ्करोति गरूहि गहितनामधेय्येन थेरेन पक्खित्ताति वेदितब्बा, तस्मा मयं ता गाथायो सब्बपच्छायेव इमस्मिं-ठाने ठपेम. ता पन गाथायो कतमाति चे –
चागविक्कमसद्धानु-सम्पन्नगुणसामिनो;
परक्कमनरिन्दस्स, सीहळिन्दस्स धीमतो.
अत्रजेना+नुजातेन, भूपालकुलकेतुना;
दिसन्तपत्थटोदार-विक्कमेन यसस्सिना.
भुवनेकभुजव्हेन, महाराजेन धीमता;
चतुपच्चयदानेन, सततं समुपट्ठितो.
‘‘जम्बुदोणी’’ति ¶ विख्याता –
वासे निवसतो सतो;
सुमङ्गलमहत्थेर –
सामिनो सुचिवुत्तिनो.
वंसे विसुद्धे संजातो,
पन्थसेनासने रतो;
परियत्तिमहासिन्धु –
निय्यामकधुरन्धरो.
अप्पिच्छादिगुणूपेतो, जिनसासनमामको;
वनेरतमहत्थेरो, मेधङ्करसमव्हयो.
पाटवत्थाय भिक्खूनं, विनये सुविसारदो;
पयोगसिद्धिं सोधयि, सदा सप्पञ्ञगोचरं.
इमं लिखितपुञ्ञेन, मेत्तेक्यं उपसंकमि;
पतिट्ठहित्वा सरणे, सुप्पतिट्ठामि सासनेति.
पयोगसिद्धिसिद्धं.