📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

वुत्तोदयं

१. सञ्ञापरिभासानिद्देस-पठमपरिच्छेद

रतनत्तयप्पणाम

.

नम’त्थु जन सन्तान, तम सन्तान भेदिनो;

धम्मु’ज्जलन्त रुचिनो, मुनिन्दो’दात रोचिनो.

निमित्त

.

पिङ्गला’चरियादीहि, छन्दं य मुदितं पुरा;

सुद्धमागधिकानं तं, न साधेति यथिच्छितं [य’दिच्छितं यति’च्छितं (क.)].

गन्थपरिमाण

.

ततो मागधभासाय, मत्ता,वण्ण,विभेदनं;

लक्ख्य लक्खण संयुत्तं, पसन्न’त्थ,पद,क्कमं.

अभिधानादि

.

इदं वुत्तोदयं नाम, लोकिय’च्छन्दनिस्सितं;

आरभिस्स’महं दानि, तेसं सुखविबुद्धिया.

गणसङ्केतसञ्ञा

.

सब्बग्ला म्ना,’दिगलहू, भ्या’,मज्झ’न्त गरू जसा;

मज्झ’न्तला र,ते’ते’ट्ठ, गणा गो गरु,लो लहु.

गणनियम

.

भ,ज,सा सब्बग,लहू, पञ्चि’मे सण्ठिता गणा;

अरियादिम्हि विञ्ञेय्या, गणो इध चतु’क्कलो.

गरु,लहुसरूप

.

संयोगा’दि च, दीघो च, निग्गहीतपरो च, यो;

गरु, वङ्को, पादन्तो,वा, रस्सो’ञ्ञो मत्तिको लु’जु.

.

परे पादादिसंयोगे, यो पुब्बो गरुक’क्खरो;

लहु स क्वचि विञ्ञेय्यो, तदुदाहरणं यथा.

.

दस्सनरसा’नुभावने, निबद्धगेधा जिनस्स’यं जनता;

विम्हयजननी सञ्ञत, क्रिया नु कं ना’नुरञ्जयति.

१०.

विञ्ञेय्या लोकतो सञ्ञा, समुद्दो,सु,रसादिनं;

पादोञेय्यो चतुत्थं’सो, पदच्छेदो यती भवे.

११.

सम,मड्ढसमं, वुत्तं, विसमं चा’परं तिधा;

समा लक्खणतो पादा, चत्तारो यस्स तं समं.

१२.

यस्स’न्तिमेन दुतियो, ततियेना’दिमो समो;

त’दड्ढसम, मञ्ञं तु, भिन्न लक्खण पादिकं.

१३.

पाद’मेकक्खरा’रब्भ, याव छब्बीसत’क्खरा;

भवे पादेहि तं छन्दं, नानानामो’दितं ततो.

१४.

दण्डका चण्डवुट्ठ्या’दि, पादेहि छहि, तीहि तु;

‘गाथा’ति च परत्थे’वं, छन्दो सञ्ञा पकासिता.

१५.

अनन्तरो’दितं च’ञ्ञ, मेतं सामञ्ञ नामतो;

‘गाथा’इच्चेव निद्दिट्ठं, मुनिन्दवचने पन.

१६.

विसेसनामतो किञ्चि, गहेत्वा सब्बथो’चितं;

दस्सयिस्साम’हं ते’त्थ, नामाना’वि भविस्सरे.

इति वुत्तोदये छन्दसि सञ्ञापरिभासा निद्देसो नाम

पठमो परिच्छेदो.