📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
वुत्तोदयं
१. सञ्ञापरिभासानिद्देस-पठमपरिच्छेद
रतनत्तयप्पणाम
नम’त्थु जन सन्तान, तम सन्तान भेदिनो;
धम्मु’ज्जलन्त रुचिनो, मुनिन्दो’दात रोचिनो.
निमित्त
पिङ्गला’चरियादीहि, छन्दं य मुदितं पुरा;
सुद्धमागधिकानं तं, न साधेति यथिच्छितं [य’दिच्छितं यति’च्छितं (क.)].
गन्थपरिमाण
ततो मागधभासाय, मत्ता,वण्ण,विभेदनं;
लक्ख्य लक्खण संयुत्तं, पसन्न’त्थ,पद,क्कमं.
अभिधानादि
इदं वुत्तोदयं नाम, लोकिय’च्छन्दनिस्सितं;
आरभिस्स’महं दानि, तेसं सुखविबुद्धिया.
गणसङ्केतसञ्ञा
सब्बग्ला म्ना,’दिगलहू, भ्या’,मज्झ’न्त गरू जसा;
मज्झ’न्तला र,ते’ते’ट्ठ, गणा गो गरु,लो लहु.
गणनियम
भ,ज,सा ¶ सब्बग,लहू, पञ्चि’मे सण्ठिता गणा;
अरियादिम्हि विञ्ञेय्या, गणो इध चतु’क्कलो.
गरु,लहुसरूप
संयोगा’दि च, दीघो च, निग्गहीतपरो च, यो;
गरु, वङ्को, पादन्तो,वा, रस्सो’ञ्ञो मत्तिको लु’जु.
परे पादादिसंयोगे, यो पुब्बो गरुक’क्खरो;
लहु स क्वचि विञ्ञेय्यो, तदुदाहरणं यथा.
दस्सनरसा’नुभावने, निबद्धगेधा जिनस्स’यं जनता;
विम्हयजननी सञ्ञत, क्रिया नु कं ना’नुरञ्जयति.
विञ्ञेय्या लोकतो सञ्ञा, समुद्दो,सु,रसादिनं;
पादोञेय्यो चतुत्थं’सो, पदच्छेदो यती भवे.
सम,मड्ढसमं, वुत्तं, विसमं चा’परं तिधा;
समा लक्खणतो पादा, चत्तारो यस्स तं समं.
यस्स’न्तिमेन दुतियो, ततियेना’दिमो समो;
त’दड्ढसम, मञ्ञं तु, भिन्न लक्खण पादिकं.
पाद’मेकक्खरा’रब्भ, याव छब्बीसत’क्खरा;
भवे पादेहि तं छन्दं, नानानामो’दितं ततो.
दण्डका चण्डवुट्ठ्या’दि, पादेहि छहि, तीहि तु;
‘गाथा’ति च परत्थे’वं, छन्दो सञ्ञा पकासिता.
अनन्तरो’दितं च’ञ्ञ, मेतं सामञ्ञ नामतो;
‘गाथा’इच्चेव निद्दिट्ठं, मुनिन्दवचने पन.
विसेसनामतो किञ्चि, गहेत्वा सब्बथो’चितं;
दस्सयिस्साम’हं ते’त्थ, नामाना’वि भविस्सरे.
इति वुत्तोदये छन्दसि सञ्ञापरिभासा निद्देसो नाम
पठमो परिच्छेदो.