📜
२. मत्तावुत्तिनिद्देस-दुतियपरिच्छेद
गणनियम
छट्ठो’खिललहु,जो ¶ वा,
गयुता’ञ्ञे,छ’ग्गणा,न जो विसमे,;
अरियाय’न्तड्ढे लो, छट्ठो,’न्ते गो,गणा छ’ञ्ञे.
यतिनियम
पठमड्ढे छट्ठो चे,
सब्बलहे,’त्था’दिलहुनि भवतियति;
तप्परको,न्तेपि, सचे, चरिमेपि, भवति चतुत्थो’न्ते.
१९. अरियासामञ्ञं चे, पुब्बो’दित लक्खणं भवे यस्सा.
२०. आदिम’मथ पादयुगं, यस्सा त्यं’सेहि सा पथ्या.
यत्थ गणत्तय मुल्लङ्घि,
यो’भयत्था’दिमो भवे विपुला.
२२. गरुमज्झगो जकारो, चतुत्थको दुतियको चपला.
चपला’गता’खिलं चे, दला’दिमं लक्खणं भजति यस्सा;
पथ्यालक्खण’मञ्ञं, मुखचपला नाम सा भवति.
पथ्याय लक्खणं चे, पठमड्ढे लक्खणं तु चपलाय;
दुतिये दले’थ यस्सा, पकित्तिता सा जघनचपला.
अरियाजातियो.
सब्बंपठमदले यदि, लक्खण’मरियाय वुत्त’मुभयेसु;
यस्सा दलेसु युत्तं,
वुत्ता सा गीति वुत्त यति ललिता.
अरियायं दुतिय’ड्ढे, गदिता’खिललक्खणं यं तं;
भवति दलेसु’भयेसुपि,
यदि यस्सा सा’य मुपगीति.
अरियाय’ड्ढद्वितयं, पुब्बोदित लक्खणो’पेतं;
विपरिययेना’भिहितं,
यस्सा सम्भवति चे’ह सो’ग्गीति.
अरियापुब्ब’ड्ढं ¶ यदि, गरुने’केना’धिकेन निधने युत्तं;
यदि पुब्ब’ड्ढसमानं, दल मितरं चो’दिता’य’मरियागीति.
गीतिजातियो.
विसमे छ सियुं कला मुखे,
समे त्व’ट्ठ, र,ल,गा, ततो’परि;
वेतालीयं त मुच्चते, लहु छक्कं न निरन्तरं समे.
वेतालीयोपमं मुखे तं,
ओपच्छन्दसकं र,या य’दन्ते.
३१. आपातलिका कथिता’यं, भगगा’न्ते यदि पुब्बमिव’ञ्ञं.
यदा’दितो दक्खिणन्तिका,
ठिते’त्थ पादेस्वा’खिलेसु जो.
‘उदिच्चवुत्ती’ति वुच्चते,
जो चा’दो विसमेसु सण्ठितो.
३४. पुब्बत्थ, समेसु चे ग, जा, ‘पच्चवुत्ति’ रुदिता’ति सण्ठिता.
समासमा’त्रा’दिनं समा,
संयुता भवति तं पवत्तकं.
वेतालीयजातियो.
३८. द्विक विहत वसु लहु अचलधिति रि’ह.
४०. जो न्ला’ थवा’ण्णवा विसिलोको.
४२. पञ्च,ट्ठ,नवसु यदि लो चित्रा.
४३. ग,ल्या’ट्ठहि चे’सा वु’पचित्रा.
य’मतीत लक्खण विसेस युतं, (चित्रा)
मत्ता समा’दि पादा’भिहितं; (विसिलोक)
अनियत वुत्त परिमाण सहितं, (वानवासिका)
पथितं जनेसु पादाकुलकं. (विसिलोक)
मत्तासमक जातियो.
विना ¶ वण्णेहि मत्ता गा, विना वण्णा गरूहि तु;
विना लहूहि गरवो, दले पथ्यादिनो मता.
इति वुत्तोदये छन्दसि मत्तावुत्तिनिद्देसो नाम
दुतियो परिच्छेदो.