📜
४. अड्ढसमवुत्तिनिद्देस-चतुत्थपरिच्छेद
विसमे यदि सा स,ल,गा समे,
भ,त्तयतो गरुका वु’पचित्तं.
भ,त्तयतो यदि गा दुतमज्झा;
यदि पुनरे’व भवन्ति न, जा ज्या.
यदि स,त्तितयं गरुयुत्तं,
वेगवती यदि भ,त्तितया गा.
तो जो विसमे रतो गरू चे;
स्मा ज्गा भद्दविराज मेत्थ गो चे.
विसमे स, जा स,गरु,युत्ता;
केतुमती समे भ,र,न,गा गो.
आख्यानकी ता विसमे ज, गा गो; (इन्दवजिर)
ज,ता ज,गा गो तु समे’थ पादे. (उपेन्दवजिर)
ज,ता ज,गा गो विसमे समे तु; (उपेन्दवजिर)
ता जो ग,गा चे विपरीतपुब्बा. (इन्दवजिर)
स,स,तो स,ल,गा विसमे समे;
न,भ,भ,रा भवते हरिणप्लुता.
यदि न,न,र,ल,गा न,जा ज,रा,
यदि च तदा’परवत्त मिच्छति.
विसम ¶ मुपगता न,ना र,या चे;
न,ज,ज,र,गा समके च पुप्फितग्गा.
द्वयं मिदं वेतालीय’प्पभेदो.
सा यवादिका मती र,जा र,जा त्व,
समे समे ज,रा ज,रा गरू भवेय्युं.
इति वुत्तोदये छन्दसि अड्ढसमवुत्तिनिद्देसो नाम
चतुत्थो परिच्छेदो.