📜
६. छप्पच्चयविभाग-छट्ठपरिच्छेद
पत्थारनय
पत्थारे ¶ सब्बगे पादे, पुब्बगा’धो ल्प’रे समा;
पुब्बे गरु ते च मिमे, कत्तब्बा याव सब्बला.
नट्ठनय
नट्ठस्स यो भवेय्य’ङ्को, तस्मिं लो’द्धिकते समे;
विसमे त्वे’कसहिते, भवेय्य’द्धिकते गरु.
उद्दिट्ठनय
एका’दिनुक्कमेन’ङ्के, पुब्बाधो द्विगुणे लिखे;
मिस्सकेहि लहुट्ठेहि, से’केहु’द्दिट्ठकं भवे.
सब्बगलक्रियनय
वुत्त’क्खर समा सङ्ख्या, लिक्ख्य सेको’परू’परि;
एकेकहीन मेकादि, नु’ट्ठाने सब्बगादिकं.
वुत्तसङ्ख्यानय
गरुक्रिया’ङ्क सन्दोहे, भवे सङ्ख्या विमिस्सिते;
उद्दिट्ठ’ङ्क समाहारो, से’को वे’मं समा’नये.
वुत्तअद्धानय
सङ्ख्येव द्विगुणे’कूना, वित्थारा’यामसम्भवा;
वुत्तस्स’द्ध’न्तरानञ्च, गरुलानञ्च अङ्गुलं.
इति वुत्तोदये छन्दसि छप्पच्चयविभागो नाम
छट्ठो परिच्छेदो.
निगमन
सेल’न्तरा’यतन ¶ वासिक सील’त्थेर,
पादो गरु ग्गुणगरु ज्जयतं ममे’सो;
यस्स प्पभाव’मवलम्ब मये’दिसोपि,
सम्पादितो’भिमत सिद्धिकरो परत्थो.
परत्थ सम्पादनतो, पुञ्ञेना’धिगतेन’हं;
परत्थ सम्पादनको, भवेय्यं जाति जातियं.
अवलोकित मत्तेन, यथा छप्पच्चया मया;
साधिता साधयन्ते’व, मिच्छितत्थम्पि पाणिनोति.
इति सङ्घरक्खितमहासामित्थेरेन विरचितं
वुत्तोदयप्पकरणं परिनिट्ठितं.