📜

६. छप्पच्चयविभाग-छट्ठपरिच्छेद

पत्थारनय

१२९.

पत्थारे सब्बगे पादे, पुब्बगा’धो ल्प’रे समा;

पुब्बे गरु ते च मिमे, कत्तब्बा याव सब्बला.

नट्ठनय

१३०.

नट्ठस्स यो भवेय्य’ङ्को, तस्मिं लो’द्धिकते समे;

विसमे त्वे’कसहिते, भवेय्य’द्धिकते गरु.

उद्दिट्ठनय

१३१.

एका’दिनुक्कमेन’ङ्के, पुब्बाधो द्विगुणे लिखे;

मिस्सकेहि लहुट्ठेहि, से’केहु’द्दिट्ठकं भवे.

सब्बगलक्रियनय

१३२.

वुत्त’क्खर समा सङ्ख्या, लिक्ख्य सेको’परू’परि;

एकेकहीन मेकादि, नु’ट्ठाने सब्बगादिकं.

वुत्तसङ्ख्यानय

१३३.

गरुक्रिया’ङ्क सन्दोहे, भवे सङ्ख्या विमिस्सिते;

उद्दिट्ठ’ङ्क समाहारो, से’को वे’मं समा’नये.

वुत्तअद्धानय

१३४.

सङ्ख्येव द्विगुणे’कूना, वित्थारा’यामसम्भवा;

वुत्तस्स’द्ध’न्तरानञ्च, गरुलानञ्च अङ्गुलं.

इति वुत्तोदये छन्दसि छप्पच्चयविभागो नाम

छट्ठो परिच्छेदो.

निगमन

१३५.

सेल’न्तरा’यतन वासिक सील’त्थेर,

पादो गरु ग्गुणगरु ज्जयतं ममे’सो;

यस्स प्पभाव’मवलम्ब मये’दिसोपि,

सम्पादितो’भिमत सिद्धिकरो परत्थो.

१३६.

परत्थ सम्पादनतो, पुञ्ञेना’धिगतेन’हं;

परत्थ सम्पादनको, भवेय्यं जाति जातियं.

१३७.

अवलोकित मत्तेन, यथा छप्पच्चया मया;

साधिता साधयन्ते’व, मिच्छितत्थम्पि पाणिनोति.

इति सङ्घरक्खितमहासामित्थेरेन विरचितं

वुत्तोदयप्पकरणं परिनिट्ठितं.