📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
अभिधानप्पदीपिका
बुद्धप्पणामो
तथागतो ¶ यो करुणाकरो करो,
पयात’मोसज्ज सुखप्पदं पदं;
अका परत्थं कलिसम्भवे भवे,
नमामि तं केवलदुक्करं करं.
धम्मप्पणामो
अपूजयुं यं मुनिकुञ्जरा जरा,
रुजादिमुत्ता यहिमुत्तरे तरे;
ठिता तिवट्टम्बुनिधिं नरानरा,
तरिंसु तं धम्ममघप्पहं पहं.
सङ्घप्पणामो
गतं मुनिन्दो’रससूनुतं नुतं,
सुपुञ्ञखेत्तं भुवने सुतं सुतं;
गणम्पि पाणीकतसंवरं वरं,
सदा गुणोघेन निरन्तर’न्तरं.
पटिञ्ञा
नामलिङ्गेसु कोसल्ल, मत्थनिच्छयकारणं;
यतो महब्बलं बुद्ध, वचने पाटवत्थिनं.
नामलिङ्गान्य’तो ¶ बुद्ध, भासितस्सा’रहान्य’हं;
दस्सयन्तो पकासेस्स, मभिधानप्पदीपिकं.
परिभासा
भिय्यो रूपन्तरा साह, चरियेन च कत्थचि;
क्वचा’ हच्चविधानेन ञेय्यं थीपुन्नपुंसकं.
अभिन्नलिङ्गानंयेव, द्वन्दो च, लिङ्गवाचका;
गाथापादन्तमज्झट्ठा, पुब्बं यन्त्यपरे परं.
पुमित्थियं पदं द्वीसु, सब्बलिङ्गे च तीस्विति;
अभिधानन्तरारम्भे, ञेय्यं त्व’न्त मथादि च.
भिय्यो पयोग मागम्म, सोगते आगमे क्वचि;
निघण्डु युत्ति ञ्चानीय, नामलिङ्गं कथीयतीति.