📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

अभिधानप्पदीपिका

बुद्धप्पणामो

.

तथागतो यो करुणाकरो करो,

पयात’मोसज्ज सुखप्पदं पदं;

अका परत्थं कलिसम्भवे भवे,

नमामि तं केवलदुक्करं करं.

धम्मप्पणामो

.

अपूजयुं यं मुनिकुञ्जरा जरा,

रुजादिमुत्ता यहिमुत्तरे तरे;

ठिता तिवट्टम्बुनिधिं नरानरा,

तरिंसु तं धम्ममघप्पहं पहं.

सङ्घप्पणामो

.

गतं मुनिन्दो’रससूनुतं नुतं,

सुपुञ्ञखेत्तं भुवने सुतं सुतं;

गणम्पि पाणीकतसंवरं वरं,

सदा गुणोघेन निरन्तर’न्तरं.

पटिञ्ञा

.

नामलिङ्गेसु कोसल्ल, मत्थनिच्छयकारणं;

यतो महब्बलं बुद्ध, वचने पाटवत्थिनं.

.

नामलिङ्गान्य’तो बुद्ध, भासितस्सा’रहान्य’हं;

दस्सयन्तो पकासेस्स, मभिधानप्पदीपिकं.

परिभासा

.

भिय्यो रूपन्तरा साह, चरियेन च कत्थचि;

क्वचा’ हच्चविधानेन ञेय्यं थीपुन्नपुंसकं.

.

अभिन्नलिङ्गानंयेव, द्वन्दो च, लिङ्गवाचका;

गाथापादन्तमज्झट्ठा, पुब्बं यन्त्यपरे परं.

.

पुमित्थियं पदं द्वीसु, सब्बलिङ्गे च तीस्विति;

अभिधानन्तरारम्भे, ञेय्यं त्व’न्त मथादि च.

.

भिय्यो पयोग मागम्म, सोगते आगमे क्वचि;

निघण्डु युत्ति ञ्चानीय, नामलिङ्गं कथीयतीति.