📜
१. सग्गकण्ड
बुद्धो दसबलो सत्था, सब्बञ्ञू द्विपदुत्तमो;
मुनिन्दो भगवा नाथो, चक्खुम’ङ्गीरसो मुनि.
लोकनाथो’ नधिवरो, महेसि च विनायको;
समन्तचक्खु सुगतो, भूरिपञ्ञो च मारजि.
नरसीहो नरवरो, धम्मराजा महामुनि;
देवदेवो लोकगरु, धम्मस्सामी तथागतो.
सयम्भू सम्मासम्बुद्धो, वरपञ्ञो च नायको;
जिनो, सक्को तु सिद्धत्थो, सुद्धोदनि च गोतमो.
सक्यसीहो तथा सक्य, मुनि चादिच्चबन्धु च;
मोक्खो निरोधो निब्बानं, दीपो तण्हक्खयो परं;
ताणं लेण मरूपञ्च, सन्तं सच्च मनालयं.
असङ्खतं सिव ममतं सुदुद्दसं,
परायणं सरण मनीतिकं तथा;
अनासवं धुव मनिदस्सना’ कता,
पलोकितं निपुण मनन्त मक्खरं.
दुक्खक्खयो ¶ ब्याबज्झञ्च [ब्यापज्जं (टीका)], विवट्टं खेम केवलं;
अपवग्गो विरागो च, पणीत मच्चुतं पदं.
योगक्खेमो पार मपि, मुत्ति सन्ति विसुद्धियो;
विमुत्य’ सङ्खतधातु, सुद्धि निब्बुतियो सियुं.
खीणासवो त्व’सेक्खो च, वीतरागो तथा’ रहा;
देवलोको दिवो सग्गो [नाको (सी.)],
तिदिवो तिदसालयो.
तिदसा त्व’मरा देवा, विबुधा च सुधासिनो;
सुरा मरू दिवोका चा, मतपा सग्गवासिनो.
निज्जरा’ निमिसा दिब्बा, अपुमे देवतानि च [देवता एव देवतानि, सकत्थे निपच्चयो (टीका)];
सिद्धो भूतो च गन्धब्बो, गुय्हको यक्ख रक्खसा;
कुम्भण्डो च पिसाचा’दी, निद्दिट्ठा देवयोनियो.
पुब्बदेवा सुररिपू, असुरा दानवा पुमे;
तब्बिसेसा पहारादो, सम्बरो बलिआदयो.
पितामहो पिता ब्रह्मा, लोकेसो कमलासनो;
तथा हिरञ्ञगब्भो च, सुरजेट्ठो पजापति.
वासुदेवो हरि [हरी (टीका)] कण्हो, केसवो चक्कपाण्य’थ;
महिस्सरो सिवो सूली, इस्सरो पसुपत्य’पि.
हरो वुत्तो कुमारो तु, खन्धो सत्तिधरो भवे;
सक्को पुरिन्ददो देव, राजा वजिरपाणि च;
सुजम्पति सहस्सक्खो, महिन्दो वजिरावुधो.
वासवो च दससत, नयनो तिदिवाधिभू;
सुरनाथो च वजिर, हत्थो च भूतपत्य’पि.
मघवा कोसियो इन्दो, वत्रभू पाकसासनो;
विडोजो थ सुजा तस्स [सुजाता’स्स (टीका)], भरिया थ पुरं भवे.
मसक्कसारा ¶ [मसक्कसारो (सी.)] वस्सोक, सारा चेवा’ मरावती;
वेजयन्तो तु पासादो,
सुधम्मा तु सभा मता.
वेजयन्तो रथो तस्स,
वुत्तो मातलि सारथि;
एरावणो गजो पण्डु, कम्बलो तु सिलासनं.
सुवीरोच्चादयो पुत्ता, नन्दा पोक्खरणी भवे;
नन्दनं मिस्सकं चित्त, लता फारुसकं वना.
असनि द्वीसु कुलिसं, वजिरं पुन्नपुंसके;
अच्छरायोत्थियं वुत्ता, रम्भा अलम्बुसादयो;
देवित्थियो थ गन्धब्बा, पञ्चसिखोति आदयो.
विमानो नित्थियं ब्यम्हं, पीयूसं त्वमतं सुधा;
सिनेरु मेरु तिदिवा, धारो नेरु सुमेरु च.
युगन्धरो ईसधरो, करवीको सुदस्सनो;
नेमिन्धरो विनतको, अस्सकण्णो कुलाचला.
मन्दाकिनी तथा’कास, गङ्गा सुरनदी प्यथ;
कोविळारो तथा पारि, च्छत्तको पारिजातको;
कप्परुक्खो तु सन्ताना, दयो देवद्दुमा सियुं.
पाची पतीझु’ दीचि’त्थी, पुब्ब पच्छिम उत्तरा;
दिसाथ दक्खिणा’ पाची, विदिसा’नुदिसा भवे.
एरावतो [एरावणो (सी.), अमरकोसे पन एरावतो एव अत्थि] पुण्डरीको, वामनो कुमुदो’ ञ्जनो;
पुप्फदन्तो सब्बभुम्मो, सुप्पतीको दिसागजा.
धतरट्ठो च गन्धब्बा, धिपो, कुम्भण्डसामि तु;
विरुळ्हको, विरूपक्खो, तु नागाधिपतीरितो.
यक्खाधिपो वेस्सवणो, कुवेरो नरवाहनो;
अळका[अलका (अमरकोस)]ळकमन्दास्स, पुरी, पहरणं गदा;
चतुद्दिसान मधिपा, पुब्बादीनं कमा इमे.
जातवेदो ¶ सिखी जोति, पावको दहनो’ नलो;
हुतावहो’ च्चिमा धूम, केत्व’ग्गि गिनि भानुमा.
तेजो धूमसिखो वायु, सखो च कण्हवत्तनी;
वेस्सानरो हुतासो थ, सिखाजाल’च्चि चापुमे.
विप्फुलिङ्गं फुलिङ्गञ्च, भस्मा [‘भस्मा’ तिपदं राजादिगणे परियापन्नं (रूपसिद्धि-उणादि), भस्मं (सी.)] तु सेट्ठि छारिका;
कुक्कुळो तु’ण्हभस्मस्मि, मङ्गारो’लात मुम्मुकं [तिकं दित्तकट्ठादिन्धने (टीका)];
समिधा इधुमं चे’धो, उपादानं तथिन्धनं.
अथो’भासो पकासो चा,
'लोको’ज्जोता’तपा समा;
मालुतो पवनो वायु, वातो’निल समीरणा;
गन्धवाहो तथा वायो, समीरो च सदागति.
वायुभेदा इमे छु’द्ध, ङ्गमो चाधोगमो तथा;
कुच्छिट्ठो च कोट्ठासयो, अस्सासङ्गानुसारिनो.
अथो अपानं पस्सासो,
अस्सासो आन मुच्चते.
वेगो जवो रयो खिप्पं, तु सीघं तुरितं लहु;
आसु तुण्ण मरं चावि, लम्बितं तुवटंपि च.
सततं निच्च मविरता, नारत सन्तत मनवरतञ्च धुवं;
भुस मतिसयो च दळ्हं, तिब्बे’कन्ता’तिमत्त, बाळ्हानि;
खिप्पादी पण्डके दब्बे, दब्बगा तेसु ये तिसु.
अविग्गहो तु कामो च, मनोभू मदनो भवे;
अन्तको वसवत्ती च, पापिमा च पजापति.
पमत्तबन्धु कण्हो च, मारो नमुचि, तस्स तु;
तण्हा’रती रगा धीतू, हत्थी तु गिरिमेखलो.
यमराजा च वेसायी, यमो’स्स नयनावुधं;
वेपचित्ति पुलोमो च, किम्पुरिसो तु किन्नरो.
अन्तलिक्खं ख’मादिच्च, पथो’ब्भं गगन’म्बरं;
वेहासो चानिलपथो, आकासो नित्थियं नभं.
देवो ¶ वेहायसो तारा,
पथो सुरपथो अघं.
मेघो वलाहको देवो, पज्जुन्नो’म्बुधरो घनो;
धाराधरो च जीमूतो, वारिवाहो तथा’म्बुदो.
अब्भं तीस्वथ वस्सञ्च, वस्सनं वुट्ठि नारियं;
सतेरता’क्खणा विज्जु, विज्जुता चाचिरप्पभा.
मेघनादे तु धनितं, गज्जितं रसितादि च;
इन्दावुधं इन्दधनु, वातक्खित्तम्बु सीकरो.
आसारो धारा सम्पातो,
करका तु घनोपलं;
दुद्दिनं मेघच्छन्नाहे, पिधानं त्वपधारणं.
तिरोधान’न्तरधाना, पिधान छादनानि च;
इन्दु चन्दो च नक्खत्त, राजा सोमो निसाकरो.
ओसधीसो हिमरंसि, ससङ्को चन्दिमा ससी;
सीतरंसि निसानाथो, उळुराजा च मा पुमे.
कला सोळसमो भागो, बिम्बं तु मण्डलं भवे;
अड्ढो त्वद्धो उपड्ढो च, वा खण्डं सकलं पुमे.
अद्धं वुत्तं समे भागे, पसादो तु पसन्नता;
कोमुदी चन्दिका जुण्हा, कन्ति सोभा जुति च्छवि.
कलङ्को लञ्छनं लक्खं, अङ्को’भिञ्ञाण लक्खणं;
चिहनं चापि सोभा तु, परमा सुसमा थ च.
सीतं गुणे, गुणिलिङ्गा, सीत सिसिर सीतला;
हिमं तुहिन मुस्सावो, नीहारो महिका प्यथ.
नक्खत्तं जोति भं तारा, अपुमे तारको’ळु च;
अस्सयुजो भरणित्थी, सकत्तिका रोहिणी पिच;
मिगसिर [मगसिर (सी.)] मद्दा च पुनब्बसु, फुस्सो [पुस्सो (टी.)] चासिलेस’पि.
माघा [मघ (सी.)] च फग्गुनी द्वे च, हत्था चित्ता च स्वातिपि;
विसाखा’ नुराधा जेट्ठा, मूला’ साळ्हा दुवे तथा.
सवणो ¶ च धनिट्ठा च, सतभिसजो पुब्बु’त्तरभद्दपदा;
रेवत्यपीति कमतो, सत्ताधिकवीसनक्खत्ता.
सोब्भानु कथितो राहु, सूरादी तु नवग्गहा;
रासि मेसादिको भद्द, पदा पोट्ठपदा समा.
आदिच्चो सूरियो सूरो, सतरंसि दिवाकरो;
वेरोचनो दिनकरो, उण्हरंसि पभङ्करो.
अंसुमाली दिनपति, तपनो रवि भानुमा;
रंसिमा भाकरो भानु, अक्को सहस्सरंसि च.
रंसि आभा पभा दित्ति, रुचि भा जुति दीधिति;
मरीचि द्वीसु भान्वं’सु, मयूखो किरणो करो.
परिधि परिवेसो थ, मरीचि मिगतण्हिका;
सूरस्सोदयतो पुब्बु’, ट्ठितरंसि सिया’ रुणो.
कालो’द्धा समयो वेला,
तब्बिसेसा खणादयो;
खणो दसच्छराकालो,
खणा दस लयो भवे.
लया दस खणलयो,
मुहुत्तो ते सिया दस;
दस खणमुहुत्तो ते, दिवसो तु अहं दिनं.
पभातञ्च विभातञ्च, पच्चूसो कल्ल मप्यथ;
अभिदोसो पदोसो थ,
सायो सञ्झा दिनच्चयो.
निसा च रजनी रत्ति, तियामा संवरी भवे;
जुण्हा तु चन्दिकायुत्ता, तमुस्सन्ना तिमिसिका.
निसीथो मज्झिमा रत्ति, अड्ढरत्तो महानिसा;
अन्धकारो तमो नित्थी, तिमिसं तिमिरं मतं.
चतुरङ्गतमं एवं, काळपक्खचतुद्दसी;
वनसण्डो घनो मेघ, पटलं चा’ड्ढरत्ति च.
अन्धतमं ¶ घनतमे, पहारो याम, सञ्ञितो;
पाटिपदो तु दुतिया, ततियादी तिथी[तिथि], तायति पालेतीति तिथि, ता+इति (ण्वादि) द्विसु.
पन्नरसी पञ्चदसी, पुण्णमासी तु पुण्णमा;
अमावसी प्यमावासी, थियं पन्नरसी’ परा.
घटिका सट्ठ्य’ होरत्तो, पक्खो ते दस पञ्च च;
ते तु पुब्बापरा सुक्क,
काळा, मासो तु ते दुवे.
चित्तो वेसाख, जेट्ठो चा, साळ्हो द्वीसु च सावणो;
पोट्ठपाद’स्सयुजा च, मासा द्वादस कत्तिको.
मागसिरो तथा फुस्सो, कमेन माघ फग्गुणा;
कत्तिक’स्सयुजा मासा, पच्छिम पुब्बकत्तिका.
सावणो निक्खमनीयो,
चित्तमासो तु रम्मको.
चतुरो चतुरो मासा, कत्तिककाळपक्खतो;
कमा हेमन्त गिम्हान, वस्साना उतुयो द्विसु.
हेमन्तो सिसिर मुतू,
छ वा वसन्तो च गिम्ह वस्साना;
सरदोति कमा मासा, द्वे द्वे वुत्तानुसारेन.
उण्हो निदाघो गिम्होथ,
वस्सो वस्सान पावुसा;
उतूहि तीहि वस्साना, दिकेहि दक्खिणायनं.
उत्तरायन मञ्ञेहि, तीहि वस्सायनद्वयं;
वस्स संवच्छरा नित्थी, सरदो हायनो समा.
कप्पक्खयो तु संवट्टो, युगन्त पलया अपि;
अलक्खी कालकण्णित्थी, अथ लक्खी सिरि’त्थियं.
दनु दानवमाता थ, देवमाता पना’दिति;
पापञ्च किब्बिसं वेरा, घं दुच्चरित दुक्कटं;
अपुञ्ञा’कुसलं कण्हं, कलुसं दुरिता’गु च.
कुसलं ¶ सुकतं सुक्कं, पुञ्ञं धम्म मनित्थियं;
सुचरित मथो दिट्ठ, धम्मिकं इहलोकिकं.
सन्दिट्ठिक मथो पार, लोकिकं सम्परायिकं;
तक्कालं तु तदात्वं चो,
त्तरकालो तु आयति.
हासो’ त्तमनता पीति, वित्ति तुट्ठि च नारियं;
आनन्दो पमुदा’मोदो, सन्तोसो नन्दि सम्मदो.
पामोज्जञ्च पमोदो थ, सुखं सातञ्च फास्व’थ;
भद्दं सेय्यो सुभं खेमं, कल्याणं मङ्गलं सिवं.
दुक्खञ्च कसिरं किच्छं, नीघो च ब्यसनं अघं;
दब्बे तु पापपुञ्ञानि, तीस्वाकिच्छं सुखादि च.
भाग्यं नियति भागो च, भागधेय्यं विधी’रितो;
अथो उप्पत्ति निब्बत्ति, जाति जनन मुब्भवो.
निमित्तं कारणं ठानं, पदं बीजं निबन्धनं;
निदानं पभवो हेतु, सम्भवो सेतु पच्चयो.
कारणं यं समासन्नं, पदट्ठानन्ति तं मतं;
जीवो तु पुरिसो’त्ता थ, पधानं पकतित्थियं.
पाणो सरीरी भूतं वा, सत्तो देही च पुग्गलो;
जीवो पाणी पजा जन्तु,
जनो लोको तथागतो.
रूपं सद्दो गन्ध रसा, फस्सो धम्मो च गोचरा;
आलम्बा विसया ते छा, रम्मणा लम्बणानि च.
सुक्को गोरो सितो’दाता,
धवलो सेत, पण्डरा;
सोणो तु लोहितो रत्तो,
तम्ब मञ्जिट्ठ रोहिता.
नीलो कण्हा’सिता काळो,
मेचको साम सामला;
सितपीतेतु पण्डु’त्तो, ईसंपण्डुतु धूसरो.
अरुणो ¶ किञ्चिरत्तो थ,
पाटलो सेतलोहितो;
अथो पीतो हलिद्याभो,
पलासो हरितो हरि.
कळारो कपिलो नील, पीते थ रोचनप्पभे;
पिङ्गो पिसङ्गो प्यथवा, कळारादी तु पिङ्गले.
कम्मासो सबलो चित्तो,
सावो तु कण्हपीतके;
वाच्चलिङ्गा गुणिन्येते, गुणे सुक्कादयो पुमे.
नच्चं नट्टञ्च नटनं, नत्तनं लासनं भवे;
नच्चं तु वादितं गीत, मिति नाटुमिदं तयं.
नच्चट्ठानं सिया रङ्गो, भिनयो सूच्यसूचनं;
अङ्गहारो’ङ्गविक्खेपो, नट्टको नटको नटो.
सिङ्गारो करुणो वीर, ब्भुत हस्स भयानका;
सन्तो बीभच्छ रुद्दानि, नव नाट्यरसा इमे.
पोसस्स नारियं पोसे, इत्थिया सङ्गमं पति;
या पिहा एस सिङ्गारो, रतिकीळादिकारणो.
उत्तम प्पकतिप्पायो, इत्थिपुरिसहेतुको;
सो सम्भोगो वियोगोति,
सिङ्गारो दुविधो मतो.
भासितं ¶ लपितं भासा, वोहारो वचनं वचो;
उत्ति वाचा गिरा वाणी, भारती कथिता [कथा (कत्थचि)] वची.
एकाख्यातो पदचयो, सिया वाक्यंसकारको;
आमेडितन्ति विञ्ञेय्यं, द्वत्तिक्खत्तु मुदीरणं.
भये कोधे पसंसायं, तुरिते कोतूहले’च्छरे;
हासे सोके पसादे च, करे आमेडितं बुधो.
इरु नारी यजु साम, मिति वेदा तयो सियुं;
एते एव तयी नारी, वेदो मन्तो सुतित्थियं.
अट्ठको वामको वाम, देवो चङ्गीरसो भगु;
यमदग्गि च वासिट्ठो, भारद्वाजो च कस्सपो;
वेस्सामित्तोति मन्तानं, कत्तारो इसयो इमे.
कप्पो ब्याकरणं जोति, सत्थं सिक्खा निरुत्ति च;
छन्दोविचिति चेतानि, वेदङ्गानि वदन्ति छ.
इतिहासो पुरावुत्त, प्पबन्धो भारतादिको;
नामप्पकासकं सत्थं, रुक्खादीनं निघण्डु सो.
वितण्डसत्थं विञ्ञेय्यं, यं तं लोकायतं इति;
केटुभं तु क्रियाकप्प, विकप्पो कविनं हितो.
आख्यायिकोपलद्धत्था, पबन्धकप्पना कथा;
दण्डनीत्य’त्थसत्थस्मिं, वुत्तन्तो तु पवत्ति च.
सञ्ञा, ख्या, व्हा समञ्ञा चा, भिधानं नाम मव्हयो;
नामधेय्या’ धिवचनं, पटिवाक्यं तु उत्तरं.
पञ्हो तीस्व नुयोगो च, पुच्छा प्यथ निदस्सनं;
उपोग्घातो च दिट्ठन्तो, तथो’दाहरणं भवे.
समा सङ्खेप संहारा, समासो सङ्गहो प्यथ;
सतं धारयसी त्याद्य, ब्भक्खानं तुच्छभासनं.
वोहारो तु विवादो थ, सपनं सपथोपि च;
यसो सिलोको कित्तित्थी,
घोसना तु’च्चसद्दनं.
पटिघोसो पटिरवो, थो’ पञ्ञासो वचीमुखं;
कत्थना च सिलाघा च, वण्णना च नुति त्थुति.
थोमनञ्च [थोमनं वा (कत्थचि थोमनं थोमना द्विलिङ्गे)] पसंसाथ, केका नादो सिखण्डिनं;
गजानं कोञ्चनादो थ,
मता हेसा हयद्धनि.
परियायो वेवचनं, साकच्छा तु च संकथा;
उपवादो चु’पक्कोसा, वण्णवादा’नुवादो च;
जनवादा’पवादापि, परिवादो च तुल्यत्था.
खेपो ¶ निन्दा तथा कुच्छा, जिगुच्छा गरहा भवे;
निन्दापुब्बो उपारम्भो, परिभासन मुच्चते.
अट्ठानरियवोहार, वसेन या पवत्तिता;
अभिवाक्यं सिया वाचा, सा वीतिक्कमदीपनी.
मुहुंभासा नुलापोथ, पलापो नत्थिका गिरा;
आदोभासन मालापो,
विलापो तु परिद्दवो.
विप्पलापो विरोधोत्ति, सन्देसोत्ति तु वाचिकं;
सम्भासनं तु सल्लापो, विरोधरहितं मिथु.
फरुसं निट्ठुरं वाक्यं, मनुञ्ञं हदयङ्गमं;
संकुलं तु किलिट्ठञ्च, पुब्बापरविरोधिनी.
समुदायत्थरहितं, अबद्धमिति [अबन्ध (क.)] कित्तितं;
वितथं तु मुसा चाथ [आहतं तु मुसात्थकं (कत्थचि, अमरकोसे)], फरुसादी तिलिङ्गिका.
सम्मा ब्ययञ्चा वितथं, सच्चं तच्छं यथातथं;
तब्बन्ता तीस्व लीकं त्व, सच्चं मिच्छा मुसा ब्ययं.
रवो निनादो निनदो च सद्दो,
निग्घोस नाद द्धनयो च रावो;
आराव संराव विराव घोसा,
रवा सुतित्थी सर निस्सना च.
विस्सट्ठ मञ्जु विञ्ञेय्या, सवनीया विसारिनो;
बिन्दु गम्भीर निन्नादी, त्येव मट्ठङ्गिको सरो.
तिरच्छानगतानञ्हि, रुतं वस्सित मुच्चते;
कोलाहलो कलहलो,
गीतं गानञ्च गीतिका.
सरा सत्त तयो गामा, चेकवीसति मुच्छना;
ताना [ठानानि (बहूसु)] चेकूनपञ्ञास, इच्चेतं सरमण्डलं.
उसभो धेवतो चेव, छज्ज गन्धार मज्झिमा;
पञ्चमो च निसादोति, सत्ते’ते गदिता सरा.
नदन्ति ¶ उसभं गावो, तुरगा धेवतं तथा;
छज्जं मयूरा गन्धार, मजा कोञ्चा च मज्झिमं.
पञ्चमं परपुट्ठादी, निसादम्पि च वारणा;
छज्जो च मज्झिमो गामा,
तयो साधारणोति च.
सरेसु तेसु पच्चेके, तिस्सो तिस्सो हि मुच्छना;
सियुं तथेव तानानि [ठानानि (बहूसु)], सत्त सत्तेव लब्भरे.
तिस्सो दुवे चतस्सो च, चतस्सो कमतो सरे;
तिस्सो दुवे चतस्सोति, द्वावीसति सुती सियुं.
उच्चतरे रवे तारो, थाब्यत्ते मधुरे कलो;
गम्भीरे तु रवे मन्दो, तारादी तीस्वथो कले;
काकली सुखुमे वुत्तो,
क्रियादिसमता लयो.
वीणा च वल्लकी सत्त, तन्ती सा परिवादिनी;
पोक्खरो दोणि वीणाय,
उपवीणो तु वेठको.
आततञ्चेव वितत, माततविततं घनं;
सुसिरं चेति तूरियं, पञ्चङ्गिक मुदीरितं.
आततं नाम चम्माव, नद्धेसु भेरियादिसु;
तले’केकयुतं कुम्भ, थुण दद्दरिकादिकं.
विततं चो’भयतलं, तूरियं मुरजादिकं;
आततविततं सब्ब, विनद्धं पणवादिकं.
सुसिरं वंससङ्खादि, सम्मतालादिकं घनं;
आतोज्जं तु च वादित्तं, वादितं वज्ज मुच्चते.
भेरी (भेरि) दुन्दुभि वुत्तो थ,
मुदिङ्गो मुरजोस्स तु;
आलिङ्ग, ङ्क्यो, द्धका भेदा,
तिणवो तु च डिण्डिमो.
आलम्बरो ¶ तु पणवो, कोणो वीणादिवादनं;
दद्दरी पटहो भेरि, प्पभेदा मद्दलादयो.
जनप्पिये विमद्दुट्ठे, गन्धे परिमलो भवे;
सो त्वा मोदो दूरगामी, विस्सन्ता तीस्वितो परं.
इट्ठगन्धो च सुरभि, सुगन्धो च सुगन्धि च;
पूतिगन्धि तु दुग्गन्धो, थ विस्सं आमगन्धि यं.
कुङ्कुमञ्चेव यवन, पुप्फञ्च तगरं तथा;
तुरुक्खोति चतुज्जाति, गन्धा एते पकासिता.
कसावो नित्थियं तित्तो, मधुरो लवणो इमे;
अम्बिलो कटुको चेति, छ रसा तब्बती तिसु.
सिया फस्सो च फोट्ठब्बो,
विसयी त्वक्ख मिन्द्रियं;
नयनं त्वक्खि नेत्तञ्च, लोचनं च’च्छि चक्खु च.
सोतं सद्दग्गहो कण्णो, सवनं सुति नत्थु तु;
नासा च नासिका घानं, जिव्हातु रसना भवे.
सरीरं वपु गत्तञ्चा, त्तभावो बोन्दि विग्गहो;
देहं वा पुरिसे कायो, थियं तनु कळेवरं.
चित्तं चेतो मनो नित्थी, विञ्ञाणं हदयं तथा;
मानसं धी तु पञ्ञा च, बुद्धि मेधा मति मुति.
भूरी मन्ता च पञ्ञाणं, ञाणं विज्जा च योनि च;
पटिभान ममोहो थ, पञ्ञाभेदा विपस्सना.
सम्मादिट्ठि पभुतिका, वीमंसा तु विचारणा;
सम्पजञ्ञं तु नेपक्कं, वेदयितं तु वेदना.
तक्को वितक्को सङ्कप्पो,
प्पनो’ हा’ यु तु जीवितं;
एकग्गता तु समथो, अविक्खेपो समाधि च.
उस्साहा’ तप्प पग्गाहा, वायामो च परक्कमो;
पधानं वीरियं चेहा, उय्यामो च धिति त्थियं.
चत्तारि वीरियङ्गानि, तचस्स च नहारुनो;
अवसिस्सन मट्ठिस्स, मंसलोहितसुस्सनं.
उस्सोळ्ही ¶ त्व धिमत्तेहा, सति त्व नुस्सति त्थिय;
लज्जा हिरी समाना थ, ओत्तप्पं पापभीरुता.
मज्झत्तता तु’पेक्खा च, अदुक्खमसुखा सिया;
चित्ताभोगो मनक्कारो,
अधिमोक्खो तु निच्छयो.
दया’ नुकम्पा कारुञ्ञं, करुणा च अनुद्दया;
थियं वेरमणी चेव, विरत्या’ रति चाप्यथ.
तितिक्खा खन्ति खमनं, खमा मेत्ता तु मेत्य’थ;
दस्सनं दिट्ठि लद्धित्थी, सिद्धन्तो समयो भवे.
तण्हा च तसिणा एजा, जालिनी च विसत्तिका;
छन्दो जटा निकन्त्या’सा, सिब्बिनी भवनेत्ति च.
अभिज्झा वनथो वानं, लोभो रागो च आलयो;
पिहा मनोरथो इच्छा, भिलासो काम दोहळा;
आकङ्खा रुचि वुत्ता सा, त्वधिका लालसा द्विसु.
वेरं विरोधो विद्देसो, दोसो च पटिघञ्च वा;
कोधा’ घाता कोप रोसा,
ब्यापादो’ नभिरद्धि च.
बद्धवेर मुपनाहो, सिया सोको तु सोचनं;
रोदितं कन्दितं रुण्णं, परिदेवो परिद्दवो.
भीतित्थि भय मुत्तासो, भेरवं तु महब्भयं;
भेरवं भीसनं भीमं, दारुणञ्च भयानकं;
घोरं पटिभयं भेस्मं, भयङ्कर मिमे तीसु.
इस्सा उसूया मच्छेरं, तु मच्छरिय मच्छरं;
मोहो’विज्जा तथा’ञाणं, मानो विधा च उन्नति.
उद्धच्च मुद्धटं चाथ [उद्धवंउद्धं धावति चित्त मेतेनाति उद्धवं (टीका)], तापो कुक्कुच्चमेव च;
पच्छातापो नुतापो च, विप्पटिसारो पकासितो.
मनोविलेख सन्देहा, संसयो च कथंकथा;
द्वेळ्हकं विचिकिच्छा च, कङ्खा सङ्का विमत्यपि.
गब्बो ¶ भिमानो’हंकारो, चिन्तातु झान मुच्चते;
निच्छयो निण्णयो वुत्तो, पटिञ्ञा तु पटिस्सवो.
अवमानं तिरक्कारो, परिभवो प्य’ नादरो;
पराभवो प्य’ वञ्ञा थ, उम्मादो चित्तविब्भमो.
पेमं सिनेहो स्नेहो थ, चित्तपीळा विसञ्ञिता;
पमादो सतिवोस्सग्गो, कोतूहलं कुतूहलं.
विलासो ललितं लीला, हावो हेळा च विब्भमो;
इच्चादिका सियुं नारि, सिङ्गारभावजा किरिया.
हसनं हसितं हासो, मन्दो सो मिहितं सितं;
अट्टहासो महाहासो,
रोमञ्चो लोमहंसनं.
परिहासो दवो खिड्डा, केळि कीळा च कीळितं;
निद्दा तु सुपिनं सोप्पं, मिद्धञ्च पचलायिका.
थियं निकति कूटञ्च, दम्भो साठ्यञ्च केतवं;
सभावो तु निस्सग्गो च, सरूपं पकतित्थियं.
सीलञ्च लक्खणं भावो,
उस्सवो तु छणो महो [मतो (टी.)].
धारेन्तो जन्तु सस्नेह, मभिधानप्पदीपिकं;
खुद्दकाद्यत्थजातानि [खुद्दकान्यत्थजातानि (क.)], सम्पस्सति यथासुखं.
सग्गकण्डो निट्ठितो.