📜
२. भूकण्ड
१. भूमिवग्ग
वग्गा भूमि, पुरी, मच्च, चतुब्बण्ण, वनादिहि;
पातालेन च वुच्चन्ते, सङ्गो’पङ्गेहि’ध’क्कमा.
वसुन्धरा छमा भूमि, पथवी मेदनी मही;
उब्बी वसुमती गो कु, वसुधा धरणी धरा;
पुथवी जगती भूरी, भू च भूतधरा’ वनी.
खारा ¶ तु मत्तिका ऊसो, ऊसवा तूसरो तिसु;
थलं थलीत्थी भूभागे, थद्धलूखम्हि जङ्गलो.
पुब्बविदेहो चापर, गोयानं जम्बुदीपो च;
उत्तरकुरु चेति सियुं, चत्तारोमे महादीपा.
पुम्बहुत्ते कुरू सक्का, कोसला मगधा सिवी;
कलिङ्गा’वन्ति पञ्चाला, वज्जी गन्धार चेतयो.
वङ्गा विदेहा कम्बोजा, मद्दा भग्ग’ङ्ग सीहळा;
कस्मीरा कासि पण्डवादी, सियुं जनपदन्तरा.
लोको च भुवनं वुत्तं, देसो तु विसयो प्यथ;
मिलक्खदेसो पच्चन्तो, मज्झदेसो तु मज्झिमो.
अनूपो सलिलप्पायो, कच्छं पुम नपुंसके;
सद्दलो हरिते देसे, तिणेना, भिनवेन हि.
नद्यम्बुजीवनो देसो, वुट्ठिनिप्पज्जसस्सको;
यो नदीमातिको देव,
मातिको च कमेन सो.
तीस्वनूपाद्यथो चन्द, सूरादो सस्सतीरितो;
रट्ठं तु विजितञ्चाथ, पुरिसे सेतु आलियं.
उपान्तभू परिसरो, गोट्ठं तु गोकुलं वजो;
मग्गो पन्थो पथो अद्धा, अञ्जसं वटुमं तथा.
पज्जो [पज्जा…. (क.)], यनञ्च पदवी, वत्तनी पद्धतित्थियं;
तब्भेदा जङ्घ, सकट, मग्गा ते च महद्धनि.
एकपद्येकपदिके, कन्तारो तु च दुग्गमे;
पटिमग्गो पटिपथो, अद्धानं दीघ मञ्जसं;
सुप्पथो तु सुपन्थो च, उप्पथं त्वपथं भवे.
छत्तिंसपरमाणून, मेको णु च छत्तिंस ते;
तज्जारी तापि छत्तिंस, रथरेणु छत्तिंस ते.
लिक्खाता सत्त ऊका ता, धञ्ञमासोति सत्त ते;
सत्त ङ्गुल’ ममु द्विच्छ, विदत्थि ता दुवे सियुं.
रतनं ¶ तानि सत्तेव, यट्ठि ता वीसतू सभं;
गावुत मुसभासीति, योजनं चतुगावुतं.
धनुपञ्चसतं कोसो, करीसं चतुरम्बणं;
अब्भन्तरं तु हत्थान, मट्ठवीस पमाणतो.
भूमिवग्गो निट्ठितो.