📜
२. भूकण्ड
२. पुरवग्ग
पुरं नगर मित्थी वा, ठानीयं पुटभेदनं;
थियं तु राजधानी [राजठानी (टी.)] च, खन्धावारो भवे थ च.
साखानगर मञ्ञत्र, यं तं मूलपुरा पुरं;
बाराणसी च सावत्थि, वेसाली मिथिला, ळवी.
कोसम्बु, ज्जेनियो तक्क, सिला चम्पा च सागलं;
सुसुमारगिरं [संसुमार (टीका)] राज, गहं कपिलवत्थु च.
साकेत, मिन्दपत्थञ्चो, क्कट्ठा पाटलिपुत्तकं;
जेतुत्तरञ्च सङ्कस्सं, कुसिनारादयो पुरी.
रच्छा च विसिखा वुत्ता, रथिका वीथि चाप्यथ;
ब्यूहो रच्छा अनिब्बिद्धा, निब्बिद्धा तु पथद्धि च.
चतुक्कं चच्चरे मग्ग, सन्धि सिङ्घाटकं भवे;
पाकारो वरणो चाथ, उदापो [उद्दाप, उद्दाप] उपकारिका.
कुट्टं तु भित्ति नारी थ, गोपुरं द्वारकोट्ठको;
एसिका इन्दखीलो च, अट्टो त्वट्टालको भवे.
तोरणं तु बहिद्वारं, परिखातु च दीघिका;
मन्दिरं सदना, गारं, निकायो निलया, लयो.
आवासो भवनं वेस्मं, निकेतनं निवेसनं;
घरं गहञ्चा, वसथो, सरणञ्च पतिस्सयो.
ओकं साला खयो वासो, थियं कुटि वसत्य’पि;
गेहञ्चा, नित्थि सदुमं, चेतिया, यतनानि तु.
पासादो ¶ चेव यूपो थ, मुण्डच्छदो च हम्मियं;
यूपोतु गजकुम्भम्हि, हत्थिनखो पतिट्ठितो.
सुपण्णवङ्कच्छदन, मड्ढयोगो सिया थ च;
एककूटयुतो माळो,
पासादो चतुरस्सको.
सभायञ्च सभा चाथ, मण्डपं वा जनालयो;
अथो आसनसालायं, पटिक्कमन मीरितं.
जिनस्स वासभवन, मित्थी गन्धकुटि प्यथ;
थियं रसवती पाक, ट्ठानञ्चेव महानसं.
आवेसनं सिप्पसाला, सोण्डा तु पानमन्दिरं;
वच्चट्ठानं वच्चकुटि, मुनीनं ठान मस्समो.
पण्यविक्कयसाला कु, आपणो पण्यवीथिका;
उदोसितो भण्डसाला, चङ्कमनं तु चङ्कमो.
जन्ताघरं त्वग्गिसाला, पपा पानीयसालिका;
गब्भो ओवरको वासा, गारं तु सयनिग्गहं.
इत्थागारं तु ओरोधो, सुद्धन्तो’ न्तेपुरम्पि च;
असब्बविसयट्ठानं, रञ्ञं कच्छन्तरं मतं.
सोपानो वा’रोहणञ्च,
निस्सेणी सा, धिरोहिणी;
वातपानं गवक्खो च, जालञ्च सीहपञ्जरं.
आलोकसन्धि वुत्तो थ, लङ्गी’त्थी पलिघो भवे;
कपिसीसो, ग्गलत्थम्भो, निब्बं तु छद्दकोटियं.
छदनं पटलं छद्द, मजिरं चच्चरो, ङ्गणं;
पघानो पघना, लिन्दो, पमुखं द्वारबन्धनं.
पिट्ठसङ्घाटकं द्वार, बाहा कूटं तु कण्णिका;
द्वारञ्च पटिहारो थ, उम्मारो देहनी, त्थियं.
एळको इन्दखीलो थ, थम्भो थूणो पुमित्थियं;
पाटिका, ड्ढेन्दुपासाणे, गिञ्जका तु च इट्ठका.
वलभिच्छादिदारुम्हि, वङ्के गोपानसी, त्थियं;
कपोतपालिकायं तु, विटङ्को नित्थियं भवे.
कुञ्चिकाविवरं ¶ ताळ, च्छिग्गलो प्यथ कुञ्चिका;
ताळो’वापुरणं चाथ, वेदिका वेदि कथ्यते.
सङ्घातो पक्खपासो च, मन्दिरङ्गा तुला अपि;
थियं सम्मुज्जनी चेव, सम्मज्जनी च सोधनी.
सङ्कटीरं तु सङ्कार, ट्ठानं सङ्कारकूटकं;
अथो कचवरो, क्लापो, सङ्कारो च कसम्बुपि.
घरादिभूमि तं वत्थु, गामो संवसथो थ सो;
पाकटो निगमो भोग, मच्चादिभ्यो धि तूदितो [‘अधिभू’ति ईरितो कथितो (टी.)].
सीमा च मरियादा थ,
घोसो गोपालगामकोति.
पुरवग्गो निट्ठितो.
३. नरवग्ग
मनुस्सो मानुसो मच्चो, मानवो मनुजो नरो;
पोसो पुमा च पुरिसो,
पोरिसो प्यथ पण्डितो.
बुधो विद्वा विभावी च, सन्तो सप्पञ्ञ कोविदा;
धीमा सुधी कवि ब्यत्तो, विचक्खणो विसारदो.
मेधावी मतिमा पञ्ञो, विञ्ञू च विदूरो विदू;
धीरो विपस्सी दोसञ्ञू, बुद्धो च दब्ब विद्दसु.
इत्थी सीमन्तिनी नारी, थी वधू वनिता, ङ्गना;
पमदा सुन्दरी कन्ता, रमणी दयिता, बला.
मातुगामो च महिला, ललना भीरु कामिनी;
कुमारिका तु कञ्ञा थ, युवती तरुणी भवे.
महेसी साभिसेकाञ्ञा,
भोगिनी राजनारियो;
धवत्थिनी तु सङ्केतं, याति या सा, भिसारिका.
गणिका ¶ वेसिया वण्ण, दासी नगरसोभिनी;
रूपूपजीविनी वेसी, कुलटा तु च बन्धकी.
वरारोहो, त्तमा मत्त, कासिनी वरवण्णिनी;
पतिब्बता त्वपि सती, कुलित्थी कुलपालिका.
विधवा पतिसुञ्ञा थ, पतिम्बरा सयम्बरा;
विजाता तु पसूता च, जातापच्चा पसूतिका.
दूती सञ्चारिका दासी, तु चेटी कुटधारिका;
वारुणी, क्खणिका तुल्या, खत्तियानी तु खत्तिया.
दारो जाया कलत्तञ्च, घरणी भरिया पिया,
पजापती च दुतिया, सा पादपरिचारिका.
सखी त्वा’ली वयस्सा थ, जारी चेवा’तिचारिनी;
पुमे तू’तु रजो पुप्फं, उतुनी तु रजस्सला.
पुप्फवती गरुगब्भा, पन्नसत्ता च गब्भिनी;
गब्भासयो जलाबुपि, कललं पुन्नपुंसके.
धवोतु सामिको भत्ता, कन्तो पति वरो पियो;
अथो पपति जारो था,
पच्चं पुत्तो’त्रजो सुतो.
तनुजो तनयो सूनु, पुत्तादी धीतरि’त्थियं;
नारियं दुहिता धीता,
सजातो त्वो’रसो सुतो.
जायापती जनिपती, जयम्पती तु दम्पती [दम्पतीति पदं पुल्लिङ्ग बहुवचनन्तं इकारन्तं, तुदम्पति (टी.)];
अथ वस्सवरो वुत्तो, पण्डको च नपुंसकं.
बन्धवो बन्धु सजनो, सगोत्तो ञाति ञातको;
सालोहितो सपिण्डो च,
तातो तु जनको पिता.
अम्म, म्बा जननी माता, जनेत्ति जनिका भवे;
उपमाता तु धाति’त्थी,
सालो जायाय भातिको.
ननन्दा ¶ सामिभगिनी, मातामही तु अय्यिका;
मातुलो मातुभाता,स्स, मातुलानी पजापति.
जायापतीनं जननी, सस्सु वुत्ताथ तप्पिता;
ससुरो भागिनेय्योतु, पुत्तो भगिनिया भवे.
नत्ता वुत्तो पपुत्तो थ, सामिभाता तु देवरो;
धीतुपति तु जामाता,
अय्यको तु पितामहो.
मातुच्छा मातुभगिनी, पितुच्छा भगिनी पितु;
पपितामहो पय्यको,
सुण्हा तु सुणिसा हुसा.
सोदरियो सगब्भो च, सोदरो सहजो प्यथ;
मातापितू ते पितरो, पुत्ता तु पुत्तधीतरो.
ससुरा सस्सुससुरा, भातुभगिनी भातरो;
बालत्तं बालता बाल्यं, योब्बञ्ञंतु च योब्बनं.
सुक्का तु पलितं केसा, दयो थ जरता जरा;
पुथुको पिल्लको छापो, कुमारो बाल पोतका.
अथु’ त्तानसयु’त्तान, सेय्यका थनपोपि च;
तरुणो च वयट्ठो च, दहरो च युवा सुसु;
माणवोदारकोचाथ, सुकुमारो सुखेधितो.
महल्लको च वुद्धो च, थेरो जिण्णो च जिण्णको;
अग्गजो पुब्बजो जेट्ठो, कनियो कनिट्ठो नुजो.
वलित्तचो तु वलिनो; तीसु’त्तानसयादयो;
सीसो’त्तमङ्गानि सिरो, मुद्धा च मत्थको भवे;
केसो तु कुन्तलो वालो, त्तमङ्गरुह मुद्धजा.
धम्मिल्लो संयता केसा,
काकपक्खो सिखण्डको;
पासो हत्थो केसचये;
तापसानं तहिं जटा.
थियं वेणी पवेणी च;
अथो चूळा सिखा सिया;
सीमन्तो तु मतो नारि, केसमज्झम्हि पद्धति.
लोमं ¶ तनुरुहं रोमं, पम्हं पखुम मक्खिगं;
मस्सु वुत्तं पुममुखे, भू त्वित्थी भमुको भमु.
बप्पो [खप्पो (टी.)] नेत्तजल’स्सूनि, नेत्ततारा कनीनिका;
वदनं तु मुखं तुण्डं, वत्तं लपन माननं.
द्विजो लपनजो दन्तो, दसनो रदनो रदो;
दाठा तुदन्तभेदस्मिं, अपाङ्गो त्वक्खिकोटिसु.
दन्तावरण मोट्ठो चा, प्य’धरो दसनच्छदो;
गण्डो कपोलो हन्वित्थी [गण्डत्थी (टी.) हन्वत्थी=हनु+इत्थी; हन+उ (ण्वादि)],
चुबुकं त्व’ धरा अधो.
गलो च कण्ठो गीवा च, कन्धरा च सिरोधरा;
कम्बुगीवा तु या गीवा, सुवण्णालिङ्गसन्निभा;
अङ्किता तीहि लेखाहि, कम्बुगीवा थवा मता.
अंसो नित्थी भुजसिरो, खन्धो तस्सन्धि जत्तु तं;
बाहुमूलं तु कच्छो, धो, त्व’स्स पस्स मनित्थियं.
बाहु भुजाद्वीसु बाहा, हत्थो तु कर पाणयो;
मणिबन्धो पकोट्ठन्तो, कप्परो तु कपोण्य’थ.
मणिबन्ध कनिट्ठानं, पाणिस्स करभो,न्तरं;
करसाखा, ङ्गुली ता तु, पञ्च, ङ्गुट्ठो च तज्जनी;
मज्झिमा नामिका चापि, कनिट्ठा’ति कमा सियुं.
पदेसो तालगोकण्णा, विदत्थि,त्थी कमा तते;
तज्जन्यादियुते’ङ्गुट्ठे, पसतो पाणि कुञ्चितो.
रतनं कुक्कु हत्थो थ, पुमे करपुटो,ञ्जलि;
करजो तु नखो नित्थी, खटको मुट्ठि च द्वीसु.
ब्यामो सहकरा बाहु, द्वे पस्सद्वयवित्थता;
उद्धन्तत भुजपोस, प्पमाणे पोरिसं तिसु.
उरो च हदयं चाथ, थनो कुच पयोधरा;
चूचुकं तु थनग्गस्मिं, पिट्ठं तु पिट्ठि नारियं.
मज्झो’नित्थी ¶ विलग्गो च, मज्झिमं कुच्छि [चतुक्कं उदरे; ९४४-गाथापि पस्सितब्बा] तु द्विसु;
गहणीत्थ्युदरं गब्भो, कोट्ठोन्तो कुच्छिसम्भवे.
जघनं तु नितम्बो च, सोणी च कटि नारियं;
अङ्गजातं रहस्सङ्गं, वत्थगुय्हञ्च मेहनं.
निमित्तञ्च वरङ्गञ्च, बीजञ्च फलमेव च;
लिङ्गं अण्डं तु कोसो च,
योनि त्वित्थीपुमेभगं.
असुचि सम्भवो सुक्कं, पायु तु पुरिसे गुदं;
वा पुमे गूथ करीस, वच्चानि च मलं छकं.
उच्चारो मीळ्ह मुक्कारो, पस्सावो मुत्त मुच्चते;
पूतिमुत्तञ्च गोमुत्ते, स्सादीनं छकणं मले.
द्वीस्वधो नाभिया वत्थि, उच्छङ्ग’ङ्का तु’भो पुमे;
ऊरु सत्थि पुमे ऊरु, पब्बं तु जाणु जण्णु च.
गोप्फको पादगण्ठिपि, पुमे तु पण्हि पासणि;
पादग्गं पपदो पादो, तु पदो चरणञ्च वा.
अङ्गंत्व’वयवो वुत्तो, फासुलिका तु फासुका;
पण्डके अट्ठि धात्वित्थी, गलन्तट्ठि तु अक्खको.
कप्परो तु कपालं वा, कण्डरा तु महासिरा;
पुमे न्हारु चित्थी सिरा, धमनी थ रसग्गसा.
रसहरण्य’थो मंस, मामिसं पिसितं भवे;
तिलिङ्गिकं तु वल्लूर, मुत्तत्तं अथ लोहितं.
रुधिरं सोणितं रत्तं, लाला खेळो एला भवे;
पुरिसे मायु पित्तञ्च, सेम्हो नित्थी सिलेसुमो.
वसा विलीनस्नेहो थ, मेदो चेव वपा भवे;
आकप्पो वेसो नेपच्छं, मण्डनं तु पसाधनं.
विभूसनं चाभरणं, अलङ्कारो पिलन्धनं;
किरीट मकुटा’नित्थी, चूळामणि सिरोमणि.
सिरोवेठन ¶ मुण्हीसं, कुण्डलं कण्णवेठनं;
कण्णिका कण्णपूरो च, सिया कण्णविभूसनं.
कण्ठभूसा तु गीवेय्यं, हारो मुत्तावलि’त्थियं;
नियुरो वलयो नित्थी, कटकं परिहारकं.
कङ्कणं करभूसा थ, किङ्किणी [किंकणी किं कणिका (क.)] खुद्दघण्टिका;
अङ्गुलीयक मङ्गुल्या, भरणं, साक्खरं तु तं.
मुद्दिका’ङ्गुलिमुद्दा थ, रसना मेखला भवे;
केयूर मङ्गदञ्चेव, बाहुमूलविभूसनं.
पादङ्गदं तु मञ्जीरो, पादकटक नूपुरा;
अलङ्कारप्पभेदा तु, मुखफुल्लं तथो’ण्णतं;
उग्गत्थनं गिङ्गमक, मिच्चेवमादयो सियुं.
चेल मच्छादनं वत्थं, वासो वसन मंसुकं;
अम्बरञ्च पटो नित्थी, दुस्सं चोलो च साटको.
खोमं दुकूलं कोसेय्यं, पत्तुण्णं कम्बलो च वा;
साणं कोटम्बुरं भङ्ग, न्त्यादि वत्थन्तरं मतं.
निवासन न्तरीयान्य, न्तरमन्तरवासको;
पावारो तु’त्तरासङ्गो, उपसंब्यान मुत्तरं.
उत्तरीय मथो वत्थ, महतन्ति मतं नवं;
नन्तकं कप्पटो जिण्ण, वसनं तु पटच्चरं.
कञ्चुको वारवाणं वा, थ वत्थावयवे दसा;
नालिपट्टोति कथितो, उत्तमङ्गम्हि कञ्चुको.
आयामो दीघता रोहो,
परिणाहो विसालता.
अरहद्धजो च कासाय, कासावानि च चीवरं;
मण्डलं तु तदङ्गानि, विवट्ट कुसिआदयो.
फल,त्तच, किमि, रोमा, न्येता वत्थस्स योनियो;
फालं कप्पासिकं तीसु, खोमादी तु तचब्भवा.
कोसेय्यं ¶ किमिजं, रोम, मयं तु कम्बलं भवे;
समानत्था जवनिका, सा तिरोकरणी प्यथ.
पुन्नपुंसक मुल्लोचं, वितानं द्वय मीरितं;
नहानञ्च सिनाने थो, ब्बट्टनु’म्मज्जनं समं.
विसेसको तु तिलको, त्यूभो नित्थी च चित्तकं;
चन्दनो नित्थियं गन्ध, सारो मलयजो प्यथ.
गोसीसं तेलपण्णिकं, पुमे वा हरिचन्दनं;
तिलपण्णी तु पत्तङ्ग, रञ्जनं रत्तचन्दनं.
काळानुसारी काळियं, लोहं त्वा’गरु चा’गळु;
काळागरुतु काळे’स्मिं, तुरुक्खोतु च पिण्डको.
कत्थूरिका मिगमदो, कुट्ठं तु अजपालकं;
लवङ्गं देवकुसुमं, कस्मीरजं तु कुङ्कुमं.
यक्खधूपो सज्जुलसो, तक्कोलं तु च कोलकं;
कोसफल मथो जाति, कोसं जातिफलं भवे.
घनसारो सितब्भो च, कप्पूरं पुन्नपुंसके;
अलत्तको यावको च, लाखा जतु नपुंसके.
सिरिवासो तु सरल, द्दवो’ ञ्जनं तु कज्जलं;
वासचुण्णं वासयोगो, वण्णकं तु विलेपनं.
गन्धमाल्यादिसङ्खारो, यो तं वासन मुच्चते;
माला माल्यं पुप्फदामे [पुप्फं दामं (क.)], भावितं वासितं तिसु.
उत्तंसो सेखरा’ वेळा, मुद्धमाल्ये वटंसको;
सेय्या च सयनं सेनं, पल्लङ्को तु च मञ्चको.
मञ्चाधारो पटिपादो, मञ्चङ्गे त्वटनी त्थियं,
कुळीरपादो आहच्च, पादो चेव मसारको;
चत्तारो बुन्दिकाबद्धो, तिमे मञ्चन्तरा सियुं.
बिब्बोहनं चो’ पधानं, पीठिका पीठ मासनं;
कोच्छं तु भद्दपीठे था, सन्दी पीठन्तरे मता.
महन्तो ¶ कोजवो दीघ,
लोमको गोनको मतो;
उण्णामयं त्वत्थरणं, चित्तकं वानचित्तकं.
घनपुप्फं पटलिका, सेतं तु पटिका प्यथ;
द्विदसेकदसान्यु’ द्द,लोमि एकन्तलोमिनो.
तदेव सोळसित्थीनं, नच्चयोग्गञ्हि कुत्तकं;
सीहब्यग्घादिरूपेहि, चित्तं विकतिका भवे.
कट्टिस्सं कोसेय्यं रतन, परिसिब्बित मत्थरणं कमा;
कोसियकट्टिस्समयं, कोसियसुत्तेन पकतञ्च.
दीपो पदीपो पज्जोतो, पुमे त्वादास दप्पणा;
गेण्डुको कण्डुको ताल, वण्टं तु बीजनीत्थियं.
चङ्कोटको करण्डो च, समुग्गो सम्पुटो भवे;
गामधम्मो असद्धम्मो, ब्यवायो मेथुनं रति.
विवाहो पयमा पाणि, ग्गहो परिणयो प्यथ;
तिवग्गो धम्म, काम,त्था, चतुवग्गो समोक्खका.
खुज्जो च गण्डुलो रस्स, वामना तु लकुण्डको;
पङ्गुलो पीठसप्पी च, पङ्गु छिन्निरियापथो.
पक्खो खञ्जो तु खोण्डो थ,
मूगो सुञ्ञवचो भवे;
कुणी हत्थादिवङ्को च, वलिरो तु च केकरो.
निक्केससीसो खल्लाटो,
मुण्डो तु भण्डु मुण्डिको;
काणो अक्खीन मेकेन,
सुञ्ञो अन्धो द्वयेन थ.
बधिरो सुतिहीनो थ, गिलानो ब्याधिता’तुरा;
उम्मादवति उम्मत्तो, खुज्जादी वाच्चलिङ्गिका.
आतङ्को आमयो ब्याधि, गदो रोगो रुजापि च;
गेलञ्ञाकल्ल माबाधो,
सोसो तु च खयो सिया.
पीनसो [पीनासोतिपि पाठो] ¶ नासिकारोगो,
घाने सिङ्घानिका स्सवो;
ञेय्यं त्व’रु वणो नित्थी, फोटो तु पिळका भवे.
पुब्बो पूयो थ रत्ताति, सारो पक्खन्दिका प्यथ;
अपमारो अपस्मारो, पादफोटो विपादिका.
वुड्ढिरोगो तु वातण्डं, सीपदं भारपादता;
कण्डू कण्डूति कण्डूया, खज्जु कण्डूवनं प्यथ.
पामं वितच्छिका कच्छु, सोथो तु सयथू’दितो;
दुन्नामकञ्च अरिसं, छद्दिका वमथू’दितो.
दवथु परितापो थ, तिलको तिलकाळको;
विसूचिका इति महा, विरेको थ भगन्दलो [भगन्दरो (क.)].
मेहो जरो कास सासा, कुट्ठं सूलामयन्तरा;
वुत्तो वेज्जो भिसक्को च, रोगहारी तिकिच्छको.
सल्लवेज्जो सल्लकत्तो, तिकिच्छा तु पतिक्रिया;
भेसज्ज मगदो चेव, भेसजं मो’सधं प्यथ.
कुसला नामया रोग्यं,
अथ कल्लो निरामयोति,
नरवग्गो निट्ठितो.
४. चतुब्बण्णवग्ग
खत्तियवग्ग
कुलं वंसो च सन्ताना, भिजना गोत्त मन्वयो;
थियं सन्तत्य थो वण्णा, चत्तारो खत्तियादयो.
कुलीनो सज्जनो साधु,
सभ्यो चाय्यो महाकुलो;
राजा भूपति भूपालो, पत्थिवो च नराधिपो.
भूनाथो ¶ जगतिपालो, दिसम्पति जनाधिपो;
रट्ठाधिपो नरदेवो, भूमिपो भूभुजो प्यथ.
राजञ्ञो खत्तियो खत्तं, मुद्धाभिसित्त बाहुजा;
सब्बभुम्मो चक्कवत्ती, भूपोञ्ञो मण्डलिस्सरो.
पुमे लिच्छवि वज्जी च, सक्यो तु साकियो थ च;
भद्दकच्चाना [भद्दा कच्चाना (टी.)] राहुल, माता बिम्बा यसोधरा.
कोटीनं हेट्ठिमन्तेन, सतं येसं निधानगं;
कहापणानं दिवस, वळञ्जो वीसतम्बणं.
ते खत्तियमहासाला, सीति कोटिधनानि तु;
निधानगानि दिवस, वळञ्जो च दसम्बणं.
येसं द्विजमहासाला, तदुपड्ढे निधानगे;
वळञ्जे च गहपति, महासाला धने सियुं.
महामत्तो पधानञ्च, मतिसजीवो मन्तिनी;
सजीवो सचिवा, मच्चो, सेनानी तु चमूपति.
न्यासादीनं विवादानं, अक्खदस्सो पदट्ठरि;
दोवारिको पतीहारो, द्वारट्ठो द्वारपालको.
अनीकट्ठोति राजूनं, अङ्गरक्खगणो मतो;
कञ्चुकी सोविदल्लो च, अनुजीवी तु सेवको.
अज्झक्खो धिकतो चेव,
हेरञ्ञिको तु निक्खिको;
सदेसानन्तरो सत्तु, मित्तोराजा ततो परं.
अमित्तो रिपु वेरी च, सपत्ता राति सत्व’रि; (सत्तु+अरि)
पच्चत्थिको परिपन्थी, पटिपक्खा हितापरो.
पच्चामित्तो विपक्खो च, पच्चनीक विरोधिनो;
विद्देसी च दिसो दिट्ठो,था नुरोधो नुवत्तनं.
मित्तो नित्थी वयस्सो च, सहायो [सुहज्जो (टी.)] सुहदो सखा;
सम्भत्तो दळ्हमित्तो थ, सन्दिट्ठो दिट्ठमत्तको.
चरो च गुळ्हपुरिसो, पथावी पथिको’द्धगू;
दूतो तु सन्देसहरो, गणको तु मुहुत्तिको.
लेखको ¶ लिपिकारो च, वण्णो तु अक्खरो प्यथ;
भेदो दण्डो साम दाना, न्युपाया चतुरो इमे.
उपजापोतु भेदो च, दण्डो तु साहसं दमो;
साम्य’ मच्चो सखा कोसो, दुग्गञ्च विजितं बलं;
रज्जङ्गानीति सत्तेते, सियुं पकतियो पिच.
पभावु’स्साह, मन्तानं, वसा तिस्सो हि सत्तियो;
पभावो दण्डजो तेजो,
पतापो तु च कोसजो.
मन्तो च मन्तनं सो तु, चतुक्कण्णो द्विगोचरो;
तिगोचरो तु छक्कण्णो, रहस्सं गुय्ह मुच्चते.
तीसु विवित्त विजन, छन्ना, रहो रहो ब्ययं;
विस्सासो तु च विस्सम्भो,
युत्तं त्वो’पायिकं तिसु.
ओवादो चानुसिट्ठित्थी, पुमवज्जे नुसासनं;
आणा च सासनं ञेय्यं, उद्दानं तु च बन्धनं.
आगु वुत्त [मन्तु (क.)] मपराधो, करो तु बलि मुच्चते;
पुण्णपत्तो तुट्ठिदायो, उपदा तु च पाभतं.
तथो’पायन मुक्कोचो, पण्णाकारो पहेणकं;
सुङ्कं त्वनित्थी गुम्बादि, देय्ये था’यो धनागमो.
आतपत्तं तथा छत्तं, रञ्ञं तु हेममासनं;
सीहासनं अथो वाळ, बीजनीत्थी च चामरं.
खग्गो च छत्त मुण्हीसं, पादुका वालबीजनी;
इमे ककुधभण्डानि, भवन्ति पञ्च राजुनं.
भद्दकुम्भो पुण्णकुम्भो, भिङ्कारो जलदायको;
हत्थि,स्स,रथ,पत्ती तु, सेना हि चतुरङ्गिनी.
कुञ्जरो वारणो हत्थी, मातङ्गो द्विरदो गजो;
नागो द्विपो इभो दन्ती,
यूथजेट्ठो तु यूथपो.
काळावक ¶ गङ्गेय्या, पण्डर तम्बा च पिङ्गलो गन्धो;
मङ्गल हेमो’पोसथ,
छद्दन्ता गजकुलानि एतानि.
कलभो चेव भिङ्कोथ, पभिन्नो मत्त गज्जिता;
हत्थिघटा तु गजता, हत्थीनी तु करेणुका.
कुम्भो हत्थिसिरोपिण्डा, कण्णमूलं तु चूलिका;
आसनं खन्धदेसम्हि, पुच्छमूलं तु मेचको.
आलान माळ्हको थम्भो, नित्थीतु निगळो’न्दुको;
सङ्खलं तीस्वथो गण्डो,
कटो दानं तु सो मदो.
सोण्डो तु द्वीसु हत्थो थ,
करग्गं पोक्खरं भवे;
मज्झम्हि बन्धनं कच्छा, कप्पनो तु कुथादयो.
ओपवय्हो राजवय्हो, सज्जितो तु च कप्पितो;
तोमरो नित्थियं पादे, सिया विज्झनकण्टको.
तुत्तं तु कण्णमूलम्हि, मत्थकम्हि तु अङ्कुसो;
हत्थारोहो हत्थिमेण्डो,
हत्थिपो हत्थिगोपको.
गामणीयो तु मातङ्ग, हयाद्याचरियो भवे;
हयो तुरङ्गो तुरगो,
वाहो अस्सो च सिन्धवो.
भेदो अस्सतरो तस्सा,
जानियो तु कुलीनको;
सुखवाही विनीतो थ,
किसोरो हयपोतको.
घोटको तु खळुङ्को थ, जवनो च जवाधिको;
मुखाधानं खलीनो वा, कसा त्व स्साभिताळिनी.
कुसा तु नासरज्जुम्हि, वळवा’स्सा खुरो सफं;
पुच्छ मनित्थी नङ्गुट्ठं, वालहत्थो च वालधि.
सन्दनो ¶ च रथो फुस्स, रथो तु नरणाय सो;
चम्मावुतो च वेयग्घो,
देप्पो ब्यग्घस्स दीपिनो.
सिविका याप्ययानञ्चा, नित्थी तु सकटो प्य’नं [(सकटो पि+अनं)];
चक्कं रथङ्ग माख्यातं, तस्सन्तो नेमि नारियं.
तम्मज्झे पिण्डिका नाभि, कुब्बरो तु युगन्धरो;
अक्खग्गकीले आणीत्थी, वरुथो रथगुत्य’थ.
धुरो मुखे रथस्सङ्गा, त्व क्खो पक्खरआदयो;
यानञ्च वाहनं योग्गं, सब्बहत्थ्यादिवाहने.
रथचारी तु सूतो च, पाजिता चेव सारथी;
रथारोहो च रथिको,
रथी योधो तु यो भटो.
पदाति पत्ती तु पुमे, पदगो पदिको मतो;
सन्नाहो कङ्कटो वम्मं, कवचो वा उरच्छदो.
जालिका थ च सन्नद्धो, सज्जो च वम्मिको भवे;
आमुक्को पटिमुक्को थ, पुरेचारी पुरेचरो.
पुब्बङ्गमो पुरेगामी, मन्दगामी तु मन्थरो;
जवनो तुरितो वेगी, जेतब्बं जेय्य मुच्चते.
सूर वीरा तु विक्कन्तो, सहायो नुचरो समा;
सन्नद्धप्पभुती तीसु, पाथेय्यं तु च सम्बलं.
वाहिनी धजिनी सेना, चमू चक्कं बलं तथा;
अनीको वा थ विन्यासो,
ब्यूहो सेनाय कथ्यते.
हत्थी द्वादसपोसो,ति,
पुरिसो तुरगो, रथो;
चतुपोसोति एतेन, लक्खणेना धमन्ततो.
हत्थानीकं हयानीकं, रथानीकं तयो तयो;
गजादयो ससत्था तु, पत्तानीकं चतुज्जना.
सट्ठिवंसकलापेसु, ¶ पच्चेकं सट्ठिदण्डिसु;
धूलीकतेसु सेनाय, यन्तिया क्खोभनी[अक्खोभिणी (क.)] त्थियं.
सम्पत्ति सम्पदा लक्खी, सिरी विपत्ति आपदा;
अथा वुधञ्च [आयुधन्तिपि पाठो] हेति’त्थी, सत्थं पहरणं भवे.
मुत्तामुत्त ममुत्तञ्च, पाणितो मुत्तमेव च;
यन्तमुत्तन्ति सकलं, आयुधं तं चतुब्बिधं.
मुत्तामुत्तञ्च यट्ठ्यादि, अमुत्तं छुरिकादिकं;
पाणिमुत्तं तु सत्यादि, यन्तमुत्तं सरादिकं.
इस्सासो धनु कोदण्डं, चापो नित्थी सरासनं;
अथो गुणो जिया ज्या थ,
सरो पत्ति च सायको.
वाणो कण्ड मुसु द्वीसु, खुरप्पो [उरप्पो (क.)] तेजना’सनं;
तूणीत्थियं कलापो च, तूणो तूणीर वाणधि.
पक्खो तु वाजो दिद्धो तु, विसप्पितो सरो भवे;
लक्खं वेज्झं सरब्यञ्च, सराभ्यासो तु’पासनं.
मण्डलग्गो तु नेत्तिंसो, असि खग्गो च सायको;
कोसित्थी तब्बिधाने थो, थरु खग्गादिमुट्ठियं.
खेटकं फलकं चम्मं, इल्ली तु करपालिका;
छुरिका सत्य’सिपुत्ती, लगुळो तु च मुग्गरो.
सल्लो नित्थि सङ्कु पुमे, वासी तु तच्छनीत्थियं;
कुठारी [कुधारी (टी.)] त्थीफरसुसो, टङ्को पासाणदारणो.
कणयो भिन्दिवाळो च, चक्कं कुन्तो गदा तथा;
सत्या’दी सत्थभेदा थ,
कोणो’स्सो कोटि नारियं.
निय्यानं गमनं यात्रा, पट्ठानञ्च गमो गति;
चुण्णो पंसु रजो चेव, धूली’त्थी रेणु च द्विसु.
मागधो ¶ मधुको वुत्तो, वन्दी तु थुतिपाठको;
वेताळिको बोधकरो,
चक्किको तु च घण्टिको.
केतु धजो पटाका च, कदली केतनं प्यथ;
यो’हंकारो’ञ्ञमञ्ञस्स, सा’ हमहमिका भवे.
बलं थामो सहं सत्ति, विक्कमो त्वतिसूरता;
रणे जितस्स यं पानं, जयपानन्ति तं मतं.
सङ्गामो सम्पहारो चा, नित्थियं समरं रणं;
आजित्थी आहवो युद्ध, मायोधनञ्च संयुगं.
भण्डनं तु विवादो च, विग्गहो कलह मेधगा;
मुच्छा मोहो थ पसय्हो,
बलक्कारो हठो भवे.
उप्पादो[उप्पातो (क.)१०२७-गाथा पस्सितब्बा] भूतविकति, या सुभासुभसूचिका;
ईति त्वित्थी अजञ्ञञ्च, उपसग्गो उपद्दवो.
निब्बुद्धं[नियुद्धं (क.)] मल्लयुद्धम्हि, जयो तु विजयो भवे;
पराजयो रणे भङ्गो, पलायन मपक्कमो.
मारणं हननं घातो, नासनञ्च निसूदनं;
हिंसनं सरणं हिंसा, वधो ससन घातनं.
मरणं कालकिरिया, पलयो मच्चु अच्चयो;
निधनो नित्थियं नासो, कालो’न्तो चवनं भवे.
तीसु पेतो परेतो च,
मतो थ चितको चितो;
आळहनं सुसानञ्चा, नित्थियं कुणपो छवो.
कबन्धो नित्थियं देहो, सिरोसुञ्ञो सहक्रियो;
अथ सिवथिका वुत्ता, सुसानस्मिञ्हि आमके.
वन्दीत्थियं करमरो, पाणो त्व’सु पकासितो;
कारा तु बन्धनागारं, कारणा तु च यातना.
इति खत्तियवग्गो.
ब्रह्मबन्धु ¶ द्विजो विप्पो, ब्रह्मा भोवादी ब्राह्मणो;
सोत्तियो छन्दसो सो थ,
सिस्स’ न्तेवासिनो पुमे.
ब्रह्मचारी गहट्ठो च, वनप्पत्थो च भिक्खुति;
भवन्ति चत्तारो एते, अस्समा पुन्नपुंसके.
चरन्ता सह सीलादी, सब्रह्मचारिनो मिथु;
उपज्झायो उपज्झा था, चरियो निस्सयदादिको [निस्सयदायको (टी.)].
उपनीया थवा पुब्बं, वेद मज्झापये द्विजो;
यो सङ्गं सरहस्सञ्चा, चरियो ब्राह्मणेसु सो.
पारम्परिय मेतिह्यं, उपदेसो तथे’तिहा;
यागो तु कतु यञ्ञो थ, वेदीत्थी भू परिक्खता.
अस्समेधो च पुरिस, मेधो चेव निरग्गळो;
सम्मापासो वाजपेय्य, मिति यागा महा इमे.
इत्विजो [इदित्विजो (टी.)] याजको चाथ,
सभ्यो सामाजिको प्यथ;
परिसा सभा समज्जा च, तथा समिति संसदो.
चतस्सो परिसा भिक्खु, भिक्खुनी च उपासका;
उपासिकायोति इमा, थवा ट्ठ परिसा सियुं.
तावतिंस,द्विज,क्खत्त,मार,ग्गहपतिस्स च;
समणानं वसा चातु, महाराजिक, ब्रह्मुनं.
गायत्तिप्पमुखं छन्दं, चतुवीस’क्खरं तु यं;
वेदान मादिभूतं सा, सावित्ती तिपदं सिया.
हब्यपाके चरु मतो, सुजा तु होमदब्बियं;
परमन्नं तु पायासो, हब्यं तु हवि कथ्यते.
यूपो थूणायं निम्मन्त्य, दारुम्हि त्व’रणी द्विसु;
गाहप्पच्चा’हवनीयो, दक्खिणग्गि तयो’ ग्गयो.
चागो विस्सज्जनं दानं, वोस्सग्गो चापदेसनं;
विस्साणनं वितरणं, विहायिता पवज्जनं.
पञ्च ¶ महापरिच्चागो, वुत्तो सेट्ठ, धनस्स च;
वसेन पुत्त दारानं, रज्जस्स’ ङ्गान मेव च.
अन्नं पानं घरं वत्थं, यानं माला विलेपनं;
गन्धो सेय्या पदीपेय्यं, दानवत्थू सियुं दस.
मतत्थं तदहे दानं, तीस्वेत मुद्धदेहिकं;
पितुदानं तु निवापो, सद्धं तु तंव सात्थतो.
पुमे अतिथि आगन्तु, पाहुना वेसिका प्यथ;
अञ्ञत्थ गन्तु मिच्छन्तो, गमिको था ग्घ मग्घियं.
पज्जं पादोदकादो थ, सत्ता’गन्त्वादयो तिसु;
अपचित्य’च्चना पूजा, पहारो बलि मानना.
नमस्सा तु नमक्कारो, वन्दना चाभिवादनं;
पत्थना पणिधानञ्च, पुरिसे पणिधीरितो.
अज्झेसना तु सक्कार, पुब्बङ्गमनियोजनं;
परियेसना न्वेसना, परियेट्ठि गवेसना;
उपासनं तु सुस्सूसा, सा पारिचरिया भवे.
मोन मभासनं तुण्ही, भावो थ पटिपाटि सा;
अनुक्कमो परियायो, अनुपुब्ब्य’पुमे कमो.
तपो च संयमो सीलं, नियमो तु वतञ्च वा;
वीतिक्कमो’ ज्झचारो थ, विवेको पुथुगत्तता.
खुद्दानुखुद्दकं आभि, समाचारिक मुच्चते;
आदिब्रह्मचरियं तु, तदञ्ञं सील मीरितं.
यो पापेहि उपावत्तो, वासो सद्धिं गुणेहि सो;
उपवासोति विञ्ञेय्यो, सब्बभोगविवज्जितो.
तपस्सी भिक्खु समणो, पब्बजितो तपोधनो;
वाचंयमो तु मुनि च, तापसो तु इसी रितो.
येसंयतिन्द्रियगणा, यतयो वसिनो च ते;
सारिपुत्तो’पतिस्सो तु, धम्मसेनापती रितो.
कोलितो मोग्गल्लानो थ,
अरियो धिगतो सिया;
सोतापन्नादिका सेखा, नरियो तु पुथुज्जनो.
अञ्ञा ¶ तु अरहत्तञ्च, थूपो तु चेतियं भवे;
धम्मभण्डागारिको च, आनन्दो द्वे समा थ च.
विसाखा मिगारमाता, सुदत्तो’ नाथपिण्डिको;
भिक्खुपि सामणेरो च, सिक्खमाना च भिक्खुनी;
सामणेरीति कथिता, पञ्चेते सहधम्मिका.
पत्तो तिचीवरं काय, बन्धनं वासि सूचि च;
परिस्सावन मिच्चेते, परिक्खारा’ट्ठ भासिता.
सामणेरो च समणु, द्देसो चाथ दिगम्बरो;
अचेळको निगण्ठो च, जटिलो तु जटाधरो.
कुटीसकादिका चतु, त्तिंस द्वासट्ठि दिट्ठियो;
इति छन्नवुति एते, पासण्डा सम्पकासिता.
पवित्तो पयतो पूतो, चम्मं तु अजिनं प्यथ;
दन्तपोणो दन्तकट्ठं, वक्कलो वा तिरीटकं.
पत्तो पातित्थियंनित्थी, कमण्डलु तु कुण्डिका;
अथालम्बणदण्डस्मिं, कत्तरयट्ठि नारियं.
यं देहसाधनापेक्खं, निच्चं कम्ममयं यमो;
आगन्तुसाधनं कम्मं, अनिच्चं नियमो भवे.
इति ब्राह्मणवग्गो.
वेस्सो च वेसियानो थ, जीवनं वुत्ति जीविका;
आजीवो वत्तनं चाथ, कसिकम्मं कसित्थियं.
वाणिज्जञ्च वणिज्जा थ, गोरक्खा पसुपालनं;
वेस्सस्स वुत्तियो तिस्सो, गहट्ठा’गारिका गिहि.
खेत्ताजीवो कस्सको थ, खेत्तं केदार मुच्चते;
लेड्डु’त्तो मत्तिकाखण्डो, खणित्ति’त्थ्य’वदारणं.
दात्तं लवित्त मसितं [‘‘असित’’ सद्दो पुंनपुंसके-१००५-गाथा पस्सितब्बा], पतोदो तुत्त पाजनं;
योत्तं तु रज्जु रस्मित्थी, फालो तु कसको भवे.
नङ्गलञ्च हलं सीरो, ईसा नङ्गलदण्डको;
सम्मा तु युगकीलस्मिं, सीता तु हलपद्धति.
मुग्गादिके ¶ परण्णञ्च, पुब्बण्णं सालिआदिके;
सालि वीहि च कुद्रूसो, गोधुमो वरको यवो;
कङ्गूति सत्त धञ्ञानि, नीवारादी तु तब्भिदा.
चणको च कळायो थ,
सिद्धत्थो सासपो भवे.
अथ कङ्गु पियङ्गु’त्थी, उम्मा तु अतसी भवे;
किट्ठञ्च सस्सं धञ्ञञ्च [विञ्ञेय्यं (टी.)], वीहि थम्बकरी [थम्भकरी (क.)] रितो.
कण्डो तु नाळ मथ सो, पलालं नित्थि निप्फलो;
भुसं कलिङ्गरो चाथ, थुसो धञ्ञत्तचे थ च.
सेतट्टिका सस्सरोगो,
कणो तु कुण्डको भवे;
खलो च धञ्ञकरणं, थम्बो[थम्भो (क.)] गुम्बो तिणादिनं.
अयोग्गो मुसलो नित्थी, कुल्लो सुप्प मनित्थियं;
अथो’द्धनञ्च चुल्लि’त्थी, किलञ्जो तु कटो भवे.
कुम्भी’त्थी पिठरो कुण्डं, खळोप्यु’क्खलि थाल्यु’खा;
कोलम्बो चाथ मणिकं, भाणको च अरञ्जरो.
घटो द्वीसु कुटो नित्थी, कुम्भो कलस, वारका;
कंसो भुञ्जनपत्तो था, मत्तं पत्तो च भाजनं.
अण्डुपकं चुम्बटकं, सरावो तु च मल्लको;
पुमे कटच्छुदब्बि’त्थी, कुसूलो कोट्ठ मुच्चते.
साको अनित्थियं डाको, सिङ्गीवेरंतु अद्दकं;
महोसधं तु तं सुक्खं, मरिचं तु च कोलकं.
सोवीरं कञ्जियं वुत्तं, आरनाळं थुसोदकं;
धञ्ञम्बिलं बिळङ्गो थ, लवणं लोण मुच्चते.
सामुद्दं सिन्धवो नित्थी, काळलोणं तु उब्भिदं;
बिळकं [बिळाल (क.)] चेति पञ्चेते, पभेदा लवणस्स हि.
गुळो च फाणितं खण्डो, मच्छण्डी सक्खरा इति;
इमे उच्छुविकारा थ, गुळस्मिं विसकण्टकं.
लाजा ¶ सिया’क्खतं चाथ, धाना भट्ठयवे भवे;
अबद्धसत्तु मन्थो च, पूपा’ पूपा तु पिट्ठको.
भत्तकारो सूपकारो, सूदो आळारिको तथा;
ओदनिको च रसको, सूपो तु ब्यञ्जनं भवे.
ओदनो वा कुरं भत्तं, भिक्खा चा’न्न मथा सनं;
आहारो भोजनं घासो,
तरलं यागु नारियं.
खज्जं तु भोज्ज लेय्यानि, पेय्यन्ति चतुधा’सनं;
निस्सावो च तथा’चामो,
आलोपो कबळो भवे.
मण्डो नित्थीरसग्गस्मिं, विघासो भुत्तसेसके;
विघासादो च दमको, पिपासा तु च तस्सनं.
खुद्दा जिघच्छा, मंसस्स, पटिच्छादनियं रसो;
उद्रेको चेव उग्गारो, सोहिच्चं तित्ति तप्पनं.
कामं त्विट्ठं निकामञ्च, परियत्तं यथच्छितं;
कयविक्कयिको सत्थ,वाहा’ पणिक वाणिजा.
विक्कयिको तु विक्केता,
कयिको तु च कायिको;
उत्तमण्णो च धनिको, धमण्णो तु इणायिको.
उद्धारो तु इणं वुत्तं, मूलं तु पाभतं भवे;
सच्चापनं सच्चंकारो, विक्केय्यं पणिय्यं तिसु.
पटिदानं परिवत्तो, न्यासो तू’पनिधी रितो;
अट्ठारसन्ता सङ्ख्येय्ये, सङ्ख्या एकादयो तिसु;
सङ्ख्याने तु च सङ्ख्येय्ये, एकत्ते वीसतादयो;
वग्गभेदे बहुत्तेपि, ता आनवुति नारियं.
सतं सहस्सं नियुतं [नहुतं-नयुतं (कत्थचि)], लक्खं कोटि पकोटियो;
कोटिपकोटि नहुतं, तथा निन्नहुतम्पि च.
अक्खोभनीत्थियं ¶ [अक्खोभिणी (क.)] बिन्दु, अब्बुदञ्च निरब्बुदं;
अहहं अबबं चेवा, टटं सोगन्धि कुप्पलं.
कुमुदं पुण्डरीकञ्च, पदुमं कथानम्पि च;
महाकथाना’सङ्ख्येय्या, नि’च्चेतासु सतादि च.
कोट्यादिकं दसगुणं, सतलक्खगुणं कमा;
चतुत्थो’ड्ढेन अड्ढुड्ढो,
ततियो ड्ढतियो तथा.
अड्ढतेय्यो दियड्ढो तु,
दिवड्ढो दुतियो भवे;
तुला, पत्थ, ङ्गुलि, वसा, तिधा मान मथो सिया.
चत्तारो विहयो गुञ्जा,
द्वे गुञ्जा मासको भवे;
द्वे अक्खा मासका पञ्च, क्खानं धरणमट्ठकं.
सुवण्णो पञ्चधरणं, निक्खं त्वनित्थि पञ्च ते;
पादो भागे चतुत्थे थ, धरणानि पलं दस.
तुला पलसतं चाथ, भारो वीसति ता तुला;
अथो कहापणो नित्थी, कथ्यते करिसापणो.
कुडुवो पसतो एको,
पत्थो ते चतुरो सियुं;
आळ्हको चतुरो पत्था, दोणं वाचतुरा’ळ्हकं.
मानिका चतुरो दोणा, खारीत्थी चतुमानिका;
खारियो वीस वाहो थ,
सिया कुम्भो दसम्बणं.
आळ्हको नित्थियं तुम्भो, पत्थोतु नाळि नारियं;
वाहो तु सकटो चेका,
दस दोणा तु अम्बणं.
पटिवीसो च कोट्ठासो,
अंसो भागो धनं तु सो;
दब्बं वित्तं सापतेय्यं, वस्व’त्थो विभवो भवे.
कोसो ¶ हिरञ्ञञ्च कता, कतं कञ्चन, रूपियं;
कुप्पं तदञ्ञं तम्बादि, रूपियं द्वय माहतं.
सुवण्णं कनकं जात, रूपं सोण्णञ्च कञ्चनं;
सत्थुवण्णो हरी कम्बु, चारु हेमञ्च हाटकं.
तपनियं हिरञ्ञं त, ब्भेदा चामीकरम्पि च;
सातकुम्भं तथा जम्बु, नदं सिङ्गी च नारियं.
रूपियं रजतं सज्झु, रूपी सज्झं अथो वसु;
रतनञ्च मणि द्वीसु, पुप्फरागादी तब्भिदा.
सुवण्णं रजतं मुत्ता, मणि वेळुरियानि च;
वजिरञ्च पवाळन्ति, सत्ता’हु रतनानि’ मे.
लोहितङ्को च पदुम, रागो रत्तमणि प्यथ;
वंसवण्णो वेळुरियं, पवाळं वा च विद्दुमो.
मसारगल्लं कबरमणि, अथ मुत्ता च मुत्तिकं;
रीति [रीरी (टी.)] त्थी आरकूटो वा, अमलं त्व’ब्भकं भवे.
लोहो नित्थी अयो काळा,
यसञ्च पारदो रसो;
काळतिपु तु सीसञ्च, हरितालं तु पीतनं.
चिनपिट्ठञ्च सिन्दूरं, अथ तूलो तथा पिचु;
खुद्दजं तु मधु खुद्दं, मधुच्छिट्ठं तु सित्थकं.
गोपालो गोप गोसङ्ख्या,
गोमा तु गोमिको प्यथ;
उसभो बलीबद्धो [बलिबद्द (क.)] च, गोणो गोवसभो वुसो.
वुद्धो जरग्गवो सो थ, दम्मो वच्छतरो समा;
धुरवाही तु धोरय्हो, गोविन्दो धिकतो गवं.
वहो च खन्धदेसो थ, ककुधो [ककुदो (क.)] ककु वुच्चते;
अथो विसाणं सिङ्गञ्च, रत्तगावी तु रोहिणी.
गावी च सिङ्गिनी गो च, वञ्झा तु कथ्यते वसा;
नवप्पसूतिका धेनु, वच्छकामा तु वच्छला.
गग्गरी ¶ मन्थनीत्थी द्वे, सन्दानं दाममुच्चते;
गोमिळ्हो गोमयो नित्थी, अथो सप्पि घतं भवे.
नवुद्धटं तु नोनीतं, दमिमण्डं तु मत्थु च,
खीरं दुद्धं पयो थञ्ञं, तक्कं तु मथितं प्यथ.
खीरं दधि घतं तक्कं, नोनीतं पञ्च गोरसा;
उरब्भो मेण्ड मेसा च, उरणो अवि एळको.
वस्सो त्वजो छगलको,
ओट्ठो तु करभो भवे;
गद्रभो तु खरो वुत्तो, उरणी तु अजी अजा.
इति वेस्सवग्गो.
सुद्दो’न्तवण्णो वसलो, संकिण्णा मागधादयो;
मागधो सुद्दखत्ताजो, उग्गो सुद्दाय खत्तजो.
द्विजाखत्तियजो सूतो, कारुतु सिप्पिकोपुमे;
सङ्घातोतु सजातीनं, तेसं सेणी द्विसुच्चते.
तच्छको तन्तवायो च, रजको च नहापितो;
पञ्चमो चम्मकारोति, कारवो पञ्चिमे सियुं.
तच्छको वड्ढकी मतो, पलगण्डो थपत्यपि;
रथकारो थ सुवण्ण, कारो नाळिन्धमो भवे.
तन्तवायो पेसकारो,
मालाकारो तु मालिको;
कुम्भकारो कुलालो थ,
तुन्नवायो च सूचिको.
चम्मकारो रथकारो, कप्पको तु नहापितो;
रङ्गाजीवो चित्तकारो, पुक्कुसो पुप्फछड्डको.
वेनो विलीवकारो च, नळकारो समा तयो;
चुन्दकारो भमकारो,
कम्मारो लोहकारको.
निन्नेजको च रजको, नेत्तिको उदहारको;
वीणावादी वेणिको थ, उसुकारो’ सुवड्ढकी.
वेणुधमो ¶ वेणविको,
पाणिवादो तु पाणिघो [पाणियो (कत्थचि)];
पूपियो पूपपणियो, सोण्डिको मज्जविक्कयी.
माया तु सम्बरी माया, कारो तु इन्दजालिको;
ओरब्भिका सूकरिका, मागविका ते च साकुणिका;
हन्त्वा जीवन्ते’ळक, सूकर, मिग, पक्खिनो कमतो.
वागुरिको जालिको थ,
भारवाहो तु भारिको;
वेतनिको तु भतको, कम्मकरो थ किं करो;
दासो च चेटको पेस्सो, भच्चो च परिचारिको.
अन्तोजातो धनक्कीतो, दासब्यो’पगतो सयं;
दासा करमरानीतो, च्चेवं ते चतुधा सियुं.
अदासो तु भुजिस्सो थ,
नीचो जम्मो निहीनको;
निक्कोसज्जो अकिलासु,
मन्दो तु अलसो प्यथ.
सपाको चेव चण्डालो, मातङ्गो सपचो भवे;
तब्भेदा मिलक्खजाती, किरात, सवरादयो.
नेसादो लुद्दको ब्याधो,
मिगवो तु मिगब्यधो;
सारमेय्यो च सुनखो, सुनो सोणो च कुक्कुरो.
स्वानो सुवानो साळूरो,
सूनो सानो च सा पुमे;
उम्मत्तादित मापन्नो, अळक्कोति सुनो मतो.
साबन्धनं तु गद्दूलो, दीपको तु च चेतको;
बन्धनं गण्ठि पासो थ, वागुरा [वाकरा (सी. टी.)] मिगबन्धनी.
थियं कुवेणी कुमीनं, आनयो जाल मुच्चते;
आघातनं वधट्ठानं, सूना तु अधिकोट्टनं.
तक्करो ¶ मोसको चोरो,
थेने’कागारिको समा;
थेय्यञ्च चोरिका मोसो,
वेमो वायनदण्डको.
सुत्तं तन्तु पुमे तन्तं, पोत्थं लेप्यादिकम्मनि;
पञ्चालिका पोत्थलिका, वत्थदन्तादिनिम्मिता.
उग्घाटनं घटीयन्तं, कूपम्बुब्बाहनं भवे;
मञ्जूसा पेळा पिटको, त्वित्थियं पच्छि पेटको.
ब्याभङ्गी त्वित्थियं काजो, सिक्का त्वत्रा’वलम्बनं;
उपाहनो वा पादु’त्थी, तब्भेदा पादुका प्यथ.
वरत्ता वद्धिका नद्धि, भस्ता चम्मपसिब्बकं;
सोण्णाद्यावत्तनी मूसा,
थ कूटं वा अयोघनो.
कम्मारभण्डा सण्डासो, मुट्ठ्या’धिकरणीत्थीयं;
तब्भस्ता गग्गरी नारी, सत्तं तु पिप्फलं भवे.
साणो तु निकसो वुत्तो,
आरा तु सूचिविज्झनं;
खरो च ककचो नित्थी, सिप्पं कम्मं कलादिकं.
पटिमा पटिबिम्बञ्च, बिम्बो पटिनिधीरितो;
तीसु समो पटिभागो, सन्निकासो सरिक्खको.
समानो सदिसो तुल्यो,
सङ्कासो सन्निभो निभो;
ओपम्म मुपमानं चु, पमा भति तु नारियं.
निब्बेसो वेतनं मूल्यं, जूतं त्वनित्थि केतवं;
धुत्तो’क्खधुत्तो कितवो, जूतकार, क्खदेविनो.
पाटिभोगोतु पटिभू, अक्खो तु पासको भवे;
पुमेवा’ ट्ठपदं[अट्ठापदं (टी. सी.)] सारि, फलके थ पणो, ब्भुतो.
किण्णं ¶ तु मदिराबीजे, मधु मध्वासवे मतं;
मदिरा वारुणी मज्जं, सुरा भवो तु मेरयं.
सरको चसको नित्थी, आपानं पानमण्डलं;
ये’त्र भूरिप्पयोगत्ता, योगिकेकस्मि मीरिता;
लिङ्गन्तरेपि ते ञेय्या, तद्धम्मत्ता’ञ्ञवुत्तियन्ति.
इति सुद्दवग्गो.
चतुब्बण्णवग्गो निट्ठितो.
५. अरञ्ञवग्ग
अरञ्ञं काननं दायो, गहनं विपिनं वनं;
अटवी’त्थी महारञ्ञं, त्व, रञ्ञानीत्थियं भवे.
नगरा नातिदूरस्मिं, सन्तेहि यो भिरोपितो;
तरुसण्डो स आरामो, तथो पवन मुच्चते.
सब्बसाधारणा’रञ्ञं, रञ्ञ मुय्यान मुच्चते;
ञेय्यं तदेव पमद, वन मन्तेपुरोचितं.
पन्ति वीथ्या’वलि सेणी, पाळि लेखा तु राजि च;
पादपो विटपी रुक्खो, अगो सालो महीरुहो.
दुमो तरु कुजो साखी, गच्छो तु खुद्दपादपो;
फलन्ति ये विना पुप्फं, ते वुच्चन्ति वनप्पती.
फलपाकावसाने यो,
मरत्यो सधि सा भवे;
तीसु वञ्च्या’फला चाथ, फलिनो फलवा फली.
सम्फुल्लितो तु विकचो, फुल्लो विकसितो तिसु;
सिरो’ग्गं सिखरो नित्थी, साखा तु कथिता लता.
दलं पलासं छदनं, पण्णं पत्तं छदो प्यथ;
पल्लवो वा किसलयं, नवुब्भिन्ने तु अङ्कुरो.
मकुलं वा कुटुमलो, खारको तु च जालकं;
कलिका कोरको नित्थी, वण्टं पुप्फादिबन्धनं.
पसवो ¶ कुसुमं पुप्फं, परागो पुप्फजो रजो;
मकरन्दो मधु मतं, थवको तु च गोच्छको.
फले त्वा’मे सलाटु’त्तो,
फलं तु पक्क मुच्चते;
चम्पक’म्बादिकुसुम, फलनामं नपुंसके.
मल्लिकादी तु कुसुमे, सलिङ्गा वीहयो फले;
जम्बू’त्थी जम्बवं जम्बू, विटपो विटभी’त्थियं.
मूल मारब्भ साखन्तो, खन्धो भागो तरुस्स थ;
कोटरो नित्थियं रुक्ख, च्छिद्दे कट्ठं तु दारु च.
बुन्दो मूलञ्च पादो थ, सङ्कु’त्तो खाणुनित्थियं;
करहाटं तु कन्दो थ, कळीरो मत्थको भवे.
वल्लरी मञ्जरी नारी, वल्ली तु कथिता लता;
थम्भो गुम्बो च अक्खन्धे, लता विरू पतानिनी.
अस्सत्थो बोधि च द्वीसु, निग्रोधो तु वटो भवे;
कबिट्ठो च कपित्थो च, यञ्ञङ्गो तु उदुम्बरो.
कोविळारो युगपत्तो, उद्दालो वातघातको;
राजरुक्खो कतमाली, न्दीवरो ब्याधिघातको.
दन्तसठो च जम्भीरो, वरणो तु करेरि च;
किं सुको पालिभद्दोथ, वञ्जुलो तु च वेतसो.
अम्बाटकोपीतनको, मधुको तु मधुद्दुमो;
अथो गुळफलो पीलु, सोभञ्जनो च सिग्गु च.
सत्तपण्णि छत्तपण्णो, तिनिसो त्व तिमुत्तको;
किं सुको तु पलासो थ,
अरिट्ठो फेनिलो भवे.
मालूर बेलुवाबिल्लो, पुन्नागो तु च केसरो;
सालवो तु च लोद्दो थ, पियालो सन्नकद्दु च.
लिकोचको तथा’ङ्कोलो,
अथ गुग्गुलु कोसिको;
अम्बो चूतो सहो त्वेसो,
सहकारो सुगन्धवा.
पुण्डरीको ¶ च सेतम्बो, सेलु तु बहुवारको;
सेपण्णी कास्मिरी चाथ, कोली च बदरीत्थियं.
कोलं चानित्थी बदरो, पिलक्खो पिप्पली’त्थियं;
पाटली कण्हवन्ता च, सादुकण्टो विकङ्कतो.
तिन्दुको काळक्खन्धो च, तिम्बरूसक तिम्बरू;
एरावतो तु नारङ्गो, कुलको काकतिन्दुको.
कदम्बो पियको नीपो, भल्ली भल्लातको तिसु;
झावुको पिचुलो चाथ, तिलको खुरको भवे.
चिञ्चा च तिन्तिणी चाथ, गद्दभण्डो कपीतनो;
सालो’स्सकण्णो सज्जो थ,
अज्जुनो ककुधो भवे.
निचुलो मुचलिन्दो च, नीपो थ पियको तथा;
असनो पीतसालो थ,
गोलीसो झाटलो भवे.
खीरिका राजायतनं, कुम्भी कुमुदिका भवे;
यूपो [पूगो (क.)] तु कमुको चाथ, पट्टि लाखापसादनो.
इङ्गुदी तापसतरु, भुजपत्तो तु आभुजी;
पिच्छिला सिम्बली द्वीसु, रोचनो कोटसिम्बली.
पकिरियो पूतिको थ, रोही रोहितको भवे;
एरण्डो तु च आमण्डो, अथ सत्तुफला समी.
नत्तमालो करञ्जो थ, खदिरो दन्तधावनो;
सोमवक्को तु कदरो, सल्लोतु मदनो भवे.
अथापि इन्दसालो च, सल्लकी खारको सिया;
देवदारु भद्ददारु, चम्पेय्यो तु च चम्पको.
पनसो कण्टकिफलो, अभया तु हरीतकी;
अक्खो विभीतको तीसु, अमता’मलकी तिसु.
लबुजो लिकुचो चाथ, कणिकारो दुमुप्पलो;
निम्बो’रिट्ठो पुचिमन्दो, करको तु च दाळिमो.
सरलो ¶ पूतिकट्ठञ्च, कपिला तु च सिंसपा;
सामा पियङ्गु कङ्गुपि, सिरीसो तु च भण्डिलो.
सोणको दीघवन्तो च,
वकुलो तु च केसरो;
काकोदुम्बरिका फेग्गु, नागो तु नागमालिका.
असोको वञ्जुलो चाथ, तक्कारी वेजयन्तिका;
तापिञ्छो च तमालो थ, कुटजो गिरिमल्लिका.
इन्दयवो फले तस्सा, ग्गिमन्थो कणिका भवे;
निगुण्ठि’त्थी सिन्दुवारो, तिणसुञ्ञं [तिणसूलं (टी.)] तु मल्लिका.
सेफालिका नीलिका थ, अप्फोटा वनमल्लिका;
बन्धुको जयसुमनं, भण्डिको बन्धुजीवको.
सुमना जातिसुमना, मालती जाति वस्सिकी;
यूथिका मागधी चाथ, सत्तला नवमल्लिका.
वासन्ती,त्थी अतिमुत्तो, करवीरो’स्समारको;
मातुलुङ्गो बीजपूरो, उम्मत्तो तु च मातुलो.
करमन्दो सुसेनो च, कुन्दं तु माघ्य मुच्चते;
देवतासो [देवताडो (सी. अमरकोस)] तु जीमूतो,
था’मिलातो महासहा.
अथो सेरेय्यको दासी,
किं किरातो कुरण्टको;
अज्जुको सितपण्णासो, समीरणो फणिज्जको.
जपा तु जयसुमनं, करीरो ककचो भवे;
रुक्खादनी च वन्दाका, चित्तको त्व’ग्गिसञ्ञितो.
अक्को विकीरणो तस्मिं,
त्व’ ळक्को सेतपुप्फके;
पूतिलता गळोची च, मुब्बा मधुरसा प्यथ.
कपिकच्छु दुफस्सो थ, मञ्जिट्ठा विकसा भवे;
अम्बट्ठा च तथा पाठा, कटुका कटुरोहिणी.
अपामग्गो ¶ सेखरिको, पिप्पली मागधी मता;
गोकण्टको च सिङ्घाटो, कोलवल्ली’भपिप्पली.
गोलोमी तु वचा चाथ, गिरिकण्य’पराजिता;
सीहपुच्छी पञ्हिपण्णी, सालपण्णी तु च’त्थिरा; (चथिरा).
निदिद्धिका तु ब्यग्घी च, अथ नीली च नीलिनी;
जिञ्जुको [जिञ्जुका (क.)] चेव गुञ्जा थ, सतमूली सतावरी.
महोसधं त्व’तिविसा, बाकुची सोमवल्लिका;
दाब्बी दारुहलिद्दा थ, बिळङ्गं चित्रतण्डुला.
नुही चेव महानामो, मुद्दिका तु मधुरसा;
अथापि मधुकं यट्ठि, मधुकामधुयट्ठिका [मधुलट्ठिका (सी. टी.)].
वातिङ्गणो च भण्डाकी, वात्ताकी ब्रहती प्यथ;
नागबला चेव झसा, लाङ्गली तु च सारदी.
रम्भा च कदली मोचो, कप्पासी बदरा भवे;
नागलता तु तम्बूली, अग्गिजाला तु धातकी.
तिवुता तिपुटा चाथ, सामा काळा च कथ्यते;
अथो सिङ्गी च उसभो, रेणुका कपिळा भवे.
हिरिवेरञ्च वालञ्च, रत्तफला तु बिम्बिका;
सेलेय्य’ मस्मपुप्फञ्च, एला तु बहुला भवे.
कुट्ठञ्च ब्याधि कथितो, वानेय्यं तु कुटन्नटं;
ओसधि जातिमत्तम्हि, ओसधं सब्ब’ मजातियं.
मूलं पत्तं कळीर’ग्गं, कन्दं मिञ्जा फलं तथा;
तचो पुप्फञ्च छत्तन्ति, साकं दसविधं मतं.
पपुन्नाटो एळगलो,
तण्डुलेय्यो’प्पमारिसो;
जीवन्ति जीवनी चाथ, मधुरको च जीवको.
महाकन्दो च लसुणं, पलण्डु तु सुकन्दको;
पटोलो तित्तको चाथ, भिङ्गराजो च मक्कवो.
पुनन्नवा ¶ सोथघाती, वितुन्नं सुनिसण्णकं;
कारवेल्लो तु सुसवी, तुम्ब्या’लाबु च लाबु सा.
एळालुकञ्च कक्कारी, कुम्भण्डो तु च वल्लिभो;
इन्दवारुणी विसाला, वत्थुकं वत्थुलेय्यको.
मूलको नित्थियं चुच्चु, तम्बको च कलम्बको;
साकभेदा कासमद्द, झज्झरी फग्गवा’दयो.
सद्दलो चेव दुब्बा च, गोलोमी सा सिता भवे;
गुन्दा च भद्दमुत्तञ्च, रसालो तु’च्छु वेळु तु.
तचसारो वेणु वंसो, पब्बं तु फलु गण्ठिसो;
कीचका ते सियुं वेणू, ये नदन्त्या’निलद्धुता.
नळो च धमनो पोट, गलो तु कास मित्थि न;
तेजनो तु सरो, मूलं, तू’ सीरं बीरणस्स हि.
कुसो वरहिसं दब्बो, भूतिणकं तु भूतिणं;
घासो तु यवसो चाथ,
पूगो तु कमुको भवे.
तालो विभेदिका चाथ, खज्जुरी सिन्दि वुच्चति;
हिन्ताल, ताल, खज्जूरी, नालिकेरा तथेव च;
ताली च केतकी नारी, पूगो च तिणपादपाति.
इति अरञ्ञवग्गो.
६. अरञ्ञादिवग्ग
पब्बतो गिरि सेलो’द्दि, नगा’चल, सिलुच्चया;
सिखरी भूधरोथ ब्भ, पासाणा’स्मो’पलो सिला.
गिज्झकूटो च वेभारो, वेपुल्लो’सिगिली नगा;
विञ्झो पण्डव वङ्कादी, पुब्बसेलो तु चो’दयो;
मन्दरो परसेलो’त्थो, हिमवा तु हिमाचलो.
गन्धमादन केलास, चित्तकूट सुदस्सना;
कालकूटो तिकूटा’स्स, पत्थो तु सानु नित्थियं.
कूटो ¶ वा सिखरं सिङ्गं, पपातो तु तटो भवे;
नितम्बो कटको नित्थी, निज्झरो पसवो’म्बुनो.
दरी’त्थी कन्दरो द्वीसु, लेणं तु गब्भरं गुहा;
सिलापोक्खरणी सोण्डी, कुञ्जं निकुञ्ज मित्थि न.
उद्ध मधिच्चका सेल, स्सासन्ना भूम्यु पच्चका;
पादो तु’पन्तसेलो थ,
धातु’त्तो गेरिकादिको.
इति सेलवग्गो.
मिगिन्दो केसरी सीहो, तरच्छो तु मिगादनो;
ब्यग्घो तु पुण्डरीको थ, सद्दूलो दीपिनी’रितो.
अच्छो इक्को च इस्सो तु,
काळसीहो इसो प्यथ;
रोहिसो रोहितो चाथ,
गोकण्णो गणि कण्टका.
खग्ग खग्गविसाणा तु, पलासादो च गण्डको;
ब्यग्घादिके वाळमिगो, सापदो थ प्लवङ्गमो.
मक्कटो वानरो साखा, मिगो कपि वलीमुखो;
पलवङ्गो, कण्हतुण्डो,
गोनङ्गुलो[गोनङ्गलो (टी.)] ति सो मतो.
सिङ्गालो [सिगालो (सी.)] जम्बुको कोत्थु, भेरवो च सिवा प्यथ;
बिळारो बब्बु मञ्जारो, कोको तु च वको भवे.
महिंसो [महिसो (सी.)] च लुलायो थ,
गवजो गवयो समा;
सल्लो तु सल्लको था’स्स,
लोमम्हि सललं सलं.
हरिणो मिग सारङ्गा, मगो अजिनयोनि च;
सूकरो तु वरोहो थ,
पेलको च ससो भवे.
एणेय्यो ¶ एणीमिगो च, पम्पटको तु पम्पको;
वातमिगो तु चलनी, मूसिको त्वा’खु उन्दुरो.
चमरो पसदो चेव, कुरुङ्गो मिगमातुका;
रुरु रङ्कु च नीको च, सरभादी मिगन्तरा.
पियको चमूरु कदली, मिगादी चम्मयोनयो;
मिगा तु पसवो सीहा, दयो सब्बचतुप्पदा.
लूता तु लूतिका उण्ण, नाभि मक्कटको सिया;
विच्छिको त्वा’ळि कथितो, सरबू घरगोळिका.
गोधा कुण्डो प्यथो कण्ण, जलूका सतपद्यथ;
कलन्दको काळका थ, नकुलो मङ्गुसो भवे.
ककण्टको च सरटो, कीटो तु पुळवो किमि;
पाणको चाप्यथो उच्चा,
लिङ्गो लोमसपाणको.
विहङ्गो विहगो पक्खी, विहङ्गम खग’ण्डजा;
सकुणो च सकुन्तो वि, पतङ्गो सकुणी द्विजो.
वक्कङ्गो पत्तयानो च, पतन्तो नीळजो भवे;
तब्भेदा वट्टका जीव, ञ्जीवो चकोर तित्तिरा.
साळिका करवीको च, रविहंसो कुकुत्थको;
कारण्डवो च पिलवो [बिलवो (टी.)], पोक्खरसातका’दयो.
पतत्तं पेखुणं पत्तं, पक्खो पिञ्छं छदो गरु;
अण्डं तु पक्खिबीजे थ, नीळो नित्थी कुलावकं.
सुपण्णमाता विनता, मिथुनं थीपुमद्वयं;
युगं तु युगलं द्वन्दं, यमकं यमलं यमं.
समूहो गण सङ्घाता, समुदायो च सञ्चयो;
सन्दोहो निवहो ओघो, विसरो निकरो चयो.
कायो खन्धो समुदयो, घटा समिति संहति;
रासि पुञ्जो समवायो, पूगो जातं कदम्बकं.
ब्यूहो ¶ वितान गुम्बा च, कलापो जाल मण्डलं;
समानानं गणो वग्गो,
सङ्घो सत्थो तु जन्तुनं.
सजातिकानं तु कुलं, निकायो तु सधम्मिनं;
यूथो नित्थी सजातिय, तिरच्छानानमुच्चते.
सुपण्णो वेनतेय्यो च, गरुळो विहगाधिपो;
परपुट्ठो परभतो, कुणालो कोकिलो पिको.
मोरो मयूरो वरही, नीलगीव सिखण्डिनो;
कलापी च सिखी केकी, चूळा तु च सिखा भवे.
सिखण्डो वरहञ्चेव, कलापो पिञ्छ मप्यथ;
चन्दको मेचको चाथ, छप्पदो च मधुब्बतो.
मधुलीहो मधुकरो, मधुपो भमरो अलि;
पारावतो कपोतो च, ककुटो च पारेवतो.
गिज्झो गद्धोथ कुललो, सेनो ब्यग्घीनसो प्यथ;
तब्भेदा सकुणग्घि’त्थी, आटो दब्बिमुखद्विजो.
उहुङ्कारो उलूको च, कोसियो वायसारि च;
काको त्व’रिट्ठो धङ्को च, बलिपुट्ठो च वायसो.
काकोलो वनकाको थ,
लापो लटुकिका प्यथ;
वारणो हत्थिलिङ्गो च, हत्थिसोण्डविहङ्गमो.
उक्कुसो कुररो कोल,ट्ठिपक्खिम्हि च कुक्कुहो;
सुवो तु कीरो च सुको, तम्बचूळो तु कुक्कुटो.
वनकुक्कुटो च निज्जिव्हो, अथ कोञ्चा च कुन्तनी;
चक्कवाको तु चक्कव्हो, सारङ्गोतु च चातको.
तुलियो पक्खिबिळालो,
सतपत्तो तु सारसो;
बको तु सुक्ककाकोथ,
बलाका विसकण्ठिका.
लोहपिट्ठो तथा कङ्को, खञ्जरीटो तु खञ्जनो;
कलविङ्को तु चाटको, दिन्दिभो तु किकी भवे.
कादम्बो ¶ काळहंसोथ, सकुन्तो भासपक्खिनि;
धूम्याटो तु कलिङ्गोथ,
दात्यूहो काळकण्ठको.
खुद्दादी मक्खिकाभेदा, डंसो पिङ्गलमक्खिका;
आसाटिका मक्खिकाण्डं, पतङ्गो सलभो भवे.
सूचिमुखो च मकसो, चीरी तु झल्लिका [झिल्लिका (क.)] थ च;
जतुका जिनपत्ता थ, हंसो सेतच्छदो भवे.
ते राजहंसा रत्तेहि, पादतुण्डेहि भासिता;
मल्लिका’ख्या धतरट्ठा, मलीनेह्य’सितेहि च.
६४८. तिरच्छो तु तिरच्छानो, तिरच्छानगतो सियाति.
इति अरञ्ञादिवग्गो.
७. पातालवग्ग
अधोभुवनं पातालं, नागलोको रसातलं;
रन्धं तु विवरं छिद्दं, कुहरं सुसिरं बिलं.
सुसि’त्थी छिग्गलं सोब्भं, सच्छिद्दे सुसिरं तिसु;
थियं तु कासु आवाटो, सप्पराजा तु वासुकी.
अनन्तो नागराजा थ, वाहसो’जगरो भवे;
गोनसो तु तिलिच्छो थ,
देड्डुभो राजुलो भवे.
कम्बलो’स्सतरो मेरु, पादे नागाथ धम्मनी;
सिलुत्तो घरसप्पो थ, नीलसप्पो सिलाभु च.
आसिविसो भुजङ्गो’हि, भुजगो च भुजङ्गमो;
सरीसपो फणी सप्पा, लगद्दा भोगि पन्नगा.
द्विजिव्हो उरगो वाळो, दीघो च दीघपिट्ठिको;
पादूदरो विसधरो, भोगो तु फणिनो तनु.
आसी’त्थी ¶ सप्पदाठा थ, निम्मोको कञ्चुको समा;
विसं त्व’नित्थी गरळं, तब्भेदा वा हलाहलो.
काळकूटादयो चाथ, वाळग्गात्य’हितुण्डिको;
निरयो दुग्गति’त्थी च, नरको, सो महा’ट्ठधा;
सञ्जीवो काळसुत्तो च, महारोरुव रोरुवा;
पतापनो अवीचि’त्थी, सङ्घातो तापनो इति.
थियं वेतरणी लोह, कुम्भी तत्थ जलासया;
कारणिको निरयपो,
नेरयिको तु नारको.
अण्णवो सागरो सिन्धु, समुद्दो रतनाकरो;
जलनिझु’ दधि, तस्स, भेदा खीरण्णवादयो.
वेला’स्स कूलदेसो थ,
आवट्टो सलिलब्भमो;
थेवो तु बिन्दु फुसितं, भमो तु जलनिग्गमो.
आपो पयो जलं वारि, पानीयं सलिलं दकं;
अण्णो नीरं वनं वालं, तोयं अम्बु’दकञ्च कं.
तरङ्गो च तथा भङ्गो, ऊमि वीचि पुमित्थियं;
उल्लोलो तु च कल्लोलो, महावीचीसु कथ्यते.
जम्बालो कललं पङ्को, चिक्खल्लं कद्दमो प्यथ;
पुलिनं वालुका वण्णु, मरू’रु सिकता भवे.
अन्तरीपञ्च दीपो वा, जलमज्झगतं थलं;
तीरं तु कूलं रोधञ्च, पतीरञ्च तटं तिसु.
पारं परम्हि तीरम्हि, ओरं त्व’पार मुच्चते;
उळुम्पो [उळुपो (क.)] तु प्लवो कुल्लो, तरो च पच्चरी’त्थियं.
तरणी तरि नावा च, कूपको तु च कुम्भकं;
पच्छाबन्धो गोटविसो, कण्णधारो तु नाविको.
अरित्तं केनिपातो थ,
पोतवाहो नियामको;
संयत्तिका तु नावाय, वाणिज्जमाचरन्ति ये.
नावाय’ङ्गा’ ¶ लङ्कारो च, वटाकारो फियादयो;
पोतो पवहनं वुत्तं, दोणि त्वि’त्थी तथा’म्बणं [अम्मणं (सी.)].
गभीर निन्न गम्भीरा, थो त्तानं तब्बिपक्खके;
अगाधं त्व’तलम्फस्सं, अनच्छो कलुसा’विला.
अच्छो पसन्नो विमलो, गभीरप्पभुती तिसु;
धीवरो मच्छिको मच्छ, बन्ध केवट्ट जालिका.
मच्छो मीनो जलचरो, पुथुलोमो’म्बुजो झसो;
रोहितो मग्गुरो सिङ्गी, बलजो मुञ्ज पावुसा.
सत्तवङ्को सवङ्को च, नळमीनो च गण्डको;
सुसुका सफरी मच्छ, प्पभेदा मकरादयो.
महामच्छा तिमि तिमि, ङ्गलो तिमिरपिङ्गलो;
आनन्दो तिमिनन्दो च, अज्झारोहो महातिमि.
पासाणमच्छो पाठीनो, वङ्को तु बळिसो भवे;
सुसुमारो [संसुमारो (टी.), सुंसुमारो (सी.)] तु कुम्भीलो,
नक्को कुम्मो तु कच्छपो.
कक्कटको कुळीरो च, जलूका तु च रत्तपा;
मण्डूको दद्दुरो भेको;
गण्डुप्पादो महीलता.
अथ सिप्पी च सुत्ति’त्थी, सङ्खे तु कम्बु’नित्थियं;
खुद्दसङ्ख्ये सङ्खनखो, जलसुत्ति च सम्बुको.
जलासयो जलाधारो, गम्भीरो रहदो थ च;
उदपानो पानकूपो, खातं पोक्खरणी’त्थियं.
तळाको च सरो’नित्थी, वापी च सरसी’त्थियं;
दहो’म्बुजाकरो चाथ, पल्ललं खुद्दको सरो.
अनोतत्तो तथा कण्ण, मुण्डो च रथकारको;
छद्दन्तो च कुणालो च, वुत्ता मन्दाकिनी’त्थियं.
तथा सीहप्पपातोति, एते सत्त महासरा;
आहावो तु निपानञ्चा, खातं तु देवखातकं.
सवन्ती ¶ निन्नगा सिन्धु, सरिता आपगा नदी;
भागीरथी तु गङ्गा थ, सम्भेदो सिन्धुसङ्गमो.
गङ्गा’चिरवती चेव, यमुना सरभू (सरबू [सरयू (क.)] ) मही;
इमा महानदी पञ्च, चन्दभागा सरस्सती [सरस्वती (सी. टी.)].
नेरञ्जरा च कावेरी, नम्मदादी च निन्नगा;
वारिमग्गो पणाली’त्थी [पनाळी (टी.)], पुमे चन्दनिका तु च.
जम्बाली ओलिगल्लो च, गामद्वारम्हि कासुयं;
सरोरुहं सतपत्तं, अरविन्दञ्च वारिजं.
अनित्थी पदुमं पङ्के, रुहं नलिन पोक्खरं;
मुळालपुप्फं कमलं, भिसपुप्फं कुसेसयं.
पुण्डरीकं सितं, रत्तं, कोकनदं कोकासको;
किञ्जक्खो केसरो नित्थी, दण्डो तु नाल मुच्चते.
भिसं मुळालो नित्थी च, बीजकोसो तु कण्णिका;
पदुमादिसमूहे तु, भवे सण्डमनित्थियं.
उप्पलं कुवलयञ्च, नीलं त्वि’न्दीवरं सिया;
सेतेतु कुमुदञ्चस्स, कन्दो सालूक मुच्चते.
सोगन्धिकं कल्लहारं, दकसीतलिकं प्यथ;
सेवालो नीलिका चाथ, भिसिन्य’म्बुजिनी भवे.
६९०. सेवाला तिलबीजञ्च, सङ्खे च पणकादयोति.
इति पातालवग्गो.
भूकण्डो दुतियो.