📜
३. सामञ्ञकण्ड
१. विसेस्याधीनवग्ग
विसेस्याधीन संकिण्णा, नेकत्थेह्य’ब्ययेहि च;
सा’ङ्गो’पाङ्गेहि कथ्यन्ते, कण्डे वग्गा इह क्कमा.
गुणदब्बक्रियासद्दा, ¶ सियुं सब्बे विसेसना;
विसेस्याधीनभावेन, विसेस्यसमलिङ्गिनो.
सोभनं रुचिरं साधु, मनुञ्ञं चारु सुन्दरं;
वग्गु मनोरमं कन्तं, हारी मञ्जु च पेसलं.
भद्दं वामञ्च कल्याणं, मनापं लद्धकं सुभं;
उत्तमो पवरो जेट्ठो, पमुखा’नुत्तरो वरो.
मुख्यो पधानं पामोक्खो, पर मग्गञ्ञ मुत्तरं;
पणीतं परमं सेय्यो, गामणी सेट्ठ सत्तमा.
विसिट्ठा’रिय नागे’को, सभग्गा मोक्ख पुङ्गवा;
सीह कुञ्जर सद्दूला, दी तु समासगा पुमे.
चित्त’क्खि पीतिजनन, मब्यासेक मसेचनं;
इट्ठं तु सुभगं हज्जं, दयितं वल्लभं पियं.
तुच्छञ्च रित्तकं सुञ्ञं, अथा’सारञ्च फेग्गु च;
मेज्झं पूतं पवित्तो थ, अविरद्धो अपण्णको.
उक्कट्ठो च पकट्ठो थ, निहीनो हीन लामका;
पतिकिट्ठं निकिट्ठञ्च, इत्तरा’वज्ज कुच्छिता.
अधमो’मक गारय्हा,
मलीनो तु मलीमसो;
ब्रहा महन्तं विपुलं, विसालं पुथुलं पुथु.
गरु’रु वित्थिण्ण मथो, पीनं थूलञ्च पीवरं;
थुल्लञ्च वठरञ्चा थ, आचितं निचितं भवे.
सब्बं समत्त मखिलं, निखिलं सकलं तथा;
निस्सेसं कसिणा’सेसं, समग्गञ्च अनूनकं,
भूरि पहुतं पचुरं, भिय्यो सम्बहुलं बहु;
येभुय्यं बहुलं चाथ, बाहिरं परिबाहिरं.
परोसतादी ते, येसं, परं मत्तं सतादितो;
परित्तं सुखुमं खुद्दं, थोक मप्पं किसं तनु.
चुल्लं मत्ते’त्थियं लेस,
लवा’णुहि कणो पुमे;
समीपं निकटा’सन्नो, पकट्ठा’भ्यास सन्तिकं.
अविदूरञ्च ¶ सामन्तं, सन्निकट्ठ मुपन्तिकं;
सकासं अन्तिकं ञत्तं, दूरं तु विप्पकट्ठकं.
निरन्तरं घनं सन्दं, विरळं पेलवं तनु;
अथा यतं दीघ मथो, नित्तलं वट्ट वट्टुलं.
उच्चो तु उन्नतो तुङ्गो, उदग्गो चेव उच्छितो;
नीचो रस्सो वामनो थ, अजिम्हो पगुणो उजु.
अळारं वेल्लितं वङ्कं, कुटिलं जिम्ह कुञ्चितं;
धुवो च सस्सतो निच्चो, सदातन सनन्तना.
कूटट्ठो त्वे’करूपेन, कालब्यापी पकासितो;
लहु सल्लहुकं चाथ, सङ्ख्यातं गणितं मितं.
तिण्हं तु तिखिणं तिब्बं, चण्डं उग्गं खरं भवे;
जङ्गमञ्च चरञ्चेव, तसं ञेय्यं चराचरं.
कम्पनं चलनं चाथ, अतिरित्तो तथा’धिको;
थावरो जङ्गमा अञ्ञो, लोलं तु चञ्चलं चलं.
तरलञ्च पुराणो तु, पुरातन सनन्तना;
चिरन्तनो थ पच्चग्घो, नूतनो’भिनवो नवो.
कुरूरं कठिनं दळ्हं, निट्ठुरं कक्खळं भवे;
अनित्थ्य’न्तो परियन्तो, पन्तो च पच्छिम’न्तिमा.
जिघञ्ञं चरिमं पुब्बं, त्व’ग्गं पठम मादि सो;
पतिरूपो नुच्छविकं, अथ मोघं निरत्थकं.
ब्यत्तं पुट [फुटं (सी.)] ञ्च मुदु तु, सुकुमारञ्च कोमलं;
पच्चक्खं इन्द्रियग्गय्हं, अपच्चक्खं अतिन्द्रियं.
इतरा’ञ्ञतरो एको, अञ्ञो बहुविधो तु च;
नानारूपो च विविधो, अबाधं तु निरग्गलं.
अथे’काकी च एकच्चो, एको च एकको समा;
साधारणञ्च सामञ्ञं, सम्बाधो तु च संकटं.
वामं कळेवरं सब्यं; अपसब्यं तु दक्खिणं;
पटिकूलं त्व’पसब्यं, गहनं कलिलं समा.
उच्चावचं ¶ बहुभेदं, संकिण्णा’ किण्ण संकुला;
कतहत्थो च कुसलो, पवीणा’भिञ्ञ सिक्खिता.
निपुणो च पटु छेको, चातुरो दक्ख पेसला;
बालो दत्तु जलो मूळ्हो, मन्दो विञ्ञू च बालिसो.
पुञ्ञवा सुकती धञ्ञो, महुस्साहो महाधिति;
महातण्हो महिच्छो थ, हदयी हदयालु च.
सुमनो हट्ठचित्तो थ, दुम्मनो विमनो प्यथ;
वदानियो वदञ्ञू च, दानसोण्डो बहुप्पदो.
ख्यातो पतीतो पञ्ञातो,
भिञ्ञातो पथितो सुतो,
विस्सुतो विदितो चेव, पसिद्धो पाकटो भवे.
इस्सरो नायको सामी, पती’सा’धिपती पभू;
अय्या’धिपा’धिभू नेता,
इब्भो त्व’ड्ढो तथा धनी.
दानारहो दक्खिणेय्यो, सिनिद्धो तु च वच्छलो;
परिक्खको कारणिको,
आसत्तो तु च तप्परो.
कारुणिको दयालुपि, सूरतो उस्सुको तु च;
इट्ठत्थे उय्युतो चाथ, दीघसुत्तो चिरक्रियो.
पराधीनो परायत्तो, आयत्तो तु च सन्तको;
परिग्गहो अधीनो च, सच्छन्दो तु च सेरिनि.
अनिसम्मकारी जम्मो, अतितण्हो तु लोलुपो;
गिद्धो तु लुद्धो लोलो थ,
कुण्ठो मन्दो क्रियासु हि.
कामयिता तु कमिता, कामनो कामि कामुको;
सोण्डो मत्तो विधेय्यो तु,
अस्सवो सुब्बचो समा.
पगब्भो ¶ पटिभायुत्तो, भीसीलो भीरु भीरुको;
अधीरो [अवीरो (टी.)] कातरो चाथ,
हिंसासीलो च घातुको.
कोधनो रोसनो [दोसनो (सी.)] कोपी,
चण्डो त्वच्चन्तकोधनो;
सहनो खमनो खन्ता, तितिक्खवा च खन्तिमा.
सद्धायुत्तो तु सद्धालु, धजवा तु धजालु च [लज्जालुतु च लज्जवा (क.)];
निद्दालु निद्दासीलो थ, भस्सरो भासुरो भवे.
नग्गो दिगम्बरो’वत्थो, घस्मरो तु च भक्खको;
एळमूगो तु वत्तुञ्च, सोतुं चा’कुसलो भवे.
मुखरो दुम्मुखा’बद्ध, मुखा चाप्पियवादिनि;
वाचालो बहुगारय्ह, वचे वत्ता तु सो वदो.
निजो सको अत्तनियो,
विम्हयो’च्छरिय’ब्भुतो;
विहत्थो ब्याकुलो चाथ,
आततायी वधुद्यतो.
सीसच्छेज्जम्हि वज्झो थ, निकतो च सठो’नुजु;
सूचको पिसुणो कण्णे,
जपो धुत्तो तु वञ्चको.
अनिसम्म हि यो किच्चं, पुरिसो वधबन्धनादि माचरति;
अविनिच्छितकारित्ता, सोखलु चपलोति विञ्ञेय्यो.
खुद्दो कदरियो थद्ध, मच्छरी कपणो प्यथ;
अकिञ्चनो दलिद्दो च, दीनो निद्धन दुग्गता.
असम्भावितसम्पत्तं, काकतालिय मुच्चते;
अथ याचनको अत्थी, याचको च वनिब्बको.
अण्डजा पक्खिसप्पादी, नरादी तु जलाबुजा;
सेदजा किमिडंसादी, देवादी त्वो’ पपातिका.
जण्णुतग्घो ¶ जण्णुमत्तो, कप्पो तु किञ्चिदूनके;
अन्तग्गतं भु परिया, पन्न मन्तोगधो’गधा.
राधितो साधितो चाथ, निप्पक्कं कुथितं भवे;
आपन्नो त्वा’पदप्पत्तो, विवसो त्ववसो भवे.
नुण्णो नुत्ता’त्त, खित्ता चे’, रिता विद्धा थ कम्पितो;
धूतो आधूत चलिता, निसितं तु च तेजितं.
पत्तब्बं गम्म मापज्जं [आसज्जं (क.)], पक्कं परिणतं समा;
वेठितं तु वलयितं, रुद्धं संवुत मावुतं.
परिक्खित्तञ्च निवुतं, विसटं वित्थतं ततं;
लित्तो तु दिद्धो गूळ्हो तु,
गुत्तो पुट्ठो तु पोसितो.
लज्जितो हीळितो चाथ, सनितं धनितं प्यथ;
सन्दानितो सितो बद्धो,
कीलितो संयतो भवे.
सिद्धे निप्फन्न निब्बत्ता, दारिते भिन्न भेदिता;
छन्नो तु छादिते चाथ, विद्धे छिद्दित वेधिता.
आहटो आभता’नीता,
दन्तो तु दमितो सिया;
सन्तो तु समितो चेव,
पुण्णो तु पूरितो भवे.
अपचायितो महितो, पूजिता’रहितो’च्चितो;
मानितो चा’पचितो च, तच्छितं तुतनूकते.
सन्तत्तो धूपितो चोप,
चरितो तु उपासितो;
भट्ठं तु गलितं पन्नं, चुतञ्च धंसितं भवे.
पीतो पमुदितो हट्ठो,
मत्तो तुट्ठो थ कन्तितो;
सञ्छिन्नो लून दाता थ,
पसत्थो वण्णितो थुतो.
तिन्तो’ल्ल’द्द ¶ किलिन्नो’न्ना, मग्गितं परियेसितं;
अन्वेसितं गवेसितं, लद्धं तु पत्त मुच्चते.
रक्खितं गोपितं गुत्तं, तातं गोपायिता’विता;
पालितं अथ ओस्सट्ठं, चत्तं हीनं समुज्झितं.
भासितं लपितं वुत्ता, भिहिता’ख्यात जप्पिता;
उदीरितञ्च कथितं, गदितं भणितो’दिता.
अवञ्ञाता’वगणिता, परिभूता’वमानिता;
जिघच्छितो तु खुदितो,
छातो चेव बुभुक्खितो.
बुद्धं ञातं पटिपन्नं, विदिता’वगतं मतं;
गिलितो खादितो भुत्तो,
भक्खितो’ज्झोहटा’सिता.
इति विसेस्याधीनवग्गो.
२. संकिण्णवग्ग
ञेय्यं लिङ्ग मिह क्वापि, पच्चयत्थवसेन च;
क्रिया तु किरियं कम्मं,
सन्ति तु समथो समो;
दमो च दमथो दन्ति, वत्तं तु सुद्धकम्मनि;
अथो आसङ्गवचनं, तीसु वुत्तं परायणं.
भेदो विदारो फुटनं, तप्पनं तु च पीणनं;
अक्कोसन मभिसङ्गो,
भिक्खा तु याचना’त्थना.
निन्निमित्तं यदिच्छा था’, पुच्छना नन्दनानि च;
सभाजन मथो ञायो,
नयो फाति तु वुद्धियं.
किलमथो किलमनं, पसवो तु पसूतियं;
उक्कंसो त्वतिसयो थ,
जयो च जयनं जिति.
वसो ¶ कन्ति, ब्यधो वेधो,
गहो गाहो वरो वुति;
पचा पाको हवो हुति [हूभि (सी. अमरकोस)],
वेदो वेदन मित्थि वा.
जीरणं जानि ताणं तु, रक्खणं पमितिप्पमा;
सिलेसो सन्धि च खयो,
त्वपचयो रवो रणो.
निगादो निगदो मादो, मदो पसिति बन्धनं;
आकरो त्विङ्गितं इङ्गो,
अथ’त्थापगमो ब्ययो.
अन्तरायो च पच्चूहो,
विकारो तु विकत्य’पि;
पविसिलेसो विधुरं, उपवेसनमासनं.
अज्झासयो अधिप्पायो, आसयो चाभिसन्धि च;
भावो धिमुत्ति छन्दो थ,
दोसो आदीनवो भवे.
आनिसंसो गुणो चाथ,
मज्झं वेमज्झ मुच्चते;
मज्झन्हिको [मज्झन्तिको (टी. सी. पी.)] तु मज्झन्हो, वेमत्तं तु च नानता.
वा जागरो जागरियं [जागरियो (टी.)], पवाहो तु पवत्ति च;
ब्यासो पपञ्चो वित्थारो,
यामो तु संयमो यमो.
सम्बाहनं मद्दनञ्च, पसरो तु विसप्पनं;
सन्थवो तु परिचयो,
मेलको सङ्ग सङ्गमा.
सन्निधि सन्निकट्ठम्हि, विनासो तु अदस्सनं;
लवो भिलावो लवनं,
पत्थावो’वसरो समा.
ओसानं ¶ परियोसानं, उक्कंसो’तिसयो भवे [अवसानं समापनं (?)];
सन्निवेसो च सण्ठानं, अथा’ब्भन्तर मन्तरं.
पाटिहीरं पाटिहेरं, पाटिहारिय मुच्चते;
किच्चं तु करणीयञ्च, सङ्खारो वासना भवे.
पवनं पव निप्पावा, तसरो सुत्तवेठनं;
सङ्कमो दुग्गसञ्चारो, पक्कमो तु उपक्कमो.
पाठो निपाठो निपठो, विचयो मग्गना पुमे;
आलिङ्गनं परिस्सङ्गो, सिलेसो उपगूहनं.
आलोकनञ्च निज्झानं, इक्खणं दस्सनं प्यथ;
पच्चादेसो निरसनं, पच्चक्खानं निराकति.
विपल्लासो’ञ्ञथाभावो, ब्यत्तयो विपरीययो;
विपरियासो’तिक्कमो, त्व’तिपातो उपच्चयो.
इति संकिण्णवग्गो.
३. अनेकत्थवग्ग
अनेकत्थे पवक्खामि, गाथा’द्धपादतो कमा;
एत्थ लिङ्गविसेसत्थ, मेकस्स पुनरुत्तता.
समयो समवाये च, समूहे कारणे खणे;
पटिवेधे सिया काले, पहाने लाभ दिट्ठिसु.
वण्णो सण्ठान रूपेसु, जाति,च्छवीसु कारणे;
पमाणे च पसंसायं, अक्खरे च यसे गुणे.
उद्देसे पातिमोक्खस्स, पण्णत्तिय मुपोसथो;
उपवासे च अट्ठङ्गे, उपोसथदिने सिया.
रथङ्गे लक्खणे धम्मो, रचक्के’स्वीरियापथे;
चक्कं सम्पत्तियं चक्क, रतने मण्डले बले.
कुलालभण्डे आणाय, मायुधे दान रासिसु;
दानस्मिं ¶ ब्रह्मचरिय, मप्पमञ्ञासु सासने;
मेथुनारतियं वेय्या, वच्चे सदारतुट्ठियं;
पञ्चसीला’रियमग्गो, पोसथङ्ग धितीसु [ठितीसु (क.)] च.
धम्मो सभावे परियत्तिपञ्ञा,
ञायेसु सच्चप्पकतीसु पुञ्ञे;
ञेय्ये गुणा’चार समाधिसूपि,
निस्सत्तता’पत्तिसु कारणादो.
अत्थो पयोजने सद्दा, भिधेय्ये वुद्धियं धने;
वत्थुम्हि कारणे नासे, हिते पच्छिमपब्बते.
येभुय्यता’ब्यामिस्सेसु, विसंयोगे च केवलं;
दळ्हत्थे’नतिरेके चा, नवसेसम्हि तं तिसु.
गुणो पटल रासीसु, आनिसंसे च बन्धने;
अप्पधाने च सीलादो, सुक्कादिम्हि जियाय च.
रुक्खादो विज्जमाने चा, रहन्ते खन्धपञ्चके;
भूतो सत्त महाभूता, मनुस्सेसु न नारियं.
वाच्चलिङ्गो अतीतस्मिं, जाते पत्ते समे मतो;
सुन्दरे दळ्हिकम्मे चा, याचने सम्पटिच्छने;
सज्जने सम्पहंसायं, साध्वा’भिधेय्यलिङ्गिकं.
अन्तो नित्थी समीपे चा, वसाने पदपूरणे;
देहावयवे कोट्ठासे, नास सीमासु लामके.
निकाये सन्धि सामञ्ञ, प्पसूतीसु कुले भवे;
विसेसे सुमनायञ्च, जाति सङ्खतलक्खणे.
भवभेदे पतिट्ठायं, निट्ठा’ज्झासयबुद्धिसु;
वासट्ठाने च गमने, विसटत्ते [विसरत्त विसदत्ते]गतीरिता.
फले विपस्सना दिब्ब, चक्खु सब्बञ्ञुतासु च;
पच्चवेक्खणञाणम्हि, मग्गे च ञाणदस्सनं.
कम्मारुद्धन अङ्गार, कपल्ल दीपिकासु च;
सुवण्णकारमूसायं, उक्का वेगे च वायुनो.
केसोहारण, ¶ जीवित, वुत्तिसु वपने च वापसमकरणे;
कथने पमुत्तभाव, ज्झेनादो [ज्झेसनादो (सी.)]वुत्त मपि तीसु.
गमने विस्सुते चा’व, धारितो’पचितेसु च;
अनुयोगे किलिन्ने च, सुतो’ भिधेय्यलिङ्गिको.
सोतविञ्ञेय्य सत्थेसु, सुतं पुत्ते सुतो सिया;
कप्पो काले युगे लेसे, पञ्ञत्ति परमायुसु;
सदिसे तीसु समण, वोहार कप्पबिन्दुसु;
समन्तत्थे’न्तरकप्पा, दिके तक्के विधिम्हि च.
निब्बान मग्ग विरति, सपथे सच्चभासिते;
तच्छे चा’रियसच्चम्हि, दिट्ठियं सच्च मीरितं.
सञ्जातिदेसे हेतुम्हि, वासट्ठाना’करेसु च;
समोसरणट्ठाने चा, यतनं पदपूरणे.
अन्तरं मज्झ वत्थ’ञ्ञ, खणो’कासो’धि हेतुसु;
ब्यवधाने विनट्ठे च, भेदे छिद्दे मनस्य’पि.
आरोग्ये कुसलं इट्ठ, विपाके कुसलो तथा;
अनवज्जम्हि छेके च, कथितो वाच्चलिङ्गिको.
द्रवा’चारेसु वीरिये, मधुरादीसु पारदे;
सिङ्गारादो धातुभेदे, किच्चे सम्पत्तियं रसो.
बोधि सब्बञ्ञुतञ्ञाणे, रियमग्गे च नारियं;
पञ्ञत्तियं पुमे’ स्सत्थ, रुक्खम्हि पुरिसित्थियं.
सेवितो येन यो निच्चं, तत्थापि विसयो सिया;
रूपादिके जनपदे, तथा देसे च गोचरे.
भावो पदत्थे सत्ताय, मधिप्पाय क्रियासु च;
सभावस्मिञ्च लीलायं, पुरिसि’त्थिन्द्रियेसु च.
सो बन्धवे’त्तनि च सं, सो धनस्मि मनित्थियं;
सा पुमे सुनखे वुत्तो, त्तनिये सो तिलिङ्गिको.
सुवण्णं कनके वुत्तं, सुवण्णो गरुळे तथा;
पञ्चधरणमत्ते च, छवि सम्पत्तियम्पि च.
वरो ¶ देवादिका [देवादितो (सी.)] इट्ठे, जामातरि पतिम्हि च,
उत्तमे वाच्चलिङ्गो सो, वरं मन्दप्पिये ब्ययं.
मकुले धनरासिम्हि, सिया कोस मनित्थियं;
नेत्तिंसादि पिधाने च, धनुपञ्चसतेपि च.
पितामहे जिने सेट्ठे, ब्राह्मणे च पितूस्वपि;
ब्रह्मा वुत्तो तथा ब्रह्मं, वेदे तपसि वुच्चते.
हत्थीनं मज्झबन्धे च, पकोट्ठे कच्छबन्धने;
मेखलायं मता कच्छा, कच्छो वुत्तो लताय च.
तथेव बाहुमूलम्हि, अनूपम्हि तिणेपि च;
पमाणं हेतु सत्थेसु, माने च सच्चवादिनि;
पमातरि च निच्चम्हि, मरियादाय मुच्चते.
सत्तं दब्ब’त्तभावेसु, पाणेसु च बले, सिया [बले सक्का (टी.)];
सत्तायञ्च, जनेसत्तो, आसत्ते सो तिलिङ्गिको.
सेम्हादो रसरत्तादो, महाभूते पभादिके;
धातु द्वीस्व’ट्ठिचक्खा’दि, भ्वा’दीसु गेरिकादिसु.
अमच्चादो सभावे च, योनियं पकती’रिता;
सत्वादिसाम्या’वत्थायं, पच्चया पठमेपि च.
पदं ठाने परित्ताणे, निब्बानम्हि च कारणे;
सद्दे वत्थुम्हि कोट्ठासे, पादे तल्लञ्छने मतं.
लोहमुग्गर मेघेसु, घनो, तालादिके घनं,;
निरन्तरे च कठिने, वाच्चलिङ्गिक मुच्चते.
खुद्दा च मक्खिकाभेदे, मधुम्हि खुद्द, मप्पके;
अधमे कपणे चापि, बहुम्हि चतूसु त्तिसु.
तक्के मरणलिङ्गे च, अरिट्ठं असुभे सुभे,;
अरिट्ठो आसवे काके, निम्बे च फेनिलद्दुमे.
मानभण्डे पलसते, सदिसत्ते तुला तथा;
गेहानं दारुबन्धत्थ, पीठिकायञ्च दिस्सति.
मित्तकारे ¶ लञ्जदाने, बले रासि विपत्तिसु [बलरासि विपत्तिसु (क.)];
युद्धे चेव पटिञ्ञायं, सङ्गरो सम्पकासितो.
खन्धे भवे निमित्तम्हि, रूपं वण्णे च पच्चये;
सभाव सद्द सण्ठान, रूपज्झान वपूसु च.
वत्थु किलेस कामेसु, इच्छायं मदने रते;
कामो, कामं निकामे, चा, नुञ्ञायं काम मब्ययं.
पोक्खरं पदुमे देहे, वज्जभण्डमुखेपि च;
सुन्दरत्ते च सलिले, मातङ्गकरकोटियं.
रासिनिच्चल मायासु, दम्भा’सच्चेस्व’योघने;
गिरिसिङ्गम्हि सीरङ्गे, यन्ते कूट मनित्थियं.
वुद्धियं जनने काम, धात्वादीम्हि च पत्तियं;
सत्तायञ्चेव संसारे, भवो सस्सतदिट्ठियं.
पटिवाक्यो’त्तरासङ्गे, सु’त्तरं उत्तरो तिसु;
सेट्ठे दिसादिभेदे च, परस्मि मुपरी’रितो.
नेक्खम्मं पठमज्झाने, पब्बज्जायं विमुत्तियं;
विपस्सनाय निस्सेस, कुसलम्हि च दिस्सति.
सङ्खारो सङ्खते पुञ्ञा, भिसङ्खारादिकेपि च;
पयोगे कायसङ्खारा, द्य’भिसङ्खरणेसु च.
आरम्मणे च संसट्ठे, वोकिण्णे निस्सये तथा;
तब्भावे चाप्यभिधेय्य, लिङ्गो सहगतो भवे.
तीसु छन्नं पतिरूपे, छादिते च निगूहिते;
निवासन पारुपने, रहो पञ्ञत्तियं पुमे.
बुद्धसमन्तचक्खूसु, चक्खु पञ्ञाय मीरितं;
धम्मचक्खुम्हि च मंस, दिब्बचक्खुद्वयेसु च.
वाच्चलिङ्गो अभिक्कन्तो, सुन्दरम्हि अभिक्कमे;
अभिरूपे खये वुत्तो, तथेव’ब्भनुमोदने.
कारणे देसनायञ्च, वारे वेवचनेपि च;
पाकारस्मिं [पकारस्मिं (क.)] अवसरे, परियायो कथीयति.
विञ्ञाणे ¶ चित्तकम्मे च, विचित्ते चित्त मुच्चते;
पञ्ञत्ति चित्तमासेसु, चित्तो, तारन्तरे थियं.
सामं वेदन्तरे सान्त्वे, तं पीते सामले तिसु;
सयमत्थे ब्ययं सामं, सामा च सारिवायपि.
पुमे आचरियादिम्हि, गरु[गुरु (क. टी.)] मातापितूस्वपि;
गरु तीसु महन्ते च, दुज्जरा’लहुकेसु च.
अच्चिते विज्जमाने च, पसत्थे सच्च साधुसु;
खिन्ने च समिते चेव, सन्तोभिधेय्यलिङ्गिकोति.
इति गाथाअनेकत्थवग्गो.
देवो विसुद्धिदेवा’दो, मेघ मच्चु नभेसु च;
अथोपि तरुणे सत्ते, चोरेपि माणवो भवे.
आदि कोट्ठास कोटीसु, पुरतो’ग्गंवरे तीसु;
पच्चनीको’त्तमेस्व’ञ्ञे, पच्छाभागे परो तिसु.
योनि काम सिरि’स्सरे, धम्मु’य्याम यसे भगं;
उळारो तीसु विपुले, सेट्ठे च मधुरे सिया.
सम्पन्नो तीसु सम्पुण्णे, मधुरे च समङ्गिनि;
सङ्खा तु ञाणे कोट्ठास, पञ्ञत्ति गणनेसु च.
ठानं इस्सरियो’कास, हेतूसु ठितियम्पि च;
अथो माने पकारेच, कोट्ठासेच विधो द्विसु.
पञ्ञो’पवास खन्तीसु, दमो इन्द्रियसंवरे;
ञाणे च सोमनस्सेच, वेदो छन्दसि चो’च्चते.
खन्धकोट्ठास, पस्साव, मग्ग, हेतूसु योनि सा [योनि सो (टी.)];
काले तु कूले सीमायं, वेला रासिम्हि भासिता.
वोहारो सद्द पण्णत्ति, वणिज्जा चेतनासु च;
नागो तु’रग हत्थीसु, नागरुक्खे तथु’त्तमे.
सेट्ठा’सहाय सङ्ख्या’ञ्ञ,
तुल्येस्वे’कोतिलिङ्गिको;
रागे तु मानसो चित्ता, रहत्तेसु च मानसं.
मूलं ¶ भे सन्तिके मूल, मूले हेतुम्हि पाभते;
रूपाद्यं’स पकण्डेसु, खन्धो रासि गुणेसु च.
आरम्भो वीरिये कम्मे, आदिकम्मे विकोपने;
अथो हदयवत्थुम्हि, चित्ते च हदयं उरे.
पच्छातापा’नुबन्धेसु, रागादो’नुसयो भवे;
मातङ्गमुद्धपिण्डे तु, घटे कुम्भो दसम्बणे.
परिवारो परिजने, खग्गकोसे परिच्छदे;
आलम्बरो तु सारम्भे, भेरिभेदे च दिस्सति.
खणो कालविसेसे च, निब्यापारट्ठितिम्हि च;
कुले त्व’भिजनो वुत्तो, उप्पत्तिभूमियम्पि च.
आहारो कबळीकारा, हारादीसु च कारणे;
विस्सासे याचनायञ्च, पेमे च पणयो मतो.
णादो सद्धा, चीवरादि, हेत्वा’धारेसु पच्चयो;
कीळा दिब्बविहारादो, विहारो सुगतालये.
समत्थने मतो चित्ते, कग्गतायं समाधि च;
योगो सङ्गति [सङ्गे च (टी.)] कामादो,
झानो’पायेसु युत्तियं.
भोगो सप्पफण’ङ्गेसु, कोटिल्ले भुञ्जने धने;
भूमिभागे किलेसे च, मले चा’ङ्गण मुच्चते.
धनादिदप्पे पञ्ञाय, अभिमानो मतो थ च;
अपदेसो निमित्ते च, छले च कथने मतो.
चित्ते काये सभावे च, सो अत्ता परम’त्तनि;
अथ गुम्बो च थम्बस्मिं [थम्भस्मिं (टी.)], समूहे बलसज्जने.
अन्तोघरे कुसूले च, कोट्ठो न्तोकुच्छियं प्यथ;
सोपानङ्गम्हि उण्हीसो, मकुटे सीसवेठने.
निय्यासे सेखरे द्वारे, निय्यूहो नागदन्तके;
अथो सिखण्डे तूणीरे, कलापो निकरे मतो.
चूळा संयतकेसेसु, मकुटे मोळि च द्विसु;
सङ्खो त्व’नित्थियं कम्बु, नलाट’ट्ठीसु [ललाटट्ठीसु (सी.)] गोप्फके.
पक्खो ¶ काले बले साध्ये, सखी वाजेसु पङ्गुले;
देसे’ण्णवे पुमे सिन्धु, सरितायं स नारियं.
गजे करेणु पुरिसे, सो हत्थिनिय मित्थियं;
रतने वजिरो नित्थी, मणिवेधि’न्दहेतिसु.
विसाणं तीसु मातङ्ग, दन्ते च पसुसिङ्गके;
कोटियं तु मतो कोणो, तथा वादित्तवादने.
वणिप्पथे च नगरे, वेदे च निगमो थ च;
विवादादो’ धिकरणं, सिया’धारे च कारणे.
पसुम्हि वसुधायञ्च, वाचादो गो पुमित्थियं;
हरिते तु सुवण्णे च, वासुदेवे हरी’रितो.
आयत्ते परिवारे च, भरियायं परिग्गहो;
उत्तंसो त्व’ वतंसो च, कण्णपूरे च सेखरे.
विज्जुयं वजिरे चेवा, सनि’त्थिपुरिसे प्यथ;
कोणे सङ्ख्याविसेसस्मिं, उक्कंसे कोटि नारियं.
चूळा जाला पधान’ग्ग, मोरचूळासु सा सिखा;
सप्पदाठाय मासी’त्थी, इट्ठस्सा’सीसनायपि.
वसा विलीन तेलस्मिं, वसगा वञ्झगाविसु;
अभिलासे तु किरणे, अभिसङ्गे रुचि’त्थियं.
सञ्ञा सञ्जानने नामे, चेतनायञ्च दिस्सति;
अंसे सिप्पे कला काले, भागे चन्दस्स सोळसे.
बीजकोसे घरकूटे, कण्णभूसाय कण्णिका;
आगामिकाले दीघत्ते, पभावे च मता’यति.
उण्णा मेसादिलोमे, च, भूमज्झे रोमधातुयं;
वारुणी त्वित्थियं वुत्ता, नट्टकी मदिरादिसु.
क्रियचित्ते च करणे, किरियं कम्मनि क्रिया;
सुनिसायं तु कञ्ञाय, जायाय च वधू मता.
पमाणि’स्सरिये मत्ता, अक्खरावयवे’प्पके;
सुत्तं पावचने रिट्ठे [सिद्धे (टी.)], तन्ते तं सुपिते तिसु.
राजलिङ्गो’सभङ्गेसु, ¶ रुक्खे च ककुदो[ककुधो (टी. सी.)] प्यथ;
निमित्त’क्खर सूपेसु, ब्यञ्जनं चिहने पदे.
वोहारे जेतु मिच्छायं, कीळादो चापि देवनं;
भरियायं तु केदारे, सरीरे खेत्त मीरितं.
सुस्सूसायञ्च विञ्ञेय्यं, इस्साभ्यासे प्यु’पासनं;
सूलं तु नित्थियं हेति, भेदे संकु रुजासु च.
तन्ति वीणागुणे, तन्तं, मुख्यसिद्धन्त तन्तुसु;
रथाद्यङ्गे तु च युगो, कप्पम्हि युगले युगं.
इत्थिपुप्फे च रेणुम्हि, रजो पकतिजे गुणे;
न्यासप्पणे तु दानम्हि, निय्यातन मुदीरितं.
गरु’पाया’वतारेसु, तित्थं पूतम्बु दिट्ठिसु;
पण्डके जोति नक्खत्त, रंसीस्व’ग्गिम्हि जोति सो.
कण्डो नित्थी सरे दण्डे, वग्गे चावसरे प्यथ;
उद्धंबाहुद्वयमाने [बाहुद्वयुम्माने (सी. क.)], सूरत्तेपि च पोरिसं.
उट्ठानं पोरिसे’हासु, निसिन्नाद्यु’ग्गमे प्यथ;
अनिस्सयमहीभागे, त्वि’रीणं ऊसरे सिया.
आराधनं साधने च, पत्तियं परितोसने;
पधाने तु च सानुम्हि, विसाणे सिङ्ग मुच्चते.
दिट्ठा’दिमग्गे ञाण’क्खि, क्खण लद्धीसु दस्सनं;
हेमे पञ्चसुवण्णे च, निक्खो नित्थी पसाधने.
तिथिभेदे च साखादि, फळुम्हि पब्ब मुच्चते;
नागलोके तु पातालं, भासितं बलवामुखे.
कामजे कोपजे दोसे, ब्यसनञ्च विपत्तियं;
अथो’पकरणे सिद्धि, कारकेसु च साधनं.
तीस्वीरितो [तीस्वितो (टी.)] दानसीले, वदञ्ञू वग्गुवादिनि;
पुरक्खतो भिसित्ते च, पूजिते पुरतोकते.
मन्दो भाग्यविहीने चा, प्पके मूळ्हा’पटूस्वपि;
वुद्धियुत्ते समुन्नद्धे, उप्पन्ने उस्सितं भवे.
रथङ्गे’क्खो ¶ सुवण्णस्मिं, पासके, अक्ख मिन्द्रिये;
सस्सते च धुवो तीसु, धुवं तक्के च निच्छिते.
हरे सिवो, सिवं भद्द, मोक्खेसु, जम्बुके सिवा;
सेनायं सत्तियञ्चेव, थूलत्ते च बलं भवे.
सङ्ख्या नरकभेदेसु, पदुमं वारिजे प्यथ;
देवभेदे वसु पुमे, पण्डकं रतने धने.
निब्बानं अत्थगमने, अपवग्गे सिया थ च;
सेतम्बुजे पुण्डरीकं, ब्यग्घे रुक्खन्तरे पुमे.
उपहारे बलि पुमे, करस्मिंचा’सुरन्तरे;
सुक्कं तु सम्भवे, सुक्को, धवले, कुसले तिसु.
दायो दाने विभत्तब्ब, धने च पितुनं वने [धने (टी.)];
पभुत्ता’यत्तता’यत्ता’, भिलासेसु वसो भवे.
परिभासन मक्कोसे, नियमे भासने थ च,
धनम्हि सेळनं योध, सीहनादम्हि दिस्सति.
पभवो जातिहेतुम्हि, ठाने चाद्युपलद्धियं;
अथो’तु नारिपुप्फस्मिं, हेमन्तादिम्हि च द्विसु.
करणं साधकतमे, क्रिया गत्तेसु इन्द्रिये;
तातो[ताळो (सी.)] तु कुञ्चिकायञ्च, तूरियङ्गे दुमन्तरे.
पुप्फे फले च पसवो, उप्पादे गब्भमोचने;
गायने गायके अस्से, गन्धब्बो देवतान्तरे.
विना पुप्फं फलग्गाहि, रुक्खे वनप्पति;
आहते हेमरजते, रूपियं रजतेपि च.
खगादिबन्धने पासो, केसपुब्बो चये प्यथ;
तारा’क्खिमज्झे नक्खत्ते, तारो उच्चतरस्सरे.
पत्ते च लोहभेदस्मिं, कंसो चतुकहापणे;
मज्झिमो देहमज्झस्मिं, मज्झभवे च सो तिसु.
आवेसनंभूतावेसे, सिप्पसाला घरेसु च;
सोभा सम्पत्तीसु सिरी, लक्खीत्थी देवताय च.
कुमारो ¶ युवराजे च, खन्दे वुत्तो सुसुम्हि च;
अथा’नित्थी पवाळो च, मणिभेदे तथा’ङ्कुरे.
पणो वेतन मूलेसु, वोहारे च धने मतो;
पटिग्गहो तु गहणे, कथितो भाजनन्तरे.
असुभे च सुभे कम्मे, भाग्यं वुत्तं द्वये प्यथ;
पिप्फलं तरुभेदे च, वत्थच्छेदनसत्थके.
अपवग्गो परिच्चागा’, वसानेसु विमुत्तियं;
लिङ्गं तु अङ्गजातस्मिं, पुमत्तादिम्हि लक्खणे.
चागे सभावे निम्माने, सग्गो ज्झाये दिवेप्यथ;
रोहितो लोहिते मच्छ, भेदे चेव मिगन्तरे.
निट्ठा निप्फत्तियं चेवा, वसानम्हि अदस्सने;
कण्टको तु सपत्तस्मिं, रुक्खङ्गे लोमहंसने.
मुख्यो’पायेसु वदने, आदिस्मिं मुख मीरितं;
दब्बं भब्बे गुणाधारे, वित्ते च बुध दारुसु.
मानं पमाणे पत्थादो, मानो वुत्तो विधाय च;
अथो परिस्समे वुत्तो, वायामो वीरियेपि च.
सरोरुहे सतपत्तं, सतपत्तो खगन्तरे;
छिद्दे तु छिद्दवन्ते च, सुसिरं तूरियन्तरे.
एकस्मिं सदिसे सन्ते, समानं वाच्चलिङ्गिकं;
अथो गारव भीतीसु, संवेगे सम्भमो मतो.
जुण्हा चन्दप्पभायञ्च, तदुपेतनिसाय च;
विमानं देवतावासे, सत्तभूमिघरम्हि च.
मासे जेट्ठो, तिवुद्धा’ति, प्पसत्थेसु च तीसु सो;
धम्मे च मङ्गले सेय्यो, सो पसत्थतरे तिसु.
आदिच्चादिम्हि गहणे, निबन्धे च घरे गहो;
काचो तु मत्तिकाभेदे, सिक्कायं नयनामये.
तीसु गामणि सेट्ठस्मिं, अधिपे गामजेट्ठके;
बिम्बं तु पटिबिम्बे च, मण्डले बिम्बिकाफले.
भाजनादि परिक्खारे, भण्डं मूलधनेपि च;
मग्गो त्वरियमग्गे च, सम्मादिट्ठादिके, पथे.
समा ¶ वस्से, समो खेद, सन्तीसु, सो निभे तिसु;
चापेत्विस्सास, मुसुनो, इस्सासो खेपकम्हि च.
बालो तीस्वा’दिवयसा, समङ्गिनि अपण्डिते;
रत्तं तु सोणिते, तम्बा, नुरत्त, रञ्जिते तिसु.
तचे काये च तन्वित्थी, तीस्व’प्पे विरळे किसे;
उतुभेदे तु सिसिरो, हिमे सो सीतले तिसु.
सक्खरा गुळभेदे च, कथलेपि च दिस्सति;
अनुग्गहे तु सङ्खेपे, गहणे सङ्गहो मतो.
दक्खे च तिखिणे ब्यत्ते, रोगमुत्ते पटुत्तिसु;
राजा तु खत्तिये वुत्तो, नरनाथे पभुम्हि च.
खलञ्च धञ्ञकरणे, कक्के नीचे खलो भवे;
अथु’प्पादे समुदयो, समूहे पच्चयेपि च.
ब्रह्मचारी गहट्ठादो, अस्समो च तपोवने;
भयङ्करे तु कठिने, कुरूरो तीसु निद्दये.
कनिट्ठो कनियो तीसु, अत्यप्पे’तियुवे प्यथ;
सीघम्हि लहु तं, इट्ठ, निस्सारा’गरुसुत्तिसु.
अधरो तीस्वधो हीने, पुमे दन्तच्छदे प्यथ;
सुस्सुसा सोतु मिच्छाय, सा पारिचरियाय च.
हत्थो पाणिम्हि रतने, गणे सोण्डाय भन्तरे;
आवाटे उदपाने च, कूपो कुम्भे च दिस्सति.
आदो पधाने पठमं, पमुखञ्च तिलिङ्गिकं;
वज्जभेदे च वित तं, तं वित्थारे तिलिङ्गिकं.
सारो बले थिरंसे च, उत्तमे सो तिलिङ्गिको;
भारो तु खन्धभारादो, द्विसहस्सपलेपि च.
मन्दिरे रोगभेदे च, खयो अपचयम्हि च;
वाळो तु सापदे सप्पे, कुरूरे सो तिलिङ्गिको.
सालो सज्जद्दुमे रुक्खे, सालागेहे च दिस्सति;
सोते तु सवनं वुत्तं, यजने सुतियम्पि च.
तीसु पतो परेतो च, मते च पेतयोनिजे;
ख्याते तु हट्ठे विञ्ञाते, पतीतं वाच्चलिङ्गिकं.
अधिप्पाये ¶ च आधारे, आसयो कथितो थ च;
पत्तं पक्खे दले, पत्तो, भाजने सो गते तिसु.
कुसले सुकतं, सुट्ठु, कते च सुकतो तिसु;
तपस्सी त्व’नुकम्पाया, रहे वुत्तो तपोधने.
तीसु सुरादिलोलस्मिं, सोण्डो हत्थिकरे द्विसु;
अस्सादने तु रसनं, जिव्हायञ्च धनिम्हि च.
पणीतो तीसु मधुरे, उत्तमे विहिते प्यथ;
अञ्जसे विसिखायञ्च, पन्तियं वीथि नारियं.
पापस्मिं गगने दुक्खे, ब्यसने चा’घ मुच्चते;
समूहे पटलं नेत्त, रोगे वुत्तं छदिम्हि च.
सन्धि सङ्घट्टने वुत्तो, सन्धि’त्थि पटिसन्धियं;
सत्तन्नं पूरणे सेट्ठे, तिसन्ते सत्तमो तिसु.
ओजा तु यापनायञ्च, ओजो दित्ति बलेसु च;
अथो निसामनं वुत्तं, दस्सने सवनेपि च.
गब्भो कुच्छिट्ठसत्ते च, कुच्छि ओवरकेसु च;
खण्डने त्व’पदानञ्च, इतिवुत्ते च कम्मनि.
चित्तके रुक्खभेदे च, तिलको तिलकाळके;
सीलादो पटिपत्ति’त्थी, बोधे पत्ति पवत्तिसु.
असुम्हि [आयुम्हि (टी.), ४०७-गाथा पस्सितब्बा] च बले पाणो, सत्ते हदयगा’निले;
छन्दो वसे अधिप्पाये, वेदे’च्छा’नुट्ठुभादिसु.
कामोघादो, समूहस्मिं, ओघोवेगे जलस्स च;
कपालं सिरसट्ठिम्हि, घटादि सकलेपि च.
वेण्वादिसाखाजालस्मिं, लग्गकेसे जटा’लये;
सरणं तु वधे गेहे, रक्खितस्मिञ्च रक्खणे.
थियं कन्ता पिये, कन्तो, मनुञ्ञे, सो तिलिङ्गिको;
गवक्खे तु समूहे च, जालं मच्छादिबन्धने.
पुच्छायं गरहायञ्चा, नियमे किं तिलिङ्गिकं;
ससद्धे तीसु निवापे, सद्धं, सद्धा च पच्चये.
बीजं ¶ हेतुम्हि अट्ठिस्मिं, अङ्गजाते च दिस्सति;
पुब्बो पूये’ग्गतो [अग्गते (टी.)] आदो,
सो दिसादो तिलिङ्गिको.
फलचित्ते हेतुकते, लाभे धञ्ञादिके फलं;
आगमने तु दीघादि, निकायेसु च आगमो.
सन्तानो देवरुक्खे च, वुत्तो सन्ततियं प्यथ;
उत्तरविपरीते च, सेट्ठे चा’नुत्तरं तिसु.
सत्तिसम्पत्तियं वुत्तो, कन्तिमत्ते च विक्कमो;
छाया तु आतपाभावे, पटिबिम्बे पभाय च.
गिम्हे घम्मो निदाघो च, उण्हे सेदजले प्यथ;
कप्पनं कन्तने वुत्तं, विकप्पे सज्जने’त्थियं.
अङ्गा देसे बहुम्ह’ङ्गं, अङ्गो देसे वपुम्ह’[ङ्ग (टी.)] तथा’वयवहेतुसु;
देवालये च थूपस्मिं, चेतियं चेतिय’द्दुमे.
सज्जनो साधुपुरिसे, सज्जनं कप्पने प्यथ;
सुपिनं सुपिने सुत्त, विञ्ञाणे त मनित्थियं.
पच्चक्खे सन्निधाने च, सन्निधि परिकित्तितो;
भिय्यो बहुतरत्थे सो, पुनरत्थे’ब्ययं भवे.
विसलित्तसरे दिद्धो, दिद्धो लित्ते तिलिङ्गिको;
वासे धूमादिसङ्खारे, धिवासो सम्पटिच्छने.
वुत्तो विसारदो तीसु, सुप्पगब्भे च पण्डिते;
अथ सित्थं मधुच्छिट्ठे, वुत्तं ओदनसम्भवे.
द्रवे वण्णे रसभेदे, कसायो सुरभिम्हि च;
अथो उग्गमनं वुत्तं, उप्पत्तु’द्धगतीसु च.
लूखे निट्ठुरवाचायं, फरुसं वाच्चलिङ्गिकं;
पवाहो त्व’म्बुवेगे च, सन्दिस्सति पवत्तियं.
निस्सये तप्परे इट्ठे, परायणपदं तिसु;
कवचे वारवाणे च, निम्मोकेपि च कञ्चुको.
लोहभेदे ¶ मतं तम्बं, तम्बो रत्ते तिलिङ्गिको;
तीसु त्व’वसितं ञाते, अवसानगते मतं.
बोधने च पदाने च, विञ्ञेय्यं पटिपादनं;
सेले निज्जलदेसे च, देवतासु मरू’रितो.
सत्थं आयुध गन्थेसु, लोहे, सत्थो च सञ्चये;
जीविकायं विवरणे, वत्तने वुत्ति नारियं.
वीरिये सूरभावे च, कथीयति परक्कमो;
अथ कम्बु मतो सङ्खे, सुवण्णे वलयेपि च.
सरो कण्डे अकारादो, सद्दे वापिम्हि’नित्थियं;
दुप्फस्से तिखिणे तीसु, गद्रभे ककचे खरो.
सुरायु’पद्दवे कामा, सवादिम्हि च आसवो;
देहे वुत्तो रथङ्गे च, चतुरो’पधिसू’पधि.
वत्थु’त्तं कारणे दब्बे, भूभेदे रतनत्तये;
यक्खो देवे महाराजे, कुवेरा’नुचरे नरे.
दारुक्खन्धे पीठिकायं, आपणे पीठ मासने;
परिवारे परिक्खारो, सम्भारे च विभूसने.
वोहारस्मिञ्च ठपने, पञ्ञत्ति’त्थी पकासने;
पटिभानं तु पञ्ञायं, उपट्ठित गिराय च.
वचनावयवे मूले, कथितो हेतु कारणे;
उदरे तु तथा पाचा, नलस्मिं गहणी’त्थियं.
पियो भत्तरि, जायायं, पिया, इट्ठे पियो तिसु;
यमराजे तु युगळे, संयमे च यमो भवे.
मुद्दिकस्स च पुप्फस्स, रसे खुद्दे मधू’रितं;
उल्लोचे तु च वित्थारे, वितानं पुन्नपुंसके.
अपवग्गे च सलिले, सुधायं अमतं मतं;
मोहे तु तिमिरे सङ्ख्या, गुणे तम मनित्थियं.
खरे चा’कारिये तीसु, रसम्हि पुरिसे कटु;
पण्डके सुकते, पुञ्ञं, मनुञ्ञे पवने तिसु.
रुक्खो दुमम्हि, फरुसा, सिनिद्धेसु च सो तिसु;
उप्पत्तियं तु हेतुम्हि, सङ्गे सुक्के च सम्भवो.
निमित्तं ¶ कारणे वुत्तं, अङ्गजाते च लञ्छने;
आदि सीमापकारेसु, समीपे’वयवे मतो.
वेदे च मन्तने मन्तो, मन्ता पञ्ञाय मुच्चते;
अनयो ब्यसने चेव, सन्दिस्सति विपत्तियं.
अरुणो रंसिभेदे चा, ब्यत्तरागे च लोहिते;
अनुबन्धो तु पकता, निवत्ते नस्सनक्खरे.
अवतारो’वतरणे, तित्थम्हि विवरे प्यथ;
आकारो कारणे वुत्तो, सण्ठाने इङ्गितेपि च.
सुद्दित्थि तनये खत्ता, उग्गो, तिब्बम्हि सो तिसु;
पधानं तु महामत्ते, पकत्य’ग्ग’धितीसु च.
कल्लं पभाते, निरोग, सज्जदक्खेसु [युत्तदक्खेसु (क.)] तीसु तं;
कुहना कूटचरियायं, कुहनो कुहके तिसु.
कपोतो पक्खिभेदे च, दिट्ठो पारावते थ च;
सारदो सारदब्भूते, अपगब्भे मतो तिसु.
तीसु खरे च कठिने, कक्कसो साहसप्पिये [साहसप्पिये=साहस+अप्पिये (टी.)];
अकारिये तु गुय्हङ्गे, चीरे कोपीन मुच्चते.
मिगभेदे पटाकायं, मोचे च कदली’त्थियं;
दक्खिणा दानभेदस्मिं, वामतो’ञ्ञम्हि दक्खिणो.
दुतिया भरियायञ्च, द्विन्नं पूरणियं मता;
अथुप्पादे सिया धूम, केतु वेस्सानरेपि च.
भवनिग्गमने याने, द्वारे निस्सरणं सिया;
नियामको पोतवाहे, तिलिङ्गो सो नियन्तरि.
अपवग्गे विनासे च, निरोधो रोधने प्यथ;
भये पटिभयं वुत्तं, तिलिङ्गं तं भयंकरे.
पिटकं भाजने वुत्तं, तथेव परियत्तियं;
जरासिथिलचम्मस्मिं, उदरङ्गे मता वलि.
भिन्नं विदारिते’ञ्ञस्मिं, निस्सिते वाच्चलिङ्गिकं;
उपजापे मतो भेदो, विसेसे च विदारणे.
मण्डलं ¶ गामसन्दोहे, बिम्बे परिधिरासिसु;
आणाय मागमे लेखे; सासनं अनुसासने.
अग्गे तु सिखरं चा’यो, मयविज्झनकण्टके;
गुणुक्कंसे च विभवे, सम्पत्ति चेव सम्पदा.
भूखन्तीसु खमा, योग्ये, हिते सक्के [युत्ते (टी.) १००१-गाथा पस्सितब्बा]खमो तिसु;
अद्धो भागे पथे काले, एकंसे’द्धो’ब्ययं भवे;
अथो करीसं वच्चस्मिं, वुच्चते चतुरम्बणे.
उसभो’सध गो [उसभो उसभे (टी.)] सेट्ठे, सू’सभं वीसयट्ठियं;
सेतुस्मिं तन्ति पन्तीसु, नारियं पाळि कथ्यते.
कटो जये’त्थिनिमित्ते, किलञ्जे सो कते तिसु;
महियं जगती वुत्ता, मन्दिरालिन्दवत्थुम्हि.
वितक्के मथिते तक्को, तथा सूचिफले मतो;
सुदस्सनं सक्कपुरे, तीसु तं दुद्दसे’तरे.
दीपो’न्तरीप पज्जोत, पतिट्ठा निब्बुतीसु च;
बद्धनिस्सित सेतेसु, तीसु तं मिहिते सितं.
थियं पजापति दारे, ब्रह्मे मारे सुरे पुमे;
वासुदेवे’न्तके कण्हो, सो पापे असिते तिसु.
उपचारो उपट्ठाने, आसन्ने अञ्ञरोपने;
सक्को इन्दे जनपदे, साकिये, सो खमे तिसु.
वज्जने परिहारो च, सक्कारे चेव रक्खणे;
सोतापन्नादिके अग्गे, अरियो तीसु, द्विजे पुमे.
सुसुको सुसुमारे च, बालके च उलूपिनि;
इन्दीवरं मतं नीलु, प्पले उद्दालपादपे.
असनो पियके कण्डे, भक्खणे खिपने’ सनं;
युगे’धिकारे [विकारे (टी.)] वीरिये, पधाने चा’न्तिके धुरो.
काळे च भक्खिते तीसु, लवित्ते असितो पुमे;
पवारणा पटिक्खेपे, कथिता’ज्झेसनाय च.
उम्मारे ¶ एसिकत्थम्भे, इन्दखीलो मतो थ च;
पोत्थकं मकचिवत्थे, गन्थे लेप्यादि कम्मनि.
धञ्ञं साल्यादिके वुत्तं, धञ्ञो पुञ्ञवति त्तिसु;
पाणि हत्थे च सत्ते भू, सण्हकरणियं मतो.
तीसु पीतं हलिद्याभे, हट्ठे च पायिते सिया;
ब्यूहो निब्बिद्धरच्छायं, बलन्यासे गणे मतो.
लोहितादिम्हि लोभे च, रागो च रञ्जने मतो;
पदरो फलके भङ्गे, पवुद्ध दरियं पिच.
सिङ्घाटकं कसेरुस्स, फले, मग्गसमागमे;
बहुलायञ्च खेळम्हि, एळा, दोसे’ळ मीरितं.
आधारो चा’धिकरणे, पत्ताधारे’ लवालके;
कारो’ गभेदे सक्कारे, कारा तु बन्धनालये.
करका मेघपासाणे, करको कुण्डिकाय च;
पापने च पदातिस्मिं, गमने पत्ति नारियं.
छिद्दं रन्धञ्च विवरं, सुसिरे दूसनेपि च;
मुत्ता तु मुत्तिके, मुत्तं, पस्सावे, मुच्चिते तिसु.
निसेधे वारणं, हत्थि, लिङ्ग हत्थीसु वारणो;
दानं चागे मदे सुद्धे, खण्डने लवने खये.
मनोतोसे च निब्बाने, त्थङ्गमे निब्बुति’त्थियं;
नेगमो निगमुब्भूते, तथा’पणोपजीविनि.
हरितस्मिञ्च पण्णे च, पलासो किं सुकद्दुमे;
पकासो पाकटेतीसु, आलोकस्मिं पुमे मतो.
पक्कं फलम्हि, तं नासु, म्मुखे [नासमुखे (क.)] परिणते तिसु;
पिण्डो आजीवने देहे, पिण्डने गोळके मतो.
वट्टो परिब्बये कम्मा, दिके, सो वट्टुले तिसु;
पच्चाहारे पटिहारो, द्वारे च द्वारपालके.
नारियं भीरु कथिता, भीरुके सो तिलिङ्गिको;
विकटं गूथमुत्तादो, विकटो विकते तिसु.
वामं ¶ सब्यम्हि, तं चारु, विपरीतेसु तीस्व’थ;
सङ्ख्याभेदे सरब्ये च, चिहणे लक्ख मुच्चते.
सेणी’त्थी समसिप्पीनं, गणे चा’वलियं पिच;
सुधायं धूलियं चुण्णो, चुण्णञ्च वासचुण्णके.
जेतब्बे’तिप्पसत्थे’ति, वुद्धे जेय्यं तिसू’रितं;
तक्के तु मथितं होत्या,
लोलिते मथितो तिसु.
अब्भुतो’च्छरिये तीसु, पणे चेवा’ब्भुतो पुमे;
मेचको पुच्छमूलम्हि, कण्हेपि मेचको तिसु.
वसवत्ती पुमे मारे, वसवत्तापके तिसु;
सम्भवे चा’सुचि पुमे, अमेज्झे तीसु दिस्सति.
अच्छो इक्के पुमे वुत्तो, पसन्नम्हि तिलिङ्गिको;
बळिसे सेलभेदे च, वङ्को, सो कुटिले तिसु.
कुणपम्हि छवो ञेय्यो,
लामके सो तिलिङ्गिको;
सब्बस्मिं सकलो तीसु, अद्धम्हि पुरिसे सिया.
चन्दग्गाहादिके चेवु, प्पादो उप्पत्तियं पिच;
पदुस्सने पदोसो च, कथितो संवरीमुखे.
रुधिरे लोहितं वुत्तं, रत्तम्हि लोहितो तिसु;
उत्तमङ्गे पुमे मुद्धा, मुद्धो मूळ्हे तिलिङ्गिको.
रट्ठम्हि विजितं वुत्तं, जिते च विजितो तिसु;
परित्तं तु परित्ताणे, परित्तो तीसु अप्पके.
कुम्भण्डो देवभेदे च, दिस्सति वल्लिजातियं;
चतुत्थंसे पदे पादो, पच्चन्तसेलरंसिसु.
वङ्गो लोहन्तरे वङ्गा, देसे पुमे बहुम्हि च;
कम्मारभण्डभेदे च, खटके मुट्ठि च द्विसु.
अम्बणं दोणियं चे’का, दसदोणप्पमाणके;
अधिट्ठितिय माधारे, ठाने’धिट्ठान मुच्चते.
पुमे महेसी सुगते, देवियं नारियं मता;
उपद्दवे उपसग्गो, दिस्सति पादिकेपि च.
वक्कं ¶ कोट्ठासभेदस्मिं, वक्को वङ्के तिसु’च्चते;
विज्जा वेदे च सिप्पे च, तिविज्जादो च बुद्धियं.
समाधिम्हि पुमे’कग्गो, नाकुले वाच्चलिङ्गिको;
पज्जं सिलोके, पज्जो’द्धे, पज्जो पादहिते तिसु.
कतको रुक्खभेदस्मिं, कतको कित्तिमे तिसु;
विधेय्ये अस्सवो तीसु, पुब्बम्ही पुरिसे सिया.
कल्याणे कथितं खेमं, तीसु लद्धत्थरक्खणे;
अथो नियोजने वुत्तं, कारियेपि पयोजनं.
अस्सत्थो तीसु अस्सास, प्पत्ते, बोधिद्दुमे पुमे;
तीसु लुद्दो कुरूरे च, नेसादम्हि पुमे सिया.
विलग्गो तीसु लग्गस्मिं, पुमे मज्झम्हि दिस्सति;
अड्ढो त्वनित्थियं भागे, धनिम्हि वाच्चलिङ्गिको.
कट्ठं दारुम्हि, तं किच्छे, गहने कसिते तिसु;
ससन्ताने च विसये, गोचरे’ ज्झत्त मुच्चतेति.
इति अद्धानेकत्थवग्गो.
भुवने च जने लोको, मोरेत्वग्गिम्हि सो सिखी;
सिलोको तु यसे पज्जे,
रुक्खे तु सामिके धवो.
वटब्यामेसु निग्रोधो, धङ्को तु वायसे बके;
वारो त्व’वसरा’हेसु, कुचेत्वब्भे पयोधरो.
उच्छङ्गे लक्खणे चा’ङ्को, रस्मि’त्थी जुति रज्जुसु;
दिट्ठो’भासेसु आलोको,
बुद्धो तु पण्डिते जिने.
सूरं’सूसु पुमे भानू, दण्डो तु मुग्गरे दमे;
देवमच्छेस्व’निमिसो, पत्थो तु मानसानुसु.
आतङ्को रोग तापेसु,
मातङ्गो सपचे गजे;
मिगो पसु कुरुङ्गेसु, उलूकि’न्देसु कोसियो.
विग्गहो ¶ कलहे काये, पुरिसो माणव’त्तसु;
दायादो बन्धवे पुत्ते, सिरे सीसं तिपुम्हि च.
बलिहत्थं’सूसु करो, दन्ते विप्पे’ण्डजे द्विजो;
वत्तं पज्जा’नना’चारे, धञ्ञङ्गे सुखुमे कणो.
थम्भो थूण जळत्तेसु, सूपो कुम्मास ब्यञ्जने;
गण्डो फोटे कपोलम्हि, अग्घो मूल्ये च पूजने.
पकारो तुल्य भेदेसु, सकुन्तो भासपक्खिसु;
भाग्ये विधि विधाने च, सरे खग्गे च सायको.
सारङ्गो चातके एणे, पत्ती तु सरपक्खिसु;
सेदे पाको विपाके थ,
भिक्खुभेदे चये गणो.
रासि पुञ्जे च मेसा’दो,
अस्से लोणे च सिन्धवो;
संवट्टे पलयो नासे, पूगो कमुकरासिसु.
अमते तु सुधा लेपे, अभिख्या नाम रंसिसु;
सत्ति सामत्थिये सत्थे, मही नज्जन्तरे भुवि;
लीला क्रिया विलासेसु,
सत्ते तु अत्रजे पजा.
ञाणे लाभे उपलद्धि, पवेणी कुथवेणिसु;
पवत्ति वुत्ति वत्तासु, वेतने भरणे भति.
आचारेपि मरियादा, भूति सत्ता समिद्धिसु;
सोप्पे पमादे तन्दी च, यात्रा गमन वुत्तिसु.
निन्दा कुच्छा’पवादेसु, कङ्गु धञ्ञ पियङ्गुसु;
मोक्खेसिवे समेसन्ति, विभागे भत्ति सेवने.
इच्छायं जुतियं कन्ति, रञ्जने सूरते रति;
गेहे वसति वासे थ, नदी सेनासु वाहिनी.
पत्थे नाळे च नाळि’त्थी, गणे समिति सङ्गमे;
तण्हा लोभे पिपासायं, मग्ग वुत्तीसु वत्तनी.
पाण्यङ्गे नाभि चक्कन्ते, याचे विञ्ञत्ति ञापने;
वित्ति तोसे वेदनायं, ठाने तु जीविते ठिति.
तरङ्गे ¶ चा’न्तरे वीचि, धीरत्ते धारणे धिति;
भू भूमियञ्च भमुके, सद्दे वेदे सवे सुति.
गोत्तं नामे च वंसे थ, नगरे च घरे पुरं;
ओकं तु निस्सये गेहे, कुलं तु गोत्तरासिसु.
हेमे वित्ते हिरञ्ञञ्च, पञ्ञाणं त्व’ङ्क वुद्धिसु;
अथा’म्बरञ्च खे वत्थे, गुय्हं लिङ्गे रहस्य’पि.
तपो धम्मे वते चेव, पापे त्वा’गुम्हि किब्बिसं;
रतनं मणि सेट्ठेसु, वस्सं हायन वुट्ठिसु.
वनं अरञ्ञ वारीसु, खीरम्हि तु जले पयो;
अक्खरं लिपि मोक्खेसु, मेथूनं सङ्गमे रते.
सोतं कण्णे पयोवेगे, रिट्ठं पापा’सुभेसु च;
आगु पापा’पराधेसु, केतुम्हि चिहने धजो.
गोपुरं द्वारमत्तेपि, मन्दिरं नगरे घरे;
वाच्चलिङ्गा परमितो, ब्यत्तो तु पण्डिते फुटे.
वल्लभो दयिते’ज्झक्खे, जले थूलो महत्यपि;
कुरूरे भेरवे भीमो,
लोलो तु लोलुपे चले.
बीभच्छो विकते भीमे, कोमले तिखिणे मुदु;
इट्ठे च मधुरे सादु, सादुम्हि मधुरो पिये.
सिते तु सुद्धे ओदातो, द्विजिव्हो सूचका’हिसु;
सक्के समत्थो सम्बन्धे, समत्तं निट्ठिता’खिले.
सुद्धो केवल पूतेसु, जिघञ्ञो’न्ता’धमेसु च;
पोणो’पनत निन्नेसु, अञ्ञ नीचेसु चे’तरो.
सुचि सुद्धे सिते पूते, पेसलो दक्खचारुसु;
अधमो कुच्छिते ऊने, अप्पिये प्य’लिको भवे.
ब्यापे असुद्धे संकिण्णो, भब्बं योग्ये च भाविनि;
सुखुमो अप्पका’णूसु, वुद्धो थेरे च पण्डिते.
सुभे साधुम्हि भद्दो थ, त्या’दो च विपुले बहु;
धीरो बुधे धितिमन्ते, वेल्लितं कुटिले धुते.
विसदो ¶ ब्यत्त सेतेसु, तरुणो तु युवे नवे;
योग्गं याने, खमे योग्गो,
पिण्डितं गणिते घने.
बुधे’भिजातो कुलजे, वुद्धो’रूसु महल्लको;
कल्याणं सुन्दरे चापि, हिमो तु सीतलेपि च.
लोले तु सीघे चपलो, वुत्ते उदित मुग्गते;
आदित्ते गब्बिते दित्तो, पिट्ठं तु चुण्णितेपि च.
विगते वायिते [वायने (क.)]वीतं, भावितं वड्ढितेपि च;
भज्जिते पतिते भट्ठो, पुट्ठो पुच्छित पोसिते.
जातो भूते चये जातं,
पटिभागो समा’रिसु;
सूरो वीरे रविसूरे, दुट्ठो कुद्धे च दूसिते.
दिट्ठो’रिम्हि’क्खिते दिट्ठो[दिट्ठं (क.)],
मूळ्हे पोते च बालिसो;
निन्दायं खेपने खेपो, नियमो निच्छये वते.
सलाकायं कुसो दब्भे,
बाल्यादो तु खये वयो;
लेप गब्बेस्व’वलेपो, अण्डजो मीनपक्खिसु.
बिलाले नकुले बब्बु, मन्थो मन्थनसत्तुसु;
वालो केसे’स्सादिलोमे,
सङ्घातो घातरासिसु.
गोपगामे रवे घोसो, सूतो सारथिवन्दिसु;
माल्यं तु पुप्फे तद्दामे, वाहो तु सकटे हये.
खये’च्चने चा’पचयो, कालो समय मच्चुसु;
भे तारका नेत्तमज्झे, सीमा’ वधि, ट्ठितीसु च.
आभोगो पुण्णता’वज्जे-
स्वा’ळि’त्थी सखि सेतुसु;
सत्ते थूले तीसु दळ्हो, लता साखाय वल्लियं.
मुत्ति’त्थी ¶ मोचने मोक्खे,
कायो तु देह रासिसु;
नीचे पुथुज्जनो मूळ्हे, भत्ता सामिनि धारके.
सिखा, पिञ्छेसु सिखण्डो, सत्ते त्व’त्तनि पुग्गलो;
सम्बाधो संकटे गुय्हे,
नासे खेपे पराभवो.
वच्चो रूपे करीसे थ, जुति’त्थी कन्तिरंसिसु;
लब्भं युत्ते च लद्धब्बे, खण्डे पण्णे दलं मतं;
सल्लं कण्डे सलाकायं, सुचित्ते धावनं गते;
भन्तत्थे विब्भमो हावे, मोहो’विज्जाय मुच्छने.
सेदो घम्मजले पाके,
गोळे उच्छुमये गुळो;
मित्ते सहाये च सखा, विभू निच्चप्पभूसु सो.
खग्गे कुरूरे नेत्तिंसो, परस्मिं अत्र तीस्व’मु;
कलङ्को’ङ्का’पवादेसु,
देसे जनपदो जने.
पज्जे गाथा वचीभेदे, वंसो त्व’न्वयवेणुसु;
यानं रथादो गमने, सरूपस्मिं अधो तलं.
मज्झो विलग्गे वेमज्झे, पुप्फं तु कुसुमो’तुसु;
सीलं सभावे सुब्बते, पुङ्गवो उसभे वरे.
कोसे खगादिबीजे’ण्डं, कुहरं गब्भरे बिले;
नेत्तिंसे गण्डके खग्गो, कदम्बो तु दुमे चये.
भे’धेनुयं रोहिणी’त्थी, वरङ्गं योनियं सिरे;
अक्कोसे सपथे सापो, पङ्कं पापे च कद्दमे.
भोगवत्यु’रगे भोगी, स्सरो तु सिवसामिसु;
बले पभावे वीरियं, तेजो तेसु च दित्तियं.
धारा सन्तति खग्गङ्गे, वानं तण्हाय सिब्बने;
खत्ता सूते पटिहारे, वित्ति पीळासु वेदना.
थियं ¶ मति’च्छापञ्ञासु, पापे युद्धे रवे रणो;
लवोतु बिन्दु’च्छेदेसु, पलाले’ [पलासे (टी.), पलापे-टी (४५३-११२४) गाथा पस्सितब्बा] तिसये भुसं.
बाधा दुक्खे निसेधे च, मूलपदेपि मातिका;
स्नेहो तेले’धिकप्पेमे,
घरा’पेक्खासु आलयो.
केतुस्मिं केतनं गेहे, ठाने भूमि’त्थियं भुवि;
लेख्ये लेखो राजि लेखा, पूजिते भगवा जिने.
गदा सत्थे गदो रोगे, निसज्जा पीठेस्वा’सनं;
तथागतो जिने सत्ते,
चये देहे समुस्सयो.
बिलं कोट्ठास छिद्देसु, वज्जं दोसे च भेरियं;
काले दीघञ्जसे’द्धानं, आलियं सेतु कारणे.
ओकासो कारणे देसे,
सभा गेहे च संसदे;
यूपो थम्भे च पासादे, अयनं गमने पथे.
अक्को रुक्खन्तरे सूरे,
अस्सो कोणे हयेपि च;
अंसो खन्धे च कोट्ठासे,
जालं सूस्व’च्चि नो पुमे.
नासा’सत्तेस्व’ भावो थ,
अन्न मोदन भुत्तिसु;
जीवं पाने जने जीवो,
घासो त्व’न्ने च भक्खणे.
छदने’च्छादनं वत्थे, निकायो गेहरासिसु;
अन्नादो आमिसं मंसे; दिक्खा तु यजने’च्चने.
क्रियायं कारिका पज्जे,
केतु तु चिहने धजे;
कुसुमं थीरजे पुप्फे, वानरे तु बुधे कवि.
अधरे ¶ खरभे ओट्ठो, लुद्दो तु लुद्दकेपि च;
कलुसं त्वा’विले पापे, पापे कलि पराजये.
कन्तारो वन, दुग्गेसु, चरो चारम्हि चञ्चले;
जनावासे गणे गामो, चम्मं तु फलके तचे.
आमोदो हास गन्धेसु,
चारु तु कनकेपि च;
सत्तायं भवनं गेहे, लेसे तु खलिते छलं.
वेरं पापे च पटिघे, तचो चम्मनि वक्कले;
उच्चे’धिरोहे आरोहो, नेत्तं वत्थन्तर’क्खिसु.
पटिहारे मुखे द्वारं, पेते ञाते मतो तिसु;
मासो परण्ण कालेसु, नग्गो त्व’चेलकेपि च.
दोसे घाते च पटिघो, मिगादो छगले पसु;
अरूपे चा’व्हये नामं, दरो दरथ भीतिसु.
याचने भोजने भिक्खा,
भारे त्व’तिसये भरो;
दब्बि’न्दजायासु सुजा, मेघे त्व’ब्भं विहायसे.
मोदको खज्जभेदेपि, मणिके रतने मणि;
सेला’रामेसु मलयो,
सभाव’ङ्केसु लक्खणं.
हवि सप्पिम्हि होतब्बे, सिरो सेट्ठे च मुद्धनि;
विचारेपि विवेको थ, सिखरी पब्बते दुमे.
वेगो जवे पवाहे च, सङ्कु तु खिलहेतिसु;
निग्गहीते कणे बिन्दु, वराहो सूकरे गजे.
नेत्तन्ते चित्तके’पाङ्गं, सिद्धत्थो सासपे जिने;
हारो मुत्तागुणे गाहे,
खारको मकुळे रसे.
अच्चयो’ तिक्कमे दोसे,
सेलरुक्खेस्व’गो नगो;
स्वप्पे’वधारणे मत्तं, अपचित्य’च्चने खये.
छिद्दो’तरणेस्वो’तारो,
ब्रह्मे ¶ च जनके पिता;
पितामहो’य्यके ब्रह्मे,
पोतो नावाय बालके.
रुक्खे वण्णे सुने सोणो,
सग्गे तु गगने दिवो;
वत्थे गन्धे घरे वासो, चुल्लो खुद्दे च उद्धने.
कण्णो कोणे च सवणे,
माला पुप्फे च पन्तियं;
भागो भाग्ये’कदेसेसु,
कुट्ठं रोगे’ जपालके.
सेय्या सेनासने सेने, चुन्दभण्डम्हि च’ब्भमो;
वत्थादिलोमं’सु करे, निपातो पतने’ब्यये.
साखायं विटपो थम्भे, सत्तु खज्जन्तरे दिसे;
सामिको पति’यिरेसु, पट्ठानं गति हेतुसु.
रागे रङ्गो नच्चट्ठाने, पानं पेय्ये च पीतियं;
इणु’क्खेपेसु उद्धारो, उम्मारे एळको अजे.
पहारो पोथने यामे,
सरदो हायनो’तुसु;
कुण्डिकाया’ळ्हके तुम्बो,
पलालो[पलापो (क.) ४५३-गाथा पस्सितब्बा] तु भुसम्हि च.
मता’वाटे चये कासु, पनिसा कारणे रहो;
कासो पोटगले रोगे,
दोसो कोधे गुणे’तरे.
युत्य’ट्टाल’ट्टितेस्व’ट्टो, कीळायं कानने दवो;
उप्पत्तियं चो’प्पतनं, उय्यानं गमने वने.
वोकारो लामके खन्धे, मूलो’पदासु पाभतं;
दसा’ वत्था पटन्तेसु, कारणं घात, हेतुसु.
हत्थिदाने ¶ मदो गब्बे, घटा घटन रासिसु;
उपहारो’भिहारेपि, चयो बन्धन रासिसु.
गन्धो थोके घायनीये,
चागो तु दानहानिसु;
पाने पमोदे पीति’त्थी, इणे गिवा गलेपि च.
पतिट्ठा निस्सये ठाने, बलक्कारेपि साहसं;
भङ्गो भेदे पटे भङ्गं, छत्तं तु छवकेपि च.
ञाणे भुवि च भूरि’त्ती, अनङ्गे मदनो दुमे;
पमातरिपि माता थ, वेठु’णीसेसु वेठनं.
मारिसो तण्डुलेय्ये’य्ये,
मोक्खो निब्बान मुत्तिसु;
इन्दो’धिपति सक्केस्वा, रम्मणं हेतु गोचरे.
अङ्के सण्ठान माकारे,
खेत्ते [वप्पे (पाकारमूले नेत्तजले उसुमे च वप्पो-टी)] वप्पो तटेपि च;
सम्मुत्य’नुञ्ञा वोहारे, स्व’थ लाजासु चा’क्खतं.
सत्रं यागे सदादाने,
सोमो तु ओसधि’न्दुसु;
सङ्घातो युगगेहङ्गे, खारो ऊसे च भस्मनि.
आतापो वीरिये तापे,
भागे सीमाय ओधि चाति.
इति पादानेकत्थवग्गो.
अनेकत्थवग्गो निट्ठितो.