📜

३. सामञ्ञकण्ड

१. विसेस्याधीनवग्ग

६९१.

विसेस्याधीन संकिण्णा, नेकत्थेह्य’ब्ययेहि च;

सा’ङ्गो’पाङ्गेहि कथ्यन्ते, कण्डे वग्गा इह क्कमा.

६९२.

गुणदब्बक्रियासद्दा, सियुं सब्बे विसेसना;

विसेस्याधीनभावेन, विसेस्यसमलिङ्गिनो.

६९३.

सोभनं रुचिरं साधु, मनुञ्ञं चारु सुन्दरं;

वग्गु मनोरमं कन्तं, हारी मञ्जु च पेसलं.

६९४.

भद्दं वामञ्च कल्याणं, मनापं लद्धकं सुभं;

उत्तमो पवरो जेट्ठो, पमुखा’नुत्तरो वरो.

६९५.

मुख्यो पधानं पामोक्खो, पर मग्गञ्ञ मुत्तरं;

पणीतं परमं सेय्यो, गामणी सेट्ठ सत्तमा.

६९६.

विसिट्ठा’रिय नागे’को, सभग्गा मोक्ख पुङ्गवा;

सीह कुञ्जर सद्दूला, दी तु समासगा पुमे.

६९७.

चित्त’क्खि पीतिजनन, मब्यासेक मसेचनं;

इट्ठं तु सुभगं हज्जं, दयितं वल्लभं पियं.

६९८.

तुच्छञ्च रित्तकं सुञ्ञं, अथा’सारञ्च फेग्गु च;

मेज्झं पूतं पवित्तो थ, अविरद्धो अपण्णको.

६९९.

उक्कट्ठो च पकट्ठो थ, निहीनो हीन लामका;

पतिकिट्ठं निकिट्ठञ्च, इत्तरा’वज्ज कुच्छिता.

७००.

अधमो’मक गारय्हा,

मलीनो तु मलीमसो;

ब्रहा महन्तं विपुलं, विसालं पुथुलं पुथु.

७०१.

गरु’रु वित्थिण्ण मथो, पीनं थूलञ्च पीवरं;

थुल्लञ्च वठरञ्चा थ, आचितं निचितं भवे.

७०२.

सब्बं समत्त मखिलं, निखिलं सकलं तथा;

निस्सेसं कसिणा’सेसं, समग्गञ्च अनूनकं,

७०३.

भूरि पहुतं पचुरं, भिय्यो सम्बहुलं बहु;

येभुय्यं बहुलं चाथ, बाहिरं परिबाहिरं.

७०४.

परोसतादी ते, येसं, परं मत्तं सतादितो;

परित्तं सुखुमं खुद्दं, थोक मप्पं किसं तनु.

७०५.

चुल्लं मत्ते’त्थियं लेस,

लवा’णुहि कणो पुमे;

समीपं निकटा’सन्नो, पकट्ठा’भ्यास सन्तिकं.

७०६.

अविदूरञ्च सामन्तं, सन्निकट्ठ मुपन्तिकं;

सकासं अन्तिकं ञत्तं, दूरं तु विप्पकट्ठकं.

७०७.

निरन्तरं घनं सन्दं, विरळं पेलवं तनु;

अथा यतं दीघ मथो, नित्तलं वट्ट वट्टुलं.

७०८.

उच्चो तु उन्नतो तुङ्गो, उदग्गो चेव उच्छितो;

नीचो रस्सो वामनो थ, अजिम्हो पगुणो उजु.

७०९.

अळारं वेल्लितं वङ्कं, कुटिलं जिम्ह कुञ्चितं;

धुवो च सस्सतो निच्चो, सदातन सनन्तना.

७१०.

कूटट्ठो त्वे’करूपेन, कालब्यापी पकासितो;

लहु सल्लहुकं चाथ, सङ्ख्यातं गणितं मितं.

७११.

तिण्हं तु तिखिणं तिब्बं, चण्डं उग्गं खरं भवे;

जङ्गमञ्च चरञ्चेव, तसं ञेय्यं चराचरं.

७१२.

कम्पनं चलनं चाथ, अतिरित्तो तथा’धिको;

थावरो जङ्गमा अञ्ञो, लोलं तु चञ्चलं चलं.

७१३.

तरलञ्च पुराणो तु, पुरातन सनन्तना;

चिरन्तनो थ पच्चग्घो, नूतनो’भिनवो नवो.

७१४.

कुरूरं कठिनं दळ्हं, निट्ठुरं कक्खळं भवे;

अनित्थ्य’न्तो परियन्तो, पन्तो च पच्छिम’न्तिमा.

७१५.

जिघञ्ञं चरिमं पुब्बं, त्व’ग्गं पठम मादि सो;

पतिरूपो नुच्छविकं, अथ मोघं निरत्थकं.

७१६.

ब्यत्तं पुट [फुटं (सी.)] ञ्च मुदु तु, सुकुमारञ्च कोमलं;

पच्चक्खं इन्द्रियग्गय्हं, अपच्चक्खं अतिन्द्रियं.

७१७.

इतरा’ञ्ञतरो एको, अञ्ञो बहुविधो तु च;

नानारूपो च विविधो, अबाधं तु निरग्गलं.

७१८.

अथे’काकी च एकच्चो, एको च एकको समा;

साधारणञ्च सामञ्ञं, सम्बाधो तु च संकटं.

७१९.

वामं कळेवरं सब्यं; अपसब्यं तु दक्खिणं;

पटिकूलं त्व’पसब्यं, गहनं कलिलं समा.

७२०.

उच्चावचं बहुभेदं, संकिण्णा’ किण्ण संकुला;

कतहत्थो च कुसलो, पवीणा’भिञ्ञ सिक्खिता.

७२१.

निपुणो च पटु छेको, चातुरो दक्ख पेसला;

बालो दत्तु जलो मूळ्हो, मन्दो विञ्ञू च बालिसो.

७२२.

पुञ्ञवा सुकती धञ्ञो, महुस्साहो महाधिति;

महातण्हो महिच्छो थ, हदयी हदयालु च.

७२३.

सुमनो हट्ठचित्तो थ, दुम्मनो विमनो प्यथ;

वदानियो वदञ्ञू च, दानसोण्डो बहुप्पदो.

७२४.

ख्यातो पतीतो पञ्ञातो,

भिञ्ञातो पथितो सुतो,

विस्सुतो विदितो चेव, पसिद्धो पाकटो भवे.

७२५.

इस्सरो नायको सामी, पती’सा’धिपती पभू;

अय्या’धिपा’धिभू नेता,

इब्भो त्व’ड्ढो तथा धनी.

७२६.

दानारहो दक्खिणेय्यो, सिनिद्धो तु च वच्छलो;

परिक्खको कारणिको,

आसत्तो तु च तप्परो.

७२७.

कारुणिको दयालुपि, सूरतो उस्सुको तु च;

इट्ठत्थे उय्युतो चाथ, दीघसुत्तो चिरक्रियो.

७२८.

पराधीनो परायत्तो, आयत्तो तु च सन्तको;

परिग्गहो अधीनो च, सच्छन्दो तु च सेरिनि.

७२९.

अनिसम्मकारी जम्मो, अतितण्हो तु लोलुपो;

गिद्धो तु लुद्धो लोलो थ,

कुण्ठो मन्दो क्रियासु हि.

७३०.

कामयिता तु कमिता, कामनो कामि कामुको;

सोण्डो मत्तो विधेय्यो तु,

अस्सवो सुब्बचो समा.

७३१.

पगब्भो पटिभायुत्तो, भीसीलो भीरु भीरुको;

अधीरो [अवीरो (टी.)] कातरो चाथ,

हिंसासीलो च घातुको.

७३२.

कोधनो रोसनो [दोसनो (सी.)] कोपी,

चण्डो त्वच्चन्तकोधनो;

सहनो खमनो खन्ता, तितिक्खवा च खन्तिमा.

७३३.

सद्धायुत्तो तु सद्धालु, धजवा तु धजालु च [लज्जालुतु च लज्जवा (क.)];

निद्दालु निद्दासीलो थ, भस्सरो भासुरो भवे.

७३४.

नग्गो दिगम्बरो’वत्थो, घस्मरो तु च भक्खको;

एळमूगो तु वत्तुञ्च, सोतुं चा’कुसलो भवे.

७३५.

मुखरो दुम्मुखा’बद्ध, मुखा चाप्पियवादिनि;

वाचालो बहुगारय्ह, वचे वत्ता तु सो वदो.

७३६.

निजो सको अत्तनियो,

विम्हयो’च्छरिय’ब्भुतो;

विहत्थो ब्याकुलो चाथ,

आततायी वधुद्यतो.

७३७.

सीसच्छेज्जम्हि वज्झो थ, निकतो च सठो’नुजु;

सूचको पिसुणो कण्णे,

जपो धुत्तो तु वञ्चको.

७३८.

अनिसम्म हि यो किच्चं, पुरिसो वधबन्धनादि माचरति;

अविनिच्छितकारित्ता, सोखलु चपलोति विञ्ञेय्यो.

७३९.

खुद्दो कदरियो थद्ध, मच्छरी कपणो प्यथ;

अकिञ्चनो दलिद्दो च, दीनो निद्धन दुग्गता.

७४०.

असम्भावितसम्पत्तं, काकतालिय मुच्चते;

अथ याचनको अत्थी, याचको च वनिब्बको.

७४१.

अण्डजा पक्खिसप्पादी, नरादी तु जलाबुजा;

सेदजा किमिडंसादी, देवादी त्वो’ पपातिका.

७४२.

जण्णुतग्घो जण्णुमत्तो, कप्पो तु किञ्चिदूनके;

अन्तग्गतं भु परिया, पन्न मन्तोगधो’गधा.

७४३.

राधितो साधितो चाथ, निप्पक्कं कुथितं भवे;

आपन्नो त्वा’पदप्पत्तो, विवसो त्ववसो भवे.

७४४.

नुण्णो नुत्ता’त्त, खित्ता चे’, रिता विद्धा थ कम्पितो;

धूतो आधूत चलिता, निसितं तु च तेजितं.

७४५.

पत्तब्बं गम्म मापज्जं [आसज्जं (क.)], पक्कं परिणतं समा;

वेठितं तु वलयितं, रुद्धं संवुत मावुतं.

७४६.

परिक्खित्तञ्च निवुतं, विसटं वित्थतं ततं;

लित्तो तु दिद्धो गूळ्हो तु,

गुत्तो पुट्ठो तु पोसितो.

७४७.

लज्जितो हीळितो चाथ, सनितं धनितं प्यथ;

सन्दानितो सितो बद्धो,

कीलितो संयतो भवे.

७४८.

सिद्धे निप्फन्न निब्बत्ता, दारिते भिन्न भेदिता;

छन्नो तु छादिते चाथ, विद्धे छिद्दित वेधिता.

७४९.

आहटो आभता’नीता,

दन्तो तु दमितो सिया;

सन्तो तु समितो चेव,

पुण्णो तु पूरितो भवे.

७५०.

अपचायितो महितो, पूजिता’रहितो’च्चितो;

मानितो चा’पचितो च, तच्छितं तुतनूकते.

७५१.

सन्तत्तो धूपितो चोप,

चरितो तु उपासितो;

भट्ठं तु गलितं पन्नं, चुतञ्च धंसितं भवे.

७५२.

पीतो पमुदितो हट्ठो,

मत्तो तुट्ठो थ कन्तितो;

सञ्छिन्नो लून दाता थ,

पसत्थो वण्णितो थुतो.

७५३.

तिन्तो’ल्ल’द्द किलिन्नो’न्ना, मग्गितं परियेसितं;

अन्वेसितं गवेसितं, लद्धं तु पत्त मुच्चते.

७५४.

रक्खितं गोपितं गुत्तं, तातं गोपायिता’विता;

पालितं अथ ओस्सट्ठं, चत्तं हीनं समुज्झितं.

७५५.

भासितं लपितं वुत्ता, भिहिता’ख्यात जप्पिता;

उदीरितञ्च कथितं, गदितं भणितो’दिता.

७५६.

अवञ्ञाता’वगणिता, परिभूता’वमानिता;

जिघच्छितो तु खुदितो,

छातो चेव बुभुक्खितो.

७५७.

बुद्धं ञातं पटिपन्नं, विदिता’वगतं मतं;

गिलितो खादितो भुत्तो,

भक्खितो’ज्झोहटा’सिता.

इति विसेस्याधीनवग्गो.

२. संकिण्णवग्ग

७५८.

ञेय्यं लिङ्ग मिह क्वापि, पच्चयत्थवसेन च;

क्रिया तु किरियं कम्मं,

सन्ति तु समथो समो;

दमो च दमथो दन्ति, वत्तं तु सुद्धकम्मनि;

अथो आसङ्गवचनं, तीसु वुत्तं परायणं.

७५९.

भेदो विदारो फुटनं, तप्पनं तु च पीणनं;

अक्कोसन मभिसङ्गो,

भिक्खा तु याचना’त्थना.

७६०.

निन्निमित्तं यदिच्छा था’, पुच्छना नन्दनानि च;

सभाजन मथो ञायो,

नयो फाति तु वुद्धियं.

७६१.

किलमथो किलमनं, पसवो तु पसूतियं;

उक्कंसो त्वतिसयो थ,

जयो च जयनं जिति.

७६२.

वसो कन्ति, ब्यधो वेधो,

गहो गाहो वरो वुति;

पचा पाको हवो हुति [हूभि (सी. अमरकोस)],

वेदो वेदन मित्थि वा.

७६३.

जीरणं जानि ताणं तु, रक्खणं पमितिप्पमा;

सिलेसो सन्धि च खयो,

त्वपचयो रवो रणो.

७६४.

निगादो निगदो मादो, मदो पसिति बन्धनं;

आकरो त्विङ्गितं इङ्गो,

अथ’त्थापगमो ब्ययो.

७६५.

अन्तरायो च पच्चूहो,

विकारो तु विकत्य’पि;

पविसिलेसो विधुरं, उपवेसनमासनं.

७६६.

अज्झासयो अधिप्पायो, आसयो चाभिसन्धि च;

भावो धिमुत्ति छन्दो थ,

दोसो आदीनवो भवे.

७६७.

आनिसंसो गुणो चाथ,

मज्झं वेमज्झ मुच्चते;

मज्झन्हिको [मज्झन्तिको (टी. सी. पी.)] तु मज्झन्हो, वेमत्तं तु च नानता.

७६८.

वा जागरो जागरियं [जागरियो (टी.)], पवाहो तु पवत्ति च;

ब्यासो पपञ्चो वित्थारो,

यामो तु संयमो यमो.

७६९ .

सम्बाहनं मद्दनञ्च, पसरो तु विसप्पनं;

सन्थवो तु परिचयो,

मेलको सङ्ग सङ्गमा.

७७०.

सन्निधि सन्निकट्ठम्हि, विनासो तु अदस्सनं;

लवो भिलावो लवनं,

पत्थावो’वसरो समा.

७७१.

ओसानं परियोसानं, उक्कंसो’तिसयो भवे [अवसानं समापनं (?)];

सन्निवेसो च सण्ठानं, अथा’ब्भन्तर मन्तरं.

७७२.

पाटिहीरं पाटिहेरं, पाटिहारिय मुच्चते;

किच्चं तु करणीयञ्च, सङ्खारो वासना भवे.

७७३.

पवनं पव निप्पावा, तसरो सुत्तवेठनं;

सङ्कमो दुग्गसञ्चारो, पक्कमो तु उपक्कमो.

७७४.

पाठो निपाठो निपठो, विचयो मग्गना पुमे;

आलिङ्गनं परिस्सङ्गो, सिलेसो उपगूहनं.

७७५.

आलोकनञ्च निज्झानं, इक्खणं दस्सनं प्यथ;

पच्चादेसो निरसनं, पच्चक्खानं निराकति.

७७६.

विपल्लासो’ञ्ञथाभावो, ब्यत्तयो विपरीययो;

विपरियासो’तिक्कमो, त्व’तिपातो उपच्चयो.

इति संकिण्णवग्गो.

३. अनेकत्थवग्ग

७७७.

अनेकत्थे पवक्खामि, गाथा’द्धपादतो कमा;

एत्थ लिङ्गविसेसत्थ, मेकस्स पुनरुत्तता.

७७८.

समयो समवाये च, समूहे कारणे खणे;

पटिवेधे सिया काले, पहाने लाभ दिट्ठिसु.

७७९.

वण्णो सण्ठान रूपेसु, जाति,च्छवीसु कारणे;

पमाणे च पसंसायं, अक्खरे च यसे गुणे.

७८०.

उद्देसे पातिमोक्खस्स, पण्णत्तिय मुपोसथो;

उपवासे च अट्ठङ्गे, उपोसथदिने सिया.

७८१.

रथङ्गे लक्खणे धम्मो, रचक्के’स्वीरियापथे;

चक्कं सम्पत्तियं चक्क, रतने मण्डले बले.

७८२.

कुलालभण्डे आणाय, मायुधे दान रासिसु;

७८३.

दानस्मिं ब्रह्मचरिय, मप्पमञ्ञासु सासने;

मेथुनारतियं वेय्या, वच्चे सदारतुट्ठियं;

पञ्चसीला’रियमग्गो, पोसथङ्ग धितीसु [ठितीसु (क.)] च.

७८४.

धम्मो सभावे परियत्तिपञ्ञा,

ञायेसु सच्चप्पकतीसु पुञ्ञे;

ञेय्ये गुणा’चार समाधिसूपि,

निस्सत्तता’पत्तिसु कारणादो.

७८५.

अत्थो पयोजने सद्दा, भिधेय्ये वुद्धियं धने;

वत्थुम्हि कारणे नासे, हिते पच्छिमपब्बते.

७८६.

येभुय्यता’ब्यामिस्सेसु, विसंयोगे च केवलं;

दळ्हत्थे’नतिरेके चा, नवसेसम्हि तं तिसु.

७८७.

गुणो पटल रासीसु, आनिसंसे च बन्धने;

अप्पधाने च सीलादो, सुक्कादिम्हि जियाय च.

७८८.

रुक्खादो विज्जमाने चा, रहन्ते खन्धपञ्चके;

भूतो सत्त महाभूता, मनुस्सेसु न नारियं.

७८९.

वाच्चलिङ्गो अतीतस्मिं, जाते पत्ते समे मतो;

७९०.

सुन्दरे दळ्हिकम्मे चा, याचने सम्पटिच्छने;

सज्जने सम्पहंसायं, साध्वा’भिधेय्यलिङ्गिकं.

७९१.

अन्तो नित्थी समीपे चा, वसाने पदपूरणे;

देहावयवे कोट्ठासे, नास सीमासु लामके.

७९२.

निकाये सन्धि सामञ्ञ, प्पसूतीसु कुले भवे;

विसेसे सुमनायञ्च, जाति सङ्खतलक्खणे.

७९३.

भवभेदे पतिट्ठायं, निट्ठा’ज्झासयबुद्धिसु;

वासट्ठाने च गमने, विसटत्ते [विसरत्त विसदत्ते]गतीरिता.

७९४.

फले विपस्सना दिब्ब, चक्खु सब्बञ्ञुतासु च;

पच्चवेक्खणञाणम्हि, मग्गे च ञाणदस्सनं.

७९५.

कम्मारुद्धन अङ्गार, कपल्ल दीपिकासु च;

सुवण्णकारमूसायं, उक्का वेगे च वायुनो.

७९६.

केसोहारण, जीवित, वुत्तिसु वपने च वापसमकरणे;

कथने पमुत्तभाव, ज्झेनादो [ज्झेसनादो (सी.)]वुत्त मपि तीसु.

७९७.

गमने विस्सुते चा’व, धारितो’पचितेसु च;

अनुयोगे किलिन्ने च, सुतो’ भिधेय्यलिङ्गिको.

७९८.

सोतविञ्ञेय्य सत्थेसु, सुतं पुत्ते सुतो सिया;

७९९.

कप्पो काले युगे लेसे, पञ्ञत्ति परमायुसु;

सदिसे तीसु समण, वोहार कप्पबिन्दुसु;

समन्तत्थे’न्तरकप्पा, दिके तक्के विधिम्हि च.

८००.

निब्बान मग्ग विरति, सपथे सच्चभासिते;

तच्छे चा’रियसच्चम्हि, दिट्ठियं सच्च मीरितं.

८०१.

सञ्जातिदेसे हेतुम्हि, वासट्ठाना’करेसु च;

समोसरणट्ठाने चा, यतनं पदपूरणे.

८०२.

अन्तरं मज्झ वत्थ’ञ्ञ, खणो’कासो’धि हेतुसु;

ब्यवधाने विनट्ठे च, भेदे छिद्दे मनस्य’पि.

८०३.

आरोग्ये कुसलं इट्ठ, विपाके कुसलो तथा;

अनवज्जम्हि छेके च, कथितो वाच्चलिङ्गिको.

८०४.

द्रवा’चारेसु वीरिये, मधुरादीसु पारदे;

सिङ्गारादो धातुभेदे, किच्चे सम्पत्तियं रसो.

८०५.

बोधि सब्बञ्ञुतञ्ञाणे, रियमग्गे च नारियं;

पञ्ञत्तियं पुमे’ स्सत्थ, रुक्खम्हि पुरिसित्थियं.

८०६.

सेवितो येन यो निच्चं, तत्थापि विसयो सिया;

रूपादिके जनपदे, तथा देसे च गोचरे.

८०७.

भावो पदत्थे सत्ताय, मधिप्पाय क्रियासु च;

सभावस्मिञ्च लीलायं, पुरिसि’त्थिन्द्रियेसु च.

८०८.

सो बन्धवे’त्तनि च सं, सो धनस्मि मनित्थियं;

सा पुमे सुनखे वुत्तो, त्तनिये सो तिलिङ्गिको.

८०९.

सुवण्णं कनके वुत्तं, सुवण्णो गरुळे तथा;

पञ्चधरणमत्ते च, छवि सम्पत्तियम्पि च.

८१०.

वरो देवादिका [देवादितो (सी.)] इट्ठे, जामातरि पतिम्हि च,

उत्तमे वाच्चलिङ्गो सो, वरं मन्दप्पिये ब्ययं.

८१.

मकुले धनरासिम्हि, सिया कोस मनित्थियं;

नेत्तिंसादि पिधाने च, धनुपञ्चसतेपि च.

८१२.

पितामहे जिने सेट्ठे, ब्राह्मणे च पितूस्वपि;

ब्रह्मा वुत्तो तथा ब्रह्मं, वेदे तपसि वुच्चते.

८१३.

हत्थीनं मज्झबन्धे च, पकोट्ठे कच्छबन्धने;

मेखलायं मता कच्छा, कच्छो वुत्तो लताय च.

८१४.

तथेव बाहुमूलम्हि, अनूपम्हि तिणेपि च;

८१५.

पमाणं हेतु सत्थेसु, माने च सच्चवादिनि;

पमातरि च निच्चम्हि, मरियादाय मुच्चते.

८१६.

सत्तं दब्ब’त्तभावेसु, पाणेसु च बले, सिया [बले सक्का (टी.)];

सत्तायञ्च, जनेसत्तो, आसत्ते सो तिलिङ्गिको.

८१७.

सेम्हादो रसरत्तादो, महाभूते पभादिके;

धातु द्वीस्व’ट्ठिचक्खा’दि, भ्वा’दीसु गेरिकादिसु.

८१८.

अमच्चादो सभावे च, योनियं पकती’रिता;

सत्वादिसाम्या’वत्थायं, पच्चया पठमेपि च.

८१९.

पदं ठाने परित्ताणे, निब्बानम्हि च कारणे;

सद्दे वत्थुम्हि कोट्ठासे, पादे तल्लञ्छने मतं.

८२०.

लोहमुग्गर मेघेसु, घनो, तालादिके घनं,;

निरन्तरे च कठिने, वाच्चलिङ्गिक मुच्चते.

८२१.

खुद्दा च मक्खिकाभेदे, मधुम्हि खुद्द, मप्पके;

अधमे कपणे चापि, बहुम्हि चतूसु त्तिसु.

८२२.

तक्के मरणलिङ्गे च, अरिट्ठं असुभे सुभे,;

अरिट्ठो आसवे काके, निम्बे च फेनिलद्दुमे.

८२३.

मानभण्डे पलसते, सदिसत्ते तुला तथा;

गेहानं दारुबन्धत्थ, पीठिकायञ्च दिस्सति.

८२४.

मित्तकारे लञ्जदाने, बले रासि विपत्तिसु [बलरासि विपत्तिसु (क.)];

युद्धे चेव पटिञ्ञायं, सङ्गरो सम्पकासितो.

८२५.

खन्धे भवे निमित्तम्हि, रूपं वण्णे च पच्चये;

सभाव सद्द सण्ठान, रूपज्झान वपूसु च.

८२६.

वत्थु किलेस कामेसु, इच्छायं मदने रते;

कामो, कामं निकामे, चा, नुञ्ञायं काम मब्ययं.

८२७.

पोक्खरं पदुमे देहे, वज्जभण्डमुखेपि च;

सुन्दरत्ते च सलिले, मातङ्गकरकोटियं.

८२८.

रासिनिच्चल मायासु, दम्भा’सच्चेस्व’योघने;

गिरिसिङ्गम्हि सीरङ्गे, यन्ते कूट मनित्थियं.

८२९.

वुद्धियं जनने काम, धात्वादीम्हि च पत्तियं;

सत्तायञ्चेव संसारे, भवो सस्सतदिट्ठियं.

८३०.

पटिवाक्यो’त्तरासङ्गे, सु’त्तरं उत्तरो तिसु;

सेट्ठे दिसादिभेदे च, परस्मि मुपरी’रितो.

८३१.

नेक्खम्मं पठमज्झाने, पब्बज्जायं विमुत्तियं;

विपस्सनाय निस्सेस, कुसलम्हि च दिस्सति.

८३२.

सङ्खारो सङ्खते पुञ्ञा, भिसङ्खारादिकेपि च;

पयोगे कायसङ्खारा, द्य’भिसङ्खरणेसु च.

८३३.

आरम्मणे च संसट्ठे, वोकिण्णे निस्सये तथा;

तब्भावे चाप्यभिधेय्य, लिङ्गो सहगतो भवे.

८३४.

तीसु छन्नं पतिरूपे, छादिते च निगूहिते;

निवासन पारुपने, रहो पञ्ञत्तियं पुमे.

८३५.

बुद्धसमन्तचक्खूसु, चक्खु पञ्ञाय मीरितं;

धम्मचक्खुम्हि च मंस, दिब्बचक्खुद्वयेसु च.

८३६.

वाच्चलिङ्गो अभिक्कन्तो, सुन्दरम्हि अभिक्कमे;

अभिरूपे खये वुत्तो, तथेव’ब्भनुमोदने.

८३७.

कारणे देसनायञ्च, वारे वेवचनेपि च;

पाकारस्मिं [पकारस्मिं (क.)] अवसरे, परियायो कथीयति.

८३८.

विञ्ञाणे चित्तकम्मे च, विचित्ते चित्त मुच्चते;

पञ्ञत्ति चित्तमासेसु, चित्तो, तारन्तरे थियं.

८३९.

सामं वेदन्तरे सान्त्वे, तं पीते सामले तिसु;

सयमत्थे ब्ययं सामं, सामा च सारिवायपि.

८४०.

पुमे आचरियादिम्हि, गरु[गुरु (क. टी.)] मातापितूस्वपि;

गरु तीसु महन्ते च, दुज्जरा’लहुकेसु च.

८४१.

अच्चिते विज्जमाने च, पसत्थे सच्च साधुसु;

खिन्ने च समिते चेव, सन्तोभिधेय्यलिङ्गिकोति.

इति गाथाअनेकत्थवग्गो.

८४२.

देवो विसुद्धिदेवा’दो, मेघ मच्चु नभेसु च;

अथोपि तरुणे सत्ते, चोरेपि माणवो भवे.

८४३.

आदि कोट्ठास कोटीसु, पुरतो’ग्गंवरे तीसु;

पच्चनीको’त्तमेस्व’ञ्ञे, पच्छाभागे परो तिसु.

८४४.

योनि काम सिरि’स्सरे, धम्मु’य्याम यसे भगं;

उळारो तीसु विपुले, सेट्ठे च मधुरे सिया.

८४५.

सम्पन्नो तीसु सम्पुण्णे, मधुरे च समङ्गिनि;

सङ्खा तु ञाणे कोट्ठास, पञ्ञत्ति गणनेसु च.

८४६.

ठानं इस्सरियो’कास, हेतूसु ठितियम्पि च;

अथो माने पकारेच, कोट्ठासेच विधो द्विसु.

८४७.

पञ्ञो’पवास खन्तीसु, दमो इन्द्रियसंवरे;

ञाणे च सोमनस्सेच, वेदो छन्दसि चो’च्चते.

८४८.

खन्धकोट्ठास, पस्साव, मग्ग, हेतूसु योनि सा [योनि सो (टी.)];

काले तु कूले सीमायं, वेला रासिम्हि भासिता.

८४९.

वोहारो सद्द पण्णत्ति, वणिज्जा चेतनासु च;

नागो तु’रग हत्थीसु, नागरुक्खे तथु’त्तमे.

८५०.

सेट्ठा’सहाय सङ्ख्या’ञ्ञ,

तुल्येस्वे’कोतिलिङ्गिको;

रागे तु मानसो चित्ता, रहत्तेसु च मानसं.

८५१.

मूलं भे सन्तिके मूल, मूले हेतुम्हि पाभते;

रूपाद्यं’स पकण्डेसु, खन्धो रासि गुणेसु च.

८५२.

आरम्भो वीरिये कम्मे, आदिकम्मे विकोपने;

अथो हदयवत्थुम्हि, चित्ते च हदयं उरे.

८५३.

पच्छातापा’नुबन्धेसु, रागादो’नुसयो भवे;

मातङ्गमुद्धपिण्डे तु, घटे कुम्भो दसम्बणे.

८५४.

परिवारो परिजने, खग्गकोसे परिच्छदे;

आलम्बरो तु सारम्भे, भेरिभेदे च दिस्सति.

८५५.

खणो कालविसेसे च, निब्यापारट्ठितिम्हि च;

कुले त्व’भिजनो वुत्तो, उप्पत्तिभूमियम्पि च.

८५६.

आहारो कबळीकारा, हारादीसु च कारणे;

विस्सासे याचनायञ्च, पेमे च पणयो मतो.

८५७.

णादो सद्धा, चीवरादि, हेत्वा’धारेसु पच्चयो;

कीळा दिब्बविहारादो, विहारो सुगतालये.

८५८.

समत्थने मतो चित्ते, कग्गतायं समाधि च;

योगो सङ्गति [सङ्गे च (टी.)] कामादो,

झानो’पायेसु युत्तियं.

८५९.

भोगो सप्पफण’ङ्गेसु, कोटिल्ले भुञ्जने धने;

भूमिभागे किलेसे च, मले चा’ङ्गण मुच्चते.

८६०.

धनादिदप्पे पञ्ञाय, अभिमानो मतो थ च;

अपदेसो निमित्ते च, छले च कथने मतो.

८६१.

चित्ते काये सभावे च, सो अत्ता परम’त्तनि;

अथ गुम्बो च थम्बस्मिं [थम्भस्मिं (टी.)], समूहे बलसज्जने.

८६२.

अन्तोघरे कुसूले च, कोट्ठो न्तोकुच्छियं प्यथ;

सोपानङ्गम्हि उण्हीसो, मकुटे सीसवेठने.

८६३.

निय्यासे सेखरे द्वारे, निय्यूहो नागदन्तके;

अथो सिखण्डे तूणीरे, कलापो निकरे मतो.

८६४.

चूळा संयतकेसेसु, मकुटे मोळि च द्विसु;

सङ्खो त्व’नित्थियं कम्बु, नलाट’ट्ठीसु [ललाटट्ठीसु (सी.)] गोप्फके.

८६५.

पक्खो काले बले साध्ये, सखी वाजेसु पङ्गुले;

देसे’ण्णवे पुमे सिन्धु, सरितायं स नारियं.

८६६.

गजे करेणु पुरिसे, सो हत्थिनिय मित्थियं;

रतने वजिरो नित्थी, मणिवेधि’न्दहेतिसु.

८६७.

विसाणं तीसु मातङ्ग, दन्ते च पसुसिङ्गके;

कोटियं तु मतो कोणो, तथा वादित्तवादने.

८६८.

वणिप्पथे च नगरे, वेदे च निगमो थ च;

विवादादो’ धिकरणं, सिया’धारे च कारणे.

८६९.

पसुम्हि वसुधायञ्च, वाचादो गो पुमित्थियं;

हरिते तु सुवण्णे च, वासुदेवे हरी’रितो.

८७०.

आयत्ते परिवारे च, भरियायं परिग्गहो;

उत्तंसो त्व’ वतंसो च, कण्णपूरे च सेखरे.

८७१.

विज्जुयं वजिरे चेवा, सनि’त्थिपुरिसे प्यथ;

कोणे सङ्ख्याविसेसस्मिं, उक्कंसे कोटि नारियं.

८७२.

चूळा जाला पधान’ग्ग, मोरचूळासु सा सिखा;

सप्पदाठाय मासी’त्थी, इट्ठस्सा’सीसनायपि.

८७३.

वसा विलीन तेलस्मिं, वसगा वञ्झगाविसु;

अभिलासे तु किरणे, अभिसङ्गे रुचि’त्थियं.

८७४.

सञ्ञा सञ्जानने नामे, चेतनायञ्च दिस्सति;

अंसे सिप्पे कला काले, भागे चन्दस्स सोळसे.

८७५.

बीजकोसे घरकूटे, कण्णभूसाय कण्णिका;

आगामिकाले दीघत्ते, पभावे च मता’यति.

८७६.

उण्णा मेसादिलोमे, च, भूमज्झे रोमधातुयं;

वारुणी त्वित्थियं वुत्ता, नट्टकी मदिरादिसु.

८७७.

क्रियचित्ते च करणे, किरियं कम्मनि क्रिया;

सुनिसायं तु कञ्ञाय, जायाय च वधू मता.

८७८.

पमाणि’स्सरिये मत्ता, अक्खरावयवे’प्पके;

सुत्तं पावचने रिट्ठे [सिद्धे (टी.)], तन्ते तं सुपिते तिसु.

८७९.

राजलिङ्गो’सभङ्गेसु, रुक्खे च ककुदो[ककुधो (टी. सी.)] प्यथ;

निमित्त’क्खर सूपेसु, ब्यञ्जनं चिहने पदे.

८८०.

वोहारे जेतु मिच्छायं, कीळादो चापि देवनं;

भरियायं तु केदारे, सरीरे खेत्त मीरितं.

८८१.

सुस्सूसायञ्च विञ्ञेय्यं, इस्साभ्यासे प्यु’पासनं;

सूलं तु नित्थियं हेति, भेदे संकु रुजासु च.

८८२.

तन्ति वीणागुणे, तन्तं, मुख्यसिद्धन्त तन्तुसु;

रथाद्यङ्गे तु च युगो, कप्पम्हि युगले युगं.

८८३.

इत्थिपुप्फे च रेणुम्हि, रजो पकतिजे गुणे;

न्यासप्पणे तु दानम्हि, निय्यातन मुदीरितं.

८८४.

गरु’पाया’वतारेसु, तित्थं पूतम्बु दिट्ठिसु;

पण्डके जोति नक्खत्त, रंसीस्व’ग्गिम्हि जोति सो.

८८५.

कण्डो नित्थी सरे दण्डे, वग्गे चावसरे प्यथ;

उद्धंबाहुद्वयमाने [बाहुद्वयुम्माने (सी. क.)], सूरत्तेपि च पोरिसं.

८८६.

उट्ठानं पोरिसे’हासु, निसिन्नाद्यु’ग्गमे प्यथ;

अनिस्सयमहीभागे, त्वि’रीणं ऊसरे सिया.

८८७.

आराधनं साधने च, पत्तियं परितोसने;

पधाने तु च सानुम्हि, विसाणे सिङ्ग मुच्चते.

८८८.

दिट्ठा’दिमग्गे ञाण’क्खि, क्खण लद्धीसु दस्सनं;

हेमे पञ्चसुवण्णे च, निक्खो नित्थी पसाधने.

८८९.

तिथिभेदे च साखादि, फळुम्हि पब्ब मुच्चते;

नागलोके तु पातालं, भासितं बलवामुखे.

८९०.

कामजे कोपजे दोसे, ब्यसनञ्च विपत्तियं;

अथो’पकरणे सिद्धि, कारकेसु च साधनं.

८९१.

तीस्वीरितो [तीस्वितो (टी.)] दानसीले, वदञ्ञू वग्गुवादिनि;

पुरक्खतो भिसित्ते च, पूजिते पुरतोकते.

८९२.

मन्दो भाग्यविहीने चा, प्पके मूळ्हा’पटूस्वपि;

वुद्धियुत्ते समुन्नद्धे, उप्पन्ने उस्सितं भवे.

८९३.

रथङ्गे’क्खो सुवण्णस्मिं, पासके, अक्ख मिन्द्रिये;

सस्सते च धुवो तीसु, धुवं तक्के च निच्छिते.

८९४.

हरे सिवो, सिवं भद्द, मोक्खेसु, जम्बुके सिवा;

सेनायं सत्तियञ्चेव, थूलत्ते च बलं भवे.

८९५.

सङ्ख्या नरकभेदेसु, पदुमं वारिजे प्यथ;

देवभेदे वसु पुमे, पण्डकं रतने धने.

८९६.

निब्बानं अत्थगमने, अपवग्गे सिया थ च;

सेतम्बुजे पुण्डरीकं, ब्यग्घे रुक्खन्तरे पुमे.

८९७.

उपहारे बलि पुमे, करस्मिंचा’सुरन्तरे;

सुक्कं तु सम्भवे, सुक्को, धवले, कुसले तिसु.

८९८.

दायो दाने विभत्तब्ब, धने च पितुनं वने [धने (टी.)];

पभुत्ता’यत्तता’यत्ता’, भिलासेसु वसो भवे.

८९९.

परिभासन मक्कोसे, नियमे भासने थ च,

धनम्हि सेळनं योध, सीहनादम्हि दिस्सति.

९००.

पभवो जातिहेतुम्हि, ठाने चाद्युपलद्धियं;

अथो’तु नारिपुप्फस्मिं, हेमन्तादिम्हि च द्विसु.

९०१.

करणं साधकतमे, क्रिया गत्तेसु इन्द्रिये;

तातो[ताळो (सी.)] तु कुञ्चिकायञ्च, तूरियङ्गे दुमन्तरे.

९०२.

पुप्फे फले च पसवो, उप्पादे गब्भमोचने;

गायने गायके अस्से, गन्धब्बो देवतान्तरे.

९०३.

विना पुप्फं फलग्गाहि, रुक्खे वनप्पति;

आहते हेमरजते, रूपियं रजतेपि च.

९०४.

खगादिबन्धने पासो, केसपुब्बो चये प्यथ;

तारा’क्खिमज्झे नक्खत्ते, तारो उच्चतरस्सरे.

९०५.

पत्ते च लोहभेदस्मिं, कंसो चतुकहापणे;

मज्झिमो देहमज्झस्मिं, मज्झभवे च सो तिसु.

९०६.

आवेसनंभूतावेसे, सिप्पसाला घरेसु च;

सोभा सम्पत्तीसु सिरी, लक्खीत्थी देवताय च.

९०७.

कुमारो युवराजे च, खन्दे वुत्तो सुसुम्हि च;

अथा’नित्थी पवाळो च, मणिभेदे तथा’ङ्कुरे.

९०८.

पणो वेतन मूलेसु, वोहारे च धने मतो;

पटिग्गहो तु गहणे, कथितो भाजनन्तरे.

९०९.

असुभे च सुभे कम्मे, भाग्यं वुत्तं द्वये प्यथ;

पिप्फलं तरुभेदे च, वत्थच्छेदनसत्थके.

९१०.

अपवग्गो परिच्चागा’, वसानेसु विमुत्तियं;

लिङ्गं तु अङ्गजातस्मिं, पुमत्तादिम्हि लक्खणे.

९११.

चागे सभावे निम्माने, सग्गो ज्झाये दिवेप्यथ;

रोहितो लोहिते मच्छ, भेदे चेव मिगन्तरे.

९१२.

निट्ठा निप्फत्तियं चेवा, वसानम्हि अदस्सने;

कण्टको तु सपत्तस्मिं, रुक्खङ्गे लोमहंसने.

९१३.

मुख्यो’पायेसु वदने, आदिस्मिं मुख मीरितं;

दब्बं भब्बे गुणाधारे, वित्ते च बुध दारुसु.

९१४.

मानं पमाणे पत्थादो, मानो वुत्तो विधाय च;

अथो परिस्समे वुत्तो, वायामो वीरियेपि च.

९१५.

सरोरुहे सतपत्तं, सतपत्तो खगन्तरे;

छिद्दे तु छिद्दवन्ते च, सुसिरं तूरियन्तरे.

९१६.

एकस्मिं सदिसे सन्ते, समानं वाच्चलिङ्गिकं;

अथो गारव भीतीसु, संवेगे सम्भमो मतो.

९१७.

जुण्हा चन्दप्पभायञ्च, तदुपेतनिसाय च;

विमानं देवतावासे, सत्तभूमिघरम्हि च.

९१८.

मासे जेट्ठो, तिवुद्धा’ति, प्पसत्थेसु च तीसु सो;

धम्मे च मङ्गले सेय्यो, सो पसत्थतरे तिसु.

९१९.

आदिच्चादिम्हि गहणे, निबन्धे च घरे गहो;

काचो तु मत्तिकाभेदे, सिक्कायं नयनामये.

९२०.

तीसु गामणि सेट्ठस्मिं, अधिपे गामजेट्ठके;

बिम्बं तु पटिबिम्बे च, मण्डले बिम्बिकाफले.

९२१.

भाजनादि परिक्खारे, भण्डं मूलधनेपि च;

मग्गो त्वरियमग्गे च, सम्मादिट्ठादिके, पथे.

९२२.

समा वस्से, समो खेद, सन्तीसु, सो निभे तिसु;

चापेत्विस्सास, मुसुनो, इस्सासो खेपकम्हि च.

९२३.

बालो तीस्वा’दिवयसा, समङ्गिनि अपण्डिते;

रत्तं तु सोणिते, तम्बा, नुरत्त, रञ्जिते तिसु.

९२४.

तचे काये च तन्वित्थी, तीस्व’प्पे विरळे किसे;

उतुभेदे तु सिसिरो, हिमे सो सीतले तिसु.

९२५.

सक्खरा गुळभेदे च, कथलेपि च दिस्सति;

अनुग्गहे तु सङ्खेपे, गहणे सङ्गहो मतो.

९२६.

दक्खे च तिखिणे ब्यत्ते, रोगमुत्ते पटुत्तिसु;

राजा तु खत्तिये वुत्तो, नरनाथे पभुम्हि च.

९२७.

खलञ्च धञ्ञकरणे, कक्के नीचे खलो भवे;

अथु’प्पादे समुदयो, समूहे पच्चयेपि च.

९२८.

ब्रह्मचारी गहट्ठादो, अस्समो च तपोवने;

भयङ्करे तु कठिने, कुरूरो तीसु निद्दये.

९२९.

कनिट्ठो कनियो तीसु, अत्यप्पे’तियुवे प्यथ;

सीघम्हि लहु तं, इट्ठ, निस्सारा’गरुसुत्तिसु.

९३०.

अधरो तीस्वधो हीने, पुमे दन्तच्छदे प्यथ;

सुस्सुसा सोतु मिच्छाय, सा पारिचरियाय च.

९३१.

हत्थो पाणिम्हि रतने, गणे सोण्डाय भन्तरे;

आवाटे उदपाने च, कूपो कुम्भे च दिस्सति.

९३२.

आदो पधाने पठमं, पमुखञ्च तिलिङ्गिकं;

वज्जभेदे च वित तं, तं वित्थारे तिलिङ्गिकं.

९३३.

सारो बले थिरंसे च, उत्तमे सो तिलिङ्गिको;

भारो तु खन्धभारादो, द्विसहस्सपलेपि च.

९३४.

मन्दिरे रोगभेदे च, खयो अपचयम्हि च;

वाळो तु सापदे सप्पे, कुरूरे सो तिलिङ्गिको.

९३५.

सालो सज्जद्दुमे रुक्खे, सालागेहे च दिस्सति;

सोते तु सवनं वुत्तं, यजने सुतियम्पि च.

९३६.

तीसु पतो परेतो च, मते च पेतयोनिजे;

ख्याते तु हट्ठे विञ्ञाते, पतीतं वाच्चलिङ्गिकं.

९३७.

अधिप्पाये च आधारे, आसयो कथितो थ च;

पत्तं पक्खे दले, पत्तो, भाजने सो गते तिसु.

९३८.

कुसले सुकतं, सुट्ठु, कते च सुकतो तिसु;

तपस्सी त्व’नुकम्पाया, रहे वुत्तो तपोधने.

९३९.

तीसु सुरादिलोलस्मिं, सोण्डो हत्थिकरे द्विसु;

अस्सादने तु रसनं, जिव्हायञ्च धनिम्हि च.

९४०.

पणीतो तीसु मधुरे, उत्तमे विहिते प्यथ;

अञ्जसे विसिखायञ्च, पन्तियं वीथि नारियं.

९४१.

पापस्मिं गगने दुक्खे, ब्यसने चा’ मुच्चते;

समूहे पटलं नेत्त, रोगे वुत्तं छदिम्हि च.

९४२.

सन्धि सङ्घट्टने वुत्तो, सन्धि’त्थि पटिसन्धियं;

सत्तन्नं पूरणे सेट्ठे, तिसन्ते सत्तमो तिसु.

९४३.

ओजा तु यापनायञ्च, ओजो दित्ति बलेसु च;

अथो निसामनं वुत्तं, दस्सने सवनेपि च.

९४४.

गब्भो कुच्छिट्ठसत्ते च, कुच्छि ओवरकेसु च;

खण्डने त्व’पदानञ्च, इतिवुत्ते च कम्मनि.

९४५.

चित्तके रुक्खभेदे च, तिलको तिलकाळके;

सीलादो पटिपत्ति’त्थी, बोधे पत्ति पवत्तिसु.

९४६.

असुम्हि [आयुम्हि (टी.), ४०७-गाथा पस्सितब्बा] च बले पाणो, सत्ते हदयगा’निले;

छन्दो वसे अधिप्पाये, वेदे’च्छा’नुट्ठुभादिसु.

९४७.

कामोघादो, समूहस्मिं, ओघोवेगे जलस्स च;

कपालं सिरसट्ठिम्हि, घटादि सकलेपि च.

९४८.

वेण्वादिसाखाजालस्मिं, लग्गकेसे जटा’लये;

सरणं तु वधे गेहे, रक्खितस्मिञ्च रक्खणे.

९४९.

थियं कन्ता पिये, कन्तो, मनुञ्ञे, सो तिलिङ्गिको;

गवक्खे तु समूहे च, जालं मच्छादिबन्धने.

९५०.

पुच्छायं गरहायञ्चा, नियमे किं तिलिङ्गिकं;

ससद्धे तीसु निवापे, सद्धं, सद्धा च पच्चये.

९५१.

बीजं हेतुम्हि अट्ठिस्मिं, अङ्गजाते च दिस्सति;

पुब्बो पूये’ग्गतो [अग्गते (टी.)] आदो,

सो दिसादो तिलिङ्गिको.

९५२.

फलचित्ते हेतुकते, लाभे धञ्ञादिके फलं;

आगमने तु दीघादि, निकायेसु च आगमो.

९५३.

सन्तानो देवरुक्खे च, वुत्तो सन्ततियं प्यथ;

उत्तरविपरीते च, सेट्ठे चा’नुत्तरं तिसु.

९५४.

सत्तिसम्पत्तियं वुत्तो, कन्तिमत्ते च विक्कमो;

छाया तु आतपाभावे, पटिबिम्बे पभाय च.

९५५.

गिम्हे घम्मो निदाघो च, उण्हे सेदजले प्यथ;

कप्पनं कन्तने वुत्तं, विकप्पे सज्जने’त्थियं.

९५६.

अङ्गा देसे बहुम्ह’ङ्गं, अङ्गो देसे वपुम्ह’[ङ्ग (टी.)] तथा’वयवहेतुसु;

देवालये च थूपस्मिं, चेतियं चेतिय’द्दुमे.

९५७.

सज्जनो साधुपुरिसे, सज्जनं कप्पने प्यथ;

सुपिनं सुपिने सुत्त, विञ्ञाणे त मनित्थियं.

९५८.

पच्चक्खे सन्निधाने च, सन्निधि परिकित्तितो;

भिय्यो बहुतरत्थे सो, पुनरत्थे’ब्ययं भवे.

९५९.

विसलित्तसरे दिद्धो, दिद्धो लित्ते तिलिङ्गिको;

वासे धूमादिसङ्खारे, धिवासो सम्पटिच्छने.

९६०.

वुत्तो विसारदो तीसु, सुप्पगब्भे च पण्डिते;

अथ सित्थं मधुच्छिट्ठे, वुत्तं ओदनसम्भवे.

९६१.

द्रवे वण्णे रसभेदे, कसायो सुरभिम्हि च;

अथो उग्गमनं वुत्तं, उप्पत्तु’द्धगतीसु च.

९६२.

लूखे निट्ठुरवाचायं, फरुसं वाच्चलिङ्गिकं;

पवाहो त्व’म्बुवेगे च, सन्दिस्सति पवत्तियं.

९६३.

निस्सये तप्परे इट्ठे, परायणपदं तिसु;

कवचे वारवाणे च, निम्मोकेपि च कञ्चुको.

९६४.

लोहभेदे मतं तम्बं, तम्बो रत्ते तिलिङ्गिको;

तीसु त्व’वसितं ञाते, अवसानगते मतं.

९६५.

बोधने च पदाने च, विञ्ञेय्यं पटिपादनं;

सेले निज्जलदेसे च, देवतासु मरू’रितो.

९६६.

सत्थं आयुध गन्थेसु, लोहे, सत्थो च सञ्चये;

जीविकायं विवरणे, वत्तने वुत्ति नारियं.

९६७.

वीरिये सूरभावे च, कथीयति परक्कमो;

अथ कम्बु मतो सङ्खे, सुवण्णे वलयेपि च.

९६८.

सरो कण्डे अकारादो, सद्दे वापिम्हि’नित्थियं;

दुप्फस्से तिखिणे तीसु, गद्रभे ककचे खरो.

९६९.

सुरायु’पद्दवे कामा, सवादिम्हि च आसवो;

देहे वुत्तो रथङ्गे च, चतुरो’पधिसू’पधि.

९७०.

वत्थु’त्तं कारणे दब्बे, भूभेदे रतनत्तये;

यक्खो देवे महाराजे, कुवेरा’नुचरे नरे.

९७१.

दारुक्खन्धे पीठिकायं, आपणे पीठ मासने;

परिवारे परिक्खारो, सम्भारे च विभूसने.

९७२.

वोहारस्मिञ्च ठपने, पञ्ञत्ति’त्थी पकासने;

पटिभानं तु पञ्ञायं, उपट्ठित गिराय च.

९७३.

वचनावयवे मूले, कथितो हेतु कारणे;

उदरे तु तथा पाचा, नलस्मिं गहणी’त्थियं.

९७४.

पियो भत्तरि, जायायं, पिया, इट्ठे पियो तिसु;

यमराजे तु युगळे, संयमे च यमो भवे.

९७५.

मुद्दिकस्स च पुप्फस्स, रसे खुद्दे मधू’रितं;

उल्लोचे तु च वित्थारे, वितानं पुन्नपुंसके.

९७६.

अपवग्गे च सलिले, सुधायं अमतं मतं;

मोहे तु तिमिरे सङ्ख्या, गुणे तम मनित्थियं.

९७७.

खरे चा’कारिये तीसु, रसम्हि पुरिसे कटु;

पण्डके सुकते, पुञ्ञं, मनुञ्ञे पवने तिसु.

९७८.

रुक्खो दुमम्हि, फरुसा, सिनिद्धेसु च सो तिसु;

उप्पत्तियं तु हेतुम्हि, सङ्गे सुक्के च सम्भवो.

९७९.

निमित्तं कारणे वुत्तं, अङ्गजाते च लञ्छने;

आदि सीमापकारेसु, समीपे’वयवे मतो.

९८०.

वेदे च मन्तने मन्तो, मन्ता पञ्ञाय मुच्चते;

अनयो ब्यसने चेव, सन्दिस्सति विपत्तियं.

९८१.

अरुणो रंसिभेदे चा, ब्यत्तरागे च लोहिते;

अनुबन्धो तु पकता, निवत्ते नस्सनक्खरे.

९८२.

अवतारो’वतरणे, तित्थम्हि विवरे प्यथ;

आकारो कारणे वुत्तो, सण्ठाने इङ्गितेपि च.

९८३.

सुद्दित्थि तनये खत्ता, उग्गो, तिब्बम्हि सो तिसु;

पधानं तु महामत्ते, पकत्य’ग्ग’धितीसु च.

९८४.

कल्लं पभाते, निरोग, सज्जदक्खेसु [युत्तदक्खेसु (क.)] तीसु तं;

कुहना कूटचरियायं, कुहनो कुहके तिसु.

९८५.

कपोतो पक्खिभेदे च, दिट्ठो पारावते थ च;

सारदो सारदब्भूते, अपगब्भे मतो तिसु.

९८६.

तीसु खरे च कठिने, कक्कसो साहसप्पिये [साहसप्पिये=साहस+अप्पिये (टी.)];

अकारिये तु गुय्हङ्गे, चीरे कोपीन मुच्चते.

९८७.

मिगभेदे पटाकायं, मोचे च कदली’त्थियं;

दक्खिणा दानभेदस्मिं, वामतो’ञ्ञम्हि दक्खिणो.

९८८.

दुतिया भरियायञ्च, द्विन्नं पूरणियं मता;

अथुप्पादे सिया धूम, केतु वेस्सानरेपि च.

९८९.

भवनिग्गमने याने, द्वारे निस्सरणं सिया;

नियामको पोतवाहे, तिलिङ्गो सो नियन्तरि.

९९०.

अपवग्गे विनासे च, निरोधो रोधने प्यथ;

भये पटिभयं वुत्तं, तिलिङ्गं तं भयंकरे.

९९१.

पिटकं भाजने वुत्तं, तथेव परियत्तियं;

जरासिथिलचम्मस्मिं, उदरङ्गे मता वलि.

९९२.

भिन्नं विदारिते’ञ्ञस्मिं, निस्सिते वाच्चलिङ्गिकं;

उपजापे मतो भेदो, विसेसे च विदारणे.

९९३.

मण्डलं गामसन्दोहे, बिम्बे परिधिरासिसु;

आणाय मागमे लेखे; सासनं अनुसासने.

९९४.

अग्गे तु सिखरं चा’यो, मयविज्झनकण्टके;

गुणुक्कंसे च विभवे, सम्पत्ति चेव सम्पदा.

९९५.

भूखन्तीसु खमा, योग्ये, हिते सक्के [युत्ते (टी.) १००१-गाथा पस्सितब्बा]खमो तिसु;

अद्धो भागे पथे काले, एकंसे’द्धो’ब्ययं भवे;

अथो करीसं वच्चस्मिं, वुच्चते चतुरम्बणे.

९९६.

उसभो’सध गो [उसभो उसभे (टी.)] सेट्ठे, सू’सभं वीसयट्ठियं;

सेतुस्मिं तन्ति पन्तीसु, नारियं पाळि कथ्यते.

९९७.

कटो जये’त्थिनिमित्ते, किलञ्जे सो कते तिसु;

महियं जगती वुत्ता, मन्दिरालिन्दवत्थुम्हि.

९९८.

वितक्के मथिते तक्को, तथा सूचिफले मतो;

सुदस्सनं सक्कपुरे, तीसु तं दुद्दसे’तरे.

९९९.

दीपो’न्तरीप पज्जोत, पतिट्ठा निब्बुतीसु च;

बद्धनिस्सित सेतेसु, तीसु तं मिहिते सितं.

१०००.

थियं पजापति दारे, ब्रह्मे मारे सुरे पुमे;

वासुदेवे’न्तके कण्हो, सो पापे असिते तिसु.

१००१.

उपचारो उपट्ठाने, आसन्ने अञ्ञरोपने;

सक्को इन्दे जनपदे, साकिये, सो खमे तिसु.

१००२.

वज्जने परिहारो च, सक्कारे चेव रक्खणे;

सोतापन्नादिके अग्गे, अरियो तीसु, द्विजे पुमे.

१००३.

सुसुको सुसुमारे च, बालके च उलूपिनि;

इन्दीवरं मतं नीलु, प्पले उद्दालपादपे.

१००४.

असनो पियके कण्डे, भक्खणे खिपने’ सनं;

युगे’धिकारे [विकारे (टी.)] वीरिये, पधाने चा’न्तिके धुरो.

१००५.

काळे च भक्खिते तीसु, लवित्ते असितो पुमे;

पवारणा पटिक्खेपे, कथिता’ज्झेसनाय च.

१००६.

उम्मारे एसिकत्थम्भे, इन्दखीलो मतो थ च;

पोत्थकं मकचिवत्थे, गन्थे लेप्यादि कम्मनि.

१००७.

धञ्ञं साल्यादिके वुत्तं, धञ्ञो पुञ्ञवति त्तिसु;

पाणि हत्थे च सत्ते भू, सण्हकरणियं मतो.

१००८.

तीसु पीतं हलिद्याभे, हट्ठे च पायिते सिया;

ब्यूहो निब्बिद्धरच्छायं, बलन्यासे गणे मतो.

१००९.

लोहितादिम्हि लोभे च, रागो च रञ्जने मतो;

पदरो फलके भङ्गे, पवुद्ध दरियं पिच.

१०१०.

सिङ्घाटकं कसेरुस्स, फले, मग्गसमागमे;

बहुलायञ्च खेळम्हि, एळा, दोसे’ मीरितं.

१०११.

आधारो चा’धिकरणे, पत्ताधारे’ लवालके;

कारो’ गभेदे सक्कारे, कारा तु बन्धनालये.

१०१२.

करका मेघपासाणे, करको कुण्डिकाय च;

पापने च पदातिस्मिं, गमने पत्ति नारियं.

१०१३.

छिद्दं रन्धञ्च विवरं, सुसिरे दूसनेपि च;

मुत्ता तु मुत्तिके, मुत्तं, पस्सावे, मुच्चिते तिसु.

१०१४.

निसेधे वारणं, हत्थि, लिङ्ग हत्थीसु वारणो;

दानं चागे मदे सुद्धे, खण्डने लवने खये.

१०१५.

मनोतोसे च निब्बाने, त्थङ्गमे निब्बुति’त्थियं;

नेगमो निगमुब्भूते, तथा’पणोपजीविनि.

१०१६.

हरितस्मिञ्च पण्णे च, पलासो किं सुकद्दुमे;

पकासो पाकटेतीसु, आलोकस्मिं पुमे मतो.

१०१७.

पक्कं फलम्हि, तं नासु, म्मुखे [नासमुखे (क.)] परिणते तिसु;

पिण्डो आजीवने देहे, पिण्डने गोळके मतो.

१०१८.

वट्टो परिब्बये कम्मा, दिके, सो वट्टुले तिसु;

पच्चाहारे पटिहारो, द्वारे च द्वारपालके.

१०१९.

नारियं भीरु कथिता, भीरुके सो तिलिङ्गिको;

विकटं गूथमुत्तादो, विकटो विकते तिसु.

१०२०.

वामं सब्यम्हि, तं चारु, विपरीतेसु तीस्व’थ;

सङ्ख्याभेदे सरब्ये च, चिहणे लक्ख मुच्चते.

१०२१.

सेणी’त्थी समसिप्पीनं, गणे चा’वलियं पिच;

सुधायं धूलियं चुण्णो, चुण्णञ्च वासचुण्णके.

१०२२.

जेतब्बे’तिप्पसत्थे’ति, वुद्धे जेय्यं तिसू’रितं;

तक्के तु मथितं होत्या,

लोलिते मथितो तिसु.

१०२३.

अब्भुतो’च्छरिये तीसु, पणे चेवा’ब्भुतो पुमे;

मेचको पुच्छमूलम्हि, कण्हेपि मेचको तिसु.

१०२४.

वसवत्ती पुमे मारे, वसवत्तापके तिसु;

सम्भवे चा’सुचि पुमे, अमेज्झे तीसु दिस्सति.

१०२५.

अच्छो इक्के पुमे वुत्तो, पसन्नम्हि तिलिङ्गिको;

बळिसे सेलभेदे च, वङ्को, सो कुटिले तिसु.

१०२६.

कुणपम्हि छवो ञेय्यो,

लामके सो तिलिङ्गिको;

सब्बस्मिं सकलो तीसु, अद्धम्हि पुरिसे सिया.

१०२७.

चन्दग्गाहादिके चेवु, प्पादो उप्पत्तियं पिच;

पदुस्सने पदोसो च, कथितो संवरीमुखे.

१०२८.

रुधिरे लोहितं वुत्तं, रत्तम्हि लोहितो तिसु;

उत्तमङ्गे पुमे मुद्धा, मुद्धो मूळ्हे तिलिङ्गिको.

१०२९.

रट्ठम्हि विजितं वुत्तं, जिते च विजितो तिसु;

परित्तं तु परित्ताणे, परित्तो तीसु अप्पके.

१०३०.

कुम्भण्डो देवभेदे च, दिस्सति वल्लिजातियं;

चतुत्थंसे पदे पादो, पच्चन्तसेलरंसिसु.

१०३१.

वङ्गो लोहन्तरे वङ्गा, देसे पुमे बहुम्हि च;

कम्मारभण्डभेदे च, खटके मुट्ठि च द्विसु.

१०३२.

अम्बणं दोणियं चे’का, दसदोणप्पमाणके;

अधिट्ठितिय माधारे, ठाने’धिट्ठान मुच्चते.

१०३३.

पुमे महेसी सुगते, देवियं नारियं मता;

उपद्दवे उपसग्गो, दिस्सति पादिकेपि च.

१०३४.

वक्कं कोट्ठासभेदस्मिं, वक्को वङ्के तिसु’च्चते;

विज्जा वेदे च सिप्पे च, तिविज्जादो च बुद्धियं.

१०३५.

समाधिम्हि पुमे’कग्गो, नाकुले वाच्चलिङ्गिको;

पज्जं सिलोके, पज्जो’द्धे, पज्जो पादहिते तिसु.

१०३६.

कतको रुक्खभेदस्मिं, कतको कित्तिमे तिसु;

विधेय्ये अस्सवो तीसु, पुब्बम्ही पुरिसे सिया.

१०३७.

कल्याणे कथितं खेमं, तीसु लद्धत्थरक्खणे;

अथो नियोजने वुत्तं, कारियेपि पयोजनं.

१०३८.

अस्सत्थो तीसु अस्सास, प्पत्ते, बोधिद्दुमे पुमे;

तीसु लुद्दो कुरूरे च, नेसादम्हि पुमे सिया.

१०३९.

विलग्गो तीसु लग्गस्मिं, पुमे मज्झम्हि दिस्सति;

अड्ढो त्वनित्थियं भागे, धनिम्हि वाच्चलिङ्गिको.

१०४०.

कट्ठं दारुम्हि, तं किच्छे, गहने कसिते तिसु;

ससन्ताने च विसये, गोचरे’ ज्झत्त मुच्चतेति.

इति अद्धानेकत्थवग्गो.

१०४१.

भुवने च जने लोको, मोरेत्वग्गिम्हि सो सिखी;

सिलोको तु यसे पज्जे,

रुक्खे तु सामिके धवो.

१०४२.

वटब्यामेसु निग्रोधो, धङ्को तु वायसे बके;

वारो त्व’वसरा’हेसु, कुचेत्वब्भे पयोधरो.

१०४३.

उच्छङ्गे लक्खणे चा’ङ्को, रस्मि’त्थी जुति रज्जुसु;

दिट्ठो’भासेसु आलोको,

बुद्धो तु पण्डिते जिने.

१०४४.

सूरं’सूसु पुमे भानू, दण्डो तु मुग्गरे दमे;

देवमच्छेस्व’निमिसो, पत्थो तु मानसानुसु.

१०४५.

आतङ्को रोग तापेसु,

मातङ्गो सपचे गजे;

मिगो पसु कुरुङ्गेसु, उलूकि’न्देसु कोसियो.

१०४६.

विग्गहो कलहे काये, पुरिसो माणव’त्तसु;

दायादो बन्धवे पुत्ते, सिरे सीसं तिपुम्हि च.

१०४७.

बलिहत्थं’सूसु करो, दन्ते विप्पे’ण्डजे द्विजो;

वत्तं पज्जा’नना’चारे, धञ्ञङ्गे सुखुमे कणो.

१०४८.

थम्भो थूण जळत्तेसु, सूपो कुम्मास ब्यञ्जने;

गण्डो फोटे कपोलम्हि, अग्घो मूल्ये च पूजने.

१०४९.

पकारो तुल्य भेदेसु, सकुन्तो भासपक्खिसु;

भाग्ये विधि विधाने च, सरे खग्गे च सायको.

१०५०.

सारङ्गो चातके एणे, पत्ती तु सरपक्खिसु;

सेदे पाको विपाके थ,

भिक्खुभेदे चये गणो.

१०५१.

रासि पुञ्जे च मेसा’दो,

अस्से लोणे च सिन्धवो;

संवट्टे पलयो नासे, पूगो कमुकरासिसु.

१०५२.

अमते तु सुधा लेपे, अभिख्या नाम रंसिसु;

सत्ति सामत्थिये सत्थे, मही नज्जन्तरे भुवि;

लीला क्रिया विलासेसु,

सत्ते तु अत्रजे पजा.

१०५३.

ञाणे लाभे उपलद्धि, पवेणी कुथवेणिसु;

पवत्ति वुत्ति वत्तासु, वेतने भरणे भति.

१०५४.

आचारेपि मरियादा, भूति सत्ता समिद्धिसु;

सोप्पे पमादे तन्दी च, यात्रा गमन वुत्तिसु.

१०५५.

निन्दा कुच्छा’पवादेसु, कङ्गु धञ्ञ पियङ्गुसु;

मोक्खेसिवे समेसन्ति, विभागे भत्ति सेवने.

१०५६.

इच्छायं जुतियं कन्ति, रञ्जने सूरते रति;

गेहे वसति वासे थ, नदी सेनासु वाहिनी.

१०५७.

पत्थे नाळे च नाळि’त्थी, गणे समिति सङ्गमे;

तण्हा लोभे पिपासायं, मग्ग वुत्तीसु वत्तनी.

१०५८.

पाण्यङ्गे नाभि चक्कन्ते, याचे विञ्ञत्ति ञापने;

वित्ति तोसे वेदनायं, ठाने तु जीविते ठिति.

१०५९.

तरङ्गे चा’न्तरे वीचि, धीरत्ते धारणे धिति;

भू भूमियञ्च भमुके, सद्दे वेदे सवे सुति.

१०६०.

गोत्तं नामे च वंसे थ, नगरे च घरे पुरं;

ओकं तु निस्सये गेहे, कुलं तु गोत्तरासिसु.

१०६१.

हेमे वित्ते हिरञ्ञञ्च, पञ्ञाणं त्व’ङ्क वुद्धिसु;

अथा’म्बरञ्च खे वत्थे, गुय्हं लिङ्गे रहस्य’पि.

१०६२.

तपो धम्मे वते चेव, पापे त्वा’गुम्हि किब्बिसं;

रतनं मणि सेट्ठेसु, वस्सं हायन वुट्ठिसु.

१०६३.

वनं अरञ्ञ वारीसु, खीरम्हि तु जले पयो;

अक्खरं लिपि मोक्खेसु, मेथूनं सङ्गमे रते.

१०६४.

सोतं कण्णे पयोवेगे, रिट्ठं पापा’सुभेसु च;

आगु पापा’पराधेसु, केतुम्हि चिहने धजो.

१०६५.

गोपुरं द्वारमत्तेपि, मन्दिरं नगरे घरे;

वाच्चलिङ्गा परमितो, ब्यत्तो तु पण्डिते फुटे.

१०६६.

वल्लभो दयिते’ज्झक्खे, जले थूलो महत्यपि;

कुरूरे भेरवे भीमो,

लोलो तु लोलुपे चले.

१०६७.

बीभच्छो विकते भीमे, कोमले तिखिणे मुदु;

इट्ठे च मधुरे सादु, सादुम्हि मधुरो पिये.

१०६८.

सिते तु सुद्धे ओदातो, द्विजिव्हो सूचका’हिसु;

सक्के समत्थो सम्बन्धे, समत्तं निट्ठिता’खिले.

१०६९.

सुद्धो केवल पूतेसु, जिघञ्ञो’न्ता’धमेसु च;

पोणो’पनत निन्नेसु, अञ्ञ नीचेसु चे’तरो.

१०७०.

सुचि सुद्धे सिते पूते, पेसलो दक्खचारुसु;

अधमो कुच्छिते ऊने, अप्पिये प्य’लिको भवे.

१०७१.

ब्यापे असुद्धे संकिण्णो, भब्बं योग्ये च भाविनि;

सुखुमो अप्पका’णूसु, वुद्धो थेरे च पण्डिते.

१०७२.

सुभे साधुम्हि भद्दो थ, त्या’दो च विपुले बहु;

धीरो बुधे धितिमन्ते, वेल्लितं कुटिले धुते.

१०७३.

विसदो ब्यत्त सेतेसु, तरुणो तु युवे नवे;

योग्गं याने, खमे योग्गो,

पिण्डितं गणिते घने.

१०७४.

बुधे’भिजातो कुलजे, वुद्धो’रूसु महल्लको;

कल्याणं सुन्दरे चापि, हिमो तु सीतलेपि च.

१०७५.

लोले तु सीघे चपलो, वुत्ते उदित मुग्गते;

आदित्ते गब्बिते दित्तो, पिट्ठं तु चुण्णितेपि च.

१०७६.

विगते वायिते [वायने (क.)]वीतं, भावितं वड्ढितेपि च;

भज्जिते पतिते भट्ठो, पुट्ठो पुच्छित पोसिते.

१०७७.

जातो भूते चये जातं,

पटिभागो समा’रिसु;

सूरो वीरे रविसूरे, दुट्ठो कुद्धे च दूसिते.

१०७८.

दिट्ठो’रिम्हि’क्खिते दिट्ठो[दिट्ठं (क.)],

मूळ्हे पोते च बालिसो;

निन्दायं खेपने खेपो, नियमो निच्छये वते.

१०७९.

सलाकायं कुसो दब्भे,

बाल्यादो तु खये वयो;

लेप गब्बेस्व’वलेपो, अण्डजो मीनपक्खिसु.

१०८०.

बिलाले नकुले बब्बु, मन्थो मन्थनसत्तुसु;

वालो केसे’स्सादिलोमे,

सङ्घातो घातरासिसु.

१०८१.

गोपगामे रवे घोसो, सूतो सारथिवन्दिसु;

माल्यं तु पुप्फे तद्दामे, वाहो तु सकटे हये.

१०८२.

खये’च्चने चा’पचयो, कालो समय मच्चुसु;

भे तारका नेत्तमज्झे, सीमा’ वधि, ट्ठितीसु च.

१०८३.

आभोगो पुण्णता’वज्जे-

स्वा’ळि’त्थी सखि सेतुसु;

सत्ते थूले तीसु दळ्हो, लता साखाय वल्लियं.

१०८४.

मुत्ति’त्थी मोचने मोक्खे,

कायो तु देह रासिसु;

नीचे पुथुज्जनो मूळ्हे, भत्ता सामिनि धारके.

१०८५.

सिखा, पिञ्छेसु सिखण्डो, सत्ते त्व’त्तनि पुग्गलो;

सम्बाधो संकटे गुय्हे,

नासे खेपे पराभवो.

१०८६.

वच्चो रूपे करीसे थ, जुति’त्थी कन्तिरंसिसु;

१०८७.

लब्भं युत्ते च लद्धब्बे, खण्डे पण्णे दलं मतं;

सल्लं कण्डे सलाकायं, सुचित्ते धावनं गते;

भन्तत्थे विब्भमो हावे, मोहो’विज्जाय मुच्छने.

१०८८.

सेदो घम्मजले पाके,

गोळे उच्छुमये गुळो;

मित्ते सहाये च सखा, विभू निच्चप्पभूसु सो.

१०८९.

खग्गे कुरूरे नेत्तिंसो, परस्मिं अत्र तीस्व’मु;

कलङ्को’ङ्का’पवादेसु,

देसे जनपदो जने.

१०९०.

पज्जे गाथा वचीभेदे, वंसो त्व’न्वयवेणुसु;

यानं रथादो गमने, सरूपस्मिं अधो तलं.

१०९१.

मज्झो विलग्गे वेमज्झे, पुप्फं तु कुसुमो’तुसु;

सीलं सभावे सुब्बते, पुङ्गवो उसभे वरे.

१०९२.

कोसे खगादिबीजे’ण्डं, कुहरं गब्भरे बिले;

नेत्तिंसे गण्डके खग्गो, कदम्बो तु दुमे चये.

१०९३.

भे’धेनुयं रोहिणी’त्थी, वरङ्गं योनियं सिरे;

अक्कोसे सपथे सापो, पङ्कं पापे च कद्दमे.

१०९४.

भोगवत्यु’रगे भोगी, स्सरो तु सिवसामिसु;

बले पभावे वीरियं, तेजो तेसु च दित्तियं.

१०९५.

धारा सन्तति खग्गङ्गे, वानं तण्हाय सिब्बने;

खत्ता सूते पटिहारे, वित्ति पीळासु वेदना.

१०९६.

थियं मति’च्छापञ्ञासु, पापे युद्धे रवे रणो;

लवोतु बिन्दु’च्छेदेसु, पलाले’ [पलासे (टी.), पलापे-टी (४५३-११२४) गाथा पस्सितब्बा] तिसये भुसं.

१०९७.

बाधा दुक्खे निसेधे च, मूलपदेपि मातिका;

स्नेहो तेले’धिकप्पेमे,

घरा’पेक्खासु आलयो.

१०९८.

केतुस्मिं केतनं गेहे, ठाने भूमि’त्थियं भुवि;

लेख्ये लेखो राजि लेखा, पूजिते भगवा जिने.

१०९९.

गदा सत्थे गदो रोगे, निसज्जा पीठेस्वा’सनं;

तथागतो जिने सत्ते,

चये देहे समुस्सयो.

११००.

बिलं कोट्ठास छिद्देसु, वज्जं दोसे च भेरियं;

काले दीघञ्जसे’द्धानं, आलियं सेतु कारणे.

११०१.

ओकासो कारणे देसे,

सभा गेहे च संसदे;

यूपो थम्भे च पासादे, अयनं गमने पथे.

११०२.

अक्को रुक्खन्तरे सूरे,

अस्सो कोणे हयेपि च;

अंसो खन्धे च कोट्ठासे,

जालं सूस्व’च्चि नो पुमे.

११०३.

नासा’सत्तेस्व’ भावो थ,

अन्न मोदन भुत्तिसु;

जीवं पाने जने जीवो,

घासो त्व’न्ने च भक्खणे.

११०४.

छदने’च्छादनं वत्थे, निकायो गेहरासिसु;

अन्नादो आमिसं मंसे; दिक्खा तु यजने’च्चने.

११०५.

क्रियायं कारिका पज्जे,

केतु तु चिहने धजे;

कुसुमं थीरजे पुप्फे, वानरे तु बुधे कवि.

११०६.

अधरे खरभे ओट्ठो, लुद्दो तु लुद्दकेपि च;

कलुसं त्वा’विले पापे, पापे कलि पराजये.

११०७.

कन्तारो वन, दुग्गेसु, चरो चारम्हि चञ्चले;

जनावासे गणे गामो, चम्मं तु फलके तचे.

११०८.

आमोदो हास गन्धेसु,

चारु तु कनकेपि च;

सत्तायं भवनं गेहे, लेसे तु खलिते छलं.

११०९.

वेरं पापे च पटिघे, तचो चम्मनि वक्कले;

उच्चे’धिरोहे आरोहो, नेत्तं वत्थन्तर’क्खिसु.

१११०.

पटिहारे मुखे द्वारं, पेते ञाते मतो तिसु;

मासो परण्ण कालेसु, नग्गो त्व’चेलकेपि च.

११११.

दोसे घाते च पटिघो, मिगादो छगले पसु;

अरूपे चा’व्हये नामं, दरो दरथ भीतिसु.

१११२.

याचने भोजने भिक्खा,

भारे त्व’तिसये भरो;

दब्बि’न्दजायासु सुजा, मेघे त्व’ब्भं विहायसे.

१११३.

मोदको खज्जभेदेपि, मणिके रतने मणि;

सेला’रामेसु मलयो,

सभाव’ङ्केसु लक्खणं.

१११४.

हवि सप्पिम्हि होतब्बे, सिरो सेट्ठे च मुद्धनि;

विचारेपि विवेको थ, सिखरी पब्बते दुमे.

१११५.

वेगो जवे पवाहे च, सङ्कु तु खिलहेतिसु;

निग्गहीते कणे बिन्दु, वराहो सूकरे गजे.

१११६.

नेत्तन्ते चित्तके’पाङ्गं, सिद्धत्थो सासपे जिने;

हारो मुत्तागुणे गाहे,

खारको मकुळे रसे.

१११७.

अच्चयो’ तिक्कमे दोसे,

सेलरुक्खेस्व’गो नगो;

स्वप्पे’वधारणे मत्तं, अपचित्य’च्चने खये.

१११८.

छिद्दो’तरणेस्वो’तारो,

ब्रह्मे च जनके पिता;

पितामहो’य्यके ब्रह्मे,

पोतो नावाय बालके.

१११९.

रुक्खे वण्णे सुने सोणो,

सग्गे तु गगने दिवो;

वत्थे गन्धे घरे वासो, चुल्लो खुद्दे च उद्धने.

११२०.

कण्णो कोणे च सवणे,

माला पुप्फे च पन्तियं;

भागो भाग्ये’कदेसेसु,

कुट्ठं रोगे’ जपालके.

११२१.

सेय्या सेनासने सेने, चुन्दभण्डम्हि च’ब्भमो;

वत्थादिलोमं’सु करे, निपातो पतने’ब्यये.

११२२.

साखायं विटपो थम्भे, सत्तु खज्जन्तरे दिसे;

सामिको पति’यिरेसु, पट्ठानं गति हेतुसु.

११२३.

रागे रङ्गो नच्चट्ठाने, पानं पेय्ये च पीतियं;

इणु’क्खेपेसु उद्धारो, उम्मारे एळको अजे.

११२४.

पहारो पोथने यामे,

सरदो हायनो’तुसु;

कुण्डिकाया’ळ्हके तुम्बो,

पलालो[पलापो (क.) ४५३-गाथा पस्सितब्बा] तु भुसम्हि च.

११२५.

मता’वाटे चये कासु, पनिसा कारणे रहो;

कासो पोटगले रोगे,

दोसो कोधे गुणे’तरे.

११२६.

युत्य’ट्टाल’ट्टितेस्व’ट्टो, कीळायं कानने दवो;

उप्पत्तियं चो’प्पतनं, उय्यानं गमने वने.

११२७.

वोकारो लामके खन्धे, मूलो’पदासु पाभतं;

दसा’ वत्था पटन्तेसु, कारणं घात, हेतुसु.

११२८.

हत्थिदाने मदो गब्बे, घटा घटन रासिसु;

उपहारो’भिहारेपि, चयो बन्धन रासिसु.

११२९.

गन्धो थोके घायनीये,

चागो तु दानहानिसु;

पाने पमोदे पीति’त्थी, इणे गिवा गलेपि च.

११३०.

पतिट्ठा निस्सये ठाने, बलक्कारेपि साहसं;

भङ्गो भेदे पटे भङ्गं, छत्तं तु छवकेपि च.

११३१.

ञाणे भुवि च भूरि’त्ती, अनङ्गे मदनो दुमे;

पमातरिपि माता थ, वेठु’णीसेसु वेठनं.

११३२.

मारिसो तण्डुलेय्ये’य्ये,

मोक्खो निब्बान मुत्तिसु;

इन्दो’धिपति सक्केस्वा, रम्मणं हेतु गोचरे.

११३३.

अङ्के सण्ठान माकारे,

खेत्ते [वप्पे (पाकारमूले नेत्तजले उसुमे च वप्पो-टी)] वप्पो तटेपि च;

सम्मुत्य’नुञ्ञा वोहारे, स्व’थ लाजासु चा’क्खतं.

११३४.

सत्रं यागे सदादाने,

सोमो तु ओसधि’न्दुसु;

सङ्घातो युगगेहङ्गे, खारो ऊसे च भस्मनि.

११३५.

आतापो वीरिये तापे,

भागे सीमाय ओधि चाति.

इति पादानेकत्थवग्गो.

अनेकत्थवग्गो निट्ठितो.