📜

३. सामञ्ञकण्ड

४. अब्ययवग्ग

११३६.

अब्ययं वुच्चते दानि, चिरस्सं तु चिरं तथा;

चिरेन चिररत्ताय, सह सद्धिं समं अमा.

११३७.

पुनप्पुनं अभिण्हञ्चा, सकिं चा’भिक्खणं मुहुं;

वज्जने तु विना नाना, अन्तरेन रिते पुथु.

११३८.

बलवं सुट्ठु चा’तीवा, तिसये किमुत स्व’ति;

अहो तु किं किमू’ दाहु, विकप्पे किमुतो’द च.

११३९.

अव्हाने भो अरे अम्भो,

हम्भो रे जे’ङ्ग आवुसो;

हे हरे थ कथं किंसु, ननु कच्चि नु किं समा.

११४०.

अधुने’तरही’दानि, सम्पति अञ्ञदत्थु तु;

तग्घे’ कंसे ससक्कञ्चा, द्धा कामं जातु वे हवे.

११४१.

यावता तावता याव, ताव कित्तावता तथा;

एत्तावता च कीवे’ति, परिच्छेदत्थवाचका.

११४२.

यथा तथा यथेवे’वं, यथानाम यथाहि च;

सेय्यथाप्ये’वमेवं, वा, तथेव च यथापि च.

११४३.

एवम्पि च सेय्यथापि, नाम यथरिवा’पि च;

पटिभागत्थे यथाच, विय तथरिवा’पि च.

११४४.

सं सामञ्च सयं चाथ, आम साहु लहू’पि च;

ओपायिकं पतिरूपं, साध्वे’वं सम्पटिच्छने.

११४५.

यं तं यतो ततो येन,

तेने’ति कारणे सियुं;

असाकल्ये तु चन चि, निप्फले तु मुधा भवे.

११४६.

कदाचि जातु तुल्या’थ, सब्बतो च समन्ततो;

परितो च समन्तापि, अथ मिच्छा मुसा भवे.

११४७.

निसेधे न अनोमा’लं, नहि चेतु सचे यदि;

अनुकुल्ये तु सद्धञ्च,

नत्तं [रत्तं (टी.)] दोसो दिवा त्व’हे.

११४८.

ईसं किञ्चि मनं अप्पे, सहसा तु अतक्किते;

पुरे ग्गतो तु पुरतो, पेच्चा’मुत्रभवन्तरे.

११४९.

अहो ही विम्हये तुण्ही,

तु मोने था’वि पातु च;

तङ्खणे सज्जु सपदि, बलक्कारे पसय्ह च.

११५०.

सुदं खो [वो (क.)] अस्सु यग्घे वे,हा’दयो पदपूरणे;

अन्तरेन’न्तरा अन्तो, वस्सं नून च निच्छये.

११५१.

आनन्दे ञ्च दिट्ठा थ, विरोधकथने ननु;

कामप्पवेदने कच्चि, उसूयोपगमे’त्थु च.

११५२.

एवा’वधारणे ञेय्यं, यथात्तं तु यथातथं;

नीचं अप्पे, महत्यु’च्चं, अथ पातो पगे समा.

११५३.

निच्चे सदा सनं[सना (क.)]पायो,

बाहुल्ये बाहिरं बहि;

बहिद्धा बाहिरा बाह्ये, सीघेतु सणिकं भवे.

११५४.

अत्थं अदस्सने दुट्ठु, निन्दायं, वन्दने नमो;

सम्मा सुट्ठु पसंसायं, अथो सत्ताय मत्थि च.

११५५.

सायं साये’ज्ज अत्रा’हे,

सुवे तु स्वे अनागते;

ततो परे परसुवे, हिय्योतु दिवसे गते.

११५६.

यत्थ यत्र यहिंचाथ, तत्थ तत्र तहिंतहं;

अथो उद्धञ्च उपरि, हेट्ठा तु च अधो समा.

११५७.

चोदने इङ्घ हन्दा’थ, आरादूरा च आरका;

परम्मुखा तु च रहो, सम्मुखा त्वा’वि पातु च.

११५८.

संसयत्थम्हि अप्पेव, अप्पेवनाम नू’ति च;

निदस्सने इति’त्थञ्च, एवं, किच्छे कथञ्चि च.

११५९.

हा खेदे सच्छि पच्चक्खे,

धुवं थिरे’वधारणे;

तिरो तु तिरियं चाथ, कुच्छायं दुट्ठु कु’च्चते.

११६०.

सुवत्थि आसिट्ठत्थम्हि, निन्दायं तु धी[धि (क.)] कथ्यते;

कुहिञ्चनं कुहिं कुत्र, कुत्थ कत्थ कहं क्व थ.

११६१.

इहे’धा’त्र तु एत्था’त्थ,

अथ सब्बत्र सब्बधि;

कदा कुदाचनं चाथ, तदानि च तदा समा.

११६२.

आदिकम्मे भुसत्थे च, सम्भवो’तिण्ण तित्तिसु;

नियोगि’स्सरिय’प्पीति, दान पूजा’ग्ग, सन्तिसु.

११६३.

दस्सने तप्परे सङ्गे, पसंसा, गति, सुद्धिसु;

हिंसा, पकारन्तो’भाव, वियोगा’वयवेसु च;

पो’पसग्गो दिसायोगे, पत्थना, धितिआदिसु.

११६४.

परासद्दो परिहानि, पराजय गतीसु च;

भुसत्थे पटिलोमत्थे, विक्कमा’मसनादिसु.

११६५.

निस्सेसा’भाव सन्यास, भुसत्थ मोक्ख रासिसु;

गेहा’देसो’पमाहीन, पसादनिग्गता’च्चये.

११६६.

दस्सनो’साननिक्खन्ता, धोभागेस्व’वधारणे;

सामीप्ये बन्धने छेक, न्तोभागो’परतीसु च.

११६७.

पातुभावे वियोगे च, निसेधादो नि दिस्सति;

अथो नीहरणे चेवा, वरणादो च नी सिया.

११६८.

उद्धकम्म वियोग त्त, लाभ तित्ति समिद्धिसु;

पातुभाव’च्चयाभाव, पबलत्ते पकासने;

दक्ख’ग्गतासु कथने, सत्तिमोक्खादिके च.

११६९.

दु कुच्छिते’सदत्थेसु, विरूपत्ते प्य’सोभने;

सिया’भावा’समिद्धीसु, किच्छे चा’नन्दनादिके.

११७०.

सं समोधान सङ्खेप, समन्तत्त समिद्धिसु;

सम्मा भुस सह प्पत्था, भिमुखत्थेसु सङ्गते;

विधाने पभवे पूजा, पुनप्पुनक्रियादिसु.

११७१.

विविधा’तिसया’भाव, भुसत्ति’स्सरिया’च्चये;

वियोगे कलहे पातु, भावे भासे च कुच्छने.

११७२.

दूरा’नभिमुखत्तेसु, मोहा’नवट्ठितीसु च;

पधान दक्खता खेद, सहत्थादो वि दिस्सति.

११७३.

वियोगे जानने चा’धो,भाग निच्छय [भाग’निच्छय (भाग+अनिच्छय-टी)] सुद्धिसु;

ईसदत्थे परिभवे, देस ब्यापन हानिसु;

वचोक्रियाय थेय्ये च, ञाणप्पत्तादिके अव.

११७४.

पच्छा भुसत्त सादिस्या, नुपच्छिन्ना’नुवत्तिसु;

हीने च ततियत्था’धो, भागेस्व’नुगते हिते;

देसे लक्खण विच्छे’त्थ, म्भूत भागादिके अनु.

११७५.

समन्तत्थे परिच्छेदे, पूजा’लिङ्गन वज्जने;

दोसक्खाने निवासना, वञ्ञा’धारेसु भोजने;

सोक ब्यापन तत्वेसु, लक्खणादो सिया परि.

११७६.

आभिमुख्य विसिट्ठु’द्ध, कम्मसारुप्पवुद्धिसु;

पूजा’धिक कुला’सच्च, लक्खणादिम्हि चाप्य’भि.

११७७.

अधिकि’स्सर, पाठा’धि, ट्ठान, पापुणनेस्व’धि;

निच्छये चोपरित्ता’धि, भवने च विसेसने.

११७८.

पटिदाननिसेधेसु, वामा’दाननिवत्तिसु;

सादिसे पटिनिधिम्हि, आभिमुख्यगतीसु च.

११७९.

पतिबोधे पतिगते, तथा पुनक्रियाय च;

सम्भावने पटिच्चत्थे, पतीति लक्खणादिके;

सु सोभने सुखे सम्मा, भुस सुट्ठु समिद्धिसु.

११८०.

आभिमुख्य, समीपा’दि, कम्मा’लिङ्गन पत्तिसु;

मरियादु’द्धकम्मि’च्छा, बन्धना’भिविधीसु आ.

११८१.

निवासा’व्हान गहण, किच्छे’सत्थ निवत्तिसु;

अप्पसादा’सि सरण, पतिट्ठा’विम्हयादिसु.

११८२.

अन्तोभाव भुसत्ता’ति, सय पूजास्व’तिक्कमे;

भूतभावे पसंसायं, दळ्हत्थादो सिया अति.

११८३.

सम्भावने च गरहा, पेक्खासु च समुच्चये;

पञ्हे संवरणे चेव, आसीसत्थे अपी’रितं.

११८४.

निद्देसे वज्जने पूजा, पगते वारणेपि च;

पदुस्सने च गरहा, चोरिका’दो सिया अप.

११८५.

समीपपूजा सादिस्स, दोसक्खानो’पपत्तिसु;

भुसत्तो’पगमा’धिक्य, पुब्बकम्मनिवत्तिसु;

गय्हाकारो’परित्तेसु, उपे’त्य [उपेत्य=उप+इति]’नसना’दिके.

११८६.

एवं निदस्सना’कारो, पमासु सम्पहंसने;

उपदेसे च वचन, पटिग्गाहे’वधारणे;

गरहाये’दमत्थे च, परिमाने च पुच्छने.

११८७.

समुच्चये समाहारे, न्वाचये चे’तरीतरे;

पदपूरणमत्ते च, सद्दो अवधारणे.

११८८.

इति हेतुपकारेसु, आदिम्हि चा’वधारणे;

निदस्सने पदत्थस्स, विपल्लासे समापने.

११८९.

समुच्चये चो’पमायं, संसये पदपूरणे;

ववत्थितविभासायं, वा’वस्सग्गे विकप्पने.

११९०.

भूसने वारणे चा’लं, वुच्चते परियत्तियं;

अथो’था’नन्तरा’रम्भ, पञ्हेसु पदपूरणे.

११९१.

पसंसागरहासञ्ञा, सीकारादो [स्वीकार (टी.)] पि नाम थ;

निच्छये चा’नुमानस्मिं, सिया नून वितक्कने.

११९२.

पुच्छा’वधारणा’नुञ्ञा, सान्त्वना’लपने [सन्तनालपने (क.)]ननु;

वते’कंस, दया, हास, खेदा’लपन, विम्हये.

११९३.

वाक्यारम्भ, विसादेसु, हन्द हासे’नुकम्पने;

याव तु ताव साकल्य, माना’वध्य’वधारणे.

११९४.

पाची, पुर, ङ्गतोत्थेसु, पुरत्था पठमे प्यथ;

पबन्धे च चिरातीते, निकटागामिके पुरा.

११९५.

निसेधवाक्यालङ्कारा, वधारणपसिद्धिसु;

खल्वा’सन्ने तु अभितो-

भिमुखो’भयतोदिके.

११९६.

कामं यद्यपिसद्दत्थे, एकंसत्थे च दिस्सति;

अथो पन विसेसस्मिं, तथेव पदपूरणे.

११९७.

हि कारणे विसेसा’व, धारणे पदपूरणे;

तु हेतुवज्जे तत्था’थ, कु पापे’सत्थ’कुच्छने.

११९८.

नु संसये च पञ्हे थ, नाना’ नेकत्थ वज्जने;

किं तु पुच्छाजिगुच्छासु, कं तु वारिम्हि मुद्धनि.

११९९.

अमा सहसमीपे थ, भेदे अप्पठमे पुन;

किरा’नुस्सवा’रुचिसु, उदा’प्यत्थे विकप्पने.

१२००.

पतीची चरिमे पच्छा, सामि त्वद्धे जिगुच्छने;

पकासे सम्भवे पातु,

अञ्ञोञ्ञे तु रहो मिथो.

१२०१.

हा खेदसोकदुक्खेसु, खेदे त्व’हह विम्हये;

भिंसापने [हिंसापने (टी.)]धी[धि (क.)] निन्दायं, पिधाने तिरियं तिरो.

१२०२.

तुन त्वान तवे त्वा तुं, धा सो था क्खत्तु, मेव च;

तो थ त्र हिञ्चनं हिंहं, धि ह हि ध धुना रहि.

१२०३.

दानि वोदाचनं दाज्ज, थं तत्तं ज्झ ज्जु आदयो;

समासो चा’ब्ययीभावो,

यादेसो चा’ब्ययं भवेति.

इति अब्ययवग्गो.

सामञ्ञकण्डो ततियो.

अभिधानप्पदीपिका समत्ता.

निगमन

.

सग्गकण्डोभूकण्डो, तथा सामञ्ञकण्डिति;

कण्डत्तयान्विता एसा, अभिधानप्पदीपिका.

.

तिदिवे महियं भुजगावसथे,

सकलत्थसमव्हयदीपनि’यं;

इह यो कुसलो मतिमा स नरो,

पटु होति महामुनिनो वचने.

.

परक्कमभुजो नाम, भूपालो गुणभूसनो;

लङ्काय मासि तेजस्सी, जयी केसरिविक्कमो.

.

विभिन्नं चिरं भिक्खुसङ्घं निकाय-

त्तयस्मिञ्च कारेसि सम्मा समग्गे;

सदेहं’व निच्चादरो दीघकालं,

महग्घेहि रक्खेसि यो पच्चयेहि.

.

येन लङ्का विहारेहि, गामा’रामपुरीहि च;

कित्तिया विय सम्बाधी, कता खेत्तेहि वापिहि.

.

यस्सा’साधारणं पत्वा, नुग्गहं सब्बकामदं;

अहम्पि गन्थकारत्तं, पत्तो विबुधगोचरं.

.

कारिते तेन पासाद, गोपुरादिविभूसिते;

सग्गखण्डे’व तत्तोया, सयस्मिं पतिबिम्बिते.

.

महाजेतवना’ख्यम्हि, विहारे साधुसम्मते;

सरोगामसमूहम्हि, वसता सन्तवुत्तिना.

.

सद्धम्मट्ठितिकामेन, मोग्गल्लानेन धीमता;

थेरेन रचिता एसा, अभिधानप्पदीपिकाति.