📜
३. सामञ्ञकण्ड
४. अब्ययवग्ग
अब्ययं वुच्चते दानि, चिरस्सं तु चिरं तथा;
चिरेन चिररत्ताय, सह सद्धिं समं अमा.
पुनप्पुनं ¶ अभिण्हञ्चा, सकिं चा’भिक्खणं मुहुं;
वज्जने तु विना नाना, अन्तरेन रिते पुथु.
बलवं सुट्ठु चा’तीवा, तिसये किमुत स्व’ति;
अहो तु किं किमू’ दाहु, विकप्पे किमुतो’द च.
अव्हाने भो अरे अम्भो,
हम्भो रे जे’ङ्ग आवुसो;
हे हरे थ कथं किंसु, ननु कच्चि नु किं समा.
अधुने’तरही’दानि, सम्पति अञ्ञदत्थु तु;
तग्घे’ कंसे ससक्कञ्चा, द्धा कामं जातु वे हवे.
यावता तावता याव, ताव कित्तावता तथा;
एत्तावता च कीवे’ति, परिच्छेदत्थवाचका.
यथा तथा यथेवे’वं, यथानाम यथाहि च;
सेय्यथाप्ये’वमेवं, वा, तथेव च यथापि च.
एवम्पि च सेय्यथापि, नाम यथरिवा’पि च;
पटिभागत्थे यथाच, विय तथरिवा’पि च.
सं सामञ्च सयं चाथ, आम साहु लहू’पि च;
ओपायिकं पतिरूपं, साध्वे’वं सम्पटिच्छने.
यं तं यतो ततो येन,
तेने’ति कारणे सियुं;
असाकल्ये तु चन चि, निप्फले तु मुधा भवे.
कदाचि जातु तुल्या’थ, सब्बतो च समन्ततो;
परितो च समन्तापि, अथ मिच्छा मुसा भवे.
निसेधे न अनोमा’लं, नहि चेतु सचे यदि;
अनुकुल्ये तु सद्धञ्च,
नत्तं [रत्तं (टी.)] दोसो दिवा त्व’हे.
ईसं किञ्चि मनं अप्पे, सहसा तु अतक्किते;
पुरे ग्गतो तु पुरतो, पेच्चा’मुत्रभवन्तरे.
अहो ¶ ही विम्हये तुण्ही,
तु मोने था’वि पातु च;
तङ्खणे सज्जु सपदि, बलक्कारे पसय्ह च.
सुदं खो [वो (क.)] अस्सु यग्घे वे,हा’दयो पदपूरणे;
अन्तरेन’न्तरा अन्तो, वस्सं नून च निच्छये.
आनन्दे सञ्च दिट्ठा थ, विरोधकथने ननु;
कामप्पवेदने कच्चि, उसूयोपगमे’त्थु च.
एवा’वधारणे ञेय्यं, यथात्तं तु यथातथं;
नीचं अप्पे, महत्यु’च्चं, अथ पातो पगे समा.
निच्चे सदा सनं[सना (क.)]पायो,
बाहुल्ये बाहिरं बहि;
बहिद्धा बाहिरा बाह्ये, सीघेतु सणिकं भवे.
अत्थं अदस्सने दुट्ठु, निन्दायं, वन्दने नमो;
सम्मा सुट्ठु पसंसायं, अथो सत्ताय मत्थि च.
सायं साये’ज्ज अत्रा’हे,
सुवे तु स्वे अनागते;
ततो परे परसुवे, हिय्योतु दिवसे गते.
यत्थ यत्र यहिंचाथ, तत्थ तत्र तहिंतहं;
अथो उद्धञ्च उपरि, हेट्ठा तु च अधो समा.
चोदने इङ्घ हन्दा’थ, आरादूरा च आरका;
परम्मुखा तु च रहो, सम्मुखा त्वा’वि पातु च.
संसयत्थम्हि अप्पेव, अप्पेवनाम नू’ति च;
निदस्सने इति’त्थञ्च, एवं, किच्छे कथञ्चि च.
हा खेदे सच्छि पच्चक्खे,
धुवं थिरे’वधारणे;
तिरो तु तिरियं चाथ, कुच्छायं दुट्ठु कु’च्चते.
सुवत्थि आसिट्ठत्थम्हि, निन्दायं तु धी[धि (क.)] कथ्यते;
कुहिञ्चनं कुहिं कुत्र, कुत्थ कत्थ कहं क्व थ.
इहे’धा’त्र ¶ तु एत्था’त्थ,
अथ सब्बत्र सब्बधि;
कदा कुदाचनं चाथ, तदानि च तदा समा.
आदिकम्मे भुसत्थे च, सम्भवो’तिण्ण तित्तिसु;
नियोगि’स्सरिय’प्पीति, दान पूजा’ग्ग, सन्तिसु.
दस्सने तप्परे सङ्गे, पसंसा, गति, सुद्धिसु;
हिंसा, पकारन्तो’भाव, वियोगा’वयवेसु च;
पो’पसग्गो दिसायोगे, पत्थना, धितिआदिसु.
परासद्दो परिहानि, पराजय गतीसु च;
भुसत्थे पटिलोमत्थे, विक्कमा’मसनादिसु.
निस्सेसा’भाव सन्यास, भुसत्थ मोक्ख रासिसु;
गेहा’देसो’पमाहीन, पसादनिग्गता’च्चये.
दस्सनो’साननिक्खन्ता, धोभागेस्व’वधारणे;
सामीप्ये बन्धने छेक, न्तोभागो’परतीसु च.
पातुभावे वियोगे च, निसेधादो नि दिस्सति;
अथो नीहरणे चेवा, वरणादो च नी सिया.
उद्धकम्म वियोग त्त, लाभ तित्ति समिद्धिसु;
पातुभाव’च्चयाभाव, पबलत्ते पकासने;
दक्ख’ग्गतासु कथने, सत्तिमोक्खादिके उ च.
दु कुच्छिते’सदत्थेसु, विरूपत्ते प्य’सोभने;
सिया’भावा’समिद्धीसु, किच्छे चा’नन्दनादिके.
सं समोधान सङ्खेप, समन्तत्त समिद्धिसु;
सम्मा भुस सह प्पत्था, भिमुखत्थेसु सङ्गते;
विधाने पभवे पूजा, पुनप्पुनक्रियादिसु.
विविधा’तिसया’भाव, भुसत्ति’स्सरिया’च्चये;
वियोगे कलहे पातु, भावे भासे च कुच्छने.
दूरा’नभिमुखत्तेसु, मोहा’नवट्ठितीसु च;
पधान दक्खता खेद, सहत्थादो वि दिस्सति.
वियोगे ¶ जानने चा’धो,भाग निच्छय [भाग’निच्छय (भाग+अनिच्छय-टी)] सुद्धिसु;
ईसदत्थे परिभवे, देस ब्यापन हानिसु;
वचोक्रियाय थेय्ये च, ञाणप्पत्तादिके अव.
पच्छा भुसत्त सादिस्या, नुपच्छिन्ना’नुवत्तिसु;
हीने च ततियत्था’धो, भागेस्व’नुगते हिते;
देसे लक्खण विच्छे’त्थ, म्भूत भागादिके अनु.
समन्तत्थे परिच्छेदे, पूजा’लिङ्गन वज्जने;
दोसक्खाने निवासना, वञ्ञा’धारेसु भोजने;
सोक ब्यापन तत्वेसु, लक्खणादो सिया परि.
आभिमुख्य विसिट्ठु’द्ध, कम्मसारुप्पवुद्धिसु;
पूजा’धिक कुला’सच्च, लक्खणादिम्हि चाप्य’भि.
अधिकि’स्सर, पाठा’धि, ट्ठान, पापुणनेस्व’धि;
निच्छये चोपरित्ता’धि, भवने च विसेसने.
पटिदाननिसेधेसु, वामा’दाननिवत्तिसु;
सादिसे पटिनिधिम्हि, आभिमुख्यगतीसु च.
पतिबोधे पतिगते, तथा पुनक्रियाय च;
सम्भावने पटिच्चत्थे, पतीति लक्खणादिके;
सु सोभने सुखे सम्मा, भुस सुट्ठु समिद्धिसु.
आभिमुख्य, समीपा’दि, कम्मा’लिङ्गन पत्तिसु;
मरियादु’द्धकम्मि’च्छा, बन्धना’भिविधीसु आ.
निवासा’व्हान गहण, किच्छे’सत्थ निवत्तिसु;
अप्पसादा’सि सरण, पतिट्ठा’विम्हयादिसु.
अन्तोभाव भुसत्ता’ति, सय पूजास्व’तिक्कमे;
भूतभावे पसंसायं, दळ्हत्थादो सिया अति.
सम्भावने च गरहा, पेक्खासु च समुच्चये;
पञ्हे संवरणे चेव, आसीसत्थे अपी’रितं.
निद्देसे वज्जने पूजा, पगते वारणेपि च;
पदुस्सने च गरहा, चोरिका’दो सिया अप.
समीपपूजा ¶ सादिस्स, दोसक्खानो’पपत्तिसु;
भुसत्तो’पगमा’धिक्य, पुब्बकम्मनिवत्तिसु;
गय्हाकारो’परित्तेसु, उपे’त्य [उपेत्य=उप+इति]’नसना’दिके.
एवं निदस्सना’कारो, पमासु सम्पहंसने;
उपदेसे च वचन, पटिग्गाहे’वधारणे;
गरहाये’दमत्थे च, परिमाने च पुच्छने.
समुच्चये समाहारे, न्वाचये चे’तरीतरे;
पदपूरणमत्ते च, चसद्दो अवधारणे.
इति हेतुपकारेसु, आदिम्हि चा’वधारणे;
निदस्सने पदत्थस्स, विपल्लासे समापने.
समुच्चये चो’पमायं, संसये पदपूरणे;
ववत्थितविभासायं, वा’वस्सग्गे विकप्पने.
भूसने वारणे चा’लं, वुच्चते परियत्तियं;
अथो’था’नन्तरा’रम्भ, पञ्हेसु पदपूरणे.
पसंसागरहासञ्ञा, सीकारादो [स्वीकार (टी.)] पि नाम थ;
निच्छये चा’नुमानस्मिं, सिया नून वितक्कने.
पुच्छा’वधारणा’नुञ्ञा, सान्त्वना’लपने [सन्तनालपने (क.)]ननु;
वते’कंस, दया, हास, खेदा’लपन, विम्हये.
वाक्यारम्भ, विसादेसु, हन्द हासे’नुकम्पने;
याव तु ताव साकल्य, माना’वध्य’वधारणे.
पाची, पुर, ङ्गतोत्थेसु, पुरत्था पठमे प्यथ;
पबन्धे च चिरातीते, निकटागामिके पुरा.
निसेधवाक्यालङ्कारा, वधारणपसिद्धिसु;
खल्वा’सन्ने तु अभितो-
भिमुखो’भयतोदिके.
कामं यद्यपिसद्दत्थे, एकंसत्थे च दिस्सति;
अथो पन विसेसस्मिं, तथेव पदपूरणे.
हि ¶ कारणे विसेसा’व, धारणे पदपूरणे;
तु हेतुवज्जे तत्था’थ, कु पापे’सत्थ’कुच्छने.
नु संसये च पञ्हे थ, नाना’ नेकत्थ वज्जने;
किं तु पुच्छाजिगुच्छासु, कं तु वारिम्हि मुद्धनि.
अमा सहसमीपे थ, भेदे अप्पठमे पुन;
किरा’नुस्सवा’रुचिसु, उदा’प्यत्थे विकप्पने.
पतीची चरिमे पच्छा, सामि त्वद्धे जिगुच्छने;
पकासे सम्भवे पातु,
अञ्ञोञ्ञे तु रहो मिथो.
हा खेदसोकदुक्खेसु, खेदे त्व’हह विम्हये;
भिंसापने [हिंसापने (टी.)]धी[धि (क.)] निन्दायं, पिधाने तिरियं तिरो.
तुन त्वान तवे त्वा तुं, धा सो था क्खत्तु, मेव च;
तो थ त्र हिञ्चनं हिंहं, धि ह हि ध धुना रहि.
दानि वोदाचनं दाज्ज, थं तत्तं ज्झ ज्जु आदयो;
समासो चा’ब्ययीभावो,
यादेसो चा’ब्ययं भवेति.
इति अब्ययवग्गो.
सामञ्ञकण्डो ततियो.
अभिधानप्पदीपिका समत्ता.
निगमन
सग्गकण्डो ¶ च भूकण्डो, तथा सामञ्ञकण्डिति;
कण्डत्तयान्विता एसा, अभिधानप्पदीपिका.
तिदिवे महियं भुजगावसथे,
सकलत्थसमव्हयदीपनि’यं;
इह यो कुसलो मतिमा स नरो,
पटु होति महामुनिनो वचने.
परक्कमभुजो नाम, भूपालो गुणभूसनो;
लङ्काय मासि तेजस्सी, जयी केसरिविक्कमो.
विभिन्नं चिरं भिक्खुसङ्घं निकाय-
त्तयस्मिञ्च कारेसि सम्मा समग्गे;
सदेहं’व निच्चादरो दीघकालं,
महग्घेहि रक्खेसि यो पच्चयेहि.
येन लङ्का विहारेहि, गामा’रामपुरीहि च;
कित्तिया विय सम्बाधी, कता खेत्तेहि वापिहि.
यस्सा’साधारणं पत्वा, नुग्गहं सब्बकामदं;
अहम्पि गन्थकारत्तं, पत्तो विबुधगोचरं.
कारिते तेन पासाद, गोपुरादिविभूसिते;
सग्गखण्डे’व तत्तोया, सयस्मिं पतिबिम्बिते.
महाजेतवना’ख्यम्हि, विहारे साधुसम्मते;
सरोगामसमूहम्हि, वसता सन्तवुत्तिना.
सद्धम्मट्ठितिकामेन, मोग्गल्लानेन धीमता;
थेरेन रचिता एसा, अभिधानप्पदीपिकाति.