📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अभिधानप्पदीपिकाटीका
गन्थारम्भ
यस्स ¶ ञाणं सदा ञाणं, नाञ्ञेय्या ञाणकं विना;
निस्सेसगुणयुत्तस्स, तस्स नत्वा महेसिनो.
सत्थन्तरा समादाय, सारं सब्बधरा तथा;
करिय्यते’भिधानप्प-दीपकस्सत्थवण्णना.
पणामादिवण्णना
[क] इधायं गन्थकारो पठममत्तनो परेसम्पि सम्मा हितत्थनिप्फादनत्थं पुञ्ञसम्पद’माचिनोति ‘‘तथागतो’’च्चादिना. तत्थ करुणाकरो महाकरुणाय उप्पत्तिट्ठानभूतो यो तथागतो भगवा करोपयातं अत्तनो हत्थगतं सुखप्पदं सुखस्स पतिट्ठानभूतं सुखकारणं वा सुखदायकं वा पदं निब्बानं ओसज्ज चजित्वा कलिसम्भवे दुक्खकारणभूते ¶ भवे संसारे केवलदुक्करं सुकरेनासम्मिस्सं अच्चन्तदुक्करं पञ्चविधपरिच्चागादिकं करं करोन्तो परत्थं परेसमत्थंयेव अका कतवा, तमेदिसं तथागतं अहं नमामि.
[ख] यञ्च धम्मं जरारुजादिमुत्ता जरारोगादीहि विमुत्ता मुनिकुञ्जरा मुनिसेट्ठा भगवन्तो अपूजयुं पूजितवन्तो, तथा उत्तरे उत्तमे सत्तानं वा संसारमहोघपक्खन्दानं ततो उत्तरणसमत्थे यहिं तरे यस्मिं धम्मप्लवे ठिता सम्मापटिपज्जनवसेन आरूळ्हा नरानरा मनुस्सा च देवा च तिवट्टम्बुनिधिं किलेसकम्मविपाकवट्टसङ्खातेहि तीहि वट्टेहि आकुलितं संसारमहम्बुरासिं तरिंसु तिण्णा, अघप्पहं किलेसप्पहानकरं, संसारदुक्खप्पहानकरं वा तं धम्ममपि अहं नमामि.
[ग] मुनिन्दोरससूनुतं भगवतो उरे सम्भवधम्मदेसनाय अरियभावप्पत्तताय मुनिन्दस्स ओरसपुत्तभावं गतं पत्तं नुतं किलेसखेपनकं सुपुञ्ञखेत्तं पुञ्ञत्थिकानं पुञ्ञबीजविरुहनट्ठानं सुखेत्तभूतं भुवने लोके सुतं विस्सुतं ¶ , सुतधरं वा किलेससवनाभावेन अस्सुतं अपाणोपि पाणो करीयित्थाति पाणीकतो, पातिमोक्खसंवरो, सोव संवरो एतस्सत्थीति पाणीकतसंवरो, तं पाणीकतसंवरं, वरं सीलादिगुणेहि सदेवकेहि लोकेहि पत्थनीयं. ‘‘देवापि तस्स पिहयन्ति तादिनो’’ति [उदा. २७] हि वुत्तं. सदा सब्बस्मिं काले गुणोघेन सीलादिगुणसमूहेन निरन्तरन्तरं अविच्छिन्नमानसं, परिपुण्णचित्तं वा गणम्पि अट्ठन्नं अरियपुग्गलानं समूहं अपि अहं नमामीति एवमेत्थ तिण्णम्पि सङ्खेपतो अत्थयोजना दट्ठब्बा.
[घ-ङ] एवं पुञ्ञसम्पदमाचिनित्वा किमभिमतं साधनीयमिच्चाह ‘‘पकासिस्समभिधानप्पदीपिक’’न्ति. बुद्धादीनमभिधानानं सरूपवसेन, लिङ्गवसेन च परिदीपनतो पकासनतो ‘‘अभिधानप्पदीपिक’’न्ति लद्धनामं सत्थं पकासिस्सं अन्तोभावेन निप्फन्नं बहिभावेन पकासिस्सं. अन्तोभावस्स हि बहिभावमपेक्खित्वा भावितमुपपन्नं. ननु सन्तेव पुब्बाचरियानं नामलिङ्गप्पकासनान्यमरकोसतिकण्डोप्पलिन्याद्यभिधानसत्थानि, पाणिनि ब्याडिवररुचिचन्दगोमि रुद्दवामनादिविहितानि च लिङ्गसत्थानि, ततो किमिदमुच्चते इच्चाह ‘‘नामलिङ्गानि बुद्धभासितस्सारहानि दस्सयन्तो’’ति. एतेन सन्तेस्वपि पुब्बाचरियानं सत्थेसु यस्मा न तेसु नामलिङ्गानि बुद्धवचनानुरूपानि होन्ति ¶ , तस्मा तदनुरूपानि नामलिङ्गानि दस्सयन्तो अभिधानसत्थं पकासिस्सामीति एतमत्थं दीपेति. नम्यते अभिधीयते अत्थो अनेनाति नामं, सद्दसत्थे नमुधातुवसेन. लिङ्गयते ‘‘इत्थियमतो आपच्चयो’’त्यादिना विभज्जतेति, इत्थादयो वानेन लिङ्गीयन्ते ब्यञ्जीयन्तेति लिङ्गं, इत्थिपुमनपुंसकं. किमेतस्स अभिधानसत्थस्स करणे पयोजनन्ति पुच्छायं यस्मिं सति तं सोतारो सोतुमुस्सहन्ति, तं दस्सेतुमाह ‘‘नामलिङ्गेस्वि’’च्चादि. यतो बुद्धवचने पटुनो भावो पाटवं, तदेव अत्थो पयोजनं, तं इच्छन्तीति पाटवत्थिनो, तेसं पाटवत्थीनं सोतूनं नामलिङ्गेसु कोसल्लं कुसलता छेकभावो बुद्धवचने महब्बलं अत्थस्स निच्छयकारणं होति, अतो तस्मा कारणा बुद्धभासितस्सारहानि नामलिङ्गानि दस्सयन्तो अभिधानप्पदीपिकं सत्थं पकासिस्सन्ति सम्बन्धो.
[च] इदानि सत्थलहुभावत्थमाह ‘‘भिय्यो’’च्चादि. भिय्यो बाहुल्लेन रूपन्तरा रूपभेदेन इत्थिपच्चयपुम्भावादिकारियकतेन थीपुन्नपुंसकं ञेय्यं, सो च नामानं नामविसेसनस्स, नामपरामसिसब्बनामसद्दस्स च ञेय्यो पकारन्तराभावा. तत्र नामानं रूपभेदो यथा – छुरिका सत्य’सिपुत्ति [अभिधान ३९२ गाथा]. असि खग्गो च सायको [अभिधान ३९१ गाथा]. पानीयं सलिलं दकन्ति [अभिधान ६६१ गाथा]. नामविसेसनस्स यथा – निसीथो मज्झिमा रत्तीति [अभिधान ७० गाथा]. नामपरामसिसब्बनामसद्दस्स यथा – ¶ आकङ्खा रुचि वुत्ता सा, त्वधिका लालसा द्विसूति [अभिधान १६३ गाथा]. साहचरियेन नियतलिङ्गेनाविप्पयोगतो थीपुन्नपुंसकं ञेय्यं. कत्थचीति यत्र रूपभेदो नत्थि, तं यथा – मरीचि मिगतण्हिका [अभिधान ६५ गाथा]. रंसिमा भाकरो भानु [अभिधान ६३ गाथा]. आपो पयो जलं वारि [अभिधान ६६१ गाथा]. मरीझादयो ह्यभिन्नरूपत्ता लिङ्गन्तरेपि सम्भावियन्तेहि नियतलिङ्गेहि मिगतण्हिकाभाकरजलादिसद्देहि साहचरियेन तंलिङ्गे निच्छीयन्ते. आहच्चविधानेन इत्थिपुमनपुंसकानं विसेसेत्वा कथनेन थीपुन्नपुंसकं ञेय्यं. क्वचीति यत्र न रूपभेदो लिङ्गनिण्णयस्स निमित्तं, न च साहचरियं लिङ्गभेदोभिमतो, नेकमेव वा लिङ्गमिच्छते, तं यथा – वल्लरी मञ्जरी नारी [अभिधान ५५० गाथा]. विटपो विटभीत्थियं [अभिधान ५४७ गाथा]. भीतित्थी भयमुत्तासो [अभिधान १६६ गाथा]. वजिरं पुन्नपुंसकेच्चादि [अभिधान २४ गाथा].
[छ] इदानि रूपभेदोति लिङ्गनिण्णयस्स पटिपत्तिहेतुको यो भिन्नलिङ्गानं द्वन्दो, तक्करणपटिसेधेन अभिन्नलिङ्गानमेव द्वन्दो कतोति परिभासितुमुपक्कमते ‘‘अभिन्नलिङ्गिन’’मिच्चादि. अभिन्नलिङ्गीनंयेव नामानं द्वन्दो कतो, न भिन्नलिङ्गीनं, यथा – विमुत्यसङ्खतधातु, सुद्धिनिब्बुतियो सियुन्ति [अभिधान ९ गाथा]. न केवलं द्वन्दोयेव, अथ खो एकसेसोप्यभिन्नलिङ्गानंयेव कतो, यथा – नग्गो दिगम्बरावत्था. [अभिधान ७३४ गाथा]सब्बधरकते पन ‘‘जीमूता मेघपब्बता’’ इच्चुदाहटं. ननु च भिन्नलिङ्गानम्पि एकसेसो कतो, यथा ¶ – माता पिता तु पितरो, पुत्ता तु पुत्तधीतरो [अभिधान २४९ गाथा]. ससुरा सस्सु ससुरा, भातुभगिनि भातरोति [अभिधान २५० गाथा]. एत्थ हि माता च पिता च पितरो, पुत्तो च धीता च पुत्ता, सस्सु च ससुरो च ससुरा, भाता च भगिनी च भातरोति भिन्नलिङ्गानम्पि एकसेसो दस्सितोति. ठानन्तरे तेसं भिन्नलिङ्गताय दस्सितत्ता न दोसो. तातो तु जनको पिता [अभिधान २४३ गाथा]. अम्मा’म्बा जननी माता [अभिधान २४४ गाथा]. अपच्चं पुत्तोत्रजो सुतो [अभिधान २४० गाथा]. नारियं दुहिता धीता [अभिधान २४१ गाथा]. जायापतीनं जननी, सस्सु वुत्ताथ तप्पिता. ससुरोति इच्चादिकञ्हि तेसं [अभिधान २४६ गाथा] ठानन्तरन्ति. तथा एत्थ कमं विना भिन्नलिङ्गानं गणनपाठो विय सङ्करोपि न कतो. तत्र हि सग्गदिसादयो अत्था यथाक्कमं तंसम्बन्धा च सक्कविदिसादयो अत्था सकसकसम्बन्धसहिता यथाभिधानं सरूपपटिपत्यमत्थभिधेय्या, तथा तप्परियायसम्बन्धानि च यानि नामानि, तानि सब्बानि तदभिधानावसरे अभिधेय्यानीति सुखेनेकत्रेव सकलनामपटिपत्ति सरूपपटिपत्ति च यथा सियातिच्चेतदत्थं कमो अभ्युपगम्यते, तथा च सत्यावस्सं सग्गादिपरियाये दिवसद्दादयो, हराद्यवसरे कुमारादयो अभिधेय्या इति कमानुरोधेन लिङ्गसङ्करो परिहरितुमसक्कुणेय्यो, यथावुत्तन्तु कमं विना नेह सङ्करो कतो, इति परियायेन इत्थिप्पकरणादिक्कमेन यथासम्भवमभिधानतो, तं यथा – ईति त्वित्थी अजञ्ञञ्च, उपसग्गो उपद्दवोति [अभिधान ४०१ गाथा]. अत्र हि ये तिलिङ्गा, ते तिलिङ्गावसरे एव निबद्धा, न गणनपाठा विय उच्चारणवसेन, एवं सब्बत्र यथासम्भवं नीयते. वुत्तञ्च –
‘‘भेदाख्यानाय ¶ न द्वन्दो, नेकसेसो न सङ्करो;
कतोत्र भिन्नलिङ्गान-मवुत्तानं कमं विना’’ति [अमर १.४].
इदानि लिङ्गवाचकानं ठानवसेनत्थेसु गमनं दस्सेतुमाह ‘‘लिङ्गवाचके’’च्चादि. गाथापादन्तमज्झट्ठा गाथानं पादानञ्च अन्तमज्झट्ठा लिङ्गवाचका अनेकत्थलिङ्गवाचकानि ञाणदस्सनादीनि लिङ्गानि पुब्बमत्थं वाचकवसेन यन्ति गच्छन्ति. अपरे गाथापादानमादिट्ठा लिङ्गवाचका परमत्थं यन्ति गच्छन्ति. तं यथा –
फले विपस्सनादिब्ब-चक्खुसब्बञ्ञुतासु च;
पच्चवेक्खणञाणम्हि, मग्गे च ञाणदस्सनं[अभिधान ७९४ गाथा].
णादो सद्धाचीवरादि-हेत्वाधारेसु पच्चयो;
कीळादिब्बविहारादो, विहारो सुगतालये [अभिधान ८५७ गाथा].
खग्गे कुरूरे नेत्तिंसो, परस्मिञ्चात्र तीस्वमु[अभिधान १०८९ गाथा];
कुसले सुकतं सुट्ठु-कते च सुकतो तिसु [अभिधान ९३८ गाथा].
समयो समवाये च, समूहे कारणे खणे;
पटिवेधे सिया काले, पहाने लाभदिट्ठिसु [अभिधान ७७८ गाथा].
कन्तारो वनदुग्गेसु [अभिधान ११०७ गाथा].
एत्थ च –
येभुय्यताब्यामिस्सेसु, विसंयोगे च केवलं;
दळ्हत्थेनतिरेके चा-नवसेसम्हि तं तिसु [अभिधान ७८६ गाथा].
समाधिस्मिं पुमेकग्गो-नाकुले वाच्चलिङ्गिको [अभिधान १०३५ गाथा].
जळे थूलो महत्यपि [अभिधान १०६६ गाथा] च्चादीसु
गाथामज्झट्ठानं ¶ , पादन्तमज्झट्ठानञ्च लिङ्गवाचकानं पुब्बपरत्थेस्वपि गमनभावतो ‘‘पुब्बं यन्ती’’ति इदं येभुय्यवसेन वुत्तन्ति दट्ठब्बं. अथ वा गाथानं मज्झन्तट्ठा पुब्बं यन्ति, गाथामज्झट्ठा, पादन्तमज्झट्ठा च पुब्बापरञ्च यन्तीति यथालाभयोजना दट्ठब्बा.
[ज] इदानि विसेसविधिम्हि सत्थलहुभावत्थं परिभासते ‘‘पुमित्थिय’’मिच्चादि. पुमित्थियं ‘‘द्वीसू’’ति पदं ञेय्यं, यथा – असनि द्वीसु [अभिधान २४ गाथा]. सब्बलिङ्गे लिङ्गत्तये ‘‘तीसू’’ति पदं ञेय्यं, यथा – सत्तन्नं पूरणे सेट्ठे’तिसन्ते सत्तमो तिसु [अभिधान ९४२ गाथा]. एत्थ च निसिद्धलिङ्गनामं पारिसेसतो ‘‘सेसलिङ्ग’’न्ति ञेय्यं [निसिद्धलिङ्ग सेसत्थं (अमर १.५.)], यथा – वस्स संवच्छरा नित्थीति [अभिधान ८१ गाथा]. अत्र चेकलिङ्गनिसेधब्याख्यानेन लिङ्गद्वयविधानन्ति [एकलिङ्गनिसेधब्याजेन लिङ्गद्वयाभिधानमिति (अमरकोसचिन्तामणिटीका)].
गन्थलाहवं विधायेदानि पटिपत्तिलाहवत्थमाह ‘‘अभिधानन्तरारम्भे’’इच्चादि. अभिधानन्तरस्स अञ्ञस्स अभिधानस्स आरम्भे सति, तु अन्तो यस्स अभिधानस्स, अथ आदि यस्स अभिधानस्साति इदं अभिधानद्वयञ्च ञेय्यं. त्वन्तमथादिकं नामादिपदं पुब्बेन न सम्बज्झतेति भावो. तत्र नामपदं यथा – जिनो सक्को तु सिद्धत्थो [अभिधान ४ गाथा]. केसवो चक्कपाण्यथ [अभिधान १६ गाथा]. महिस्सरो सिवो सूली [अभिधान १६ गाथा]. लिङ्गपदं यथा – पुमे तु पण्हि पासणि [अभिधान २७७ गाथा]. पुमे तूतु रजो पुप्फं [अभिधान २३८ गाथा]. सा तिरोकरणीप्यथ ¶ [अभिधान २९८ गाथा]. पुन्नपुंसकमुल्लोचं [अभिधान २९९ गाथा]. अत्थपदं यथा – उदरे तु तथा पाचा’नलस्मिं गहणीत्थियं [अभिधान ९७३ गाथा]. पणीतो तीसु मधुरे, उत्तमे विहितेप्यथ. अञ्जसे विसिखायञ्च, पन्तियं वीथि नारियं [अभिधान ९४० गाथा]. अथसद्देन चत्र अनन्तरियत्थेन सकपरियायोपलक्खणतो अथो सद्दादीसु च न पुब्बेन सम्बज्झते. पाणको चाप्यथो उच्चालिङ्गो लोमसपाणकोति [अभिधान ६२३ गाथा].
[झ] इदानि बुद्धवचनानमनुरूपानम्पि पचुरप्पयोगानमेव केसञ्चि गहणं अत्तनो सत्थन्तरापसय्हतावसेन अहंकारपुब्बिकाभावञ्च दस्सेतुमाह ‘‘भिय्यो पयोग’’मिच्चादि. सोगते सुगतस्स वचनभूते आगमे पिटकत्तये, तञ्हि आगच्छन्ति तिविधसम्पत्तियो एतेनाति आगमोति वुच्चति. तस्मिं भिय्यो पयोगं बाहुल्लेन पयुज्जतेति पयोगो, तं आगम्म गहेत्वा क्वचि अरञ्ञवग्गादीसु निघण्टुयुत्तिञ्च निघण्टुनामके सत्थे आगतं बुद्धवचनानुरूपं युत्तिञ्च आनीय आनेत्वा नामलिङ्गं कथीयति अन्तोभावेन निप्फन्नं बहिभावेन पकासीयते. आविभावत्तमेव हि जञ्ञत्तं सन्तकारियकारिनो. आसीसायं वा अवस्सम्भाविनोपि वचनस्स वत्तमानत्थवत्तिच्छाय वत्तमानत्तं, तथा हि लोके अवस्सम्भाविनो सिद्धिमभिसन्धाय भाविनमप्पत्तं वत्तमानत्तेन वा अतीतत्तेन वा वत्तुमिच्छति, तं यथा – ‘‘इदं मममपापये’’ति कोचि केनचाभिहितो सन्तो अवस्सं तं भविस्सतीति मञ्ञमानो पापियमानं पत्तं वा वत्तुमिच्छति ¶ , ततोयेव ‘‘आसीसायं भूतमिव चे’’ति [पाणिनि ३.३.१३२] तदतिदेसवचनं पच्चाख्यायते.
पणामादिवण्णना निट्ठिता.