📜

१. सग्गकण्डवण्णना

. इदानि यस्मा अभिधेय्यत्थो नाम पञ्ञत्तिपरमत्थत्थवसेन दुविधो, तेसु येभुय्येन पञ्ञत्तत्थतो परमत्थत्थोव सेट्ठो, तेसुपि ओधिसो किलेसानं समुच्छेदपटिप्पस्सद्धिकरत्ता यथाक्कमं अट्ठ धम्मा सेट्ठा, ततोपि निब्बानमेव सेट्ठं, तेसं सब्बेसम्पि धम्मानं सम्मासम्बुद्धोव सेट्ठो. वुत्तञ्हि भगवता ‘‘विरागो सेट्ठो धम्मानं, द्विपदानञ्च चक्खुमा’’ति [ध. प. २७३; नेत्ति. १२५]. एत्थ हि ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायती’’ति [अ. नि. ४.३४; ५.३२; इतिवु. ९०] वचनतो सब्बेसम्पि सङ्खतासङ्खतधम्मानं विरागसङ्खातो निब्बानमेव सेट्ठो, चक्खुमा पन सम्मासम्बुद्धो तेसं सब्बेसम्पि धम्मानं, देवमनुस्सादिभेदानं द्विपदानञ्च पञ्ञत्तत्थानं सेट्ठोति अयमत्थो वुत्तो भगवता, तस्मा सब्बत्थसेट्ठत्थाभिधायकाभिधानभूतं बुद्धातिधानमेव पठमं सग्गकण्डस्स आदिम्हि पत्थियवसेन [सत्थियवसेन (क.)] दस्सेतुमाह ‘‘बुद्धो’’च्चादि. तत्थ जिनसद्दन्तं सब्बबुद्धस्स नामं. सब्बं बुद्धवाति बुद्धो, सकम्मका कत्तरि पच्चयो. विसिट्ठा बुद्धि अस्सत्थीति बुद्धो, पसंसायं यदादिना पच्चयो. दानसीलक्खन्धादयो ठानाट्ठानञाणादयो वा दस बलानि यस्सेति दसबलो. सासति विनयति सत्तेति सत्था. सब्बधम्मजाननसीलताय सब्बञ्ञू. द्विपदानं, द्विपदेसु वा उत्तमो द्विपदुत्तमो, बुद्धवंसवण्णनायं[बु. वं. अट्ठ. ३७ निदानकथा] निद्धारणलक्खणाय छट्ठिया समासस्स पटिसिद्धत्ता नेदिसी निद्धारणलक्खणा छट्ठी गम्यते. कस्मा पन सो तत्थ पटिसिद्धोति? समासे येभुय्येन निद्धारणलक्खणत्तयस्स विकलाभावतो. किञ्चापि हि तत्थ छट्ठियायेव पटिसिद्धो, सत्तमिया पन निद्धारणलक्खणाय विज्जमानत्ता तस्सापि सो पटिसेधनीयोयेव. मुनीनं इन्दो राजा मुनिन्दो. पुञ्ञञाणभाग्यादयो भगं नाम, तंयोगा भगवा. नाथति सत्तानं हितं याचति, किलेसे वा उपतापेति, सत्तेसु वा इस्सरियं करोति, तेसं वा हितं आसीसतीति नाथो. बुद्धधम्मसमन्तञाणदिब्बचक्खुसङ्खातेहि पञ्चहि चक्खूहि समन्नागतत्ता चक्खुमा. सब्बदा ब्यामप्पभाय कायतो निच्छरणवसेन अङ्गीरसो. सब्बाकारेन सब्बधम्मानं मुननतो मुनि, धम्मवादेसु वा मोनकरणतो मुनि.

. लोकानं, लोकेसु वा नाथो लोकनाथो. अत्तनो अधिकस्स कस्सचिपि उत्तमपुग्गलस्स अभावतो अनधिवरो, सब्बपरियन्तगतत्तभावत्ता वा नत्थि एतस्स इतो अञ्ञो अधिको पत्थेतब्बो अत्तभावोति अनधिवरो. महन्तानं सीलक्खन्धादीनं एसनतो गवेसनतो महेसि, महन्तो वा ईसो विभूति एतस्साति महेसि. हितं विनयति अनुसासतीति विनायको, विसिट्ठं वा निब्बानं सत्ते नेतीति विनायको. सब्बधम्मदस्सनसीलताय ‘‘समन्तचक्खू’ति लद्धनामेन सब्बञ्ञुतञ्ञाणेन समन्नागतत्ता समन्तचक्खु. सोभनं गतं ञाणमस्स, संसारा वा सुट्ठु अपुनरावत्तिया गतवाति सुगतो, सपरसुखसिद्धत्थं वा सम्मा गतवाति सुगतो. भूरि बहुका पञ्ञा यस्स, अनन्तत्ता वा भूरिसमा पञ्ञा एतस्साति भूरिपञ्ञो, अनन्ताय महापथविया सदिसपञ्ञोत्यत्थो. किलेसादिपञ्चविधं मारं जितवाति मारजि.

. नरानं सीहो सेट्ठो, परप्पवादमद्दनसहनतो वा नरो च सो सीहो चाति नरसीहो, सहतीति सीहो, निरुत्तिनयेन पुब्बवण्णाकारस्सीकारो, सीहसदिसत्ता वा नरो च सो सीहो चाति नरसीहो. यथा हि सीहो मिगराजा चतूहि दाठाहि सब्बसत्ते हिंसति अभिभवति, तथा भगवापि सीलपञ्ञापुञ्ञिद्धिसङ्खातेहि चतूहि धम्मेहि सब्बं लोकं हिंसति अभिभवतीति ओपम्मसंसन्दनं. सब्बपुरिसानं सेट्ठत्ता नरवरो, नरानं वा देवमनुस्सानं सेट्ठत्ता नरवरो, ‘‘सीले पतिट्ठाय नरो सपञ्ञो’’ति [सं. नि. १.२३] एत्थ विय नरसद्देन सब्बे देवमनुस्सा सङ्गहिता. धम्मस्स राजपवत्तकत्ता धम्मराजा, धम्मतो वा सदेवकस्स लोकस्स राजा जातो, नाधम्मतोति धम्मराजा, धम्मेन राजतीति वा धम्मराजा, धम्मपालको वा राजा धम्मराजा. मुनीनं सेट्ठत्ता महामुनि. देवानं अतिदेवोति देवदेवो, देवानं अधिको वा देवो देवदेवो. लोकानं गरु आचरियो लोकगरु, लोकानं गरुभाजनत्ता वा लोकगरु. धम्मस्स सामि यथावुत्तनयेन धम्मस्सामी. यथा पुरिमका सम्मासम्बुद्धा सब्बञ्ञुभावं गता, तथा अयम्पि गतोति तथागतो, तथा वा सम्मा गतं ञाणमस्साति तथागतोत्यादिना तथागतसद्दस्स अत्थपपञ्चो तत्थ तत्थ [दी. नि. अट्ठ. १.७; म. नि. अट्ठ. १.१२; सं. नि. अट्ठ. २.३.७८; अ. नि. अट्ठ. १.१.७०; उदा. अट्ठ. १८; इतिवु. अट्ठ. ३८; थेरगा. अट्ठ. १.३; बु. वं. अट्ठ. २ निदान कथा; महानि. अट्ठ. १४; पटि. स. अट्ठ. १.१.३७; दी. नि. टी. १.७; दी. नि. अभि. टी. १.७; म. नि. टी. १.१२; अ. नि. टी. १.१.१७०] वुत्तनयेन वेदितब्बो.

. सयमेव सम्मासम्बुद्धो भवति, अनञ्ञबोधितोति सयम्भू. सम्मा अविपरीतेन स’मत्तनायेव सब्बधम्मे बुज्झति अबुज्झि बुज्झिस्सतीति सम्मासम्बुद्धो. सेट्ठपञ्ञाय समन्नागतत्ता वरपञ्ञो. सत्ते संसारण्णवतो निब्बानपारं नेतीति नायको. जितपञ्चमारत्ता जिनो. एत्थ च समन्तभद्र, लोकजि, छळभिञ्ञ, अद्वयवादी, सिरीघन, अकनिट्ठग [अकनिट्ठक (क.)], धम्मचक्क, रागासनि [रागारि (क.)], तिसरण, खसम [खणसम (क.) खेन आकासेन समा तुल्या गुणा यस्स सो (तिकण्डसेसटीका १.१.८)], गुणाकर, महासुख, वजिर, मेत्ताबल, असम, जितारि, महाबोधि, धम्मधातु, सेतकेतु, खजि, तिमुत्ति [खजिरविमुत्ति (क.) खेन आकासज्झानेन – सुञ्ञभावनायाति भावो – जयति संसारभावं यो, जि+ क्विप सुञ्ञवादीनं बोद्धानं ‘‘सुञ्ञं सब्बमेव’’ इत्याकारभावनाय संसारभावजयनतो तथाभावो (सद्दकप्पद्दुम)], दसभूमिस्सर, पञ्चञाण, बहुक्खम, सम्बुद्ध, सब्बदस्सी, महाबल, सब्बबोध [सम्बोधधम्म (क.)], धम्मकाय, संगुत्त, अरह, द्वादसक्ख, वीतरागादीनिपि अनेकानि बुद्धस्स नामानि [इमानि परियायवचनानि पायसो अमरकोसतो, तिकण्डसेसाभिधानतो च गहितानि]. समन्ततो पुञ्ञसम्भारतो च ञाणसम्भारतो च भद्रो सेट्ठोति समन्तभद्रोत्यादीनि च निब्बचनानि वेदितब्बानि. वुत्तञ्च –

‘‘असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो;

गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो’’ति [ध. स. अट्ठ. १३१३; उदा. अट्ठ. ५३; पटि. म. अट्ठ. १.१.७६; नेत्ति. अट्ठ. ३८].

तत्थ उद्धेय्यन्ति उद्धरितब्बं. अपि नामसहस्सतोति अनेकेहि नामसहस्सेहीत्यत्थो. सब्बबुद्धनामकथा.

सक्कादिसत्तकं अम्हाकं बुद्धस्स नामं. पञ्चमारे जेतुं सक्कोतीति सक्को, भगिनीहि सद्धिं संवासकरणतो वा लोकमरियादं छिन्दितुं सक्कुणन्तीति सक्का, साकियराजूनं पुब्बराजानो, तेसं वंसभूतत्ता भगवा ‘‘सक्को’’ति वुच्चति. अस्स च जातिसमनन्तरं निधयो रतनानि च उप्पन्नानीति सिद्धत्थोति नामं कतं, सब्बेसं वा लोकानं सिद्धा अत्था एतेन हेतुभूतेनाति सिद्धत्थो. सुद्धं ओदनं अस्साति सुद्धोदनो, तस्स अपच्चं सुद्धोदनि. गोतमवंसस्स कपिलस्स मुनिनो सिस्सताय सक्या गोतमा, भगवा पन गोतमवंसे उप्पन्नत्ता गोतमस्स मुनिनो अपच्चं गोतमो.

. सक्यवंसावतिण्णो [सक्यवंसा पित्थिण्णो (क.)] सक्यमुनि यो बुद्धो सो सक्यसीहो, सक्यानं वा सेट्ठत्ता सक्यसीहो. सक्यकुलतो जातो मुनि सक्यमुनि. सूरियदेवपुत्तस्स सोतापन्नत्ता भगवा आदिच्चबन्धूति वुच्चति, आदिच्चस्स बन्धु ञातीति निब्बचनं कत्वा. एत्थपि मायादेवीसुत, महासमण, कलिसासनादीनि [कुलिसासनादीनि (क.) कलिम्हि युगे सासनं अनुसासनं यस्स सो, अथवा कलिम्हि पापे विवादे वा सासनं हितसाधनं यस्स सो (तिकण्डसेसटीका १.१.११)] गोतमपरियायानि वेदितब्बानि.

. मोक्खादीनि निब्बुतिपरियन्तानि छचत्तालीस नामानि निब्बानस्स नामानि. मुच्चन्ति एत्थ, एतेन वा रागादीहीति मोक्खो. निरुज्झन्ति एत्थ रागादयोति निरोधो, रुन्धति वा निब्बानन्ति रोधो, किलेसो, सो एत्थ नत्थीति निरोधो. वानसङ्खाताय तण्हाय निक्खन्तत्ता, निब्बाति वा एतेन रागग्गिआदिकोति निब्बानं. यथा पकतिदीपो नदीसोतेन वुय्हमानानं पतिट्ठा होति, एवमिदम्पि निब्बानं संसारमहोघेन वुय्हमानानं पतिट्ठाति दीपो वियाति दीपो, निक्किलेसानं वा पदीपसदिसभावकरणतो दीपो वियाति दीपो, ‘‘निब्बन्ति धीरा यथयं पदीपो’’ति हि वुत्तं, दिप्पति वा अरियानं ञाणचक्खुस्सेव पकासतीति दीपो. तण्हानं खयहेतुत्ता तण्हक्खयो. रागादीनं पटिपक्खत्ता, उत्तमट्ठेन वा परं. तायति रक्खति अपायादितोति ताणं. निलीयन्ति एत्थ संसारभयभीरुकाति लेणं. नत्थि दीघरस्सादिकं रूपं सण्ठानमेतस्साति अरूपं, अप्पच्चयत्ता वा अरूपं. रागादीनं सन्तकरणत्ता सन्तं. रागक्खयहेतुभावेन अविपरीतत्ता, चतुसच्चपरियापन्नत्ता वा सच्चं. नत्थि आलयो तण्हा एत्थाति अनालयं.

. पच्चयेहि न सङ्करीयतेति असङ्खतं. सिवं खेमभावं करोतीति सिवं, संसारभीरुकेहि सेवितब्बत्ता वा सिवं, यदादिना पच्चयो. नत्थि एत्थ मतं मरणं, एतस्मिं वा अधिगते पुग्गलस्स मतन्ति अमतं. पस्सितुं सुदुक्करताय सुदुद्दसं. परेहि उत्तमेहि अरियपुग्गलेहि अयितब्बं गन्तब्बन्ति परायणं, परतो वा अयितब्बं गन्तब्बन्ति परायणं, संसारसभावतो अञ्ञसभाववसेन बुज्झितब्बन्त्यत्थो, परेसं वा अरियपुग्गलानं पतिट्ठानत्ता परायणं. येन चत्तारो मग्गा ओधिसो किलेसे सरन्ति हिंसन्ति तं धम्मं सरणं, अरियानं वसितगेहत्ता वा सरणं. ईति उपद्दवो पवासो च ते यत्थ न सन्ति, तं अनीतिकं, सत्ते संसारं नेतीति ‘‘नीती’’ति लद्धनामाय तण्हाय अभावतो वा अनीतिकं. आसवानं अनारम्मणताय अनासवं. निच्चट्ठेन धुवं, धवति वा मग्गानमारम्मणभावं गच्छतीति धुवं, ‘‘धु गतिथेरियेसू’’ति हि कातन्तधातु. दट्ठब्बसभावस्स नत्थिताय अनिदस्सनं. पच्चयेहि अकतत्ता अकतं. सदा विज्जमानत्ता अपलुज्जनसभावं गच्छति, तेन वा विञ्ञायतीति अपलोकितं. ‘‘इतं गते च विञ्ञाते’’ति हि नानत्थसङ्गहे वुत्तं. लोकसभावेन वा विञ्ञायतीति लोकितं, तब्भावापगमनतो अपलोकितं. सण्हट्ठेन निपुणं, येन वा चत्तारो मग्गा ओधिसो किलेसे निस्सेसतो पुनन्ति सोधेन्ति, तं निपुणं. न कदाचिपि यस्स अन्तो विनासो अत्थि, तं अनन्तं. खरन्ति विनस्सन्तीति खरा, सङ्खता, ते यत्थ न सन्ति, तं अक्खरं, खरसङ्खातानं वा सङ्खतानं पटिपक्खत्ता अक्खरं. एत्थ च असङ्खतन्त्यादिका गाथा रुचिरा नाम.

. सब्बदुक्खानं खयकारणत्ता दुक्खक्खयो. ब्याबाधतीति ब्याबाधो, सो एव ब्याबादो, दुक्खसच्चं, तस्स भावो ब्याबज्जं, दुक्खस्स पीळनाद्यत्थो, तं यत्थ नत्थि, तं अब्याबज्जं, अब्यापज्झन्तिपि पाठो, तत्थ ब्यापज्जन्ति विनस्सन्तीति ब्यापादा, सङ्खता, तेसं भावो ब्यापज्झं, सङ्खतानं विनस्सनभावो, तं यत्थ नत्थि, तं अब्यापज्झन्ति एवमत्थो वेदितब्बो, निरुत्तिनयेन च द्यस्स ज्झकारो. किलेसकम्मविपाकवट्टानमभावतो विवट्टं. निब्भयट्ठेन खेमं, खयन्ति वा एतेन रागग्गिआदयोति खेमं. सङ्खारेहि असम्मिस्सताय, विसंयोगताय च केवलं. अपवज्जन्ति सङ्खारा एतस्माति अपवग्गो. यस्मा रागो विगतो, सो विरागो. पधानभावं नीतं पणीतं. नत्थि एतस्मिं अधिगते अरियानं चुतं चवनन्ति अच्चुतं. अरियेहि पज्जितब्बत्ता गन्तब्बत्ता पदं.

. चत्तारो योगा खयन्ति एतेनाति योगक्खेमो. पारेति सक्कोति संसारदुक्खसन्तापं समेतुन्ति पारं, ‘‘संसारदुक्खसन्तापतत्तस्सा’लं समेतवे’’ति हि वुत्तं. पगता संसारचक्कस्स अरा एतस्माति वा पारं. किलेसेहि मुच्चनतो मुत्ति, निकायन्तरिया पन ‘‘सरीरेन्द्रियेहि अत्तनो मुत्तत्ता मुत्ती’’ति वदन्ति. किलेससमनतो सन्ति. विसुज्झन्ति सत्ता एताय रागादिमलेहीति विसुद्धि. सब्बसङ्खारा विमुच्चनतो विमुत्ति. असङ्खतमेव निस्सत्तनिज्जीवट्ठेन, सन्तिलक्खणधारणतो वा धातूति असङ्खतधातु. सुज्झन्ति सत्ता एताय रागादिमलेहीति सुद्धि. आवुणोति संसारतो निक्खन्तुमप्पदानवसेनाति वुति, तण्हा, ततो निक्खन्तत्ता निब्बुति.

१०. खीणासवादिचतुक्कं अरहन्ते. खीणा आसवा यस्स सो खीणासवो. ततो उत्तरि करणीयाभावतो नत्थि सिक्खा एतस्साति असेक्खो. विगतो रागो यस्माति वीतरागो. संसारचक्कस्स अरे हतवाति अरहा, ‘‘अरह’’न्तिपि पाठो.

देवलोकादिपञ्चकं सग्गस्स नामं. देवानं लोको भवनं देवलोको. दिब्बन्त्यत्र दिवो. अज गतियं, अनेकत्थत्ता ठितियं, चिरं ठियते अस्मिन्ति अग्गो, ठानं, सोभनो अग्गो सग्गो, पुञ्ञेन वा सुट्ठु अजीयतेति सग्गो. तयो देवा दिब्बन्त्यत्रेति तिदिवो. पधानतो हि तीहि हरिहरब्रह्मेहि ब्यपदेसो. तिदसानं देवानं आलयो ठानन्ति तिदसालयो. केचि पन ‘‘देवलोकादित्तयं सग्गसामञ्ञस्स नामं, तिदिवादिद्वयं तावतिंसस्सा’’ति वदन्ति, तं अमरकोसादीसु सामञ्ञस्मिंयेव द्विन्नम्पि गहणतो न सारतो पच्चेतब्बं. एत्थापि नाक, सुरलोक, तिपिट्ठप [विसन्ति सुकतिनो अस्मिं इति पिट्ठपं पिसोदरादि तिदसानं पिट्ठपधिति दससद्दलोपो (चिन्तामणिटीका)], अवरोह, फलोदय [फलस्स कम्मफलस्स उदयो दिट्ठियोग्यट्ठानं (तिकण्डटीका)], मन्दर, सेरिक, सक्कभवन, खं, नभादीनि देवलोकसामञ्ञानि इधानागतानिपि गहेतब्बानि.

११-१२. तिदसादिचतुद्दसकं देवतासामञ्ञस्स नामं. जातीसु [जातिजातीसु (क.)] वुत्तासु ब्यत्तिपि वुच्चतीति ब्यत्तीनं बहुत्ता बहुवचननिद्देसो. जातिसत्ताविनाससङ्खाता तिस्सो दसा परिमाणा एतेसन्ति तिदसा. एते हि मनुस्सादयो विय बुद्धिविपरिणामखयेहि न युज्जन्ति, पञ्चवीसतिवस्सुद्देसिया एव उप्पज्जन्ति सन्ति विनस्सन्ति च. मरणं मरो, सो येसं नत्थि, ते अमरा. दिब्बन्ति पञ्चकामगुणादीहि कीळन्तीति देवा. विबुज्झन्ति न सुपन्तीति विबुधा, अतीतानागतजातिं विबुज्झन्तीति वा विबुधा. सुधाभोजनभुञ्जनसीलताय सुधासिनो. समुद्दुट्ठा [अमतमथनोट्ठा (चिन्तामणिटीका)] सुरा अत्थि येसं, ते सुरा, सुरन्ति वा कीळन्तीति सुरा, सुखेन रमन्तीति वा सुरा. दीघायुकापि समाना यथापरिच्छेदं सम्पत्तकाले मरन्ति सीलेनाति मरू. दिवो देवलोको ओको आसयो येसं ते दिवोका. सुधाहारस्स पातब्बस्सपि सम्भवतो अमतं पिवन्तीति अमतपा, अमतोसधं वा पिवन्तीति अमतपा. सग्गे वसनसीलत्ता सग्गवासिनो. सदा पञ्चवीसतिवस्सुद्देसियत्ता निराकता जरा एतेसन्ति निज्जरा. न निमिसन्तीति अनिमिसा, भमुका निच्चलं करोन्तीत्यत्थो. दिवे वसन्तीति दिब्बा. देवा एव देवता, सकत्थे देवसद्दतो तापच्चयो, देवता एव देवतानि, सकत्थे निपच्चयो. ‘‘अपुमे’’ति एत्थ पठमसकत्थिकवसेन इत्थिलिङ्गत्तं, दुतियसकत्थिकवसेन नपुंसकलिङ्गत्तं वेदितब्बं, दुतियसकत्थिकवसेनेव वा द्विलिङ्गत्तं, तत्थ इत्थिलिङ्गपक्खे यदादिना निकारादेसो. अमरकोसे पन ‘‘देवतानि पुमे वा’’ति [अमर १.९] वुत्तं. तस्सत्थो – देवतानिसद्दो विकप्पेन पुल्लिङ्गे, निच्चं नपुंसकेति. टीकायञ्च ‘‘सकत्थिका पकतितो लिङ्गवचनानि अतिवत्तन्तीति पुन्नपुंसकत्त’’न्ति [देवो एव देवता, सकत्थे ता, सकत्थिका अपि पच्चया पकतितो लिङ्गवचनाद्यतिवत्तन्ते, अपीति इत्थित्तं देवता एव देवतं पञ्ञादित्ता अण (चिन्तामणिटीका)] वुत्तं. तत्थ सकत्थिकाति दुतियसकत्थिकं वुत्तं, पकतितोति पठमसकत्थिकं. तेन वुत्तं ‘‘पुन्नपुंसकत्त’’न्ति, इतरथा तापच्चयन्तस्स निच्चं इत्थिलिङ्गताय इत्थिलिङ्गत्तमेव वदेय्य. सुपब्बा, सुमना, तिदिवेसा, आदितेय्या, दिविसदा, लेखा, अदितिनन्दना, आदिच्चा, रिभवो [विभवा (क.), रिकारो देवमाता सिया इति तिकण्डे, ततो भवन्तीति (चिन्तामणिटीका)] असोप्पा, अमच्चा [मरणं मति इति ति, मतियं भवा मच्चा… न मच्चा अमच्चा (चिन्तामणिटीका)], अमतासना, अग्गिमुखा, हविभोजना, गिरब्बाणा, दानवारयो, बिन्दारका, पूजिया, चिरायुका, सग्गिनो, नभोसदाइच्चादीनिपि देवतानं सामञ्ञनामानेव.

१३. सिद्धादयो इमे देवयोनियो देवप्पभवा देववंसा एतेसमुप्पत्तियं देवानमेव आदिकारणत्ता. अणिमादिगुणोपेतत्ता सिज्झन्ति एतस्स यथिच्छिता अत्थाति सिद्धो. यस्स भासाय ब्रूहति कथा, सो भूतो , पिसाचप्पभेदो अधोमुखादि. वचनत्थो पन भवन्ति ब्रूहन्ति कथा एतस्माति भूतोति. गन्धं अब्बति परिभुञ्जतीति गन्धब्बो, देवगायना ‘‘हाहा हूहू’’ पभुतयो [अमर १.५५]. निधयो गुय्हतीति गुय्हको, सञ्ञायं को, मणिभद्रादिको कुवेरानुचरो. यक्ख पूजायं, यक्खीयते पूजीयतेति यक्खो, कुवेरादिको. रक्खन्ति अत्तानं एतस्माति रक्खसो, विभीसणादि. कुम्भप्पमाणण्डताय कुम्भण्डो. पिसितं मंसं असति भक्खतीति पिसाचो, सकुनि सकुन्तिआदिको कुवेरानुचरो, यदादिना पिसितस्स पिभावो, असस्स च साचादेसभावो [पाणिनि ६.३.१०९; मोग्गल्लानपञ्चिका १.४७]. आदिसद्देन विज्जाधर, अपसर, किन्नरे च सङ्गण्हाति. विज्जं गुळिकाञ्जनमन्तादिकं धरतीति विज्जाधरो. अपसारयन्ति खलयन्तीति अपसरा, उब्बस्यादिका सुरवेसियो [अमर १.५५], अपसरसद्दस्स जातियं सयं बहुत्तं, ब्यत्तियन्तु तदवयवं वा सयं, तथा च बहुत्तंव. वनादिसद्दो कदाचि जातियं पयुज्जते, कदाचि ब्यत्तियं. तत्र यदा जातियं, तदा ब्यत्तिगतं सङ्ख्यमादाय पवत्तति. यदा ब्यत्तियं पयुज्जते, तदा तंब्यत्तावयवानं पाणिपादादीनं बहुत्तसङ्ख्यमादाय पवत्तति. वनसद्दो तु जातिगतेकसङ्ख्याविसिट्ठदब्बाभिधानतो धवादिब्यत्तिगतजात्याभिधानतो वा एकवचनन्ति अपसरसद्दो वामनादिमतेन इत्थियं बहुवचने च, तदञ्ञेसं पन मतेन पुमित्थियं वचनद्वये च दट्ठब्बो. अस्समुखनरसरीरत्ता कुच्छितो नरो, किञ्चि वा नरो, नरसदिसत्ता वा किन्नरो. एता देवयोनियो. गणदेवता पन –

‘‘आदिच्चा विसु वसवो, तुसिता’भस्सरा’निला;

महाराजिका साध्या च, रुद्दा च गणदेवता’’ति [अमर १.१०].

अमरकोसे कथिता.

तत्रादिच्चा द्वादसका, विसुदेवा दस ठिता;

वसवो अट्ठसङ्ख्याता, छत्तिंस तुसिता मता.

आभस्सरा चतुसट्ठि, वाता पण्णासेकूनका;

महाराजिकनामायो, द्विसतं वीसताधिका.

साध्या द्वादस विख्याता, रुद्दा चेकादस ठिता;

समयन्तरतो एता, विञ्ञेय्या गणदेवता.

१४. पुब्बदेवादिचतुक्कं असुरे. पुब्बं देवा पुब्बदेवा, दुतियासमासो, पुब्बे वा देवा पुब्बदेवा, पुब्बे ह्येते देवपुरे ठिता, अनन्तरं सक्कादीहि ततो चालिता. सुरानं रिपू सत्तवो सुररिपू. सुरानं पटिपक्खभावतो असुरा, देवा विय न सुरन्ति न कीळन्तीति वा असुरा, समुद्दुट्ठा वा सुरा देवेहि अभ्युपगता, नासुरेहीति नत्थि सुरा एतेसन्ति असुराति निकायन्तरिया. दनुनामाय मातुया अपच्चं दानवा. दनु नाम तेरससु रक्खसदुहितीसु एकिस्सा दुहितु नामं. एते पुब्बदेवादयो सदा पुमे पुल्लिङ्गे वत्तन्ति. देच्चा, देतेय्या, दनुजा, इन्दारी, सुरदिसा, सुक्कसिस्सा, दितिसुता, पुब्बजाइच्चादीनिपि असुरस्स सामञ्ञनामानि.

तब्बिसेसा असुरप्पभेदा. सुरेहि सद्धिं सङ्गामत्थं अत्तनो बलकायानं पहारं आयुधं ददातीति पहारदो, सो एव पहारादो. सं पसत्थो वरो जामाता यस्स सो सम्बरो, तस्स हि सक्को जामाता [सं. नि. अट्ठ. १.१.२५६], पुञ्ञाहरीसु वा इन्द्रियानि संवुणोतीति सम्बरो. बलमेतस्सत्थीति बली, अतिसयबलकायत्ता वा बली, सो एव बलि, ‘‘बलिआदयो’’ति इमिना समासेपि सन्धि नत्थीति दीपेति. आदिना मच्छसकुणादिकेपि कुञ्चादिकेपि असुरभेदे सङ्गण्हाति.

१५. पितामहाद्यट्ठकं ब्रह्मनि. पितूनं पजापतीनं लोकपितूनम्पि पिता पितामहो, आमहपच्चयो [मोग्गल्लान ४.३८]. सब्बलोकानं पितुट्ठानियत्ता पिता, सब्बलोकं वा पाति रक्खतीति पिता, रितुपच्चयो. महन्तसरीरताय ब्रह्मा, ब्रह वुड्ढियं पच्चयो. लोकानं ईसो इन्दो लोकेसो. कमलसम्भवत्ता कमलं, पद्मं. तं आसनमुप्पत्तिट्ठानमस्स कमलासनो. हिरञ्ञं सुवण्णमयं अण्डं हिरञ्ञं, तस्स गब्भो भूणो [गुणो (क.)]हिरञ्ञगब्भो. झानादिगुणेहि सुरानं जेट्ठत्ता सुरजेट्ठो. पजानं सत्तानं पति सामिभूतो पजापति, पजं पालेतीति वा पजापति. अत्तभू, परमेट्ठि, सयम्भू, चतुराननो, धाता, कमलयोनि, दुहिणो, विरिञ्चि, सजिता, वेधा, विधाता, विधि, हंसरथो, विरिञ्चो, पपितामहो इच्चादयोपि ब्रह्मनामानि.

१६-१७. वासुदेवादिपञ्चकं कण्हे. वसुदेवस्स अपच्चं वासुदेवो. मच्चानं जीवितं हरति सीलेनाति हरि. कण्हगुणयोगतो कण्हो. केसिं नाम असुरं हतवाति केसवो, ईकारस्स कारो, हनस्स च वो. वुत्तञ्च –

‘‘यस्मा तया हतो केसी,

तस्मा मे सासनं सुण;

केसवो नाम नामेन,

सेय्यो लोके भविस्ससी’’ति [चिन्तामणिटीकायम्पि].

चक्कं पाणिम्हि अस्स चक्कपाणि. विसणु [पिण्हु (क.)], नारायनो, वेकुण्ठो, दामोदरो, माधवो, सम्भू, देच्चारि, पुण्डरीकक्खो, गोविन्दो, गरुळद्धजो, पीतम्बरो, अच्चुतो, मङ्गलो, सिङ्गी, जनाद्दनो, उपेन्दो, इन्दावरजो, चतुभुजो, पद्मनाभो, मधुरिपु, तिविक्कमो, देवकीनन्दनो, सोरी, सिरीपति, पुरिसोत्तमो, वनमाली, बलिधंसी, कंसाराति, अधोक्खजो, सब्बम्भरो, केटभजि [केटभं जितवा (चिन्तामणिटीका)], विधु, ससबिन्दु, सिरीकरो, सिरीवराहो, अजितो, परपुरिसो, सिरीगब्भो, छबिन्दु, अनन्तो, नरकजि, केसरो, जातिकीलो, नरसीहो, पुराणपुरिसो, नलिनेसयो, वासु, नरायनो, पुनब्बसु, सब्बरूपो, धरणीधरो, वामनो, एकसिङ्गो, सोमगब्भो, आदिदेवो, आदिवराहो, सुवण्णबिन्दु, सदायोगी, सनातनो, राहुमुद्धभिदो , काळनेमि, पण्डवो, वड्ढमानो, सतानन्दो, पजानाथो, सुयामुनोइच्चादीनि विसणुनामानि. अस्स पन पितु नामानि वसुदेवो, आनकदुन्दुभि [अमर १.२३] इच्चादीनि. रथवाहो पनस्स दारुको नाम [तिकण्डसेस १.१.३४]. मन्ती पन पवनब्याधि नाम [मन्ती पवनब्यामि उद्धवो (तितण्डसेस १.१.३५) पवनब्याधि… उद्धवो इति द्वे पिण्हुस्स मन्तिनो (कट्टीका)].

महिस्सरादिछक्कं हरे. महन्तो इस्सरो विभूति एतस्साति महिस्सरो. गुणावत्थारहितो सम्पति परमानन्दरूपत्ता निब्बिकारो समति भवतीति सिवो, निरुत्तिनयेन कारस्स इत्तं, स्स वो च. एवं सब्बत्थ यदादिना वा निरुत्तिनयेन वा सद्दसिद्धि वेदितब्बाति. सूलपाणित्ता सूली. इट्ठे पभवतीति इस्सरो, इस्सति अभिभवतीति वा इस्सरो. पसूनं पमथानं पति पसुपति. ‘‘पसु मिगादो छगले, पमथेपि पसु पुमे’’ति रुद्दो [रभसो (क.)]. ( ) [(गुणे) (क.)] विसिट्ठतमोगुणत्ता सब्बं हरतीति हरो. वुत्तोति क्रियापदं. सम्भु, ईसो, सब्बो, ईसानो, सङ्करो, चन्दसेखरो, भूतेसो, खण्डपरसु, गिरीसो, मच्चुञ्जयो, पिनाकी, पमथाधिपो, उग्गो, कपद्दि, सिरीकण्ठो, काळकण्ठो, कपालभरो, वामदेवो, महादेवो, विरूपक्खो, तिलोचनो, सब्बञ्ञू, नीललोहितो, मारहरो, भग्गो, त्यम्बको, तिपुरन्तको, गङ्गाधरो, अन्धकरिपु, ब्योमकेसो, भवो, भीमो, रुद्दो, उमापति, भगाली, कपिसञ्जनो, हीरो, पञ्चाननो, खकुन्तलो, गोपालको, पिङ्गक्खो [विभङ्गो (क.)], कूटकरो, चन्दापीळो, महानटो, समीरो, हो, नन्दिवड्ढनो, गुळाकेसो [मिगूहो (क.)], मिहिराणो, मेघवाहनो, सुप्पतापो [सुप्पसादो (क.)], उ, थाणु [उपाण्डो (क.)], सिपिविट्ठो, कीलो, धम्मवाहनोइच्चादीनिपि हरनामानि.

कुमारादित्तयं हरस्स पुत्ते. कुमार कीळायं, कुमारेति कीळतीति कुमारो, सोळसवस्सिको, अयञ्च सोळसवस्सिको. ‘‘बालो च सोळस भवे’’ति हि वुत्तं. खण्डति दानवबलन्ति खन्दो, ण्डस्स न्दो. सत्तिंपहरणविसेसं धरतीति सत्तिधरो, पभावुस्साहमन्तसङ्खातं वा सत्तित्तयं धरतीति सत्तिधरो. अमरकोसे पन –

‘‘कत्तिकेय्यो महासेनो,

सरजातो छळाननो;

पब्बतीनन्दनो खन्दो,

सेनानी अग्गिभू गुहो.

बाहुलेय्यो तारकजि,

विसाखो सिखिवाहनो;

छमातुरो सत्तिधरो,

कुमारो कोञ्चदारणो’’ति [अमर १.४१-२] वुत्तं.

१८-२१. सक्कादीनि वीसति सक्कस्स नामानि. असुरे जेतुं सक्कुणातीति सक्को. पुरे, पुरं वा ददातीति पुरिन्ददो. देवानं राजा देवराजा. वजिरं पाणिम्हि अस्स वजिरपाणि. सुजाय असुरकञ्ञाय पति सुजम्पति. बहूनं देवमनुस्सानं चिन्तितत्थस्स दस्सनसमत्थताय सहस्सक्खो. महतं देवानं इन्दो राजा महिन्दो, देवेहि महितब्बो वा इन्दो राजा महिन्दो, महन्तो च सो इन्दो चाति वा महिन्दो. वजिरं आवुधं यस्स वजिरावुधो, ‘‘वजिरायुधो’’तिपि पाठो. वसूनि रतनानि सन्त्यस्सेति वासवो. दससतानि नयनानि यस्स सो दससतनयनो. द्विन्नं देवलोकानं अधिपतिभूतत्ता तिदिवाधिभू. सुरानं नाथो सुरनाथो. वजिरं हत्थे यस्स सो वजिरहत्थो. भूतानं सत्तानं पति भूतपति. महितब्बत्ता मघवा. मह पूजायं, स्स घवो. कोससङ्खातानि धनानि सन्ति यस्स, सो कोसियो, ‘‘कोसियगोत्तताय कोसियो’’ति च वदन्ति. इन्दति परमिस्सरियेन युज्जतेति इन्दो. वत्रं नाम असुरं अभिभवतीति वत्रभू. पाको नामवत्रासुरस्स भाता, तस्स सासनतो निग्गहतो पाकसासनो. विडं ब्यापकं ओजो एतस्स विडोजो. सुनासीरो, पुरन्दरो, लेखासभो [लेखनं देवानं उसतो उत्तमो (चिन्तामणिटीका)], दिवपति, सुरपति, बलाराति, सचीपति, जम्भभेदी, हरिहयो, नमुचिसूदनो, संकन्दनो, मेघवाहनो, आखण्डलो [आखण्डयति परबलं उसादित्ता कलच (चिन्तामणिटीका)], कोसिको, सुरगामणी, नाकनाथो, हरी इच्चादीनिपि सक्कस्स नामानि.

अस्स सक्कस्स भरिया सुजाता नाम. सुखेन जाता, सुन्दरा वा जाति यस्सा सा सुजाता. पुलोमजा, सची, इन्दानी इच्चादीनिपि सक्कभरियाय नामानि.

अस्स सक्कस्स पुरं मसक्कसारादयो तयो भवे. मो च सक्को च मसक्का, ते सरन्ति गच्छन्ति एत्थ कीळावसेनाति मसक्कसारा, महिस्सरादीनं परिसानं, सक्कस्स च कीळानुभवनट्ठानन्त्यत्थोति चिन्तामणिथुतिटीकायं वुत्तं. सङ्गहटीकायं पन ‘‘मसक्कन्ति वा वसोकन्ति वा असुरपुरस्स नामं, इदं पन तेसं उत्तमत्ता मसक्कसारो, वसोकसारोति च वुत्त’’न्ति वुत्तं. अमरा एतिस्सं सन्ति अमरवती, सा एव अमरावती, रस्सस्स दीघता [पाणिनी ६.३.११९].

अस्स सक्कस्स पासादो वेजयन्तो नाम. वेजयन्ती पटाका पसत्था, भूता वा अस्स अत्थीति वेजयन्तो.

अस्स सक्कस्स सभा सुधम्मा मता. सोभनो धम्मो अस्साति सुधम्मा, देवमण्डपो.

२२. तस्स सक्कस्स रथो वेजयन्तो नाम. वेजयन्तीनामाय पटाकाय योगतो वेजयन्तो. तस्स सक्कस्स सारथि सूतो मातलिनाम. मतलस्स [मातलाय (क.)] अपच्चं मातलि, तस्स सक्कस्स गजो एरावणो नाम, इरावणो समुद्दो, तत्रजातो एरावणो[इरावति समुद्दे जातो (एरावतो), सेसे अण… पिसोदरादित्ता णत्ते एरावणो (चिन्तामणिटीका)]. तस्स सक्कस्स सिलासनं पण्डुकम्बलो नाम. पण्डुवण्णकम्बलसदिसत्ता पण्डुकम्बलो. सिला पासाणो एव आसनं सिलासनं.

२३. तस्स सक्कस्स पुत्ता सुवीर, जयन्तइच्चादयो. अतिसयेन सूरत्ता सुवीरो. असुरे जयतीति जयन्तो. तस्स सक्कस्स पोक्खरणी नन्दा नाम भवे. नन्दीयतीति नन्दा. पोक्खरं वुच्चति पदुमं, सलिलञ्च, तेहि सत्तानं मनं अत्तानं नयतीति पोक्खरणी, पोक्खरेन वा सुन्दरेन अण्णेन जलेन सहितत्ता पोक्खरण्णी, सा एव पोक्खरणी. तस्स सक्कस्स वनानि उय्यानानि नन्दनादीनि चत्तारि. नन्दयतीति नन्दनं. नानादिब्बरुक्खेहि मिस्सकत्ता मिस्सकं. नानालताहि वल्लीहि चित्तत्ता चित्तलता, नानाविरागवण्णविचित्ताय वा लताय समन्नागतत्ता चित्तलता, देवतानं वा चित्तासा एत्थ अत्थीति चित्ता, आसावती नाम लता, सा यस्स अत्थि, तं चित्तलता. देवतानं वा चित्तं लन्ति गण्हन्तीति चित्तला, दिब्बरुक्खा, तेसं समूहो चित्तलता, इत्थिलिङ्गेन तस्स वनस्स नामं, यथा ‘‘खुद्दसिक्खा’’ति. फारुसकानि यत्थ सन्ति, तं फारुसकं.

२४. असन्यादित्तयं तस्स सक्कस्स आयुधं. अस्सते भुज्जते लोकधातुकमनेनायुधेनाति असनि, अयं असनिसद्दो द्वीसु पुमित्थिलिङ्गेसु वत्तति. कुलिम्हि सक्कस्स हत्थे सेति तिट्ठतीति कुलिसं, कुलि हत्थो भुजादलोति हि तिकण्डसेसो[तिकण्डसेस २.६.२६]. कुयं वा पथवियं लिसति तनु भवतीति कुलिसं. वज गतियं, वजतेव न पटिहञ्ञते यस्स गमनं केनचीति वजिरं, इरपच्चयो. वजिरसहचरणतो कुलिससद्दोपि पुन्नपुंसके. भिदुरं, पवि, सतकोटि, सुरु, सम्बो, दम्भोलिइच्चादीनिपि वजिरस्स नामानि. तत्र भिदुरं पुन्नपुंसके, पविआदयो पुमे.

रम्भा च अलम्बुसा च इच्चादिका देवित्थियो अच्छरायो नामाति वुत्ता. अच्छराविसेसा हि एता. अच्छो निम्मलवण्णो एतासमत्थीति अच्छरायो. ‘‘अपसरा’’तिपि एतासमेव सामञ्ञसञ्ञा. देवपुत्तानं रतिं भावेन्ति वड्ढेन्तीति रम्भा, रं कामग्गिं भन्ति दीपयन्ति जालेन्तीति वा रम्भा, निग्गहीतागमो. कामरतिवसेन देवपुत्ते अत्तनि वसापेतुं अलं समत्थाति अलम्बुसा, अस्सुकारो. देवानं देवपुत्तानं, देवीभूता वा इत्थियो देवित्थियो.

‘‘पञ्चसिखो, हाहा, हूहू’’इच्चादयो गन्धब्बा नाम. पञ्च सिखा चूळा यस्स सो पञ्चसिखो. ‘‘हा’’ति अनन्दितं धनिं [निन्दिभद्धनिं (चिन्तामणिटीका)] जहतीति हाहा. ‘‘हू’’ति गीतविसेससद्दं हूयतेति हूहू. गन्धं अब्बन्ति भुञ्जन्तीति गन्धब्बा, गायनं वा धम्मो एतेसं गन्धब्बा, म्मस्स ब्बो.

२५. विमानादिद्वयं विमाने. देवानमाकासे गमनं येन तं विमानं, विगतं [विना (क.)] मानं उपमानमस्स विमानं. विहे आकासे गच्छतीति ब्यम्हं, हकारतो पुब्बे अमपच्चयो. एत्थ च विमानब्यम्हसद्दा द्वेपि अनित्थियं पुन्नपुंसके वत्तन्ति.

पीयुसादित्तयं अमते. पीयतेति पीयुसं, ‘‘अमतपा’’ति हि वुत्तं, उसपच्चयो [उणादि ४.७६ ण्वादि २१५ सुत्तेसु पन ‘‘पीयूस’’मिति दिस्सति]. ‘‘पेयुसो’’तिपि नाममस्स. न मतं मरणमनेन अमतं. सुखेन धयन्ति पिवन्ति तं इति सुधा. एत्थ च अमतसद्दो यञ्ञसेसपीयुससलिलघतादीसु नपुंसके , धन्वन्तरिदेवादीसु पुल्लिङ्गे, गळोझाभयामलक्यादीसु इत्थिलिङ्गेति तीसु वत्तति [अमतं यञ्ञसेसे च, पीयूसे सलिले घते अयाचिते च मोक्खे च, ना धन्वन्तरिदेवसु अमता मागधीपथ्या गुळुच्यामलकीसु च (मेदिनीकोस १६ ७७-८)], तंसहचरणतो पीयुससद्दोपि तीसु लिङ्गेसु. सुधासद्दो पन अमतनुहीलेपादीसुपि निच्चमित्थिलिङ्गोव [सुधा लेपो’मतं नुही (अमर २३.१०१)].

सिनेरुआदिपञ्चकं पब्बतराजे. सिना सोचेय्ये, सिनाति सोचेति देवेति सिनेरु, एरुपच्चयो. मी हिंसायं, मिनाति हिंसति सब्बे पब्बते अत्तनो उच्चतरट्ठेनाति मेरु, रुपच्चयो. तिदिवानं द्विन्नं देवलोकानं आधारो पतिट्ठाति तिदिवाधारो. देवे नयतीति नेरु. सुमेरूति उपसग्गेन नामं वड्ढितं. हेमद्दि, रतनसानु, सुरालयादीनिपि पब्बतराजस्स नामानि.

२६. युगन्धरादीनि सिनेरुस्स परिवारभूतानं सत्तन्नं परिभण्डपब्बतानं नामानि. चन्दसूरियसङ्खातं युगं धारेति तदुब्बेधमग्गचारित्ताति युगन्धरो. ईसं महिस्सरं धारेति तस्स निवासट्ठानत्ताति ईसधरो. करवीरा अस्समारका बहवो एत्थ सन्तीति करवीरो, के वा मयूरा रवन्ति एत्थाति करवीरो, ‘‘करवीको’’तिपि पाठो, इधापि पच्छिमोयेवत्थो, करवीकसकुणा वा बहवो एत्थ सन्तीति करवीको. सुदस्सना ओसधिविसेसा बहुका एत्थ सन्तीति सुदस्सनो, सुखेन पस्सितब्बत्ता वा सुदस्सनो, सुन्दरं वा दस्सनं एत्थाति सुदस्सनो. पञ्चन्नं पब्बतचक्कानं नेमिसदिसं कत्वा अत्तानं धारेतीति नेमिन्धरो, नेमिभावेन वा धारेतब्बो उपलक्खेतब्बोति नेमिन्धरो, नेमिंवा रथद्दुमं धारेति येभुय्येनाति नेमिन्धरो. विनता नाम सुपण्णमाता, तस्सा निवासट्ठानत्ता विनतकोति चिन्तामणिटीका. वित्थिण्णा वा नता नदियो एत्थाति विनतको. अस्सकण्णा सज्जदुमा बहवो एत्थ सन्तीति अस्सकण्णो, अस्सकण्णसदिसकूटत्ता वा अस्सकण्णो. कुलाचलाति एते सिनेरुआदयो अट्ठ पब्बता अचलसङ्खातानं पब्बतानं कुलानि योनियो पभवा, एते च सिनेरुआदयो अनुपुब्बसमुग्गता, सब्बबाहिरो चेत्थ अस्सकण्णो. निमिजातके पन –

‘‘सुदस्सनो करवीको, ईसधरो युगन्धरो;

नेमिन्धरो विनतको, अस्सकण्णो गिरि ब्रहा’’ति [जा. २.२२.५६८].

वत्वा सिनेरुं परिक्खिपित्वा अस्सकण्णो नाम पब्बतो पतिट्ठितो, तं परिक्खिपित्वा विनतको नाम पब्बतोति एवमञ्ञोयेवानुक्कमो कथितो. किञ्चापि कथितो, नामभेदमत्तकतोयेव पनेत्थ भेदो, नात्थभेदकतोति दट्ठब्बं.

२७. आकासवाहीगङ्गायं मेरुसिङ्गोब्भवायं मन्दाकिन्यादिनामत्तयं. मन्दं अकितुं सीलमस्साति मन्दाकिनी. आकासे सन्दमाना गङ्गा आकासगङ्गा. सुरानं देवानं नदी सुरनदी. सुरदीघिकातिपि एतिस्सा नामं.

२८. कोविळारादित्तयं ‘‘फलहरो’’तिख्याते पारिच्छत्तके. कुं पथविं विदारयति मूलेनाति कोविळारो,स्स ळो. परि समन्ततो छत्तं विय तिट्ठतीति पारिच्छत्तको. पारिनो समुद्दस्स जातो अपच्चं पारिजातको, सकत्थे को. पारिभद्दो, निम्बतरु, मन्दारोइच्चादीनिपि पारिच्छत्तकस्स नामानि.

कप्परुक्खो च सन्तानो च आदिना मन्दारो पारिजातको च हरिचन्दनञ्च एते पञ्च देवद्दुमा[अमर १.५३] देवतरवो देवभूमीस्वेव सम्भवतो. कप्पो सङ्कप्पितो अत्थो, तस्स रुक्खो जञ्ञजनकभावेन सम्बन्धो, कप्पं वा ठितो रुक्खो कप्परुक्खो. तननं तानो, भावे णो. गन्धस्स सम्मा तानो अस्सेति सन्तानो, सिरीसरुक्खो. मन्दन्ते मोदन्ते देवा अनेनाति मन्दारो, आरपच्चयो. हरिमिन्दं चदयति सुखयतीति हरिचन्दनं. एते पञ्च देवतरवो अमरकोसनयेन वुत्ता, सोगतनयेन पन सत्त देवतरवो. वुत्तञ्च –

‘‘पाटली सिम्बली जम्बू, देवानं पारिछत्तको;

कदम्बो कप्परुक्खो च, सिरीसेन भवति सत्तम’’न्ति [ध. स. अट्ठ. ५८४; सारत्थ. टी. १.१वेरञ्जकण्डवण्णना].

तत्थ पाटलीति चित्रपाटली, सा असुरलोके तिट्ठति. तथा सिम्बली गरुळेसु, जम्बू जम्बुदीपे, पारिच्छत्तको तावतिंसे, कदम्बो अपरगोयाने. कप्परुक्खो उत्तरकुरूसु , सिरीसो पुब्बविदेहेति. एते सत्त देवानमेव पतिट्ठानभूमीसु सम्भवतो देवतरवोत्वेव वुच्चन्ति.

सग्गवण्णना समत्ता.

२९. पुब्बपच्छिमउत्तरा दिसा यथाक्कमं पाची पतीची उदीची नाम भवन्ति. पठमं पातो अन्चति रवि यस्सं सा पाची, नकारलोपो. पच्छा दिवावसाने अन्चति रवि यस्सं सा पतीची. उद्धं अन्चति रवि यस्सं सा उदीची, यस्सं वा सीतवियोगं दत्वा अन्चति सा उदीची, वियोगत्थवाचको हेत्थ उकारो, सद्दो दानत्थो. अथ वा पन्चति पुब्बभावमापज्जतेति पाची. पतिन्चति पच्छाभावमापज्जतेति पतीची. उदञ्चति सीतवियोगदानत्तमापज्जतेति उदीची. एत्थ च उदीचीसहचरणतो पतीची इत्थियं, पतीचीसहचरणतो पाची इत्थियं वत्ततीति दट्ठब्बं. एवं तंतंसहचरणभावेन तस्स तस्स तंतंलिङ्गत्तमुपनेय्युं. पुब्बपच्छिमउत्तराति सब्बनामस्स वुत्तमत्ते पुम्भावो.

दक्खिणादिद्वयं दक्खिणदिसायं. मज्झे अपायं अञ्चति यस्सं रवि, सा अपाची. मज्झत्थोयं अपसद्दो, यथा ‘‘अपदिस’’न्ति, ‘‘अवाची’’तिपि पाठो, अवपुब्बो अञ्च अधोमुखीभावे. अवञ्चति अधोमुखी भवति यस्सं रवि, सा अवाची. उण्हादिके वा तब्बियोगे करोन्तो यस्सं रवि अञ्चति, सा अवाची. विदिसादिद्वयं दिसामज्झे. दिसाहि विनिग्गता विदिसा. दिसानमनुरूपा, अनुवत्तका वा दिसा अनुदिसा. अपदिसन्तिपि विदिसाय नामं [नपुंसकाब्ययं त्व’पदिसं (अमर ३.६)].

३०. एरावतादयो अट्ठ गजा पुब्बादीनं दिसानं रक्खणतो दिसागजा नाम, पुण्डरीकं नाम सितम्बोजं, तंसदिसवण्णताय पुण्डरीको. रस्ससरीरताय वामनो. कुयं पथवियं मोदते कुमुदो. अञ्जनवण्णताय अञ्जनो. पुप्फा पकासमाना दन्ता अस्स पुप्फदन्तो. सब्बभूमियं चरतीति सब्बभुम्मो, सब्बभुम्मो वा चक्कवत्ती तस्सानुरूपत्ता सब्बभुम्मो. सोभनदन्तावयवत्ता सुप्पतीको[सोभना पतीका अवयवा’स्स सुप्पतीको (क.)]. ‘‘सुप्पतीको सोभनङ्गे, भवे ईसानदिसागजे’’ति हि नानत्थसङ्गहे वुत्तं. एरावतादीनं दिसानं सम्बन्धकथनं पाचीवारणादिनामसूचनत्थं, एसं करेणुयो पन –

अब्भमु कपिला चेव, पिङ्गला नुपमा मता;

तम्बकण्णी सुभदन्ती, अङ्गना अञ्जनावती [अमर ३.५].

३१. धतरट्ठादिद्वयं पुब्बदिसाधिपतिदेवे. धारितं रट्ठमनेनाति धतरट्ठो, रस्स तो. पञ्चसिखादीनं गन्धब्बानं अधिपो नायको गन्धब्बाधिपो. कुम्भण्डसाम्यादिद्वयं दक्खिणदिसाधिपतिदेवे. कुम्भण्डानं सामि नायको कुम्भण्डसामि. विरुहन्ति वुड्ढिं विरूळ्हिमापज्जन्ति एतस्मिं कुम्भण्डाति विरूळ्हको. विरूळ्हं वुड्ढिप्पत्तं वा कं सुखमेतस्साति विरूळ्हको. विरूपक्खादिद्वयं पच्छिमदिसाधिपतिदेवे. विरूपानि अक्खीनि यस्स विरूपक्खो, विविधसण्ठानानि अक्खीनि यस्स वा विरूपक्खो. नागानं अधिपति नागाधिपति.

३२. यक्खाधिपादिचतुक्कं कुवेरे. आळवकादियक्खानं अधिपो यक्खाधिपो. विस्सवणस्स अपच्चं वेस्सवणो. तिचरणाट्ठदाठाभयानकमत्थिताय कुच्छितं वेरो सरीरमस्स कुवेरो. खुद्देनास्स नरयुत्ता सिविकारथेति नरो वाहनमस्स नरवाहनो. त्यम्बकसखो, यक्खराजो, गुय्हकेसरो, मनुस्सधम्मा, धनदो, राजराजो, धनाधिपो, किन्नरेसो, यक्खो, एकपिङ्गलो, सिरिदो, पुञ्ञजनेस्सरोइच्चादीनिपि कुवेरस्स नामानि.

अस्स कुवेरस्स पुरी ‘‘अळका, अळकमन्दा’’ति च वुच्चति. अलं विभूसने, अलं विभूसनं करोतीति अलका, सा एव अळका. अळका एव मोदकरणतो अळकमन्दा, उकारस्स कारो, नागमो च. केलासोतिपि तस्स नामं, केलि पयोजनं अस्स केलो, आसते अस्मिन्ति आसो, केलो च सो आसो चेति केलासो, कण्हसप्पादि विय निच्चं कम्मधारयो. अस्स कुवेरस्स पहरणं आयुधं गदा, गं वुच्चति वजिरं, तं विय दुक्खं ददातीति गदा. इमे चत्तारो यथावुत्ता धतरट्ठादयो देवा कमतो पुब्बादीनं चतुद्दिसानं अधिपा अधिपतयो नाम. अमरकोसे पन –

‘‘इन्दो अग्गि पितुपति, नेरितो वरुणो’निलो;

कुवेरो ईसो पतयो, पुब्बादीनं इमे कमा.

रवि सुक्को महीसूनु, तमो च भानुजो विधु;

बुधो सुरगुरु चेति, दिसाधिपा तथा गहा’’ति [अमर ३.३-४].

अञ्ञेयेव दिसाधिपतयो कथिता, न्दरविमादीनञ्च दिसाधिपच्चकथनं पाझादीनं इन्ददिसारविदिसादिनामसूचनफलं.

३३-३४. जातवेदाद्यट्ठारसकं अग्गिम्हि. जाते उप्पन्ने विन्दति घातयतीति जातवेदो. अन्धकारे जातं विज्जमानं विन्दति लभति, विदति जानाति एतेनाति वा जातवेदो, जननं जातं वेदो पाकटो यस्स वा सो जातवेदो. सिखा वुच्चति जाला, ताय योगतो सिखी. जोतति दिप्पतीति जोति. पुनातीति पावको, ण्वु. दहतीति दहनो. अनन्ति पालेन्त्यनेनेति अनलो, अलपच्चयो. वेदे हुतं वहति पापयति, सयं वा लभतेति हुतावहो. अच्चि वुच्चति जाला, ताय योगतो अच्चिमा. धूमो केतु धजो यस्साति धूमकेतु. अजति जलमानो कुटिलं गच्छतीति अग्गि, इ. गो रंसि एतस्सत्थीति गिनि, अस्सत्थ्यत्थे इनि, अग्गिनीतिपि पाठो, सो अग्गिसदिसो. भानु पभा यस्सत्थि, सो भानुमा. तेजेति सेसभूतोपादारूपानीति तेजो. धूमो सिखा चूळा यस्स धूमसिखो. वायु सखा अस्स वायुसखो. दहित्वा [दहतो (क.)] गच्छतो कण्हा वत्तनी मग्गो यस्स कण्हवत्तनी. विस्सानरस्स इसिनो अपच्चं वेस्सानरो. हुतं हविं असति भुञ्जतीति हुतासो. धनञ्जयो, जलनो, आसयासो, रोहितस्सो, सत्ताच्चि, सुक्को, चित्रभानु, विभावसु, सुचिइच्चादीनिपि अग्गिस्स नामानि.

सिखादित्तयं अग्गिजालायं. सिनोति निसानी भवतीति सिखा, ‘‘सि निसाने’’ति कातन्त धातु, पच्चयो. जलतीति जाला. अच्चते पुज्जते अनेनेति च्चि. सिखा जाला भिय्यो रूपन्तरा इत्थियं, अच्चि पन अपुमे.

३५. द्वयं अग्गिकणे [तीसु फुलिङ्गो’ग्गिकणो (अमर १.६०) फुलिङ्गानीति अग्गिकणानि (म. नि. टी. ३.६५)]. विविधासु दिसासु फुल्लं गच्छतीति विप्फुलिङ्गं. तथा फुलिङ्गं. सब्बधरकते पन ‘‘फुलिं गच्छतीति फुलिङ्गो’’ति वुत्तं. तिकं छारिकायं. मलीनकंसवत्थादीनं तं दित्तिं सेति पवत्तेतीति भस्मं, मपच्चयो, भसति वा अधो पतति वत्थादीनं मलमेतेनाति भस्मं. कंसादीनं सुक्कभावत्थं इच्छितब्बत्ता इट्ठि अभिलासो सोभनं एतस्सा अत्थीति सेट्ठि, ‘‘सपक्खको सलोमको’’त्यादीसु विय सद्दस्स विज्जमानत्थत्ता. मलस्स सरणं करोतीति सारिका, सा एव छारिका, यथा ‘‘सळायतन’’न्त्यादीसु.

३६. द्वयं उण्हछारिकायं. उण्हत्ता कुक्कुं कुच्छितं लातीति कुक्कुलो, ‘‘कुक्कु विदत्थियं हत्थे, पकोट्ठे कुच्छितेपि चे’’ति हि नानत्थसङ्गहे वुत्तं. कुक्कुं वा हत्थं लुनाति छिन्दति दहतीति कुक्कुलो, सो एव कुक्कुळो. उण्हमेव भस्मं उण्हभस्मं, तस्मिं. तिकं दित्तकट्ठादिन्धने. अङ्गति हानिं गच्छतीति अङ्गारो, आरपच्चयो, पुन्नपुंसकोयं. ‘‘अलाते’नित्थि कुजे’ङ्गारो’’ति हि तिकण्डसेसे[तिकण्डसेस ३.३२९] वुत्तं. हानिमेव लाति, न ठितिं विसेसञ्चाति अलातं. उद्धं धूमं मुञ्चतीति उम्मुतं, तदेव उम्मुकं. पञ्चकं कट्ठादिन्धने. सन्तमग्गिं एधयति वड्ढयतीति समिधा. एधयतीति इधुमं, उमो. एधयतीति इधो. उपादियते अग्गिनेति उपादानं. एधयतीति इन्धनं.

३७. पञ्चकं आलोके. ओभासति दिप्पतीति ओभासो. पकासति दिप्पतीति पकासो. आलोचयति पस्सति एतेनाति आलोको, आलोकेति वा एतेनाति आलोको, ‘‘लोक, लोच दस्सने’’ति धातुद्वयपाठतो. उज्जोततीति उज्जोतो, अन्धकारं विद्धंसेन्तो जोततीति वा उज्जोतो. आ समन्ततो तपति दिप्पतीति आतपो. समाति एते पञ्च तुल्यत्थाति भावो.

दसकं वाते. आहारो विय पाणभूतोपि कदाचि सत्ते मारेतीति मारुतो, सोव मालुतो. पुनाति सङ्कारादिकन्ति पवनो. वायति गच्छतीति वायु, वायति वा पुप्फादीनं गन्धो येन सो वायु. तथा वातो. अनन्ति पाणन्त्यनेनेति अनिलो, इलो. सन्तं निच्चलं ईरयति कम्पेतीति समीरणो, समीरितुं कम्पितुं सीलमस्साति वा समीरणो. गन्धं वहतीति गन्धवाहो, णो. वायो वायुसदिसो, उभयत्रापि यागमो. समन्ततो ईरति खिपति रुक्खादयोति समीरो. सदा सब्बदा गति यस्स सदागति. ससनो, गन्धवहो, आसुगो, मरुतो, जगतिपाणो, पवमानो, पभञ्जनो इच्चादीनिपि वातनामानि.

३८. इमे छ वक्खमाना वायुभेदा वायुविसेसा, उद्धं गच्छतीति उद्धङ्गमो, उच्चारपस्सावादीनं नीहरणवसेन अधोभागं गच्छतीति अधोगमो. कुच्छिम्हि उदरे तिट्ठतीति कुच्छिट्ठो. कोट्ठे अन्ते सेति तिट्ठतीति कोट्ठासयो. पुनप्पुनं ससन्ति येन अस्सासो, बहिनिक्खन्तवातो. पस्सासोति अन्तोपविसनकवातोपि ‘‘अस्सासो’’ति एतेन सङ्गय्हते सहचारितत्ता. सब्बङ्गेसु अनुसरति सीलेन सेदलोहितादिसम्पादनतोति अङ्गानुसारी. अमरकोसे पनायं वातो ठानब्यापारभेदेन पञ्चधा कथितो [पाणो’पानो समानोचोदानब्याना च वायवो सरीरट्ठा इमे (अमर १.६७)], टीकायञ्चस्स –

‘‘हदये पाणो गुदे’पानो, समानो नाभिमज्झट्ठो;

उदानो कण्ठदेसे तु, ब्यानो सब्बङ्गसन्धिसु [हदये पाणो गुदे’पानो, समानो नाभिसण्ठितो; उदानो कण्ठदेसट्ठो, ब्यानो सब्बसरीरगो इति ठाननिण्णयो (चिन्तामणिटीका)].

तत्रपाणोअन्नप्पवेसादिकरो . अपानो मुत्तकरीससुक्कविसट्ठिकरो. समानो मज्झे अन्नपचनादिकरो. उदानो भासितगीतादिकरो. ब्यानो सेदरत्तसवनुम्मेसनिमेसगत्यादिकरो [खेदचेट्ठाउम्मेसनिम्मेसगत्यादिकरो (क.)]. पकट्ठेन अनन्त्यनेन भत्तादिप्पवेसनतोति पाणो. मुत्तादिकं अपनेत्वा अनन्त्यनेनाति अपानो. सम्मा अनन्ति अनेन भुत्तपरिपाचनतोति समानो. उद्धमनन्त्यनेन भासितादो सामत्थियजननतोति उदानो. विसेसेन अनन्त्यनेन सेदरत्तसेम्हादि [खेदचेट्ठादि (चिन्तामणिटीका)] सम्पादनतोति ब्यानो’’ति [तंब्यापारा च यथा – अन्नप्पवेसनं मुत्ता-द्युस्सग्गो’न्नविपाचनं भासणादि निमेसादि, तंब्यापारा कमा इमे (चिन्तामणिटीका)] वुत्तं.

३९. द्वयं अन्तोपविसनकवाते. आनं वुच्चति बहिनिक्खमनवातो, ततो अपगतं अपानं. अस्सासतो अपगतो पस्सासो. द्वयं बहिनिक्खमनवाते. आदिम्हि पवत्तो सासो अस्सासो. अनन्ति पाणन्त्यनेनेति आनं, आदिम्हि पवत्तं आनं आनं, एकस्साकारस्स लोपो.

४०. वेगखिप्पादयो वातधम्मत्तेन निच्चप्पवत्तिका इति तप्पक्कमे [तप्पक्कमेन तक्कमेन (क.)] उच्चन्ते. तत्र रयन्तं वेगे. सब्बत्र करणसाधनं. इच्छितट्ठानं वजन्ति पापुणन्ति एतेनाति वेगो.

‘‘क्रियावाचित्तमाख्यातुं , एकेकत्थो निदस्सितो;

पयोगतोनुगन्तब्बा, अनेकत्था हि धातवो’’ति [चन्द्रधातुपाठे].

वुत्तत्ता वजधातु पापुणनेपि पवत्तति, एवं सब्बत्र, कारस्स ए. जवन्ति एतेनाति जवो, रयन्ति गच्छन्ति एतेनाति रयो.

खिप्पादिनवकं सीघे. अथ जवसीघानं को भेदो? सवेगगतिवचना जवादयो, सीघादयो तु धम्मवचना, तथा च ‘‘सीघं पचति [पस्सति (क.)], सीघं गच्छती’’ति पयोगो, न तु ‘‘जवं पचति, जवंगच्छती’’ति पन पयोगो. ‘‘वेगेन गच्छति, जवेन गच्छती’’त्यादीसु कथं? तत्र भेदस्स वत्तुमिच्छितत्ता न दोसो. खिप्पति पेरतीति खिप्पं, खिप पेरणे. सयतीति सीघं, सी सये, पच्चयो. ब्युप्पत्ति हि यथा कथञ्चिपि भवति, सञ्ञा तु लोकतोवावगन्तब्बा, सब्बत्रेवं. तरतीति तुरितं. लङ्घतीति लहु, लङ्घ गतिसोसनेसु, स्स हो, निग्गहीतलोपो, पच्चयो च, लहुपरियायो लघुसद्दोप्यत्थि. असति खेपतीति आसु, उ. तरतीति तुण्णं, रस्स णो. अरति गच्छतीति अरं. न विलम्बीयति न ओहीयतीति अविलम्बितं, लबि अवसंसने. तुवट्टति सयतीति तुवट्टं, तुरितभावेन वत्ततीति वा तुवट्टं, रितलोपो.

४१. अरियासामञ्ञस्स पुब्बड्ढं सन्तते. एत्थ च अट्ठसु गणेसु छट्ठो सब्बलहुको, ततोपरे छग्गणा स , भ, स, भ, भ, भा, अट्ठमो गो. समन्ततो तनोतीति सततं. नासभावेन न इच्चं न गन्तब्बं निच्चं, नासं वा न गच्छतीति निच्चं. ‘‘नागो’’त्यादीसु वियाति एत्थापि न दोसो, तस्स चो. न विरमतीति अविरतं. न आरमतीति अनारतं. समन्ततो, पुनप्पुनं वा तनोतीति सन्ततं. न अवरमतीति अनवरतं. सदा धवति गच्छतीति धुवं. ‘‘धु गतिथेरियेसू’’ति कातन्तधातु.

विपुलाड्ढं अतिसये. एत्थ हि अयुगपादे द्वादसमत्ता, युगे अट्ठारसमत्ता, सब्बासु अरियासु पठमे पादे द्वादसमत्ता, दुतिये अट्ठारस, ततिये द्वादस, चतुत्थे पञ्चदस. यदा पन पठमततियेसु परिहायन्ति, तदा युगे अधिका होन्ति, इदं विपुलालक्खणं. अथ सततातिसयानं को भेदो? सततं सन्तति अविच्छेदोक्रियन्तरेहि अब्यवधानं, अतिसयो तु पोनोपुञ्ञं, पकट्ठो च. तेसु पोनोपुञ्ञं क्रियाब्यावुत्ति, पकट्ठो तु क्रियावयवानं उक्कंसता. भासति सब्बेसन्ति भुसं, आस्स उ. भस्सति अधो पततीति वा भुसं. भस अधोपतने, स्स उ. अतिसयनं अतिसयो, अतिक्कमित्वा वासयनं पवत्तनं अतिसयो. दहति सब्बन्ति दळ्हं, हतो पुब्बे ळो, दलति विदारयतीति वा दळ्हं, हपच्चयो, दहन्तो लातीति वा दळ्हं, वण्णविपरिययो, अभिसयो च दळ्हञ्च अतिसयदळ्हा. तरति अतिक्कमतीति तिब्बं, रस्स वो, अस्स इ. एति गच्छतीति एको, सो एव एकन्तं, एकं तरति अतिक्कमतीति वा एकन्तं. मत्ततो अतिक्कन्तं अतिमत्तं. बहुं लातीति बाळ्हं, उलोपो, वण्णविपरिययो च सद्दो. अतिवेलं, अच्चत्थं, निब्भरं, नितन्तं, गाळ्हंइच्चादीनिपि अतिसये.

दब्बं सत्वं, तंविपरीते धम्ममत्ते वत्तमाना बाळ्हपरियन्ता खिप्पादयो अतिसयं विना पण्डके नपुंसके वत्तन्ति . खिप्पं भवति [‘‘खिप्प भवभी’’ति पदद्वयं अधिकं विय दिस्सति], अतिसयो पुल्लिङ्गो, अस्स गुणस्सातिसयो, अस्स दब्बस्सातिसयो इति. ‘‘खिप्पं भुञ्जति, सततं जुहोति, सततं रमणीयो’’इच्चत्र तु क्रियाविसेसनत्तायेव पण्डकत्तं. तेसु खिप्पादीसु ये दब्बगा दब्बाभिधायिनो, ते तीसु लिङ्गेसु. ‘‘दब्बधम्मो लिङ्ग’’न्ति दस्सनन्तरं. यथा खिप्पा जरा, खिप्पो मच्चु, खिप्पं गमनं. सन्तता तण्हा, सन्ततं दुक्खं, सन्ततो आकासो. अतिमत्ता क्रिया, अतिमत्तो नरो, अतिमत्तं पदं इच्चादि.

४२-४३. द्वादसकं मारे. हरनयनग्गिदड्ढत्ता [तिनयनग्गिदड्ढत्ता (क.)] नत्थि विग्गहो सरीरमेतस्स अविग्गहो. कामयति रतिच्छं उप्पादयतीति कामो, कारितन्ता पच्चयो. सिङ्गाररूपेन पाणीनं मनसि भवतीति मनोभू. पञ्चकामगुणेसु मदयतीति मदनो. लोकानं अन्तं विनासं करोतीति अन्तको. वसे वत्तेति सीलेनाति वसवत्ती. पापं इच्छति करोति, तेन युत्तोति वा पापिमा. परतो जायतीति पजा, अच्छन्दिका, तासं पति पजापति. ये कुसलधम्मेसु पमत्ता, तेसमेव बन्धु पमत्तबन्धु. कण्हधम्मयुत्तताय कण्हो. कुसलधम्मे मारेतीति मारो. अकुसलधम्मे न मुञ्चतीति नमुचि. मीनकेतनो, कन्दप्पो, दप्पको, अनङ्गो, पञ्चसरो, सम्बरारि, मनसिजो, कुसुमेसु , अनञ्ञजो, पुप्फधन्वा, रतिपति, मकरद्धजोइच्चादीनिपि विण्हुसुतस्स कामस्स नामानि.

तण्हा अरती रगा चेति एता तिस्सो तस्स मारस्स धीतरो. यो तं पस्सति, तं तसितं करोतीति तण्हा, सलोपो, ण्हा च. परेसं कुसलधम्मेसु अरतिं करोतीति अरती. रज्जन्ति एत्थाति रगा. तस्स मारस्स हत्थी गिरिमेखलो नाम. सरीरमहन्तभावेन गिरिसदिसत्ता गिरि वियाति गिरि. मारेन ममायनवसेन ‘‘अयं मे हत्थी मेखलो नाम होतू’’ति कतनामत्ता मेखला वियाति मेखलोति समुदितनामद्वयेन एकमेव हत्थिं वदति, यथा ‘‘वजिरासनि, सीतुण्ह’’न्ति.

४४. तिकं यमे. पजासंयमनतो यमा, मच्चुप्पभुतयो अस्स किङ्कारा, तेसु राजतेति यमराजा. तेधातुकेसुपि आणापवत्तकत्ता महन्तो विसयो एतस्स विसयी, णी, सो एव वेसायी. यत्थ लक्खणेन न सिज्झति, तत्थ सब्बत्र ‘‘यदादिना वा निरुत्तिनयेन वा सद्दसिद्धि वेदितब्बा’’ति हि पुब्बे वुत्तं, दुक्खजनकत्ता वा विसदिसट्ठानं गच्छन्तीति वेसा, नेरयिका, तेसं अधिपतिभावेन अयति पवत्ततीति वेसायी, ई. यमानं राजा यमो. धम्मराजो, कतन्तो, समवत्ती, कालो, दण्डधरो, अन्तकोइच्चादीनिपि यमस्स नामानि. अस्स यमस्स आवुधं नयनमेव. तेन किर कोधचित्तेन ओलोकितमत्तेन सत्तानं सरीरानि आतपे खित्तघतपिण्डानि विय विलीयन्तीति.

द्वयं असुरभेदे. एतेसञ्हि सतिपि देवभावे हेट्ठा निवासितभावसामञ्ञतो एत्थ वचनं, मारस्स पन सत्तानमनत्थकारकतासामञ्ञेन यमेन सद्धिं वचनं तक्करत्ता. युद्धादीसु वेपितं कम्पितं चित्तमेतस्स वेपचित्ति[सं. नि. अट्ठ. १.१.२५६]. पुण्णं लोमं यस्स सो पुलोमो, पुलामहती उमा कित्ति, कन्ति वा यस्साति पुलोमो. ‘‘उमातसीहेमवति-हलिद्दाकित्तिकन्तिसू’’ति हि नानत्थसङ्गहे वुत्तं. अयं पन सक्कस्स भरियाय सुजाताय पिता. द्वयं किन्नरे. अस्समुखनरसरीरताय कुच्छितो पुरिसो, किञ्चि वा पुरिसो, पुरिससदिसोति वा किम्पुरिसो. एवं किन्नरो. तुरङ्गवदन, अस्समुखादीनिपि किन्नरस्स नामानि.

४५-४६. अद्धपज्जेन आकासस्स नामानि. तेसं तेसं वत्थूनं अन्तरं नानत्तं इक्खते लोको एत्थ, अनेनाति वा अन्तलिक्खं, रस्स लो. इक्खनं वा दस्सनं इक्खा, तस्स अन्तरं कारणं अन्तलिक्खं. खनति ब्यवधानन्ति खं, क्वि. सब्बगहगामणिनो आदिच्चस्स पथो मग्गो आदिच्चपथो. न भवतीति अब्भं. गच्छन्त्यनेन देवाति गगनं, यु, मस्स गो. अम्बते सद्दायते अत्राति अम्बरं, रो. हय गतिम्हि, विसेसेन हयति गच्छति सब्बत्राति वेहासो, यस्स सो, विगतो वा हासो चित्तस्स एत्थारम्मणालाभतोति वेहासो. अनिलस्स वातस्स पथो अनिलपथो. भुसं कासन्ते दिप्पन्ते पदत्था एतेनाति आकासो, न कस्सति न विलेखीयतीति वा आकासो. न भवति एत्थ किञ्चिपि वत्थूति नभं, नत्थि भूमि एत्थाति वा नभं, न भायन्ति पक्खिनो अनेन, एत्थाति वा नभं. विनो पक्खिनो हयन्ति गच्छन्ति एत्थाति वेहायसं, असो. तारा वुच्चन्ति नक्खत्तादयो, तेसं पथो तारापथो. सुरानं देवानं पथो सुरपथो. न हञ्ञतेति अघं, हनस्स घो. अनन्तं, विसणुपदंइच्चादीनिपि आकासस्स नामानि.

४७-४८. मेघाद्येकादसकं मेघे. मेहति घरति सेचतीति मेघो. वारिं वहतीति वलाहको, वारिसद्दस्स वो, वस्स लो[पाणिनि ६.३.१०९; मोग्गल्लानपञ्चिका १.४७; नीति-सुत्त १३४०, १३४३]. दिब्बन्ति वुड्ढिं विरूळ्हिं गच्छन्ति लोका अनेनाति देवो. पजानं लोकानं अन्नं भोजनं भवति एतेनाति पज्जुन्नो, अकारस्सुकारो. अम्बुं उदकं धारेतीति अम्बुधरो. लोकानं सन्तापं हन्तीति घनो, हस्स घो. जलधारं धारेतीति धाराधरो. जीवनं जलं मूतं बन्धमनेनेति जीमूतो, वनसद्दलोपो, लोकानं वा जीवितं मुनाति बन्धतीति जीमूतो, वितलोपो, जीवितस्स जी आदेसो वा [पाणिनि ६.३.१०९; मोग्गल्लानपञ्चिका १.४७; नीति-सुत्त १३४०, १३४३]. एवं अञ्ञत्र. वारिं वहतीति वारिवाहो. अम्बुं ददातीति अम्बुदो. आपं भरतीति अब्भं, क्वि, स्स बो.

तिकं वुट्ठियं. वस्सति सिञ्चतीति वस्सं, वस्स सेचने. एवं वस्सनवुट्ठियो.

पञ्चकं विज्जुयं. सततं ईरति कम्पतीति सतेरो, लोपो, सो एव सतेरिता. खणमत्तम्पि न तिट्ठतीति अक्खणा. कुटिलं अचिरट्ठायितत्ता विरूपं हुत्वा जवतीति विज्जु. विज्जोततीति विज्जुता. अचिरं पभा यस्स अचिरप्पभा.

४९. चतुक्कं मेघनादे. मेघानं नादो मेघनादो. धनीयते धनितं[थनितं (सी.)], धन सद्दे. गज्जनं गज्जितं, गज्ज सद्दे. रसीयते रसितं. आदिना हरादादि [सब्बत्र नपुंसकेभावे तो, आदिना स्वनितधनितादयो (चिन्तामणिटीका), आदिना धनितहरादरासादयो (ब्याख्यासुधाटीका)]. द्वयं सक्कधनुम्हि. इन्दस्स आवुधं धनु च इन्दावुधं, इन्दधनु च. वातेन खित्तमम्बु वातक्खित्तम्बु, बिन्दु. सीतं करोतीति सीकरो, सिञ्चतीति वा सीकरो, चस्स को, अरो च, वातवसेन वा ततो ततो सरतीति सीकरो, अस्स ई, मज्झे कागमो च.

५०. तिकं जलधारायं. वेगतो जलधारानं सं भुसं पतनं आसारो, पुनप्पुनं सरतीति आसारो. वेगं धारेतीति धारा. अधो पततीति सम्पातो, संसद्दो अधोभागे [वेगतो जलधारानं सम्भूय पतनं धारासम्पातो, सर गतियं घउ इति आसारो (चिन्तामणिटीका)]. द्वयं वस्सोपले. करेन हत्थेन गय्हुपगत्ता करका, जलं पिण्डं करोतीति वा करका, ‘‘वस्सोपले तु करका, करकोपि च दिस्सते’’ति रुद्दो, करसद्दोत्र. ‘‘करो वस्सोपले पाणि-सोण्डापच्चायरंसिसू’’ति नानत्थसङ्गहे वुत्तं. घनतो, घनकाले वा सञ्जातं उपलं सिला घनोपलं. दुट्ठु दिनं दुद्दिनं, अयं दुद्दिनसद्दो मेघच्छन्नाहे वत्तति, असोभनत्थोप्यत्थि दुद्दिनसद्दो, अगुणवचनतायं वाच्चलिङ्गो.

५१-५२. छक्कं तिरोधाने. धर आवरणे, अपादिपुब्बो. अपिधरति आवुणोतीति पिधानं, अलोपो. अपधरतीति अपधारणं. तिरो धरति पिदहतीति तिरोधानं. अन्तरं धरतीति अन्तरधानं, निग्गहीतलोपो. अपिधरतीति अपिधानं. एत्थ च अपादिउपसग्गा धातुनो आवरणत्थजोतका. छादयतीति छादनं. ब्यवधा, अन्तरधिइच्चादयोपि तिरोधाने.

साद्धपज्जेन चन्दस्स नामानि. इन्दति नक्खत्तानं परमिस्सरियं करोतीति इन्दु. चन्दति हिलादयति सुखयति पजन्ति चन्दो. नक्खत्तानं राजा नक्खत्तराजा. उमा कन्ति, ताय सह विज्जतीति सोमो, सुखं अभिस्सवतीति वा सोमो, मपच्चयो. निसं रत्तिं करोति, तत्थ वा करो रंसि एतस्स निसाकरो. अन्धकारं उसेन्ति दहन्ति विनासेन्तीति ओसा, रंसयो, ते एत्थ धियन्ति पतिट्ठहन्तीति ओसधि, ताराविसेसो, तस्स ईसो पति ओसधीसो. हिमो सीतलो रंसि यस्स हिमरंसि. ससो अङ्को लक्खणं यस्स ससङ्को. चन्दं कप्पूरं माति सदिसं नयतीति चन्दिमा. इकारादेसो. ससलक्खणमेत्थ अत्थि ससी. ससति वा हिंसति उण्हगुणन्ति ससी, ईपच्चयो तदुपलक्खिते तदुपचारं. सीता रंसयो यस्सत्थीति सीतरंसि. निसाय रत्तिया नाथो तदालङ्कारभावतोति निसानाथो. उळूनं तारानं राजा उळुराजा. माति अत्तानं कप्पूरेन सदिसं करोतीति मा, मासद्दोयं पुमे, तंसहचरणतो उळुराजादयोपि. हिमंसु, कुमुदबन्धु, विधु, सुधंसु, सुब्भंसु, निसापति, मिगङ्को, कलानिधि, द्विजराजो, ससधरो, नक्खत्तेसोइच्चादीनिपि चन्दस्स नामानि.

५३-५४. सोळसन्नं भागानं पूरणो सोळसमो भागो चन्दस्स कला, कल सङ्ख्याने, कलीयते एकादिना सङ्ख्यायतेति कला. द्वयं चन्दस्स सरीरे. मञ्ञते ञायते अनेनेति बिम्बं. मनतो पच्चयो, निपातना मस्स बो, अस्सि, स्स मो, वस्स बो, बिम्बसद्दो अनित्थियं. मण्डयतेति मण्डलं, अलो, इत्थियं मण्डली, अयं तीस्वपि [बिम्बो अनित्थी, मण्डलं तीसु (अमर ३.१५)].

पादहीनपज्जेन अद्धभागो. असति खेपेति समुदायन्ति अड्ढो, तो. तथा अद्धो. उपड्ढोति उपसग्गेन पदं वड्ढितं, एते तयो पुमे. खण्डयति समुदायन्ति खण्डं. सक्यते उब्बाहनादीसु थोकत्ताति सकलं, अलो, खण्डसकला वा पुमे, सत्थे रूपभेदतो नपुंसके. एते च अड्ढादयो तयो असमे भागे पुमे, समे तु नपुंसकेति रूपभेदेनाह ‘‘अद्धं वुत्तं समे भागे’’ति. खण्डादिद्वयं पन असमेपि वत्तमानं पुन्नपुंसके वत्तति, तस्मा ‘‘अद्धं वुत्तं समे भागे’’ति एत्थ ‘‘अड्ढं, उपड्ढ’’न्ति इदं द्वयम्पि सङ्गहितं [असमभागे पुमानि, समे अंसे नपुंसकत्तं रूपभेदतो, उपचारतो तब्भागवति वाच्चलिङ्गो – अद्धा साटी, अद्धं वत्थं अद्धो कम्बलो (चिन्तामणिटीका)].

पसादादयो चन्दे अवस्सम्भाविनो, अञ्ञत्र तु पासङ्गिका इति चन्दपक्कमे उच्चन्ते. विसेसेन सादयति पसादयतीति पसादो. एवं पसन्नो, सो एव पसन्नता.

तिकं चन्दप्पभायं. कुमुदस्सायं विकासो [विकारो (क.)]कोमुदी. चन्दं आचिक्खति पटिपादयतीति चन्दिका. जुति अस्सात्थीति जुण्हा. तस्स णो, हपच्चयो च, चन्दस्स वा जुतिं सोभं नय्हति बन्धतीति जुण्हा.

चतुक्कं सोभनमत्ते. कनति दिप्पतीति कन्ति, कन दित्तियं, कामीयतीति वा कन्ति. सुन्दरं भाति दिप्पतीति सोभा. जोतयतीति जुति. छादयतीति छवि. छद संवरणे, विपच्चयो, लोपो.

५५. सत्तकं लक्खणे. कं अत्तानं लङ्कयति हीनं करोतीति कलङ्को. लञ्छते लक्खते अनेनेति लञ्छनं. लक्ख्यते अनेनेति लक्खं. तथा लक्खणं. अङ्कीयते लक्ख्यते अनेनेति अङ्को. अभि विसेसं जानाति एतेनाति अभिञ्ञाणं. चिहीयति लक्खीयति अनेनेति चिहनं. चिह लक्खणे.

सब्बासं सोभानं मज्झे परमा सोभा सुसमा नाम, सोभनं समं सब्बं अस्सं सुसमा, सेट्ठा सोभा.

५६. गुणे फोट्ठब्बविसेसे सीतन्ति नपुंसकं भवति. देवदत्तस्स सीतं वत्तति. सीतादयो तयो गुणीलिङ्गा गुणिनो लिङ्गं गण्हन्ति, तं यथा – सीतला भूमि, सीतलं जलं, सीतलो वातो. उण्हाभितत्तेहि सेवीयतीति सीतं, तेन युत्तो सीतो. सस गतियं, इरो, इत्तञ्च, सीतत्थिकेन सरीयतीति वा सिसिरं. सीतं गुणं लातीति सीतलो.

महिकान्तं हिमे. हिंसतीति हिमं, सस्स मो,निग्गहीतलोपो च. तुह अदने, तोहति हिंसतीति तुहिनं, इनो. उपरितो सवतीति उस्सावो. नीहरन्ति निस्ससन्त्यनेनेति नीहारो, नत्थि ईहा वा एतस्मा हेतुभूताति नीहारो, आरो. महीयते रागीहीति [वाचाभि (चिन्तामणिटीका)]महिका, ण्वु.

५७. छक्कं नक्खत्ते. पुनप्पुनं उदयत्ता न खीयते नक्खत्तं, अत्तनो गमनट्ठानं न खरति न विनासेतीति वा नक्खत्तं, अथ वा नक्ख गतियं, नक्खतीति नक्खत्तं. जोतति सुभासुभनिमित्तं पकासेतीति जोति, नक्खत्त भंसद्देहि सहचरणतो नपुंसके. यथावुत्तं निमित्तं भाति पकासेतीति भं. कत्तब्बं तरन्ति लोका एतायाति तारा, अत्तनो वीथिं तायति अरति गच्छतीति वा तारा, तारेति वा लोके अहिततोति तारा, अयञ्च तारका, उळु च एते तयो अपुमे. तरा एव ण्वु, तारका[तारा एव तारका ण्वु (क.)]. उच्चं लवति [उलयति (क.)] गच्छतीति उलु. सो एव उळु. न केवलं तारका एव अपुमे, अथ खो उळु चाति सद्दत्थो. उळुसहचरियतो पक्खे नपुंसके च.

५८-६०. अस्सयुजादयो रेवत्यन्ता सत्ताधिकवीसतारका नक्खत्ता नाम होन्ति. तानि च नक्खत्तानि आकासे यथाठितानि कमतोयेव एत्थ कथितानि, न उप्पटिपाटिया. वक्खति च ‘‘कमतो सत्ताधिकवीसति नक्खत्ता’’ति. अस्सरूपयोगतो अस्सयुजो. यमसदिसत्तासब्बत्र भरतीति भरणी. यु, ई. अग्गिसदिसत्ता कन्तति छिन्दतीति कत्तिका, करोति तस्मा वा कत्थिका, कत्तिकाय सहिता सकत्तिका. भरणी, रोहिणी वा. कमलसम्भवत्ता कमले रुहति वड्ढतीति रोहिणी. मिगसीसण्ठानत्ता तारापुञ्जो मिगसिरं, छट्ठीसमासो उत्तरप्पधानत्ता नपुंसकत्तं. रुद्दरसावट्ठितकोधरुद्दसदिसत्ता कदाचि अदति घसतीति अद्दा. पुनप्पुनं सत्तेसु हितं वस्सतीति पुनब्बसु, वस्स सेचने. पोसेति क्रियानि, पोसेन्त्यस्मिन्ति वा पुस्सो. भुजगसदिसत्ता न सिलिस्यते नालिङ्ग्यतेति असिलेसो.

महीयते कारियत्थिकेहीति मघा[माघा (क.)], हस्स घो. फलं गण्हापेतीति फग्गुनी, यु, ई. द्वेति पुब्बफग्गुनी, उत्तरफग्गुनी चेति द्वे. हत्थसण्ठानताय हत्थो. तच्छकसदिसत्ता विचित्तं फलं ददातीति चित्ता. सोभना आति, साति वा तनुं करोति सुभासुभन्ति साति[स्वाति (क.)], सुभासुभफलदानतो वा साति, ‘‘साति दानावसानेसू’’ति हि नानत्थसङ्गहे वुत्तं, अयं द्वीसु. विसदिसं फलं खणतीति विसाखा, विविधा वा सखा मित्ता यस्सा सा विसाखा. अनुराधयति संसिज्झति सुभासुभफलमेतायाति अनुराधा. गुणेहि सब्बासं वुड्ढत्ता जेट्ठा. मूलति पतिट्ठाति सुभासुभफलमेत्थाति मूलं. आसाळ्हो नाम भतीनं दण्डो, तंसण्ठानत्ता आसाळ्हा नाम द्वे नक्खत्ता पुब्बासाळ्हउत्तरासाळ्हवसेन.

सवति सुभासुभफलमेतेनाति सवणो, सवणं वा. धनमेसन्ति एत्थाति धनिट्ठा, धनति वा विभूति निधानं धनिट्ठा. सतं भिसजा एत्थ, सतभिसजानं वा अधिपति सतभिसजो. भद्दो गो, तस्सेव पदानि पादा अस्सं भद्दपदा, पुब्बभद्दपदा द्वे, उत्तरभद्दपदा द्वे, समूहो चेसं चतुसङ्ख्याति बहुवचनं. रा वुच्चति धनं, तब्बन्तताय रेवती, आकारस्से, रेवतो वा इसिभेदो, तस्स अपच्चं रेवती.

६१. द्वयं राहुग्गहे. सो वुच्चति सग्गो, तत्थ भातीति सोब्भानु. रहति चन्दादीनं सोभं जहापेतीति राहु. तमो, विधुन्तुदो, चन्दादो, सेहिकेयोतिपि राहुस्स नामानि.

सूर, चन्द, अङ्गारक, बुध, जीव, सुक्क, असित, राहु, केतूति एते सूरादयो नवग्गहा नाम.

मेसादिको द्वादसकोट्ठासो रासि नाम. आदिना उसभ, मेथुन, कक्कट, सीह, कञ्ञा, तुला, विच्छिक, धनु, मकर, कुम्भ, मीने सङ्गण्हाति.

द्वयं भद्दपदनक्खत्तानं नामं. पोट्ठो गो [पाठो भद्दो गो (क.)], तस्सेव पदानि पादा अस्सं पोट्ठपदा.

६२-६३. पज्जद्वयेन सूरियस्स नामानि. आ भुसो दिप्पतीति आदिच्चो, प्पस्स च्चो. लोकानं सूरभावं जनेतीति सूरियो. तथा सूरो. सतं बहवो रंसयो यस्स सतरंसि. दिवा दिवसं करोतीति दिवाकरो, दिवसे वा करो आभा यस्स दिवाकरो, दिवासद्दोयं सब्बकारकवचनो, न तु आधारवचनो एव. विसेसेन रोचते दिप्पतेति वेरोचनो. दिनं करोति, कुमुदानं वा दिनं माकुल्यं करोतीति दिनकरो, उण्हो रंसि यस्स उण्हरंसि. पभं करोतीति पभङ्करो.

अंसुनो माला, सा यत्थ अत्थि अंसुमाली. दिनानं पति दिनपति. तपतीति तपनो. रवन्ति एतेन सत्ता पभावित्ताति रवि. भानु यस्स अत्थीति भानुमा. रंसि यस्स अत्थीति रंसिमा. भं आभं करोति, तासं वा आकरो उप्पत्तिट्ठानं भाकरो. भाति दिप्पतीति भानु. देवेहिपि अच्चते पूजीयतेति अक्को. सहस्सं बहवो रंसयो यस्स सहस्सरंसि. द्वादसत्ता, पभाकरो, विभाकरो, विकत्तनो [विस्सकम्मुना विकत्तितो, कम्मनि यु (चिन्तामणिटीका)], मत्तण्डो, दिवमणि, तरणि, मित्तो, चित्रभानु, विभावसु, गहप्पति, हंसो, सविताइच्चादीनिपि सूरियस्स नामानि.

६४. पज्जेन सूरियादीनं रंसिप्पभानं नामानि. रसन्ति तं सत्ताति रंसि. आ भुसो भातीति आभा. पकारेन भातीति पभा. दिप्पतीति दित्ति. रोचते दिप्पतेति रुचि. दीध्यति दिप्पतीति दीधिति. दिप्पतीति वा दीधिति, पस्स धो, इकारागमो. मिय्यन्ते खुद्दजन्तवो अनेनेति मरीचि, ईचि. असति गच्छति दिसन्तन्ति अंसु, उस्सागमो. मरीचिसहचरणतो दीधित्यादयो [खलितपाठो (?), सवरसामी तु अङ्गुलि काकलिसारि सरारि तुम्बिअरि सुसि दीमित्यत्तयो थीपुमेसु इच्चाह (चिन्तामणिटीका)]भानु अंसु च द्वीसु. मय गमनत्थो दण्डको धातु [दण्डकप्पकरणे आगतधातूति अत्थो, निरुत्तिसारमञ्जुसाटीकायं २५३.४१३ पिट्ठेसु पस्सितब्बं], पच्चयो कारागमो, अथ वा मा माने, उख गत्यत्थो दण्डको धातु [दण्डकप्पकरणे आगतधातूति अत्थो, निरुत्तिसारमञ्जुसाटीकायं २५३.४१३ पिट्ठेसु पस्सितब्बं], माय मानाय उखतीति मयूखो[मापसं गगनं पमाणयं उखति गच्छतीति पिसोदरादि (चिन्तामणिटीका)]. किरति तिमिरं किरणो. किरति तिमिरं करो.

६५. द्वयं आदिच्चमण्डलोतिख्याते उप्पातादिजाते रंसिमण्डले. सूरियस्स परि समन्ततो धीयते परिधी, परि समन्ततो विसतीति परिवेसो, सूरियं वा परिवेठयतीति परिवेसो. ठस्स सो. उपसूरियकं, मण्डलन्ति द्वेपि परिधिनो नामानि.

द्वयं मरीचिकायं. मरीचिसदिसताय मरीचि. मिगानं तण्हा पिपासा यस्सं जलाभासत्ता सा मिगतण्हिका.

सूरियस्स उदयतो पुब्बे उट्ठितरंसि उग्गतरंसि अरुणो नाम सिया. अरुणवण्णताय अरति गच्छतीति अरुणो. सूरसूतो, अनूरु, कस्सपेय्यो, कस्सपि, गरुडाग्गजोतिपि अरुणस्स नामानीति. आकासवण्णना.

६६-६७. चतुक्कं काले. कल्यन्ते सङ्ख्यायन्ते आयुप्पमाणादयो अनेनाति कालो, करणं वा कारो, भावे णो, सो एव कालो, न हि क्रियाविनिमुत्तो कालो नाम कोचि अत्थि, महाकालस्स पन सस्सतभावतो अतीतादिवोहारो नत्थेवाति अवयवकालानं समूहभावतो सोपि ‘‘कालो’’ति वुत्तो. सत्तानं जीवितं असति खेपेतीति अद्धा, तस्स धो, आकारन्तोयं अद्धासद्दो पुमे. पुनप्पुनं एतीति समयो. विनासं लातीति वेला, वण्णलोपो. दिट्ठो, अनेहोतिपि कालस्सेवनामानि.

खणादयो पन तब्बिसेसा तस्स कालस्स विसेसा भेदा. के ते, कित्तकप्पमाणा चेत्याह ‘‘खणो’’इच्चादि. दसहि अच्छराहि अङ्गुलिफोटनेहि लक्खितो कालो खणो नाम, खणु हिंसायं, खणोतीति खणो, अ. दस खणा लयो नाम भवे भवन्ति, एतेन वा वचनेन विकभिसङ्ख्यापेक्खिनोपि वाचका सन्तीति गम्यते. लयति गच्छति, सत्तानं जीवितं लुनन्तो वा अयति गच्छतीति लयो. दस लया खणलयो नाम, खणलयानं समूहभावतो. ते दस खणलया मुहुत्तो नाम सिया सियुं वा, अयमनित्थी. हुच्छ कोटिल्ये , कुटिलयति रत्तिदिवसे सुभासुभदस्सनतोति मुहुत्तो, तो, धातुयादिम्हि मुकारागमो, च्छलोपो च. ते दस मुहुत्ता खणमुहुत्तो नाम.

तिकं दिने. दिब्बन्ति कीळन्त्यस्मिं दिवसो, सो. न जहाति पच्चागमनं अहं. आददाति निब्यापारन्ति दिनं, इनो, लोपो च, दिब्बति वा एत्थाति दिनं, वस्स नो. घसरो [घसति अन्धकारं रो (चिन्तामणिटीका)], वासरोतिपि दिनस्स नामानि.

६८. कल्लन्तं पच्चूसे. पभात्यस्मिं लोकोति पभातं. तथा विभातं. उस रुजायं, पच्चूसति विनासेति तिमिरन्ति पच्चूसो. कल्यन्ते सङ्ख्यायन्ते अनेन सङ्ख्यादयोति कल्लं. अहोमुखं, ऊसोतिपि पच्चूसस्स नामानि.

द्वयं पदोसे. दोसाय रत्तिया आरम्भो अभिदोसो. दोसाय रत्तिया पारम्भो पदोसो. अभिधानतो पासद्दस्स पुब्बनिपातो, अप्पधानरस्सो च, अथ वा अभिदुस्सन्ति पदुस्सन्ति च यत्थ सब्बकम्मानि अभिदोसो पदोसो च.

तिकं सायन्हे. सायति दिनं अवसायतीति सायो, सायन्तो वा दिनन्तं करोन्तो अयतीति सायो, पुन्नपुंसके. सम्माझायन्ति तं सञ्झा, (‘‘ब्रह्मुनो तनु पिता लोकस्स जनेत्ती’’ति हि आगमो निकायन्तरिकानं.) [( ) एत्थन्तरे पाठो अधिको विय दिस्सति] दिनानं अच्चयो अतिक्कमो, अवसानं वा दिनच्चयो. दिनन्तोतिपि तस्सेव नामं.

पुब्बण्हापरण्हमज्झन्हवसेन तिविधा सञ्झा [अमर ४.३]. पुब्बञ्च तं अहञ्चाति पुब्बण्हं. अपरञ्च तं मज्झञ्च तं अहञ्चेति अपरण्हं मज्झन्हं. सब्बत्रावयवे समुदायोपचारतो अहस्सेकदेसे अहसद्दोति कम्मधारयो, तासं तिस्सन्नं सञ्झानं समाहारोति सञ्झमित्युच्चते. समाहरणं समाहारो, एकीभावो, सो च भिन्नकालानं न भवतीति बुद्धिया समकालग्गहणतो एककालत्ता तस्मिं अभिधेय्ये दिगुसमासो, तथा हि समाहारो समूहो तंसम्बन्धे छट्ठियायेव भवितब्बन्ति चिन्तेन्तो आचरियो न अञ्ञपदत्थसमासो अयन्ति कारस्साप्पधाने रस्सत्तन्ति सञ्झं. समाहारो भावो तस्सेकत्ता एकवचनं, कम्मवचने तु समाहारे तिस्सो सञ्झा समाहटाति पठमन्तानं समासे सपदत्थपाधान्या बहुवचनं, रस्साभावो च.

६९. पञ्चकं रत्तियं. निसति तनुं करोति सब्बब्यापारं निसा. रज्जन्ति रागिनो अत्र रजनी, यु, ई. राति गण्हाति अब्यापारन्ति रत्ति,ति, रज्जन्ति वा एत्थ रत्ति. पठममज्झिमपच्छिमयामवसेन तयो यामा पहारा यस्सा तियामा. संवुणोति दिनं संवरी. निसीथिनी, खणदा, खपा, विभावरी, तमस्सिनी, यामिनी, तमीइच्चादीनिपि रत्तिया नामानि.

चन्दिकायुत्ता चन्दप्पभाय युत्ता रत्ति जुण्हा नाम, जुण्हायोगतो जुण्हा. तमो उस्सन्नो यस्सं सा तमुस्सन्ना रत्ति तिमिसिका नाम, तिमिसं उस्सन्नं एत्थाति तिमिसिका, उपधाय इत्तञ्च.

७०. तिकं अड्ढरत्तियं. मज्झिमारत्ति कम्मभूता ‘‘निसीथो, अड्ढरत्तो, महानिसा’’ति च वुच्चति. निस्सते सयते अस्मिं निसीथो. अड्ढञ्च तं रत्ति चाति अड्ढरत्तो, रत्तेकदेसे रत्तिसद्दो, रत्तिया अड्ढन्ति वा अड्ढरत्तो. महती च सा निसा चाति महानिसा.

चतुक्कं अन्धकारे. अन्धं हतं दिट्ठसत्तिकं लोकं करोतीति अन्धकारो. तमतीति तमो, अथ वा तमन्ति आकङ्खन्ति रतिं लोका एत्थ तमो, तमु आकङ्खायं, तमसद्दो अनित्थी, तंसहचरणतो अन्धकारोपि. तिमिसं इसो, अथ वा तिमु तेमने, तिमन्ति एत्थ रागेनाति तिमिसं. तिमिरं, पुब्बेव इरपच्चयो.

७१. चतुद्दसन्नं रत्तीनं पूरणी चतुद्दसीसङ्खातो काळपक्खो च एकग्घनो वनसण्डो च मेघपटलञ्च अड्ढरत्ति च एतेहि चतूहि समन्नागतो तमो चतुरङ्गतमं नाम.

७२. अन्धञ्च तं तमञ्चाति अन्धतमं, यं लोकं अन्धकारं करोति. अयं अन्धतमसद्दो घनतमे बाळ्हतमे वत्तति.

द्वयं पहारे. पहरीयते भेरियादि अत्राति पहारो, पुमे सञ्ञायं पच्चयो. या पापुणे मो, उपयमेति वा अहो रत्ति चानेन यामो, यमितो णो. पहारो एव यामो इति सञ्ञितो यामसञ्ञितो.

दुतिया तिथि पाटिपदो नाम. पटिपज्जते चन्दो खयं, उदयं वा यस्सं पाटिपदो. ततियादी तिथियेव, न पाटिपदो. तनोतीति तिथि, अथ वा ता पालने इथि. तिथिसद्दो द्वीसु.

७३. द्वयं पन्नरसियं, पन्नरसन्नं तिथीनं पूरणी पन्नरसी, पण्णरसीतिपि पाठो अत्थि. द्वयं पुण्णमायं तिथियं. मिय्यते तिथीनं खयो वुड्ढि चानेन मासो, चन्दो, पुण्णो च सो मासो चाति पुण्णमासो, तस्सायं तिथि, पुण्णमासो यस्समत्थीति वा पुण्णमासी. पुण्णो मा चन्दो यत्थ, पुण्णमस्सायं वा तिथि पुण्णमा, ‘‘पुण्णिमा’’ति पाठे पन सति चन्दस्स पुण्णभावो पुण्णो, तेन निब्बत्ता भावपच्चयन्ता तेन निब्बत्ते इमो दिस्सति, लोकासयत्ता लिङ्गस्स इत्थिलिङ्गत्तं, सा पुण्णमा एककलाहीने चन्दे सति अनुमति नाम, अनुमञ्ञन्ते अनुगच्छन्ते देवतापितूहि सह यस्सं सा अनुमति. पुण्णे पन चन्दे सा पुण्णमा राका नाम, राति दस्सनावकासं राका, को [कलाहीने सा’नुमति पुण्णे राका निसाकरे (अमर ४.८)].

अपरा काळपक्खसम्भूतापन्नरसी पन अमावसी, अमावासीतिपि उच्चते. अमा सह वसन्ति रविचन्दा यस्सं अमावसी, अमावासी च दीघं कत्वा, अमासद्दो सहत्थो अब्ययं. दस्सो [दस्सला (क.), दिस्सन्ते रविचन्दा अत्र, ‘‘गणकेही’’ति घ (चिन्तामणिटीका)], सूरियिन्दुसङ्गमोति तस्सायेव नामानि.

७४. सट्ठिघटिकाहि लक्खितो कालो अहोरत्तो नाम. घटेन्ति अहोरत्तियोति घटिका. अहो च रत्ति च अहोरत्तो, पुमे. अदिगुत्तेपि अहोरत्तन्ति नपुंसकेपि. ते पञ्चदस अहोरत्ता पक्खो नाम. पचन्ति परिणमन्ति भूतान्यनेनेति पक्खो. पुब्बापरभूता ते च पक्खा यथाक्कमं सुक्ककाळा सुक्कपक्खकाळपक्खा नाम. जोतिसत्थक्कमेन सुक्कपक्खो पुब्बसञ्ञितो, कण्हपक्खो अपरसञ्ञितो. ततो एव मासविसेसे लोके सकपरपक्खोति [लोकेप्यपरपक्खोति (क.)] रूळ्ही. सुच सोके, सुक्को, सोचन्ति एत्थ अन्धकाराभिलासिनोति कत्वा, सूचेति पकासेतीति वा सुक्को. किरति सुक्कन्ति कारो, णो, सोव काळो, केन वा जोतिना अरति एत्थ कारो, सोव काळो. ते दुवे सुक्ककाळपक्खा समुदिता मासो नाम. मसि परिमाणे, कम्मनिणो.

७५-७६. साद्धपज्जेन द्वादसमासानं नामानि. चित्ताय परिपुण्णेन्दुयुत्ताय युत्तो, उपलक्खितो वा मासो चित्तो, संयोगन्तत्ता न वुद्धि, एवं सब्बत्र. परिपुण्णेन्दुयुत्ततंतंनक्खत्तनामवसेन द्वादसन्नं मासानं नामानि वेदितब्बानि. चित्तमासादयो फग्गुनमासपरियन्ता द्वादस कोट्ठासा कमेन मासाति ञेय्या. पसत्थतमत्ता जेट्ठा, तंयोगा जेट्ठो. असय्हो रवि अत्रेति आसाळ्हो. यस्स ळो, सवन्त्यस्मिं सावणो, यु. फलन्त्यत्र फग्गुनो, यु, स्स गो, अस्स उ. कत्तिकमासो पच्छिमकत्तिको नाम. अस्सयुजमासो पुब्बकत्तिको नाम.

७७. द्वयं सावणमासे. अन्तोवीथितो बहि निक्खमति सूरियो एत्थ, अधिकरणे अनीयो. द्वयं चित्तमासे. नानापुप्फफलविचित्तताय लोकानं रम्मं करोति, रमन्ति वा एत्थाति रम्मको.

७८. कत्तिककाळपक्खतो पच्छिमकत्तिकतो पट्ठाय चतुरो चतुरो मासा कमा कमतो हेमन्तगिम्हानवस्सानसञ्ञिता उतुयो नाम होन्ति. हिमानि एत्थ सन्ति हेमो, सो एव हेमन्तो, ‘‘सुत्तन्तो वनन्तो’’ति यथा, हिनोति वा हानिं गच्छति सब्बमेत्थाति हेमन्तो, अन्तपच्चयो, मागमो च. गिरति पीळयतीति गिम्हानो, मानो, स्स हो, वण्णविपरिययो च. वस्सति एत्थ वस्सानोयु. उतुयो द्वीसूति पच्चासत्या उतुसद्दो एव द्वीसु, न हेमन्तादयो, अमरकोसे पन उतुसद्दो पुमे वुत्तो [अमर ४.२०].

७९. अञ्ञथापि उतुभेदं दस्सेतुं अरियसामञ्ञमाह ‘‘हेमन्तो’’इच्चादि. वा अथ वा वुत्तानुसारेन उतुत्तयपभेदे वुत्तवचनस्सानुसारेन. इदं पन ‘‘कत्तिककाळपक्खतो’’ति वचनं सन्धाय वुत्तं, तस्मा कत्तिककाळपक्खतो पभुति द्वे द्वे मासा कमा कमतो हेमन्तो, सिसिरो, वसन्तो, गिम्हो, वस्सानो, सरदो उतूति छ उतू भवन्ति, पुनप्पुनं एतीति कत्वा, तु, स्स उ. सिसिरं सीतलं, तंयोगा सिसिरं, वाविधानतो न वुद्धि, कारो पदसन्धिकरो. वस कन्तियं. वसीयतेति वसन्तो. पुप्फधनुत्ता [पुप्फवन्तत्ता (क.)] वा वसति कामो एत्थ वसन्तो. सरति पीळयति अस्मिन्ति सरदो, तस्स दो. सा सुनखा रमन्ति एत्थाति वा सरदो, मस्स दो.

८०-८१. तिकं गिम्हे. उसति दहतीति उण्हो, ण्हो, लोपो च. निदहन्ते यस्मिन्ति निदाघो, हस्स घो. गिरति पीळयतीति गिम्हो, मो, रस्स हो, वण्णविपरिययो च. तिकं वस्सानोतुम्हि. वस्सति पवस्सति एत्थाति वस्सो, वस्सानो, पावुसो च. स्स उ, संयोगलोपो च.

वस्सानादिकेहि तीहि उतूहि दक्खिणायनं सूरियस्स दक्खिणदिसागमनं भवति, अञ्ञेहि तीहि सिसिरवसन्तगिम्हेहि उत्तरायनं उत्तरदिसागमनं भवति. गतियं, भावे यु, अयनं. पुस्ससङ्कन्तिमारब्भ आसाळ्हं याव आदिच्चस्स उत्तरा गति उत्तरायनं. आसाळ्हसङ्कन्तिमारब्भ पुस्सं याव दक्खिणा गति दक्खिणायनं. वस्सोयनद्वयन्ति इदं अयनद्वयं सम्पिण्डितं वस्सो नाम. वस्सन्ति एत्थाति वस्सो, वस्सकालेन वा उपलक्खितो वस्सो, ‘‘चित्तो, चक्खुदसक’’न्ति यथा.

पज्जद्धं वस्से. संवसति एत्थ संवच्छरो, छरो, स्स चो, ‘‘वच्छरो’’तिपि तस्सेव नामं. नत्थि इत्थिलिङ्गत्तमेतेसु अनित्थी. पच्चासत्या सरदोपि तंपच्चासत्या हायनोपि. सरदकालेन लक्खितो सरदो, यथा ‘‘सोतदसकं, वेसाखो’’ति. जहाति भावेति हायनो, पदत्थे वा जहन्तो अयतीति हायनो. समयति विकलयति भावेति समा, सम वेकल्ये. ‘‘समा वस्से थीलिङ्गो तु, समं सब्बसमानेसू’’ति रुद्दो.

सब्बसत्तानं सब्बपारिसदत्ता [सब्बपटिपदत्ता (क.)] सब्बवोहारकुसलत्थं कालाधिकारत्ता परसमये कथितं देवानं वस्सप्पमाणम्पि इधाहरित्वा दीपेतब्बं. तथा हि मनुस्सानं मासेन पितूनं अहोरत्तो, एवं मनुस्सानं वस्सेन देवानं अहोरत्तो, तत्रोत्तरायनं देवानं दिनं, रत्ति पन दक्खिणायनं, देवतानं सट्ठ्याधिकाहोरत्तिसतत्तयेन वस्सेन द्वादसवस्ससहस्सानि देवानं युगं. तेन वुत्तं –

‘‘एसा द्वादससहस्सी, युगाख्या परिकित्तिता;

एतं सहस्सगुणितं, अहो ब्रह्ममुदाहट’’न्ति [‘‘वेददीपकगन्थे’’ति निस्सये].

तञ्च नरानं चतुयुगं दिब्बसहस्सद्वयेन ब्रह्मुनो द्वे दिवेति. कत, तेता, द्वापर, कलिवसेन चतुयुगं. तत्र कतयुगस्स मनुस्ससङ्ख्याय पमाणं अट्ठवीसतिसहस्साधिकानि सत्तरसवस्सलक्खानि, तेताय छन्नवुतिसहस्साधिकानि द्वादसवस्सलक्खानि, द्वापरस्स चतुसट्ठिसहस्साधिकानि अट्ठवस्सलक्खानि, कलिस्स बात्तिंससहस्साधिकानि चत्तारि वस्सलक्खानि. वुत्तञ्च –

‘‘सुञ्ञं सुञ्ञं खं नागा, करमुनिससिनो;

मान’मादो युगस्स, तेताय खंखंसुञ्ञं.

रसनवसूरिया, वस्ससङ्ख्या पसिद्धा;

सुञ्ञं सुञ्ञं खं वेदा, रसभुजगमिति.

द्वापरे वस्ससङ्ख्या, सुञ्ञाकासंखंनेत्त-;

गुणजलनिधयो, वस्ससङ्ख्या कलिस्से’’ति.

पिण्डो चेस वीसतिवस्ससहस्साधिकानि तेचत्तालीसवस्सलक्खानि. वुत्तञ्च ‘‘खाकाससुञ्ञम्बरदन्तसागरा चतुयुगानं परिमाणसङ्गहो’’ति. ब्रह्मुनो अहोरत्तेन नरानं द्वे कप्पा.

तत्र अट्ठ नागा, द्वे करा, सत्त मुनयो, एको ससी, छ रसा, द्वादस सूरिया, चत्तारो वेदा जलनिधयो च. द्वे नेत्तानि, तयो गुणा, बात्तिंस दन्ता, सङ्ख्याय पसिद्धेहेतेहि सङ्ख्या गहेतब्बा. खाकासम्बरसद्दा सुञ्ञपरियाया. सुञ्ञञ्च गणिते बिन्दुना सङ्गहितं. सब्बञ्चेतं पटियुगं पटिलोमेन पत्थारये. तत्र कतयुगस्स पत्थारो यथा – १७२८०००. तेताय यथा – १२९६००० . द्वापरस्स यथा – ८६४०००. कलिस्स यथा – ४३२०००. चतुयुगपिण्डस्स च यथा – ४३२००००. युगानं पटिपत्थारञ्च पिण्डस्स च यथाक्कमं अन्तिमं बिन्दुमादाय पटिलोमेन गणये. तं यथा –

‘‘एकं दस सतञ्चेव, सहस्स’मयुतं तथा;

लक्खञ्च नियुतञ्चेव, कमा दसगुणोत्तर’’न्ति.

तत्र दससहस्सानि अयुतं. दसलक्खानि नियुतं. तञ्च कलिद्वापरेसु नत्थीति लक्खपरियन्तमेव तत्र गणये, तदेवं युगानं, तंपिण्डस्स च अङ्कतो पुब्बवुत्ता वस्ससङ्ख्या सञ्ञाता भवतीति.

तत्र ब्रह्मुनो दिनं नरानं उदयकप्पो, रत्ति पन खयकप्पो. एकस्मिञ्च ब्रह्मदिने मनुसञ्ञिता चतुद्दस ब्रह्मसुता भवन्ति. तत्रेकस्स मन्वन्तरस्स एकसत्ततिदिब्बयुगानि पमाणं, तञ्च मानुसं चतुद्दसभि उत्तरं [चतुरासीतिउत्तरं (?)] युगसतद्वयं. तदेवं चतुद्दसभि मन्वन्तरेहि चतुनवुत्युत्तरानि नवदिब्बयुगसतानि भवन्ति. मानुसं तु चतुवीसतियुगसहस्सचतुक्कं. एसञ्च [छसत्तत्याधिकनवतिंसयुगसतं (?)] मन्वन्तरानं अट्ठवीससहस्साधिकसत्तरसमानुसवस्सलक्खसङ्ख्या वा कतयुगप्पमाणका पञ्च सन्धयो भवन्ति. तेन वुत्तं सूरियसिद्धन्ते[१.१८-१९]

‘‘युगानं सत्तति सेका, मन्वन्तर’मिहो’च्चते;

कतस्स सङ्ख्या तस्सन्ते, सन्धि वुत्तो जलप्लवो.

ससन्धयो ते मनवो, कप्पे ञेय्या चतुद्दस;

कतप्पमाणा कप्पादो, सन्धी पञ्चदसट्ठिता’’ति.

कतयुगस्स च पादेन कलिनो पमाणं, पादद्वयेन द्वापरस्स, पादत्तयेन तेताय. चतुयुगञ्चेतं चक्कमिव भमतीति पञ्चदसहि सन्धीहि नरानं युगानि चतुवीसति भवन्ति. देवानं तु युगचक्कं. एतानि च ससन्धिचतुद्दसमन्वन्तरान्येकतोपि पिण्डितानि देवानं युगसहस्सं भवति, नरानं चतुयुगसहस्सं, तञ्च ब्रह्मुनो दिनमेकं. अञ्ञो मनु अस्मिं मन्वन्तरं, ब्रह्मसुता एव मनवो.

८२. पञ्चकं खयकप्पे. कप्पते जगती विनस्सतेति कप्पो. खयन्ति एत्थ खयो. कप्पो च खयो चाति कप्पक्खया. संवत्तते उपरमते, विनस्सते वा जगती अस्मिन्ति संवट्टो. चतुयुगानमन्ते जातो युगन्तो. पलीयते खीयते यत्थ लोकोति पलयो, पुमे, सञ्ञायं णो. केचि पनेत्थ ‘‘कप्पक्खयो तू’’ति पाठं वत्वा द्विन्नमेकाभिधानत्तं कप्पेन्ति, तं अमरकोसेनतट्टीकाय च न समेति. वुत्तञ्हि तत्थ ‘‘संवट्टो, पलयो, कप्पो, खयो, कप्पन्तमिच्चपी’’ति [अमर ४.२२] च ‘‘पञ्चकं खयकप्पे’’ति च.

द्वयं काळकण्णियं. निन्दितब्बत्ता न लक्खीयतेति अलक्खी. अत्तनो निस्सयं काळवण्णसदिसं करोति अप्पकासकत्ताति काळकण्णी, करतो णो, रस्स णो, ई च. द्वयं सिरियं. पसंसितब्बत्ता लक्खीयतेति लक्खी. कतपुञ्ञेहि सेवीयते, ते वा सेवतीति सिरी, रो, ई च.

८३. द्वयं दानवानं मातरि. दा अवखण्डने, दायतीति दनु. द्वयं देवानं मातरि. दितीति असुरानमेव वेमातिका माता, तस्सा पटिपक्खभावेन अदिति.

८४. आगुन्तं पापे. पान्ति रक्खन्ति अत्तानमस्माति पापं, पकारवण्णागमो, दुग्गतिं पापनतो वा पापं. किल्यते सिथिली करिय्यते येनेति किब्बिसं, लस्स वो, इसो च, करोति अनिट्ठफलन्ति वा किब्बिसं, इब्बिसो. विरूपेन गच्छतीति वेरं. न हन्ति धञ्ञन्ति अघं, हनस्स घो, साधूहि अगन्तब्बत्ता वा अघं, हन गतियं. कुच्छितं चरितं दुच्चरितं. दु निन्दितं करणमस्स दुक्कटं. न पुनातीति अपुञ्ञं. कुसलानं पटिपक्खं अकुसलं. कं सुखं हनतीति कण्हं, वण्णविपरिययो. कल्यते अनेन कलुसं, उसो, कं वा सुखं लुनन्तो सेतीति कलुसं. दु निन्दितं इतं गमनमस्स दुरितं. अगन्तब्बं गच्छति एतेनाति आगु, आ पीळयं गच्छतीति वा आगु, ‘‘आ तु कोधमुदाट्टीसू’’ति हि एकक्खरकोसे वुत्तं.

८५-८६. छक्कं धम्मे. कुच्छितेनाकारेन सन्ताने सेन्तीति कुसा, रागादयो, ते लुनाति छिन्दतीति कुसलं. सुखं करोति, सोभनं वा करणमस्स सुकतं. सुखं करोतीति सुक्कं. पुनातीति पुञ्ञं. धरति सब्बन्ति धम्मं. अपरे पनिदं ‘‘पुञ्ञधम्म’’मित्येकपदं वदन्ति, तं अमरकोसेन[अमर ४.२४] विरुज्झनतो न गहेतब्बं. सुन्दरं चरणमस्स सुचरितं.

तिकं दिट्ठधम्मिके. दिट्ठधम्मो नाम पच्चक्खो अत्तभावो, तत्थ निब्बत्तं दिट्ठधम्मिकं. इहलोके जातं इहलोकिकं. सन्दिट्ठे पच्चक्खे अत्तभावे जातं सन्दिट्ठिकं. द्वयं सम्परायिके. तं वचनत्थतो सुविञ्ञेय्यं.

द्वयं तक्काले. तस्मिंयेव काले जातं, नासन्नकालादीसूति तक्कालं. तदा तस्मिंयेव काले जातं तदात्वं, त्वं, तदात्तन्तिपि पाठो. द्वयं आयतिकाले. उत्तरकालो पच्छिमो कालो. आगमिस्सतीति आयति, आपुब्बो गतिम्हि. एत्थ च यं इमस्मिं अत्तभावे दूरमासन्नं वा, तं दिट्ठधम्मिकं. यं पन इमस्मिं अत्तभावे वा सम्पराये वा दूरतरं, तं आयति.

८७-८८. पमोदन्तं पामोज्जे. हसति येनाति हासो. अत्ता मनो यस्स अत्तमनो. दुट्ठस्स हि मनो अत्ता नाम न होति, तस्स भावो अत्तमनता, पामोज्जं. पीणेति तप्पेतीति पीति. विन्दति सुखं एतायाति वित्ति. तुस्सन्ति एतायाति तुट्ठि, तंसहचरणतो वित्ति, तंसहचरणतो पीति च नारियं, अत्तमनता पन निद्देसतो रूपभेदो. आ भुसो नन्दयतीति आनन्दो. मुद हासे, पमुदो, आमोदोपि. सन्तुस्सनं सन्तोसो. नन्दनं नन्दि. सम्मदो सम्मदापि[सम्मुदो, सम्मदोपि (?)], कारस्स अ. पमोदितस्स पुग्गलस्स, चित्तस्स वा भावो पामोज्जं.

तिकं सुखे. सुट्ठु खणतीति सुखं, क्वि. सादीयति अस्सादीयतीति सातं. फस्सति सिनेहतीति फासु, फुसति वा बाधति दुक्खन्ति फासु. सत्तकं कल्याणे. भदि कल्याणे, भद्दतीति भद्दं. पसत्थतरत्ता सेय्यो. सोभतीति सोभं. खी खये, खेपेति असुखं खेमं, मो. कल्यं निरोगं अणति गच्छति, कल्यं वा हितं अणयति पापयतीति कल्याणं, कम्मनि णो [कम्मनि उपपदे णपच्चयोति अधिप्पायो]. मङ्ग गत्यत्थो, मङ्गति धञ्ञं मङ्गलं, अलो. समेति दुक्खन्ति सिवं, वो.

८९. छक्कं दुक्खे. दुक्करं खमनमेत्थ दुक्खं. कस गमने, कसति अपुञ्ञन्ति कसिरं, इरो, कुच्छितेनाकारेन सेतीति वा कसिरं. किर विक्खिपने, किरति सुखन्ति किच्छं, कता वा पुञ्ञकरणिच्छा येनाति किच्छं, ‘‘दुक्खूपनिसा सद्धा’’ति हि वुत्तं. नत्थि अधिगमनत्थं ईहा एत्थाति नीघो, हस्स घो, अथ वा निहन्त्यपुञ्ञं हिंसति गच्छतीति वा नीघो, पुञ्ञं वा न हन्ति न गच्छतीति नीघो. विरूपमसति येनाति ब्यसनं, विसिट्ठं वा असति खेपेतीति ब्यसनं. न हन्ति धञ्ञन्ति अघं. एते पापादयो गुणे यथावुत्तलिङ्गा. पापपुञ्ञानि सुखादि च आकिच्छं किच्छन्तं गुणयोगतो दब्बे विसेस्ये वत्तमानानि तीसु. यथा –

पापा उतुमती कञ्ञा, पापो राजाप्यरक्खको;

पापं ब्याधकुलं हिंसं, पापो विप्पो च सेवको;

पुञ्ञं तित्थमिदं पुञ्ञा, नदी पुञ्ञो’य’मस्समो.

सुखं कामिकुलं दब्बं [सब्बं (?)], सुखो वासो सहा’म्बया [सहान्वयो (क.)];

सुखा युवति’रिच्छन्ती, सुखा वे मघवग्गहा [सुखा युवतिका गहा (क.)].

यदा तु सकत्थप्पधानं सुखादिकमेव विसेस्यत्तेन वत्तुमिच्छते, न तु दब्बं (पुब्बमिव विसेसनं,) [( ) चिन्तामणिटीकायं न दिस्सति] तदा रूपभेदोत्तमेव लिङ्गं. यथा –

‘‘दालिद्देपि [वलित्तेपि (क.)] धनित्तेपि, वसो परिजनो सुखं;

सुखं सज्जनवासो च, सुखं सन्ति अनुत्तरा’’ति.

ननु ‘‘दुक्कटोयं ब्यापारो, सुकतं कम्मं, कलुसोयं मे ब्यापारो’’ति अञ्ञेसम्पि तीसु वुत्ति अत्थेवेति किं पापपुञ्ञानमेव गहणं भवतीति? वुच्चते – ‘‘दुट्ठु कतो दुक्कटो, सुट्ठु कतं सुकत’’मिच्चेवं क्रियानिबन्धनापि तीसु वुत्ति सम्भवति, नावस्सं गुणनिबन्धना एव. कलुसस्सपि यदा सिट्ठपयोगेसु विसेस्यवुत्ति तिलिङ्गता उपलब्भते, तदा पापग्गहण’मत्थप्पधानं ब्याख्यातब्बं.

९०. पञ्चकं सुभासुभकम्ममत्ते. इट्ठानिट्ठविपाकभागो यत्थ अत्थीति भाग्यं. सुभासुभफलं नेतीति नियति,ति. सुभासुभफलं भाजेतीति भागो. इट्ठानिट्ठविभागभागोधीयति एत्थाति भागधेय्यं. सुभासुभफलं विदधातीति विधि. अयो, सुभावहो, देवं, दिट्ठंइच्चादीनिपि सुभासुभकम्ममत्तस्स नामानि. पञ्चकं जातियं. उप्पज्जनं उप्पत्ति, निप्पज्जनं निब्बत्ति, पद गतियं, निपुब्बो,ति, स्स बो. जननं जाति. जनीयते जननं. उद्धं भवनं उब्भवो.

९१. पज्जं हेतुम्हि. अत्तनो फलं निमिनातीति निमित्तं, मा परिमाणे, निपुब्बो. करोति फलन्ति कारणं. तिट्ठति फलमेत्थाति ठानं. पज्जति निपज्जति फलमेतेनाति पदं, विसेसेन जायतेति बीजं, रस्सस्स दीघता. निस्सेसेन अत्तनो फलं बन्धति पवत्तेतीति निबन्धनं. निदीयते निच्छीयते अनेनेति निदानं, यु, निददाति फलन्ति वा निदानं. पभवति फलमेतस्माति पभवो, हिनोति गच्छति परिणमति कारियरूपतन्ति हेतु, तु, हिनोति वा पतिट्ठाति फलमेत्थाति हेतु, हि पतिट्ठायं. सम्भवति येन फलन्ति सम्भवो. सिनोति फलं बन्धतीति सेतु. पटिच्च फलमेतस्मा एतीति पच्चयो.

९२. यं कारणं समासन्नं आसन्नतरं फलेन, तं पदट्ठानन्ति मतं. पदानं हेतूनं ठानं पदट्ठानं, यथा ‘‘राजराजा’’ति. तिविधं कारणं उपादानकारणं सहकारीकारणं कारणकारणन्ति. यथा बीजं अङ्कुरस्स उपादानकारणसङ्खातं पदट्ठानं, भूमिजलादि सहकारीकारणं, ‘‘कम्मस्स [कम्पस्स (?)] कारणं जरो, तस्स कारणं कफो’’ति कफो कारणकारणं कम्मस्स [कम्पस्स (?)].

तिकं सरीराधिपतिदेवे. जीवन्ति सत्ता येनाति जीवो. पूरेति निस्सयस्साभिलासन्ति पुरिसो, इसो. अतन्ति सततं गच्छन्ति सत्ता येनाति अत्ता. द्वयं सत्तरजोतमोसाम्यावत्थायं. पधीयन्ते पलीयन्ते अत्र गुणा सत्तरजोतमो रूपाति पधानं, यु. पकरोति पुरिसोपभोगत्थं सद्दादिकारियन्ति पकति,ति. मोहरागदोसानं यथासङ्ख्यं सत्तरजोतमानीति सञ्ञा. सतो भावो सत्तं, ठितिपरता. रज्जन्त्यत्राति रजो, सट्ठिपरता. तमन्त्यत्राति तमो, पलयपरता.

९३. पज्जेन पाणिनो नामानि. पणन्ति जीवन्ति सत्ता येनाति पाणो, सो यस्सत्थि, सो पाणो. सरीरसङ्खातो कायो यस्सत्थि, सो सरीरी. कम्मेन भवतीति भूतं, नपुंसके, पुमेवाति वासद्दत्थो. रूपादीसु सञ्जतीति सत्तो, निच्छन्दरागापि रूळ्हिया सत्ताति वुच्चन्ति. देहो कायो यस्सत्थीति देही. पूरेतीति पूति, पूतिसङ्खातं आहारं गिलति अदतीति पुग्गलो, तिस्स लोपो, सत्तानं आयुं पूरेन्तो गच्छतीति पुग्गो, तं लाति भक्खतीति पुग्गलो. जीवन्ति येनाति जीवं, तमस्सत्थीति जीवो. यथावुत्तत्थो पाणो यस्सत्थीति पाणी. पकारेन जातत्ता पजा. जायतीति जन्तु, तु. कुसलाकुसलं जनेतीति जनो. लुज्जतीति लोको, लुज विनासे, स्स को. यथा पुरिमका सत्ता जातिजरामरणं गच्छन्ति, तथा अयम्पि गच्छतीति तथागतो.

९४. रूपादयो छ चक्खादिगय्हा धम्मा ‘‘गोचरा’’ति ‘‘आलम्बा’’ति ‘‘विसया’’ति ‘‘आरम्मणानी’’ति ‘‘आलम्बणानी’’ति च वुच्चन्ते. रूपयति पकासेति अत्तनो सभावन्ति रूपं. सप्पति उच्चारीयतीति सद्दो, सप्प गतियं वा, सप्पते ञायते येनेति सद्दो. गन्ध अद्दने, अद्दनं हिंसनं, याचनञ्च, हिंसते अभिलसीयते वा गन्धो, गन्धेति वा अत्तनो वत्थुं सूचेति पकासेति ‘‘इदमेत्थ अत्थी’’ति पेसुञ्ञं करोन्तो विय होतीति गन्धो. रसन्ति तं सत्ता अस्सादेन्तीति रसो. फुसीयतीति फस्सो. गावो इन्द्रियानि चरन्त्येतेसु गोचरा. चित्तचेतसिकेहि आलम्बीयन्तेति आलम्बा. सि बन्धने विपुब्बो, विसिनोन्ति विबन्धन्ति इन्द्रियानीति विसया. आगन्त्वा चित्तचेतसिका रमन्ति एत्थाति आरम्मणानि, यु. एते इन्द्रियत्थातिप्युच्चन्ते, इन्द्रियेहि अत्थ्यन्ते अभिलसीयन्तेति कत्वा.

९५. पज्जद्धं सुक्के. सुच सोके, सोचन्ति एतेन तदत्थिकाति सुक्को, अ. गु सद्दे, गुयते कित्तीयतेति गोरो, रो. सि सेवायं, सेवीयतेति सितो, सिनोति वा बन्धति चित्तन्ति सितो. अवदायति सब्बवण्णेति ओदातो. दा अवखण्डने अवपुब्बो. धावति सुज्झत्यनेनेति धवलो, अलो. सित वण्णे, णो, सेतो. पडि गतियं, पण्डति पकासेतीति पण्डरो, अरो. सुचि, विसदो, अज्जुनोतिपि सुक्कनामानि.

छक्कं रत्ते. सोण वण्णे, णो, रत्तुप्पलवण्णो, रुह जनने, इतो, त्ते लोहितो. रञ्जन्त्यनेनेति रत्तो, रन्ज रङ्गे. तम्बो उदुम्बरसङ्खातो लोहविसेसो, तब्बण्णताय तम्बो. मञ्जेट्ठा नाम रत्तवल्लि, याय हत्थिदन्तादिविकतियो रत्ता भवन्ति, तब्बण्णताय मञ्जेट्ठो. रोहितो लोहितसमो, अत्तमेव विसेसो.

९६. सामलन्तं कण्हे. नील वण्णे, अ. कस्सतेति कण्हो, कस विलेखने, ण्हो. न सितो असितो. वण्णेसु एककोट्ठासभावेन कल्यतेति कालो, सो एव काळो. मच, मचि कक्कने, कक्कनं पिसनं, सेतादिकं मचतीति मेचको, ण्वु, अस्सेत्तं. सा तनुकरणे, सायति तनुकरीयति पटिपक्खवण्णेहीति सामो. सामलो सामसदिसो, मलपच्चयोव विसेसो.

पण्डुसद्दो सितपीते उत्तो, सितपीतसम्मिस्सितवण्णे पण्डुसद्दो वुत्तोत्यत्थो. वुत्तञ्च ‘‘सितपीतसमायुत्तो, पण्डुवण्णो पकित्तितो’’ति [चिन्तामणिटीका ५.१३]. पण्डति एकगणनं गच्छतीति पण्डु, पडि गतियं, उ. हरिणो, पण्डुरोतिपि पण्डुवण्णनामानि. ईसंपण्डु अब्यत्तपण्डुवण्णो धूसरो नाम, यथा धूलिवण्णो. धूस कन्तिकरणे, चुरादि, अरो.

९७. किञ्चिरत्तो अब्यत्तरत्तवण्णो अरुणो नाम, यथा मच्छस्स चक्खु [यथा मदमत्तस्स चक्खुरागो (चिन्तामणिटीका ५.१५)], सूरियादो तरुणो वुत्तो.

सेतलोहितो सेतरत्तमिस्सो वण्णो पाटलो नाम, यथा पाटलकुसुमं. पाटयतेति पाटलो, अलो, पट विभाजने.

द्विकं पीते. पा पाने, कम्मनि तो, त्तञ्च. हलिद्दिया इव आभा यस्स हलिद्याभो.

तिकं तिणपत्तादिगते वण्णे. लस कन्तियं, अतिसयेन लस्यतेति पलासो. ‘‘पालासो’’ति पाठे तु रस्सस्स दीघता. हर हरणे, मनं हरतीति हरितो, इतो. इ, हरि.

९८. नीलपीतसम्मिस्सवण्णे कळारो, कपिलो च वत्तन्ति. कल सङ्ख्याने. अरो, स्स ळो, कळारो. कब वण्णे, इलो, स्स पो, कपिलो.

रोचनप्पभे गोरोचनसदिसप्पभायं पिङ्गो, पिसङ्गो च वत्तन्ति. पभासद्दस्स द्विलिङ्गत्तमेव. पिजि भासत्थो, पिङ्गो. परत्र कारवण्णागमो, पिसङ्गो.

कळारादीनं चतुन्नं पिङ्गलविसेसत्थवाचकतं दस्सेत्वा पिङ्गलसामञ्ञत्थवाचकत्तम्पि दस्सेतुमाह ‘‘कळारादि’’च्चादि. तस्सायमत्थो – न केवलं कळारादयो पिङ्गलविसेसत्थेयेव पवत्तन्ति, अथ खो पिङ्गलसामञ्ञत्थेपि वत्तन्तीति. वुत्तञ्हि अमरकोसे ‘‘कळारो कपिलो पिङ्गो, पिसङ्गो कद्दु पिङ्गलो’’ति [अमर ५.१६]. केचि पन कळारादयो पिसङ्गपरियन्ता चत्तारो सद्दा पिङ्गलगुणे वत्तमाना पुमे वत्तन्ति, गुणिनि पन वाच्चलिङ्गाति एवं पच्छिमेन सम्बन्धं कत्वा वदन्ति, तं अमरकोसेन विरुज्झनतो इध च ‘‘सुक्कादयो’’ति सब्बेसंयेव गहणतो न गहेतब्बं.

९९. तिकं सबले कोकिलकण्ठसदिसे. कल्यतेति कलो, मसि परिमाणे, कम्मनि णो, कलो एव मासो कम्मासो, लस्स मो, कलनं वा कलो, तं मसतीति कम्मासो, यथा ‘‘कुम्भकारो’’ति. सब गतियं, सबतीति सबलो, अलो. चिय्यतेति चित्तो, त. त्रणपच्चये चित्रो. कम्मीरो, कब्बुरोतिपि सबलस्स नामानि.

कण्हपीतमिस्से सावो वुत्तो. से गतिम्हि, सयतीति सावो, अवो. कपिसोतिपि सावस्स नामं. कण्हलोहितमिस्से धूमाभे पन धूम, धूमला वत्तन्ति. धूमो वियाति धूमो. धूमं लातीति धूमलो. एते सुक्कादयो सावन्ता यदा अभेदोपचारा गुणिनि गुणिम्हि वत्तन्ति, तदा वाच्चलिङ्गा, यथा सुक्को हंसो, सुक्का हंसी , सुक्कं हंसकुलंइच्चादि योज्जं. यदा गुणे गुणमत्ते वत्तन्ति, तदा पुमे, यथा हंसस्स सुक्को, मयूरस्स चित्तो इच्चादि योज्जं.

१००. लासनन्तं नच्चे. नत गत्तविनामे, पब्बज्जादित्ता नच्चादेसो. नतनं नच्चं, नटनं वा नच्चं, सब्बत्र भावसाधनं. नतीयते नत्तनं. लस्यते लासनं, लस कन्तियं, लसितब्बन्ति वा लासनं.

नच्चं, वादितं, गीतं इति इदं भोरियत्तिकं नाट्यं नामेत्युच्चते [अमर ७.१०]. तुर तुरणहिंसासु. तुरीयन्तेनेनेति तूरियं, मुरजादि. तब्भवो सद्दो तोरियो, णो. तेन लक्खितं तिकं तोरियत्तिकं. नटस्सेदं नाट्यं. ततियस्स तोरियसामञ्ञस्स तु पासङ्गा नाटका.

१०१. नच्चट्ठानं राजङ्गणादि रङ्गो नाम सिया ‘‘रमन्ता गच्छन्ति एत्थ, रज्जन्ति एत्था’’ति वा कत्वा. सूझसूचनं हत्थादीहि सूचितब्बस्स पकासेतब्बस्स सत्थप्पहारादिनो सूचनं पकासनं अभिनयो नाम ‘‘नयनं नयो, पस्सन्तानं अभिमुखं नयो’’ति कत्वा. ब्यञ्जकोतिपि तस्सेव नामं.

भरतसत्थवुत्तअट्ठुत्तरसतकरणनिप्फन्नथिरहत्थपरियत्थकादिनामको द्वत्तिं सप्पकारो [वित्थारो भरतमुनिकते नाट्यसत्थे चतुत्थ अज्झाये पस्सितब्बो] नच्चविसेसो अङ्गविक्खेपो, अङ्गहारो नाम ‘‘अङ्गस्स हारो, विक्खेपो’’ति कत्वा . तिकं नटे. सब्बत्र कत्तुसाधनं, ‘‘नच्चतीति नट्टको’’त्यादिना.

१०२. सिङ्गारादयो नव रसा नाट्यरसा अस्सादनीयत्ता. यथा हि नानाब्यञ्जनसङ्खतमन्नं भुञ्जन्ता रसे अस्सादयन्ति सुमना पुरिसा हासंव अधिगच्छन्ति, तथा नानाभिनयब्यञ्जिते अङ्गसत्तोपेते ठायीभावे अस्सादयन्ति सुमनाति [सुबोधालङ्कारस्स महासामिटीकाय ३५२ गाथावण्णनायम्पि].

१०३. तेसु सिङ्गारस्सेव सरूपं, पभेदञ्च दस्सेतुमाह ‘‘पोसस्से’’च्चादि. नारियं सङ्गमं पटिच्च कारणं कत्वा पोसस्स पुरिसस्स या पिहा इच्छा मनोविकारविसेसो पोसे च पुरिसे सङ्गमं पटिच्च कारणं कत्वा इत्थिया या पिहा इच्छा मनोविकारविसेसो, एसो रतिकीळादीनं कारणभूतो, रतिकीळादिकारणसहितो वा रसो सिङ्गारो नाम. एत्थ च इत्थिपुरिसानं दस्सनसवनफुसनवसेन वा विप्पयोगवसेन वा या पिहा सञ्जाता, सो रसो नाम. यं पन तं कारणं कत्वा पवत्तं गीतं, तमेव लोकानं अस्सादजनकत्ता रसो नाम. फलूपचारवसेन पन पिहा रसोति वुत्ता, सब्बत्रेवं.

१०४. उत्तमानं इत्थिपुरिसानं पकति संयोगवियोगसभावो सा एत्थ सिङ्गारे पायो बहुलन्ति उत्तमपकतिप्पायो, येभुय्येन उत्तमानं संयोगवियोगप्पवत्तं गीतमेव सिङ्गारो नामात्यत्थो. इत्थिपुरिसानं पिहा हेतु एतस्साति इत्थिपुरिसहेतुको. सो सिङ्गारो सम्भोगो, वियोगोति इमिना पभेदेन दुविधो मतो. तत्र च –

वापिवनगेहुय्यान-मालाचन्दनादयो;

सम्भोगस्स विभावा ते, ये चञ्ञे ललितङ्करा.

वियोगस्स तु पियादस्सनं विभावो, रसजनको च विभावो. वुत्तञ्च –

‘‘जयन्ते च रसा येन,

स विभावो पकित्तितो;

तेसमेवा’नुभावो’यं,

ख्यातो कवीहि ब्यञ्जको’’ति.

सह भुञ्जनमनुभवनं सम्भोगो. वियुज्जनं नानाभवनं वियोगो. सिङ्गं नामधातु, विज्झनट्ठेन सिङ्गं, नागरिकभावसङ्खातस्स किलेससिङ्गस्सेतं नामं, तं करोति, सिङ्गं वा पभुत्तं, तं करोति रागीसूति सिङ्गारो, आरो, किलेससिङ्गकरणं विलासोति वुत्तं. सुचि, उज्जलोतिपि सिङ्गारस्स नामानि.

सोकोपचयसभावो करुणो.

इट्ठनासङ्गनासाय [इट्ठनासधनापाय (चिन्तामणिटीका)],

वधबन्धनताळना;

सापक्लेसोपतापेहि,

जायते करुणो रसो.

उस्साहवद्धनो वीरो. विभावा तस्स विनयुपतापबलविक्कमा. स चायं दानवीरो धम्मवीरो युद्धवीरोति तिविधो.

विम्हयोपचयसभावो अब्भुतो.

पासादुय्यानसेलादि-गमना दिब्बदस्सना;

सभाविमानमायेन्द-जालसिप्पादिदस्सना [जालविज्जादिदस्सना (क.)];

हदयेच्छितलाभेहि, विभावेहिस्स सम्भवो.

हासोपचयसभावो हासो.

साबहित्था सविकता, नेपथ्या ब्यङ्गदस्सना;

असम्बन्धकथालापा, हासो सो कुहकादिभि.

भयोपचयसभावो भयानको.

उच्चभेरवसंराव-यक्खपेतादिदस्सना;

सुञ्ञागारमहारञ्ञ-वधबन्धनदस्सना.

तासायासङ्कतोब्बेगो, सिवोलूकरुणादिभि;

विभावेहि च इत्थीनं, नीचानञ्च भयानको.

समणोपचयसभावो सन्तो.

दस्सना सन्तवेसानं, सन्तचित्तान तादिनं;

सन्तकारणधम्मानं, सन्तो नाम रसो भवे.

जिगुच्छोपचयसभावो बीभच्छो.

पूतिमंसादिकानं तु, दस्सनसुतिकित्तना;

विगतेहि विभावेहि, बीभच्चो जायते रसो.

कोधोपचयसभावो रुद्दं.

तञ्च सङ्गामहेतुकं, उग्गकम्मउपघात-;

मुसावादादिफरुसा, वचनादीहि भवति.

एतेसु च बीभच्छरुद्दानि नपुंसके, अञ्ञे तु पुमे रूपभेदा. एते च नव नाट्यरसा रतनकोसनयेन वुत्ता. वुत्तञ्हि तत्थ –

‘‘सिङ्गारवीर बीभच्छ-रुद्द हास भयानका;

करुणा’ब्भुत सन्ताच, नव नाट्यरसा इमे’’ति.

अमरकोसे पन –

‘‘सिङ्गारवीर करुणा-ब्भुत हास भयानका;

बीभच्छ रुद्दाति रसा’’ति [अमर ७.१७].

अट्ठेव रसा वुत्ता. अथेह नवमो सन्तो रसो कस्मा न वुत्तोति? वुच्चते –

हासो रति च कारुञ्ञं,

कोधुस्साहभयं तथा;

जिगुच्छा विम्हयो चेति,

ठायीभावा पकित्तिता.

ठायी एव तु रसीभवतिप्यागमो, तस्मा पकतिया अट्ठसङ्ख्यत्ता अट्ठेव तु ते वुत्ताति न वुत्तो. सन्तरसो चायं धम्मसिङ्गारत्ता सिङ्गाररसे एवानुपविट्ठो. धम्मयुद्धकामत्तेन तिविधो हि सिङ्गारो. केचि पन पियसमागमादिविभावजपरमं वस्सल्याख्यं रसमाहु.

रभसोप्याह

‘‘सिङ्गार वीर बीभच्छ-रुद्द हास भयानका;

करुणा’ब्भुतसन्ता च, वस्सल्यञ्च रसा दसे’’ति.

अञ्ञे तु –

‘‘सिङ्गारानुगतो हासो,

करुणो रुद्दकम्मजो;

वीरतो अब्भुतो जातो,

बीभच्छा च भयानको’’ति –

चत्तारो रसा इच्चाहु.

बीभच्छन्ति वध बन्धने, छो, अब्भासिकारस्स दीघो. स्स भो, धस्स चो बीभच्छो. रुद्दो देवता अस्सेति रुद्दं. वुत्तञ्च –

‘‘सिङ्गारो हरिदेवोहि, हासो पमथदेवतो;

करुणो यमदेवो तु, रुद्दो रुद्दाधिदेवतो’’ति [सद्दकप्पद्दुमे रोद्रपदेपि].

एत्थ च कामकोधहासादिकतो चित्तविकारो भावो ‘‘भावयति पकासयति कविनो अधिप्पाय’’न्ति कत्वा. सो च ठायी ब्यभिचारी सात्तिको चेति तिविधो. तत्र –

हासो रति च कारुञ्ञं,

कोधु’स्साह भयं तथा;

जिगुच्छा विम्हयो चेति,

ठायीभावा पकित्तिता.

ब्यभिचारी तु तेत्तिंसप्पभेदा. यथा –

सङ्का गिलानि निब्बेदो,

तथा इस्सा मदो समो;

आलस्यं दीनता चिन्ता,

मोहो सति मती धिति.

चापल्यं हरिसो पीळा,

आवेगो जळतु’ग्गता;

सुत्तं वितक्को तासो च,

गब्भु’स्सुक्को विसादता.

निद्दा’बहित्था’मरिसा,

मरणं ब्याधिरेव च;

अपमारो च उम्मादो,

विबोधो तिंस तुत्तरा.

सात्तिको अट्ठविधो. यथा –

थम्भो सेदो च रोमञ्चो,

सरभेदो तु वेपथु;

वेवण्ण’मस्सुपलया,

इच्चेते अट्ठ सात्तिकाति.

थिरत्ता एकन्तिकत्ता ठायी. ब्यभिचारी अनेकन्तिकत्ता. यथा नाटिकाय सिङ्गारो ठायी, तदुपकारा हासादयो ब्यभिचारिनो, मोहरागदोसा एव सङ्ख्यभासाय सत्तरजोतमानीत्युच्चन्ते. तत्र सत्तेन आसयेन निब्बत्तो सात्तिको. भावस्स बोधको अभिनयो अनुभावो ‘‘अनु पच्छा भावयति पकासयती’’ति कत्वा.

तत्र सम्भोगसभावो यो रत्याख्यो भावो, तस्स लोचनचातुरियभमुक्खेपमिहितविब्भमचित्तङ्गहारिवाक्यादि अनुभावो. वुत्तञ्च –

‘‘तस्स लोचनचातुर-भमुक्खेपसितविब्भमो;

चित्तङ्गहारिवाक्यादि, अनुभावो पकित्तितो’’ति.

वियोगस्स तु अनुभावो –

अभिलापो तथा चिन्ता,

तस्स सरणकित्तना;

उब्बेगो च विलापो च,

उम्मादो ब्याधिरेव च;

जळता मरणञ्चेव,

दसेवेत्थ पकित्तिता.

हासस्स तु विकारकालादि अनुभावो, यो तु करुणो.

अस्सुसासेहि वेवण्ण-

थम्भगत्तसतिक्खया;

परिदेवितसोकेहि,

अभिनयो ससूरिभि.

करचरणवदनवेपथुगत्तथम्भहदयकम्पनसुक्खोट्ठतालुकण्ठेहि भयानको निच्चमभिनयो.

रुद्दस्स तु भूकुट्यादि अनुभावो.

वीरो’भिनीयते चाग-

वेसारज्जादितो तथा;

अक्खेपसूचतादीहि,

थेरसोरादितो भवे.

बीभच्छस्स तु –

अयं पच्छादना ब्यत्त-

पादबाहच्छिकूलना;

उब्बेजनादीहि मतो,

तज्जेहि’भिनयो सदा.

अब्भुतं पन –

दन्तलोचनवित्थारा,

पसादोपसमादिहि;

रोमञ्चसेदतासस्सु,

साधुवादेहि दस्सये.

सात्तिकानं त्वट्ठन्नं थम्भसेदरोमञ्चसरभेदवेपथुवेवण्णमस्सुपलयानं यथाक्कमं निक्रियता, वात, च्चासीत, दोभग्गळा’पाङ्गपूरण, मुखच्छायाविपल्लास, लोचनमज्जन, महिपातादयो अभिनया.

एवं ब्यभिचारीनम्पि निब्बेद, गिलानि, सङ्कि’स्सा, मद, समा’लस्यादीनं यथाक्कमं सास, सन्ताप, दिसावलोकन, गुणमच्छेर, भीत, ङ्गमद्दन, समादयो अभिनयाति.

ब्यभिचारीसु सङ्का नाम आसङ्कचित्तता. गिलानि गेलञ्ञता. निब्बेदो अत्तावमाननं. मदो पमादुक्कंसो. समो खेदो. दीनता चेतसो दुक्खता. धिति सन्तोसो. हरिसो चेतोपसादो. पीळा रुद्दाचारादीहि मुखविकारो. आवेगो सम्भमो. जळता अप्पटिपत्ति, उग्गता दारुणत्तं. सुत्तं सुपनं. तासो चित्तक्खोभो. उस्साहो उस्सुक्कं. विसादो खेदो. अबहित्था आकारगुत्तता. अमरिसो अक्खमता. विबोधो विनिद्दता. सेसा पपञ्चभया न वित्थारिताति. रसवण्णना.

१०५. सिलोकेन वचसो नामानि. भासितब्बन्ति भासितं. लप वचने, लपितं. भासीयतेति भासा. वोहरीयतेति वोहारो, हर हरणे विपुब्बो, ‘‘वोहार वचने’’ति वा धातु. वुच्चतेति वचनं. वचोपि, मनोगणोयं. उच्चतेति उत्ति,ति. वुच्चतेति वाचा, अ. गिणन्ति सद्दायन्ति तन्ति गिरा, गे सद्दे, इरो, गायितब्बाति वा गिरा. वायते सद्दायतेति वाणी, यु, ई च, परेसं मम्मविज्झनट्ठेन वाणो वियाति वा वाणी, ई. भरतो नाम सत्थकारो इसि, तस्सेसा भारती. कथीयतेति कथिता. वुच्चतेति वची, ई. ब्रह्मी, सरोवतीतिपि वचसो नामानि.

१०६. एकमेवाख्यातपदं यत्थ एकाख्यातो सविसेसनेन कारकपदेन सहितत्ता सकारको पदचयो सम्बन्धत्थो पदसमुदायो वाक्यं नाम सिया, यथा – वेस्सन्तरो राजा सुखविपाकं कम्मं करोति, पुरिसो गच्छति. आख्यातग्गहणञ्चेत्थ क्रियासद्दोपलक्खणं, तेन देवदत्तो कटं कतवा इच्चादीनिपि वाक्यं नाम सिया. अमरकोसे पन – ‘‘तिस्याद्यन्तचयो वाक्यं, क्रिया वा कारकान्विता’’ति [अमर ६.२] द्वीहि लक्खणेहि वाक्यमाह. तस्सत्थो – तिस्याद्यन्तचयो त्यादिस्याद्यन्तपदानं चयो समूहो सम्बन्धत्थो वाक्यं, तं यथा – उच्चं पठति, ओदनं पचति. तथा च भावाख्यं आख्यातं साब्ययकारकविसेसनं वाक्यं, आख्यातं त्याद्यन्तं साब्ययं वा सकारकं वा सविसेसनं वा वाक्यमुच्चते. त्यादिग्गहणं क्रियासद्दोपलक्खणं, तेन देवदत्तो कटं कतवा इच्चादीनिपि वाक्यं. उपलक्खणनिरपेक्खं अपरं वाक्यलक्खणमाह ‘‘क्रिया वा कारकान्विता’’ति. क्रियापदं वा कारकसम्बन्धं वाक्यं, यथा – राजा गच्छति, राजा गतो. इमस्मिं पक्खे साब्ययस्सपि अनब्ययस्सपि सब्बस्स क्रियाकारकपदसमूहस्स वाक्यत्तमाह.

भयादीहि यं द्विक्खत्तुं वा तिक्खत्तुं वा उदीरणं कथनं ‘‘सप्पो सप्पो, विज्झ विज्झा’’त्यादिकं, तं आमेडितं ञेय्यं. मेडि उम्मादने, पुब्बो द्वत्तिक्खत्तुमुच्चारणे वत्तति. यथा ‘‘एतदेव यदा वाक्यं, आमेडयति वासवो’’ [‘‘हरिवंसे’’ति चिन्तामणिटीकायं वुत्तं]. ‘‘देवदत्तेनामेडो कतो’’ इच्चत्राप्ययमेवत्थो, सोकादिना हि ‘‘भाता भाता’’इत्युच्चारीयते, भावे कम्मनि च तो. कम्मञ्च पदं वाक्यम्हा.

१०७. आमेडितस्स विसयं दस्सेतुमाह ‘‘भये’’च्चादि. ‘‘सप्पो सप्पो, चोरो चोरो’’त्यादीसु भये. ‘‘विज्झ विज्झ, पहर पहरा’’त्यादीसु कोधे. ‘‘साधु साधू’’त्यादीसु पसंसायं. ‘‘गच्छ गच्छ, लुनाहि लुनाही’’त्यादीसु तुरिते. ‘‘आगच्छ आगच्छा’’त्यादीसु कोतूहले. ‘‘बुद्धो बुद्धोति चिन्तयन्तो’’त्यादीसु अच्छरे. ‘‘अभिक्कमथायस्मन्तो अभिक्कमथायस्मन्तो’’त्यादीसु हासे. ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’त्यादीसु सोके. ‘‘अहो सुखं अहो सुख’’न्त्यादीसु पसादे. चसद्दो अवुत्तसमुच्चयत्थो, तेन गरहा’सम्मानादीनं सङ्गहो दट्ठब्बो. तत्थ ‘‘पापो पापो’’त्यादीसु गरहायं. ‘‘अभिरूपक, अभिरूपका’’त्यादीसु असम्माने. एवमेतेसु नवसु, अञ्ञेसु च आमेडितवचनं बुधो पण्डितो करे करेय्य योजेय्य आमेडनं पुनप्पुनुच्चारणं आमेडियति वा पुनप्पुनुच्चारीयतीति आमेडितन्ति कत्वा.

१०८. इरु, यजु, सामन्ति तयो वेदा सियुं, तत्र इरुसद्दो नारी इत्थिलिङ्गो. इच थुतियं, इच्चन्ते देवा एतायाति इरु, उ, स्स रो. यजन्ते अनेनेति यजु, उ. सो अन्तकम्मनि, करणे मो, सोयन्ति पापमनेनेति सामं, ओस्सा, ‘‘सा तनुकरणावसानेसू’’ति वा धात्वत्थो. विदन्ति धम्ममेतेहीति वेदा.

एते एव तयो वेदा तयी नाम, तयो अवयवा अस्साति तयी. अयं तयीसद्दो नारी इत्थिलिङ्गो. तिकं वेदे. मुनाति जानाति धम्मं अनेनाति मन्तो, तो, स्स अ. सुय्यते धम्मं एतायाति सुति. इत्थियं सुतिसद्दो.

१०९. वेदसत्थकारके दस इसयोदस्सेतुमाह ‘‘अट्ठको’’च्चादि. अत्थं हितं, अत्थे वा सत्थे करोतीति अट्ठको. वामं कल्याणवचनं करोतीति वामको, रस्ससरीरत्ता वा वामनो, सो एव वामको, नस्स कारत्तं कत्वा. वामो नाम हरो, सो देवो अस्स वामदेवो.

‘‘वामं सब्ये पतीपे [पतीपेति पटिकूले] च, दविणे [दविणेति धने] चातिसुन्दरे;

पयोधरे हरे कामे, जञ्ञा वाम’मपित्थिय’’न्ति.

हि नानत्थसङ्गहे.

अङ्गिरसस्स इसिनो अपच्चं अङ्गिरसो, चित्रसिखण्डिनो अपच्चं पुत्तो. अथ वा अङ्गिम्हि काये रसो सिद्धिप्पत्तो पारदो यस्साति अङ्गिरसो. तेनेव तस्स पुत्तं सुराचरियं ‘‘जीवो’’ति वदति. जीवयति रणे असुरनिहते देवेति जीवो[अमर ३.२४ चिन्तामणिटीका ओलोकेतब्बा]. भरतीति भगु, भं वानक्खत्तं गच्छति जानातीति भगु, उ. यमं संयमं ददाति परेसन्ति यमदो च सो दक्खिणेय्यग्गित्ता अग्गि चेति यमदग्गि, रामस्स पिता [परसुरामस्स पिता (सद्दकप्पद्दुमे)]. वसिट्ठस्स अपच्चं वासिट्ठो. भारद्वाजस्स अपच्चं भारद्वाजो. कस्सपस्स अपच्चं कस्सपो. वेस्सामित्तस्स अपच्चं वेस्सामित्तो. इति इमे दस इसयो मन्तानं वेदानं कत्तारो कारका.

११०. वेदे दस्सेत्वा तस्स छळङ्गानि दस्सेतुमाह ‘‘कप्पो’’च्चादि. यञ्ञकम्मानमुपदेसको कप्पो ‘‘कप्पते पभवती’’ति कत्वा. साधुसद्दानमन्वाख्यायकं ब्याकरणं विसेसेन आकरीयन्ते पकतिच्चादिना आब्यापाद्यन्ते अनेन सद्दाति, यु. जोतिसत्थं गणनसत्थं सुभासुभकम्मफलजोतनकं. सिक्ख्यन्ते अब्भस्यन्ते [अज्झयन्ते (क.)] एतायाति सिक्खा, अकारादिवण्णानं ठानकरणपयतनानं पटिपादिका. निच्छयेन, निस्सेसतो वा उत्ति निरुत्ति, वण्णागमो वण्णविपरिययोच्चादिका. छन्दसि अनुट्ठुभादिवुत्तानं पटिपादिका छन्दोविचिति, एतानि छ वेदानं अङ्गानीति वदन्ति.

१११. पुरावुत्तनिबन्धनपायत्ता पुरावुत्तं, तस्स पबन्धो वित्थारो, सन्तानो वा भारतादिको भारतयुद्धकथादिको ब्यासादिपकतो गन्थो इतिहासो नाम, इतिहसद्दो पारम्परियोपदेसे निपातो, इतिहा’त्थि अस्मिन्ति इतिहासो.

रुक्खादीनं नामपरियायेहि नामप्पकासकं रतनमालादिकं सत्थं निघण्टु नाम, सोतिमिना निघण्टुसद्दस्स पुल्लिङ्गत्तं दीपेति, सब्बत्रेवं. तत्थ तत्थागतानि नामानि निस्सेसतो घटेन्ति रासीकरोन्ति एत्थाति निघण्टु, बिन्दागमो, वचनीयवाचकभावेन अत्थं सद्दञ्च निखण्डति भिन्दति विभज्ज दस्सेतीति वा निखण्टु, सो एव स्स कारं कत्वा निघण्टूति वुत्तो. रुक्खादीनं नामप्पकासकन्तिमिना एकेकस्स अत्थस्स अनेकपरियायनामप्पकासकत्तं वुत्तं, निदस्सनमत्तञ्चेतं, अनेकेसं अत्थानं एकसद्दवचनीयतापकासकवसेनपि तस्स गन्थस्स पवत्तत्ता [दी. नि. टी. १.२५६; म. नि. टी. १.२२; अ. नि. टी. २.३.५९; सारत्थ. टी. १.ततियसङ्गीतिकथावण्णना].

११२. लोके यं वितण्डवादीनं सत्थं, तं लोकायतन्ति विञ्ञेय्यं. तनु वित्थारे, अञ्ञमञ्ञविरुद्धं, सग्गमोक्खविरुद्धं वा तनोन्ति एत्थाति वितण्डो, डो, त्तं, विरुद्धेन वा वाददण्डेन ताळेन्ति एत्थ वादिनोति वितण्डो, तडि ताळने, अदेसम्पि हि यं निस्साय वादीनं वादो पवत्तो, तं तेसं देसतोपि उपचारवसेन वुच्चति, यथा ‘‘चक्खुं लोके पियरूपं सातरूपं, एत्थेसा तण्हा पहीयमाना पहीयति, एत्थ निरुज्झमाना निरुज्झती’’ति [दी. नि. २.४०१; म. नि. १.१३४; विभ. २०४]. लोकाति बाललोका, ते एत्थ आयतन्ति उस्सहन्ति वायमन्ति वादस्सादेनाति लोकायतं, आयतिं हितं तेन लोको न यतति न ईहतीति वा लोकायतं, तञ्हि गन्थं निस्साय सत्ता पुञ्ञक्रियाय चित्तम्पि न उप्पादेन्ति.

यो कवीनं पण्डितानं हितो कवित्तभोगसम्पत्तादिपयोजनकरो क्रियाकप्पविकप्पो कवीनं क्रियासङ्खातकप्पबन्धनविधिविधायको सुबोधालङ्कारादिको गन्थो, सो केटुभं नाम, किटन्ति गच्छन्ति कोसल्लं कवयो बन्धनेसु एतेनाति केटुभं, किट गतियं, अभो, अस्सुकारो, अथ वा किटति गमेति क्रियादिविभागं, तं वा अनवसेसेन परियादानतो गमेन्तो पूरेतीति केटुभं, उभ, उम्भ पूरणे.

वचीभेदादिलक्खणा क्रिया कप्पीयति विकप्पीयति एतेनाति क्रियाकप्पो. सो पन वण्णपदसम्बन्धपदत्थादिविभागतो अतिबहु विकप्पोति आह ‘‘क्रियाकप्पविकप्पो’’ति, इदञ्च मूलक्रियाकप्पगन्थं सन्धाय वुत्तं. सो हि महाविसयो सतसहस्सपरिमाणो नयचरितादिपकरणं [नलचरितादिपकरणं (?)].

११३. उपलद्धो केनप्यत्थो यस्सं सा उपलद्धत्था, इति आख्यायिकात्युच्चते आख्यायते नायकानुसासकचरितमस्सन्ति, सञ्ञायं ण्वु.

पबन्धेनेव च सवित्थारेन कप्पनं यस्सं सा पबन्धकप्पना, कादम्बरीपभुति. कथीयतीति कथा.

अत्था भूमिहिरञ्ञादयो, तत्र पधानं भूमि इतरेसं तप्पभवत्ता, तेसं अज्जने पालने च उपायभूतं सत्थं अत्थसत्थं, पयानक्यादिपणीतं [बहस्वतिचाब्बीक्यादिप्रणीतं (चिन्तामणिटीका ६.५)], तस्मिं दण्डनीतिसद्दो पवत्तो. सामादीनं चतुत्थोपायो वधबन्धनादिलक्खणो दण्डो, तस्स नीति पणयनं दण्डनीति, पायेन नीतिस्स दण्डेन ब्यप्पदेसो, वधदोसबाहुल्येन पायसो दण्डस्स पणयनतो, दण्डनीत्यत्थत्ता सत्थञ्च दण्डनीति.

द्वयं कथायं. वुत्तो अनुवत्तनीयो अन्तो परिसमत्ति यस्स अत्तनो कारियभागस्स पापनतोति वुत्तन्तो. पवत्तन्ते कारिया यस्सं पवत्ति,ति. कारेन वुत्तउदन्तादयो गहिता. कारियस्स वुत्ति अत्रत्थीति अस्सत्थ्यत्थे णो. उग्गतो अन्तो परिसमत्ति यस्स उदन्तो.

११४. अधिवचनन्तं नामे. सञ्जानन्ति एतायाति सञ्ञा, अ. आख्यायते एतायाति आख्या. अह्वयते एतायाति अव्हा, हु सद्दे, व्हे अव्हानेति वा धातु, अ. सम्मा आजानाति, समं वा जानाति एतायाति समञ्ञा. अभिधीयते येन, यु. नम्यते अब्भस्सते अस्मिन्ति नामं, नमति नामयतीति वा नामं. अह्वायतेति अव्हयो, कम्मे यो. नाममेव नामधेय्यं. नामरूपेहि [नामसद्देहि (क.) भागरूपनामेहि धेय्यो (पाणिनि ५.४.३६ वा)] सकत्थे धेय्यो यदादिना, तिट्ठति वा एत्थ अत्थोति धेय्यं, धरीयते उच्चारियतेति वा धेय्यं, नाममेव धेय्यं नामधेय्यं. अधीनं वचनं अधिवचनं, केन अधीनं? अत्थेन. पुट्ठस्स पटिवचनं पटिवाक्यं. पटिगतं पच्छागतं वाक्यं पटिवाक्यं. उत्तरीयते अतिक्कम्यते येनाति उत्तरं.

११५. तिकं पुच्छायं. पुच्छितब्बोति पञ्हो, ञातुमिच्छितो हि अत्थो पञ्हो नाम. पुच्छ पुच्छने, स्स ञो,स्स हो, उस्स अ, पञ्ह पुच्छनेतिपि धातु. युज योगे, अनुयुञ्जितब्बो पुच्छितब्बोति अनुयोगो. पुच्छनं, पुच्छितब्बाति वा पुच्छा. एतेनेव नयेन द्वीसुपि भावसाधनम्पि कत्तब्बमेव.

चतुक्कं निदस्सने. पकतेन सदिसं निदस्सेति एतेनाति निदस्सनं, पकतस्सोपपादनं वाक्यं. उपोग्घञ्ञते [उपोहञ्ञते (?)] पटिपादीयते अनेनाति उपोग्घातो. उप उपुब्बो हनधातु पटिपादनत्थो. दस्सीयते अनेनाति दिट्ठन्तो, अन्तो, दिट्ठो वा पकतस्स अन्तो परिसमत्ति येनाति दिट्ठन्तो. सब्बत्रापि वा कम्मसाधनम्पि कत्तब्बं. उदाहरीयति पकतस्सोपपादनायाति उदाहरणं.

११६. चतुक्कं सङ्खेपे. समाति तुल्यत्था. सङ्खिपीयते एकदेसतो कथीयतीति सङ्खेपो, खिप पेरणे. संहरीयते सङ्खेपेन पच्चाख्यायते एतेनाति संहारो. समस्यते सङ्खिपीयतेति समासो, असु खेपने. सङ्खेपेन गय्हते अनेनाति सङ्गहो.

‘‘त्वं सतं सुवण्णं धारयसि’’इत्यादिकं तुच्छभासनं अभूतभासनं अब्भक्खानं नाम. असच्चेन अक्खानं भासनं अब्भक्खानं.

११७. द्वयं विवादाय विभागविसये [इणवादादिविसये (चिन्तामणिटीका ६.९)]. विरुद्धं कत्वा अवहरति वदति यन्ति वोहारो. विरुद्धं कत्वा वदति यन्ति विवादो. सब्बत्र भावसाधनं वा युज्जति. ‘‘मुसावादं वदन्तो घोरानि त्वं नरकानि यस्ससी’’त्यादिसरूपं सपनं. सप अक्कोसे, थो, सपथो.

तिकं ख्याते. यजति एतेनाथि यसो, जस्स सो, सब्बत्थ यातीति वा यसो, सो, यसति पयसतीति वा यसो. सिलोकति पत्थरतीति सिलोको, सिलोक सङ्घाते. कित्त सद्दने, कित्तीयते कथीयतेति कित्ति, इ. समञ्ञा च ख्याते, सं आपुब्बो जानाति ख्याते. तथा हि ‘‘ञातो, अभिञ्ञातो, सङ्ख्यातो, विस्सुतो, समञ्ञातो’’ति रतनकोसे वुत्तं. उच्चधनिना सद्दनं घोसना नाम, घुस सद्दे, घुसनं सद्दनं घोसना.

११८-११९. द्वयं पटिसद्दे. घुसनं घोसो, तं पटिगतो, दुतियासमासो. एवं रवं पटिगतो पटिरवो. अथ वा घोसस्स पतिरूपो पटिघोसो. रवस्स पतिरूपो पटिरवो. पटिसुति, पटिद्धनीतिपि पटिसद्दस्स नामानि, वचीमुखं वचनोपक्कमो उपञ्ञासो नाम, उपनिपुब्बो आस उपवेसने, उप पठमं पुरिमवचनस्स समीपं वा न्यासो ठपनं उपञ्ञासो, न्यस्स ञो.

सत्तकं थुतियं. कत्थ सिलाघायं, यु, कथनं वाअसरूपद्विभाववसेन कत्थना. सिलाघ कत्थने, सिलाघा. सीलस्स वा सभागगुणस्स आहननं सीलाघा, सा एव रस्सं कत्वा सिलाघा. वण्ण पसंसायं, वण्णीयतेति वण्णना. नु थुतियं,ति, नुति. थु अभित्थवे,ति, थुति. थोम सिलाघायं, थोमनं. पपुब्बो संस पसंसने, अ.

सिखण्डीनं मयूरानं नादो नदरवो केका नाम, का सद्दे, केइति कायतीति केका, कम्मनि अ, अथ वा कायति, कायनं वा का, के मयूरे पवत्ता का केका, अलुत्तसमासो. गजानं नादो कोञ्चनादो नाम, कोञ्चसकुणनादसदिसो नादो कोञ्चनादो. हयानं अस्सानं धनि सद्दो हेसा नाम, हेस अब्रत्तसद्दे, हेसनं हेसा, हे इति पवत्ततीति वा हेसा.

१२०-१२१. द्वयं परियाये. परिब्यत्तमत्थं अयन्ति गच्छन्ति बुज्झन्ति एतेनाति परियायो. एको अत्थो पुनप्पुनं वुच्चति येनाति वेवचनं. द्वयं साकच्छायं. सह, सम्मा वा अविरोधेन कथा साकच्छा, संकथा च. तो, स्स चो, तस्स छो.

साद्धपज्जेन गरहस्स नामानि. दोसक्खानेन वदनं उपवादो. कुस अव्हाने भेदने च, क्वचि ‘‘अपक्कोसो’’ति पाठो, णो. वण्णो थुति, तस्स अवदनं अवण्णवादो. हीळनेन वदनं अनुवादो. जनानं वादो गरहणं जनवादो. गरहणेन वादो अपवादो. परिवदनं परिवादो, रस्सस्स दीघता. एते उपवादादयो तुल्यत्था समानत्था. विसमवुत्तप्पभेदेसु वत्तमिदं. खिप पेरणे, खिपनं बहिकरणं खेपो. निदि कुच्छायं, अ, निन्दा. यथा उपवादादयो गरहत्था, कुच्छादयोपि तथाति तथात्थो. कुच्छ अवक्खेपने, चुरादि, कुस अक्कोसेतिमस्स वा पब्बज्जादित्ता ‘‘कुच्छा’’ति रूपं निप्फज्जति. गुप, गोप कुच्छनेसु, ‘‘तिजगुपकितमानेहि खछसा वा’’ति छो. गरह कुच्छने. तत्थ केचि ‘‘उपवादादयो अब्भक्खानत्था, खेपादयो निन्दत्था’’ति वदन्ति, तं अमरकोसेन विरुज्झनतो अब्भक्खानत्थस्स च वुत्तत्ता न गहेतब्बं. एते उपवादादयो सत्त अब्भक्खानेपि वत्तन्ति.

विवादकामस्स दुब्बादो उपारम्भो, सो च ईदिसे सब्बलोकचूळामणिभूते सक्यकुले सम्भूतस्स भगवतो किमिदं कम्ममुचितन्ति गुणाविकरणपुब्बकोप्यत्थि, बन्धकीसुतस्स तवेदमुचितमेवाति निन्दापुब्बकोपि उपारम्भो. तत्र यो निन्दापुब्बो सनिन्दो उपारम्भो, सो परिभासनमुच्चते. उपगन्त्वा परेसं चित्तस्स आरम्भनं विकोपनं उपारम्भो. दोसक्खानेन भासनं परिभासनं.

१२२. अनरियानं लामकानं वोहारतो, अरियानं उत्तमजनानं वा अवोहारतो अनरियवोहारोति सङ्खातानं अदिट्ठे दिट्ठवादादीनं अट्ठन्नं वोहारानं वसेन या वाचा लामकजनेहि पवत्तिता वुत्ता, वीतिक्कमदीपनी अज्झाचारवीतिक्कमसाधनी सा वाचा अरियजनेहि वत्तब्बमरियादातिक्कमत्ता अभिवाक्यं नाम सिया.

१२३. मुहुंभासा बहुसो अभिधानं अनुलापो नाम, अनु पुनप्पुनं लापो अनुलापो. अनत्थिका गिरा निप्पयोजनं उम्मत्तादिवचनं पलापो, पयोजनरहितो लापो पलापो, पसद्दो वियोगत्थजोतको.

गमनागमनादिसमये आदिम्हि भासनं पियवचनं आलापो, आदिम्हि लापो आलापो, आपुच्छासद्दोप्यत्र. दोसेन पतिट्ठितो परिद्दवो परिदेवनं अनुसोचनं अतिक्कमलापो विलापो नाम, विविधेन, विविधं वा लापो विलापो. परिदेवनं परिदेवो, सो एव परिद्दवो, देव परिदेवने.

१२४. विरुद्धं वचनं विरोधोत्ति. विरुद्धं पलापो विप्पलापो. सन्दिस्सतेति सन्देसो, सन्दिस्समानो अत्थो, तस्सोत्ति. याय सन्दिट्ठो अत्थो अभिधीयते, सा सन्देसोत्ति वाचिकमुच्चते. वच सन्देसे, सकत्थे णिको, सन्दिट्ठत्था वाचा एव वाचिकमिच्चत्थो.

मिथु अञ्ञमञ्ञं विरोधरहितं वचनं ‘‘सम्भासनं, सल्लापो’’ति च वुच्चति. यथा एको ब्रूते ‘‘अज्ज सोभनं नक्खत्त’’न्ति, इतरोप्याह ‘‘तथेवा’’ति.

१२५. निट्ठुरं वाक्यं कक्कसवचनं फरुसं नाम, परे जने उस्सापेति दाहेतीति परुसं, तदेव स्स कारं कत्वा फरुसं. असवनीयत्ता न इच्छितब्बन्ति निट्ठुरं, उरो, यथा ‘‘नागो’’ति. द्वयं कण्णसुखवचने. मनं आ भुसं ञापेति तोसेतीति मनुञ्ञं, ञा परिमाणतोसननिसानेसु, अस्सुकारो. हदयं मनं गच्छति पविसतीति हदयङ्गमं.

संकुलादिद्वयं पुब्बापरविरोधिनि पुब्बापरविरुद्धे वाक्ये, यथा –

यावजीवमहं मोनी, ब्रह्मचारी च मे पिता;

माता च मम वञ्झासि, अपुत्तो च पितामहो.

संकुलन्ति जळीभवन्त्यनेनाति संकुलं. किलिस्सन्ते एत्थाति किलिट्ठं.

१२६. समुदायत्थरहितं दसदाळिमादिवाक्यं [दस दाठिमानि ठळपूपा कुण्ड’ मजाजिनं पलालपिण्डा (न्यायभास्स ५.२.१० मोग्गल्लानपञ्चिकाटीका १.१)] असम्बद्धत्ता अबद्धमिति कित्तितं कथितं, न बज्झते हदयमत्राति अबद्धं, तो.

नत्थि तथं सच्चमत्राति वितथं. फरुसादयो वितथसद्दं याव तिलिङ्गिका.

१२७. पज्जद्धं सच्चवचने. सम्मासद्दोयं अब्ययं, सब्बलिङ्गविभत्तिवचनेसु च समानो. न वितथं अवितथं. सन्तेसु साधूसु भवं सच्चं. सत सातच्छे वा, वजादिना यो, सच्चं. तथसद्दो भूतपरियायो, ‘‘तथेन मग्गेन यथात्थभाजिना’’ति [तथागता जिनाति (क.)] पयोगो. तथे साधु तच्छं, साध्वत्थे यो. यथातथसद्दापि च सच्चत्था अलिङ्गा. तब्बन्ता सच्चवचनवन्तवाचका सम्मा सच्चं यथातथंसद्दवज्जिता सेसा अवितथादयो तीसु लिङ्गेसु वत्तन्ति. सच्चंसद्दो तु अलिङ्गो. अमरकोसे पन सम्मा सच्चसद्दानम्पि तब्बति तिलिङ्गत्तं वुत्तं, यथा – सच्चं तच्छं रितं सम्मा, अमूनि तीसु तब्बति [अमर ६.२२]. यथा – सच्चो ब्राह्मणो, सच्चा नारी, सच्चं विप्पकुलं. इध पन सब्बलिङ्गवचनविभत्तीसु रूपभेदाभावा सम्मासद्दस्स अब्ययत्तं, तिलिङ्गेस्वपि रूपभेदाभावा सच्चंसद्दस्स अलिङ्गत्तञ्च वुत्तं. यथा – सम्मा वाचा, सम्मा वोहारो, सम्मा वचनं. सच्चं ब्राह्मणो, सच्चं नारी, सच्चं विप्पकुलं. मिच्छामुसासद्दा पन सब्बत्रापि अब्ययमेव भवन्ति. यथा – मिच्छा वाचा, मिच्छा वोहारो, मिच्छा वचनं. मुसा वाचा, मुसा वोहारो, मुसा वचनं.

१२८. सोळस सद्दमत्तपरियाये दस्सेतुं उपजातिं ‘‘रवो’’इच्चादिमाह. रुयते सद्दायतेति रवो, रु सद्दे. नदनं नादो, निरत्थो नादो निनादो, नद अब्यत्तसद्दे. एवं निनदो, रस्सत्तमेव विसेसो. सप्पति उच्चारीयतीति सद्दो. घुस सद्दे, पातुभावो घोसो निग्घोसो. नदनं नादो. धन सद्दे, धनीयतीति धनि. निग्घोसो च नादो च धनि च निग्घोसनादधनयो. रवो एव रावो. आरावोति उपसग्गेन पदं वड्ढितं. तथा संरावविरावआरवा. घुसनं घोसो. आरावो च संरावो च विरावो च घोसो च आरवो चाति द्वन्दो. सु सवने, सुय्यतेति सुति. सरति सुय्यमानतं गच्छतीति सरो. निस्सनति एतेनाति निस्सनो, सन सम्भत्तियं निपुब्बो. सरो च निस्सनो चाति द्वन्दो.

१२९. विसज्जीयते न लग्गीयते सेम्हादीहीति विसट्ठो. मनितब्बन्ति मञ्जु, जु, मन ञाणे, सुणन्तानं वा मनं रञ्जेतीति मञ्जु, उ, न रलोपो. सुखेनेव विजानितब्बत्ता विञ्ञेय्यो. हितसुखनिप्फादनतो सोतब्बोति सवनीयो. बहिद्धापरिसा अङ्गुलिमत्तम्पि न विसरति न गच्छतीति अविसारी, तस्सीलत्थे णी, विविधेन वा न सरतीति अविसारी, छिन्नस्सरानं विय द्वेधा न होतीत्यत्थो. विन्द्यते लब्भतेति बिन्दु, वस्स बो, निग्गहीतागमो, उ च, वट्टत्ता वा बिन्दु, इमस्मिं पक्खे पब्बज्जादिना रूपसिद्धि. पञ्चन्नं ठानगतीनं दूरट्ठानतो जातत्ता गम्भीरो. पुनप्पुनं नादो निन्नादो, क्रियाभिक्खञ्ञत्ता द्वित्तं, स्स इ, निग्गहीतागमो, सो एत्थ अत्थीति निन्नादी. इच्चेवं भगवतो अट्ठङ्गिको सरो होति.

१३०. खग्गादीनं तिरच्छानगतानं रुतं वस्सितन्त्युच्चते. रु सद्दे, रुतं. वस्स सद्दे, वस्सनं रवनं वस्सितं.

कोलाहलादिद्वयं बहूहि सम्भूय कते अब्यत्तसद्दे. कुल सङ्घाते [सङ्ख्याने (क.)], कोलनं कोलो, एकीभावो, तं आहलति विन्दतीति कोलाहलो. करोति हिंसति मधुरन्ति कलो, तं हलतीति कलहलो. हल विलेखने.

तिकं गायने. गे सद्दे, गेतब्बं गीतं गानं गीतिका च. सब्बत्र भावसाधनं.

१३१. तन्तिकण्ठोट्ठिता [अमर ७.१] उसभादयो सत्त सरा. छज्जादयो तयो गामा समूहात्यत्थो. वुत्तञ्च ‘‘गामो नाम सरसमूहस्स सन्धान’’न्ति. मनुस्सलोकवादनविधिना एकेकस्स सरस्स वसेन तयो तयो मुच्छना कत्वा एकवीसति मुच्छना, देवलोकवादनविधिना पन समपञ्ञास मुच्छना वदन्ति. तत्थ हि एकेकस्स सरस्स वसेन सत्त सत्त मुच्छना, अन्तसरस्स च एकाति समपञ्ञास मुच्छना आगता, तेनेव सक्कपञ्हसुत्तसंवण्णनायं ‘‘समपञ्ञास मुच्छना मुच्छित्वा’’ति [दी. नि. अट्ठ. २.३४५] पञ्चसिखस्स वीणावादनं दस्सेन्तेन वुत्तं. मुच्छ मोहसमुस्सयेसु, यु, मुच्छना. यथा कमेन वीणा वादितुं सक्का, एवं सज्जनाहि मुच्छनट्ठानानि एकूनपञ्ञासात्यत्थो. एकेकस्स सरस्स सत्त सत्त ठानानि. यतो सरस्स मन्दतारववत्थानं होति, तेन एकूनपञ्ञास ठानानि. इच्चेतं सरमण्डलं सरसमूहो.

१३२. सरादीनं नामसरूपप्पभेदं दस्सेतुमाह ‘‘उसभो’’च्चादि. इस गतियं. इसति चित्तं पविसतीति उसभो, अभो, इस्सु च. ‘‘उस दाहे’’ति वा धात्वत्थो. यस्मा पन सो सरो उसभो विय नदति, तस्मा उसभोति वुच्चति. धीमन्तेहि गीयतेति धेवतो, वण्णविकारो, वत्तं.

नासं कण्ठमुरो तालुं,

जिव्हं दन्ते च निस्सितो;

छधा सञ्जायते यस्मा,

तस्मा छज्जो स उच्चते [चिन्तामणिटीका ७.१].

गन्धं लेसं अरतीति गन्धरो, रस्सस्स दीघत्ते गन्धारो चेत्यञ्ञे [अञ्ञेसमपीति (पाणिनि ३.१३७) दीघो (चिन्तामणिटीका ७.१)], गन्धारा नाम जनपदा, तेह्ययं गीयतेति गन्धारो, णो. मज्झे लयविसेसे भवो मज्झिमो. पञ्चन्नम्पि धेवतादीनं पूरणो पञ्चमो, (पञ्चन्नं वा महाभूतानं पूरणो पञ्चमो.) [( ) एत्थन्तरे पाठो अधिको विय दिस्सति] निस्सेसतो सीदन्ति सरा यस्मिन्ति [यस्माति (क.) – सदतो अधिकरणे घउ (चिन्तामणिटीका ७.१)], णो. ‘‘निसीदन्ति सरा यस्मिं, निसादो तेन हेतुना’’ति हि वुत्तं. एते सत्त सराति गदिता कथिता.

१३३-१३५. उसभादयो ये नदन्ति, ते दस्सेतुमाह ‘‘नदन्ति’’च्चादि. उसभं नाम सरं गावो नदन्ति. तथा धेवतं तुरङ्गा अस्सा, छज्जं मयूरा सिखण्डिनो, गन्धारं अजा, मज्झिमं कोञ्चा सकुणविसेसा, पञ्चमं परपुट्ठादी कोकिलादयो, निसादं वारणा हत्थिनो नदन्ति. वुत्तञ्च नारदमुनिना

‘‘छज्जं नदति मयूरो, गावो नदन्ति उसभं;

अजो रोति च [अजाविका तु (क.)] गन्धारं, कोञ्चा नदन्ति मज्झिमं.

पुप्फसाधारने काले, कोकिलो रोति पञ्चमं;

अस्सो तु धेवतं रोति, निसादं रोति कुञ्जरो’’ति.

मयूरादयोपि सब्बे इमे सत्ता समदा [सन्तो (क.) एते च समदा पञ्चमं गायन्ति (चिन्तामणिटीका ७.१)] पञ्चमं नदन्ति.

छज्जो गामो, मज्झिमो गामो, साधारणो गामोति तयो गामा. तत्र वीणादण्डं विभागं कत्वा अधोभागस्स ‘‘छज्जगामो’’ति सञ्ञा, मज्झभागस्स ‘‘मज्झिमगामो’’ति, उपरिभागस्स ‘‘साधारणगामो’’ति सञ्ञा. किं पन गामभेदे कारणं? यस्मा एकस्सेव सरस्स गामन्तरे भेदो, तंभेदे गामानम्पिभेदो. माघटीकायं पन साधारणगामट्ठाने गन्धारगामो कथितो, एकेकस्मिञ्च गामे सत्त सत्त मुच्छना. इध पन उसभादीसु सत्तसु सरेसु पच्चेकं तिस्सो तिस्सो मुच्छना कथिता. किंकारणा? इध मनुस्सलोकवादनविधिना, तत्थ च देवलोकवादनविधिना कथितत्ता तथेव ठानानि सत्त सत्तेव लब्भरेति. यथा उसभादीसु तेसु यथावुत्तेसु सरेसु पच्चेकं एकेकस्मिं सरे तिस्सो तिस्सो मुच्छना सियुं, तथेव ठानानिपि सत्त सत्तेव लब्भरेत्यत्थो.

१३६. सरानं गामेसु भिन्नसुतित्तं दस्सेतुमाह ‘‘तिस्सो’’इच्चादि. उसभस्स सरस्स तारकलमन्दवसेन तिस्सो सुतियो. धेवतस्स सरस्स तार मन्दवसेन दुवे. छज्जस्स तारकल मन्द काकलीवसेन चतस्सो. गन्धारस्स च तथा. मज्झिमस्स तारकल काकलीवसेन तिस्सो. पञ्चमस्स कल काकलीवसेन दुवे. निसादस्स तारादिवसेन चतस्सो सुतियो. इच्चेवं सत्तसु सरेसु कमतो सम्पिण्डिता द्वावीसति सुतियो सियुं. माघटीकायं पन अञ्ञथा सुतिभेदो वुत्तो. वुत्तञ्हि तत्थ –

‘‘चतुस्सुति सुविञ्ञेय्यो, मज्झिमो मज्जिमट्ठितो;

द्विस्सुति चापि गन्धारो, तिस्सुति उसभो तथा.

छज्जो चतुस्सुति ञेय्यो, निसादो द्विस्सुती तथा;

चतुस्सुति धेवतो तु, पञ्चमो तिस्सुती मतो’’ति.

सब्बमेतं नाटकसत्थतो गहेतब्बं.

१३७. ‘‘उच्चतरे’’त्यादिना सुतिभेदे सरूपतो दस्सेति. उच्चतरे रवे अत्युच्चधनिम्हि तारो, तारयति बोधयतीति तारो. अब्यत्ते अब्यत्तक्खरे मधुरे सुतिसुखे कलो, कल मदे. गम्भीरे धनिम्हि मन्दो. मदि थुतिमोदमदमोहसुपनगतीसु. मन्दयते बुज्झतेनेनाति मन्दो.

तारादयो तयो वाच्चलिङ्गत्ता तीसु. तारो धनि, तारा वाणी, तारं रुतं इच्चादि. अब्यत्तमधुरसद्दो कलो. तत्र कले सुखुमे काकलीसद्दो, पच्चयन्तो, ईसं कला वाणी काकली नाम, कासद्दोयमीसत्थो. क्रियादिसमताति गीतवादितपादन्यासादिक्रियानं, कालस्स च समत्तं लयो नाम, लय साम्यगतीसु, आधारे पच्चयो, सब्बाभिनयानम्पि साम्यं लयोति केचि.

१३८. द्वयं वीणायं. वि जनने, तो, ईणत्तं, वीण वेठनेति वा धातु, आ, वीणा. वल्ल संवरणे, वल्लते धनिविसेसं, ण्वु, वल्लकी, नदादि. विपञ्चीतिपि वीणाय नामं. विपञ्चयतीति विपञ्ची[विपञ्चयति वित्थारयतिसद्दं (चिन्तामणिटीका ७.३)], नदादि.

सा वीणा सत्ततन्ती सत्तहि तन्तीहि विसिट्ठा परिवादिनी नाम, परितो वदतीति परिवादिनी, इनी. वीणादयो चत्तारोपि वीणासामञ्ञवाचका इच्चेके, तेसं मते सासद्दस्स चतुन्नम्पि इत्थिलिङ्गत्थदीपकता विञ्ञेय्या, तथापि अमरकोसेन[अमर ७.३] विरुज्झनतो तेसं मतं न गहेतब्बं.

कट्ठादीहि दोणिसण्ठानेन कतं वज्जभण्डं वीणाय पोक्खरो नाम, पोसेति वड्ढेति सद्देति पोक्खरो, खरो, वुद्धि, वण्णविकारो च. दु गमने, णि, दोणि. ककुभो, पसेवकोतिपि पोक्खरस्स नामानि. कं वातं कुभति बन्धतीति ककुभो. पसिब्बन्ति तमिति पसेवको.

द्वयं पोक्खरवेठके चम्मनि. वीणाभावं उपगच्छति येनाति उपवीणो. वेठति पोक्खरन्ति वेठको, ण्वु.

१३९. आततादिपञ्चकं पञ्चङ्गिकतूरियस्स नामानि.

१४०. चम्मावनद्धेसु चम्मेन बन्धनीयेसु भेरियादीसु मज्झे तलेकेकयुतं एकेकेन तलेन युत्तं कुम्भथुणदद्दरिकादिकं तूरियं आततं नाम, आतनोतीति आततं, तनु वित्थारे. महतीआदिवीणाविसेसोपि [‘‘महती’’ति नारदस्स वीणा (सद्दकप्पद्दुमे)] आततमेवाति ‘‘चम्मावनद्धेसू’’ति विसेसनं कतं. कुम्भसण्ठानत्ता कुम्भो च तं थुननगरसम्भूतत्ता थुनञ्चेति कुम्भथुनं. तदेव कुम्भथुणं, अथ वा थु अभित्थवे, कम्मनि णो. कुम्भो च सो थुणो चेति कुम्भथुणो, थुण पूरणेति वा धात्वत्थो. दर विदारणदाहेसु, द्वेभावो, कापुब्बस्सिकारो च, दद्दरसद्दं करोतीति वा दद्दरिका.

१४१. उभयतलं मुरजादिकं तूरियं विततं नाम, विसेसेन सद्दं तनोतीति विततं, सब्बविनद्धं सब्बपस्सेसु, पुब्बपच्छाभागेसु च परियोनद्धं पणवादिकं, आदिना चतुरस्सआलम्बरगोमुखीआदयो आततविततं नाम, ‘‘चम्मपरियोनद्धं हुत्वा तन्तिबद्धं आततवितत’’न्ति हि वुत्तं. पण ब्यवहारथुतीसु, पणीयतीति पणवो, अवो.

१४२. वंससङ्खादिकं सुसिरं नाम, रन्धं सुसिरं, तंयोगा सुसिरं. वन, सन सम्भत्तियं, सो, वंसो. सम उपसमखेदेसु, खो, सङ्खो. सम्मताळादिकं अच्चन्तं पीळनतो, अनलसंयोगतो वा द्रवीभूतं पुन घनायतेति घनाख्यं. हन हिंसायं, कम्मनि णो, स्स घो. घनभावेन समं भवतीति सम्मं, दण्डादीहि ताळितब्बतो ताळं, तळ ताळने, सम्मञ्च तं ताळञ्चेति सम्मताळं. आदिना कंसताळसिलाताळादीनं गहणं. तत्थ सम्मताळं नाम कट्ठमयताळं. कंसताळं नाम लोहमयं. सिलाय च अयोपट्टेन च वादनताळं सिलाताळं.

चतुक्कं आततादीनं नामं. आ समन्ततो तुज्जते ताळीयतेति आतोज्जं. वंसादिकेपि मुखवायुना आतोज्जनमत्थेव. वादयन्ति धनयन्ति तन्ति वादित्तं वादितञ्च, इत्तो, तो च. वादयन्ति तन्ति वज्जं, यो.

१४३. द्वयं भेरियं. भायन्ति सत्तुजना एतेनाति भेरि, रि. उभ पूरणे, उभनं उभि. ‘‘दुन्द’’इति सद्देन उभि यत्र स दुन्दुभि. पुमित्थियमेते द्वे [सेरी थी, दुन्दुभि पुमा (अमर ७.६)]. द्वयं मुदिङ्गे. मुदं मोदं इङ्गति गच्छति येनाति मुदिङ्गो. मुरा असुरा जातो मुरजो.

अस्स मुरजस्स भेदा विसेसा आलिङ्गङ्क्योद्धका भवन्ति. वुत्तञ्च –

‘‘हरितक्याकति त्वङ्क्यो,

यवमज्झो तथो’द्धको;

आलिङ्ग्यो चेव गोपुच्छो,

आकत्या सम्पकित्तितो’’ति [चिन्तामणिटीकायम्पि].

आलिङ्ग्यतेति आलिङ्गो, णो. उच्छङ्के भवो अक्यो. उद्धं कत्वा एकेन मुखेन वादनतो उद्धो सन्तो कायति सद्दायतीति उद्धको, उद्धसद्दोयं तिलिङ्गिको. उग्गच्छतीति उद्धो, तो, गमिस्स दो, नेरुत्तो. यो तु उपरिपरियायो उद्धंसद्दो, सो अब्ययमेव.

तिणवादीनि चत्तारि पणवस्स नामानि. तनु वित्थारे, अवो, अस्स त्तं, त्तञ्च, तिणवो. मा माने सद्दे च, ‘‘डिण्डि’’इति मायते सद्दायतेति डिण्डिमो, णो.

१४४. ‘‘आलम्ब’’इति सद्दायतेति आलम्बरो. ‘‘आलम्बरो तूरियरवे, गजेन्दानञ्च गज्जिते’’ति [अमर २३.१६७] हि अमरकोस नानत्थसङ्गहेसु.

वीणादीनं वादनकट्ठकुटिलादिकं कोणो, कुण्यते सद्दायतेनेनाति कोणो, णो. ‘‘दद्द’’इति सद्दं करोतीति दद्दरि, दद्दति वा सद्दविसेसेन परिणमतीति दद्दरि, रि. ‘‘पट’’इति सद्दं जहातीति पटहो, पटं हन्तीति वा पटहो. हन हिंसागतीसु, क्वि. अपरे मद्दलादयो भेरिप्पभेदा . ‘‘मद्द’’इति सद्दं लातीति मद्दला, ला आदाने, अ. ‘‘मन्दला’’तिपि पाठो, मन्दं सद्दं लातीति मन्दला. आदिना डमरुआदयोपि भेरिप्पभेदा विञ्ञेय्या.

१४५. जनप्पिये जनेहि पियायितब्बे विमद्दोट्ठे विलेपनकुङ्कुमादीनं, नानागन्धदब्बानञ्च विमद्दनोब्भूते परिमलो भवे, परिमज्जति पवत्तयत्यासयन्ति, अ, नेरुत्तो, मल, मल्ल धारणे वा. परिमल्यते धारीयतेति, णो. विमद्दग्गहणेन वापिकूपादिनो [विमद्दगन्धादिनो (क.)] निरासो, जनग्गहणेन मक्खिकादिनो. सो परिमलो गन्धो दूरगामी अतिनिहारी अतिदूरपाती आमोदो वुच्चते, आमोदन्ते अनेन, णो. इतो परं इट्ठगन्धादयो विस्ससद्दपरियन्ता तीसु लिङ्गेसु वत्तन्ते.

१४६. चतुक्कं इट्ठगन्धे. इट्ठो गन्धो इट्ठगन्धो, अथ वा इट्ठो गन्धो अस्स इट्ठगन्धो. सुट्ठु रभन्ति तुस्सन्त्यनेनाति सुरभि, इ. सुन्दरो गन्धो अस्स सुगन्धो, सुगन्धि च, अन्तस्सिकारादेसो.

द्वयं दुग्गन्धे. पूति गन्धो अस्स, पुब्बे विय इकारादेसो, कम्मधारयसमासं अस्सत्थ्यत्थेपि कत्तुमिच्छन्ति, पक्रियालाघवत्थं बहुब्बीहियेव न्यायोति. दुट्ठु गन्धो अस्साति दुग्गन्धो, तेन वुत्तं कच्चायनेन – ‘‘कम्मधारयमन्तत्थियेहि बहुब्बीहि लघुतरो’’ति. अञ्ञे तु लाघव’मनादरमाना इच्छन्तेव मन्तत्थियं. दुविधो वा वाच्चधम्मो लहु गरु च, तत्र बहुब्बीहिना लहु, कम्मधारयमन्तत्थियेनगरु. किञ्च बहुब्बीहिना अतिसायनाद्यत्थो न गम्यतेति अवस्सं तप्पटिपादनाय कम्मधारयपुब्बको मन्तत्थियेव दट्ठब्बो.

द्वयं चिताधूमादिगन्धे. विस विप्पयोगे, सो. आमस्स वसादिवत्थुनो गन्धो तंयोगा, इ, यंसद्दो तस्स नपुंसकत्तदीपको.

१४७. कुङ्कुमादयो चत्तारो चतुज्जातिगन्धो नाम. कुक, वक आदाने, उमो, निग्गहीतागमो च, कुङ्कुमं, लोहितचन्दनं, यं ‘‘कस्मीरज’’न्ति वुच्चति, कमिस्स वा कुङ्कादेसो, कुङ्कुमं. यु मिस्सने, यु, यवनं, तस्स पुप्फं यवनपुप्फं, देवकुसुमं, यवनदेसे जातं पुप्फन्ति वा यवनपुप्फं. यं ‘‘लवङ्ग’’न्तिपि वुच्चति, यं पुप्फं नुहीपुप्फसमानं. तगि गत्यत्थो दण्डको धातु, अरो, तगरं, कुटिलं. तरुतो जातो तुरुक्खो, खो, त्तञ्च, सल्लकीदवो हि ‘‘तुरुक्खो’’ति वुत्तो.

१४८. पज्जेन छरसानं नामानि. कं पानीयं सेवतेति कसावो, अवो, अथ वा कं सवापेतीति कसावोसु सवने. तुवरोपि कसायोपि कसावपरियायो. तिज निसाने, तो, तित्तो, कटु. मधु माधुरियं, तंयोगा मधुरो. लुनाति जळत्तन्ति लवणो, यु. अम्बसद्दे, अरो, त्तं, लत्तञ्च. कट गतियं, ण्वु, त्तं. इमे छ रसा नाम वुच्चन्ति. तब्बति दब्बे कसावादिसद्दा तीसु लिङ्गेसु वत्तन्ति.

१४९. द्वयं फोट्ठब्बे. फुसितब्बो फस्सो, फोट्ठब्बो च, तब्बो, स्स टो, तस्स ठो. तिकं विसयिम्हि. विसयो अस्स गय्हट्ठेनात्थीति विसयि. उखति गच्छति विसयेति अक्खं, उस्सत्तं द्वित्तञ्च, नत्थि खं वेदना एत्थाति वा अक्खं, न हि सुखवेदनादयो सम्पयोगवसेन पञ्चसु इन्द्रियेसु उप्पज्जन्ति, जवनादीसु एव पन उप्पज्जन्तीति तथा वुत्तं, मनिन्द्रिये तूपचारा [मनिन्द्रियेसुपचारा (क.)] अक्खं. इन्दो अत्ता, तस्स लिङ्गं इन्द्रियं, इयो. ना’नन्तरेन पयोजकं चक्खादयो ब्यापारयन्ते, तस्मा अत्थि अत्ता चक्खादीनं पयोजकोति चक्खादिकं लिङ्गमत्तनो भवतीति निकायन्तरिका. सयं तिक्खमन्दादिभावे चक्खुविञ्ञाणादीनं तिक्खमन्दादिभावसम्भवतो तेसु इन्दति परमिस्सरियं करोतीति वा इन्द्रियं.

छक्कं नयने. नेति अत्तनो निस्सितं पुग्गलन्ति नयनं, यु. असु ब्यापने, असति विसयेसु ब्यापी विय भवतीति अक्खि, सस्स को, अथ वा अक्ख ब्यापनदस्सनेसु, अक्खति विसयेसु ब्यापीभवति, अक्खति वा पस्सति एतेनाति अक्खि. नेतीति नेत्तं. लोचति पस्सति एतेनाति लोचनं. अच्छ दस्सनब्यापनेसु, इ, अच्छि. चक्खति अस्सादेति रूपन्ति चक्खु, उ, चक्खति पस्सतीति वा चक्खु.

१५०. पञ्चकं सोते. सुणाति एतेनाति सोतं. सद्दो गय्हते अनेनाति सद्दग्गहो. कर करणे, णो, कण्णो, कण्णति सुणाति एतेनाति वा कण्णो, कण्ण सवने. सुणाति येनाति सवनं, सुति च, यु,ति च.

चतुक्कं घाने. नसन्ति एतायाति नत्थु, थु, आ, नासा. ण्वु, अककारो च नासिका. घा गन्धोपादाने, घायति गन्धोपादानं करोतीति घानं, यु, घायन्त्यनेनाति वा घानं.

द्वयं जिव्हायं. जीवति एतायाति जिव्हा, हो, जीव पाणधारणे. जीवितनिमित्तं रसो जीवितं नाम, तं अव्हायतीति वा जिव्हा, वण्णलोपो. रसन्ति एतायाति रसना, रस अस्सादने, रसं जानातीति वा रसना, ञास्स ना, नी नये वा, अ.

१५१. पज्जं सरीरे. सरति गच्छति, सरन्ति वा तं हिंसन्तीति सरीरं, ईरो. वप बीजसन्ताने. वपति कुसलाकुसलबीजमेत्थाति वपु, उ. गच्छति, गण्हाति वा कुसलाकुसलमेतेनाति गत्तं, गमु गतियं, गह उपादाने वा. ‘‘अत्ता’’ति अभिधानं, बुद्धि च भवन्ति एतस्माति अत्तभावो. वुणोति संवरति एत्थाति बोन्दि, वु संवरणे, दि, निग्गहीतागमो. विविधं गण्हाति एत्थाति विग्गहो. दिह उपचये, दिहति वड्ढति एत्थ कुसलाकुसलन्ति देहं. अयं देहसद्दो पुरिसे पुल्लिङ्गेवत्तति. कुच्छितानं आयो उप्पत्तिट्ठानन्ति कायो. तनु वित्थारे, उ, तनु, तनुसद्दोयं इत्थियं. एत्थापि वासद्दो सम्बन्धितब्बो. ‘‘अङ्गेनाङ्गं तनु च तनुना गाळ्हतत्तेन तत्त’’न्ति [उत्तरमेघ ४२] हि मेघदूते वुत्तं. कळे रेतसि वरं कळेवरं, अलुत्तसमासोयं.

१५२-१५४. छक्कं चित्ते. चिन्तेतीति चित्तं. चेतो च, नलोपो. मनति जानातीति मनो. विजानातीति विञ्ञाणं, यु. हरति अत्तनो आधारन्ति हदयं, यो, स्स दो च. मनो एव मानसं, सकत्थे सण.

चुद्दस बुद्धाख्यस्स गुणस्स नामानि. झायतीति धी, झे चिन्तायं, झस्स धो, नदादि, धी, धारेतीति वा धी, क्वि, नदादि, धी , सङ्खारेसु धीकारो जायति एतायाति वा धी, नदादि. पञ्ञायते एतायाति पञ्ञा, अ. बुज्झते तायाति बुद्धि,ति. मेध हिं सासङ्गमेसु, करणे अ, मि हिंसायं वा, धो, मेधा. मनति जानातीति मति, मुति च, त्तं, मुनातीति वा मुति, मुन ञाणे,ति, मुति. भू सत्तायं, रि, नदादि, भूरी, भूसङ्खाते अत्थे रमतीति वा भूरी, क्वि, नदादि. मनति जानातीति मन्ता, अन्त, आ. विदति जानातीति विज्जा, पब्बज्जादिना सिद्धं. यु मिस्सने. यमति मिस्सीभवति ञेय्येसूति योनि. पटिमुखं भन्ति उपट्ठहन्ति ञेय्या एतेनाति पटिभानं, यु. न मुय्हति एतेनाति अमोहो. वीमंसा विचयो समुपेक्खा उपलद्धि पटिपत्ति उत्तिचेतनादीनिपि बुद्धिनामानि.

विपस्सनादयो नेपक्कन्ता परियाया पञ्ञाभेदा पञ्ञाविसेसा. तत्थ विविधं अनिच्चादिकं सङ्खारेसु पस्सतीति विपस्सना, यु. सम्मादस्सनलक्खणा सम्मादिट्ठि, सा दुविधा लोकियलोकुत्तरवसेन. तत्थ पुरिमा छब्बिसुद्धिप्पवत्तिकाले, इतरा ञाणदस्सनविसुद्धिकाले लब्भति. आदिपरियायेन पभुतिना अनञ्ञातञ्ञस्सामीतिन्द्रियादयो गहिता. तत्थ तत्थ कारियेसु विचारणा. मान वीमंसायं, सो, चित्ताभोगादि. विचारयते एतायाति विचारणा, चर सञ्चये, चुरादिगणो, यु. सम्पजानातीति सम्पजानो, पुग्गलो, धम्मसमूहो वा, ञास्स जा, तस्स भावो सम्पजञ्ञं, न्यस्स ञो, द्वित्तं, तं सात्थकसम्पजञ्ञादिवसेन चतुब्बिधं. निस्सेसतो पाचेति कुसलधम्मेति निपको, ञाणी पुग्गलो, तस्स भावो नेपक्कं. द्वयं वेदनायं. वेदयतीति वेदयितं, विद अनुभवने, चुरादित्ता णयो, तो, कारागमो च. वेदयतीति वेदना, यु.

१५५. पञ्चकं वितक्के. तक्क वितक्के. तक्केति सम्पयुत्तधम्मे आरम्मणं अभिनिरोपेतीति तक्को. वितक्कोति उपसग्गमत्तमेव विसेसो. सङ्कप्पन्ति पभवन्त्यनेनाति सङ्कप्पो, णो, कप्प वितक्के, कप्प सामत्थिये वा, भूवादि, सङ्कप्पयन्ति पभवन्त्यनेनाति वा सङ्कप्पो, कप्प वितक्के, चुरादि. अप पापुणने, अप्पेति सम्पयुत्तधम्मे पापेति आरम्मणन्ति अप्पना, यु, आ. ऊह वितक्के. ऊहन्त्यनेनाति ऊहो. तक्कऊहसद्दा चेत्थ अज्झाहारवाचकापि भवन्ति, अज्झाहारं नाम ऊनपूरणत्थमधिकप्पभेदाहरणं [मधिकोपादानं (चिन्तामणिटीका)]. ‘‘अज्झाहारो तक्क ऊहा’’ति [अमर ५.३] हि अमरकोसे वुत्तं. द्वयं जीवितिन्द्रिये. अयइति गमनत्थो दण्डको धातु. अयति अद्धानं गच्छति येनाति आयु, णु, एति एतेनाति वा आयु, इ गतिम्हि, णु, इस्से, ए अय. जीवन्ति अनेनाति जीवितं, जीव पाणधारणे.

चतुक्कं समाधिम्हि. नानालम्बणविसारणाभावतो एकं अग्गं आरम्मणमेतस्साति एकग्गं, चित्तं, ‘‘अग्गसद्दो चेत्थ आलम्बणवाचको’’ति हि सद्धम्मटीकायं वुत्तं, तस्स भावो एकग्गता, एकं वा आरम्मणं अजति गच्छतीति एकग्गं, तस्स भावो एकग्गता. कामच्छन्दं समेतीति समथो, थो, समु उपसमे, ‘‘समाधि कामच्छन्दस्स पटिपक्खो’’ति [पारा. अट्ठ. १.११; ध. स. अट्ठ. १६०] हि वुत्तं. विक्खिपनं नानारम्मणपेरणं विक्खेपो, सो नत्थि एत्थाति अविक्खेपो. एकारम्मणे सुट्ठु आधानं समाधि, सञ्ञायमि, नानालम्बणविक्खेपवसप्पवत्तं अधिसङ्खातं चित्तब्यधं समेतीति वा समाधि, नेरुत्तो.

१५६. पज्जेन वीरियस्स नामानि. दुक्खलाभं, उद्धं वा सहति खमतीति उस्साहो, णो. आ भुसो कायं, चित्तञ्च तापेतीति आतप्पो[आतापो (?) अभिधानप्पदीपिकाटीका ११३५ गाथायं पस्सितब्बं], तप सन्तापे. लीनं चित्तं पग्गण्हाति उक्खिपतीति पग्गहो. अत्तनो निस्सयं परमत्थं गण्हापेतीति वा पग्गहो. ‘‘पसद्दो परमत्थेपी’’ति हि एकक्खरकोसे वुत्तं. वायमन्ति येनाति वायामो, वायम उस्साहने, अथ वा वय गमनत्थो दण्डको धातु, वयति सब्बकालन्ति वायामो, अमो, वायो विय सदा अमति गच्छतीति वा वायामो. परं परं ठानं अक्कमतीति परक्कमो, परं पच्चनीकभूतं कोसज्जं अक्कमतीति वा परक्कमो. पदहति येनाति पधानं, यु. दहस्स धो, दह भस्मीकरणे [पपुब्बधाधातुना साधेतब्बं मञ्ञे]. वीरे साधु, वीरानं वा कम्मं, विधिना वा ईरयितब्बं पवत्तेतब्बन्ति वीरियं, ईर गतियं, ईहति एति वा याय सुभासुभफलन्ति ईहा, ईह चेट्ठायं, वा गतिम्हि, पच्छिमे पच्चयो, उद्धं यन्ति येनाति उय्यामो, अमो. तिट्ठति एत्थ सुभासुभफलन्ति धिति,ति, ठा गतिनिवत्तियं.

१५७. पज्जेन वुत्तपरियायस्स वीरियस्स चत्तारि अङ्गानि दस्सेति. तचादीनं तिण्णं अवसिस्सनं अवसेसता मंसलोहितेहि अवधिभूतेहि, मंसलोहितानं पन सुस्सनं सुक्खता . एतानि चत्तारि अधिट्ठानवसप्पवत्तानि वीरियस्स अङ्गानि कारणानि होन्ति. अङ्ग गमनत्थो दण्डको धातु. अङ्गति सिद्धिं गच्छति वीरियफलमेतेहीति अङ्गानि. तच पालने, णो, तचो. नह बन्धने आरु. न्हारूतिपि पाठो. तत्थ न्तस्स लोपो. सिस असब्बप्पयोगे, यु, द्वित्तं. असति खेपेति अद्धानन्ति अट्ठि,ति, नपुंसके, नेरुत्तो, आ भुसो तिट्ठति एतेनाति वा अट्ठि, इ. मन ञाणे, सो, नस्स निग्गहीतं, मंसं. रुह जनने, इतो, त्तं, लोहितं.

१५८. असाझसाधनेपि यस्सा वसेन उय्यामो, सा अधिमत्तेहा अधिकसत्तियुत्ता ईहा उस्सोळ्ही नाम, उ पबलं दुक्करकम्मं सहति यायाति उस्सोळी, सहस्स सोळ्हो, नदादि, उस्साहानं ऊहाति वा उस्सोळी, यथा ‘‘पदट्ठान’’न्ति, आकारस्सो, स्स ळो, ऊलोपो, नदादि, वायाममत्तेपि. द्वयं सतियं. सरति, सरन्ति वा ताय, सरणमत्तमेव वा एसाति सति,ति, पमादं वा सरति हिंसतीति सति. अनु पुनप्पुनं सति अनुस्सति, उपसग्गमत्तमेव वा विसेसो, द्वेपि इत्थियं.

द्वयं लज्जायं. लजि पीळे, कातन्तधातु. लज्ज लज्जने, मोग्गल्लानधातु, लज्जति पापाति लज्जा, अ. हिरी लज्जियं, इ. हिरियति पापाति हिरी. समाना तुल्यत्था द्वे. द्वयं ओत्तप्पे. ओत्तप्पति भायति पापतोति ओत्तप्पं, तप भये अवपुब्बो. पापतो भायति सीलेनाति पापभीरु, पुग्गलो, चित्तं वा, तस्स भावो तथा.

१५९. पज्जद्धेन उपेक्खाय वेदनाय नामानि. मज्झत्ते मज्झत्तसभावे पवत्ता मज्झत्तिका. द्विन्नं वेदनानं समीपे पवत्ता इक्खा अनुभवनन्ति उपेक्खा, इक्ख दस्सने. अदुक्खा च सा असुखा चेति अदुक्खमसुखा, मकारो पदसन्धिकरो.

द्वयं मनसिकारे. भवङ्गवसेन पवत्तस्स चित्तस्स आभुजनतो आवट्टापनतो चित्ताभोगो. पालनज्झोहारत्थो चेत्थ भुजधातु आवट्टनत्थो पुब्बत्ता, इदं पन वीथिजवनपटिपादके सन्धाय वुत्तं, चित्तस्सारम्मणे आभुजनं पवत्तनं वा चित्ताभोगो, इदं पन आरम्मणपटिपादकवसेन वुत्तं. भवङ्गमनतो विसदिसं मनं करोतीति मनक्कारो, करणं वा कारो, मनस्मिं कारो मनक्कारो. एत्थ च पठमविकप्पेन द्वे पटिपादका वुत्ता, पच्छिमेन तु इतरो.

द्वयं अधिमोक्खे. मुच मोचने, अधिमुच्चनं ‘‘इदमेवा’’ति सन्निट्ठानकरणं अधिमोक्खो. निच्छयनं निण्णयनं निच्छयो, चय गमनत्थो दण्डको धातु, स्स द्वित्तं, त्तं, नि भुसं छेदनं वा निच्छयो, छिदि द्विधाकरणे, इस्सत्तं, स्स यो, असरूपद्वित्तं.

१६०. पज्जद्धं दयायं. दय दानगतिहिंसारक्खणेसु. दयति परदुक्खं, अत्तसुखञ्च हिंसतीति दया, अ. कपि चलने, अनु पुनप्पुनं कम्पेति अत्ताधारस्स चित्तन्ति अनुकम्पा. कं सुखं रुन्धतीति करुणा, रुधि आवरणे, स्स णो, अथ वा करोन्ति अत्तानमधीनमेतायाति करुणा, यु, आ, करुणा, सा एव कारुञ्ञं. अनुद्दयाति उपसग्गेन पदं वड्ढितं.

पज्जद्धं विरतियं. रमु उपरमे विपुब्बो, विरमणं वेरमणी, यु, नदादि, वेरं मणति विनासेतीति वा वेरमणी. विरमणं विरति,ति. दूरतो विरमणं आरति.

१६१. चतुक्कं खन्तियं. तितिक्खनं खमनं तितिक्खा, तिज खन्तियं, खो, द्वित्तं, कत्तादि, आ. खमनं सहनं खन्ति,ति. खमते खमनं, खमा च, खमु सहने. द्वयं मेत्तियं. मिद स्नेहे, मिज्जति सिनेहतीति मेत्ता, त, आ. मेत्ति,ति. अथ वा मित्ते भवा मेत्ता, मेत्ति च.

पज्जद्धं दिट्ठियं. दस्सीयते दस्सनं, दिस पेक्खने, यु. दस्सनं दिट्ठि. लभ लाभे,ति, लद्धि, मिच्छादिट्ठियमेव. सेसा तु उभयत्र. ठितपक्खो सिद्धन्तो[ठितो पक्खो सिद्धन्तो, पुब्बपक्खं निरस्य सिद्धपक्खट्ठापने इति भावो (चिन्तामणिटीका)], सिद्धो अन्तो अनेनाति विग्गहो. समन्ततो अयनं गति समयो.

१६२. दोहळन्तं तण्हायं. तस पिपासायं, याय तसन्ति, सा तण्हा, ण्हो. इणम्हि तसिणा. एज कम्पने, एजा. संसारतो निस्सरितुमप्पदानवसेन जालसदिसत्ता जालिनी, उपमाने इनी. विस पवेसने, सब्बत्र विसता पत्थताति विसत्तिका, सकत्थे णिको. छन्द इच्छायं, छन्दनं छन्दो, कत्तुकम्यतापि. तेसु तेस्वारम्मणेसु आकुलीभूतत्ता जटा वियाति जटा. कमु इच्छायं,ति, निकन्ति. इसु इच्छायं, अ, स्स आ, आसा. सिवु तन्तसन्ताने, भवादीहि भवादयो सिब्बतीति सिब्बिनी, अ, इनी. सत्ते भवं नेतीति भवनेत्ति,ति.

१६३. झेचिन्तायं, आरम्मणाभिमुखं झायतीति अभिज्झा, आ. वन सम्भत्तियं, वनति येन सो वनथो, थो. वा गतियं, वाति आरम्मणन्ति वानं, यु. लुभ इच्छायं, लुब्भनं लोभो, णो. रन्ज रागे, रज्जनं, रज्जन्ति वा येन सो रागो, णो. लय गतियं, आ पुनप्पुनं लयत्यारम्मणेसूति आलयो, पुनप्पुनं लयति संसिलेसति येनाति वा आलयो. ‘‘लयो विनासे संसिलेसे, साम्ये तोरियत्तिकस्स चे’’ति नानत्थसङ्गहे. पिह इच्छायं, चुरादि, अ, पिहयति यायाति पिहा. चित्तस्स नानारम्मणेसु विब्भमकरणतो मनसो रथो इव मनोरथो, मनो एव रथो वियाति वा मनोरथो. इसु इच्छायं, अ, स्स च्छादेसो. लस कन्तियं, अभिमुखं कत्वा लसति येनाति अभिलासो, णो. कमु इच्छायं, णो, कामो . दुह पपूरणे, दुहनं दोहो, तं लातीति दोहळो, दुट्ठं हदयमेतेनाति वा दोहळो, हदयस्स हळो, हल कम्पने द्विसद्दूपपदो, द्वीहि हलति कम्पतीति वा दोहळो, अ, द्विस्स दो, लस्स ळो. द्वे हदया अस्स परमत्थस्साति वा दोहळो. अ, द्विस्स दो, हदयस्स हळो, दस्स ळो वा, लोपो, इच्छाविसेसत्तेपि दोहळस्स सामञ्ञवत्तिच्छाय निद्देसो.

अतण्हासभावम्पि रुचिं आलम्बणिच्छासभावसामञ्ञेन इधेव वत्तुमाह ‘‘आकङ्खातु’’इच्चादि. कङ्ख इच्छायं, अ. रुच रोचने, रोचनं कत्तुकामता, इ, रुच दित्तियं वा, रुचि. कत्तुकामतेव. सा रुचि अधिका लालसा नाम, लस कन्तियं, पुनप्पुनं, अतिसयं वा लसतीति लालसा, द्वित्तं, अस्सा. ‘‘याचनायं महिच्छायं [तण्हातिरेके याचनायं (चिन्तामणिटीका ७.२८)], उस्सुक्के लालसा द्विसू’’ति रुद्दो.

१६४. तिकं विरोधे. पायेन वीरेसु भवं वेरं, पटिघपापेसुपि. रुध पटिघाते, विरुज्झनं विरोधो. दिस अप्पीतियं, विद्देसनं विद्देसो.

रोसन्तं कोधे. दुस अप्पीतियं, दुस्सनं दोसो. आरम्मणे पटिहञ्ञतीति पटिघं, हन हिंसायं, पटिघसद्दोयं पुल्लिङ्गे वा भवति. कुध कोपे, कुज्झनं कोधो. आगन्त्वा हञ्ञतीति आघातो. कुप कोपे, कुप्पतीति कोपो, कोपयति वा चित्तन्ति कोपो. रुस रोसने, रुसनं दुस्सनं रोसो.

द्वयं परानत्थचिन्तने. ब्यापज्जति विनस्सति चित्तमेतेनाति ब्यापादो, पटिघेपि. पद गतिम्हि. परसम्पत्तीसु नाभिरमतीति अनभिरति, रमु रमणे,ति.

१६५. द्वयं उपनाहे. नह बन्धने, पुनप्पुनं, उपगन्त्वा वा नय्हति चित्तन्ति उपनाहो. बज्झति वेरमनेनाति बद्धवेरं. द्वयं सोके. सुच सोके, णो, सुचनं सोको. सुचते सोचनं.

तिकं रुदिते. रुदि अस्सुविमोचने, सब्बत्र भावे तो. कदि अव्हाने, रोदने च, पच्चयस्स अण्णादेसे रुण्णं. द्वयं परिदेवने. देवनं सोकेन विलापो, पुनप्पुनं, समन्ततो वा देवो परिदेवो, परिद्दवो च.

१६६. तिकं भये चित्तुत्राससङ्खाते. सब्बत्र भावसाधनं. भी भये, भायनं भीति,ति. भयं, णो. तस उब्बेजे, उत्तसते उत्तासो, णो. द्वयं महति भये. भीरुनो इदं भेरवं, णो. महन्तञ्च तं भयजनकत्ता भयञ्चाति महब्भयं. महाभयन्तिपि पाठो.

१६७. पज्जं भायितब्बसामञ्ञे. भेरवसद्दोयं सामञ्ञवाचकोपि अत्थीति इध निद्देसो. भायति यस्माति भिंसनं, सो, यु, बिन्दागमो. भायति यस्माति भीमं, मो. दर विदारणे, दरीयतीति दारुणं, उणो. भायति यस्माति भयानकं, ण्वु, अनकादेसो. घुर भीमे, घुरति भिंसतीति घोरं, णो. पटिवत्तति भयं चित्तुत्रासो यस्माति पटिभयं. भायति यस्माति भेस्मं, स्मपच्चयो. भयं करोतीति भयङ्करं, अलुत्तसमासोयं. इमे नव भेरवादयो भयभेरवादिहेतुम्हि दब्बे विसेसनभावेन वत्तन्ते, तदा तीसु लिङ्गेसु, सामञ्ञेन तु नपुंसके.

१६८. द्वयं पराभ्युदयासहने. इस्स इस्सत्थे, इस्स इस्सायन्ति वा धात्वत्थो, इस्सति सन्तेसुपि गुणेसु वचसा, मनसा वा दोसारोपनं करोतीति इस्सा, अ. उस्सुय[उसूय (?)] दोसाविकरणे. तिकं मच्छेरे. मसु आमसने, च्छेरच्छरपच्चया, मच्छरमेव मच्छरियं, सकत्थे इयो, अथ वा मसुइच्चेतस्स पाटिपदिकस्स सुस्स म्हि च्छेरच्छरा, मसु मच्छेरेतिपि धातु.

तिकं अञ्ञाणे. मूह वेचित्ते, मुय्हन्ति तेन सम्पयुत्तधम्मा, सयं वा मुय्हति, मुय्हनमत्तमेव वा तन्ति मोहो. विद ञाणे, न विदतीति अविज्जा. न विजानातीति अञ्ञाणं. तिकं माने. भूतेनाभूतेन वा परतो उक्कंसकप्पनेन चेतसो उन्नति मानो, यथा ‘‘सूरो अत्थवाह’मस्मि सीलवा बुद्धिसम्पन्नो’’ति [अवेहि भलवा अस्मि, सीलवा बुद्धिसंयुतो (चिन्तामणिटीका ७.२२)]. मान पूजायं, चुरादि, अ. धारणत्थो धाधातु, करोत्यत्थे विपुब्बो, सेय्यादिभावे अत्तानं विदधाति याय सा विधा, तीसु. उद्धं नमति याय सा उन्नति, इत्थियन्ति.

१६९. द्वयं उद्धच्चे. हन गतियं, उद्धं उद्धं हनति गच्छतीति उद्धतो, तो, हनस्स धो, असरूपद्वित्तं, चित्तं, उद्धतस्स भावो उद्धच्चं. धाव गतियं, उद्धं धावति चित्तमेतेनाति उद्धवं, अ, रस्सो.

तापादिपञ्चकं कुक्कुच्चे. तप, धुप सन्तापे, तपति चित्तमेतेनाति तापो, णो. कुच्छितं करोतीति कुक्कुतं, चित्तं, तंसमङ्गी वा, तस्स भावो कुक्कुच्चं. पच्छा तपति एतेनाति पच्छातापो. अनु पच्छा तपति येन सो अनुतापो. सर गतियं, विरूपेन पति पुनप्पुनं सरति चित्तमेतेनाति विप्पटिसारो, तस्स टो.

१७०. पज्जं विचिकिच्छायं. लिख लेखने, मनं विलेखति द्विधाकरणवसेनाति मनोविलेखो. दिह उपचये. इध पन संपुब्बत्ता संसये, करणे णो. सी सये, इध संपुब्बत्ता कङ्खायं, सब्बत्रेवं. ‘‘कथमिद’’मिति कथयति याय सा कथंकथा. कित रोगापनयने, पच्चयो, द्वित्तादि, विगता चिकिच्छा ञाणप्पटिकारो एतायाति विचिकिच्छा. इल गतिकम्पनेसु, द्विधा इलति चित्तमेतेनाति द्वेळ्हकं, हपच्चयो, सकत्थे को च. कङ्ख विचिकिच्छायं, अ, इत्थियं. सङ्क सङ्कायं. विविधेनाकारेन मञ्ञति यस्मा, सा विमति. मन ञाणे, इत्थियन्ति.

१७१. तिकं नीचपकतिदोससम्भूतरूपिस्सरियादिनिमित्तिके मदे, यस्मिं सति उत्तरदानसादरोलोकनादिविमुखो पुरिसो जायते. मदोप्यत्र ‘‘कत्थूरीगब्बरेतेसु, मदोहस्सेभदानेसू’’ति [कत्तरि गब्भरेतेसु, मदो पुरिसमानेसूति (निस्सय)]रभसो. गब्ब माने, चुरादि, अ, अथ वा गर सेचने, बो. मान पूजायं, विसेसतो मानेतीति अभिमानो. अहंकारे अहंसद्दो निपातो, अम्हसद्दोप्यत्र, ‘‘अह’’मिति अत्तानं करोति येनाति अहंकारो. द्वयं चिन्तायं. चिन्त चिन्तायं, अ. झे चिन्तायं, झायते झानं, द्वीसुपि भावसाधनं, अ. वितक्कचिन्तानं को भेदो? वितक्को ताव वाचाय पुब्बभागप्पवत्तो, ‘‘पुब्बेव खो, गहपति, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दती’’ति [सं. नि. ४.३४८] हि वुत्तं. इतरा पन तस्सा अपुब्बभागप्पवत्तापीति अयमेतासं विसेसो. अथ वा वितक्को पकिण्णकपरियापन्नो एको चेतसिकधम्मो, इतरा पन सब्बसाधारणपरियापन्नो मनसिकारनामको एको चेतसिकधम्मोति अयमेतासं विसेसो.

द्वयं निच्छये. नय गमनत्थो दण्डको धातु, आरम्मणं निच्छिनन्तो नयतीति निण्णयो, नस्स त्तं. अथ अधिमोक्खनिण्णयानं को भेदो? अधिमोक्खो आरम्मणं अज्झोगाहेत्वा तिट्ठति, निण्णयो विनिच्छयमत्तमेवाति अयमेतेसं विसेसो. अथ वा अधिमोक्खो पसादेपि सम्भवति, इतरो पन न तथाति अयंप्येतेसं भेदो . तत्र निच्छयसद्दो इधापि पवत्ततीति द्वीसुपि वुत्तो.

पादेन अभ्युपगमस्स नामानि. पतिपुब्बो जानाति अभ्युपगमे, इत्थियं अ, पटिञ्ञा. तथा सुणोति च, अ, पटिस्सवो, द्वीसुपि भावसाधनं. संविदा’गू, पटिञ्ञानं, नियमो, अस्सवो, संसवो, अङ्गीकारो, अभ्युपगमो, समाधिइच्चादीनिपि अभ्युपगमस्स नामानि [अमर ५.५].

१७२. छहि पदेहि अनादरस्स नामानि. मान पूजायं, चुरादि, मन ञाणे वा, हेट्ठा कत्वा जाननं अवमानं, भावे यु. यो येनानादरितो, स ततो अवस्समेव कायवचीमनानं अञ्ञतरेनावधीयतेति अनादरेपि ब्यवधानाभिचारतो तिरसद्दो अन्तरधाने वत्तमानो सम्बज्झतेति तिरोधानकरणं तिरक्कारो. परि परापुब्बो भूधातु अवञ्ञाणे, अवपुब्बो जानाति च, सब्बत्र भावे णो, अ च. दर आदरे, आदरो सक्कारो, तब्बिपरीतो अनादरो. पराभवनं पराभवो. अवजाननं अवञ्ञा.

द्वयं उम्मादे. चित्तस्स विब्भमो भन्ति उम्मादो. मद उम्मादे, उग्गतेहि, उम्मग्गसण्ठितेहि वा दोसेहि मदनं उम्मादो.

१७३. स्नेहन्तं स्नेहे. पियस्स भावो पेमं, इमो, पियस्स त्तं, पीनयतीति वापी, पिनो भावो पेमं, इमो. सिनिह, स्निह पीतियं, भावे णो. द्वयं मुच्छायं. पीळ विबाधायं, चित्तस्स पीळा चित्तपीळा, विगता नीलादिसञ्जाननलक्खणा सञ्ञा एतस्माति विसञ्ञी, तस्स भावो विसञ्ञिता.

द्वयं पमादे. येन सक्को समानो सयं कत्तब्बं न करोति, सो पमादो, मद पमादे पुब्बो, पमज्जनं पमादो, णो. सज विसज्जनालिङ्गननिम्मानेसु. सतिया विसज्जनं सतिवोसग्गो, इस्स ओ. अपुब्बवत्थुपरिक्खातिसये कोतूहलादिद्वयं. तुज हिंसायं, कुं पापं तोजतीति कोतूहलं, अलो, वण्णविकारो च. तुल निक्कसे, कुं पापं तुलयतीति कुतूहलं, अ, कारवण्णागमो. कोतुकं, कुतुकञ्च एतेसं परियायानि.

१७४. विलासादयो क्रिया चेट्ठा, किंविसिट्ठा? सा क्रिया नारिसिङ्गारभावजा इत्थीनं रतिभावजा, या हावसद्देनोच्चन्ते. हुयन्ते रागिनो अत्राति हावो, हु हवने, णो. आदिना विच्छित्तिपभुतीनं गहणं, तथा हि वुत्तं नाटकरतनकोसे

‘‘लीला विलासो विच्छित्ति, विब्भमो किलकिञ्चितं;

मोट्टायितं कुट्टमितं, विब्बोको ललितं तथा.

विकतञ्चेति विञ्ञेय्या, दस थीनं [थीनं चेट्ठा (क.)] सभावजा;

हावो च हेला विक्खेप-सम्मूळ्हमदकपण्य’’न्ति.

तत्र पियसमीपगमने यो ठानासनगमनविलोकितेसु विकारो, अकस्मा च कोधमिहितचमक्कारमुखविकूणनं, सो विलासो, विपुब्बा लसधातुम्हा णो. सुकुमारविधानेन भमुकनेत्तादिक्रियासचिवकरचरणङ्गविन्यासो ललितं, लल विलासे, तो. अलद्धपियसमागमेन कुचित्तविनोदनत्थं पियस्स या वेसगतिदिट्ठिहसितभणितेहानुकति करीयते, सा लीला, लल विलासे, लल उपसेवायन्ति वा धात्वत्थो, अ. सुरते पवड्ढेच्छा हेळा, हेला वा, हिल हावकरणे, अ. मदरागहस्सजनितो विपरियासो विब्भमो. आभरणविलेपनादीनं कुतोचि पियापराधतो इस्सायानादरेन चत्तानं सखीनं पयतनेन वारणं विच्छित्ति, छिदि द्वेधाकरणे,ति. पियेन दत्तं पीतिनिबन्धनं स्वप्पमपि भूसनं विच्छित्तीत्यञ्ञे. किलकिञ्चितादयो नाटकसत्थानुसारतो [ब्याख्यासुधाटीकाटीप्पणे] ञेय्या.

१७५. तिकं हसिते. हस हसने, सब्बत्र भावसाधनं. सो हासो मन्दो समानो मिहितं, सितञ्चुच्चते. मिह ईसंहसने. मन्दस्सितं म्हितन्तिपि पाठो, म्हि ईसंहसनेतिपि धातु, म्हिस्स, मिहिस्स वा स्यादेसो, सितं. सब्बत्र भावे तो.

ईसंफुल्लितदन्तेहि, कटाक्खेहि सोट्ठवेहि च;

अलक्खितद्विजद्वारं, सितमिच्छन्ति सूरयो [चिन्तामणिटीका ७.३४].

द्वयं महाहसिते. अट गतियं, दूरगामिहासो अटहासो, अतिक्कन्तो वा हासो अटहासो, तस्स टो, इकारस्सत्तञ्च. सितातिहसितानं अन्तराळिकं विहसितं.

आकुञ्चितकपोल’क्खं, सस्सनं निस्सनं तथा;

पत्थावोत्थं सानुरागं, आहु विहसितं बुधा [चिन्तामणिटीका ७.३५].

द्वयं लोमुग्गमे. रोमानं अञ्चनं रोमञ्चो, अञ्च गमने, णो. लोमानं हंसनं उद्धग्गभावो लोमहंसनो.

१७६. परिहासादिछक्कं वल्लभादीनं परिहासे. परिहसन्त्यत्राति परिहासो, णो, परिभवितुकामेन हासोति वा परिहासो. दु परिहासे, दु अनादरेति वा धातु, अ, दव दाहेति वा धातु. खिड कीळायं, खिड्डा, खिद्दातिपि पाठो, अथ वा खं तुच्छं इड्डा वाचा, सा एत्थाति खिड्डा. कीळ पीतियकीळनेसु, कीळ विहारेति वा, कीळनं केळि कीळा च कीळितञ्च. परिहासादिछक्केसुपि अधिकरणसाधनम्पि आचरिया वदन्ति.

तिकं निद्दायं. निपुब्बो दा सुपने, अ. सुप सये, इनो, सुपिनं. अ, सोप्पं. अच्चन्तपरिस्समादिकारणा सब्बङ्गनिमीलनं मिद्धं. मुच्छापायं मिद्धं. मिद कारियक्खमने, तो. मेधयति वा मिद्धं, अकम्मञ्ञभावेन विहिं सतीत्यत्थो, कम्पनत्थो चलधातु मुच्छापाये पुब्बो. अक्खिदलानं पचलभावेन अयति पवत्ततीति पचलायिका, ण्वु, अस्सित्तं.

१७७-१७८. केतवन्तं कूटे. करणं कति, निन्दिता कति निकति. अट गमने, कुच्छितेनाकारेन अटतीति कूटं. कुट छेदनेति वा धातु [सद्दनीतिधातुमालायं पन ‘‘कूट अप्पसादे’’ति धातुना साधितं]. रभि ब्याजे, ब्याजो नाम केतवं. सठ केतवे, सठं, सठयति न सम्मा भासति येनाति वा सठं. कितवस्स धम्मो केतवं, कितवो नाम जूतकारो, चोरो वा, कित निवासे, अवो. कपटो, ब्याजो, उपधि, कुसति इच्चादीनिपि केतवस्स नामानि.

सत्तकं सभावे. भवनं भावो, सस्स अत्तनो, सन्तो वा संविज्जमानो भावो सभावो. सज विसज्जनालिङ्गननिम्मानेसु, नत्थि विसज्जनमेतस्साति निस्सग्गो. रूप पकासने, संविज्जमानं रूपं सरूपं. करणं भवनं कति, पठमं कति पकति. यथा पठमकाले सम्भूता, तथेव सब्बदापीत्यत्थो. सील समाधिम्हि, समाधि नियमो. लक्ख दस्सनङ्केसु, तथेव लक्खितब्बन्ति लक्खणं, यु. तथेव भवतीति भावो.

द्वयं उस्सवे. उस दाहे. कं उसवन्ति उग्गिरयन्त्यत्राति उस्सवो, नानासमिद्धीहि सवन्ति एत्थाति वा उस्सवो. छि छेदने, छिन्दति सोकमेत्थाति छणो. यु. स्स लोपो. सोकं, पापञ्च छिन्दन्ता अणन्ति सद्दायन्ति एत्थाति वा छणो. छि छेदने. अण सद्दत्थो दण्डको धातु.

१७९. यथा सस्नेहं पकतितिलतेलादिस्नेहसहितं दीपकं पज्जोतं धारेन्तो जन्तु नरो अत्यन्धकारगब्भादीस्वपि ठितानि खुद्दकान्यत्थजातानि अतिसुखुमानिपि नानादब्बसमूहानि सुखंव सम्पस्सति, तथा सस्नेहं बुद्धपरियायादिअनेकपरियायस्नेहसहितं इमं अभिधानप्पदीपिकं गन्थं उग्गहणधारणादिना धारेन्तो जन्तु सोतुजनो खुद्दकानि अत्थजातानि नानासत्थेसु आगतानि अतिगम्भीरानि अत्थजातानि सुखं सम्पस्सतीति योजना.

इति सकलब्याकरणमहावनासङ्गञाणचारिना कविकुञ्जरकेसरिना सिरिमहाचतुरङ्गबलेन महामच्चेन विरचितायं अभिधानप्पदीपिकावण्णनायं सग्गकण्डवण्णना समत्ता.

सग्गकण्डवण्णना निट्ठिता.