📜
३. सामञ्ञकण्ड
१. विसेस्याधीनवग्गवण्णना
६९१. इह वक्खमाने सामञ्ञकण्डे साङ्गोपाङ्गेहि अङ्गउपाङ्गद्वयसहितेहि विसेस्याधीनेहि विसेस्यायत्तेहि विसेसनसद्देहि सोभनादीहि संकिण्णेहि अञ्ञमञ्ञविजातियत्थेहि दब्बक्रियागुणादीहि अनेकत्थेहि समयवण्णादीहि अब्ययेहि चिरस्समादीहि च कमा कमतो वग्गा कथ्यन्ते, ते च पुब्बवग्गसन्निस्सया, तथा हि सोभनादयो ¶ देवमनुस्सादीसु विसेसनभावेन सम्बन्धा, क्रियादयो तु तदाधारताय, समयादयो वाचकताय, चिरस्समादयो तंक्रियाविसेसनभावेन, ततोयेव साधारणत्ता सामञ्ञकण्डमिदं.
६९२. इह सत्थे भिय्यो रूपन्तरा लिङ्गविनिच्छयो, सो अत्रापि वग्गे भिय्यो रूपन्तरायेवाति विप्पटिपत्तिनिरासत्थं ब्यापकन्यायमाह ‘‘गुणि’’च्चादिना. तस्सत्थो – विसेसनभूता सब्बे गुणसद्दा, दब्बसद्दा, क्रियासद्दा च विसेस्याधीनभावेन हेतुनायेव, न भिय्यो रूपन्तरापि विसेसनसद्देन समलिङ्गिनो सियुन्ति, यथा – सोभना इत्थी, सोभनो पुरिसो, सोभनं चित्तं.
६९३-६९६. सुभन्तं सोभने. सुभ सोभने, यु. रुच दित्तियं, इरो. साध संसिद्धियं, उ. मनं तोसेतीति मनुञ्ञं. ञा परिमाणतोसननिसामनेसु, अन्तस्सुकारो, मनं आ भुसो तोसेतीति वा मनुञ्ञं, तदा ‘‘मनो अञ्ञ’’न्ति छेदो, आलोपो. चर गतिभक्खनेसु, ण्वु, चरति चित्तमेत्थाति चारु. सुट्ठु दरीयते सुन्दरं, दर दारणे ¶ . वग्ग गमने, उ, वग्गु. मनो रमति अस्मिं. कमु इच्छायं, तो. हरति चित्तं हारी, णी. मन ञाणे, जु, मनो जवति यस्मिं वा मञ्जु, नलोपो. पियसीलयुत्तताय पेसलं, पियस्स पे, ईस्सत्तं. भदि कल्याणे, दो. वा गतियं, मो. कल सङ्ख्याने, याणो. मनं अप्पेति वड्ढेतीति मनापं, मनो अप्पोति यस्मिन्ति वा मनापं, आप पापुणने, अपादिपुब्बो च. लभितब्बन्ति लद्धं, तो, सकत्थे को. सुभतीति सुभं, सुन्दरेन सभावेन भवतीति वा सुभं.
पुङ्गवन्तं उत्तमे, उब्भुतो अत्यत्थं उत्तमो, उभसद्दतो उब्भुतत्थतो विसेसत्थे तमो, उग्गततमत्ता वा उत्तमो. वर पत्थनायं, पवरो. इट्ठपच्चये वुड्ढस्स जादेसो, जेट्ठो. पकट्ठं मुखं आरम्भो अस्स पमुखो. नत्थि उत्तरो उत्तमो यस्मा अनुत्तरो. पमुखो च अनुत्तरो चाति द्वन्दो. अपादिपुब्बे वरो. मुखमिव मुख्यो, इवत्थे यो. पदधातीति पधानं, यु. पमुखभावे तिट्ठतीति पामोक्खो, उभयत्रापि वुड्ढि. पकट्ठं रातीति परं, णो. ‘‘अग्ग’’न्ति जानितब्बन्ति अग्गञ्ञं, ‘‘अग्ग’’न्ति पमानितब्बन्ति वा अग्गञ्ञं. उत्तरो उत्तमसदिसो. पधानभावं नीतं पणीतं, नी नये, कम्मनि णो. परं पच्चनीकं मारेतीति परमं, पकट्ठभावे रमतीतिवा परमं, णो. इयिट्ठेसु पसत्थस्स, वुड्ढस्स च सो, सेय्यो, सेट्ठो च, ‘‘क्वचासवण्णं लुत्ते’’ति इस्से. गामं नेतीति गामणि, ‘‘तस्सीलादीसु णी त्वावी चा’’ति णी, रस्सो, गामणि. सन्ततमताय सत्तमो, सन्ततो तमो, सन्तस्स च सो. विसेसीयतेति विसिट्ठो, सिस विसेसने, तो. अर गमने, ण्यो, इकारागमो, अरियो. नत्थि अग्गो यस्मा नागो, दीघादि, गलोपो च. इ गतियं, ण्वु, इस्से, अलोपो च, एको, सदिसरहितताय वा एकीभावे तिट्ठतीति एको, को. उस्सापेति पच्चनीकेति उसभो, उस दाहे, अभो ¶ . अज गमने, अ, जस्स गो, द्वित्तं, अग्गो. मुच मोचने, हीनमज्झिमभावेहि मुच्चतीति मोक्खो, तो, तस्स खो. मोक्ख मोचने वा, अ. पधानभावं गच्छतीति पुङ्गवो, यदादि, पुक्खलोप्यत्र, पुस वुड्ढिम्हि, अलो, सस्स खो, असरूपद्वित्तं. एते चुत्तमादयो समासगापि असमासगापि उत्तमत्थवाचका. अमरकोसे पन नागोसभपुङ्गवानं समासगत्तेयेव उत्तमत्थवाचकता वुत्ता, वुत्तञ्च –
‘‘उत्तरस्मिं पदे ब्यग्घ-पुङ्गवो’सभकुञ्जरा;
सीहसद्दूलनागाद्या, पुमे सेट्ठत्थगोचरा’’ति [अमर २१.५९].
तस्सत्थो – ब्यग्घादयो कम्मधारयसमासे सति उत्तरपदीभूता सेट्ठत्थविसया पुब्बपदस्स सेट्ठत्थवाचका पुल्लिङ्गा च भवन्ति, यथा ‘‘पुरिसब्यग्घो, मुनिपुङ्गवो’’इच्चादि. सीहादयो, आदिना वराहपुण्डरीकधोरय्हसोवीरादयो च समासगा कम्मधारयसमासे उत्तरपदभूता सेट्ठत्थवाचका पुमेव भवन्ति, यथा ‘‘सक्यसीहो, कविकुञ्जरो, पुरिससद्दूलो, पुरिसवराहो’’इच्चादि.
६९७. चित्तस्स, अक्खिनो च पीतिजनकं वत्थु अब्यासेकं, असेचनञ्च नाम, न ब्यासिञ्चन्ति नक्खरन्ति नयनमनानि यस्माति अब्यासेकं, असेचनञ्च, न ब्यासिञ्चन्ति च यस्मिं आगन्तुकभूतानि अञ्ञरसानीति वा अब्यासेकं, असेचनञ्च. णो, यु च.
छक्कं इट्ठे वत्थुम्हि. इच्छितब्बं, एसितब्बन्ति वा इट्ठं, इसु इच्छायं, इस गवेसने च, तो. सुभत्तं गच्छतीति सुभगं, क्वि. हदये साधु, हदयस्स वा पियन्ति हज्जं, णो, दन्तस्स लोपो, द्यस्स ज्जो. दयितब्बं आदातब्बन्ति दयितं, ¶ तो. वल्ल संवरणे, कम्मनि अभो. पियायितब्बन्ति पियं,पी तप्पनकन्तीसु, ण्यो, रस्सादि.
६९८. तिकं तुच्छे. तुच विनासे, छो. रिच वियोजनसम्बज्झनेसु, सम्बज्झनं मिस्सनं, तो, सकत्थे को. सुनस्स हितं सुञ्ञं, यो, न्यस्स ञ्ञो, सुन गतियं वा, यो. द्वयं असारे. फल निप्फत्तियं, उ, गु वा. पुब्बत्र गोन्तो, अस्से, फेग्गु.
तिकं पवित्ते. मेध हिंसासङ्गमेसु, मेधीयते सङ्गमीयते मेज्झं, ण्यो, झस्स झो, असरूपद्वित्तं. पु पवने, तो, दीघादि. वुड्ढावादेसो, इकारागमो च. द्वयं अविरद्धे. न विरज्झतीति अविरद्धो, रध हिंसापराधापगमनेसु, तो. ‘‘धढभहेहि धढा चे’’ति तस्स धो. पण ब्यवहारथुतीसु, ण्वु, विरद्धवोहारेन न पणामेतीति अपण्णको.
६९९-७०१. द्वयं जात्याचारादिना अनिन्दिते. उपुब्बो, पपुब्बो च कस विलेखने, हिंसायञ्च, तो, ‘‘सादिसन्तपुच्छभन्जहंसादीहि ट्ठो’’ति सहादिब्यञ्जनेन तस्स ट्ठो.
गारय्हन्तं ¶ जात्याचारादिना निन्दिते. निहीयतेति निहीनो, हा चागे, इनो, दीघो. अपादिपुब्बे हीनो. लम निन्दायं, ण्वु, लामको. किट गतियं, पति निपुब्बो तु निन्दायं, ठो, पतिकिट्ठं, निकिट्ठञ्च. इत्तरसद्दो लामकत्थवाचको पाटिपदिको, ‘‘जात्याचारादीहि निहीनोय’’न्ति अवदितब्बोति अवज्जो, तब्भावत्थो चेत्थ अकारो. वद वियत्तियं वाचायं, ण्यो, द्यस्स ज्जो. कुच्छा सञ्जाता अस्स कुच्छितो. अधोभागे जातो अधमो, ओस्सत्तं. उम निन्दायं, कम्मे अ, सकत्थे को, उस्सो, ओमको. गरहितब्बोति गारय्हो, गरह निन्दायं, ण्यो, वण्णविपरिययो.
द्वयं मलयुत्ते. मलयुत्तताय मलीनो, इनो, दीघो. अस्सत्थ्यत्थे ई, मसपच्चये मलीमसो, कच्चरं, मलदूसितम्पि, कुच्छितं चरतीति कच्चरं.
तिपादं विपुले. ब्रह वुद्धियं, राजादि, ब्रहा. मह पूजायं, अन्तो. पुल महत्ते, विपुलं. सल गमने, विसालं, णो. पथ सङ्ख्याने, उलो, अस्सु, पुथुलं, उम्हि पुथु. गर सेचने, उ, गरु. अर गमने, उ, अस्सु, उरु. तनु वित्थारे, तो, इण्णादेसो, तस्स थो, अस्सि, असरूपद्वित्तं, वित्थिण्णं.
वठरन्तं थूले. पी तप्पनकन्तीसु, इनो. थूल परिब्रूहने, अ. पीधातुतो ईवरो, पीवरं. लपच्चये थुल्लं, रस्सादि. वद वियत्तियं वाचायं, वदतीति वठरं, अरो, दस्स ठो. थूलमुपचितमंसविपुलायतमंसादि.
द्वयं सन्निचिते. आनिपुब्बो चि चये, कम्मे तो, आचितं, निचितञ्च.
७०२. सिलोको ¶ सब्बस्मिं. सरतीति सब्बं, वो, रस्स च वो. संपुब्बो असु खेपने, तो, समत्तं, अथ वा सम तिम वेकल्लब्ये, तो, समत्तं. न खियतीति अखिलं, लो, अखिलं, निखिलञ्च तथा. सक सत्तियं, अलो, कलाभि अवयवेहि सह वत्ततेति वा सकलं. सेसतो अवसिट्ठतो निग्गतं निस्सेसं. कस गमने, इनो, णत्तं, कसिणं. न सेसं अवसिट्ठं असेसं. अग्गेन सिखरेन सङ्गतं समग्गं. कते समासे पुब्बनिपातो अभिधाना. ऊन परिहाने, न ऊनं अस्मिं अनूनकं, को.
७०३. बहुलन्तं बहुत्ते, भावेति वड्ढेतीति भूरि, भू सत्तायं, रि, भूरि, दीघादि, रस्सन्तो, ईम्हि भूरी, मेधा. पहु सत्तियं, तो, उकारागमो, पपुब्बो हू सत्तायं वा, रस्सो. पचि वित्थारे, उरो, पचुरं. भी भये, भायति यस्माति भिय्यो, द्वित्तं. सम्पहोतीति सम्पहुलं, लो. बह वुड्ढियं, उ, बहु. येभुय्यसद्दो बहुलत्थवाचको पाटिपदिको. बहू अत्थे लाभीति बहुलं.
द्वयं बहिगते. बहि जातं बाहिरं, इरण.
७०४-७०६. येसं ¶ पदत्थानं मत्तं पमाणं सतादितो परं अधिकं भवति, ते परोसतादी. आदिना परोसहस्सादि. सततो परो परोसतं. सहस्सतो परो परोसहस्सं, परस्स पुब्बनिपातो अभिधाना परसद्दा ओकारागमो. पज्जं अप्पे. परितो अत्तं खण्डितं परित्तं. सुख तक्रियायं, तक्रिया सुखनं, उमो. सुच सोचने वा. खुद पिपासायं, दो, खुद्दं. थुच पसादे, णो. अल भूसनपरियत्तिनिवारणेसु, पो, लस्स पो, अप्पं. किस तनुकरणे, णो. तनु वित्थारे. चि चये, उलो, द्वित्तं, चुल्लं, नीचे पन चुल्लो. मा माने, छदादीहि तो. रस्सादि, मत्ता, इत्थियं. लिस अप्पीभावे, अ. लू छेदने, लुयतेति लवो, अ. अण गत्यत्थो, उ. कण सद्दे, अ, कणो. लवादीहि सह कणो पुमे, वुत्तञ्च अमरकोसे ‘‘पुमे लवलेसकणाणवो’’ति [अमर २१.६२].
ञत्तन्तं ¶ समीपे. सङ्गता आपो यस्मिं समीपं, आस्सी. पादितो यदादिना कटो, निकटो, नत्थि कटो आवरणं एतस्साति वा निकटो. सदस्मा तो, आसन्नो. कण्ठं समीपं उपगतं उपकट्ठो. ‘‘कण्ठो गले सन्निट्ठाने, सद्दे मदनपादपे’’ति हि नानत्थसङ्गहो, इध पन कण्ठस्स कट्ठादेसो, णलोपो वा. अभ्यासीदतीति अभ्यासो. ‘‘अभ्यासो तु समीपम्हि, पुमा अभ्यसनेपि चे’’ति [चिन्तामणिटीका २१.६७]रभसो. सह अन्तेन सन्तिकं, सकत्थे इको. विदूरपटिपक्खत्ता अविदूरं. सङ्गतं अन्तं सामन्तं, ससद्दस्स दीघो, निग्गहीतस्स मो, सं निपुब्बोपि कट्ठसद्दो समीपत्थोयेवाति दस्सनत्थं उदाहटं, कस विलेखने वा, तो, सन्निकट्ठं. अन्तिकभावं उपगतं उपन्तिकं. सह कासेन वत्तते सकासं, कास दित्तियं. अन्तयोगा अन्तिकं, इको. ञायतेति ञत्तं, तो, सकाससद्देन सनिडसदेससविधसमरियादसवेसापि गय्हन्ति. सह निडेन, सह देसेन, सह विधाय, सह मरियादाय, सह वेसेन वत्ततेति विग्गहो, ब्युप्पत्तिनिमित्तं, रूळ्हीसद्दा पन एते.
द्वयं दूरमत्ते. दुक्खेन अरति यं दूरं. विपपुब्बो कट्ठसद्दो दूरे, सकत्थे को, विप्पकट्ठकं.
७०७. तिकं घने, नत्थि अन्तरं छिद्दं यस्स. हनतिस्मा अ, हस्स घो च, घनं. समु उपसमे, दो, सन्दं. पादो विरळे. विरमतीति विरळं, अ, वण्णविकारो. पियो लवो अप्पो यस्मिं पेलवं, पियस्स पे, पिलि गमने वा, अवो. तनु अप्पादीसुपि.
द्वयं ¶ दीघे. यत आयतने, आयतं. इ गमने वा, तो, भूवादि, इस्से, ए अय, दीघादि. दि खये, घो, दीघादि. तिकं वट्टले. निग्गतं तलं अस्माति नित्तलं. वट्ट वट्टने, वट्टं, लतादि. उलपच्चये वट्टुलं.
७०८. उच्छितन्तं उन्नते. चि चये, उच्चिनोतीति उच्चो, अ. उन्नमतीति उन्नतो. तुज हिंसायं, फलने च, अ, तुङ्गो. उग्गतं अग्गं अस्स उदग्गो. उद्धं सितो उच्छितो, सि सेवायं, तो, सस्स छो, असरूपद्वित्तं, उच्छितो. पंसुपि, पकट्ठो अंसु दित्ति यस्स पंसु.
तिकं वामने. उद्धं न अञ्चतीति नीचो, अञ्च गमने, णो, अकारञकारानं लोपो, निसद्दो अत्र निसेधे. रस सद्दे, सो, रस्सो. वा गमने, मनो, वामनो.
तिकं उजुम्हि. न जिम्हं कुटिलं अजिम्हं. तस्मिं अवङ्कताय पकट्ठो गुणो यस्स पगुणो. अज गमने, उ, अस्सु, उजु.
७०९. छक्कं वङ्के. अलधातुम्हा अरो, ळत्तं. वेल गमने, तो, द्वित्तादि, विरूपेन इलयतीति वा वेल्लितं, तो, इल गमने. वङ्क कोटिल्ये, अ. कुट छेदने, इलो, कुट कोटिल्ये वा. हा चागे, कत्तरि मो, द्वित्तं, वण्णविपरिययादि, जिम्हं. कुञ्च कोटिल्ये, तो. वक्कम्पि, वक्क गमने.
पञ्चकं ¶ धुवे. धु गतिथेरियेसु, अ, उवादेसो. सस्सते निच्चे भवो सस्सतो. निच्चो वुत्तो [अभिधानप्पदीपिकाटीका]. सदा काले भवो सदातनो. सनसद्दो निच्चत्थो सत्तम्यन्तो निपातो, सनंसद्दो वा [अभिधानप्पदीपिकाटीका], तत्र भवो सनन्तनो, उभयत्रापि भवत्थे तनो, पुब्बे निग्गहीतागमो.
७१०. एकेनेव भावादिरूपेन कालस्स ब्यापको निब्बानाकासादिकूटट्ठोति पकासितो. मायानिच्चलयन्तादीसु कूटं वक्खति [अभिधानप्पदीपिकाटीका]. निच्चलो तिट्ठतीति कूटट्ठो, पब्बतो, कूटट्ठो विय सदा तिट्ठतीति कूटट्ठो.
द्वयं लहुके. लङ्घ गति सोसनेसु, उ, घस्स हत्तं, निग्गहीतलोपो, लहु, लघुपि. संपुब्बे, सत्थिककपच्चये च सल्लहुकं. तिकं सङ्ख्याते. ख्या कथने. गण सङ्ख्याने. मा परिमाणे, सब्बत्र तो.
७११. तिकं तिखिणे. तिज निसाने, हो, वण्णविकारो, तिण्हं. तिज निसाने, इनो, जस्स खो, णत्तं, तिखिणं. तिजतोयेव वो, जस्स वो, बत्तं, तिब्बं. तिकं चण्डे. चण्ड कोपे, चण्डं. उज्ज बलपालनेसु, अ, ज्जस्स ग्गो, उग्गं. खर विनासे, अ, खरं.
चतुक्कं ¶ जङ्गमे. गमु गमने, द्वित्तादि, जङ्गमं. चर गमने, अ, चरं. तसति चलतीति तसं, तस उब्बेगे, उब्बेगो भयं, चलनञ्च. चरभिस्मा चरो, मज्झे दीघो, चराचरं, अब्भासन्ते वा रागमो, चराचरं, सब्बत्र अपच्चयो. इङ्गम्पि, इङ्गतीति इङ्गो, इङ्ग गमने.
७१२-७१३. द्वयं चलनमत्ते. कम्प चलने. चल कम्पने, सब्बत्र कत्तरि यु.
द्वयं अधिके. अतिरिच्चतीति अतिरित्तो, रिच वियोजनसम्पटिच्छनगतीसु, तो, भुजादि. अधि एति गच्छतीति अधिको, इ गमने, को.
जङ्गमा पाणितो अञ्ञो थावरो नाम, तिट्ठतीति थावरो, ठा गतिनिवत्तियं, वरो, वण्णविकारो, थावरो, ठावरोपीत्येके.
चतुक्कं लोले. लोल उम्मादने. चल कम्पने, द्वित्तादि, चञ्चलं. तर प्लवनतरणेसु, तरं लातीति तरलं, एते चलनमत्तेपि.
चतुक्कं पुराणे. पुरे भवो पुराणो, यदादिना नपच्चयो, णत्तं. पुरा भवो पुरातनो, तनपच्चयो. सनंसद्दो ¶ इह सत्तम्यन्तो पुराणत्थे निपातो. तत्र भवो सनन्तनो, पुब्बे विय सनंसद्दो वा, तत्रापि पुब्बे विय निग्गहीतागमो. चिरंसद्दो निपातो सत्तम्यन्तो पुराणत्थो इह गय्हते, तत्र भवो चिरन्तनो. निग्गहीतलोपो चिरकालादीसु.
चतुक्कं अभिनवे. पतितो अग्गो यस्स पच्चग्घो, गस्स घो, बहुको वा अग्घो यस्स पच्चग्घो, अनेकत्थत्ता हि उपसग्गनिपातानं बहुकत्थो एत्थ पतिसद्दो. नवसद्दासकत्थे तनो, नवस्स नुभावो च. नवो एव अभिनवो, नु थुतियं, अ, नवो.
७१४-७१५. पञ्चकं कक्खळे. कन्ततीति कुरूरं, ऊरो, कन्तस्स च कुरादेसो, कर हिंसायं वा, ऊरो, अस्सु. कठ किच्छजीवने, मुद्धजदुतियन्तो धातु, इनो, वण्णविपरियये कथिनन्तिपि. दल विदारणे, हो, ळत्तं, बह वुद्धिम्हि वा, बस्स दो, ळन्तो च, दळ्हं दह भस्मीकरणे वा, अ, ळन्तो च. निट्ठातीति निट्ठुरं, ठा गतिनिवत्तियं, उरो. कक्ख हसने, अलो, ळत्तं. कठोरं, जरठं, मुत्तिमं, मुत्तम्पि, कठ किच्छजीवने, ओरो. जर जीरणे, भूवादि, ठो. मुत्ति कथिन्यं, तंयोगा मुत्तिमं. अपच्चये मुत्तं.
सत्तकं अन्ते. अम गमने, तो, अन्तो, अनित्थी. परिपुब्बो परियन्तो. पपुब्बो पन्तो. पच्छा भवो पच्छिमो. अन्ते भवो अन्तिमो, इमो. जघने साधु जिघञ्ञं, यो, अस्सि. चरतिस्मा इमो. चरिमं, चरसद्दा वा इमो.
चतुक्कं ¶ पठमे. पुब्ब पूरणे, अ. अग्गं सेट्ठेपि वुत्तं. पठ वियत्तियं वाचायं, अमो, पथ सङ्ख्याने वा, अमो, वण्णविकारो, पठमं, पथमन्तिपि. आदीयते पठमं गण्हीयतेति आदि, इ, पुमे, सोसद्दो आदिस्स पुल्लिङ्गत्तजोतको, पुरिमं, पुरत्थापि, भवत्थे इमत्था.
द्वयं अनुच्छविके. पटिग्गहितो रूपो पतिरूपो. छविया अनुरूपं अनुच्छविकं, सकत्थे को.
द्वयं निरत्थके. मूह वेचित्ते, अ, हस्स घो. नत्थि अत्थो यस्स, सकत्थे को.
७१६. द्वयं पाकटे. विसिट्ठो अत्ता यस्स ब्यत्तं. पुट पकासने, पुट विकासने वा.
तिकं मुदुम्हि. मुद मोदने, उ, मुद संसग्गे वा. सोभनं कुमारं कन्ति यस्स. कु सद्दे, अलो, मन्तो च.
द्वयं इन्द्रियग्गय्हे. अक्खं इन्द्रियं पतिगतं निस्सितं, अक्खेन वा पतिगतं पच्चक्खं, कते समासे पतिसद्दस्स पुब्बनिपातो अभिधानतो. इन्द्रियं चक्खादिकं, तेन गय्हं इन्द्रियग्गय्हं.
द्वयं अपच्चक्खे. पच्चक्खविपरीतं अपच्चक्खं, परमाण्वादि. इन्द्रियं अतिक्कन्तं अतिन्द्रियं.
७१७. चतुक्कं अञ्ञत्थे. इतरसद्दो पाटिपदिको अञ्ञत्थवाचको, इदंसद्दा वा तरो अञ्ञत्थे, दंलोपो च ¶ . अञ्ञसद्दा सकत्थे तरो. एको सेट्ठेपि वुत्तो. अञ्ञसद्दो पाटिपदिको भिन्नत्थो, न ञायतेति वा अञ्ञो.
तिकं नानप्पकारे. बहवो विधा पकारा अस्स बहुविधो. विचित्ता विधा यस्स विविधो.
द्वयं अनिवारिते. नत्थि बाधो निसेधो यस्स अबाधं. नत्थि अग्गळं अस्स.
७१८. चतुक्कं असहाये. असहायत्थे एकतो आकी, च्चो, को च, एकाकी, एकच्चो. अञ्ञत्थेपि एकको वुत्तो. समा तुल्यत्था.
अनेकसम्बन्धिनि साधारणादिद्वयं. सह आधारणेन वत्ततीति साधारणं, यदादि, थियं साधारणी, साधारणा च. समानमेव सामञ्ञं, यो, सामञ्ञा इत्थियं.
द्वयं अप्पावकासे. सम्बाधते अस्मिं, रो. संसद्दा कटो, यदादि, सङ्कटं, सह आवरणेन वत्ततीति वा सङ्कटं, सहत्थो संसद्दो.
७१९. वामं कळेवरं वामकायो सब्यं नाम. ‘‘सब्यं वामे च दक्खिणे’’ति [चिन्तामणिटीका २१.८४] हि अजयो, सव गतियं, यो. दक्खिणं कळेवरं अपसब्यं, सब्यतो अपगतं अपसब्यं.
द्वयं ¶ विपरीते. पटिकूलति आवरतीति पटिकूलं, कूल आवरणे. अपसब्यं दक्खिणेपि वुत्तं.
दुरधिगमन्तो पथं गहनं, यथा – गहनमेतं सत्थं, दुब्बिवेकमिच्चत्थो. गच्छन्तं हन्तीति गहनं, गहणम्पि, यदादि. कल गमने, इलो, कलिं लातीति वा कलिलं.
७२०-७२१. द्वयं बहुप्पकारे. उच्चञ्च तं अवचञ्चेति उच्चावचं, कम्मधारयो. बहवो भेदा अस्स.
तिकं जनादिनिरन्तरगते. सङ्क सङ्कायं, तो. किर पक्खेपविक्खिपनेसु, तो, इण्णादेसो. सङ्क सङ्कायं, उलो, सङ्कुलं, संपुब्बो कुल सन्ताने वा, रो.
सिलोको छेके. कतो अभ्यासितो हत्थो पदत्थो येन कतहत्थो. कुस सिलेसने, अलो. पकट्ठा वीणा अस्स. अभिजानाति अभिञ्ञो. सिक्ख विज्जोपादाने, तो. पुण कम्मनि सुभे, रो. पट गमने, उ. छिदि द्विधाकरणे, कत्तरि अ, दस्स को. चत याचने, उरो. दल दित्तियं, खो, लस्स को, दक्ख वुड्ढियं वा, अ, दक्ख वुड्ढिहिंसागतिसीघेसु वा. पिस हिंसाबलदाननिकेतनेसु, अलो, पेसलो. कतमुखो, कतीपि, कतसद्दो ¶ अभ्यासितत्थो, कतं अब्यासितं मुखं उपायो अनेनाति कतमुखो. कतं अस्सत्थीति कती.
सत्तकं बाले. बल पाणने, बलतीति बालो, अस्सासितपस्सासितमत्तेन जीवति, न पञ्ञाजीवितेनात्यत्थो. दा कुच्छायं गतियं वा, तु, द्वित्तं, रस्सादि. जल धञ्ञे, अ, ळत्तं. मूह वेचित्ते, लो, वण्णविपरिययो, मूळ्हो. मन्द जळत्ते. बाल्ययोगा बालिसो, इसो. अञ्ञो, यथाजातोपि, न जानातीति अञ्ञो. यादिसो जातो विवेको यथाजातो.
७२२. तिकं भाग्यसम्पन्ने. पुञ्ञं, सुकतञ्च यस्मिं अत्थि पुञ्ञवा, सुकती, वन्तु, ई च. धनं गहणं लद्धोति धञ्ञो, यो. द्वयं महावीरिये. महाधिति महावीरियो. द्वयं महिच्छे. महासयोपि.
द्वयं बहुलहदये, पसत्थहदये च. हदयं बहुलं, पसत्थञ्च यस्स हदयी, हदयालु च, तब्बहुले ई, आलु च, सुहदयोपि.
७२३. द्वयं हट्ठचित्ते. ‘‘हासमनो विकुब्बानो, पमानो हट्ठमानसो’’ति [अमर २१.७]अमरसीहो. द्वयं दुम्मने. दुट्ठं, दुक्खितं वा मनो यस्स. विरूपं मनो यस्स. अन्तमनोपि.
चतुक्कं ¶ बहुप्पदे. याचकानं वदं वचनं जानातीति वदानियो, वदञ्ञू च, इयो, रू च, पुब्बत्रञ्ञस्स नादेसो, मज्झदीघो च. दाने सोण्डो पसुतो. सोण्डसद्दोत्र मज्जमदेत्येके, थूललक्खोप्यत्र, दानत्थं थूलं लक्खं अस्स.
७२४. सिलोको पाकटमत्ते. ख्या पकासने, तो. पतिपुब्बो इ गमने, तो. अभिमुखं एतीति पतीतो. ञा अवबोधने, तो, पञ्ञातो, अभिञ्ञातो च. पथ ख्याने. सु गतिबुद्धीसु, तो, सुतो, विस्सुतो च, सु सवने वा, कम्मे तो. विद ञाणे, विदितो. सिधु संराधे, तो, सिध संसिद्धियं वा. कट गतियं, दस्सनं कटतीति पाकटो, उपसग्गस्स दीघो.
७२५. तिपादं इस्सरे. ईस इस्सरिये, ईसतीति इस्सरो, अरो, रस्सादि, द्वित्तं. नी नये, ण्वु, नायको. सं धनं अस्सत्थीति सामी, दीघादि, रस्सन्ते सामिपि. पा रक्खणे,ति, रस्सादि, पति. अधिपुब्बे अधिपति. ईस इस्सरिये, अ, ईसो. पभवतीति पभु, उ, पभूपि. अय गमने, यो, अय्यो. अधिपातीति अधिपो, रो. अधिभवतीति अधिभू, क्वि. नी नये, रितु, नेता.
तिकं ¶ बहुधने. इभं अरहतीति इब्भो, वो, वण्णविपरिययो. झे चिन्तायं, अ, अज्झायति धनं अड्ढो, झस्स ढो, असरूपद्वित्तं, रस्सादि च. धना अतिसये ई, धनी.
७२६. द्वयं दक्खिणेय्ये. दानं पटिग्गण्हितुं अरहतीति दानारहो, दक्ख वुद्धियं, सीघत्थे च, दक्खन्ति भोगसम्पदादीहि याय, सा दक्खिणा, इणो, तं अरहतीति दक्खिणेय्यो.
द्वयं स्नेहवति. सिनिह पीतियं, धो, हस्स दो, सिनिद्धो, वच्छो सिनेहो यस्सत्थि वच्छलो, लो.
पमाणिको परिक्खको, परिक्खते अवधारयते पमाणेहि अत्थन्ति परिक्खको, इक्ख दस्सनङ्केसु, ण्वु. कारणं जानातीति कारणिको, इको.
द्वयं आसत्ते. सन्ज सङ्गे, तो. तं तं वत्थु परं पधानं अस्स तप्परो.
७२७. तिकं कारुणिके. करुणा सीलं अस्स कारुणिको. दया करुणा यस्सत्थि दयालु, आलु. दुक्खितेसु सुट्ठु रमतीति सूरतो, उपसग्गस्स दीघता.
इट्ठत्थे ¶ अभिमतप्पयोजने उय्युतो पुग्गलो उस्सुको नाम, उट्ठानं सुट्ठु कायतीति उस्सुको, हसाद्यनुट्ठेयं.
यो आलस्यावसादीहि अनुतिट्ठति, सो दीघसुत्तो, दीघञ्च तं सुत्तञ्च, तमिव चरतीति दीघसुत्तं, दीघसुत्तपरियन्तिकं कारियं करोतीति दीघसुत्तो. चिरेन क्रियानुट्ठानं अस्स.
७२८. द्वयं परायत्ते, परस्मिं, परेन वा अधीनो पराधीनो, अझन्ता सकत्थे इनो यदादिना. परतन्तो, परवा, अत्तवापि [नाथवा (अमर २१.२६], तन्तयतीति तन्तो, तन्त कुटुम्बधारणे, अ, परो तन्तो नियामको यस्स. परो सेट्ठो नायको, अत्ता च अत्थीति परवा, अत्तवा च, वन्तु.
आयत्ततामत्ते चतुक्कं. यत पयतने, आपुब्बो अवसीभावे, तो. अन्तेन समीपेन सहाति सन्तको, सकत्थे को. परिग्गय्हते ‘‘सक’’न्ति करीयतेति परिग्गहो. अधिगतो इनो पभू येनाति अधीनो.
सेन अत्तना ईरितं सीलं अस्साति सेरी, तस्मिं सेरिनि च सच्छन्दो वत्तति, सस्स अत्तनो छन्दो यस्सत्थीति सच्छन्दो, अ. सवसो, सयंवसी, निरवग्गहोपि.
७२९. गुणदोसे ¶ अनिसम्म अनुपपरिक्खित्वा यो करोति, सो जम्मो, जम अदने, मो.
द्वयं अतितण्हे. लुभ लोभे, अ, द्वित्तं, भस्स पो, लोलुपो, लोलुभोपि.
तिकं लुद्धे. गिध अभिकङ्खायं, तो. लुभ गिद्धियं, तो. लोल उम्मादने, अ, लोलो. अथ महातण्हातितण्हगिद्धानं को भेदो? महातण्हो नानारम्मणं इच्छति, अतितण्हो एकस्मिम्पि आरम्मणे अनेकवारं, अधिकञ्च तसति, गिद्धो पन उभयथापीति अयमेतेसं विसेसो.
यो क्रियासु मन्दो, सो कुण्ठो, कुण्ठ पटिघाते, आलस्ये च, अ.
७३०. पञ्चकं कामके. कमु इच्छायं, चुरादि, रितु, कामयिता, कारितलोपे कमिता. युम्हि कामनो, कमनोपि. णीपच्चये कामी, णुकपच्चये कामुको, अनुको, अभिकोप्यत्र, अनुकामयते अनुको, क्वि. अभिकामयते अभिको, क्वि. अतिकोपि.
द्वयं मत्ते. सुण्डा सुरा, तत्र कुसलो सोण्डो, पानागारं वा सुण्डा, तत्र भवो, ठितं वा सोण्डो. मद उम्मादे ¶ , तो. उक्कटो, खिवोपि, मदेन उद्धतो उक्कटो, यदादिना उतो कटो मत्तत्थे [पाणिनि ५.२.२९]. खिव मदे, अ.
तिकं वचनकारिनि. पवत्तिनिवत्तीसु विधातुं सक्यो विधेय्यो, इय्यो. आदेसितं, आदरेन वा सुणोतीति अस्सवो, रस्सादि, अ. सुन्दरं वचो आचरियादीनं एतस्मिं हेतुभूतेति सुब्बचो. विनयग्गाहीपि, विनयं विधिपटिसेधवचनं गहेतुं सीलो विनयग्गाही.
७३१. तङ्खणुप्पत्तिञाणं पटिभा, ताय युत्तो पगब्भो, सीघमेव गब्भतीति पगब्भो, गब्भ धारणे.
तिकं भीरुके. भी भयं सीलो यस्स भीसीलो. भायतीति भीरु, भी भये, रु. रुकपच्चये भीरुको, सकत्थे वा को.
द्वयं असूरे. न वीरो सूरो अवीरो. कुच्छिततरत्ता कातरो, कुस्स कादेसो.
द्वयं हिंसासीले, हननसीलो हिंसासीलो, घातुको, उको, हनस्स घातो. सरारु, हिंसोपि.
७३२. तिकं कोधयुत्ते. कुध कोपे, कुज्झनसीलो कोधनो, यु. दुस दोसे, दोसनो, पटिघो ¶ , यु. कुप कोपे, कुपतीति कोपी, णी. अमरिसनोपि, नत्थि मरिसनं खमा अस्स अमरिसनो, मरिस असहने.
द्वयं अधिककोधयुत्ते. चण्डतेति चण्डो, अ, चण्ड कोपे. अतिरेकं कुज्झतीति अच्चन्तकोधनो. अच्चन्तकोपनोपि, तदा कुपतो यु.
पञ्चकं खन्तियुत्ते. सह खमने, यु. खमु सहने, यु. तुम्हि खन्ता, सत्थादि. तितिक्खा यस्सत्थीति तितिक्खवा. मन्तुम्हि खन्तिमा, सविभत्तिस्स न्तुस्स आ.
७३३. द्वयं सद्धायुत्ते. हि पदपूरणे. सद्धा यस्सत्थीति सद्धालु. सद्धा रतनत्तयादीसु पसादो, तण्हा, आदरो च. द्वयं धजयुत्ते. चिहने च पटाकायं, धजो सोफे च सोण्डिके, सोफो पुल्लिङ्गं.
द्वयं निद्दासीले. निद्दा एव सीलं यस्स सो निद्दासीलो. द्वयं पभायुत्ते. भा दित्तिम्हि, सरपच्चयो, रस्सादि, द्वित्तञ्च, भस्सरो, भासा रति यस्साति वा भस्सरो, रस्सादि एव. सस्स द्वित्ताभावे भासुरो, अस्सु, भास दित्तियं वा, उरो, अथ वा द्वयं बहुकथायुत्ते, भासासु सब्बासु बहूसु कथासु रमतीति भस्सरो, क्वि, भासतीति वा भस्सरो, अरो, रस्सादि, द्वित्तञ्च, भासासु रमतीति वा भासरो, क्वि, मज्झरस्सो, भासतीति वा भासरो, अरो, इमस्मिं पक्खे अस्सुत्ताभावो.
७३४. तिकं ¶ नग्गे. न गच्छतीति नग्गो, द्वित्तं, लग्ग सङ्गे वा, नत्तं, नजि लजि बिले वा, णो, जस्स गो, द्वित्तं. दिसा एव अम्बरं वत्थं एतस्स, न पकतिवत्थन्ति दिगम्बरो. सस्स गो. नत्थि वत्थं एतस्स, अथ वा दिगम्बरा वत्था, अञ्ञतित्थिको अवत्थो चाति एते द्वे नग्गो नाम, नग्गा नामाति वा, ‘‘ते इत्थिख्या पो, सत्त पकरणानि अभिधम्मो नामा’’त्यादीसु विय सञ्ञासञ्ञीसद्दानं वचनभेदस्सापि सम्भवतो. नग्गो च नग्गो च नग्गा, पुरिमस्मिं पक्खे पन सामञ्ञताय एकवचननिद्देसो.
द्वयं भक्खके. घस अदने, मरो, घस्मरो. भक्ख अदने, ण्वु.
वत्तुं सोतुञ्च अकुसलो, वचने सवने च अकुसलो एळमूगो नाम, एळो बधिरो, मूगो अवचनो, कम्मधारयो, सठेपि एळमूगो.
७३५. मुखरादयो तयो अप्पियवादिनि. वाझावाझेसु मुखं अस्सत्थि, निन्दायं रो. निन्दितं मुखं यस्स दुम्मुखो. अबद्धं अनग्गळं मुखं यस्स अबद्धमुखो.
बहु ¶ च गारय्हञ्च वचो यस्स सो वाचालो नाम. कुच्छिता वाचा अस्स सन्तीति वाचालो, निन्दायं लो.
द्वयं सुवचने. वदतीति वत्ता, पसंसायं तु. वदतीति वदो. सो पदपूरणे.
७३६. तिकं अत्तनिये. नेतब्बोति नियो, नियो एव निजो, नी नये, ण्यो, यस्स जो, समीपे जायतीति वा निजो. सस्स अत्तनो अयं सको, इदमत्थे को, सो एव वा सको, सस्सायं सको, णो. अत्तनि जातो अत्तनियो, अनियो.
तिकं अच्छरिये. विपुब्बो मह पूजायं, भूवादि, ण्यो, मन्तलोपो, विम्हयो. आपुब्बो चर गतिभक्खनेसु, अ, चरस्स च्छरियो, रस्सादि च, अच्छरियो. न भवित्थाति अब्भुतो, असरूपद्वित्तं, रस्सो च, अभूतोपि [सद्दनीतिपदमालायं ३४०.१ पिट्ठेसु पस्सितब्बं].
सोकादीहि इतिकत्तब्बतापटिपत्तिसुञ्ञो विहत्थो, ब्याकुलो च. विक्खित्तो हत्थो यस्स विहत्थो. कुल सङ्ख्याने विआपुब्बो.
कतसन्नाहो वधुद्यतो हन्तुमुद्यतो उय्युतो आततायी नाम. ‘‘वधुय्युत्तो’’तिपि पाठो. आपुब्बो ता पालने, णी, द्वित्तं, आकारन्तानमायो, आततायी.
७३७. सीसच्छेज्जम्हि ¶ सीसच्छेदारहे वज्झो. हन्तब्बोति वज्झो, हन हिंसायं, ण्यो, हनस्स वधो, झस्स झो. असरूपद्वित्तं, वज्झो.
तिकं वक्कासये. निकन्ततीति निकतो, कन्त छेदने, अ, नलोपो. सठ केतवे, अ. नत्थि उजुता यस्स अनुजु.
तिकं भेदकारके. सूच पेसुञ्ञे, ण्वु. पिसि सञ्चुण्णने, पिसि अवयवे वा, पिसतीति पिसुणो, यदादिना उनो, णत्तं. कण्णे जपतीति, अलुत्तसमासो, अरुचितब्बरोचकेपि कण्णेजपो.
द्वयं पहरणसीले. धुब्बी हिंसायं, तो, भुजादि. वञ्चयते विप्पलपतेति वञ्चको, वञ्च गमने.
७३८. अरियासामञ्ञेन च बालपुरिसस्स लक्खणमाह. हि पदपूरणे. यो पुरिसो यो जनो, जनपरियायो चेत्थ पुरिससद्दो ‘‘द्वे महापुरिसा अभिनिक्खन्ता’’त्यादीसु विय, अनिसम्म अनुपपरिक्खित्वा वधबन्धनादिकिच्चं करोति, सो खलु एकन्ततो ‘‘चपलो’’ति विञ्ञेय्यो, कस्मा? अविनिच्छितकारित्ता सम्मा अविनिच्छितस्स कारियस्स करणसीलत्ता. चप कक्करणे, चप सन्ताने वा, अलो, चपलो.
७३९. चतुक्कं ¶ कदरिये. कुच्छितं ददातीति खुद्दो, दो, कस्स खो, अदानसीलताय सम्परायेसु खुद्दं बुभुक्खिस्सामीति वा खुद्दो, खुद बुभुक्खायं, दो अनागतत्थे. परानुपभोगेन अत्थसञ्चयसीलत्ता कुच्छितो अरियो अत्थपति कदरियो, अदायकत्ता कुच्छितं ठानं अरतीति वा कदरियो, इयो. दानादीसु नमनाभावेन थद्धेन मच्छेरयुत्तचित्तेन सहितताय थद्धमच्छरी, ई. कुच्छितो पणो यस्स कपणो, किपचानो, मितप्पचोपि. कुच्छितं पचानोति दुतियासमासो. मितं पचतीति मितप्पचो, णो.
अद्धं दलिद्दे. नत्थि किञ्चनं अप्पमत्तकम्पि धनं यस्स अकिञ्चनो. दलिद्द दुग्गतियं, अ, दल विदारणे वा, इदो, द्वित्तं. दीन दुग्गतभावे, दीनो, दि खये वा, ईनो. नत्थि धनं अस्स. निन्दितं गमनं अस्स दुग्गतो.
७४०. यं कम्मं ‘‘इदमहं उप्पादेस्सामी’’ति असम्भावितं अचिन्तितमेव हुत्वा सम्पत्तं, तं ‘‘काकतालीय’’न्त्युच्चते. तालस्स इदं फलं तालं, काको च तालञ्च काकतालानि, तेहि सदिसं कम्मं काकतालियं, काकस्स, तालफलस्स उड्डनपतनसदिसं कम्मन्त्यत्थो.
चतुक्कं याचके. याचनं करोतीति याचनको, याचतीति वा, याच याचने, यु. सकत्थे को. अत्थ याचनायं, अत्थनं अत्थो, सो अस्सत्थीति अत्थी. ण्वु, याचको ¶ . ‘‘मादिसस्स धनं दत्वा राजा सग्गं गमिस्सती’’त्यादिना दानफलं वण्णेत्वा वकति याचतीति वनिब्बको, वण्णस्स वनि, वक आदाने, आदानमेत्थ याचनमेव.
७४१. किञ्चिदूनकन्तं पतिपादेन नामं. पक्खिसप्पमच्छादयो अण्डतो जातत्ता अण्डजा. नरादयो पन गब्भासयसङ्खातजलाबुतो, तत्र वा जातत्ता जलाबुजा. किमि च डंसा च आदिना मकसमङ्गुरादयो च सेदजा, सेदकारणत्ता उस्मा सेदो, ततो जाता सेदजा. देवो च आदिना ब्रह्मनेरयिकादयो च ओपपातिका, उपगन्त्वा पततीति उपपाती, णी, सोळसवस्सुद्देसिकादिको अत्तभावो, सो येसमत्थि, ते ओपपातिका.
७४२. जण्णुमत्ते जण्णुप्पमाणयुत्ते उदकादिम्हि जण्णुतग्घो, जण्णुप्पमाणो जण्णुतग्घो, पमाणत्थे तग्घो, जण्णुप्पमाणो जण्णुमत्तो, पमाणत्थे मत्तो [मोग्गल्लाने ४.४७ सुत्ते पस्सितब्बं], तस्मिं.
किञ्चिदूनके अप्पमत्तकयुत्ते कप्पो [पाणिनि ५.४.६७], ऊनस्स अप्पकताय कप्पीयति एकादिवसेन परिच्छिज्जतीति कप्पो, कप्प परिच्छेदने.
चतुक्कं ¶ परियापन्ने. अन्तो गच्छतीति अन्तग्गतं, ‘‘लोपञ्च तत्राकारो’’ति ओलोपे अआगमो, द्वित्तं. अन्तोगतम्पि. परिच्छिन्दित्वा आपन्नं गहितं परियापन्नं. गाध पतिट्ठायं, अन्तो ओगाधतीति अन्तोगधं, रस्सो, ओगाधतीति ओगधं.
७४३. द्वयं साधिते. राध साध सिद्धियं, कम्मनि तो.
द्वयं कुथिते. पच पाके, अतीते कत्तरि तो, तस्स क्को, चलोपो. कुथ निप्पक्के, तो.
आपदं ब्यसनं पत्तो आपन्नो नाम, अतिपीळनं आपज्जतीति आपन्नो, ‘‘आ तुकोधमुदाट्टीसू’’ति हि एकक्खरकोसो[एकक्खरकोस १४ गाथा]. पद गमने, ‘‘आपन्नो च विपत्तिम्हि, पत्ते च वाच्चलिङ्गिको’’ति नानत्थसङ्गहो.
द्वयं परेसमवसगते. नत्थि वसो आयत्तो परेसं एतस्मिं सेरीभूतेति विवसो, अवसो च.
७४४. छक्कं खित्ते. नुद पेरणे, नुद खेपे वा, तो, तस्स इन्नो. अनिन्नादेसे भुजादि, नुत्तो. नुतोपि. असु खेपने, तो, भुजादि, अत्तो. खिप पेरणे, तो.
ईर ¶ गतियं, कम्पने च, इतो, ईरितो. आपुब्बो विध पेरणे, तो, आविद्धो.
चतुक्कं कम्पिते. कम्प चलने, धू विधुनने, कम्पने च. धूतो, आधूतो, चल कम्पने, चलितो. वेल्लितो, पेखितोपि. वेल्ल चलनत्थो. पेख गत्यत्थो, पेखितो.
द्वयं निसिते. निसि निसाने. तिज निसाने, निसानं तिक्खकरणं, उभयत्रापि कम्मनि तो.
७४५-७४६. तिकं पत्तब्बे. पत गमने, तब्बो. गमु गतियं, ण्यो, म्यस्स म्मो वा, गम्मं, गम्यं, द्यस्स ज्जो, आपज्जं.
द्वयं परिणते. पचिनो अनेकत्थत्ता इह परिणतत्थो. नमु नमने, भूवादि, कत्तरि तो, समा द्वे तुल्यत्था.
पञ्चकं वेठिते. वेठ वेठने. वलमिव वलयं, कुण्डलाकारं वलयं कतं वलयितं, नामधातु, कारितन्ता तो. रुध आवरणे, रुद्धं. संपुब्बो वु संवरणे, संवुतं. समन्ततो वुतं आवुतं, वु संवरणे, सब्बत्र कम्मनि तो.
द्वयं ¶ परिखादिना परिक्खित्ते. परि समन्ततो करीयतेति परिक्खित्तं, परिक्खतम्पि. वु संवरणे, निवुतं.
तिकं वित्थते. सर गतियं, तो, तस्स टो, रलोपो, विसटं. तनु वित्थारे, तो, तस्स तो, नलोपो, वित्थतं, ततं.
द्वयं लेपनीये. लिप लेपने, दिह उपलेपने, उभयत्रापि कम्मनि तो.
द्वयं गुळ्हे. गुह संवरणे, ळो, गुळ्हो. गुप गोपने, गुत्तो.
द्वयं पोसनीये. पुस पोसने, तो, सतानं ट्ठो, ट्ठाभावे पोसितो.
७४७. द्वयं सलज्जे. लज्ज पीळे, पीळो लज्जाव. हीळ निन्दालज्जासु, हीळितो.
द्वयं सद्दे. सन धन सद्दे, सनितं, धनितं.
पञ्चकं बन्धनीये. सन्दनं बन्धनं, तंयोगा वन्तु. सन्दानवन्तं कतं सन्दानितं, नामधातुम्हा तो, वन्तुलोपो. सन्दानं सज्जा, तमस्साति वा, इतो. सि बन्धने, तो. बन्ध बन्धने, बद्धो. कील बन्धने. यमु उपरमे, संपुब्बो बन्धने, सब्बत्र कम्मनि तो. मूतं, उद्दितं, सद्दितम्पि. मू बन्धने. दा अवखण्डने. उ संपुब्बो बन्धने. वुत्तञ्च ‘‘उद्दानन्तु च बन्धन’’न्ति.
७४८. तिकं ¶ सिद्धे. सिध संसिद्धिम्हि. पद गमने, निपुब्बो सिद्धियं. वत्त वत्तने, वत्तनंप्यत्र सिज्झनं निपुब्बत्ता.
तिकं विदारिते. दर भिद विदारणे, इन्नादेसो. भिन्नं. अनिन्नादेसे तु भेदितं.
द्वयं तिणादीहि छादनीये. छद संवरणे, तो, तस्स सधात्वन्तस्स अन्नादेसो.
तिकं छिन्दिते. विध वेधने. छिद्द कण्णभेदे, चुरादि. विध वेधने, सब्बत्र कम्मे तो, अपरद्वये च सञ्जातत्थे इतो.
७४९. तिकं आनीते. हर हरणे, भर धारणपोसनेसु, आपुब्बो नी नये.
द्वयं दमयुत्ते. दमु दमने, कत्तरि तो. पक्कमादीहि न्तो. अन्तादेसे दमितो. कम्मसाधनोप्ययं.
द्वयं सन्ते. समु उपसमे, कत्तरितो. अन्तादेसे समितो, कम्मसाधनोप्ययं.
द्वयं पुण्णे. पूर पूरणे, तरादीहि इण्णो, द्वीसुपि कत्तुकम्मसाधनानि लब्भन्ति.
७५०. तिपादं ¶ पूजिते. चाय पूजानिसामनेसु. मह पूजायं, पूज पूजने, अरह पूजायं, अरहितो. अच्च पूजायं. मान पूजायं. चि चये, अपपुब्बो पूजने. नमस्सितोपि, नमस्सधातु पूजायं.
द्वयं तच्छिते दारुआदिम्हि. तच्छ तनुकरणे, तनुकरीयतेति तनूकतो, दीघो.
७५१. द्वयं अग्गिआदीहि तत्ते. तप धूप सन्तापे.
द्वयं राजादीनं सन्तिके भजनादिवसेन उपगते. चर गत्यत्थो, उपचरितो. आस उपवेसने, उपासितो.
अद्धं चुते. भस अधोपतने, तो. गळ सेचने, गळितं. पद गमने, पन्नं. चु चवने, चु गमने वा. धंसु अवसंसने, गतियञ्च. कन्नम्पि, कन्न गतिसोसनेसु.
७५२. तुट्ठन्तं पमुदिते, पी तप्पनकन्तीसु. मुद हासे. हस हंसने, हस अलिके वा. मद हासे, मत्तो. तुस पीतियं.
चतुक्कं ¶ छिन्ने. कन्त छेदने. छिदि द्विधाकरणे. लू छेदने, णो, यु वा. दा लवने, तु, दा अवखण्डने वा. छातम्पि. छो छेदने, ओस्साकारो.
तिकं पसत्थे. सठ थुतियं, तो. वण्ण वण्णक्रियावित्थारगुणवचनेसु. थु अभित्थवे. ईडितो, पणितोपि, ईड थुतिम्हि. पण ब्यवहारे, थुतिम्हि च, पणितो.
७५३. पञ्चकं अल्ले, तिम अद्दभावे निच्चलेपि, पक्कमादीहि न्तो. अल्ल क्लेदने, लो, अल्लं. अद्द गतिम्हि, याचने च, आपुब्बो दा अवखण्डने वा, दो, अद्दं. किलिद अद्दभावे, इन्नादेसो. उन्द क्लेदने, इन्नो, उन्नो वा, साद्दम्पि. अद्दगुणयुत्तं अद्दं, तेन सह वत्तते साद्दं.
चतुक्कं गवेसिते. मग्ग अन्वेसने, चुरादि. एस गतियं, भूवादि. गवेस मग्गने, चुरादि.
द्वयं लद्धे. लभ पत्तियं. पपुब्बो आप ब्यापने, तो, भुजादि, आलोपो, पत्तं. भावितं, आसादितं, विभूतञ्च.
७५४. पालितन्तं रक्खनीये, रक्ख पालने. गुप गोपने, भुजादि. ता पालने, तातं. आयागमे गोपायितं. अव रक्खणे, अवितं.
चतुक्कं ¶ चत्ते. सज विस्सग्गे. चज हानियं. हा चागे, इनो, दीघादि, हीनो. उझ उस्सग्गे, समुज्झितं. धूतम्पि, धू कम्पने.
७५५. पज्जं भासिते. भास ब्यत्तियं वाचायं. लप ब्यत्तियं वाचायं, वच भासने, वुत्तं. अभिपुब्बो धा धारणे, तो, धातिस्स हि, हि गमने वा, अभिहितं. ख्या कथने. जप्प ब्यत्तियं वाचायं. ईर खेपगतिवचनकम्पनेसु, उदीरितं. कथ वाक्यपबन्धे. गद वियत्तियं वाचायं. भण भणने. वद वियत्तियं वाचायं, तो, वस्सु, उदितं.
७५६. चतुक्कं अवमानिते. ञा अवबोधने. गण सङ्ख्याने. भू सत्तायं. मान पूजायं, मन ञाणे वा, अवपरिपुब्बा एते परिभूते. हेट्ठा कत्वा ञायति, गणीयति, मञ्ञतीति अवञ्ञितो, अवगणितो, अवमानितो च. परिभवीयति अवमानं करीयतीति परिभूतो.
चतुक्कं छाते. घस अदने, छो, द्वित्तं. जिघच्छा सञ्जाता यस्स जिघच्छितो. खुद पिपासायं. छाद भक्खने. भुज पालनज्झोहारेसु, खो, द्वित्तादि, बुभुक्खा सञ्जाता यस्स बुभुक्खितो.
७५७. छक्कं ¶ ञाते. बुध ञा अवगमने. पद गमने, तो, तस्स अन्नो, पटिपन्नं. विद ञाणे. गति बुझत्थो. अवगतं. मन ञाणे, तो, मतं.
अद्धं गिलिते. गल अदने, अस्सि, गिलितो. खाद भक्खने. भुज पालनज्झोहारेसु. भक्ख अदने. अधिअवपुब्बो हर हरणे, तो, तस्स टो, रलोपो, अज्झोहटो. अस भक्खने, असितो. जप्पितो, गसितोपि, जप्प अदने. गस अदने.
विसेस्याधीनवग्गवण्णना निट्ठिता.
२. संकिण्णवग्गवण्णना
७५८. पुब्बस्मिं ¶ कण्डद्वये बुद्धादीनि नामानि समानत्थानि पकरणेन निबद्धानि, अस्मिम्पि कण्डे सोभनादीनि विसेसननामानि, समयादीन्यनेकत्थानि, चिरस्समादीनि च अब्ययानि पकरणेनेव निबद्धानि, इदानि पन पुब्बवग्गेसु वित्थारभया ये न निबद्धा, तंसङ्गहत्थं, तंसमयानुपालनत्थञ्च संकिण्णमारभते ‘‘ञे य्य’’मिच्चादिना. तस्सत्थो – इहापि संकिण्णवग्गेपि क्वापि कत्थचि क्रियादीसु पच्चयत्थवसेन आपच्चयादीनं इत्थिलिङ्गादिभावजोतकस्स सभावस्स वसेन लिङ्गं इत्थिलिङ्गादिकं ञेय्यन्ति. चकारेन भिय्यो रूपन्तरादिपरिग्गहोपि. इहाति च उपलक्खणं, वग्गन्तरेसुपि पच्चयत्थवसेन लिङ्गादिनिच्छयसम्भवतो.
कत्तब्बतो क्रिया, कर करणे, ण्यो, इकारागमो, अस्सि, वण्णविपरियये क्रिया, क्रियम्पि, रिरियपच्चये किरियं, किरियापि. रम्मपच्चये कम्मं.
तिकं चित्तोपसमे. समु उपसमे,ति, सन्ति. थम्हि समथो.अम्हि समो.
तिकं कायोपसमे. दमु उपसमे. थम्हि दमथो. तिम्हि दन्ति. चित्तोपसमेप्येते.
सुद्धकम्मनि वत्तं भवति. वत्त वत्तने, वत्त समादाने वा वत्तं, असीतिमहावत्तादि.
आसङ्गवचनं आसत्तवचनं सद्दसरूपं परायणं नाम वुत्तं, तञ्च तीसु. परं आयनं आयत्तो ताणं परायणं, कम्मासत्तो इच्चत्थो, साकल्यवचने तु पारायणं, पारं परियन्तं अयन्ति गच्छन्ति कस्सचि अनेनाति पारायणं, यु, णत्तं, यथा – नामपारायणं, धातुपारायणं.
७५९. तिकं ¶ द्विधाभावे. भिदि द्विधाकरणे, णो. दर विदारणे. फुट विकसने, फुट भेदने वा, यु.
द्वयं तप्पने. तप पीणने, यु. पी तप्पने, यु, कियादि, नस्स णत्तं. अवनम्पि, अव पालने, दित्तियञ्च अनेकत्थत्ता.
द्वयं सापे. कुस अव्हाने, भेदने च, यु. सन्ज सङ्गे, अभिसङ्गो.
तिकं याचनायं. भिक्ख याचने, यु. याच याचने. अत्थ याचने. अद्दनोप्यत्र, अद्द गतिम्हि, याचने च.
७६०. निमित्तरहितं यदिच्छा नाम, या या इच्छा अधिप्पायो यदिच्छा नाम. सेरितापि.
तिकं आपुच्छने, आपुच्छनञ्च गमनागमनादिसमये सुहज्ज बन्धवादीनमालिङ्गन चुम्बनस्वागतपियवचनारोग्यपुच्छनगमनानुञ्ञादिना आनन्दनं. पुच्छ पुच्छने, आपुच्छनं. नन्द समिद्धियं, आनन्दनं. सभाज पीतिदस्सनेसु, सभाज पीतिवचनेसु वा, चुरादि, यु, सभाजनं.
द्वयं नये. ञायन्ति येनाति ञायो, आकारन्तानमायो. न्यायोपि, निस्सेसतो अयति येन न्यायो. नी नये, अयादेसो, नयो.
द्वयं ¶ वुद्धिम्हि. फा वुद्धिम्हि, फाय वुद्धियं वा, यलोपो,ति, फाति, नारियं. वद्ध वद्धने,ति, दलोपो, धढभहेहि धढा च, अस्सु, वुद्धि, वुड्ढिपि.
७६१. किलम हासक्खये, थो, किलमथो. युम्हि किलमनं. सू पाणिपसवे, पसवनं पसवो, तिम्हि पसूति.
कस गतियं हिंसायञ्च, निग्गहीतागमो, उक्कंसो, कस विलेखने वा. अतिसयो वुत्तो. भुसादयो पमाणातिसयवसेन वुत्ता, उक्कंसो गुणातिसयवसेन वुत्तो, अतिसयो पन उभयवसेनाति उभयत्र निद्दिट्ठानं भेदो. तिकं जयने. जयनं जयो, यु, जयनं. तिम्हि जिति, नारी.
७६२. बन्धनन्तानि द्वे द्वे नामानि. वस कन्तियं. कमु कन्तियं,ति. विध वेधने, ब्यथने च अनेकत्थत्ता, अ, इकारस्स यादेसो, ब्यधो, वेधो. गह उपादाने निबन्धने च, गहो, गाहो च. वर आवरणे, वरो. वु संवरणे,ति, वुति. पच पाके, इत्थियमतियवो वा, अ. पचनं पाको, णो.
द्वयं आह्वाने. हु दानादनहब्यप्पदानेसु, णो, हवो. तिम्हि हुति. द्वयं अनुभवने. विद ञाणे, णो, वेदो ¶ . विद वेदनाख्याननिवासेसु, चुरादि, यु, वेदनं, वाकारो वेदनासद्दस्स नपुंसकत्तापेक्खो.
७६३. द्वयं धनादिजानियं. जर वयोहानिम्हि, यु, जीरणं, अस्सी. हा चागे, यु, नदादि, रस्सो, हस्स जो, जानि. ता पालने, यु, णत्तं. द्वयं पमाणे. मा माने,ति, पमिति. अम्हि पमा.
द्वयं संयोगे. सिलिस आलिङ्गने. संपुब्बो धा धारणे, इ, सन्धनं सन्धि. द्वयं खये. खि खये, णो, इस्से, ए अय, खयो. चि चये, अपपुब्बो खये. द्वयं सद्दे. रु सद्दे, णो, वुद्ध्यादेसो. रण सद्दे. अ, रणो.
७६४. गद ब्यत्तियं वाचायं, णो, अ च, निगादो, निगदो च. द्वयं मदे. मद उम्मादे, मादो, मदो च. सि बन्धने,ति, सिति.
तिकं आकारे. आकरणं आकारो, अनेकत्थत्ता मुखवङ्काद्यङ्गविकारो वा, इङ्गति जानातीति वा येन आकारो. इङ्ग गमनत्थो, तो, अ च, इङ्गितं, इङ्गो च. अत्थस्स धनस्स अपगमो विनासो ब्ययो नाम. ब्यय चित्तसमुस्सग्गे.
७६५. द्वयं ¶ अन्तराये. चुतिपटिसन्धीनमन्तरे अयतीति अन्तरायो. पटिपक्खवसेन ऊहति पवत्ततीति पच्चूहो, अथ वा कारियसिद्धि अन्तरं ब्यवधानं अयति गमयतीति अन्तरायो. पच्चूहन्ति विनिहन्तीति पच्चूहो.
विकरणं अञ्ञथा भवनन्ति विकारो, विकति च, कर करणे, णो,ति च.
द्वयं सभावविगमे. सिलिस आलिङ्गने, पविपुब्बो तंसभावविगमे, विगतो धुरो सदिसभावो यस्माति विधुरो, ‘‘विधुरं पविसिलेसे, क्लिवञ्च विकले तिसू’’ति [चिन्तामणिटीका २२.२०]रभसो. विध विधाने वा, उरो. द्वयं आसने. विस पवेसने, उपवेसनं. आस उपवेसने, आसनं.
७६६. तिपादं अधिप्पाये. चित्तमध्यागन्त्वा सयतीति अज्झासयो. अनमिपुब्बे आसयो. अधिपयति चित्तेति अधिप्पायो, णो, पय गमने. चित्ते अभिसन्धायतीति अभिसन्धि, द्वीसु. भवति चित्तेति भावो, णो. अधिमुच्चनं चित्ते अधिट्ठानं अधिमुत्ति, नारी. छन्दो तण्हायम्पि वुत्तो.
द्वयं आदीनवे. दोसो पटिघे वुत्तो. आ भुसो दीनं वायति गमयतीति आदीनवो, दीन दुग्गतभावे, वो, वी गमने च.
७६७. द्वयं ¶ आनिसंसे. संस हिंसाथुतीसु, आनिसंसो अमुख्यफले, मुख्यफले च, तथा गुणो. गुण पकासने, पकासेति कारणन्ति गुणो, गण सङ्ख्याने वा, अस्सु, गुणो. द्वयं मज्झे. मज सुद्धियं, झो. विपुब्बे वेमज्झं.
द्वयं तरुणसूरियट्ठाने. अहस्स मज्झो मज्झहो, सो एव मज्झन्हिको, हस्स न्हो[मोग्गल्लान ३.११० सुत्तं पस्सितब्बं]. अहस्स मज्झो मज्झन्हो, मज्झन्तोपि. द्वयं नानत्तायं. विगता मत्ता सदिसप्पमाणं एतेन हेतुभूतेन वेमत्तं. नानमेव नानता, नानसद्दो पुन्नपुंसके, अब्यये तु नाना.
७६८. द्वयं निद्दापटिक्खेपे. जागर निद्दक्खये, जागरमेव जागरियो. द्वयं जलादीनमविच्छन्नायं सन्ततियं. वहतिस्मा णो, पवाहो. वतु आवत्तने,ति, पवत्ति.
तिकं वित्थारे. असु खेपने, णो, ब्यासो. पपुब्बो पञ्च वित्थारे. थर सन्थरणे, पादिपुब्बो च वित्थारे. तिकं संयमे. यमु उपरमे, णो, यामो. इतरेसु अ.
७६९. द्वयं ¶ गत्तानं मद्दने. ‘‘सम्बाहनो’ङ्गमद्दको’’ति वोपालितो, संपुब्बो वाह पयतने, मद्दने वा, यु. मद्द मद्दने. द्वयं नानारम्मणादीसु विसप्पने. सर गमने, ण. सप्प गमने, यु, विसप्पनं.
द्वयं परिचये. थु अभित्थवे. चि चये. तिकं सङ्गमे. मिल सिलेसने, णो, सकत्थे को, मेलको. सन्ज सङ्गे, णो. संपुब्बा गमितो अ.
७७०. सन्निकट्ठम्हि समीपे सन्निधिसद्दो, सन्निधानं सन्निधि, पुमे, ठपनेप्ययं. नस अदस्सने, णो. दिस पेक्खने, यु, दिस्सादेसो, इस्सत्तं.
तिकं धञ्ञादीनं लवने. लू छेदने, अ. णम्हि अभिलावो. युम्हि लवनं. द्वयं खणप्पत्तियं. पपुब्बो थु अभित्थवे. सर गमने, अवसरो. समाति द्वे तुल्यत्था.
७७१. चतुक्कं ¶ परियोसाने. सा तनुकरणे, यु, ओसानं. परिपुब्बो परियोसानं. उक्कंसातिसया पकट्ठेप्युत्ता.
द्वयं सण्ठाने. विस पवेसने, सन्निवेसो. ठा गतिनिवत्तियं, यु, सण्ठानं. द्वयं अब्भन्तरवाचकं पाटिपदिकं. अथ वा अभि बन्धने, अरो, धात्वत्थानुवत्तको अभि, अब्भन्तरं. अब्भाभावे अन्तरं.
७७२. तिकं पाटिहारिये. हि गतिम्हि, पटितो हिस्स हेरण हीरण, पाटिहेरं, पाटिहीरं. यदादिना हारियञ्च, पाटिहारियं, अथ वा पटिपक्खे हरतीति पाटिहीरं, णो, अस्सी. एकारादेसे पाटिहेरं. ण्यम्हि पाटिहारियं, विहतुपक्किलेसेन पच्चाहरितब्बं पवत्तेतब्बन्ति पाटिहीरन्तिआदिपि कातब्बं.
द्वयं कत्तब्बमत्ते. करम्हा रिच्च, किच्चं, अवस्सं कातब्बेपि. अनीयपच्चये करणीयं.
द्वयं पुप्फादिना उदकादीनं परिभावने. सुन्दरं करीयते येनाति सङ्खारो, णो, खरादेसो. वस निवासे, यु, वासना, किलेसादीनं सत्तिविसेसेपि. सा हि कुसलापि अत्थि अकुसलापि अब्याकतापि, तथा पहातब्बापि ¶ अत्थि अप्पहातब्बापि. तत्थ या कुसलाब्याकता, न सा पहातब्बा. या पन अकुसला, सा सुखुमतरताय भगवतोयेव अरियमग्गेन पहातब्बा, नाञ्ञेसं. एवं सन्ते अरियानम्पि अपायूपपत्ति सियाति? न सिया, सब्बेसमेव अरियानं अपायूपपत्तिहेतुकाय वासनाय पहीनत्ता. दुविधा हि अकुसला वासना कायवचीपयोगहेतुभूता च अपायूपपत्तिहेतुभूता च. तत्थ पुरिमा भगवतोयेव अरियमग्गेन पहातब्बा, इतरा सब्बेसम्पि अरियमग्गेनाति, तस्मा यं वुत्तं ‘‘बुद्धाव सवासने किलेसे पजहितुं सक्कोन्ति, नाञ्ञे’’ति, तं कायवचीपयोगहेतुभूतं वासनं सन्धाय वुत्तं, नेतरन्ति निट्ठमेत्थावगन्तब्बं.
७७३. तिकं धञ्ञादीनं पूतकरणे. पू पवने, यु. अपच्चये पवो. णम्हि निप्पावो. द्वयं तसरे. तस उब्बेगे, अरो. सुत्तेन वेठनं सुत्तवेठनं.
द्वयं दुग्गसञ्चारे. सङ्कम्यते येनाति सङ्कमो. सञ्चरन्ति अनेनाति सञ्चारो, दुग्गस्स सञ्चारो दुग्गसञ्चारो. द्वयं पठमारम्भे. पठमं कमो पक्कमो, उपक्कमो च.
७७४. तिकं पाठे. पठ वियत्तियं वाचायं, णो, पाठो. निपुब्बे निपाठो, अम्हि निपठो. द्वयं अपहरितादिनो वत्थुनो ¶ अन्वेसने. चि चये, चयनमत्र अन्वेसनं. मग्ग अन्वेसने, चुरादि, यु, एते द्वे अपुमे, संविक्खनंप्यत्र.
चतुक्कं आलिङ्गने. लिङ्ग गत्यत्थो. सन्ज सङ्गे. सिलिस आलिङ्गने. गुह संवरणे, यु, परिरम्भोप्यत्र. रम्भ सद्दे.
७७५. चतुक्कं आलोकने. लोक दस्सने. झे चिन्तायं. इक्ख दस्सनङ्केसु. दिस पेक्खने, सब्बत्र भावे यु.
चतुक्कं निराकरणे. दिस पेक्खने. असु खेपने, निरसनं. पति आपुब्बो खाकथने. कर करणे, इत्थियमतियवो वा,ति.
७७६. पञ्चकं विपरियये. विपरिपुब्बो असु खेपने, णो, विपल्लासो. अञ्ञेन पकारेन भवनं अञ्ञथाभावो. विपरिपुब्बो अय गमने, विपरिययो. असु खेपने, विपरियासो.
तिकं अतिक्कमे. अतिक्कमनं अतिक्कमो. अतिक्कम्म पतनं अतिपातो. अय गमने, उपच्चयो.
संकिण्णवग्गवण्णना निट्ठिता.
३. अनेकत्थवग्गवण्णना
७७७. इदानि ¶ संकिण्णवग्गतो अनन्तरं गाथातो, गाथाय अद्धतो, पादतो चाति इमेहि तीहि पकारेहि अनेकत्थे नानत्थे समयादिके सद्दे कमा कमतो पवक्खामि. एत्थ अनेकत्थवग्गे एकस्स भूतसद्दादिकस्स या पुनरुत्तता, सा थीपुन्नपुंसकसङ्खातलिङ्गविसेसत्थं कता.
७७८. समवायत्थादिवाचके बहवो समयसद्दे जातिया सङ्गय्ह ‘‘समयो’’ति एकवचननिद्देसो कतो. तत्र ‘‘कालञ्च समयञ्च उपादाया’’त्यादीसु [दी. नि. १.४४७] समवाये पच्चयसामग्गियं. ‘‘महासमयो पवनस्मिं, देवकाया समागता’’त्यादीसु समूहे. ‘‘समयोपि खो ते भद्दालि अप्पटिविद्धो’’त्यादीसु [म. नि. २.१३५] कारणे. ‘‘एकोयेव च खो खणो च समयो चा’’त्यादीसु [अ. नि. ८.२९] खणे ओकासे. ‘‘अभिसमयत्थो’’त्यादीसु पटिवेधे. ‘‘एकं समयं भगवा’’त्यादीसु [दी. नि. १.१] काले. ‘‘सम्मा मानाभिसमया’’त्यादीसु [म. नि. १.२८] पहाने. ‘‘अत्थाभिसमया धीरो’’त्यादीसु लाभे [सं. नि. १.१२९]. ‘‘समयप्पवादके तिन्दुकाचिरे’’त्यादीसु [म. नि. २.२०८] दिट्ठियं.
तत्थ ¶ सहकारीकारणताय सन्निज्झं समेति समवेतीति समयो, समवायो. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समयो, समूहो, यथा – समुदायोति अवयवसहावत्थानमेव हि समूहोति. अवसेसपच्चयानं समागमे एति फलं एतस्मा उप्पज्जति पवत्तति चाति समयो, कारणं, यथा ‘‘समुदायो’’ति. समेतिसमागच्छति एत्थ मग्गब्रह्मचरियं तदाधारपुग्गलेहीति समयो, खणो. अभिमुखं ञाणेन सम्मा एतब्बो अवगन्तब्बोति अभिसमयो, धम्मानं अविपरीतो सभावो. अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं अविपरीतसभावावबोधो. समेति एत्थ, एतेन वा सङ्गच्छति सत्तो, सभावधम्मो वा सहजातादीहि, उप्पादादीहि वाति समयो, कालो, धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं विय, करणं विय च परिकप्पनामत्तसिद्धेन रूपेन वोहरीयतीति. समस्स निरोधस्स यानं, सम्मा वा यानं अपगमोति समयो, पहानं. समिति सङ्गति समोधानन्ति समयो, पटिलाभो, समेति सम्बन्धो एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा सम्पयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो, दिट्ठि. दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्तीति, एवं तस्मिं तस्मिं अत्थे समयसद्दस्स पवत्ति वेदितब्बा. समयसद्दस्स अत्थुद्धारे अभिसमयसद्दस्स उदाहरणं सोपसग्गो, अनुपसग्गो च समयसद्दो समवायाद्यत्थवाचको होतीति दस्सनत्थं. एवं सब्बत्र उदाहरणं तंतदत्थानुरूपनिब्बचनादयो दट्ठब्बा.
७७९. सण्ठानं दीघरस्सादि. रूपं रूपायतनं, जाति खत्तियादिकुलं. छवि बहिचम्मं, पमाणं मरियादो. अक्खरं अकारादि ¶ , यसो परिवारो, कित्ति च. गुणो सीलादि, तपनियेपि वण्णो.
७८०. पातिमोक्खस्स भिक्खुभिक्खुनीनं वसेन दुविधस्स पातिमोक्खस्स उद्देसे ‘‘सङ्घो उपोसथं करेय्या’’ति [महाव. १३४]. पण्णत्तियं ‘‘उपोसथो नाम नागराजा’’ति [दी. नि. २.२४६]. उपवासो वुत्तो. अट्ठङ्गो ‘‘पाणातिपाता वेरमणि’’आदि. उपोसथदिनं ‘‘अज्जुपोसथो पन्नरसो’’त्यादीसु [महाव. १६८].
७८१-७८२. रथङ्गं चक्कद्वयं. लक्खणं चक्कलक्खणं. ‘‘मया पवत्तितं चक्क’’न्त्यादीसु [सु. नि. ५६२]धम्मचक्के. उरचक्कं नाम खुरचक्कं ‘‘चक्कं भमति मत्थके’’ति [जा. १.१.१०४; १.५.१००]. ‘‘चतुचक्कं नवद्वार’’न्त्यादीसु [सं. नि. १.२९]इरियापथचक्के. ‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तती’’त्यादीसु [अ. नि. ४.१३१]सम्पत्तिचक्के. ‘‘पितरा पवत्तितं चक्कं अनुवत्तेती’’त्यादीसु [अ. नि. ५.१३२]चक्करतने. मण्डलं ‘‘अलातचक्क’’न्त्यादीसु ‘‘असनिविचक्क’’न्ति [दी. नि. ३.६१; सं. नि. २.१६२] च. बलं थामो. कुलालो कुम्भकारो, तस्स भण्डे कुलालचक्कन्ति. आणायं ‘‘चक्कं वत्तयति पाणीन’’न्ति [जा. १.७.१४९]. आयुधे चक्काकारे आयुधे. दानं देय्यधम्मो. रासि खन्धो. सद्धगाथापि गाथायेव.
‘‘दण्डका ¶ चण्डवुट्ठ्यादि, पादेहि छहि तीहि तु;
गाथाति च परत्थेवं, छन्दोसञ्ञा पकासिता.
अनन्तरोदितं चञ्ञ-मेतं सामञ्ञनामतो;
गाथाइच्चेव निद्दिट्ठं, मुनिन्दवचने पना’’ति [वुत्तोदय १४-१५ गाथा] हि वुत्तं.
‘‘किं ते वतं किं पन ब्रह्मचरियं,
किस्स सुचिण्णस्स अयं विपाको;
इद्धिजुतिबलविरियूपपत्ति,
इदञ्च ते नाग महाविमानं.
अहञ्च भरिया च मनुस्सलोके,
सद्धा उभो दानपती अहुम्ह;
ओपानभूतं मे घरं तदासि,
सन्तप्पिता समणब्राह्मणा च.
तं मे वतं तं पन ब्रह्मचरियं,
तस्स सुचिण्णस्स अयं विपाको;
इद्धिजुतिबलविरियूपपत्ति,
इदञ्च मे धीर महाविमान’’न्ति [जा. २.२२.१५९२, १५९३, १५९५]
इमस्मिं विधुरपण्डितजातके दानस्मिं आगतो.
‘‘तं खो पन पञ्चसिख ब्रह्मचरियं नेव निब्बिदाय न विरागाय यावदेव ब्रह्मलोकूपपत्तिया’’ति [दी. नि. २.३२९] इमस्मिं महागोविन्दसुत्ते अप्पमञ्ञासु. ‘‘तयिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं यावदेव मनुस्सेसु सुप्पकासित’’न्ति [दी. नि. ३.१७४] ¶ पासादिकसुत्ते सिक्खत्तयसङ्गहे सकलस्मिं सासने. ‘‘परे अब्रह्मचारी भविस्सन्ति, मयमेत्थ ब्रह्मचारिनो भविस्सामा’’ति [म. नि. १.८३] इमस्मिं सल्लेखसुत्ते मेथुना विरतियं.
‘‘केन पाणि कामददो, केन पाणि मधुस्सवो;
केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.
तेन पाणि कामददो, तेन पाणि मधुस्सवो;
तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति [पे. व. २७५]. –
इमस्मिं अङ्कुरपेतवत्थुम्हि वेय्यावच्चे.
‘‘मयञ्च भरिया नातिक्कमाम,
अम्हे च भरिया नातिक्कमन्ति;
अञ्ञत्र ता ब्रह्मचरियं चराम,
तस्मा हि अम्हं दहरा न मिय्यरे’’ति [जा. १.१०.९७]. –
महाधम्मपालजातके सदारतुट्ठियं.
‘‘एवं खो तं, भिक्खवे, तित्तिरियं नाम ब्रह्मचरियं अहोसी’’ति [चूळव. ३११] इमस्मिं तित्तिरजातके पञ्चसीले.
‘‘इदं खो पन पञ्चसिख ब्रह्मचरियं एकन्तनिब्बिदाय विरागाय…पे… अयमेव अरियो अट्ठङ्गिको मग्गो’’ति [दी. नि. २.३२९] महागोविन्दसुत्तेयेव अरियमग्गे.
‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्जति;
मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति [जा. १.८.७५]. –
निमिजातके अत्तदमनवसेन कते अट्ठङ्गुपोसथे.
‘‘अभिजानामि खो पनाहं, सारिपुत्त, चतुरङ्गसमन्नागतं ब्रह्मचरियं चरित्वा तपस्सि सुदं होमी’’ति [म. नि. १.१५५] लोमहंससुत्ते धितिसङ्खाते वीरिये.
७८४. सभावो ¶ अविपरीतत्थो. परियत्ति परियापुणितब्बा विनयाभिधम्मसुत्तन्ता. ञायो युत्ति, सप्पटिपदा वा मग्गादयो. ञेय्ये सङ्खारविकारलक्खणनिब्बानपञ्ञत्तिवसेन पञ्चविधे ञेय्ये. निस्सत्तता सत्तसभावस्स अभावता. आपत्तियं ‘‘पाराजिकं धम्म’’न्ति. ‘‘सह धम्मेन निग्गय्हा’’त्यादीसु कारणे. आदिना समयञ्ञूपमाहिंसादीसुपि धम्मो.
७८५. पयोजनं फलं. सद्दाभिधेय्ये सद्दत्थे. वुड्ढियं वड्ढने. वत्थुम्हि दब्बे. नासे विनासे. पच्छिमपब्बते अत्थगिरिम्हि. निवत्तिविसयुप्पत्तिसभावादीसुपि.
७८६. येभुय्यता बाहुल्यता. अब्यामिस्सं असम्मिस्सं. विसंयोगे विप्पयोगे. दळ्हत्थे दळ्हसद्दस्स अत्थे. अनतिरेके अतिरेकाभावे. अनवसेसम्हि सब्बस्मिं, तं केवलवचनं तीसु लिङ्गेसु.
७८७. पटलं ‘‘दिगुणं सङ्घाटिं पारुपित्वा’’त्यादीसु [महाव. ३४८]. ‘‘वयोगुणा अनुपुब्बं जहन्ती’’ति [सं. नि. १.४] रासिम्हि. ‘‘सतगुणा दक्खिणा ¶ पाटिकङ्खितब्बा’’ति [म. नि. ३.३७९] आनिसंसे. बन्धनं कामगुणं. अप्पधाने विसेसने. जियाय धनुनो.
७८८-७८९. रुक्खादो दुमादिम्हि. विज्जमाने भूतगुणे. अरहन्ते ‘‘यो च कालघसो भूतो, सभूतपचिनिं पची’’ति [जा. १.२.१९०]. खन्धपञ्चके ‘‘भूतमिदं, सारिपुत्त, समनुपस्सथा’’ति [म. नि. १.४०१]. सत्ते पाणिम्हि. महाभूते पथवादिके. अमनुस्सो देवरक्खसादि. विज्जमानत्थवज्जिते रुक्खादो नारियं न भवति, विज्जमानत्थे, पन अतीतादीसु च वाच्चलिङ्गो. पत्ते सम्पत्ते. समे तुल्यत्थे.
७९१. पदपूरणे ‘‘सुत्तन्त वनन्ता’’त्यादीसु. देहावयवे ‘‘अन्तं अन्तगुण’’न्त्यादीसु [खु. पा. ३.द्वत्तिंसाकार]. देहो च अवयवो चाति एके. कोट्ठासे ‘‘अयमेको अन्तो’’त्यादीसु [अ. नि. ६.६१]. लामकं निहीनकं.
७९२. निकायो ¶ सधम्मीनं गणो. सन्धि पटिसन्धि. सामञ्ञे विसेसाधारे. पसूति मातुकुच्छितो निक्खमनं, कुलं खत्तियादिकुलं. भवो भवनक्रिया. विसेस्यो उपाधि, यस्स वसेन भिन्नेसु सबलादीसु अभिन्ना धीसद्दा वत्तन्ते. सुमनायं मालतियं. सङ्खतलक्खणे सङ्खतधम्मानं लक्खणे.
७९३. भवभेदो कामभवादि. पतिट्ठायं निस्सये. निट्ठा निप्फत्ति. अज्झासयो अधिप्पायो. बुद्धि ञाणं. वासट्ठानं वसनट्ठानं. विसरत्तं विसरणभावो. ‘‘विसदत्थे’’तिपि पाठो, तदा सदधातुस्स विसरणत्थता दट्ठब्बा.
७९४. फले सोतापत्तादिके. अनिच्चादिअनुपस्सना विपस्सना नाम. मग्गे सोतापत्तिमग्गादिके.
७९५. कम्मारुद्धनं कम्मारानं उद्धनं, कम्मारानं यथा उक्काति. अङ्गारकपल्लं अङ्गारानं भाजनं. दीपिका नाम मधुच्छिट्ठादिमया पदीपकिच्चकारिका. सुवण्णकारमूसा मत्तिकमया एका भाजनविकति. वायुनो वेगे च उक्कासद्दो, यो ‘‘देवदुद्रभी’’ति वुत्तो.
७९६. केसोहारणं ¶ केसानं लवनं. जीवितवुत्ति जीवितस्स वत्तनं. वपनं बीजस्स वपनं. वापसमकरणं वपितस्स बीजस्स समकरणं. पवुत्तभावो बन्धना मुत्ति.
७९७-७९८. सुतो विस्सुते पाकटे. अवधारिते उपलक्खिते. उपचिते रासीकते. अनुयोगो पुच्छा. किलिन्ने तिन्ते. सोतविञ्ञेय्यं सद्दायतनं. सत्थं सद्दसत्थादि, सुतनामको वा एको सत्थविसेसो. एतेसु द्वीसु अत्थेसु सुतं नपुंसकं. पुत्ते सुतो पुल्लिङ्गो, राजिनिपि सुतो.
७९९. युगे कतादिचतुक्के. लेसो अनुमानञाणविसयो. पञ्ञत्तियं ‘‘कप्पत्थेरो’’ति. परमायुम्हि ‘‘कप्पं सग्गम्हि ¶ मोदती’’ति. अञ्ञत्र कप्पादीसु पुल्लिङ्गे. सदिसे पन तीसु लिङ्गेसु. समणवोहारो विनयागतो समणानं वोहारो. कप्पबिन्दु चीवरे कतबिन्दु. समन्तत्ते समन्तभावे. अन्तरकप्पो महाकप्पस्स असीतिमो भागो. आदिसद्देन असङ्ख्येय्यमहाकप्पे सङ्गण्हाति. तक्के वितक्के. विधि विधानं.
८००. विरति विरतित्तयं. सपथो अक्कोसो. तच्छे तथभावे. अरियसच्चम्हि दुक्खसच्चादिके. दिट्ठि मिच्छादिट्ठि.
८०१. सञ्जातिदेसो ‘‘कम्बोजो अस्सायतन’’न्ति. वासट्ठानं निवासट्ठानं ‘‘देवानं देवायतन’’न्ति. आकरोति यत्थ सुवण्णरजतादयो उप्पज्जन्ति. समोसरणट्ठानं बहूनं सन्निपातट्ठानं. पदपूरणे ‘‘कम्मायतनं, सिप्पायतन’’न्ति.
८०२. वत्थं अम्बरं. अञ्ञो यो सको न होति. ओधि मरियादो. भेदो विसेसो. मनसिपि चित्तेपि.
८०३. विपाके इट्ठविपाके कुसलो. अनवज्जादीसु वाच्चलिङ्गिको.
८०४. द्रवो ¶ मध्वादि. मधुरादीसु छसु रसेसु. पारदो सूतो. सिङ्गारादो नव नाट्यरसे. रसरत्तमंसमेदट्ठिसुक्कट्ठिमिञ्जवसेन सत्त धातवो, तब्भेदे. किच्चे फस्सादिधम्मानं सङ्घट्टनादिकिच्चे. सम्पत्ति तेसंयेव.
८०५. बोधिसद्दो ञाणद्वये नारियं, बोधिराजकुमारादिपञ्ञत्तियं पुमे. अस्सत्थरुक्खे पुमित्थियं.
८०६. येन कत्तुभूतेन यो कम्मभूतो निच्चसेवितो, तत्थापि कम्मभूते. विसयो अनञ्ञथाभावो. जनपदे कुरुआदिके. गोचरे तब्बहुलाचारे.
८०८. बन्धवे सो पुमे. अत्तनि सं नपुंसके. धनस्मिं सो सं अनित्थियं. सुनखे सा पुमे वुत्तो. अत्तनिये सो तिलिङ्गिको.
८०९. छविसम्पत्तियं ¶ छविया सम्पत्तियं.
८१०. जामाता धीतुसामिको. मन्दप्पिये अप्पपिये वरं अब्ययं.
८११. मकुले अविकाससम्पत्ते. नेत्तिंसादिपिधाने खग्गादीनं गेहे.
८१२. पितामहो ब्रह्मा. पितूसु मातापितूसु. तथा पक्खन्तरे. तपसि सीले.
८१३-८१४. मज्झबन्धे उरोबन्धने. पकोट्ठो कप्परस्साधोभागो. कच्छबन्धनं अधोम्बरस्स दळ्हबन्धनं. मेखलायञ्चाति कच्छा चतूस्वत्थेसु. कच्छो लतादीसु. कच्छो बाहुमूलम्हि परूळ्हकच्छनखलोमे, ‘‘कच्छेहि सेदा मुञ्चन्ती’’ति. अनूपो बहूदकदेसो.
८१५. मानं ¶ तुलापत्थङ्गुलीहि. पमातरि पमाणस्स कत्तरि.
८१६. दब्बं धनं. अत्तभावो पञ्चक्खन्धसमूहो. पाणो जीवितिन्द्रियं. दब्बादीसु चतूसु सत्तं. सत्तायं विज्जमानतायं सत्ता. जने सत्तो. सो सत्तसद्दो, आसत्ते लग्गिते तिलिङ्गिको.
८१७. सेम्हादो तिदोसे. रसरत्तादि पुब्बेवुत्तो. पभादिके रूपधातुम्हि. चक्खादिके विसयधातुम्हि.
८१८. अमच्चादिका सत्त पकतियो वुत्ता. सत्तादिसाम्यवत्था सत्तरजतमभूतानं तिण्णं गुणानं साम्यवत्था. पच्चया णपच्चयादितो पठमे पठमसण्ठिते करोत्यादिधातुम्हि.
८१९. परित्ताणं ¶ रक्खणं. वत्थुम्हि ओकासे. तल्लञ्छनं पादस्स ठानं.
८२०. लोहमुग्गरे लोहमये मुग्गरे. ताळादिके सम्मताळकंसताळादिके. कठिने कक्खळे.
८२१. मक्खिका नीलमक्खिकादिका. तासं भेदा सविसा मधुकता पिङ्गलमक्खिका. मधुम्हि खुद्दं अप्पकादीसु चतूस्वत्थेसु वत्तमानं तीसु लिङ्गेसु. अधमो निहीनो. कपणो एकचारी.
८२२. तक्के गोरसविसेसे. मरणलिङ्गे मरणञापकलक्खणे. असुभे, सुभे चाति चतूस्वत्थेसु अरिट्ठं. आसवो मज्जविसेसो. फेणिलद्दुमो ‘‘बडी-य्ौ-खो’’.
८२३. गेहानं दारुबन्धप्पयोजनं पीठिका नाम. पक्खन्दद्वयस्स, कण्णिकादीनञ्च निस्सयभूता पीठिका.
८२४. मित्ताकारे ¶ अमित्तस्सापि मित्तसण्ठाने. बले, रासिम्हि, विपत्तियञ्च, ‘‘बलस्स रासी’’तिपि एके.
८२५. खन्धे रूपक्खन्धे. भवे रूपभवे. निमित्तम्हि कारणे. वपु सरीरं.
८२६. वत्थुकिलेसकामेसूति वत्थुकामकिलेसकामेसु. मदने मारदेवपुत्ते. रते मेथुने. निकामे इच्छारहिते कामं नपुंसके. अनुञ्ञायं काममब्ययं भवे.
८२७. वज्जभण्डमुखे वीणादोणिमुखे. मातङ्गस्स हत्थिनो करकोटि हत्थग्गं.
८२८. रम्भो सठ्यं, केतवन्त्यत्थो. असच्चं मुसा. अयोघनं येन पहरति. गिरिसिङ्गम्हि गिरग्गे. सीरङ्गे फालङ्गे. यन्ते कूटयन्ते.
८३०. पटिवाक्ये ¶ पटिवचने. उत्तरासङ्गे उपरिवत्थे. सेट्ठादीसु उत्तरो तीसु, परस्मिं उपरिस्मिञ्च ईरितो.
८३१. विमुत्ति अरहत्तफलं मग्गनिब्बानानिपि.
८३२. सङ्खते पच्चयाभिसङ्खते धम्मे. पुञ्ञाभिसङ्खारो, अपुञ्ञाभिसङ्खारो, आनेञ्जाभिसङ्खारोति पुञ्ञाभिसङ्खारादि. पयोगो उस्साहो. कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारोति कायसङ्खारादि. अभिसङ्खरणं अभिसङ्खरणक्रिया.
८३४. पतिरूपे युत्ते. छादिते तिणादीहि. रहो सुञ्ञट्ठानं. पञ्ञत्तियं छन्नो भिक्खु, पञ्ञत्तियंयेव पुमे.
८३५. बुद्धचक्खु ¶ बुद्धानं चक्खु. समन्तचक्खु सब्बञ्ञुतञाणं. धम्मचक्खु हेट्ठामग्गत्तये ञाणं.
८३७. वेवचनं अभिन्नत्थो सद्दो. पकारस्मिं भेदे. अवसरो अवकासो.
८३८. चित्तकम्मं चित्तकारानं कम्मं. विचित्ते नानाविधे. पञ्ञत्तियं चित्तो धनुधरोयेव. चित्तमासो पुण्णेन्दुयुत्तेन चित्तेन नक्खत्तेन लक्खितो मासो. तारन्तरे चित्तनक्खत्ते. थियं नारियं.
८३९. सामले नीले. सयमत्थे सयंसद्दस्स अत्थे. सारिवा उपासका.
८४०. ‘‘पुमे’’त्यादिना ¶ पुब्बद्धेन गुरुसद्दस्स अत्था वुत्ता, अपरद्धेन गरुसद्दस्स, ‘‘एकदेसेकत्तमनञ्ञंवे’’ति न्यायेन द्विन्नम्पि एकत्तमञ्ञमानेन गाथानेकत्थवग्गे कथिता. महन्ते बहुत्ते. दुज्जरे जीरापेतुमसक्कुणेय्ये, दुक्करे वा.
८४१. अच्चिते पूजिते. खिन्ने किलमथप्पत्ते. समिते उपसमिते.
गाथानेकत्थवग्गवण्णना निट्ठिता.
८४२. विसुद्धिदेवो, सम्मुतिदेवो, उपपत्तिदेवो चाति विसुद्धिदेवादि. नभं आकासो.
तरुणादीसु तीस्वत्थेसु माणवो.
८४३. आद्यत्थादीसु ¶ अग्गं. वरे सेट्ठे तीसु.
पच्चनीको सत्तु. अञ्ञे अञ्ञत्थे. पच्छाभागे ‘‘धातुलिङ्गेहि परा पच्चया’’ति.
८४४. योनि इत्थीनं योनिमग्गो. कामो इच्छा. सिरी पञ्ञा, पुञ्ञो च. इस्सरं पभुता. धम्मो सीलादि. उय्यामो वीरियं. यसो परिवारो, कित्ति च.
८४८. खन्धकोट्ठासो ¶ अण्डजादिचतुक्कं. पस्सावमग्गो इत्थीनं योनि. सो पुल्लिङ्गो. कूले तीरे.
८४९. नागोतुनागसद्दो तु. उरगे सप्पे, हत्थिनि च.
८५०. सङ्ख्या गणना. ‘‘अञ्ञत्थे’’त्येके वदन्ति.
८५१. भे नक्खत्तविसेसे. सन्तिके समीपे. मूलमूले लोभादिके. पाभते मूलधने. अंसो सरीरावयवो. पकण्डे रुक्खादीनं सरीरे.
८५२. कम्मे ¶ क्रियायं. विकोपनं विद्धंसनं.
८५३. पच्छातापो विप्पटिसारो. अनुबन्धो पुनप्पुनं पवत्तनं. रागादो सत्तके. मातङ्गस्स मुद्धनि पिण्डद्वये कुम्भो.
८५४. खग्गकोसे खग्गपिधाने. पटिच्छदे समन्ततो छादने. सारम्भे कोलाहले.
८५५. कालविसेसो दसच्छरकालो. निब्यापारट्ठिति अचिरट्ठिति, अचिरट्ठितीति दसच्छरतोपि ऊनट्ठिति.
उप्पत्तिभूमि जातिभूमि.
८५६. कबळीकाराहारादीसु ¶ चतूसु.
८५७. सद्धाय अपरप्पच्चये. चीवरादीसु चतूसु. आधारो निस्सयो.
दिब्बविहारो, अरियविहारो, ब्रह्मविहारो चाति दिब्बविहारादि. सुगतालये भिक्खूनमावासे.
८५८. समत्तने निट्ठायं. चकारेन नियमादिके सङ्गण्हाति.
सङ्गे लग्गे. कामादो चतुक्के.
८५९. सप्पफणङ्गेसूति सप्पस्स फणे, अङ्गे च सरीरे. कोटिल्ले कुटिलताय. भुञ्जनं भोजनक्रिया.
भूमिभागे ¶ राजङ्गणादिम्हि. किलेसे संकिलेसे. मले रागादिके.
८६०. धनादिदप्पेति धनादिके पटिच्च उप्पन्ने दप्पे.
निमित्ते कारणे. छले सठ्ये.
८६१. सो पुल्लिङ्गो. परमत्तनि दिट्ठीनं गाहलद्धे अत्तनि. थम्भस्मिं गेहादीनं थम्भे. बलसज्जनं युद्धकाले बलस्स सज्जनं.
सोपानङ्गम्हि सोपानसीसे.
८६३. निय्यासे सिलेसे. सेखरे सीसे. नागदन्तके भित्तिआदीसु पवेसिते नागदन्ताकारे दण्डे.
सिखण्डो ¶ पिञ्छं. तूणीरे उसुनिधिम्हि. निकरे समूहे.
कम्बु जलजन्तुविसेसो. नलाटट्ठि नलाटे जातट्ठि. गोप्फके पादगण्ठिम्हि.
८६५. काले पञ्चदसीदिवसपरिमाणे. साध्ये पत्तसाधनीये. सखी सहायो. वाजो पत्तं. पङ्गुळो पीठसम्पी.
देसे देसविसेसे. अण्णवे समुद्दे, एते पुमे. सो सिन्धुसद्दो सरितायं नदियं भवे.
८६६. करेणुसद्दो गजे हत्थिम्हि, पुरिसे पुल्लिङ्गे वत्तति. हत्थिनियं तु इत्थियं.
रतने रतनविसेसे. मणिवेधो नाम यं लोके ‘‘चिन’’ इति वुच्चति. इन्दहेति इन्दावुधो.
८६७. कोटियं ¶ अन्ते. वादित्तवादने वीणादिवादित्तवादनोपाये.
‘‘कोणो वज्जप्पभेदे च,
कोणो सेलगुळे इजे;
वीणादिवादनोपाये,
एकदेसे गतस्स चे’’ति. –
तिकण्डसेसो[तिकण्डसेस ३.३.१२५].
८६८. वणिप्पथे वाणिजानं वोहारकम्मपथे. वेदे वेदविसेसे, वाणिजेपि निगमो.
विवादादो ‘‘विवादाधिकरण’’ [पाचि. ३९४] न्त्यादीसु. आधारो कारकविसेसो, निस्सयो च. कारणे ‘‘यत्वाधिकरणमेन’’न्ति [ध. स. १३५४].
८६९. पसुम्हि गोणे. वसुधा पथवी. वाचा वचनं. आदिना सग्गरंसिवजिरचन्दजलादयो गहिता.
हरिते ¶ सुकपत्तसदिसे वण्णविसेसे. वासुदेवे कण्हे.
कण्णपूरो कण्णालङ्कारो. सेखरे अग्गे. एते द्विन्नम्पि अत्था.
८७१. विज्जुयं चञ्चलायं. इत्थिपुरिसे पुरिसित्थियं.
कोणे अस्से. सङ्ख्याविसेसो ‘‘कोटिपकोटी’’त्यादीसु. उक्कंसे परियोसाने.
८७२. जाला अग्गिजाला. अग्गं कोटि.
नारी आसीसद्दो सप्पदाठायं. इट्ठस्स वत्थुनो आसीसनायं पत्थनायम्पि इत्थी एव.
८७३. विलीनतेले ¶ विसरणतेले. वसगा वसं गच्छन्ती नारी. वञ्च्यगावी अनवच्छा सोरभेयी.
अभिलासे इच्छायं. किरणे रंसिम्हि. अभिसङ्गे लग्गने.
८७४. अंसे कोट्ठासे. सिप्पे नाटकसत्थागते. चन्दस्स सोळसमे भागे च कला.
८७५. बीजकोसे वराटके. कण्णभूसायं कण्णालङ्कारे.
आगामिकाले अनागतकाले. पभावो दण्डतेजो. संयमेपि आयति भवे.
८७६. मेसादिलोमे एळकादीनं लोमे. भूमज्झे द्विन्नं भूनं मज्झे जातायं रोमधातुयं लोमे.
नट्टकी नाटकित्थी. मदिरा सुरा.
८७७. क्रियचित्ते ¶ वीसतिविधे क्रियचित्ते. करणे करणक्रियायं, एतेसु द्वीसु अत्थेसु क्रियं. कम्मनि कत्तब्बे क्रिया नारी.
सुणिसायं पुत्तस्स भरियायं. कञ्ञायं अनिब्बिद्धायं. जायायं भरियासामञ्ञे.
८७८. इस्सरियं पभुता. अक्खरावयवे गरुअक्खरानं अवयवे.
पावचने बुद्धवचने. सिद्धे सिद्धन्ते. तन्ते सुत्तमये. सुपिते निद्दासीले.
८७९. राजलिङ्गं खग्गादि. उसभङ्गो उसभावयवो. रुक्खे रुक्खविसेसे. निमित्तं गुय्हङ्गं. चिहने लक्खणे. पदे विभत्यन्ते.
८८०. वोहारे ¶ वाणिजकम्मे. कीळादो कीळादिम्हि. आदिना जुतिथुतिगत्यादयो सङ्गहिता.
सरीरे सरीराधिदेवे.
८८१. सुस्सूसायं सोतुमिच्छायं. इस्सात्यासे सराभ्यासे. हिंसनेपि उपासनं.
हेतिभेदे आवुधभेदे. सङ्कु खाणुविसेसो.
८८२. वीणागुणो वीणायजिया. तन्तं तन्तसद्दो. मुख्यं पधानं. सिद्धन्तं उदाहरणं. तन्तु सुत्तं.
रथनङ्गलादीनं अङ्गे रथाद्यङ्गे. कप्पम्हि कतादिके.
८८३. इत्थिपुप्फं इत्थीनं उतु. रेणु धूली. पकतिजे गुणे तिण्णं गुणानं दुतिये गुणे.
न्यासप्पणे ठपितस्स धनस्स दाने. दानम्हि तदञ्ञस्स दाने.
८८४. गुरु ¶ आचरियादि. उपायो हेतु. अवतारो ओतरणट्ठानं. पूतम्बु पवित्तजलं. दिट्ठि बुद्धदस्सना अञ्ञदस्सनं. आगमेपि तित्थं.
जोतिसद्दो नक्खत्तरंसीसु पण्डके नपुंसके. अग्गिम्हि तु सो पुमा.
८८५. ‘‘इति सन्धिकप्पे पठमो कण्डो’’त्यादीसु वग्गे. अवसरेपि, अवसरो अवकासो.
अथ बाहुद्वयस्स उद्धं माने. सूरत्ते सूरभावे.
८८६. पोरिसं पुरिसकारो. ईहा वीरियं. निसिन्नाद्युग्गमो निसिन्नादिको उग्गमो ठानं.
अनिस्सयमहीभागे लोकनिस्सयभूतानं तरुपब्बतनगरादीनं अभावतो अनिस्सयसङ्खाते सुञ्ञमहीकोट्ठासे. ‘‘इरीणं ऊसरे सुञ्ञे’’ति [मेदिनीकोस १५.३६] हि तिकण्डसेसो. ऊसरे ऊसवति ठाने.
८८७. साधनत्थादीसु ¶ आराधनं. राधनंप्यत्र. ‘‘पत्तियं साधने वुत्तं, राधनं तोसनेपि चे’’ति तिकण्डसेसो.
सानुम्हि पब्बतस्स समे भूभागे. विसाणे मातङ्गदन्ते, पसूनं सिङ्गे च.
८८८. दिट्ठं रूपारम्मणं. आदिमग्गो सोतापत्तिमग्गो. ञाणं सामञ्ञं. अक्खि चक्खु. इक्खनं ओलोकनं. लद्धि गाहो.
सुवण्णो पञ्चधरणं. पञ्चसुवण्णो निक्खो. पसाधनं अलङ्कारविसेसो.
८८९. तिथिभेदे होरसत्थागते अनिट्ठसम्मते तिथिम्हि. साखादिफळुम्हि रुक्खसाखादीनं गण्ठिम्हि. पूरणेपि पब्बं.
बलवामुखो यत्र प्लवादयो सीघसोतेन आकड्ढित्वा पवेसियन्ति.
८९०. कामजे ¶ तण्हाजे सुरापानादिके. दोसे अपराधे. कोपजे दण्डफरुसादिके च. विपत्तियं विनासे.
उपकरणं कुलालादीनं दण्डचक्कादि. सिद्धि निप्फत्ति. कारको कत्तादिसत्तविधो.
८९१. दानसीले दानपकतिके च. वग्गुवादिनि मधुरवादिनि च वदञ्ञू भवे. इतो पट्ठाय उस्सितपरियन्तो तीसु वुत्तो. अभिसित्ते मुद्धाभिसित्ते राजिनि.
८९२. भाग्यविहीने अपुञ्ञे. अप्पके अबहुके. मूळ्हे बाले. अपटु अछेको. खले, जगतियञ्च मन्दो. वुद्धियुत्ते वड्ढनयुत्ते. समुन्नद्धे अनीचे उस्सितं तीसु भवे, ‘‘भासित’’न्तिपि पाठो.
८९३. रथङ्गे रथावयवे. सुवण्णस्मिं पलस्स चतुत्थभागे. पासके चतुवीसतिप्पमाणे, तिंसप्पमाणे वा ¶ . हत्थिदन्तादिविकतियं तीसु अक्खो. चक्खादिन्द्रिये अक्खं.
सस्सते निच्चे. तक्के वितक्के. निच्छिते विनिच्छिते.
८९४. हरे महिस्सरे सिवो, भद्दे कल्याणे. मोक्खे निब्बाने च सिवं. जम्बुके सिङ्गाले सिवा.
सत्तियं थामे. थूलत्ते थूलभावे.
८९५. सङ्ख्याभेदो उप्पलपुण्डरीकानं मज्झे गणना. नरकभेदे ‘‘पदुमनिरये निब्बत्तो’’त्यादीसु. वारिजे कक्कसनाळे कमले.
देवभेदेति
‘‘आपो धुवो च सोमो च,
धवो चेवा’निलो’नलो;
पच्चूसो च पभासो च,
अट्ठेते वसवो मता’’ति [चिन्तामणिटीका १.१०]. –
कथिते देवविसेसे. रतने रतनसामञ्ञे, धने च, पण्डकं नपुंसकं.
८९६. अत्थगमने ¶ विनासगमने. अपवग्गे सब्बकिलेसानं खयहेतुभूते विरागधम्मे.
सेतम्बुजे सेतकमले. रुक्खन्तरे ‘‘पुण्डरीक’’इति ख्याते दुमविसेसे, द्वीस्वत्थेसु पुमे.
‘‘पुण्डरीकं सितम्बोजे, सेतच्छत्ते च भेसज्जे;
कोसकारन्तरे ब्यग्घे, सो दिसावारणग्गिसू’’ति. –
नानत्थसङ्गहो.
८९७. उपहारे पूजाद्यत्थं आभते वत्थुम्हि. करस्मिं खेत्तादिसम्भवे राजभागे. असुरन्तरे बलिनामके असुरे.
सम्भवे इत्थिपुरिससम्भवे असुचिम्हि सुक्कं. धवले सेते सुक्को, कुसले पुञ्ञे तीसु, ‘‘पुञ्ञं धम्ममनित्थिय’’न्ति एत्थ धम्मसद्दस्स अनित्थिभावस्स वुत्तत्ता सुक्कसद्दो तीसु वुत्तो.
८९८. विभत्तब्बधने विभजितब्बधने. पितूनं धने पेतानं मातापितूनं पुत्तेहि विभजितब्बधने च.
पभुनो ¶ पुग्गलस्स भावो पभुत्तं, तथा आयत्तस्स भावो आयत्तता. आयत्तो पुग्गलो. अभिलासो इच्छा.
८९९. धनिम्हि सद्दमत्ते. योधसीहनादम्हि योधानं अभीतनादे च सेळनं.
९००. आद्युपलद्धियं पठमसञ्जाते वत्थुम्हि.
९०१. साधकतमे कत्तुतो अञ्ञेसं क्रियासाधकतमे करणकारके, क्रियायं, गत्ते सरीरे च. इन्द्रिये चक्खादिके.
कुञ्चिकायं अपापुरणे. तूरियङ्गे सम्मताळादिके.
९०२. उप्पादे जनने. गब्भमोचने पुत्तविजायने.
अस्से अस्समत्ते.
९०३. पुप्फंविना ¶ फलग्गाहिरुक्खे अस्सत्थादो, रुक्खमत्ते च वनप्पतिसद्दो. आहते उपट्ठापिते वराहपुरिसादिरूपे च, रजतमत्ते च रूपियं.
९०४. केससद्दो पुब्बो यस्स पाससद्दस्स सो केसपुब्बो. चये समूहे वत्तति, यथा ‘‘केसपासो’’ति, केसकलापोत्यत्थो.
अक्खिमज्झे या ‘‘सूला’’ति वुत्ता. नक्खत्ते सत्तवीसतिविधे, तदञ्ञेसु च तारा इत्थी. उच्चतरस्सरे उच्चतरे सद्दे तारो.
९०५. पत्ते भाजनसामञ्ञे, भुञ्जनपत्ते च. लोहभेदस्मिं अयोतम्बादिमये भाजनविसेसे. देहमज्झं उदरं.
९०६. वेसे सण्ठाने. सिप्पसाला सिप्पीनं साला.
सम्पत्ति ¶ धनादिसम्पत्ति तिवग्गसम्पत्ति च. लक्खिया कतपुञ्ञेहि सेवियति. इत्थी इत्थिविसेसो. देवता सिरीनामिका एका देवधीता.
९०७. युवराजा पितरि देवङ्गते राजभावारहो राजपुत्तो. खन्दे हरस्स पुत्ते. सुसु तरुणो.
मणिभेदे यो लोके ‘‘सन्ता’’ति वुच्चति. अङ्कुरे रुक्खादीनं अङ्कुरे.
९०८. वेतनं कम्मकारेहि लभितब्बधनं. मूलं मूलधनं. वोहारे वाणिजकम्मे.
भाजनन्तरं येन खेळाद्यसुचिं पटिग्गण्हाति.
९०९. असुभे च कम्मे सुभे च कम्मे द्वयेपि कम्मे चाति तीस्वत्थेसु भाग्यं वुत्तं.
तरुभेदे अस्सत्थे.
९१०. विमुत्तियं ¶ निब्बाने.
‘‘अयं पुमा’’ति जाननस्स कारणभावो पुमत्तं, तदादिम्हि.
९११. अज्झाये परिच्छेदे. दिवे देवलोके.
९१२. सपत्तस्मिं अमित्ते. रुक्खङ्गे रुक्खावयवे.
९१३. मुख्ये पधाने. उपाये हेतुम्हि. वदने लपने. आदिस्मिं पठमे.
भब्बे विमुत्तारहे, भवितब्बे च. गुणाधारे गुणस्स निस्सये. वित्ते धने. बुधे पण्डिते. दारु दारुक्खन्धो.
९१४. पत्थादो पत्थो, तुला, अङ्गुलीति पत्थादि. विधाय उन्नतियं. परिस्समे खेदे.
९१५. सरोरुहे कमले. खगन्तरे रुक्खकिमिखादकसकुणे. तूरियन्तरे वंससङ्खादिके.
९१६. संवेगे उब्बेगे, विम्हये च.
९१७. तदुपेतनिसाय चन्दप्पभाय युत्तरत्तियं.
९१८. मासे ततियमासे. अतिवुद्धे च अतिपसत्थे च.
९१९. निबन्धे बलक्कारे ‘‘बलग्गहो’’त्यादीसु.
मत्तिकाभेदो नीलादिवण्णयुत्तकित्तिममत्तिका. सिक्कायं उदककुम्भादिवाहिके. नयनामये चक्खुरोगविसेसे.
९२०. मण्डले ¶ परिमण्डले. बिम्बिका लताजाति, तस्सा फले च बिम्बं.
९२२. सन्ति निब्बानं. निभे सदिसे.
चापे धनुम्हि इस्सासं. उसुनो सरस्स खेपकम्हि पेरके इस्सासो.
९२३. बालसद्दो तीसु. कुत्रत्थेसु? आदिवयसा पठमवयेन समङ्गिनि समन्नागते च. अपण्डिते मूळ्हे च.
सोणिते लोहिते. तम्बं उदुम्बरं. अनुरत्तो अनुरागयुत्तो पुग्गलो. रञ्जितं रङ्गरञ्जितं.
९२४. विरळे निरन्तरे. किसे अथूले. हिमे तुहिने.
९२५. गुळभेदो ¶ यो लोके ‘‘सक्खरा’’ति वुच्चति. कठले सिलाखण्डे.
९२६. तिखिणे तिक्खे. ब्यत्ते छेके. रोगमुत्ते निरोगे.
खत्तिये मुद्धाभिसित्ते. नरनाथे तदञ्ञस्मिं. पभुम्हि इस्सरे.
९२७. धञ्ञकरणं धञ्ञमद्दनट्ठानं. कक्के नहानचुण्णे. नीचे अधमे. सेतेपि खलो.
९२८. ब्रह्मचारी च गहट्ठो च वानप्पत्थो च भिक्खु चाति ब्रह्मचारीगहट्ठादि, तपोधने पियसीले.
कठिने कक्खळे. निद्दये निक्करुणे.
९२९. कनिट्ठो ¶ च कनियो चाति एते तीसु. कुत्रत्थेसु? अत्यप्पे, अतियुवेपि.
इट्ठे, निस्सारे च अगरुम्हि चाति एतेस्वत्थेसु तीसु.
९३०. अधोभागे च हीने च. दन्तच्छदे दन्तावरणे.
पारिचरियायं उपट्ठाके.
९३१. रतने द्विविदत्थिके. गणे समूहे यथा ‘‘केसहत्थो’’ति. सोण्डाय करिकरे. भन्तरं तेरसमनक्खत्तं.
आवाटे कासुयं. उदपानं अन्धु, यत्र जलं घटियन्तेन उद्धरित्वा पिवन्ति.
९३२. पठमं पमुखञ्चाति इदं अभिधानद्वयं आदिम्हि पधाने वत्तति.
वज्जभेदो उभयतलं तूरियं.
९३३. थिरंसो ¶ थिरकोट्ठासो.
खन्धभारो खन्धेन वहितब्बो भारो. आदिना कटिभारादयो गहिता. यस्मा पलसतं तुला, वीसतितुला भारो, तस्मा ‘‘द्विसहस्सपले’’ति वुत्तं.
९३४. मन्दिरे गेहे. रोगभेदे खयरोगे. अपचयम्हि विद्धंसने, विनासे च.
सापदे ब्यग्घादिके दुट्ठमिगे. सप्पे उरगे. कुरूरे कक्खळे.
९३५. सज्जदुमे अस्सकण्णरुक्खे. रुक्खे रुक्खमत्ते.
सोते कण्णे. यजने पूजने. सुतियं सवनक्रियायं.
९३६. पेतो ¶ च परेतोचाति इमे मते कालङ्कते च पेतयोनिजे पेतयोनिसम्भवे सियुं.
ख्याते पाकटे. हट्ठे पहट्ठे.
पक्खे सकुणादीनं पक्खे. दले रुक्खादीनं छदे. भाजने लोहमयादिके. ‘‘सोगते’’ति इदं ‘‘भाजने’’ति इमस्स विसेसनं. सोगते सुगतस्स सन्तके भाजनेत्यत्थो.
९३८. सुट्ठुकते सम्मा कते कम्मनि.
अनुकम्पायारहे दुक्खितसत्ते.
९३९. धनिम्हि ¶ सद्दे.
अञ्जसे मग्गे. विसिखा रच्छा. पन्तियं पाळियं.
९४१. गगने आकासे. ब्यसने विपत्तियं.
नेत्तरोगे चक्खुरोगविसेसे. छदिम्हि गेहादीनं छदने.
९४२. सङ्घट्टने द्विन्नं अन्तरभूते. पुन सन्धीति पदपूरणत्थं वुत्तं. अतिसन्ते अतिसमिते.
९४३. यापना ¶ यापनकारको कबळीकाराहाररसो. दित्ति जलनं. बलं थामो.
९४४. कुच्छि उदरं. ओवरको गेहविसेसो.
खण्डने छेदने. इतिवुत्ते च कम्मनीति ‘‘इति एवं मया पुब्बे चरित’’न्ति वत्तब्बे सुभासुभकम्मे. ‘‘अतिवत्ते च कम्मनी’’तिपि पाठो, अतीतकाले पवत्तकम्मनीत्यत्थो.
९४५. चित्तके नलाटे कतकाळादिबिन्दुम्हि रुक्खभेदे मरीचप्पमाणम्बिलरुक्खे, यस्स फलेन अम्बिलसूपं पचन्ति. तिलकाळके तंतंसरीरावयवे सञ्जाततिलसण्ठाने काळके.
बोधे बुज्झने. पत्ति लाभो, पापुणञ्च.
९४६. आयुम्हि जीविते. हदयङ्गानिले उरोगमवाते.
वसे ¶ आयत्ततायं. वेदे चतुब्बिधवेदे. इच्छा आरम्मणिच्छा.
९४७. सिरसट्ठिम्हि सिरसो अट्ठिम्हि. घटादिसकले घटादिखण्डे.
९४८. वेण्वादिसाखाजालस्मिन्ति वेणुआदीनञ्च अञ्ञमञ्ञसंसग्गे साखासमूहे. लग्गकेसे तापसादीनं लग्गकेसे. आलये तण्हायं.
वधे मारणे. रक्खितस्मिं कम्मनि, कत्तरि च.
९४९. थियं इत्थियं. पिये सामिके. मनुञ्ञे मनसो तोसनजनके. गवक्खे सीहपञ्जरे.
९५०. किं सद्दो पुच्छनत्थादीसु सलिङ्गो. विकप्पत्थादीसु तु अब्ययं.
ससद्धे ¶ सद्धाय सहिते. निवापे पेतादीनं कत्तब्बपूजादाने. पच्चये सद्दहने सद्धा.
९५१. अट्ठिस्मिं ‘‘पनसबीजं तालबीज’’न्त्यादीसु. सुक्के च बिजं.
पूये पक्कवणसञ्जाते. अग्गतो पुरतो. दिसादो सूरियुग्गमनदिसायं. सा हि दिसानं आदिभूता, ‘‘दिसा’’ति वा दिसाविसेसो. आदिना पुब्बजादीनं गहणं.
९५२. आगमने असन्तुप्पत्तिक्रियायं. दीघादिनिकायस्मिं दीघनिकायमज्झिमनिकायादिके.
९५३. देवरुक्खो सिरीसो. सन्ततियं वंसे.
उत्तरविपरीते असेट्ठे, इमस्मिं अत्थे नकारो पटिसेधत्थो. सेट्ठे उत्तमे. इमस्मिं अत्थे पटिसेधत्थोव नकारो. ‘‘अनु उत्तर’’न्ति छेदो च विञ्ञेय्यो.
९५४. सत्तिसम्पत्तियं ¶ पभावादीहि सत्तीहि सम्पत्तियं. कन्तिमत्ते कमनीयमत्ते. सूरवीरियेसुपि विक्कमो.
पटिबिम्बे पतिरूपके. पभायं आलोके.
९५५. घम्मो निदाघो चाति द्वे अभिधानानि. सेदजले कायतो मुत्ते.
कन्तने छेदने. विकप्पे वितक्के. सज्जने हत्थादीनं सज्जने.
९५६. देसो देसविसेसो. अङ्गसद्दो पुंबहुत्ते. ‘‘बहुम्ही’’तिपि पाठो. अङ्गसद्दो बहुत्ते देसेत्यत्थो. वपुम्हि सरीरे अङ्गं. अवयवे हेतुम्हि च अङ्गं.
‘‘अङ्गं गत्तन्तिकोपाय-पतिकेस्व’प्पधानके;
अङ्गदेसविसेसम्हि, अङ्गा सम्बोधने’ब्यय’’न्ति. –
नानत्थसङ्गहे.
चेतियदुमे पूजेतब्बभूते रुक्खे अस्सत्थादो.
९५७. साधुपुरिसे ¶ सप्पुरिसे. कप्पने हत्थादीनं कप्पने. ‘‘सज्जने सज्जना कप्पनाय’’न्ति नानत्थसङ्गहो.
सुपने निद्दायं. सुत्ते अजागरिते. विञ्ञाणे सुत्तस्स विञ्ञाणे चित्ते तं सुपिनवचनं. दस्सने च सुपिनं.
९५८. पच्चक्खे सम्मुखे. सन्निधाने पयोगे, विधाने च. भिय्योसद्दो पहूतरत्थे सो पुमा.
९५९. विसलित्तसरे विसेन लेपितसरे दिद्धो पुमा. लित्ते लेपितब्बसामञ्ञे.
वासे वसने. धूमादिसङ्खारे गन्धचुण्णधूमादिना अभिसङ्खारे. सम्पटिच्छने पटिग्गहणे.
मधुच्छिट्ठे मदने, येन दीपम्पि जालेन्ति. ओदनसम्भवे भुत्तोदनतो पतिते लामकसम्मते ओदनबिन्दुम्हि.
९६१. सुरभिम्हि ¶ सुगन्धे.
उप्पत्तियं उद्धङ्गमने च उग्गमनं.
९६२. लूखे समले, कक्खळे च. निट्ठुरवाचायं अकण्णसुखवचने.
अम्बुवेगे अम्बुनो उदकस्स वेगे सोते.
९६३. तप्परे तप्पधाने. कवचे उरच्छदे. वारवाणे चम्ममये युद्धालङ्कारे च. निम्मोके सप्पानं जिण्णचम्मनि.
९६६. लोहे ¶ काळायसे सत्थं. सञ्चये समूहे सत्थो. यथा ‘‘सकटसत्थो’’त्यादि. वत्तने पवत्तने.
९६८. कण्डे वाणे. वापिम्हि दीघिकादिकायं. दुप्फस्से दुक्खसम्फस्से. ककचे खरपत्ते.
९६९. सुराय कादम्बरियं, याय पीताय मत्ता सत्ता अनागमनीयवत्थूसुपि गच्छन्ति. रथङ्गे चक्के. कामुपधिआदीसु चतूसु उपधीसु च उपधि, अनित्थी.
९७०. दब्बे ¶ धनादिके. भूभेदो वत्थादि. महाराजे चतूसु महाराजेसु एकस्मिं महाराजे. नरे सत्ते.
९७१. आपणे कयविक्कयट्ठाने. सम्भारे उपकरणे. ‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो’’ति [सं. नि. ५.४] एत्थ अलङ्कारो ‘‘परिक्खारो’’ति वुत्तो.
९७२. वोहारस्मिं रथसकटादिवोहारे. उपट्ठितगिरा सद्दतो अत्थतो च पाकटगिरा.
९७३. वचनावयवेति वाक्यावयवे. हेतुदाहरणादियुत्तस्स सम्बन्धत्थस्स वचनसमूहस्स अवयवे. मूले लोभादिके. कारणे लोभादितो अञ्ञस्मिं कारणे. पाचानलस्मिं उदरट्ठे भुत्तपाचने कम्मजतेजस्मिं. रोगभेदेपि गहणी.
९७४. संयमे ¶ चक्खादिन्द्रियसंयमे.
९७५. मुद्दिकस्स रुक्खस्स रसे च. पुप्फस्स सब्बस्स पुप्फस्स रसे च. खुद्दे मक्खिकाकते च मधु पुन्नपुंसकं.
‘‘मधु खुद्दे जले खीरे, मज्जे पुप्फरसे मधु;
रच्छे चित्ते वसन्ते च, जीवसाके मधुद्दुमे’’ति. –
नानत्थसङ्गहे.
उल्लोचेति सेय्यादीनं उपरिभागे रजोपातनिवारणत्थं ठपिते दुस्समयादिके.
९७६. अपवग्गे निब्बाने. सुधायं देवतानं भोजने.
‘‘अमतं यञ्ञसेसस्मिं, पीयूसे सलिले घते;
अयाचिते च मोक्खे च, धन्वन्तरिसुधासिसु;
अमतो अमता सिवा-गळो झामलकीसु चे’’ति [मेदिनीकोस १६.७७-८ गाथायम्पि].
नानत्थसङ्गहे वुत्तं. मोहे अविज्जायं. तिमिरे अन्धकारे. सङ्ख्या गणनविसेसो. गुणे ततिये गुणे.
९७७. खरे ¶ फरुसे. अकारिये अकत्तब्बे. पुरिसे पुल्लिङ्गे. सुकते कुसले धम्मे पुञ्ञं पण्डके नपुंसके. पवने पूते.
९७८. असिनिद्धो सुक्खो. सङ्गे लग्गे.
९७९. लञ्छने पटिबिम्बे. सीमा मरियादो. पकारो तुल्यो.
९८०. मन्तने चतुक्कण्णादिके. ब्यसने भोगब्यसनादिके. विपत्तियं अनत्थे.
९८१. रंसिभेदो ¶ पुब्बे उदयतो सूरियस्स रंसिविसेसो. अब्यत्तरागे किञ्चिरत्ते. लोहिते रत्ते.
पकतानिवत्ते पकतितो अनिवत्तने. ‘‘पकतियञ्च अनिवत्तने चा’’तिपि अत्थो. नस्सनक्खरेति विनासनक्खरे. नस्स अदस्सने अक्खरे.
‘‘अनुबन्धो पकत्यादो, दोसुप्पादे विनस्सरे;
सुसुमुख्यानुसारेसु, पकतस्सा’नुवत्तने’’ति [अमर २३.९८ गाथायम्पि पस्सितब्बं]. –
नानत्थसङ्गहे.
९८२. अवतरणे ओतरणे. तित्थस्मिं नद्यादीनं तित्थे. विवरे विवरणे. इङ्गिते सीसचलनादिके.
९८३. खत्ता खत्तियतो सञ्जाते सुद्दित्थितनये सुद्दित्थिया पुत्ते च. तिब्बम्हि अधिमत्ते च. सो उग्गो. अग्गो सेट्ठो. धिति वीरियं.
९८४. पभाते पच्चूसे. निरोगे रोगमुत्ते. सज्जे सङ्गते, आधारेपि च. ‘‘सज्जुत्तो सन्नद्धे सङ्गतेपि चे’’ति नानत्थसङ्गहे. दक्खो छेको. युत्तेपि कल्लं. कूटचरियायं सठचरियायं.
९८५. पक्खिभेदो पारावतप्पमाणो पक्खी. यस्मिं गेहे पलिना पतिते असुभनिमित्तं करोन्ति. पारावते कलरवे.
सरदब्भूते सरदकाले सम्भूते. अप्पगब्भे कातरवचने.
९८६. कठिने कक्खळे. साहसो बलक्कारो. अप्पिये अमनापे. चीरे नन्तके, वाके च चीरं.
९८७. मिगभेदे ¶ कुक्कुरप्पमाणे मिगे. पटाकायं धजे. मोचं पसिद्धं, कदली ईकारन्तो. दक्खिणा कम्मफलं सद्दहित्वा दातब्बं दानं.
९८८. उप्पाते भूतविकतियं. वेस्सानरे अग्गिम्हि.
९८९. पोतवाहे तलकवाहे. नियन्तरि पाजितरि.
९९१. भाजने विलीवमयादिके. परियत्ति परियापुणनं सिक्खनं, परियापुणितब्बा वा सिक्खितब्बा. जरासिथिलचम्मस्मिं जराय कारणभूताय सिथिलचम्मनि. उदरङ्गे उदरचम्मराजियं.
९९२. विदारितादीसु ¶ तीसुपि वाच्चलिङ्गिकं. उपजापे चतुत्थोपाये.
९९३. गामसन्दोहे गामसमूहे. परिधि परिवेसो सूरियादिगेहं. आगमे बुद्धवचने. लेखे वाचितलेखे.
९९४. अयोमयविज्झनकण्टको सूझादिविज्झनं. गुणुक्कंसे गुणातिसये. विभवे भोगे. सम्पत्ति, सम्पदाति च अभिधानद्वयं.
९९५. भू पथवी. योग्यादीसु तीस्वत्थेसु तीसु. योग्ये अनुच्छविके. युत्ते सङ्गते. अद्धो अद्धसद्दो भागे समभागे, असमभागे च. तत्र समे अद्धं. इतरत्र ¶ अद्धो अद्धम्पि, पथे मग्गे अद्धा पुमे. कालेपि अद्धा पुमे. एकंसे निच्छये. चतुरम्बणे करीसं वुत्तं.
९९६. उसभे गवसतजेट्ठके गवे. सेट्ठेसु च उसभो. वीसयट्ठियं उसभं. तन्ति बुद्धवचनं. पन्ति आळि.
९९७. इत्थिनिमित्ते इत्थिया अङ्गजाते. किलञ्जे विलीवमये. सो कटसद्दो कते तीसु.
‘‘कटो सोणिक्रियाकारे,
किलञ्जे’तिसये सिवे;
समये गजगण्डे च,
कटा विप्पलियं मता’’ति [मेदिनीकोस ११.३]. –
वोपालितो. ‘‘समये च क्रियाकारे, किलञ्जे च सरे कटो’’ति तिकण्डसेसो[तिकण्डसेस ३.३.९३]. मन्दिरालिन्दवत्थुनि गेहस्स आलिन्दभागे वत्थुम्हि.
९९८. मथिते गोरसविसेसे. सूचिफले अम्बिलपत्तफले. दुद्दसेतरे पस्सितुं अदुक्करे.
९९९. अन्तरीपं ¶ जलमज्झथलं. पज्जोतो पदीपो. बन्धो सम्बन्धो. मिहिते ईसंहसिते.
१०००. थियं इत्थिसामञ्ञे. इत्थिलिङ्गेति वा अत्थो. दारे भरियायं. सुरे देवतायं, देवताविसेसे वा. वासुदेवे नारायने. अन्तके वसवत्तिनि. असिते काळवण्णे.
१००१. उपट्ठाने पारिचरियायं, सेवने च. अञ्ञरोपने अभंसभावस्स अञ्ञस्स तंसभावरोपने. सक्को सक्कसद्दो. इन्दे देवराजे सक्को. जनपदे सक्का. साकिये च खमे तीसु.
१००२. वज्जनत्थादीसु तीसु परिहारो. पञ्हविस्सज्जनेपि परिहारो. द्विजे ब्राह्मणे. वेस्सेपि अरियो.
१००३. सुंसुमारे ¶ नक्के. उलूपिनि चण्डमच्छविसेसे. उद्दालपादपे सेलुरुक्खे, यस्स फलानि अतिपिच्छलानि.
१००४. पियके पीतसाले. कण्डे सरे. खिपने असनं. असु खेपने. युगे रथयुगादो. विकारो विकति. अन्तिके समीपे.
१००५. लवित्ते दात्ते. अज्झेसना सक्कारपुब्बिका आयाचना.
१००६. मकचिवत्थे यं लोके ‘‘चक्कू’’ति वुच्चति, ‘‘साणवत्थ’’न्तिपि एके. गन्थे सद्दसत्थादिके. लेप्यादिकम्मनि चित्तकारादीहि कतरूपे.
१००७. पुञ्ञवति ¶ पुग्गले. भूसण्हकरणियं सुधालेपकानं दारुमयहत्थे.
१००८. पायिते पातब्बे, ‘‘वायिते’’तिपि पाठो. ‘‘दयिते’’तिपि क्वचि दिस्सति.
१००९. लोहितादिम्हि वण्णविसेसे. रञ्जने ‘‘मुखरागो’’त्यादीसु. पवुद्धदरियं महादरियं.
१०१०. कसेरुस्स फले सकण्टकस्स फले. मग्गसमागमे चच्चरे. बहुलायं ‘‘फालाती’’इति ख्याते. दोसे तु एळमीरितं.
१०११. अधिकरणे ¶ अधिकरणकारके. पत्ताधारो भाजनस्स आधारो. आलवालके तरुसेकत्थं तरुमूलविचिते सोब्भजलाधारे. अगभेदो रुक्खभेदो, सो च महासत्तेन तेमियराजकुमारकाले भुत्तरुक्खो. तत्र कारा इत्थी. कारोपि सक्कारे, द्वीसु. बन्धनालये पन कारायेव.
१०१२. मेघपासाणे घनोपले. कुण्डिकायं भिङ्गारे. पदातिस्मिं चतुत्थसेनङ्गे.
१०१३. छिद्दादीनि तीणि अभिधानानि सुसिरे च दूसने अपराधे च तीसु सियुं. मुच्चिते मुच्चितब्बे.
१०१४. हत्थिलिङ्गे हत्थिसण्ठानसकुणे. मदे नागमदे.
१०१५. अत्थङ्गमे ¶ विनासे. निगमुब्भूते निगमेसञ्जातवत्थुम्हि. आपणोपजीविनि आपणेन जीवितवुत्तियं कत्तरि.
१०१६. हरितस्मिं सुकपत्तवण्णे. पण्णे छदमत्ते.
१०१७. फलम्हि रुक्खादीनं फलमत्ते. तं पक्कवचनं. नासमुखे नासाभिमुखे च परिणते च तीसु.
आजीवने जीवितवुत्तियं. पिण्डने रासिकरणे. गोळके वट्टले.
१०१८. परिब्बये वेतने. कम्मादिके कम्मवट्टविपाकवट्टकिलेसवट्टे. वट्टले बुब्बुळसण्ठाने. पच्चाहारे पटिवचनाहारे.
१०१९. विकते ¶ विकतियं, विरूपे वा.
१०२०. सब्यम्हि अदक्खिणे. चारु मनुञ्ञं. सरब्ये सरेन विज्झितब्बे फलकादो. चिहने लक्खणे.
१०२१. समसिप्पीनं समानसिप्पीनं गणे सेणी इत्थी. आवळियं पन्तियं. सुधायं लेपे. धूलियं रजसि. वासचुण्णके वासयोग्गचुण्णे.
१०२२. अतिपसत्थे पसत्थस्स जो, अतिवुड्ढे वुड्ढस्स. तक्के गोरसविसेसे. होतीति क्रियापदं.
१०२३. पणे जूतकारादीनं कम्मनि. कण्हे काळे.
१०२४. सम्भवे ¶ सुक्के. अमेज्झे अपवित्ते.
१०२५. इक्के बहुलोमे काळमिगे. बळिसे मच्छवेधने. सेलभेदे वङ्कनामके पब्बते.
१०२६. कुणपम्हि मतकाये. अद्धम्हि समद्धभागे, तेनाह ‘‘पुरिसे’’ति, ‘‘पुरिसे’’ति च येभुय्यप्पवत्तिं सन्धाय वुत्तं, तेनाह ‘‘वा खण्डं सकलं पुमे’’ति.
१०२७. संवरीमुखे रत्तिया आदिम्हि.
१०३०. देवभेदो ¶ कुम्भण्डो नाम यक्खो. वल्लिजातियं यस्सा फलानि उक्खलिप्पमाणानि होन्ति. चतुत्थंसे चतुत्थभूते कोट्ठासे. पदे चरणे. पच्चन्तसेले पब्बतपादे.
१०३१. लोहन्तरे सेतलोहे. बहुम्हि बहुवचने. कम्मारभण्डभेदे ‘‘तू’’इति ख्याते. खटके कुञ्चिकपाणिम्हि.
१०३२. दोणियं कट्ठमये धञ्ञमानिके. अधिट्ठितियं उपरिट्ठाने. ठाने ठानमत्ते.
१०३४. कोट्ठासभेदस्मिं ¶ ‘‘वक्कं हदय’’न्त्यादीसु [म. नि. १.११०]. वङ्के कुटिल्ये. दिब्बचक्खुपुब्बेनिवासानुस्सतिआसवक्खयसङ्खाता तिस्सो विज्जा, आदिना अट्ठ विज्जा गहिता. बुद्धियं ञाणे.
१०३५. अनाकुले आकुलरहिते. सिलोके अनुट्ठुभादो. अद्धे भागे. तीसु पज्जो पज्जसद्दो.
१०३६. रुक्खभेदस्मिं उदकप्पसादनफले. कित्तिमे करणेन निप्फत्ते. विधेय्ये वचनग्गाहिनि. पुब्बम्हि पूये.
१०३७. लद्धत्थरक्खणे ¶ लद्धस्स धनादिकस्स अत्थस्स रक्खणे. नियोजने पेसने. कारिये फले.
१०३८. अस्सासप्पत्ते लद्धस्सासे. बोधिदुमे अम्हाकं भगवतो बोधिरुक्खे. कुरूरे कक्खळकारके. नेसादम्हि मिगमच्छादिलुद्दे.
१०३९. लग्गस्मिं सङ्गे. मज्झम्हि उदरे. भागे असमद्धभागे. धनिम्हि महद्धने.
१०४०. गहने सङ्करे. ससन्ताने अत्तनो नियकज्झत्तसन्ताने. विसयगोचरानं विसेसो वुत्तो.
गाथाद्धवण्णना निट्ठिता.
१०४१. भुवने ¶ कामभवादिके. जने पाणिम्हि. यसे कित्तियं. पज्जे अनुट्ठुभादो. रुक्खे रुक्खभेदे.
१०४२. वटो वटरुक्खो. वायसे काके. बके सेतपत्ते. अवसरो अवकासो. अहं दिनं. कुचे नारिथने. अब्भे मेघे.
१०४३. उच्छङ्गे पल्लङ्कोपरिभागे. लक्खणे ञापके.
दिट्ठोभासेसु दस्सने, ओभासे चाति अत्थेसु.
१०४४. सूरंसूसु सूरिये, किरणे च. दमे दमने. मानं मानविसेसो. सानु पब्बतसानु.
१०४५. तापो ¶ सूरियसन्तापो. सपचे चण्डाले, सं सुनखं पचतीति सपचो. पसु चतुप्पदो. कुरुङ्गो अजिनयोनि. उलूको कोटरसकुणो. इन्दो सक्को. ‘‘महिन्दे गुग्गुलुलूक-पलग्गाहेसु कोसियो’’ति अमरसीहो.
१०४६. माणवो मच्चो. अत्ता सरीराधिपतिदेवता. सिरे उत्तमङ्गे. तिपुम्हि काळलोहे.
१०४७. बलि भागदेय्यो. हत्थो पाणि. अंसु भा. दन्ते रदे. विप्पे ब्राह्मणे. अण्डजे अण्डसञ्जाते. पज्जे अनुट्ठुभादो. आननं मुखं. आचारो असीतिमहावत्तादि. धञ्ञङ्गे भिन्नतण्डुले. सुखुमे अणुम्हि. ‘‘लवलेसकणाणवो’’ति हि अमरसीहेन सुखुमपरियायो कणो वुत्तो.
१०४८. थूणा ¶ गेहादीनं पधानदारु. जळत्तं मूळ्हत्तं. कुम्मासो मासविकति. ब्यञ्जनं तदञ्ञब्यञ्जनं. फोटो नाम यस्मिं पूये विपरीते दुक्खवेदना नत्थि. कपोलो नाम मुखचूळिकानं अन्तरट्ठानं. मूल्ये मूलधने.
१०४९. भासपक्खी च पक्खी च भासपक्खिनो, तेसु, ‘‘सकुन्तो पक्खिभेदेपि, भासपक्खि विहङ्गमे’’ति हि ‘‘भासन्तं सुन्दराकारे, भासन्तो भासपक्खिनी’’ति च वोपालितो. ‘‘सकुन्तो भासपक्खिनी’’तिपि पाठो. भाग्ये सुभासुभावहे कम्मनि. विधाने करणे.
१०५०. यो आकासं अब्भुग्गन्त्वा पुन ओतरित्वा उदकब्भन्तरे मच्छे गण्हाति, सो नीलसकुणो चातको नाम. एणे एणीमिगख्याते. सरो कण्डो. सेदे सेदने, सिद पाके. पाको पचनं. भिक्खुभेदे ‘‘गणपूरको’’त्यादीसु. चये समूहे.
१०५१. पुञ्जे ¶ पिण्डे. मेसो उसभो मेथुनं कक्कटो सीहो कञ्ञा तुला विच्छिको धनु मकरो कुम्भो मीनोति मेसादि. लोणे लवणुत्तमे. संवट्टे विनासकप्पे. कमुके तम्बूलफलरुक्खे.
१०५२. अमते देवताभोजने. लेपे सुद्धसक्खरचुण्णादिमये. सत्थे दीघदण्डे सत्थविसेसे. नज्जन्तरेति गङ्गा यमुना अचिरवती सरभू महीति पञ्चसु महानदीसु पञ्चमाय महानदियं. भुवि पथवियं. क्रिया नारीसिङ्गारभावजा क्रिया. विलासो पन तदञ्ञजो. अत्रजे पुत्ते.
१०५३. कुथो हत्थिपिट्ठत्थरणं. वेणी नारीनं केसकलापो. ‘‘पवेणी वेणी कुथयो’’ति हि वोपालितो. ‘‘पवेणी कुलवेणीसू’’तिपि क्वचि पाठो. वुत्ति भवनं ¶ . वुत्ता वुत्तन्तो. वेतने कम्मेन लद्धब्बे. भरणे पोसने, धारणे च.
१०५४. मरियादसद्दो द्वीसु. सत्ता विज्जमानता. समिद्धि सम्पत्ति. सोप्पे निद्दायं. वुत्ति जीवितवुत्ति.
१०५५. कुच्छा गरहा. अपवादो अवण्णवादो, अभूताक्खानम्पि. धञ्ञे धञ्ञविसेसे, यस्स सीसं अङ्गुट्ठप्पमाणं दीघञ्च. पियङ्गु गन्धदब्बं. मोक्खे निब्बाने. सिवे कल्याणे.
१०५६. रञ्जने कासायादिरञ्जने. सूरते मेथुने. वासे वसनक्रियायं.
१०५७. पत्थे मानतुम्बे. नाळे उप्पलादीनं नाळे. पिपासायं पातुमिच्छायं. वुत्ति भवनं.
१०५८. पाण्यङ्गे ¶ सङ्खनाभियं. चक्कन्ते चक्कस्स अन्ते.
‘‘नाभि पाण्यङ्गङ्गे खेत्ते, चक्कन्तचक्कवत्तिसु;
नाभि पधाने कत्थूरि-मंसे च क्वचि कित्तितो’’ति. –
वोपालितो.
१०५९. अन्तरेति द्विन्नं अन्तरे. ‘‘वीचि सुखतरङ्गेसू’’ति वोपालितो. थिरत्ते थिरभावे. ‘‘धीरत्ते’’तिपि पाठो, सोयेवत्थो. सवे सवने.
१०६१. वित्ते धने. अङ्को लक्खणं. बुद्धि ञाणं. खे आकासे.
१०६२. वते ¶ तित्थियसमाचारे. आगुम्हि अपराधे. मणि सिलाविकति, मणिसङ्खातो वा रतनविसेसो इध मणि नाम. हायने संवच्छरे. वुट्ठि वस्सनं.
१०६३. लिपि अकारादीनं सन्निवेसविसेसो. मोक्खो निब्बानं. रते सूरते.
१०६४. पापे च असुभे च रिट्ठं. अरिट्ठंप्यत्र, तब्भावे तत्र अकारो. अपराधो आदीनवो. केतुम्हि पटाकायं. चिहने लक्खणे. ‘‘धजो सोण्डिकलेसेसु, पटाकायञ्च चिहने’’ति वोपालितो.
१०६५. द्वारमत्तेपि बहिद्वारेपि. इतो परं ये अनेकत्था वुच्चन्ते, ते वाच्चलिङ्गा. फुटे पाकटे.
१०६६. अज्झक्खे ¶ अधिकते. जळे अञ्ञाणे. लोलुपे अतितण्हे. चले कम्पिते.
१०६७. विकते विरूपे. कोमलं अकठिनं. अतिखिणो कुण्ठो.
१०६८. सिते सेते. सूचको पेसुञ्ञकारको. अहि सप्पो. सक्के खमे. ‘‘सत्ते’’ति पाठे पन सत्तियुत्तेत्यत्थो. सम्बन्धे अविप्पयोगे. अखिले सकले.
१०६९. केवलं असम्मिस्सं. अन्तो अवसानं. अधमो निहीनो. पणतो बुद्धादीसु निन्नो. निन्नो थलपटिपक्खो.
१०७०. सुद्धे ¶ अञ्ञेन असम्मिस्सिते. पूते मेज्झे.
१०७१. ब्यापे ब्यापिते. भाविनि अनागते वत्थुम्हि. थेरे जिण्णे.
१०७२. बहुसद्दो ‘‘एकस्मिं, द्वीसु च न पवत्तती’’त्यादीसुयेव पवत्ततीति मञ्ञमानो ‘‘त्यादो’’ति वदति. ‘‘एकवचनं, बहुवचन’’न्ति वुत्तत्ता पन द्वीसुपि बहुसद्दो वत्ततेव. आचरियेन वा परसमयवचनानि मनसि कत्वा ‘‘त्यादो’’ति वुत्तं. तिविधञ्हि तत्थ वचनं एकवचनं द्विवचनं बहुवचनन्ति. सब्बपारिसदत्ता हि ब्याकरणस्स सब्बेसं वादा कत्थचि कथीयन्ते.
धी वुच्चति पञ्ञा, सा यस्स अत्थि, स धीरो, बुधो. धानं वा धी, सा यस्सत्थीति स धीरो, धितिमन्तो. धुते चले.
१०७३. याने ¶ हत्थादियाने योग्गं. खमे पन योग्गो.
१०७४. वुड्ढे आयुवुड्ढे. कुलजे कुलीने. वुद्धो आयुवुड्ढो. उरु पमाणतो महन्तो.
१०७५. वुत्ते वत्तब्बे. उग्गते उद्धंगते. आदित्ते अग्यादीहि, गब्बिते सञ्जातमाने.
१०७६. विगते विगतरागे. वायने वीते पटे. भज्जिते धञ्ञादिके. भज्ज पाके.
१०७७. चये ¶ समूहे. समो तुल्यो. अरि सत्तु. ‘‘समादिसू’’तिपि पाठो. वीरे अकातरे सूरे. रविसूरोति रविसूरियो ‘‘सूरो’’ति वुत्तो. कुद्धे कोधसहिते. दूसिते अप्पिये.
१०७८. अरिम्हि सत्तुम्हि दिट्ठो. इक्खितेपि दिट्ठो. पोते बालके. वते एकन्तसाधने वतकम्मे.
१०७९. सलाकायं कुसावहारे. दब्बे वरहिसतिणे. खये उदयब्बयानुपस्सीति. सकुणेपि वयो ‘‘विसयुत्तन्नभुत्तानं, वयानं मरणं भवे’’त्यादीसु. गब्बो अभिमानो.
१०८०. बिळाले ¶ मज्जारे. नकुले अहिसत्तुम्हि. मन्थनो खीरमन्थनदण्डो. सत्तु तण्डुलविकतिखज्जविसेसो. अस्सादिलोमे अस्सादीनं लोमे. घातो मरणं. रासि पुञ्जो.
१०८१. गोपगामे गोपालानं गामे. रवे सद्दे. सारथि पाजिता. वन्दी थुतिपाठको.
‘‘सारथिम्हि तिच्छके च, पसुते वेदितेपि च;
खत्तिया ब्राह्मणिया जेपि, विसूतो पादवन्दिसू’’ति. –
वोपालितो. पुप्फे सुत्तादिना असङ्खते. तद्दामे पुप्फदामे सुत्तादिना सङ्खते. सकटे अने. हये अस्से.
१०८२. अच्चने पूजायं. भे नक्खत्ते. नेत्तमज्झे ‘‘सूला’’ति ख्याते. ओधि मरियादो.
१०८३. पुण्णता ¶ परिपुण्णता. अवज्जं दोसो. मनक्कारेपि आभोगो. आळिसद्दो इत्थी. सखी वयसा. सेतु जलवारणो, नद्यादिमग्गो च. सत्ते सत्तियुत्ते, थिरेत्यत्थो. ‘‘दळ्हो थूले भुसे सत्ते, पगाळ्हेपि दळ्हे मतो’’ति वोपालितो.
१०८४. मोक्खे निब्बाने, अरहत्तफलेपि. सामिनि पतिम्हि. धारकेति धारेतीति धारको, तत्थ. पोसकेपि भत्ता.
१०८५. सिखा चूळा. पिञ्छं पुच्छं. अत्तनि ‘‘सङ्घिकं पुग्गलिक’’न्त्यादीसु. खेपे निन्दायं.
१०८७. खण्डे ¶ सकले. पण्णे रुक्खादीनं पण्णे. कण्डे सरे. सलाका वणोपयुत्ता. सुचिनो भावो सुचित्तं, तस्मिं. गते गमनक्रियायं. ‘‘धाव गतिसुद्धिय’’न्ति हि धातुपाठो. हावो इत्थीनं सिङ्गारभावजक्रिया. अविज्जाय अञ्ञाणे. मुच्छने विसञ्ञिभावे.
१०८८. घम्मजलं काये उण्हेन सञ्जातजलं. पाके पच्चने. गोळे ‘‘मु-यी’’इति ख्याते मत्तिकागुळके. उच्छुमये उच्छुरससञ्जाते. मित्ते पियमित्ते, मित्तमत्ते वा. सहाये अत्थचरे. पभू अधिपति. सो पुल्लिङ्गो.
१०८९. कुरूरे कक्खळकम्मन्ते. परस्मिं परट्ठाने, परलोके वा. अत्र ठाने, लोके वा. अङ्को चिहनं. अपराधे नाटकपरिच्छेदेपि अङ्को. अपवादो लोकगरहा. देसे देसविसेसे. ‘‘भवे जनपदो देसे, जने जनपदेपि चे’’ति वोपालितो.
१०९०. पज्जे ¶ सिलोके. वचीभेदे ब्यत्तवाचायं. अन्वये सन्ताने. सरूपस्मिं समानभावे. अधोभागे च तलं.
१०९१. विलग्गे कायमज्झे. वेमज्झे मज्झसामञ्ञे. कुसुमं पसवं. उतु इत्थिपुप्फं. सुब्बते सुन्दरे वते.
१०९२. कोसे लिङ्गपसिब्बके. गब्भरे गुहायं. बिले किपिल्लिकादीनं आवासे. गण्डके खग्गविसाणे. कदम्बे ‘‘थिन’’इति ख्याते. दुमे रुक्खे. चये समूहे.
१०९३. भे नक्खत्तभेदे. धेनुयं सिङ्गिनियं. योनियं इत्थीनं अङ्गजाते. सिरे सीसे.
१०९४. भोगीसद्दो ¶ भोगवति पुग्गले, उरगे च. सिवो महिस्सरो. बले थामे. पभावे तेजसि. ‘‘वीरियं सुक्के पभावे, तेजो सामत्थियेस्वपी’’ति वोपालितो. तेजसद्दो पन तेसु च यथावुत्तेसुपि द्वीस्वत्थेसु, दित्तियञ्च वत्तति.
१०९५. सन्तति आधारो. खग्गङ्गे खग्गस्स तिखिणावयवे. सूते सारथिम्हि. पटिहारे वचनहारे. ‘‘विद लाभे’’ति धात्वत्थतो वित्ति. पीळा विबाधा.
१०९६. रवे सद्दे. पलासे नित्तण्डुलवीहिम्हि.
१०९७. रुक्खे अम्बट्ठरुक्खे. परसमये पन बाधा. अधिकप्पेमे अतिसयपेमे.
१०९८. केतुम्हि ¶ धजे. लेख्ये लिखितब्बे लेखे. राजियं तु लेखा.
१०९९. सत्थे आवुधभेदे. सत्ते पाणिम्हि. चये समूहे.
११००. आळियं नदीमग्गे, जलधारणे च.
११०१. संसदे सभाये. अयनसद्दो गमने, पथे च वत्तति.
११०२. रुक्खन्तरे ¶ गणदुमे. सूरे सूरिये. कोणे विदिसायं. हये तुरङ्गे च अस्सो. खन्धे भुजसिरे. अच्चिसद्दो जालायं अग्गिजालायं. अंसुम्हि तस्स, अञ्ञेसञ्च अंसुम्हि वत्तति. सो च नो पुमे पुल्लिङ्गे न वत्तति.
११०३. अभावसद्दो नासे विज्जमानस्स नासे. असत्तसद्दो अविज्जमानत्थे वत्तति. भुत्ति भुञ्जनक्रिया. पाणे आयुम्हि जीवं. जने पाणवति जीवो.
११०४. छदने गहादीनं छदने. रासि पुञ्जो, सहधम्मीनं गणो च.
‘‘निकायो निलये लक्ख्ये, संहतानं समुच्चये;
एकत्थ भाजिनि वसे, परमत्तनि वुच्चते’’ति. –
वोपालितो. यजने देवपूजायं. अच्चने पूजामत्ते. दिक्ख मुण्डियोपनयननियमब्बतादेसेसु.
११०५. करणं ¶ कारो, सो एव कारिका, क्रिया, सकत्थे णिको. पज्जेपि सोयेवत्थो. चिहने लक्खणे. थीरजे इत्थीनं उतुम्हि. पुप्फे सुमने. वानरे मक्कटे.
११०६. अधरे दन्तावरणे. खरभे ‘‘क-ल-अउ’’इति ख्याते. लोभपुग्गलेपि लुद्धो. आविले अनच्छे.
११०८. हासो च गन्धो च हासगन्धा, तेसु. गन्धोत्र दूरगामी. कल्याणेपि चारु. खल चलने, सञ्चये च, तो, खलितो.
११०९. वक्कले ¶ रुक्खत्तचे. अधिरोहे आरोहनक्रियायं. वत्थन्तरं विचित्तरूपं वत्थं, यं चीनदेसे सञ्जातं.
१११०. पटिहारे ‘‘ड-गा’’इति ख्याते. मुखे भत्तादीनं पवेसनट्ठाने. पेते परलोकं गते. अपरण्णं मुग्गादि. कालो तिंसरत्तिदिवपरिच्छिन्नो.
११११. दोसे कोधे. घाते मारणे. मिगादो चतुप्पदे. छगले अजे. अरूपे फस्सादिके. अव्हये सञ्ञायं. दरथे कायचित्तसम्भूते सन्तापे. भीति भयं.
१११२. भारे खन्धभारादिके. सुजासद्दो दब्बियं कटच्छुयं, इन्दजायायं सक्कस्स भरियायञ्च. विहायसे आकासे.
१११३. मणिके ¶ महति उदकभाजने. रतने अस्मविकारे रतनसामञ्ञे. सेलो चन्दनपब्बतो. आरामे पुप्फारामादिआरामे.
‘‘मलयो देसे सेलङ्गपब्बतन्तरे, मलयातिवुतायञ्चा’’ति वोपालितो. अङ्को चिहनं.
१११४. सप्पिम्हि घते, तदञ्ञे होतब्बे च हवि.
‘‘रहसि च विचारे च, विवेको जलदोणिय’’न्ति वोपालितो.
‘‘वेगो जवे पवाहे च, महाकालफलेपि चे’’ति [मेदिनीकोस ३.२४]वोपालितो. खिले अणुखाणुम्हि. कणे अप्पे.
१११६. नेत्तन्ते ¶ चक्खुकोणे. चित्तके तिलके.
‘‘अपाङ्गं अङ्गहीने च, नेत्तन्ते तिलकेपि चे’’ति [मेदिनीकोस ३.२८]वोपालितो. मुत्तागुणे सुत्तबन्धमुत्तायं. गहणं गाहो, तस्मिं. मकुळे अपुप्फिते. रसे लोणरसे.
१११७. अगो, नगो चाति द्वे अभिधानानि सेलरुक्खेसु वत्तन्ति. स्वप्पे सुट्ठु अप्पे, अप्पतरेत्यत्थो. अवधारणे ‘‘नमनमत्त’’न्त्यादीसु. अच्चने पूजायं.
१११८. छिद्दे दोसे. ओतरणं जलतित्थादीसु अवतरणं. अय्यके पितुपितरि.
१११९. रुक्खे ¶ खग्गफले. सुने सुनखे. गन्धे अधिवासनगन्धे.
११२०. कोणे अस्से. सवने सोते. पन्तियं वीथियं. भाग्यं पुञ्ञं. एकदेसो ततियभागादि. अजपालके पोक्खरे. ‘‘कुट्ठं रोगे सुगन्धे चा’’ति वोपालितो.
११२१. सेनासने विहारादिके. सेने पीठादिके. चुन्दभण्डम्हि चुन्दानं उपकरणे. ‘‘भमो’म्बुनिग्गमे भण्डि, चुन्दाख्ये सिप्पियन्तके’’ति नानत्थसङ्गहे वोपालितो. अंसुसद्दो वत्थादीनं लोमे, करे किरणमत्ते च. अब्यये पकारादिके.
११२२. खज्जन्तरे ¶ सूकरवच्चसण्ठाने धञ्ञविकारे. दिसे रिपुम्हि. पति धवो. अरियो अधिपति.
‘‘रङ्गो दाने खले रागे, तच्छे रङ्गं तिपुम्हि चे’’ति वोपालितो. पेय्ये उदकादिके. पीतियं पिवनक्रियायं. ‘‘रक्खणे पीतियं पान’’न्ति वोपालितो. इणे, उक्खेपने च उद्धारो. उम्मारे द्वारुम्मारे. एळकसद्दस्स अजस्सापि वाचकत्ता ‘‘एळको अजे’’ति वुत्तं.
११२४. पहरणं पहारो, पोथनं. पहरति एत्थाति पहारो, यामो, हायनो संवच्छरो. कुण्डिकायं ‘‘कया’’इति ख्यातायं. आळ्हके चतुपत्थप्पमाणे. भुसम्हि तण्डुलत्तचे.
११२५. आवाटे ¶ कूपे. चये समूहे च. कासु सा, कारणे, रहसि च उपनिसा.
‘‘भवे उपनिसा धम्मे, वेदन्तेपि रहस्यम्पी’’ति वोपालितो. पोटगले ‘‘फो-खा’’इति ख्याते. गुणेतरे अवज्जे.
११२६. युत्ते ‘‘अट्टं विनिच्छिनाती’’त्यादीसु. अट्टाले ‘‘गोपुरट्टेहि संयुत्त’’मिच्चादीसु. अट्टिते ‘‘अट्टस्सरंकरोती’’त्यादीसु. अट्ट अभियोगे, अट्ट अतिक्कमहिंसासूति धात्वत्थो. कानने वने. उप्पत्तियं जनने, विहायसागमने च.
११२७. लामके निहीने. खन्धे रूपादिके. मूलं मूलधनं. उपदा पहेणकं. अवत्थायं, पटस्स अन्ते च दसा. घातो मारणं.
११२८. गब्बे ¶ माने. घटनं सिलेसकरणं. रासि पुञ्जो, एतेसु घटसद्दो. अभिहारे पूजायं. बन्धने ‘‘पाकारचयो’’त्यादीसु.
११२९. थोके अप्पके. दाने, हानियञ्च चागो. गीवा, गलो चाति द्वे अभिधानानि इणे सियुं. ‘‘इणे गीवा गलेपि चा’’तिपि पाठो. गले कण्ठे.
११३०. दण्डेपि साहसं. पटे वत्थविसेसे भङ्गं. साणादिके मिस्सित्वा कतञ्हि वत्थं ‘‘भङ्ग’’न्ति वुत्तं. छवके कळेवरे.
११३१. अनङ्गे मारे. दुमे करहाटके.
‘‘मदनो ¶ मारधुत्तर-वसन्तदुमसित्थके’’ति वोपालितो. पमातरि मातुमातरि. वेठे उण्हीसे च वेठनं.
११३२. तण्डुलेय्ये तिलफलसाके. अय्ये सामिनि. मुत्ति मुच्चनं.
११३३. अङ्के लक्खणे. आकारे सीसचलनादिके. वप्पे वप्पनीयबीजे. तटे तीरे च वप्पो, पाकारमूले, नेत्तजले, उसुमे च वप्पो. अनुञ्ञायं, वोहारे च सम्मुतिसद्दो. अक्खतसद्दो लाजासु धञ्ञविकतीसु नपुंसके.
११३४. यागे देवपूजायं, सदादाने च सत्रं. ससु हिंसायं, त्रण, सत्रं. ओसधिम्हि, चन्दे च सोमो.
‘‘सोमो कुवेरे पितुदेवतायं,
वसुप्पभेदे वसुधाकरे च;
दिब्बोसधिसामलतासमीर-
कप्पूरनीरेसु च वानरे चा’’ति. –
वोपालितो ¶ . युगगेहङ्गेति पुब्बापरायामवसेन थम्भानं उपरि ठपिते युगभूते गेहावयवे. दक्खिणुत्तरायामवसेन ठपिते गेहङ्गे सङ्घाटो.
गाथापादवण्णना निट्ठिता.
अनेकत्थवग्गवण्णना निट्ठिता.
४. अब्ययवग्गवण्णना
११३६-११३७. चिरस्सादयो चत्तारो चिरत्थका. चिराय, चिरा चात्र. सहादयोपि चत्तारो सहत्था. पुनप्पुनमादयो पञ्च पुनप्पुनत्था. विनादयो पञ्च वज्जनत्था.
११३८. बलवं ¶ सुट्ठु अतीव किमुत सु अति एते छ अतिसयत्थे. पसंसायञ्च सुट्ठु. पञ्हेपि किमुत. आहो किं किमु उदाहु किमुत उद एते छ विकप्पे वितक्के. तत्र आहोसद्दो दीघादि. ‘‘दिट्ठो आहो उदाहु च, विकप्पत्थे विभावने’’ति हि भागुरि. खाणुरयमाहो पुरिसो. रुद्दो तु रस्सादिमाह ‘‘इस्सरेप्यधिकेपि च, विकप्पेविम्हयेप्यहो’’ति. किमुसद्दो रस्सन्तो. किमायं खाणु, किमु पुरिसो. उदसद्दो रस्सादि. धूमोयमोद कापोतं, समूहत्थे णो. किञ्चसद्दोपि विकप्पे. किमुतसद्दो अतिसयेति वुत्तो.
११३९. भो अरे अम्भो हम्भो रे जे अङ्ग आवुसो हे हरे एते दस अव्हाने. हं होसद्दाप्यत्र. कथं किंसु ननु कच्चि नु किं एते छ समा समानत्था.
११४०. अधुना, एतरहि, इदानि, सम्पति चाति चत्तारो इदानीत्यत्थे. अञ्ञदत्थु तग्घ ससक्कं अद्धा कामं जातु वे हवे एते अट्ठ एकंसे एकंसत्थे.
११४१. यावतादयो ¶ सत्त परिच्छेदवाचका. तत्र यावता, यावाति द्वे अनियमपरिच्छेदत्थवाचका. तावता, ताव, एत्तावताति नियमपरिच्छेदत्थवाचका. कित्तावता, कीवेति परिच्छेदपुच्छनत्थवाचका.
११४२-११४३. यथा तथा यथेव एवं यथानाम यथाहि सेय्यथापि एवमेवं वा तथेव यथापि एवम्पि सेय्यथापि नाम यथरिव यथा च विय तथरिव इच्चेते सत्तरस पटिभागत्थे सदिसत्थे भवन्ति.
११४४. सं, सामं, सयञ्चेति तयो सयमिच्चत्थे. आम साहु लहु ओपायिकं पतिरूपं साधु एवं एते सत्त सम्पटिच्छनत्थे. आमन्ताप्यत्र.
११४५. यमादयो ¶ छ कारणत्थेसियुं. चनसद्दो, चिसद्दो चाति द्वे असाकल्ये असकलत्थे. कदाचनं, कदाचीत्यादि पयोगो. मुधासद्दो निप्फले फलरहिते, निप्पयोजनेत्यत्थो. अमूलेपि च मुधा.
११४६. जातुसद्दो एकंसेपि. सब्बतो, समन्ततो, परितो, समन्ता चाति चत्तारो तुल्यत्था.
११४७. न अ नो मा अलं नहि इच्चेते छ निसेधे. चे, सचे, यदीति तयो यद्यत्थे. सद्धंसद्दो अनुकूलत्थे. नत्तं दोसो च रजनीयमिच्चत्थे. दिवासद्दो अहे अहनीत्यत्थे.
११४८. ईसं ¶ , किञ्चि, मनं इच्चेते अप्पत्थे. अतक्किते अवितक्किते. बलक्कारे तु साहसं. अग्गतो, पुरतो च पुरेइच्चत्थे. पेच्च अमुत्रसद्दा भवन्तरे.
११४९. अहो च हि चाति एते विम्हये. विकप्पेपि अहो. सम्मोदेपि हि. तुण्हीसद्दो मोने अभासने. आवि, पातु च पाकटत्थे. सज्जु सपदिसद्दा तङ्खणेत्यत्थे.
११५०. सुदं खो अस्सु यग्घे वे हादयो हकारादयो च पदपूरणे सियुं. अन्तरेन, अन्तरा, अन्तो चाति एते अब्भन्तरेइच्चत्थे. अवस्सं, नून च निच्छयत्थे.
११५१. संसद्दो दिट्ठासद्दो आनन्दत्थे. समुपजो, संप्यत्र. कामप्पवेदने इच्छाय अक्खाने कच्चि जीवति ते माता ¶ , ममेदमभिमतमिच्चत्थे. उसूयोपगमे उसूयापुब्बके उपगमे.
‘‘कामानुमतियं कामो,
उसूयोपगमेपि चा’’ति रुद्दो.
उसूयोपगमानुञ्ञाणेपिचायं अत्थो दिस्सते.
११५२-११५३. यथात्तन्ति सच्चं. तथस्स अनतिक्कमो यथातथं, यथात्थे अब्ययीभावो. तथसद्दोयं भूतपरियायो. सदासद्दो, सनंसद्दो चाति निच्चे. सनसद्दोप्यत्र. पायो, बाहुल्यञ्च समा. पञ्चकं बाह्ये. सणिकंसद्दो असीघे.
११५४. सम्मा, सुट्ठूति द्वे अभिधानानि.
११५५. सायं साये ¶ सायन्हे. अत्राहेति इमस्मिं अहनि अज्जसद्दो.
११५६. यत्थादयो तयो अनियमट्ठानादिवाचका. तत्थादयो नियमट्ठानादिवाचका.
११५७. सम्मुखा, आवि, पातु च समानत्था.
११५८. अप्पेवादयो तयो संसयत्थम्हि. इति इत्थं एवंसद्दा निदस्सने वत्तन्ति. कथञ्चिसद्दो किच्छत्थे.
११५९. खेदो ¶ खिन्नता. पच्चक्खे सच्छिसद्दो. थिरे, अवधारणे च धुवं. तिरो तिरियंसद्दा समा. दुट्ठुकुसद्दा कुच्छायं.
११६०. आसिट्ठत्थम्हि सुवत्थि. धिसद्दो निन्दायं. कुहिञ्चनादयो सत्त ठानादिपुच्छनत्था.
११६१. इह इध अत्र एत्थ अत्थ एते ओकासत्थादिवाचका. सब्बस्मिं कालादिके सब्बत्रादिद्वयं. किस्मिं काले कदा. कस्मिं काले कुदाचनं.
११६२-११६३. विभत्यन्तनामसराख्यातपतिरूपके अब्यये दस्सेत्वा तदञ्ञभावे अब्यये दस्सेतुमाह ‘‘आदिकम्मे’’इच्चादि. तत्र विभत्यन्तपतिरूपकं यथा – ‘‘चिरस्सं, चिरं ¶ , चिरेनि’’च्चादि. नामपतिरूपकं यथा – ‘‘आम, साहु, लहु, ओपायिक’’मिच्चादि. सरपतिरूपकं यथा – ‘‘अ’’-इच्चादि. आख्यातपतिरूपकं यथा – ‘‘अत्थि’’इच्चादि.
सम्भवो पभवो. उदिण्णे पवुद्धे वड्ढने. तिस पीणने,ति, तित्ति. नियोगे नियोजने. अग्गे उत्तमे. तप्परे तप्पधाने. सङ्गे लग्गने. पकारे सदिसे, भेदे वा. अन्तोभावे पक्खित्ते. वियोगे पवासे. अवयवे पदेसे. धितियं वीरिये पधाने. एते चत्था धातुसंयोगत्था वा नामसंयोगत्था वा भवन्ति. असंयोगस्स पन नामपदस्स अत्थो ‘‘पो सिया परमत्थस्मिं, पातु वातेसु पा भवे’’ति एकक्खरकोसे[एकक्खरकोस ७३ गाथा] वुत्तो.
११६५-११६७. सन्यासे निक्खित्ते. मोक्खो निब्बानं. रासि निकरो. गेहे निलये. आदेसो आचिक्खनं. उपमाय सन्निभे. अच्चयो अतिक्कमो. सामीप्ये समीपभावे ¶ . उपरति उपसमो. नीहरणं अपनयनं. आवरणं नीवरणं [आहरणं गहणं (क.)].
११६८. उद्धकम्मे उय्याने. वियोगे उप्पासिते. अत्थलाभो उप्पत्ति. पबलत्ते महाबहलत्ते. दक्खग्गतासूति दक्खभावे, अग्गभावे च. सत्तियं, मोक्खे निब्बाने च.
११६९. दु च अभावे दुस्सीलो, दुप्पञ्ञो. असमिद्धियं दुब्भिक्खं. अनन्दनं अमोदनं.
११७०. समन्तत्तसमिद्धीसूति समन्तभावे, समिद्धियञ्च. सङ्गते सहिते. विधाने करणे. पभवो सम्भवो. पुनप्पुनक्रिया पुनप्पुनकरणं.
११७१-११७२. अतिसयो अत्र अधिमत्तं. भुसत्थो समन्तत्थो, तेन समन्त परियायोपि भुससद्दो अत्थीति वेदितब्बो. इस्सरियो पभूति. अच्चये अतिक्कमे. कलहे ¶ विग्गहे. भासे कथने, ‘‘भासाया’’तिपि पाठो. कुच्छने कुच्छायं. अनभिमुखत्थे विमुखो. मोहो विमति. पधाने विसिट्ठे. दक्खता छेकता. खेदे परिस्समे.
११७३. जानने अवगते. अधोभागे अवंसिरे. अनिच्छये अनिण्णये. परिभवे अवञ्ञाते. देसो च ब्यापनञ्च हानि चाति द्वन्दो. वचोक्रियाय वचनक्रियायं. थेय्ये चोरिये. अञ्ञाणे च पत्तिआदिके च.
११७४. पच्छात्थे अनुचरो. भुसत्थे अनुग्गतो. सदिसे अनुरूपो. अनुवत्तियं अन्वेति. हीने अनु सारिपुत्तं पञ्ञवन्तो. ततियत्थे नदिमन्ववसिता बाराणसी. देसे, लक्खणे, विच्छायं, इत्थम्भूते, भागादिके च अनु. लक्खणे रुक्ख’मनु विज्जोतते चन्दो. विच्छायं रुक्खं रुक्खमनु तिट्ठति. इत्थम्भूते साधु देवदत्तो मातर’मनु. भागे यदेत्थ मं अनु सिया.
११७५. आलिङ्गने ¶ परिस्सजति. दोसक्खाने परिभासेत्वा. निवासने वत्थं परिदहित्वा. अवञ्ञो परिभवो. आधारे भोजने सोके ब्यापने. तत्वे सभावे. लक्खणादो लक्खणविच्छाइत्थम्भूतभागे.
११७६. विसिट्ठे अभिधम्मो. उद्धकम्मे सारुप्पे वुद्धियं पूजायं अधिके. कुले अभिजनो. असच्चे लक्खणादिम्हि चतुब्बिधे [‘अभिरभागे (पा.१.४.९१)’ ति अभिस्स भागवज्जितेसु लक्खणादीसु कम्मप्पवचनीयसञ्ञा वुत्ता (रूपसिद्धि-कारकतण्डे)].
११७७. अधिके इस्सरे पाठे उच्चारणे, अधिट्ठाने पापुणने निच्छये उपरिभागादिके भटने भत्तियं विसेसने च अधि.
११७८-११७९. वामादाने ¶ इति पाठे वामे पटिलोमे, आदाने गहणे. वाचादाने पच्चस्सोसि. पटिनिधिम्हि मुख्यसदिसे बुद्धस्मा पति. पटिबाधे निवत्तने. पटिच्चत्थे ‘‘पटिच्चा’’ति पदस्स अत्थे. लक्खणादिके चतुब्बिधे.
११८०-११८१. समीपे आदिकम्मनि मरियादे उद्धकम्मनि इच्छायं बन्धने अभिविधिम्हि च आ. किच्छे ईसत्थे निवत्तियञ्च अप्पसादे आसीसने सरणे वाक्यसरणे आ एवं अनुस्सरं. पतिट्ठायं, विम्हयादीसु च आ.
११८२. भूतभावे ¶ अतीतो.
११८३. सम्भावने अपि दिब्बेसु कामेसु, रतिं सो नाधिगच्छति [ध. प. १८७]. सम्भावनमधिकत्थवचनेन अञ्ञत्र सत्तिया अविघातो. संवरणे अपिधानं.
११८४-११८५. अपगतो अपेतो. उपपत्तियं युत्तियं उपेक्खा. आधिक्ये उपखारियं दोणो. पुब्बकम्मनि बुद्धोपक्कमं किलेसच्छेदो. गय्हाकारे पच्चुपट्ठानं. उपरित्ते उपरिभावे उपपन्नो. अनसने उपवासो.
११८६. उपदेसे ¶ एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्बं. वचनपटिग्गाहे एवं होतु. इदमत्थे इदंसद्दस्स अत्थे.
चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा [जा. २.२२.५५१].
समाहारे चक्खु च सोतञ्च चक्खुसोतं. अन्वाचयो एकं पधानभावेन वत्वा इतरस्स अप्पधानभावेन वचनं, तस्मिं. सीलं रक्खाहि, दानञ्च देहि. इतरीतरे समणो च ब्राह्मणो च समणब्राह्मणा. तत्र केवलसमुच्चयो च अन्वाचयो च समासे नत्थि, इतरद्वयं समासेयेव.
११८८. पकारो तुल्यो, भेदो च. पदत्थस्स विपल्लासे गोति अयमाहेति. समापने इच्छितस्स पदस्स परिनिट्ठापने.
११८९. पज्जं ¶ वासद्दस्सत्थे. ववत्थितविभासायं वा परो असरूपा. विअवपुब्बो ठा गतिनिवत्तियं, तो, ठातिस्स थो, असरूपद्वित्तञ्च. ववत्थिता नियमिता विभासा ववत्थितविभासा. अवस्सग्गेति अवपुब्बो सज विस्सज्जनालिङ्गननिम्मानेसु.
११९०. भूसने अलङ्कारे. वारणे निवारणे. परियत्ति परियापुणनता, युत्तत्थेपि अलं. अथो अथसद्दा अनन्तरादीसु चतूसु अत्थेसु सियुं.
११९१. पसंसादीसु तीसु. स्वीकारे पटिञ्ञाणे. आदिना पकासत्थसम्भाब्याकोधादिके चत्थे नामसद्दो. अवधारणमेवत्थो.
११९२. अनुञ्ञा अनुमति. सन्तानं अनुनयो. आलपनं सम्बोधनं. वतसद्दो एकंसे दयायं करुणायं हासे ¶ पहासे खेदे परिस्समे आलपने विम्हये अच्छरिये च सिया.
११९३. वाक्यारम्भे ‘‘हन्द वदामि ते’’ति. विसादे खेदे. याव ताव तूति यावतावसद्दा साकल्ये निरवसेसे. यावदत्थं ताव गहितं. माने पमाणे. ‘‘याव पमाणमरियादा-वधारणत्थकं मत’’मिति भागुरि. अवधिम्हि परिच्छिन्ने.
११९४. पुरत्थासद्दो पाचियं दिसायं इच्चत्थे, पुरत्थे वक्खमाने, अग्गतो समुद्धे इच्चत्थे च पठमेपि आदिम्हि वत्तति. पबन्धे वाक्यरचनायं वाक्यपबन्धे पुराणादिके. चिरन्तरे अतीतभूते. निकटे सन्निहिते. आगामिके अनागते.
११९५. खलुसद्दो निसेधे वाक्यालङ्कारे वाक्यभूसायं अवधारणे एवत्थे, पसिद्धियञ्च वत्तति. अभितोसद्दो आसन्ने अभिमुखे उभयतो इच्चत्थे ¶ , आदिना सीघे, साकल्ये च अत्थे वत्तति. आसन्ने अभितोयं नदी. अभिमुखे अभितोव ताता. उभयतोइच्चत्थे अभितो मग्गस्स. सीघे अभितो अधीयित्वा. साकल्ये अभितो वनं दड्ढं.
११९६. यद्यपिसद्दत्थे अनुग्गहणगरहत्थे. एकंसत्थे अवितथत्थे. अथो पनसद्दो विसेसस्मिं अत्थे, पदपूरणत्थे च सिया.
११९७. हिसद्दो कारणादीसु चतूसु अत्थेसु वत्तति. तुसद्दो पन तत्थ चतूसु अत्थेसु मज्झे हेतुवज्जे तिके अत्थे वत्तति. कुसद्दो पापे ईसत्थे कुच्छने जिगुच्छायञ्च.
११९८. नुकारो संसये, पञ्हे च. नानासद्दो अनेकत्थे, वज्जने च. किंसद्दो पुच्छायं, जिगुच्छायञ्च, अब्ययो. तिलिङ्गो च, नियमे तु तिलिङ्गोव. वारिम्हि उदके. मुद्धनि सीसे च, कं सुखेपि, वुत्तञ्च नानत्थसङ्गहे –
‘‘को ¶ ब्रह्मत्तानीलक्केसु, समाने सब्बनामिके;
पावके च मयूरे च, सुखसीसजलेसु क’’न्ति.
११९९. अमासद्दो सहत्थे, समीपत्थे च, अमावासी, अमागतो च. पुनसद्दो भेदे विसेसे. अपठमे पुन ददाति. किरसद्दो अनुस्सवे अनुक्कमेन सवने, अरुचियञ्च. उदसद्दो अप्यत्थे पञ्हे. विकप्पने अत्थन्तरस्स विकप्पने च.
१२००. पच्छासद्दो पतीचियं दिसायं. चरिमे अनागते काले. सामिसद्दो तु अद्धे भागे, जिगुच्छने निन्दायञ्च. अद्धे भागे सामि वुत्तं, जिगुच्छनेपि तदेव. पातु पकासे पकासनीये, सम्भवे उप्पत्तियञ्च. मिथोसद्दो अञ्ञोञ्ञेइच्चत्थे, रहोइच्चत्थे च.
१२०१. हासद्दो खेदे, सोके, दुक्खे च. अहहसद्दो खेदे, विम्हये अब्भुते च. धिसद्दो हिंसापने, निन्दायञ्च. तिरियं तिरोसद्दा पिधाने वत्तन्ति. तिरियं कत्वा कण्डङ्गतो, तिरोकत्वा वा.
१२०२-१२०३. सङ्ख्यातासङ्ख्यातत्थानं ¶ उपसग्गनिपातसङ्ख्यातानं अब्ययानं पसिद्धे पचुरप्पयोगे एकच्चे वा दस्सेत्वा तदञ्ञेपि सङ्खेपनयेन दस्सेतुमाह ‘‘तुनि’’च्चादि. एत्थ च तुनादिसद्देहि ज्जुपरियन्तेहि तदन्ताव गहिता, न हि केवलानं एतेसं अब्ययभावो सम्भवति. तस्सत्थो – तुनपच्चयन्तो च तथा त्वान तवे त्वा तुं धा सो था क्खत्तुं तो थ त्र हिञ्चनं हिं हं धि ह यकारतो हिंध धुना रहि दानि, किंस्मा वो दाचनं दाज्जथं थत्तं ज्झज्जुपच्चयन्तो च अब्ययीभावसमासो च तुनादीनं यादेसन्तो च अब्ययं नाम भवेति. पयोगो यथा – ‘‘कातुन, कत्वान, कातवे, कत्वा, कातुं, सब्बधा, सब्बसो, सब्बथा, चतुक्खत्तुं, सब्बतो, सब्बत्थ, सब्बत्र, कुहिञ्चनं, कुहिं, कुहं, सब्बधि, इह, यहिं, इध, अधुना, एतरहि, इदानि, क्व, कुदाचनं, कदा, अज्ज, कथं, अञ्ञथत्तं, एकज्झं, सज्जु, उपनगरं, अन्तोपासादं, अभिवन्दिय’’इच्चादि. इदं पन सब्बेसम्पि अब्ययानं सङ्खेपलक्खणं.
‘‘सदिसं ¶ तीसु लिङ्गेसु, सब्बासु च विभत्तिसु;
वचनेसु च सब्बेसु, यं न ब्येति तदब्यय’’न्ति.
अब्ययवग्गवण्णना निट्ठिता.
इति सकलब्याकरणमहावनासङ्गञाणचारिना कविकुञ्जरकेसरिना धीमता सिरिमहाचतुरङ्गबलेन महामच्चेन विरचितायं अभिधानप्पदीपिकावण्णनायं सामञ्ञकण्डवण्णना समत्ता.
निगमनवण्णना
१. ‘‘सग्गकण्डो चा’’त्यादिना अभिधानप्पदीपिकायं कपालतेलवट्टिसदिसेन कण्डत्तयेन समङ्गिता दीपिता.
२. ‘‘तिदिवे’’त्यादिना तोटकेन तस्सा पयोजनं कथितं. तस्सत्थो – यो नरो कत्तुभूतो तिदिवे देवलोके, ब्रह्मलोके च महियं मनुस्सलोके, भुजगावसथे नागलोके चाति एतेसु तीसु ठानेसु सन्निहितानं ¶ सकलत्थानं सब्बेसं अभिधेय्यानं समव्हयस्स अभिधानस्स दीपनियं पकासनियं इह अभिधानप्पदीपिकायं सवनधारणादिना कुसलो छेको होति, स नरो महामुनिनो सम्मासम्बुद्धस्स वचने सुत्ताभिधम्मविनयसङ्खाते वचने पटु छेको होति, पटुत्तायेव मतिमा नाम होतीति.
३-९. इदानि यस्स रञ्ञो विहारे वसित्वा अयं गन्थो विरचितो, तस्स नामगुणनिवासकरणप्पकारविहारगुणनामादीनि दस्सेत्वा अत्तनो च नामगुणे दस्सेतुं सत्त गाथा वुत्ता.
तत्र ¶ दुतिया भुजङ्गप्पयातं नाम. तासं अयं सम्बन्धाधिप्पाया अत्थवण्णना – यो परक्कमभुजो नाम भूपालो राजा कारेसि, रक्खेसीति च इमिना सम्बन्धो. किंगुणो सो राजा? गुणभूसनो सद्धादिगुणालङ्कारधरो. तेजस्सी तेजोयुत्तो. जयी अरिजयेन युत्तो. केसरिविक्कमो केसरसीहो विय सूरगुणयुत्तो, वीरियवा च. स कत्थ निवासी? सो राजा लङ्कायमासि लङ्कानामके दीपे निवासनसीलो. चिरं चिरकालं विभिन्नं तिधा विभिन्नं निकायत्तयस्मिं निकायत्तयं भिक्खुसङ्घं सम्मा नयेन हेतुना समग्गे समग्गं कारेसि, कारितन्तोयं करोतीति कम्मिको, तथा सदेहंव अत्तनो कायं इव निच्चादरो हुत्वा दीघकालं महग्घेहि च पच्चयेहि तं निकायत्तयं रक्खेसि.
तथा येन रञ्ञा यथा कित्तिया अत्तनो सद्धादिकित्तिया करणभूताय लङ्का अत्तनो निवासनट्ठानभूता कम्मभूता सम्बाधीकता सङ्कटीकता अनोकासीकता, तथा विहारेहि गामेहि आरामेहि खेत्तेहि वापीहि च लङ्का सम्बाधीकता.
तथा यस्स रञ्ञो सब्बकामददं अञ्ञेहि असाधारणं अनुग्गहं पत्वा पापुणनहेतु अहं विबुधगोचरं पण्डितविसयं गन्थकारत्तं पत्तो, तेन रञ्ञा कारिते पासादगोपुरादिविभूसिते, सग्गकण्डे देवलोकस्स कण्डसदिसे, सतोयासयस्मिं सादुसलिलासयसमन्नागते, पटिबिम्बिते भगवतो निवासनट्ठानजेतवनमहाविहारस्स पटिबिम्बभूते, साधुसम्मते साधुविहारोति सम्मते, साधूहि वा सम्मते सरोगामसमूहम्हि सलिलासयभिक्खाचारयुत्तगामसमूहसमन्नागते महाजेतवनाख्यम्हि विहारे वसता निवासं कुब्बता सन्तवुत्तिना सन्तचारिना ¶ सद्धम्मट्ठितिकामेन धीमता अतिसयञाणयुत्तेन मोग्गल्लानेन सम्मासम्बुद्धस्स दुतियअग्गसावकभूतस्स आयस्मतो इद्धिमतो महामोग्गल्लानस्स नामधेय्येन थेरेन एसा अभिधानप्पदीपिका रचिताति.
निगमनकथा
यद्यत्र ¶ दोसोणुपमाणसम्भवो,
गुणीसु वीधिम्पि तथा विगाहते;
यथा जलं भोजनम्पि जन्तुवा,
चतुप्पदो वाप्यचरो कणण्यपि.
असम्पवेदिदस्सनाय भासिते,
गुणो च दोसो च सदा विविज्जरे;
ततो बुधा मे नवधानता भवं,
खमन्तु दोसं गुणतं नयन्तु वा.
यो सीहसूरो सितकुञ्जरिन्दो,
राजाधिराजा अहु तम्बदीपे;
दुब्बारनागादिजितो नरिन्दो,
सुकन्तभीमादिगुणोपपन्नो.
तन्नामधेय्यो तदनुब्बादजातो,
सद्धादियुत्तो चतुसेतिभिन्दो;
नागादिथामो अतिदुप्पसय्हो,
उळारपञ्ञो धितिमा यसस्सी.
तेनाहमच्चन्तमनुग्गहीतो,
अनञ्ञसाधारणसङ्गहेन;
सङ्खेपतोकासिमिमं विसुद्धि-
संवण्णनं सोतुहितं सुबोधं.
राजा पजं रक्खतु सप्पजंव,
धम्मञ्च लोकापि समाचरन्तु;
पूरेन्तु अत्था सुपकप्पिता च,
कालेन देवोपि पवस्सतूति.
अभिधानप्पदीपिकाटीका निट्ठिता.