📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

सुबोधालङ्कारो

१. दोसावबोध-पठमपरिच्छेद

रतनत्तयप्पणाम

.

मुनिन्दवदनम्भोज, गब्भसम्भवसुन्दरी;

सरणं पाणिनं वाणी, मय्हं पीणयतं मनं.

निमित्त

.

राम, सम्मा’द्य’लङ्कारा, सन्ति सन्तो पुरातना;

तथापि तु वळञ्जेन्ति, सुद्धमागधिका न ते.

अभिधानादिकं

.

तेना’पि नाम तोसेय्य, मेते लङ्कारवज्जिते;

अनुरूपेना’लङ्कारे, ने’स मेसो परिस्समो.

.

येसं न सञ्चिता पञ्ञा, नेकसत्थन्तरो’चिता;

सम्मोह’ब्भाहता वे’ते, नावबुज्झन्ति किञ्चिपि.

.

किं तेहि पादसुस्सूसा, येसं नत्थि गरूनि’ह;

ये तप्पादरजोकिण्णा, ते’व साधू विवेकिनो.

.

कब्ब, नाटकनिक्खित्त, नेत्तचित्ता कविज्जना;

यंकिञ्चि रचयन्ते’तं, न विम्हयकरं परं.

.

तेये’व पटिभावेन्तो, सो’व बन्धो सविम्हयो;

येन तोसेन्ति विञ्ञू ये, तत्थ प्य’विहिता’दरा.

.

बन्धो च नाम सद्द,त्था, सहिता दोसवज्जिता;

पज्ज गज्ज विमिस्सानं, भेदेना’यं तिधा भवे.

.

निबन्धो चा’निबन्धो च, पुन द्विधा निरुप्पते;

तं तु पापेन्त्य’लङ्कारा, विन्दनीयतरत्तनं.

१०.

अनवज्जं मुखम्भोज [‘‘अम्भोज’’न्ति पदं पाळियं नत्थि, वारिजवाचकं, सक्कटगन्थतो अनीतं], मनवज्जा च भारती;

अलङ्कता’व सोभन्ते, किं नु ते निर’लङ्कता?

११.

विना गरूपदेसं तं, बालो’लङ्कत्तु मिच्छति;

सम्पापुणे न विञ्ञूहि, हस्सभावं कथं नु सो?

१२.

गन्थोपि कविवाचान, मलङ्कार’प्पकासको;

याति तब्बचनीयत्तं, त’ब्बोहारू’पचारतो.

१३.

द्विप्पकारा अलङ्कारा, तत्थ सद्द, त्थभेदतो;

सद्दत्था बन्धनामा’व, तंसज्जित तदावलि.

१४.

गुणालङ्कारसंयुत्ता, अपि दोसलव’ङ्किता;

पसंसिया न विञ्ञूहि, सा कञ्ञा विय तादिसी.

१५.

तेन दोसनिरासो’व, महुस्साहेन साधियो;

निद्दोसा सब्बथा सा’यं, सगुणा न भवेय्य किं?

१६.

सा’लङ्कारवियुत्ता’पि, गुणयुत्ता मनोहरा;

निद्दोसा दोसरहिता, गुणयुत्ता वधू विय.

१७.

पदे वाक्ये तदत्थे च, दोसा ये विविधा मता;

सो’दाहरण मेतेसं, लक्खणं कथयाम्य’हं.

पददोस उद्देस

१८.

विरुद्धत्थन्तरा, झत्थ, किलिट्ठानि, विरोधि च;

नेय्यं, विसेसनापेक्खं, हीनत्थक मनत्थकं.

वाक्यदोस उद्देस

१९.

दोसा पदान वाक्यान, मेकत्थं भग्गरीतिकं;

तथा ब्याकिण्ण गाम्मानि, यतिहीनं कमच्चुतं;

अतिवुत्त मपेतत्थं, सबन्धफरुसं तथा.

वाक्यत्थदोसउद्देस

२०.

अपक्कमो’ , चित्यहीनं, भग्गरीति, ससंसयं;

गाम्मं दुट्ठालङ्कतीति, दोसा वाक्यत्थनिस्सिता.

पददोसनिद्देस

२१.

विरुद्धत्थन्तरं तञ्हि, यस्स’ञ्ञत्थो विरुज्झति;

अधिप्पेते यथा मेघो, विसदो सुखये जनं.

२२.

विसेस्य मधिकं येना, झत्थ मेतं भवे यथा;

ओभासिता’सेसदिसो, खज्जोतो’यं विराजते.

२३.

यस्स’त्था’वगमो दुक्खो, पकत्या’दिविभागतो;

किलिट्ठं तं यथा ताय, सो’य मालिङ्ग्यते पिया.

२४.

यं किलिट्ठपदं मन्दा, भिधेय्यं यमकादिकं;

किलिट्ठपददोसे’व, तम्पि अन्तो करीयति.

२५.

पतीतसद्दरचितं, सिलिट्ठपदसन्धिकं;

पसादगुणसंयुत्तं, यमकं मत मेदिसं.

२६.

अब्यपेतं ब्यपेत’ञ्ञ, मावुत्ता’नेकवण्णजं;

यमकं तञ्च पादान, मादि, मज्झ, न्त, गोचरं.

अब्यपेत पठमपादादि यमकं

२७.

सुजना’सुजना सब्बे, गुणेनापि विवेकिनो;

विवेकं न समायन्ति, अविवेकिजनन्तिके.

अब्यपेत पठम दुतिय पादादि यमकं

२८.

कुसला’कुसला सब्बे, पबला’पबला थवा;

नो याता याव’होसित्तं, सुखदुक्खप्पदा सियुं;

अब्यपेत पठम दुतिय ततियपादादि यमकं.

२९.

सादरं सा दरं हन्तु, विहिता विहिता मया;

वन्दना वन्दनामान, भाजने रतनत्तये.

अब्यपेत चतुक्कपादादि यमकं

३०.

कमलं क’मलं कत्तुं, वनदो वनदो’म्बरं;

सुगतो सुगतो लोकं, सहितं स हितं करं.

३१.

अब्यपेतादियमक , स्सेसो लेसो निदस्सितो;

ञेय्यानि’मायेव दिसा, य’ञ्ञानि यमकानिपि.

३२.

अच्चन्तबहवो तेसं, भेदा सम्भेदयोनियो;

तथापि केचि सुकरा, केचि अच्चन्तदुक्करा.

३३.

यमकं तं पहेली[पहेळि (क.)] च, नेकन्तमधुरानि’ति;

उपेक्खियन्ति सब्बानि, सिस्सखेदभया मया.

३४.

देसकालकलालोक, ञायागमविरोधि यं;

तं विरोधिपदं चे’त, मुदाहरणतो फुटं.

३५.

य दप्पतीत मानीय, वत्तब्बं नेय्य माहु तं;

यथा सब्बापि धवला, दिसा रोचन्ति रत्तियं.

३६.

नेदिसं बहु मञ्ञन्ति, सब्बे सब्बत्थ विञ्ञुनो;

दुल्लभा’वगती सद्द, सामत्थियविलङ्घिनी.

३७.

सिया विसेसनापेक्खं, यं तं पत्वा विसेसनं;

सात्थकं तं यथा तं सो, भिय्यो पस्सति चक्खुना.

३८.

हीनं करे विसेस्यं यं, तं हीनत्थं भवे यथा;

निप्पभी कत खज्जोतो, समुदेति दिवाकरो.

३९.

पादपूरणमत्तं यं, अनत्थमिति तं मतं;

यथा हि वन्दे बुद्धस्स, पादपङ्केरुहं पि च.

वाक्यदोस निद्देस

४०.

सद्दतो अत्थतो वुत्तं, यत्थ भिय्योपि वुच्चति;

मेकत्थं यथा’भाति, वारिदो वारिदो अयं.

यथा च

४१.

तित्थियङ्कुरबीजानि, जहं दिट्ठिगतानि’ह;

पसादेति पसन्ने’सो, महामुनि महाजने.

४२.

आरद्धक्कमविच्छेदा, भग्गरीति भवे यथा;

कापि पञ्ञा, कोपि पगुणो, पकतीपि अहो तव.

४३.

पदानं दुब्बिनिक्खेपा, ब्यामोहो यत्थ जायति;

तं ब्याकिण्णन्ति विञ्ञेय्यं, तदुदाहरणं यथा.

४४.

बहुगुणे पणमति, दुज्जनानं प्ययं जनो;

हितं पमुदितो निच्चं, सुगतं समनुस्सरं.

४५.

विसिट्ठवचना’पेतं, गाम्मं’त्य’भिमतं यथा;

कञ्ञे कामयमानं मं, न कामयसि किंन्वि’दं?

४६.

पदसन्धानतो किञ्चि, दुप्पतीतिकरं भवे;

तम्पि गाम्मं त्य’भिमतं, यथा याभवतो पिया.

४७.

वुत्तेसु सूचिते ट्ठाने, पदच्छेदो भवे यति;

यं ताय हीनं तं वुत्तं, यतिहीनन्ति सा पन.

४८.

यति सब्बत्थपादन्ते, वुत्तड्ढे च विसेसतो;

पुब्बापरानेकवण्ण, पदमज्झेपि कत्थचि.

तत्थोदाहरणपच्चुदाहरणानि यथा

४९.

तं नमे सिरसा चामि, करवण्णं तथागतं;

सकलापि दिसा सिञ्च, तिव सोण्णरसेहि यो.

५०.

सरो सन्धिम्हि पुब्बन्तो, विय लोपे विभत्तिया;

अञ्ञथा त्व’ञ्ञथा तत्थ, या’देसादि परा’दि’व.

५१.

चादी पुब्बपदन्ता’व, निच्चं पुब्बपदस्सिता;

पादयो निच्चसम्बन्धा, परादीव परेन तु.

सब्बत्थोदाहरणानि यथा

५२.

नमे तं सिरसा सब्बो, पमा’तीतं तथागतं;

यस्स लोकग्गतं पत्त, स्सो’पमा न हि युज्जति.

५३.

मुनिन्दं तं सदा वन्दा, म्य’नन्तमति मुत्तमं;

यस्स पञ्ञा च मेत्ता च, निस्सीमाति विजम्भति.

चादिपादीसु पच्चुदाहरणानि यथा

५४.

महामेत्ता महापञ्ञा, च यत्थ परमोदया;

पणमामि जिनं तं प, वरं वरगुणा’लयं.

५५.

पदत्थक्कमतो मुत्तं, कमच्चुत मिदं यथा;

खेत्तं वा देहि गामं वा, देसं वा मम सोभनं.

५६.

लोकियत्थ मतिक्कन्तं, अतिवुत्तं मतं यथा;

अतिसम्बाध माकास, मेतिस्सा थनजम्भने.

५७.

समुदायत्थतो’पेतं, तं अपेतत्थकं यथा;

गाविपुत्तो बलिबद्धो, तिणं खादी पिवी जलं.

५८.

बन्धे फरुसता यत्थ, तं बन्धफरुसं यथा;

खरा खिला परिक्खीणा, खेत्ते खित्तं फलत्य’लं.

वाक्यत्थदोस निद्देस

५९.

ञेय्यं लक्खण मन्वत्थ, वसेना’पक्कमादिनं;

उदाहरण मेतेसं, दानि सन्दस्सयाम्य’हं.

तत्था’पक्कमं यथा

६०.

भावना, दान, सीलानि, सम्मा सम्पादितानि’ह;

भोग, सग्गादि, निब्बान, साधनानि न संसयो.

ओचित्यहीनं यथा

६१.

पूजनीयतरो लोके, अह मेको निरन्तरं;

मयेकस्मिं गुणा सब्बे, यतो समुदिता अहुं.

यथा च

६२.

याचितो’हं कथं नाम, न दज्जाम्य’पि जीवितं;

तथापि पुत्तदानेन, वेधते हदयं मम.

भग्गरीति यथा

६३.

इत्थीनं दुज्जनानञ्च, विस्सासो नोपपज्जते;

विसे सिङ्गिम्हि नदियं, रोगे राजकुलम्हि च.

ससंसयं यथा

६४.

मुनिन्दचन्दिमा लोक, सरलोलविलोचनो;

जनो’ वक्कन्तपन्थो’व, गोपदस्सनपीणितो.

६५.

वाक्यत्थतो दुप्पतीति, करं गाम्मं मतं यथा;

पोसो वीरियवा सो’यं, परं हन्त्वा न विस्समी.

६६.

दुट्ठालङ्करणं तेतं [त्वेथं (?)], यत्था’लङ्कारदूसनं;

तस्सा’लङ्कारनिद्देसे, रूप मावि भविस्सति.

६७.

कतो’त्र सङ्खेपनया मया’यं,

दोसान मेसं पवरो विभागो;

एसो’व’लं बोधयितुं कवीनं,

तमत्थि चे खेदकरं परम्पि.

इति सङ्घरक्खितमहासामिविरचिते सुबोधालङ्कारे

दोसावबोधो नाम

पठमो परिच्छेदो.