📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
सुबोधालङ्कारो
१. दोसावबोध-पठमपरिच्छेद
रतनत्तयप्पणाम
मुनिन्दवदनम्भोज, गब्भसम्भवसुन्दरी;
सरणं पाणिनं वाणी, मय्हं पीणयतं मनं.
निमित्त
राम, सम्मा’द्य’लङ्कारा, सन्ति सन्तो पुरातना;
तथापि तु वळञ्जेन्ति, सुद्धमागधिका न ते.
अभिधानादिकं
तेना’पि नाम तोसेय्य, मेते लङ्कारवज्जिते;
अनुरूपेना’लङ्कारे, ने’स मेसो परिस्समो.
येसं न सञ्चिता पञ्ञा, नेकसत्थन्तरो’चिता;
सम्मोह’ब्भाहता वे’ते, नावबुज्झन्ति किञ्चिपि.
किं तेहि पादसुस्सूसा, येसं नत्थि गरूनि’ह;
ये तप्पादरजोकिण्णा, ते’व साधू विवेकिनो.
कब्ब, नाटकनिक्खित्त, नेत्तचित्ता कविज्जना;
यंकिञ्चि रचयन्ते’तं, न विम्हयकरं परं.
तेये’व पटिभावेन्तो, सो’व बन्धो सविम्हयो;
येन तोसेन्ति विञ्ञू ये, तत्थ प्य’विहिता’दरा.
बन्धो ¶ च नाम सद्द,त्था, सहिता दोसवज्जिता;
पज्ज गज्ज विमिस्सानं, भेदेना’यं तिधा भवे.
निबन्धो चा’निबन्धो च, पुन द्विधा निरुप्पते;
तं तु पापेन्त्य’लङ्कारा, विन्दनीयतरत्तनं.
अनवज्जं मुखम्भोज [‘‘अम्भोज’’न्ति पदं पाळियं नत्थि, वारिजवाचकं, सक्कटगन्थतो अनीतं], मनवज्जा च भारती;
अलङ्कता’व सोभन्ते, किं नु ते निर’लङ्कता?
विना गरूपदेसं तं, बालो’लङ्कत्तु मिच्छति;
सम्पापुणे न विञ्ञूहि, हस्सभावं कथं नु सो?
गन्थोपि कविवाचान, मलङ्कार’प्पकासको;
याति तब्बचनीयत्तं, त’ब्बोहारू’पचारतो.
द्विप्पकारा अलङ्कारा, तत्थ सद्द, त्थभेदतो;
सद्दत्था बन्धनामा’व, तंसज्जित तदावलि.
गुणालङ्कारसंयुत्ता, अपि दोसलव’ङ्किता;
पसंसिया न विञ्ञूहि, सा कञ्ञा विय तादिसी.
तेन दोसनिरासो’व, महुस्साहेन साधियो;
निद्दोसा सब्बथा सा’यं, सगुणा न भवेय्य किं?
सा’लङ्कारवियुत्ता’पि, गुणयुत्ता मनोहरा;
निद्दोसा दोसरहिता, गुणयुत्ता वधू विय.
पदे वाक्ये तदत्थे च, दोसा ये विविधा मता;
सो’दाहरण मेतेसं, लक्खणं कथयाम्य’हं.
पददोस उद्देस
विरुद्धत्थन्तरा, झत्थ, किलिट्ठानि, विरोधि च;
नेय्यं, विसेसनापेक्खं, हीनत्थक मनत्थकं.
वाक्यदोस उद्देस
दोसा पदान वाक्यान, मेकत्थं भग्गरीतिकं;
तथा ब्याकिण्ण गाम्मानि, यतिहीनं कमच्चुतं;
अतिवुत्त मपेतत्थं, सबन्धफरुसं तथा.
वाक्यत्थदोसउद्देस
अपक्कमो’ ¶ , चित्यहीनं, भग्गरीति, ससंसयं;
गाम्मं दुट्ठालङ्कतीति, दोसा वाक्यत्थनिस्सिता.
पददोसनिद्देस
विरुद्धत्थन्तरं तञ्हि, यस्स’ञ्ञत्थो विरुज्झति;
अधिप्पेते यथा मेघो, विसदो सुखये जनं.
विसेस्य मधिकं येना, झत्थ मेतं भवे यथा;
ओभासिता’सेसदिसो, खज्जोतो’यं विराजते.
यस्स’त्था’वगमो दुक्खो, पकत्या’दिविभागतो;
किलिट्ठं तं यथा ताय, सो’य मालिङ्ग्यते पिया.
यं किलिट्ठपदं मन्दा, भिधेय्यं यमकादिकं;
किलिट्ठपददोसे’व, तम्पि अन्तो करीयति.
पतीतसद्दरचितं, सिलिट्ठपदसन्धिकं;
पसादगुणसंयुत्तं, यमकं मत मेदिसं.
अब्यपेतं ब्यपेत’ञ्ञ, मावुत्ता’नेकवण्णजं;
यमकं तञ्च पादान, मादि, मज्झ, न्त, गोचरं.
अब्यपेत पठमपादादि यमकं
सुजना’सुजना सब्बे, गुणेनापि विवेकिनो;
विवेकं न समायन्ति, अविवेकिजनन्तिके.
अब्यपेत पठम दुतिय पादादि यमकं
कुसला’कुसला सब्बे, पबला’पबला थवा;
नो याता याव’होसित्तं, सुखदुक्खप्पदा सियुं;
अब्यपेत पठम दुतिय ततियपादादि यमकं.
सादरं सा दरं हन्तु, विहिता विहिता मया;
वन्दना वन्दनामान, भाजने रतनत्तये.
अब्यपेत चतुक्कपादादि यमकं
कमलं क’मलं कत्तुं, वनदो वनदो’म्बरं;
सुगतो सुगतो लोकं, सहितं स हितं करं.
अब्यपेतादियमक ¶ , स्सेसो लेसो निदस्सितो;
ञेय्यानि’मायेव दिसा, य’ञ्ञानि यमकानिपि.
अच्चन्तबहवो तेसं, भेदा सम्भेदयोनियो;
तथापि केचि सुकरा, केचि अच्चन्तदुक्करा.
यमकं तं पहेली[पहेळि (क.)] च, नेकन्तमधुरानि’ति;
उपेक्खियन्ति सब्बानि, सिस्सखेदभया मया.
देसकालकलालोक, ञायागमविरोधि यं;
तं विरोधिपदं चे’त, मुदाहरणतो फुटं.
य दप्पतीत मानीय, वत्तब्बं नेय्य माहु तं;
यथा सब्बापि धवला, दिसा रोचन्ति रत्तियं.
नेदिसं बहु मञ्ञन्ति, सब्बे सब्बत्थ विञ्ञुनो;
दुल्लभा’वगती सद्द, सामत्थियविलङ्घिनी.
सिया विसेसनापेक्खं, यं तं पत्वा विसेसनं;
सात्थकं तं यथा तं सो, भिय्यो पस्सति चक्खुना.
हीनं करे विसेस्यं यं, तं हीनत्थं भवे यथा;
निप्पभी कत खज्जोतो, समुदेति दिवाकरो.
पादपूरणमत्तं यं, अनत्थमिति तं मतं;
यथा हि वन्दे बुद्धस्स, पादपङ्केरुहं पि च.
वाक्यदोस निद्देस
सद्दतो अत्थतो वुत्तं, यत्थ भिय्योपि वुच्चति;
त मेकत्थं यथा’भाति, वारिदो वारिदो अयं.
यथा च
तित्थियङ्कुरबीजानि, जहं दिट्ठिगतानि’ह;
पसादेति पसन्ने’सो, महामुनि महाजने.
आरद्धक्कमविच्छेदा, भग्गरीति भवे यथा;
कापि पञ्ञा, कोपि पगुणो, पकतीपि अहो तव.
पदानं ¶ दुब्बिनिक्खेपा, ब्यामोहो यत्थ जायति;
तं ब्याकिण्णन्ति विञ्ञेय्यं, तदुदाहरणं यथा.
बहुगुणे पणमति, दुज्जनानं प्ययं जनो;
हितं पमुदितो निच्चं, सुगतं समनुस्सरं.
विसिट्ठवचना’पेतं, गाम्मं’त्य’भिमतं यथा;
कञ्ञे कामयमानं मं, न कामयसि किंन्वि’दं?
पदसन्धानतो किञ्चि, दुप्पतीतिकरं भवे;
तम्पि गाम्मं त्य’भिमतं, यथा याभवतो पिया.
वुत्तेसु सूचिते ट्ठाने, पदच्छेदो भवे यति;
यं ताय हीनं तं वुत्तं, यतिहीनन्ति सा पन.
यति सब्बत्थपादन्ते, वुत्तड्ढे च विसेसतो;
पुब्बापरानेकवण्ण, पदमज्झेपि कत्थचि.
तत्थोदाहरणपच्चुदाहरणानि यथा
तं नमे सिरसा चामि, करवण्णं तथागतं;
सकलापि दिसा सिञ्च, तिव सोण्णरसेहि यो.
सरो सन्धिम्हि पुब्बन्तो, विय लोपे विभत्तिया;
अञ्ञथा त्व’ञ्ञथा तत्थ, या’देसादि परा’दि’व.
चादी पुब्बपदन्ता’व, निच्चं पुब्बपदस्सिता;
पादयो निच्चसम्बन्धा, परादीव परेन तु.
सब्बत्थोदाहरणानि यथा
नमे तं सिरसा सब्बो, पमा’तीतं तथागतं;
यस्स लोकग्गतं पत्त, स्सो’पमा न हि युज्जति.
मुनिन्दं तं सदा वन्दा, म्य’नन्तमति मुत्तमं;
यस्स पञ्ञा च मेत्ता च, निस्सीमाति विजम्भति.
चादिपादीसु पच्चुदाहरणानि यथा
महामेत्ता महापञ्ञा, च यत्थ परमोदया;
पणमामि जिनं तं प, वरं वरगुणा’लयं.
पदत्थक्कमतो मुत्तं, कमच्चुत मिदं यथा;
खेत्तं वा देहि गामं वा, देसं वा मम सोभनं.
लोकियत्थ ¶ मतिक्कन्तं, अतिवुत्तं मतं यथा;
अतिसम्बाध माकास, मेतिस्सा थनजम्भने.
समुदायत्थतो’पेतं, तं अपेतत्थकं यथा;
गाविपुत्तो बलिबद्धो, तिणं खादी पिवी जलं.
बन्धे फरुसता यत्थ, तं बन्धफरुसं यथा;
खरा खिला परिक्खीणा, खेत्ते खित्तं फलत्य’लं.
वाक्यत्थदोस निद्देस
ञेय्यं लक्खण मन्वत्थ, वसेना’पक्कमादिनं;
उदाहरण मेतेसं, दानि सन्दस्सयाम्य’हं.
तत्था’पक्कमं यथा
भावना, दान, सीलानि, सम्मा सम्पादितानि’ह;
भोग, सग्गादि, निब्बान, साधनानि न संसयो.
ओचित्यहीनं यथा
पूजनीयतरो लोके, अह मेको निरन्तरं;
मयेकस्मिं गुणा सब्बे, यतो समुदिता अहुं.
यथा च
याचितो’हं कथं नाम, न दज्जाम्य’पि जीवितं;
तथापि पुत्तदानेन, वेधते हदयं मम.
भग्गरीति यथा
इत्थीनं दुज्जनानञ्च, विस्सासो नोपपज्जते;
विसे सिङ्गिम्हि नदियं, रोगे राजकुलम्हि च.
ससंसयं यथा
मुनिन्दचन्दिमा लोक, सरलोलविलोचनो;
जनो’ वक्कन्तपन्थो’व, गोपदस्सनपीणितो.
वाक्यत्थतो दुप्पतीति, करं गाम्मं मतं यथा;
पोसो वीरियवा सो’यं, परं हन्त्वा न विस्समी.
दुट्ठालङ्करणं तेतं [त्वेथं (?)], यत्था’लङ्कारदूसनं;
तस्सा’लङ्कारनिद्देसे, रूप मावि भविस्सति.
कतो’त्र ¶ सङ्खेपनया मया’यं,
दोसान मेसं पवरो विभागो;
एसो’व’लं बोधयितुं कवीनं,
तमत्थि चे खेदकरं परम्पि.
इति सङ्घरक्खितमहासामिविरचिते सुबोधालङ्कारे
दोसावबोधो नाम
पठमो परिच्छेदो.