📜

२. दोसपरिहारावबोध-दुतियपरिच्छेद

६८.

कदाचि कविकोसल्ला, विरोधो सकलो प्य’यं;

दोससङ्ख्य मतिक्कम्म, गुणवीथिं विगाहते.

६९.

तेन वुत्तविरोधान, मविरोधो यथा सिया;

तथा दोसपरिहारा, वबोधो दानि नीयते.

तत्थ विरुद्धत्थन्तरस्स परिहारो यथा

७०.

विन्दन्तं पाकसालीनं, सालीनं दस्सना सुखं;

तं कथं नाम मेघो’यं, विसदो सुखये जनं?

यथा वा

७१.

विनायकोपि नागो सि, गोतमोपि महामति;

पणीतोपि रसा’पेतो, चित्ता मे सामि ते गति.

अझ’त्थस्स यथा

७२.

कथं तादिगुणाभावे, लोकं तोसेति दुज्जनो?

ओभासितासेसदिसो, खज्जोतो नाम किं भवे?

७३.

पहेलिकाय [पहेळिकाय (क.)] मारुळ्हा, न हि दुट्ठा किलिट्ठता;

पिया सुखा’लिङ्गितं क, मालिङ्गति नु नो इति.

७४.

यमके नो पयोजेय्य, किलिट्ठपद मिच्छिते;

ततो यमक मञ्ञं तु, सब्ब मेतंमयं विय.

देसविरोधिनो यथा

७५.

बोधिसत्तप्पभावेन , थलेपि जलजान्य’हुं;

नुदन्तानि’व सुचिरा, वासक्लेसं तहिं जले.

कालविरोधिनो यथा

७६.

महानुभाव पिसुनो, मुनिनो मन्द मारुतो;

सब्बोतुकमयं वायि, धुनन्तो कुसुमं समं.

कलाविरोधिनो यथा

७७.

निमुग्गमानसो बुद्ध, गुणे पञ्चसिखस्सपि;

तन्तिस्सर विरोधो सो, न सम्पीणेति कं जनं?

लोकविरोधिनो यथा

७८.

गणये चक्कवाळं सो, चन्दनायपि सीतलं;

सम्बोधि सत्त हदयो, पदित्त’ङ्गारपूरितं.

ञायविरोधिनो यथा

७९.

परिच्चत्तभवोपि त्व, मुपनीतभवो असि;

अचिन्त्यगुणसाराय, नमो ते मुनिपुङ्गव.

आगमविरोधिनो यथा

८०.

नेवा’लपति केना’पि, वचीविञ्ञत्तितो यति;

सम्पजानमुसावादा, फुसेय्या’पत्तिदुक्कटं.

नेय्यस्स यथा

८१.

मरीचिचन्दना’लेप, लाभा सीतमरीचिनो;

इमा सब्बापि धवला, दिसा रोचन्ति निब्भरं.

यथा वा

८२.

मनोनुरञ्जनो मार, ङ्गनासिङ्गारविब्भमो;

जिनेना’समनुञ्ञातो, मारस्स हदया’नलो.

विसेसनापेक्खस्स यथा

८३.

अपयाता’पराधम्पि, अयं वेरी जनं जनो;

कोधपाटलभूतेन, भिय्यो पस्सति चक्खुना.

हीनत्थस्स यथा

८४.

अप्पकानम्पि पापानं, पभावं नासये बुधो;

अपि निप्पभाता’नीत, खज्जोतो होति भाणुमा.

अनत्थस्स यथा

८५.

पादपूरणत्थाय, पदं योजेय्य कत्थचि,

यथा वन्दे मुनिन्दस्स, पादपङ्केरुहं वरं.

८६.

भयकोधपसंसादि, विसेसो तादिसो यदि;

वत्तुं कामीयते दोसो, न तत्थे’कत्थताकतो.

यथा

८७.

सप्पो सप्पो! अयं हन्द, निवत्ततु भवं ततो,

यदि जीवितुकामो’सि, कथं त मुपसप्पसि?

भग्गरीतिनो यथा

८८.

योकोचि रूपा’तिसयो, कन्ति कापि मनोहरा;

विलासा’तिसयो कोपि,

अहो! बुद्धमहो’दयो.

८९.

अब्यामोहकरं बन्धं, अब्याकिण्णं मनोहरं;

अदूरपद विन्यासं, पसंसन्ति कविस्सरा.

यथा

९०.

नीलुप्पला’भं नयनं, बन्धुकरुचिरो’धरो;

नासा हेम’ङ्कुसो तेन, जिनो’यं पियदस्सनो.

९१.

समतिक्कन्त गाम्मत्तं, कन्त वाचा’भिसङ्खतं;

बन्धनं रसहेतुत्ता, गाम्मत्तं अतिवत्तति.

यथा

९२.

दुनोति कामचण्डालो, सो मं सदय निद्दयो;

ईदिसं ब्यसना’पन्नं, सुखीपि कि मुपेक्खसे?

९३.

यतिहीनपरिहारो, न पुने’दानि नीयते;

यतो न सवनु’ब्बेगं, हेट्ठा येसं विचारितं.

कमच्चुतस्स यथा

९४.

उदारचरितो’सि त्वं, तेने’वा’राधना त्वयि;

देसं वा देहि गामं वा, खेत्तं वा मम सोभनं.

अतिवुत्तस्स यथा

९५.

मुनिन्दचन्दसम्भूत, यसोरासिमरीचिनं;

सकलोप्य’य माकासो, ना’वकासो विजम्भने.

९६.

वाक्यं ब्यापन्नचित्तानं, अपेतत्थं अनिन्दितं;

तेनु’म्मत्तादिकानं तं, वचना’ञ्ञत्र दुस्सति.

यथा

९७.

समुद्दो पीयते सो’य, मह’मज्ज जरातुरो;

इमे गज्जन्ति जीमूता, सक्कस्से’रावणो पियो.

९८.

सुखुमाला’विरोधित्त, दित्तभावप्पभावितं;

बन्धनं बन्धफरुस, दोसं संदूसयेय्य तं.

यथा

९९.

पस्सन्ता रूपविभवं, सुणन्ता मधुरं गिरं;

चरन्ति साधू सम्बुद्ध, काले केळिपरम्मुखा.

अपक्कमस्स यथा

१००.

भावना, दान, सीलानि, सम्मा सम्पादितानि’ह;

निब्बान, भोग, सग्गादि, साधनानि न संसयो.

१०१.

उद्दिट्ठविसयो कोचि, विसेसो तादिसो यदि;

अनु’द्दिट्ठेसु नेव’त्थि, दोसो कमविलङ्घने.

यथा

१०२.

कुसला’कुसलं अब्या, कत’मिच्चेसु पच्छिमं;

अब्याकतं पाकदं न, पाकदं पठमद्वयं.

१०३.

सगुणाना’विकरणे, कारणे सति तादिसे;

ओचित्यहीनता’पत्ति, नत्थि भूतत्थसंसिनो.

१०४.

ओचित्यं नाम विञ्ञेय्यं, लोके विख्यात मादरा;

तत्थो’पदेसपभवा, सुजना कविपुङ्गवा.

१०५.

विञ्ञातोचित्यविभवो, चित्यहीनं परिहरे;

ततो’चित्यस्स सम्पोसे,

रसपोसो सिया कते.

यथा

१०६.

यो मारसेन मासन्न, मासन्नविजयु’स्सवो;

तिणायपि न मञ्ञित्थ, सो वो देतु जयं जिनो.

१०७.

आरद्धकत्तुकम्मादि, कमा’तिक्कमलङ्घने;

भग्गरीतिविरोधो’यं, गतिं न क्वा’पि विन्दति.

यथा

१०८.

सुजन’ञ्ञान मित्थीनं, विस्सासो नो’पपज्जते;

विसस्स सिङ्गिनो रोग, नदीराजकुलस्स च.

यथा

१०९.

भेसज्जे विहिते सुद्ध, बुद्धादिरतनत्तये;

पसाद माचरे निच्चं, सज्जने सगुणेपि च.

ससंसयस्स यथा

११०.

मुनिन्दचन्दिमा’लोक, रस लोल विलोचनो;

जनो’वक्कन्तपन्थो’व, रंसिदस्सनपीणितो.

१११.

संसयाये’व यंकिञ्चि, यदि कीळादिहेतुना;

पयुज्जते न दोसो’व, ससंसयसमप्पितो.

यथा

११२.

याते दुतियं निलयं, गरुम्हि सकगेहतो;

पापुणेय्याम नियतं, सुख’मज्झयना’दिना.

११३.

सुभगा भगिनी सा’यं, एतस्सि’च्चेवमादिकं;

न ‘गाम्म’मिति निद्दिट्ठं, कवीहि सकलेहिपि.

११४.

दुट्ठा’लङ्कारविगमे, सोभना’लङ्कतिक्कमो;

अलङ्कारपरिच्छेदे, आविभावं गमिस्सति.

११५.

दोसे परीहरितु मेस वरो’पदेसो,

सत्थन्तरानुसरणेन कतो मयेवं;

विञ्ञायि’मं गरुवरान’धिक’प्पसादा,

दोसे परं परिहरेय्य यसोभिलासी.

इति सङ्घरक्खितमहासामिविरचिते सुबोधालङ्कारे

दोसपरिहारावबोधो नाम

दुतियो परिच्छेदो.