📜
२. दोसपरिहारावबोध-दुतियपरिच्छेद
कदाचि कविकोसल्ला, विरोधो सकलो प्य’यं;
दोससङ्ख्य मतिक्कम्म, गुणवीथिं विगाहते.
तेन वुत्तविरोधान, मविरोधो यथा सिया;
तथा दोसपरिहारा, वबोधो दानि नीयते.
तत्थ विरुद्धत्थन्तरस्स परिहारो यथा
विन्दन्तं पाकसालीनं, सालीनं दस्सना सुखं;
तं कथं नाम मेघो’यं, विसदो सुखये जनं?
यथा वा
विनायकोपि नागो सि, गोतमोपि महामति;
पणीतोपि रसा’पेतो, चित्ता मे सामि ते गति.
अझ’त्थस्स यथा
कथं तादिगुणाभावे, लोकं तोसेति दुज्जनो?
ओभासितासेसदिसो, खज्जोतो नाम किं भवे?
पहेलिकाय [पहेळिकाय (क.)] मारुळ्हा, न हि दुट्ठा किलिट्ठता;
पिया सुखा’लिङ्गितं क, मालिङ्गति नु नो इति.
यमके नो पयोजेय्य, किलिट्ठपद मिच्छिते;
ततो यमक मञ्ञं तु, सब्ब मेतंमयं विय.
देसविरोधिनो यथा
बोधिसत्तप्पभावेन ¶ , थलेपि जलजान्य’हुं;
नुदन्तानि’व सुचिरा, वासक्लेसं तहिं जले.
कालविरोधिनो यथा
महानुभाव पिसुनो, मुनिनो मन्द मारुतो;
सब्बोतुकमयं वायि, धुनन्तो कुसुमं समं.
कलाविरोधिनो यथा
निमुग्गमानसो बुद्ध, गुणे पञ्चसिखस्सपि;
तन्तिस्सर विरोधो सो, न सम्पीणेति कं जनं?
लोकविरोधिनो यथा
गणये चक्कवाळं सो, चन्दनायपि सीतलं;
सम्बोधि सत्त हदयो, पदित्त’ङ्गारपूरितं.
ञायविरोधिनो यथा
परिच्चत्तभवोपि त्व, मुपनीतभवो असि;
अचिन्त्यगुणसाराय, नमो ते मुनिपुङ्गव.
आगमविरोधिनो यथा
नेवा’लपति केना’पि, वचीविञ्ञत्तितो यति;
सम्पजानमुसावादा, फुसेय्या’पत्तिदुक्कटं.
नेय्यस्स यथा
मरीचिचन्दना’लेप, लाभा सीतमरीचिनो;
इमा सब्बापि धवला, दिसा रोचन्ति निब्भरं.
यथा वा
मनोनुरञ्जनो मार, ङ्गनासिङ्गारविब्भमो;
जिनेना’समनुञ्ञातो, मारस्स हदया’नलो.
विसेसनापेक्खस्स यथा
अपयाता’पराधम्पि, अयं वेरी जनं जनो;
कोधपाटलभूतेन, भिय्यो पस्सति चक्खुना.
हीनत्थस्स यथा
अप्पकानम्पि पापानं, पभावं नासये बुधो;
अपि निप्पभाता’नीत, खज्जोतो होति भाणुमा.
अनत्थस्स यथा
न ¶ पादपूरणत्थाय, पदं योजेय्य कत्थचि,
यथा वन्दे मुनिन्दस्स, पादपङ्केरुहं वरं.
भयकोधपसंसादि, विसेसो तादिसो यदि;
वत्तुं कामीयते दोसो, न तत्थे’कत्थताकतो.
यथा
सप्पो सप्पो! अयं हन्द, निवत्ततु भवं ततो,
यदि जीवितुकामो’सि, कथं त मुपसप्पसि?
भग्गरीतिनो यथा
योकोचि रूपा’तिसयो, कन्ति कापि मनोहरा;
विलासा’तिसयो कोपि,
अहो! बुद्धमहो’दयो.
अब्यामोहकरं बन्धं, अब्याकिण्णं मनोहरं;
अदूरपद विन्यासं, पसंसन्ति कविस्सरा.
यथा
नीलुप्पला’भं नयनं, बन्धुकरुचिरो’धरो;
नासा हेम’ङ्कुसो तेन, जिनो’यं पियदस्सनो.
समतिक्कन्त गाम्मत्तं, कन्त वाचा’भिसङ्खतं;
बन्धनं रसहेतुत्ता, गाम्मत्तं अतिवत्तति.
यथा
दुनोति कामचण्डालो, सो मं सदय निद्दयो;
ईदिसं ब्यसना’पन्नं, सुखीपि कि मुपेक्खसे?
यतिहीनपरिहारो, न पुने’दानि नीयते;
यतो न सवनु’ब्बेगं, हेट्ठा येसं विचारितं.
कमच्चुतस्स यथा
उदारचरितो’सि त्वं, तेने’वा’राधना त्वयि;
देसं वा देहि गामं वा, खेत्तं वा मम सोभनं.
अतिवुत्तस्स यथा
मुनिन्दचन्दसम्भूत, यसोरासिमरीचिनं;
सकलोप्य’य माकासो, ना’वकासो विजम्भने.
वाक्यं ¶ ब्यापन्नचित्तानं, अपेतत्थं अनिन्दितं;
तेनु’म्मत्तादिकानं तं, वचना’ञ्ञत्र दुस्सति.
यथा
समुद्दो पीयते सो’य, मह’मज्ज जरातुरो;
इमे गज्जन्ति जीमूता, सक्कस्से’रावणो पियो.
सुखुमाला’विरोधित्त, दित्तभावप्पभावितं;
बन्धनं बन्धफरुस, दोसं संदूसयेय्य तं.
यथा
पस्सन्ता रूपविभवं, सुणन्ता मधुरं गिरं;
चरन्ति साधू सम्बुद्ध, काले केळिपरम्मुखा.
अपक्कमस्स यथा
भावना, दान, सीलानि, सम्मा सम्पादितानि’ह;
निब्बान, भोग, सग्गादि, साधनानि न संसयो.
उद्दिट्ठविसयो कोचि, विसेसो तादिसो यदि;
अनु’द्दिट्ठेसु नेव’त्थि, दोसो कमविलङ्घने.
यथा
कुसला’कुसलं अब्या, कत’मिच्चेसु पच्छिमं;
अब्याकतं पाकदं न, पाकदं पठमद्वयं.
सगुणाना’विकरणे, कारणे सति तादिसे;
ओचित्यहीनता’पत्ति, नत्थि भूतत्थसंसिनो.
ओचित्यं नाम विञ्ञेय्यं, लोके विख्यात मादरा;
तत्थो’पदेसपभवा, सुजना कविपुङ्गवा.
विञ्ञातोचित्यविभवो, चित्यहीनं परिहरे;
ततो’चित्यस्स सम्पोसे,
रसपोसो सिया कते.
यथा
यो मारसेन मासन्न, मासन्नविजयु’स्सवो;
तिणायपि न मञ्ञित्थ, सो वो देतु जयं जिनो.
आरद्धकत्तुकम्मादि, कमा’तिक्कमलङ्घने;
भग्गरीतिविरोधो’यं, गतिं न क्वा’पि विन्दति.
यथा
सुजन’ञ्ञान मित्थीनं, ¶ विस्सासो नो’पपज्जते;
विसस्स सिङ्गिनो रोग, नदीराजकुलस्स च.
यथा
भेसज्जे विहिते सुद्ध, बुद्धादिरतनत्तये;
पसाद माचरे निच्चं, सज्जने सगुणेपि च.
ससंसयस्स यथा
मुनिन्दचन्दिमा’लोक, रस लोल विलोचनो;
जनो’वक्कन्तपन्थो’व, रंसिदस्सनपीणितो.
संसयाये’व यंकिञ्चि, यदि कीळादिहेतुना;
पयुज्जते न दोसो’व, ससंसयसमप्पितो.
यथा
याते दुतियं निलयं, गरुम्हि सकगेहतो;
पापुणेय्याम नियतं, सुख’मज्झयना’दिना.
सुभगा भगिनी सा’यं, एतस्सि’च्चेवमादिकं;
न ‘गाम्म’मिति निद्दिट्ठं, कवीहि सकलेहिपि.
दुट्ठा’लङ्कारविगमे, सोभना’लङ्कतिक्कमो;
अलङ्कारपरिच्छेदे, आविभावं गमिस्सति.
दोसे परीहरितु मेस वरो’पदेसो,
सत्थन्तरानुसरणेन कतो मयेवं;
विञ्ञायि’मं गरुवरान’धिक’प्पसादा,
दोसे परं परिहरेय्य यसोभिलासी.
इति सङ्घरक्खितमहासामिविरचिते सुबोधालङ्कारे
दोसपरिहारावबोधो नाम
दुतियो परिच्छेदो.