📜

३. गुणावबोध-ततियपरिच्छेद

अनुसन्धि

११६.

सम्भवन्ति गुणा यस्मा, दोसाने’व’मतिक्कमे;

दस्सेस्सं ते ततो दानि, सद्दे सम्भूसयन्ति ये.

सद्दालङ्कार उद्देस

११७.

पसादो’जो, मधुरता, समता, सुखुमालता;

सिलेसो’दरता, कन्ति, अत्थब्यत्ति, समाधयो.

सद्दालङ्कार पयोजन

११८.

गुणेहे’तेहि सम्पन्नो, बन्धो कविमनोहरो;

सम्पादियति कत्तूनं, कित्ति मच्चन्तनिम्मलं.

सद्दालङ्कार निद्देस

११९.

अदूराहितसम्बन्ध, सुभगा या पदा’वलि;

सुपसिद्धा’भिधेय्या’यं, पसादं जनये यथा.

१२०.

अलङ्करोन्ता वदनं, मुनिनो’धररंसियो;

सोभन्ते’रुणरंसी’व, सम्पतन्ता’म्बुजो’दरे.

१२१.

ओजो समासबाहुल्य, मेसो गज्जस्स जीवितं;

पज्जेप्य’ना’कुलो सो’यं,

कन्तो कामीयते यथा.

१२२.

मुनिन्द मन्द सञ्जात, हास चन्दन लिम्पिता;

पल्लवा धवला तस्से, वेको ना’धरपल्लवो.

१२३.

पदा’भिधेय्यविसयं, समास ब्यास सम्भवं;

यं पारिणत्यं होती’ह, सोपि ओजो’व तं यथा.

१२४.

जोतयित्वान सद्धम्मं, सन्तारेत्वा सदेवके;

जलित्वा अग्गिखन्धो’व, निब्बुतो सो ससावको.

१२५.

मत्थकट्ठी मतस्सा’पि, रजोभावं वजन्तु मे;

यतो पुञ्ञेन ते सेन्तु, जिन पाद’म्बुजद्वये.

१२६.

इच्चत्र निच्चप्पणति, गेधो साधु पदिस्सति;

जायते’यं गुणो तिक्ख, पञ्ञानमभियोगतो.

१२७.

मधुरत्तं पदासत्ति, र’नुप्पासवसा द्विधा;

सिया समसुति पुब्बा, वण्णा’वुत्ति परो यथा.

१२८.

यदा एसो’भिसम्बोधिं, सम्पत्तो मुनिपुङ्गवो;

तदा पभुति धम्मस्स, लोके जातो महु’स्सवो.

१२९.

मुनिन्दन्दहासा ते, कुन्दन्दोहविब्भमा;

दिसन्त मनुधावन्ति, हसन्तान्दन्तियो.

१३०.

सब्बकोमलवण्णेहि, ना’नुप्पासो पसंसियो;

यथा’यं मालतीमाला, लिन लोला’लिमालिनी.

१३१.

मुदूहि वा केवलेहि, केवलेहि फुटेहि वा,

मिस्सेहि वा तिधा होति, वण्णेहि समता यथा.

केवलमुदुसमता

१३२.

कोकिला’लापसंवादी, मुनिन्दा’लापविब्भमो;

हदयङ्गमतं याति, सतं देति च निब्बुतिं.

केवलफुटसमता

१३३.

सम्भावनीयसम्भावं, भगवन्तं भवन्तगुं;

भवन्तसाधना’कङ्खी, को न सम्भावये विभुं.

मिस्सकसमता

१३४.

लद्धचन्दनसंसग्ग, सुगन्धि मलया’निलो;

मन्द मायाति भीतो’व, मुनिन्दमुखमारुता.

१३५.

अनिट्ठुर’क्खर’प्पाया, सब्बकोमल निस्सटा;

किच्छमुच्चारणा’पेत, ब्यञ्जना सुखुमालता.

१३६.

पस्सन्ता रूपविभवं, सुणन्ता मधुरं गिरं;

चरन्ति साधू[साधु (सी-छन्धानुरक्खणत्थं)]सम्बुद्ध, काले केळिपरम्मुखा.

१३७.

अलङ्कारविहीना’पि, सतं सम्मुखते’दिसी;

आरोहति विसेसेन, रमणीया त’दुज्जला.

१३८.

रोमञ्चपिञ्छ रचना, साधु वादाहितद्धनी;

लळन्ति’मे मुनिमेघु, म्मदा साधु सिखावला.

१३९.

सुखुमालत्त मत्थे’व, पदत्थविसयम्पि च;

यथा मतादिसद्देसु, कित्तिसेसादिकित्तनं.

१४०.

सिलिट्ठ पद संसग्ग, रमणीय गुणा’लयो;

सबन्धगारवो सो’यं, सिलेसो नाम तं यथा.

१४१.

बालि’न्दुविब्भम’च्छेदि, नखरा’वलि कन्तिभि;

सा मुनिन्दपद’म्भोज, कन्ति वो वलिता’वतं.

१४२.

उक्कंसवन्तो योकोचि, गुणो यदि पतीयते;

उदारो’यं भवे तेन, सनाथा बन्धपद्धति.

१४३.

पादम्भोज रजो लित्त, गत्ता ये तव गोतम;

अहो! ते जन्तवो यन्ति, सब्बथा निरजत्तनं.

१४४.

एवं जिना’नुभावस्स, समुक्कंसो’त्र दिस्सति;

पञ्ञवा विधिना’नेन, चिन्तये पर मीदिसं.

१४५.

उदारो सोपि विञ्ञेय्यो, यं पसत्थ विसेसनं;

यथा कीळासरो लीला, हासो हेमङ्गदा’दयो.

१४६.

लोकिय’त्था’न’तिक्कन्ता, कन्ता सब्बजनानपि;

कन्ति नामा’तिवुत्तस्स, वुत्ता सा परिहारतो.

यथा मुनिन्द इच्चादि.

१४७.

अत्थब्यत्ता’भिधेय्यस्सा,

नेय्यता सद्दतो’त्थतो;

सा’यं तदुभया नेय्य, परिहारे पदस्सिता;

यथा मरीचिच्चादि च, मनोनुरञ्जनोच्चादि.

पुन अत्थेन यथा

१४८.

सभावा’मलता धीर, मुधा पादनखेसु ते;

यतो ते’वनता’नन्त, मोळिच्छाया जहन्ति नो.

१४९.

‘बन्धसारो’ति मञ्ञन्ति, यं समग्गापि विञ्ञुनो;

दस्सना’वसरं पत्तो, समाधि नाम’यं गुणो.

१५०.

अञ्ञधम्मो ततो’ञ्ञत्थ, लोकसीमा’नुरोधतो;

सम्मा आधीयते’च्चे’सो, ‘समाधी’ति निरुच्चति.

समाधि उद्देस

१५१.

अपाणे पाणीनं धम्मो, सम्मा आधीयते क्वचि,;

निरूपे रूपयुत्तस्स, निरसे सरसस्स, च.

१५२.

अद्रवे द्रवयुत्तस्स, अकत्तरिपि कत्तुता,;

कठिनस्सा’सरीरे,पि, रूपं तेसं कमा सिया.

समाधिनिद्देस

अपाणे पाणीनं धम्मो

१५३.

उण्णा पुण्णि’न्दुना नाथ! दिवापि सह सङ्गमा;

विनिद्दा सम्पमोदन्ति, मञ्ञे कुमुदिनी तव.

निरुपे रूपयुत्तस्स

१५४.

दयारसेसु मुज्जन्ता, जना’मतरसेस्वि’व;

सुखिता हतदोसा ते, नाथ! पाद’म्बुजा’नता.

निरसे सरसस्स

१५५.

मधुरेपि गुणे धीर, न’प्पसीदन्ति ये तव;

कीदिसी मनसोवुत्ति, तेसं खारगुणान भो’.

अद्रवे द्रवयुत्तस्स

१५६.

सब्बत्थसिद्ध! चूळक, पुटपेय्या महागुणा;

दिसा समन्ता धावन्ति, कुन्दसोभा स लक्खणा.

अकत्तरिपि कत्तुता

१५७.

मारा’रिबलविस्सट्ठा, कुण्ठा नानाविधा’युधा;

लज्जमाना’ञ्ञवेसेन, जिन! पादा’नता तव.

कठिनस्सा सरीरे

१५८.

मुनिन्दभाणुमा कालो,

दितो बोधो’दया’चले;

सद्धम्मरंसिना भाति, भिन्द मन्दतमं परं.

१५९.

वमनु’ग्गिरनाद्ये’तं, गुणवुत्य’परिच्चुतं;

अतिसुन्दर मञ्ञं तु, कामं विन्दति गाम्मतं.

१६०.

कन्तीनं वमनब्याजा, मुनिपादनखा’वली;

चन्दकन्ती पिवन्ती’व, निप्पभं तं करोन्तियो.

१६१.

अचित्तकत्तुकं रुच्य [रुच्च (सी.)], मिच्चेवं गुणकम्मतं;

सचित्तकत्तुकं पे’तं, गुणकम्मं यदु’त्तमं.

१६२.

उग्गिरन्तो’सस्नेह, रसं जिनवरो जने;

भासन्तो मधुरं धम्मं, कं न सप्पीणये जनं.

१६३.

यो सद्दसत्थकुसलो कुसलो निघण्डु,

छन्दोअलङ्कतिसु निच्चकता’भियोगो;

सो’यं कवित्तविकलोपि कवीसु सङ्ख्य,

मोग्गय्ह विन्दति हि कित्ति’ ममन्दरूपं.

इति सङ्घरक्खितमहासामिविरचिते सुबोधालङ्कारे

गुणावबोधो नाम

ततियो परिच्छेदो.