📜
३. गुणावबोध-ततियपरिच्छेद
अनुसन्धि
सम्भवन्ति ¶ गुणा यस्मा, दोसाने’व’मतिक्कमे;
दस्सेस्सं ते ततो दानि, सद्दे सम्भूसयन्ति ये.
सद्दालङ्कार उद्देस
पसादो’जो, मधुरता, समता, सुखुमालता;
सिलेसो’दरता, कन्ति, अत्थब्यत्ति, समाधयो.
सद्दालङ्कार पयोजन
गुणेहे’तेहि सम्पन्नो, बन्धो कविमनोहरो;
सम्पादियति कत्तूनं, कित्ति मच्चन्तनिम्मलं.
सद्दालङ्कार निद्देस
अदूराहितसम्बन्ध, सुभगा या पदा’वलि;
सुपसिद्धा’भिधेय्या’यं, पसादं जनये यथा.
अलङ्करोन्ता वदनं, मुनिनो’धररंसियो;
सोभन्ते’रुणरंसी’व, सम्पतन्ता’म्बुजो’दरे.
ओजो समासबाहुल्य, मेसो गज्जस्स जीवितं;
पज्जेप्य’ना’कुलो सो’यं,
कन्तो कामीयते यथा.
मुनिन्द मन्द सञ्जात, हास चन्दन लिम्पिता;
पल्लवा धवला तस्से, वेको ना’धरपल्लवो.
पदा’भिधेय्यविसयं, समास ब्यास सम्भवं;
यं पारिणत्यं होती’ह, सोपि ओजो’व तं यथा.
जोतयित्वान सद्धम्मं, सन्तारेत्वा सदेवके;
जलित्वा अग्गिखन्धो’व, निब्बुतो सो ससावको.
मत्थकट्ठी मतस्सा’पि, रजोभावं वजन्तु मे;
यतो पुञ्ञेन ते सेन्तु, जिन पाद’म्बुजद्वये.
इच्चत्र ¶ निच्चप्पणति, गेधो साधु पदिस्सति;
जायते’यं गुणो तिक्ख, पञ्ञानमभियोगतो.
मधुरत्तं पदासत्ति, र’नुप्पासवसा द्विधा;
सिया समसुति पुब्बा, वण्णा’वुत्ति परो यथा.
यदा एसो’भिसम्बोधिं, सम्पत्तो मुनिपुङ्गवो;
तदा पभुति धम्मस्स, लोके जातो महु’स्सवो.
मुनिन्दमन्दहासा ते, कुन्द सन्दोहविब्भमा;
दिसन्त मनुधावन्ति, हसन्ता चन्दकन्तियो.
सब्बकोमलवण्णेहि, ना’नुप्पासो पसंसियो;
यथा’यं मालतीमाला, लिन लोला’लिमालिनी.
मुदूहि वा केवलेहि, केवलेहि फुटेहि वा,
मिस्सेहि वा तिधा होति, वण्णेहि समता यथा.
केवलमुदुसमता
कोकिला’लापसंवादी, मुनिन्दा’लापविब्भमो;
हदयङ्गमतं याति, सतं देति च निब्बुतिं.
केवलफुटसमता
सम्भावनीयसम्भावं, भगवन्तं भवन्तगुं;
भवन्तसाधना’कङ्खी, को न सम्भावये विभुं.
मिस्सकसमता
लद्धचन्दनसंसग्ग, सुगन्धि मलया’निलो;
मन्द मायाति भीतो’व, मुनिन्दमुखमारुता.
अनिट्ठुर’क्खर’प्पाया, सब्बकोमल निस्सटा;
किच्छमुच्चारणा’पेत, ब्यञ्जना सुखुमालता.
पस्सन्ता रूपविभवं, सुणन्ता मधुरं गिरं;
चरन्ति साधू[साधु (सी-छन्धानुरक्खणत्थं)]सम्बुद्ध, काले केळिपरम्मुखा.
अलङ्कारविहीना’पि, सतं सम्मुखते’दिसी;
आरोहति विसेसेन, रमणीया त’दुज्जला.
रोमञ्च ¶ पिञ्छ रचना, साधु वादाहितद्धनी;
लळन्ति’मे मुनिमेघु, म्मदा साधु सिखावला.
सुखुमालत्त मत्थे’व, पदत्थविसयम्पि च;
यथा मतादिसद्देसु, कित्तिसेसादिकित्तनं.
सिलिट्ठ पद संसग्ग, रमणीय गुणा’लयो;
सबन्धगारवो सो’यं, सिलेसो नाम तं यथा.
बालि’न्दुविब्भम’च्छेदि, नखरा’वलि कन्तिभि;
सा मुनिन्दपद’म्भोज, कन्ति वो वलिता’वतं.
उक्कंसवन्तो योकोचि, गुणो यदि पतीयते;
उदारो’यं भवे तेन, सनाथा बन्धपद्धति.
पादम्भोज रजो लित्त, गत्ता ये तव गोतम;
अहो! ते जन्तवो यन्ति, सब्बथा निरजत्तनं.
एवं जिना’नुभावस्स, समुक्कंसो’त्र दिस्सति;
पञ्ञवा विधिना’नेन, चिन्तये पर मीदिसं.
उदारो सोपि विञ्ञेय्यो, यं पसत्थ विसेसनं;
यथा कीळासरो लीला, हासो हेमङ्गदा’दयो.
लोकिय’त्था’न’तिक्कन्ता, कन्ता सब्बजनानपि;
कन्ति नामा’तिवुत्तस्स, वुत्ता सा परिहारतो.
यथा मुनिन्द इच्चादि.
अत्थब्यत्ता’भिधेय्यस्सा,
नेय्यता सद्दतो’त्थतो;
सा’यं तदुभया नेय्य, परिहारे पदस्सिता;
यथा मरीचिच्चादि च, मनोनुरञ्जनोच्चादि.
पुन अत्थेन यथा
सभावा’मलता धीर, मुधा पादनखेसु ते;
यतो ते’वनता’नन्त, मोळिच्छाया जहन्ति नो.
‘बन्धसारो’ति मञ्ञन्ति, यं समग्गापि विञ्ञुनो;
दस्सना’वसरं पत्तो, समाधि नाम’यं गुणो.
अञ्ञधम्मो ततो’ञ्ञत्थ, लोकसीमा’नुरोधतो;
सम्मा आधीयते’च्चे’सो, ‘समाधी’ति निरुच्चति.
समाधि उद्देस
अपाणे ¶ पाणीनं धम्मो, सम्मा आधीयते क्वचि,;
निरूपे रूपयुत्तस्स, निरसे सरसस्स, च.
अद्रवे द्रवयुत्तस्स, अकत्तरिपि कत्तुता,;
कठिनस्सा’सरीरे,पि, रूपं तेसं कमा सिया.
समाधिनिद्देस
अपाणे पाणीनं धम्मो
उण्णा पुण्णि’न्दुना नाथ! दिवापि सह सङ्गमा;
विनिद्दा सम्पमोदन्ति, मञ्ञे कुमुदिनी तव.
निरुपे रूपयुत्तस्स
दयारसेसु मुज्जन्ता, जना’मतरसेस्वि’व;
सुखिता हतदोसा ते, नाथ! पाद’म्बुजा’नता.
निरसे सरसस्स
मधुरेपि गुणे धीर, न’प्पसीदन्ति ये तव;
कीदिसी मनसोवुत्ति, तेसं खारगुणान भो’.
अद्रवे द्रवयुत्तस्स
सब्बत्थसिद्ध! चूळक, पुटपेय्या महागुणा;
दिसा समन्ता धावन्ति, कुन्दसोभा स लक्खणा.
अकत्तरिपि कत्तुता
मारा’रिबलविस्सट्ठा, कुण्ठा नानाविधा’युधा;
लज्जमाना’ञ्ञवेसेन, जिन! पादा’नता तव.
कठिनस्सा सरीरे
मुनिन्दभाणुमा कालो,
दितो बोधो’दया’चले;
सद्धम्मरंसिना भाति, भिन्द मन्दतमं परं.
वमनु’ग्गिरनाद्ये’तं, गुणवुत्य’परिच्चुतं;
अतिसुन्दर मञ्ञं तु, कामं विन्दति गाम्मतं.
कन्तीनं वमनब्याजा, मुनिपादनखा’वली;
चन्दकन्ती पिवन्ती’व, निप्पभं तं करोन्तियो.
अचित्तकत्तुकं ¶ रुच्य [रुच्च (सी.)], मिच्चेवं गुणकम्मतं;
सचित्तकत्तुकं पे’तं, गुणकम्मं यदु’त्तमं.
उग्गिरन्तो’व सस्नेह, रसं जिनवरो जने;
भासन्तो मधुरं धम्मं, कं न सप्पीणये जनं.
यो सद्दसत्थकुसलो कुसलो निघण्डु,
छन्दोअलङ्कतिसु निच्चकता’भियोगो;
सो’यं कवित्तविकलोपि कवीसु सङ्ख्य,
मोग्गय्ह विन्दति हि कित्ति’ ममन्दरूपं.
इति सङ्घरक्खितमहासामिविरचिते सुबोधालङ्कारे
गुणावबोधो नाम
ततियो परिच्छेदो.