📜

४. अत्थालङ्कारावबोध-चतुत्थपरिच्छेद

१६४.

अत्थालङ्कारसहिता, सगुणा बन्धपद्धति;

अच्चन्तकन्ता कन्ता [यतो अच्चन्तकन्ता (क.)] व वुच्चन्ते ते ततो’धुना.

१६५.

सभाव, वङ्कवुत्तीनं, भेदा द्विधा अलंक्रिया;

पठमा तत्थ वत्थूनं, नानावत्था’विभाविनी.

यथा

१६६.

लीला विकन्ति सुभगो, दिसा थिर विलोकनो;

बोधिसत्तङ्कुरो भासं, विरोचि वाच मासभिं.

१६७.

वुत्ति वत्थुसभावस्स, या’ञ्ञथा सा’परा भवे;

तस्सा’नन्तविकप्पत्ता, होति बीजो’पदस्सनं.

वङ्कवुत्ति अत्थालङ्कार

उद्देस

१६८.

तत्था’तिसय, उपमा, रूपका, वुत्ति, दीपकं,;

अक्खेपो, त्थन्तरन्यासो, ब्यतिरेको, विभावना.

१६९.

हेतु , क्कमो, पियतरं, समास, परिकप्पना;

समाहितं, परियाय, वुत्ति, ब्याजोपवण्णनं.

१७०.

विसेस, रुळ्हाहङ्कारा, सिलेसो, तुल्ययोगिता;

निदस्सनं, महन्तत्तं, वञ्चना, प्पकतत्थुति,.

१७१.

एकावलि, अञ्ञमञ्ञं, सहवुत्ति, विरोधिता;

परिवुत्ति, ब्भमो, भावो, मिस्स, मासी, रसी, इति.

१७२.

एते भेदा समुद्दिट्ठा, भावो जीवित मुच्चते;

वङ्कवुत्तीसु पोसेसि, सिलेसो तु सिरिं परं.

निद्देस

१७३.

पकासका विसेसस्स, सिया’तिसयवुत्ति या;

लोका’तिक्कन्तविसया, लोकिया,ति च सा द्विधा.

१७४.

लोकियातिसयस्से’ते,

भेदा ये जातिआदयो;

पटिपादीयते त्व’ज्ज, लोकातिक्कन्तगोचरा.

१७५.

पिवन्ति देहकन्ती ये, नेत्तञ्जलिपुटेन ते;

ना’लं हन्तुं जिने’सं त्वं, तण्हं तण्हाहरोपि किं?

१७६.

उपमानो’पमेय्यानं, सधम्मत्तं सियो’पमा;

सद्द, त्थगम्मा, वाक्यत्थ, विसया,ति च सा भिधा.

१७७.

समास, पच्चये, वा’दी, सद्दा तेसं वसा तिधा;

सद्दगम्मा समासेन, मुनिन्दो चन्दिमा’ननो.

१७८.

आयादी पच्चया तेहि, वदनं पङ्कजायते;

मुनिन्दनयन द्वन्दं, नीलुप्पलदलीयति.

१७९.

इवादी इव, वा, तुल्य, समान, निभ, सन्निभा;

यथा, सङ्कास, तुलित, प्पकास, पतिरूपका.

१८०.

सरी, सरिक्ख, संवादी, विरोधि, सदिसा, विय;

पटिपक्ख, पच्चनीका, सपक्खो, पमितो, पमा.

१८१.

पटिबिम्ब, पटिच्छन्न, सरूप, सम, समिता;

सवण्णा, भा, पटिनिधि, सधम्मा, दि सलक्खणा.

१८२.

जयत्य , क्कोसति, हसति, पतिगज्जति, दूभति;

उसूयत्य, वजानाति, निन्दति, स्सति, रुन्धति.

१८३.

तस्स चोरेति सोभग्गं, तस्स कन्तिं विलुम्पति;

तेन सद्धिं विवदति, तुल्यं तेना’धिरोहति.

१८४.

कच्छं विगाहते, तस्स, त मन्वेत्य, नुबन्धति;

तंसीलं, तंनिसेधेति, तस्स चा’नुकरोति, मे.

१८५.

उपमानो’पमेय्यानं, सधम्मत्तं विभाविभि;

इमेहि उपमाभेदा, केचि निय्यन्ति सम्पति.

१८६.

विकासिपदुमं’वा’ति, सुन्दरं सुगता’ननं;

इति धम्मोपमा नाम, तुल्यधम्मनिदस्सना.

१८७.

धम्महीना ‘‘मुख’म्भोज, सदिसं मुनिनो’’इति;

विपरीतो’पमा ‘‘तुल्य, माननेन’म्बुजं तव’’.

१८८.

तवा’नन’मिव’म्भोजं, अम्भोज’मिव ते मुखं;

अञ्ञमञ्ञोपमा सा’यं, अञ्ञमञ्ञोपमानतो.

१८९.

‘‘यदि किञ्चि भवे’म्भोजं, लोचन’ब्भमुविब्भमं;

धारेतुं मुखसोभं तं, तवे’’ति अब्भुतोपमा.

१९०.

‘‘सुगन्धि सोभा सम्बन्धी, सिसिरं’सु विरोधि च;

मुखं तव’म्बुजंवे’ति’’, सा सिलेसोपमा मता.

१९१.

सरूपसद्दवाच्चत्ता, सा सन्तानोपमा यथा;

बाला’वु’य्यानमाला’यं, सा’लका’ननसोभिनी.

१९२.

खयी चन्दो, बहुरजं, पदुमं, तेहि ते मुखं;

समानम्पि समुक्कंसि, त्य’यं निन्दोपमा मता.

१९३.

असमत्थो मुखेनि’न्दु, जिन! ते पटिगज्जितुं;

जळो कलङ्की’ति अयं, पटिसेधोपमा सिया.

१९४.

‘‘कच्छं चन्दारविन्दानं, अतिक्कम्म मुखं तव;

अत्तना’व समं जात’’, मित्य’साधारणोपमा.

१९५.

‘‘सब्ब’म्भोज’प्पभासारो, रासिभूतो’व कत्थचि;

तवा’ननं विभाती’’ति, होता’भूतोपमा अयं.

१९६.

पतीयते’त्थगम्मा तु, सद्दसामत्थिया क्वचि;

समास, प्पच्चये, वादि, सद्दयोगं विना अपि.

१९७.

भिङ्गाने’मानिचक्खूनि, ना’म्बुजं मुख’मेवि’दं;

सुब्यत्तसदिसत्तेन, सा सरूपोपमा मता.

१९८.

‘‘मये’व मुखसोभा’स्से, त्यल’मिन्दु! विकत्थना;

यतो’म्बुजेपि सा’त्थीति’’, परिकप्पोपमा अयं.

१९९.

‘‘किं वा’म्बुज’न्तोभन्तालि, किं लोलनयनं मुखं;

मम दोलायते चित्त’’, मिच्च’यं संसयोपमा.

२००.

किञ्चि वत्थुं पदस्सेत्वा, सधम्मस्सा’भिधानतो;

साम्यप्पतीतिसब्भावा, पतिवत्थुपमा यथा.

२०१.

जनेसु जायमानेसु, ने’कोपि जिनसादिसो;

दुतियो ननु नत्थे’व, पारिजातस्स पादपो.

२०२.

वाक्यत्थेने’व वाक्यत्थो, यदि कोचू’पमीयते;

इवयुत्ता, वियुत्तत्ता, सा वाक्यत्थोपमा द्विधा.

इवयुत्ता

२०३.

जिनो संक्लेसतत्तानं, आविभूतो जनान’यं;

घम्मसन्तापतत्तानं, घम्मकाले’म्बुदो विय.

इववियुत्ता

२०४.

मुनिन्दानन माभाति, विलासेकमनोहरं;

उद्धं समुग्गतस्सा’पि, किं ते चन्द विजम्भना.

२०५.

समुब्बेजेति धीमन्तं, भिन्नलिङ्गादिकं तु यं;

उपमादूसनाया’ल, मेतं कत्थचि तं यथा.

२०६.

हंसी’वा’यं ससी भिन्न, लिङ्गा, कासं सरानि’व;

विजाति वचना, हीना, सा’व भत्तो भटो’धिपे.

२०७.

‘‘खज्जोतो भाणुमाली’व, विभाति’’त्यधिकोपमा;

अफुट्ठत्था ‘‘बलम्बोधि, सागरो विय संखुभि.’’

२०८.

‘‘चन्दे कलङ्को भिङ्गो’वे’, त्यु’पमापेक्खिनी अयं;

खण्डिता केरवा’कारो, सकलङ्को निसाकरो.

२०९.

इच्चेवमादिरूपेसु, भवन्ति विगता’दरा;

करोन्ति चा’दरं धीरा, पयोगे क्वचि दे’व तु.

२१०.

इत्थीयं’वा’जनो याति, वदत्ये’सा पुमा विय;

पियो पाणा इवा’यं मे, विज्जा धन’मिव’च्चिता.

२११.

भवंविय महीपाल, देवराजा विरोचते;

अल’मंसुमतो कच्छं, तेजसा रोहितुं अयं.

२१२.

उपमानो’पमेय्यानं, अभेदस्स निरूपना;

उपमा’व तिरोभूत, भेदा रूपक मुच्चते.

२१३.

असेस वत्थु विसयं, एकदेस विवुत्ति[विवत्ति (टीका)], च;

तं द्विधा पुन पच्चेकं, समासादिवसा तिधा.

असेसवत्थुविसयसमास

२१४.

अङ्गुलिदल संसोभिं, नखदीधिति केसरं;

सिरसा न पिलन्धन्ति, के मुनिन्द पद’म्बुजं.

असेसवत्थुविसयअसमास

२१५.

रतनानि गुणा भूरी, करुणा सीतलं जलं;

गम्भीरत्त मगाधत्तं, पच्चक्खो’यं जिनो’म्बुधि.

असेसवत्थुविसयमिस्सक

२१६.

चन्दिका मन्दहासा ते, मुनिन्द! वदनि’न्दुनो;

पबोधयत्य’यं साधु, मनो कुमुद काननं.

२१७.

असेसवत्थुविसये, पभेदो रूपके अयं;

एकदेसविवुत्तिम्हि, भेदो दानि पवुच्चति.

एकदेसविवुत्तिसमास

२१८.

विलास हास कुसुमं, रुचिरा’धर पल्लवं;

सुखं के वा न विन्दन्ति, पस्सन्ता मुनिनो मुखं.

एकदेसविवुत्तिअसमास

२१९.

पादद्वन्दं मुनिन्दस्स, ददातु विजयं तव;

नखरंसी परं कन्ता, यस्स पापजयद्धजा.

एकदेसविवुत्तिमिस्सक

२२०.

सुनिम्मलकपोलस्स, मुनिन्द वदनि’न्दुनो;

साधु’प्पबुद्ध हदयं, जातं केरव काननं.

२२१.

रूपकानि बहून्ये’व [टीकायं उद्धटं युत्तरूपकं सितपुप्फुजलं लोल, नेत्तभिङ्ग तवा’ननं; कस्स नाम मनो धीर, नाकड्ढति मनोहरं;], युत्ता, युत्तादिभेदतो;

विसुं न तानि वुत्तानि, एत्थे’व’न्तोगधानि’ति.

२२२.

‘‘चन्दिमा’कासपदुम’’, मिच्चेतं खण्डरूपकं;

दुट्ठ, ‘‘मम्बोरुहवनं, नेत्तानि’च्चा’’दि सुन्दरं.

२२३.

परियन्तो विकप्पानं, रूपकस्सो’पमाय च;

नत्थि यं तेन विञ्ञेय्यं, अवुत्त मनुमानतो.

२२४.

पुनप्पुन मुच्चारणं [पुनप्पुनुच्चारणं यं (सी. क.)], यमत्थस्स, पदस्स च;

उभयेसञ्च विञ्ञेय्या, सा’य’मावुत्ति नामतो.

अत्थावुत्ति

२२५.

मनो हरति सब्बेसं, आददाति दिसा दस;

गण्हाति निम्मलत्तञ्च, यसोरासि जिनस्स’यं.

पदावुत्ति

२२६.

विभासेन्ति दिसा सब्बा, मुनिनो देहकन्तियो;

विभा सेन्ति च सब्बापि, चन्दादीनं हता विय.

उभयावुत्ति

२२७.

जित्वा विहरति क्लेस, रिपुं लोके जिनो अयं;

विहरत्य’रिवग्गो’यं, रासिभूतो’व दुज्जने.

२२८.

एकत्थ वत्तमानम्पि, सब्बवाक्यो’पकारकं;

दीपकं नाम तं चादि, मज्झ, न्तविसयं तिधा.

आदि दीपक

२२९.

अकासि बुद्धो वेनेय्य, बन्धून ममितो’दयं;

सब्बपापेहि च समं, नेकतित्थियमद्दनं.

मज्झे दीपक

२३०.

दस्सनं मुनिनो साधु, जनानं जायते’मतं;

तद’ञ्ञेसं तु जन्तूनं, विसं निच्चो’पतापनं.

अन्तदीपक

२३१.

अच्चन्त कन्त लावण्य, चन्दा’तप मनोहरो;

जिना’ननि’न्दु इन्दु च, कस्स ना’नन्दको भवे.

मालादीपक

२३२.

होता’विप्पटिसाराय, सीलं, पामोज्जहेतु सो;

तं पीतिहेतु, सा चा’यं, पस्सद्ध्या’दि पसिद्धिया.

२३३.

इच्चा’दिदीपकत्तेपि, पुब्बं पुब्ब मपेक्खिनी;

वाक्यमाला पवत्ताति, तं मालादीपकं मतं.

२३४.

अनेने’व’प्पकारेन, सेसान मपि दीपके;

विकप्पानं विधातब्बा, नुगति सुद्धबुद्धिभि.

२३५.

विसेस वचनि’च्छायं, निसेधवचनं तु यं;

अक्खेपो नाम सोयञ्च, तिधा कालप्पभेदतो.

२३६.

एकाकी’ नेकसेनं तं, मारं स विजयी जिनो;

कथं त मथवा तस्स, पारमीबल मीदिसं.

अतीतक्खेपो.

२३७.

किं चित्ते’जासमुग्घातं, अपत्तो’स्मीति खिज्जसे;

पणामो ननु सो ये’व, सकिम्पि सुगते गतो.

वत्तमानक्खेपो.

२३८.

सच्चं न ते गमिस्सन्ति, सिवं सुजनगोचरं;

मिच्छादिट्ठि परिक्कन्त [परिकन्त (क.)], मानसा ये सुदुज्जना.

अनागतक्खेपो.

२३९.

ञेय्यो अत्थन्तरन्यासो, यो, ञ्ञवाक्यत्थसाधनो;

सब्बब्यापी विसेसट्ठो, हिविसिट्ठ’स्स भेदतो.

हि रहित सब्बब्यापी

२४०.

तेपि लोकहिता सत्ता, सूरियो चन्दिमा अपि;

अत्थं पस्स गमिस्सन्ति, नियमो केन लङ्घ्यते.

हि सहित सब्बब्यापी

२४१.

सत्था देवमनुस्सानं, वसी सोपि मुनिस्सरो;

गतो’व निब्बुतिं सब्बे, सङ्खारा न हि सस्सता.

हि रहित विसेसट्ठ

२४२.

जिनो संसारकन्तारा, जनं पापेति [पापेसि (क.)] निब्बुतिं;

ननु युत्ता गति सा’यं, वेसारज्ज समङ्गिनं.

हि सहित विसेसट्ठ

२४३.

सुरत्तं ते’धरफुटं, जिन! रञ्जेति मानसं;

सयं रागपरीता हि, परे रञ्जेन्ति सङ्गते.

२४४.

वाच्चे गम्मे थ वत्थूनं, सदिसत्ते पभेदनं;

ब्यतिरेको’य’मप्ये’को, भयभेदा चतुब्बिधो.

वाच्चएकब्यतिरेक

२४५.

गम्भीरत्त महत्तादि, गुणा जलधिना जिन!;

तुल्यो त्व मसि भेदो तु, सरीरेने’दिसेन ते.

वाच्च उभयब्यतिरेक

२४६.

महासत्ता’तिगम्भीरा, सागरो सुगतोपि च;

सागरो’ञ्जनसङ्कासो, जिनो चामीकरज्जुति.

गम्म एकब्यतिरेक

२४७.

न सन्तापापहं नेवि, च्छितदं मिगलोचनं;

मुनिन्द! नयनद्वन्दं, तव तग्गुण भूसितं.

गम्मउभयब्यतिरेक

२४८.

मुनिन्दानन मम्भोज, मेसं नानत्त मीदिसं;

सुवुत्ता’मतसन्दायी, वदनं ने’दिस’म्बुजं.

२४९.

पसिद्धं कारणं यत्थ, निवत्तेत्वा’ ञाकारणं;

साभाविकत्त मथवा, विभाब्यं सा विभावना.

कारणन्तरविभावना

२५०.

अनञ्जिता’सितं नेत्तं, अधरो रञ्जिता’रुणो;

समानता भमु चा’यं, जिना’नावञ्चिता तव.

साभाविक विभावना

२५१.

न होति खलु दुज्जन्य, मपि दुज्जनसङ्गमे;

सभावनिम्मलतरे, साधुजन्तून चेतसि.

२५२.

जनको , ञापको चेति, दुविधा हेतवो सियुं;

पटिसङ्खरणं तेसं, अलङ्कारतायो’दितं.

२५३.

भावा’भाव किच्चवसा, चित्तहेतुवसापि च;

भेदा’नन्ता इदं तेसं, मुखमत्त निदस्सनं.

२५४.

परमत्थपकासे’क, रसा सब्बमनोहरा;

मुनिनो देसना’यं मे, कामं तोसेति मानसं.

भावकिच्चो कारकहेतु.

२५५.

धीरेहि सह संवासा, सद्धम्मस्सा’भियोगतो;

निग्गहेनि’न्द्रियानञ्च, दुक्खस्सु’पसमो सिया.

अभावकिच्चो कारकहेतु.

२५६.

मुनिन्द’चन्द संवादि, कन्तभावो’पसोभिना;

मुखेने’व सुबोधं ते, मनं पापा’भिनिस्सटं.

भावकिच्चो ञापकहेतु.

२५७.

साधुहत्था’रविन्दानि, सङ्कोचयति ते कथं;

मुनिन्द! चरणद्वन्द, रागबाला’तपो फुसं?

अयुत्तकारी चित्तहेतु.

२५८.

सङ्कोचयन्ति जन्तूनं, पाणिपङ्केरुहानि’ह;

मुनिन्द! चरणद्वन्द, नख चन्दान’ मंसवो.

युत्तकारी चित्तहेतु.

२५९.

उद्दिट्ठानं पदत्थानं, अनुद्देसो यथाक्कमं;

‘सङ्ख्यान’मिति निद्दिट्ठं, यथासङ्ख्यं कमोपि च.

२६०.

आलाप हास लीळाहि, मुनिन्द! विजया तव;

कोकिला कुमुदानि चो, पसेवन्ते वनं जलं.

२६१.

सिया पियतरं नाम, अत्थरूपस्स कस्सचि;

पियस्सा’तिसयेने’तं, यं होति पटिपादनं.

२६२.

पीतिया मे समुप्पन्ना, सन्त! सन्दस्सना तव;

कालेना’यं भवे पीति, तवे’व पुन दस्सना.

२६३.

वण्णितेनो’पमानेन, वुत्या’धिप्पेत वत्थुनो;

समासवुत्ति नामा’यं, अत्थ सङ्खेप रूपतो.

२६४.

सा’यं विसेस्यमत्तेन, भिन्ना’भिन्नविसेसना;

अत्थे’व अपरा प्य’त्थि, भिन्ना’भिन्नविसेसना.

अभिन्नविसेसन

२६५.

विसुद्धा’मतसन्दायी, पसत्थरतना’लयो;

गम्भीरो चा’य’ मम्बोधि, पुञ्ञेना’पादितो मया.

भिन्नाभिन्नविसेसन

२६६.

इच्छित’त्थपदो सारो, फलपुप्फो’पसोभितो;

सच्छायो’य’मपुब्बोव कप्परुक्खो समुट्ठितो.

२६७.

सागरत्तेन सद्धम्मो, रुक्खत्तेनो’दितो जिनो;

सब्बे साधारणा धम्मा, पुब्बत्रा’ञ्ञत्र तु’त्तयं.

२६८.

वत्थुनो’ञ्ञप्पकारेन, ठिता वुत्ति तद’ञ्ञथा;

परिकप्पीयते यत्थ, सा होति परिकप्पना.

२६९.

उपमा’ब्भन्तरत्तेन, किरियादिवसेन च;

कमेनो’दाहरिस्सामि, विविधा परिकप्पना.

उपमाब्भन्तरपरिकप्पना

२७०.

इच्छाभङ्गा’तुरा’सीना, ता’तिनिच्चल मच्छरा;

वसं नेन्ति’व धीरं तं, तदा योगा’भियोगतो.

क्रियापरिकप्पना

२७१.

गजं मारो समारुळ्हो, युद्धाय’च्चन्त’मुन्नतं;

मग्ग मन्वेसती नून, जिनभीतो पलायितुं.

गुणपरिकप्पना

२७२.

मुनिन्द! पादद्वन्दे ते, चारु राजिव सुन्दरे;

मञ्ञे पापा’भि’सम्मद्द, जातसोणेन सोणिमा.

२७३.

मञ्ञे, सङ्के, धुवं, नून, मिव, मिच्चेव मादिहि;

सा’यं ब्यञ्जीयते क्वा’पि, क्वा’पि वाक्येन गम्यते.

गम्मपरिकप्पना

२७४.

दया सञ्जात सरसा, देहा निक्खन्तकन्तियो;

पीणेन्ता जिन! ते साधु, जनं सरसतं नयुं.

२७५.

आरब्भन्तस्स यंकिञ्चि, कत्तुं पुञ्ञवसा पुन;

साधन’न्तरलाभो यो, तं वदन्ति समाहितं.

२७६.

मारा’रिभङ्गा’भिमुख, मानसो तस्स सत्थुनो;

महामही महारवं, रवी’य’मुपकारिका.

२७७.

अवत्वा’भिमतं तस्स, सिद्धिया दस्सन’ञ्ञथा;

वदन्ति तं ‘परियाय, वुत्ती’ति सुचिबुद्धयो.

२७८.

विवट’ङ्गणनिक्खित्तं, धन’मारक्ख वज्जितं;

धनकाम! यथाकामं, तुवं गच्छ यदिच्छसि.

२७९.

थुतिं करोति निन्दन्तो, विय तं ब्याजवण्णनं;

दोसा’भासा गुणा एव, यन्ति सन्निधि मत्र हि.

२८०.

सञ्चालेतु मलं त्वं’सि, भुसं कुवलया’खिलं;

विसेसं तावता नाथ!, गुणानं ते वदाम किं?

२८१.

विसेसि’च्छायं दब्बस्स, क्रिया, जाति, गुणस्स च;

वेकल्लदस्सनं यत्र, विसेसो नाम यं भवे.

२८२.

न रथा, न च मातङ्गा, न हया, न पदातयो;

जितो मारारि मुनिना, सम्भारावज्जनेन हि.

दब्बविसेसवुत्ति.

२८३.

न बद्धा भूकुटि, नेव, फुरितो दसनच्छदो;

मारारिभङ्गं चा’कासि, मुनि वीरो वरो सयं.

क्रियाविसेसवुत्ति.

२८४.

न दिसासु ब्यात्ता [तता (क.)] रंसि,

ना’लोको लोकपत्थटो;

तथाप्य’न्धतमहरं, परं साधुसुभासितं.

जातिविसेसवुत्ति.

२८५.

न खरं, न हि वा थद्धं, मुनिन्द! वचनं तव;

तथापि गाळ्हं खणति, निम्मूलं जनतामदं.

गुणविसेसवुत्ति

२८६.

दस्सीयते’तिरित्तं तु, सूरवीरत्तनं यहिं;

वदन्ति विञ्ञूवचनं, रुळ्हाहङ्कार मीदिसं.

२८७.

दमे नन्दोपनन्दस्स, किं मे ब्यापारदस्सना?

पुत्ता मे पादसम्भत्ता, सज्जा सन्ते’व तादिसे.

२८८.

सिलेसो वचना’नेका, भिधेय्ये’कपदायुतं;

अभिन्नपदवाक्यादि, वसा तेधा’य मीरितो.

२८९.

अन्धतमहरो हारी, समारुळ्हो महोदयं;

राजते रंसिमाली’यं, भगवा बोधयं जने.

अभिन्नपदवाक्यसिलेसो.

२९०.

सारदा’मलका’भासो, समानीत परिक्खयो;

कुमुदा’करसम्बोधो, पीणेति जनतं सुधी.

भिन्नपदवाक्यसिलेसो.

२९१.

समाहित’त्तविनयो, अहीन मद मद्दनो;

सुगतो विसदं पातु, पाणिनं सो विनायको.

भिन्नाभिन्नपदवाक्यसिलेसो.

२९२.

विरुद्धा, विरुद्धा, भिन्न, कम्मा, नियमवा, परो;

नियम’क्खेपवचनो, अविरोधि, विरोध्य’पि.

२९३.

ओचित्य सम्पोसकादि, सिलेसो, पदजा’दि [पदजाति (क.)] पि;

एसं निदस्सनेस्वे’व, रूप मावि भविस्सति.

विरुद्धकम्मसिलेस

२९४.

सवसे वत्तयं लोकं, अखिलं कल्लविग्गहो;

पराभवति मारारि, धम्मराजा विजम्भते.

अविरुद्धकम्मसिलेस

२९५.

सभावमधुरं पुञ्ञ विसेसो’दय सम्भवं;

सुणन्ति वाचं मुनिनो, जना पस्सन्ति चा’मतं.

अभिन्नकम्मसिलेस

२९६.

अन्धकारा’पहाराय , सभाव मधुराय च;

मनो पीणेति जन्तूनं, जिनो वाचाय भाय च.

नियमवन्तसिलेस

२९७.

केस’क्खीनं’व कण्हत्तं, भमूनंयेव वङ्कता;

पाणिपादा’धरानं’व, मुनिन्दस्सा’भिरत्तता.

नियमक्खेपसिलेस

२९८.

पाणिपादा’धरेस्वे’व, सारागो तव दिस्सति;

दिस्सते सो’य मथवा, नाथ! साधुगुणेस्व’पि.

अविरोधिसिलेस

२९९.

सलक्खणो’तिसुभगो, तेजस्सी नियतो’दयो;

लोकेसो जितसंक्लेसो,

विभाति समणिस्सरो.

विरोधिसिलेस

३००.

असमोपि समो लोके,

लोकेसोपि नरुत्तमो;

सदयो प्य’दयो पापे, चित्ता’यं मुनिनो गति.

ओचित्यसम्पोसकपदसिलेस

३०१.

संसारदुक्खो’पहता, वनता जनता त्वयि;

सुख मिच्छित मच्चन्तं, अमतन्दद! विन्दति.

३०२.

गुणयुत्तेहि वत्थूहि, समं कत्वान कस्सचि;

संकित्तनं भवति यं, सा मता तुल्ययोगिता.

३०३.

सम्पत्तसम्मदो लोको, सम्पत्ता’लोकसम्पदो;

उभोहि रंसिमाली च, भगवा च तमोनुदो.

३०४.

अत्थन्तरं साधयता, किञ्चि तं सदिसं फलं;

दस्सीयते असन्तं वा, सन्तं वा तं निदस्सनं.

असन्तफलनिदस्सन

३०५.

उदया समणिन्दस्स, यन्ति पापा पराभवं;

धम्मराजविरुद्धानं, सूचयन्ता दुर’न्ततं.

सन्तफलनिदस्सन

३०६.

सिरो निक्खित्त चरणो, च्छरियान’म्बुजान’यं;

परम’ब्भुततं लोके, विञ्ञापेत’त्तनो जिनो.

३०७.

विभूतिया महन्तत्तं, अधिप्पायस्स वा सिया;

परमुक्कंसतं यातं, तं महन्तत्त मीरितं.

विभूतिमहन्तत्त

३०८.

किरीट रतन’च्छाया, नुविद्धा’तप वारणो;

पुरा परं सिरिं विन्दि, बोधिसत्तो’ भिनिक्खमा.

अधिप्पायमहन्तत्त

३०९.

सत्तो सम्बोधियं बोधि, सत्तो सत्तहिताय सो;

हित्वा स्नेहरसाबन्ध, मपि राहुलमातरं.

३१०.

गोपेत्वा वण्णनीयं यं, किञ्चि दस्सीयते परं;

असमं वा समं तस्स, यदि सा वञ्चना मता.

असमवञ्चना

३११.

पुरतो न सहस्सेसु, न पञ्चेसु च तादिनो;

मारो परेसु तस्से’सं, सहस्सं दसवड्ढितं.

समवञ्चना

३१२.

विवाद मनुयुञ्जन्तो, मुनिन्दवदनि’न्दुना;

सम्पुण्णो चन्दिमा ना’यं, छत्त मेतं मनोभुनो.

३१३.

परानुवत्तनादीहि, निब्बिन्देनि’ह या कता;

थुति र’प्पकते सा’यं, सिया अप्पकतत्थुति.

३१४.

सुखं जीवन्ति हरिणा, वनेस्व’परसेविनो;

अनायासो पलाभेहि, जलदब्भङ्कुरादिभि.

३१५.

उत्तरं उत्तरं यत्थ, पुब्बपुब्बविसेसनं;

सिया एकावलि सा’यं, द्विधा विधि, निसेधतो.

विधिएकावलि

३१६.

पादा नखालि रुचिरा, नखालि रंसि भासुरा;

रंसीतमोपहाने’क, रसा सोभन्ति सत्थुनो.

निसेधएकावलि

३१७.

असन्तुट्ठो यति नेव,

सन्तोसो ना’लयाहतो;

ना’लयो यो स जन्तूनं, ना’नन्त ब्यसना वहो.

३१८.

यहिं भूसिय भूसत्तं, अञ्ञमञ्ञं तु वत्थुनं;

विना’व सदिसत्तं तं, अञ्ञमञ्ञविभूसनं.

३१९.

ब्यामं’सु मण्डलं तेन, मुनिना लोकबन्धुना;

महन्तिं विन्दती कन्तिं, सोपि तेनेव तादिसिं.

३२०.

कथनं सहभावस्स, क्रियाय च, गुणस्स च;

‘सहवुत्ती’ति विञ्ञेय्यं, त’दुदाहरणं यथा.

क्रियासहवुत्ति

३२१.

जलन्ति चन्दरंसीहि, समं सत्थु नखं सवो;

विजम्भति च चन्देन, समं तम्मुखचन्दिमा.

गुणसहवुत्ति

३२२.

जिनो’दयेन मलीनं, सह दुज्जन चेतसा;

पापं दिसा सुविमला, सह सज्जन चेतसा.

३२३.

विरोधीनं पद’त्थानं, यत्थ संसग्गदस्सनं;

समुक्कंसा’भिधानत्थं, मता सा’यं विरोधिता.

३२४.

गुणा सभाव मधुरा, अपि लोके’क बन्धुनो;

सेविता पाप सेवीनं, सम्पदूसेन्ति मानसं.

३२५.

यस्स कस्स चि दानेन, यस्स कस्स चि वत्थुनो;

विसिट्ठस्स य मादानं, ‘परिवुत्ती’ति सा मता.

३२६.

पुरा परेसं दत्वान, मनुञ्ञं नयनादिकं;

मुनिना समनुप्पत्ता, दानि सब्बञ्ञुतासिरी[मुनिन्द! समनुप्पत्तो, दानि सब्बञ्ञुतासिरिं (क.)].

३२७.

किञ्चि दिस्वान विञ्ञाता, पटिपज्जति तंसमं;

संसया’पगतं वत्थुं, यत्थ सो’यं भमो मतो.

३२८.

समं दिसासु’ज्जलासु, जिन पाद नखं’सुना;

पस्सन्ता अभिनन्दन्ति, चन्दा’तप मना जना.

३२९.

पवुच्चते यं नामादि, कवीनं भावबोधनं;

येन केनचि वण्णेन, भावो नामा’य मीरितो.

३३०.

ननु तेये’व सन्तानो, सागरा न कुलाचला;

मनम्पि मरियादं ये, संवट्टेपि जहन्ति नो.

३३१.

अङ्गङ्गि भावा सदिस, बलभावा च बन्धने;

संसग्गो’लङ्कतीनं यो, तं ‘मिस्स’न्ति पवुच्चति.

अङ्गङ्गीभावमिस्स

३३२.

पसत्था मुनिनो पाद, नख रंसि महानदी;

अहो! गाळ्हं निमुग्गेपि, सुखयत्ये’व ते जने.

सदिस बल भाव मिस्स

३३३.

वेसो सभाव मधुरो, रूपं नेत्त रसायनं;

मधू’व मुनिनो वाचा, न सम्पीणेति कं जनं.

३३४.

आसी नाम सिया’त्थस्स, इट्ठस्सा’सीसनं यथा;

तिलोके’कगति नाथो,

पातु लोक मपायतो.

३३५.

रस’प्पतीति जनकं, जायते यं विभूसनं;

‘रसवन्त’न्ति तं ञेय्यं, रसवन्त विधानतो.

३३६.

रागा’नत’ब्भुत सरोज मुखं धराय,

पादा तिलोकगरुनो’धिक बन्धरागा;

आदाय निच्चसरसेन करेन गाळ्हं,

सञ्चुम्बयन्ति सतता’हित सम्भमेन.

३३७.

इच्चा’नुगम्म पुरिमाचरिया’नुभावं,

सङ्खेपतो निगदितो’य मलङ्कतीनं;

भेदो’परूपरि कवीहि विकप्पियानं,

को नाम पस्सितु मलं खलु तास मन्तं.

इति सङ्घरक्खितमहासामि विरचिते सुबोधालङ्कारे

अत्थालङ्कारावबोधो नाम

चतुत्थो परिच्छेदो.