📜
४. अत्थालङ्कारावबोध-चतुत्थपरिच्छेद
अत्थालङ्कारसहिता, सगुणा बन्धपद्धति;
अच्चन्तकन्ता कन्ता [यतो अच्चन्तकन्ता (क.)] व वुच्चन्ते ते ततो’धुना.
सभाव, वङ्कवुत्तीनं, भेदा द्विधा अलंक्रिया;
पठमा तत्थ वत्थूनं, नानावत्था’विभाविनी.
यथा
लीला विकन्ति सुभगो, दिसा थिर विलोकनो;
बोधिसत्तङ्कुरो भासं, विरोचि वाच मासभिं.
वुत्ति वत्थुसभावस्स, या’ञ्ञथा सा’परा भवे;
तस्सा’नन्तविकप्पत्ता, होति बीजो’पदस्सनं.
वङ्कवुत्ति अत्थालङ्कार
उद्देस
तत्था’तिसय, उपमा, रूपका, वुत्ति, दीपकं,;
अक्खेपो, त्थन्तरन्यासो, ब्यतिरेको, विभावना.
हेतु ¶ , क्कमो, पियतरं, समास, परिकप्पना;
समाहितं, परियाय, वुत्ति, ब्याजोपवण्णनं.
विसेस, रुळ्हाहङ्कारा, सिलेसो, तुल्ययोगिता;
निदस्सनं, महन्तत्तं, वञ्चना, प्पकतत्थुति,.
एकावलि, अञ्ञमञ्ञं, सहवुत्ति, विरोधिता;
परिवुत्ति, ब्भमो, भावो, मिस्स, मासी, रसी, इति.
एते भेदा समुद्दिट्ठा, भावो जीवित मुच्चते;
वङ्कवुत्तीसु पोसेसि, सिलेसो तु सिरिं परं.
निद्देस
पकासका विसेसस्स, सिया’तिसयवुत्ति या;
लोका’तिक्कन्तविसया, लोकिया,ति च सा द्विधा.
लोकियातिसयस्से’ते,
भेदा ये जातिआदयो;
पटिपादीयते त्व’ज्ज, लोकातिक्कन्तगोचरा.
पिवन्ति देहकन्ती ये, नेत्तञ्जलिपुटेन ते;
ना’लं हन्तुं जिने’सं त्वं, तण्हं तण्हाहरोपि किं?
उपमानो’पमेय्यानं, सधम्मत्तं सियो’पमा;
सद्द, त्थगम्मा, वाक्यत्थ, विसया,ति च सा भिधा.
समास, पच्चये, वा’दी, सद्दा तेसं वसा तिधा;
सद्दगम्मा समासेन, मुनिन्दो चन्दिमा’ननो.
आयादी पच्चया तेहि, वदनं पङ्कजायते;
मुनिन्दनयन द्वन्दं, नीलुप्पलदलीयति.
इवादी इव, वा, तुल्य, समान, निभ, सन्निभा;
यथा, सङ्कास, तुलित, प्पकास, पतिरूपका.
सरी, सरिक्ख, संवादी, विरोधि, सदिसा, विय;
पटिपक्ख, पच्चनीका, सपक्खो, पमितो, पमा.
पटिबिम्ब, पटिच्छन्न, सरूप, सम, समिता;
सवण्णा, भा, पटिनिधि, सधम्मा, दि सलक्खणा.
जयत्य ¶ , क्कोसति, हसति, पतिगज्जति, दूभति;
उसूयत्य, वजानाति, निन्दति, स्सति, रुन्धति.
तस्स चोरेति सोभग्गं, तस्स कन्तिं विलुम्पति;
तेन सद्धिं विवदति, तुल्यं तेना’धिरोहति.
कच्छं विगाहते, तस्स, त मन्वेत्य, नुबन्धति;
तंसीलं, तंनिसेधेति, तस्स चा’नुकरोति, मे.
उपमानो’पमेय्यानं, सधम्मत्तं विभाविभि;
इमेहि उपमाभेदा, केचि निय्यन्ति सम्पति.
विकासिपदुमं’वा’ति, सुन्दरं सुगता’ननं;
इति धम्मोपमा नाम, तुल्यधम्मनिदस्सना.
धम्महीना ‘‘मुख’म्भोज, सदिसं मुनिनो’’इति;
विपरीतो’पमा ‘‘तुल्य, माननेन’म्बुजं तव’’.
तवा’नन’मिव’म्भोजं, अम्भोज’मिव ते मुखं;
अञ्ञमञ्ञोपमा सा’यं, अञ्ञमञ्ञोपमानतो.
‘‘यदि किञ्चि भवे’म्भोजं, लोचन’ब्भमुविब्भमं;
धारेतुं मुखसोभं तं, तवे’’ति अब्भुतोपमा.
‘‘सुगन्धि सोभा सम्बन्धी, सिसिरं’सु विरोधि च;
मुखं तव’म्बुजंवे’ति’’, सा सिलेसोपमा मता.
सरूपसद्दवाच्चत्ता, सा सन्तानोपमा यथा;
बाला’वु’य्यानमाला’यं, सा’लका’ननसोभिनी.
खयी चन्दो, बहुरजं, पदुमं, तेहि ते मुखं;
समानम्पि समुक्कंसि, त्य’यं निन्दोपमा मता.
असमत्थो मुखेनि’न्दु, जिन! ते पटिगज्जितुं;
जळो कलङ्की’ति अयं, पटिसेधोपमा सिया.
‘‘कच्छं चन्दारविन्दानं, अतिक्कम्म मुखं तव;
अत्तना’व समं जात’’, मित्य’साधारणोपमा.
‘‘सब्ब’म्भोज’प्पभासारो, रासिभूतो’व कत्थचि;
तवा’ननं विभाती’’ति, होता’भूतोपमा अयं.
पतीयते’त्थगम्मा तु, सद्दसामत्थिया क्वचि;
समास, प्पच्चये, वादि, सद्दयोगं विना अपि.
भिङ्गाने’मानि ¶ चक्खूनि, ना’म्बुजं मुख’मेवि’दं;
सुब्यत्तसदिसत्तेन, सा सरूपोपमा मता.
‘‘मये’व मुखसोभा’स्से, त्यल’मिन्दु! विकत्थना;
यतो’म्बुजेपि सा’त्थीति’’, परिकप्पोपमा अयं.
‘‘किं वा’म्बुज’न्तोभन्तालि, किं लोलनयनं मुखं;
मम दोलायते चित्त’’, मिच्च’यं संसयोपमा.
किञ्चि वत्थुं पदस्सेत्वा, सधम्मस्सा’भिधानतो;
साम्यप्पतीतिसब्भावा, पतिवत्थुपमा यथा.
जनेसु जायमानेसु, ने’कोपि जिनसादिसो;
दुतियो ननु नत्थे’व, पारिजातस्स पादपो.
वाक्यत्थेने’व वाक्यत्थो, यदि कोचू’पमीयते;
इवयुत्ता, वियुत्तत्ता, सा वाक्यत्थोपमा द्विधा.
इवयुत्ता
जिनो संक्लेसतत्तानं, आविभूतो जनान’यं;
घम्मसन्तापतत्तानं, घम्मकाले’म्बुदो विय.
इववियुत्ता
मुनिन्दानन माभाति, विलासेकमनोहरं;
उद्धं समुग्गतस्सा’पि, किं ते चन्द विजम्भना.
समुब्बेजेति धीमन्तं, भिन्नलिङ्गादिकं तु यं;
उपमादूसनाया’ल, मेतं कत्थचि तं यथा.
हंसी’वा’यं ससी भिन्न, लिङ्गा, कासं सरानि’व;
विजाति वचना, हीना, सा’व भत्तो भटो’धिपे.
‘‘खज्जोतो भाणुमाली’व, विभाति’’त्यधिकोपमा;
अफुट्ठत्था ‘‘बलम्बोधि, सागरो विय संखुभि.’’
‘‘चन्दे कलङ्को भिङ्गो’वे’, त्यु’पमापेक्खिनी अयं;
खण्डिता केरवा’कारो, सकलङ्को निसाकरो.
इच्चेवमादिरूपेसु, भवन्ति विगता’दरा;
करोन्ति चा’दरं धीरा, पयोगे क्वचि दे’व तु.
इत्थीयं’वा’जनो याति, वदत्ये’सा पुमा विय;
पियो पाणा इवा’यं मे, विज्जा धन’मिव’च्चिता.
भवं ¶ विय महीपाल, देवराजा विरोचते;
अल’मंसुमतो कच्छं, तेजसा रोहितुं अयं.
उपमानो’पमेय्यानं, अभेदस्स निरूपना;
उपमा’व तिरोभूत, भेदा रूपक मुच्चते.
असेस वत्थु विसयं, एकदेस विवुत्ति[विवत्ति (टीका)], च;
तं द्विधा पुन पच्चेकं, समासादिवसा तिधा.
असेसवत्थुविसयसमास
अङ्गुलिदल संसोभिं, नखदीधिति केसरं;
सिरसा न पिलन्धन्ति, के मुनिन्द पद’म्बुजं.
असेसवत्थुविसयअसमास
रतनानि गुणा भूरी, करुणा सीतलं जलं;
गम्भीरत्त मगाधत्तं, पच्चक्खो’यं जिनो’म्बुधि.
असेसवत्थुविसयमिस्सक
चन्दिका मन्दहासा ते, मुनिन्द! वदनि’न्दुनो;
पबोधयत्य’यं साधु, मनो कुमुद काननं.
असेसवत्थुविसये, पभेदो रूपके अयं;
एकदेसविवुत्तिम्हि, भेदो दानि पवुच्चति.
एकदेसविवुत्तिसमास
विलास हास कुसुमं, रुचिरा’धर पल्लवं;
सुखं के वा न विन्दन्ति, पस्सन्ता मुनिनो मुखं.
एकदेसविवुत्तिअसमास
पादद्वन्दं मुनिन्दस्स, ददातु विजयं तव;
नखरंसी परं कन्ता, यस्स पापजयद्धजा.
एकदेसविवुत्तिमिस्सक
सुनिम्मलकपोलस्स, मुनिन्द वदनि’न्दुनो;
साधु’प्पबुद्ध हदयं, जातं केरव काननं.
रूपकानि ¶ बहून्ये’व [टीकायं उद्धटं युत्तरूपकं सितपुप्फुजलं लोल, नेत्तभिङ्ग तवा’ननं; कस्स नाम मनो धीर, नाकड्ढति मनोहरं;], युत्ता, युत्तादिभेदतो;
विसुं न तानि वुत्तानि, एत्थे’व’न्तोगधानि’ति.
‘‘चन्दिमा’कासपदुम’’, मिच्चेतं खण्डरूपकं;
दुट्ठ, ‘‘मम्बोरुहवनं, नेत्तानि’च्चा’’दि सुन्दरं.
परियन्तो विकप्पानं, रूपकस्सो’पमाय च;
नत्थि यं तेन विञ्ञेय्यं, अवुत्त मनुमानतो.
पुनप्पुन मुच्चारणं [पुनप्पुनुच्चारणं यं (सी. क.)], यमत्थस्स, पदस्स च;
उभयेसञ्च विञ्ञेय्या, सा’य’मावुत्ति नामतो.
अत्थावुत्ति
मनो हरति सब्बेसं, आददाति दिसा दस;
गण्हाति निम्मलत्तञ्च, यसोरासि जिनस्स’यं.
पदावुत्ति
विभासेन्ति दिसा सब्बा, मुनिनो देहकन्तियो;
विभा सेन्ति च सब्बापि, चन्दादीनं हता विय.
उभयावुत्ति
जित्वा विहरति क्लेस, रिपुं लोके जिनो अयं;
विहरत्य’रिवग्गो’यं, रासिभूतो’व दुज्जने.
एकत्थ वत्तमानम्पि, सब्बवाक्यो’पकारकं;
दीपकं नाम तं चादि, मज्झ, न्तविसयं तिधा.
आदि दीपक
अकासि बुद्धो वेनेय्य, बन्धून ममितो’दयं;
सब्बपापेहि च समं, नेकतित्थियमद्दनं.
मज्झे दीपक
दस्सनं मुनिनो साधु, जनानं जायते’मतं;
तद’ञ्ञेसं तु जन्तूनं, विसं निच्चो’पतापनं.
अन्तदीपक
अच्चन्त ¶ कन्त लावण्य, चन्दा’तप मनोहरो;
जिना’ननि’न्दु इन्दु च, कस्स ना’नन्दको भवे.
मालादीपक
होता’विप्पटिसाराय, सीलं, पामोज्जहेतु सो;
तं पीतिहेतु, सा चा’यं, पस्सद्ध्या’दि पसिद्धिया.
इच्चा’दिदीपकत्तेपि, पुब्बं पुब्ब मपेक्खिनी;
वाक्यमाला पवत्ताति, तं मालादीपकं मतं.
अनेने’व’प्पकारेन, सेसान मपि दीपके;
विकप्पानं विधातब्बा, नुगति सुद्धबुद्धिभि.
विसेस वचनि’च्छायं, निसेधवचनं तु यं;
अक्खेपो नाम सोयञ्च, तिधा कालप्पभेदतो.
एकाकी’ नेकसेनं तं, मारं स विजयी जिनो;
कथं त मथवा तस्स, पारमीबल मीदिसं.
अतीतक्खेपो.
किं चित्ते’जासमुग्घातं, अपत्तो’स्मीति खिज्जसे;
पणामो ननु सो ये’व, सकिम्पि सुगते गतो.
वत्तमानक्खेपो.
सच्चं न ते गमिस्सन्ति, सिवं सुजनगोचरं;
मिच्छादिट्ठि परिक्कन्त [परिकन्त (क.)], मानसा ये सुदुज्जना.
अनागतक्खेपो.
ञेय्यो अत्थन्तरन्यासो, यो, ञ्ञवाक्यत्थसाधनो;
सब्बब्यापी विसेसट्ठो, हिविसिट्ठ’स्स भेदतो.
हि रहित सब्बब्यापी
तेपि लोकहिता सत्ता, सूरियो चन्दिमा अपि;
अत्थं पस्स गमिस्सन्ति, नियमो केन लङ्घ्यते.
हि सहित सब्बब्यापी
सत्था देवमनुस्सानं, वसी सोपि मुनिस्सरो;
गतो’व निब्बुतिं सब्बे, सङ्खारा न हि सस्सता.
हि रहित विसेसट्ठ
जिनो ¶ संसारकन्तारा, जनं पापेति [पापेसि (क.)] निब्बुतिं;
ननु युत्ता गति सा’यं, वेसारज्ज समङ्गिनं.
हि सहित विसेसट्ठ
सुरत्तं ते’धरफुटं, जिन! रञ्जेति मानसं;
सयं रागपरीता हि, परे रञ्जेन्ति सङ्गते.
वाच्चे गम्मे थ वत्थूनं, सदिसत्ते पभेदनं;
ब्यतिरेको’य’मप्ये’को, भयभेदा चतुब्बिधो.
वाच्चएकब्यतिरेक
गम्भीरत्त महत्तादि, गुणा जलधिना जिन!;
तुल्यो त्व मसि भेदो तु, सरीरेने’दिसेन ते.
वाच्च उभयब्यतिरेक
महासत्ता’तिगम्भीरा, सागरो सुगतोपि च;
सागरो’ञ्जनसङ्कासो, जिनो चामीकरज्जुति.
गम्म एकब्यतिरेक
न सन्तापापहं नेवि, च्छितदं मिगलोचनं;
मुनिन्द! नयनद्वन्दं, तव तग्गुण भूसितं.
गम्मउभयब्यतिरेक
मुनिन्दानन मम्भोज, मेसं नानत्त मीदिसं;
सुवुत्ता’मतसन्दायी, वदनं ने’दिस’म्बुजं.
पसिद्धं कारणं यत्थ, निवत्तेत्वा’ ञाकारणं;
साभाविकत्त मथवा, विभाब्यं सा विभावना.
कारणन्तरविभावना
अनञ्जिता’सितं नेत्तं, अधरो रञ्जिता’रुणो;
समानता भमु चा’यं, जिना’नावञ्चिता तव.
साभाविक विभावना
न होति खलु दुज्जन्य, मपि दुज्जनसङ्गमे;
सभावनिम्मलतरे, साधुजन्तून चेतसि.
जनको ¶ , ञापको चेति, दुविधा हेतवो सियुं;
पटिसङ्खरणं तेसं, अलङ्कारतायो’दितं.
भावा’भाव किच्चवसा, चित्तहेतुवसापि च;
भेदा’नन्ता इदं तेसं, मुखमत्त निदस्सनं.
परमत्थपकासे’क, रसा सब्बमनोहरा;
मुनिनो देसना’यं मे, कामं तोसेति मानसं.
भावकिच्चो कारकहेतु.
धीरेहि सह संवासा, सद्धम्मस्सा’भियोगतो;
निग्गहेनि’न्द्रियानञ्च, दुक्खस्सु’पसमो सिया.
अभावकिच्चो कारकहेतु.
मुनिन्द’चन्द संवादि, कन्तभावो’पसोभिना;
मुखेने’व सुबोधं ते, मनं पापा’भिनिस्सटं.
भावकिच्चो ञापकहेतु.
साधुहत्था’रविन्दानि, सङ्कोचयति ते कथं;
मुनिन्द! चरणद्वन्द, रागबाला’तपो फुसं?
अयुत्तकारी चित्तहेतु.
सङ्कोचयन्ति जन्तूनं, पाणिपङ्केरुहानि’ह;
मुनिन्द! चरणद्वन्द, नख चन्दान’ मंसवो.
युत्तकारी चित्तहेतु.
उद्दिट्ठानं पदत्थानं, अनुद्देसो यथाक्कमं;
‘सङ्ख्यान’मिति निद्दिट्ठं, यथासङ्ख्यं कमोपि च.
आलाप हास लीळाहि, मुनिन्द! विजया तव;
कोकिला कुमुदानि चो, पसेवन्ते वनं जलं.
सिया पियतरं नाम, अत्थरूपस्स कस्सचि;
पियस्सा’तिसयेने’तं, यं होति पटिपादनं.
पीतिया मे समुप्पन्ना, सन्त! सन्दस्सना तव;
कालेना’यं भवे पीति, तवे’व पुन दस्सना.
वण्णितेनो’पमानेन, वुत्या’धिप्पेत वत्थुनो;
समासवुत्ति नामा’यं, अत्थ सङ्खेप रूपतो.
सा’यं ¶ विसेस्यमत्तेन, भिन्ना’भिन्नविसेसना;
अत्थे’व अपरा प्य’त्थि, भिन्ना’भिन्नविसेसना.
अभिन्नविसेसन
विसुद्धा’मतसन्दायी, पसत्थरतना’लयो;
गम्भीरो चा’य’ मम्बोधि, पुञ्ञेना’पादितो मया.
भिन्नाभिन्नविसेसन
इच्छित’त्थपदो सारो, फलपुप्फो’पसोभितो;
सच्छायो’य’मपुब्बोव कप्परुक्खो समुट्ठितो.
सागरत्तेन सद्धम्मो, रुक्खत्तेनो’दितो जिनो;
सब्बे साधारणा धम्मा, पुब्बत्रा’ञ्ञत्र तु’त्तयं.
वत्थुनो’ञ्ञप्पकारेन, ठिता वुत्ति तद’ञ्ञथा;
परिकप्पीयते यत्थ, सा होति परिकप्पना.
उपमा’ब्भन्तरत्तेन, किरियादिवसेन च;
कमेनो’दाहरिस्सामि, विविधा परिकप्पना.
उपमाब्भन्तरपरिकप्पना
इच्छाभङ्गा’तुरा’सीना, ता’तिनिच्चल मच्छरा;
वसं नेन्ति’व धीरं तं, तदा योगा’भियोगतो.
क्रियापरिकप्पना
गजं मारो समारुळ्हो, युद्धाय’च्चन्त’मुन्नतं;
मग्ग मन्वेसती नून, जिनभीतो पलायितुं.
गुणपरिकप्पना
मुनिन्द! पादद्वन्दे ते, चारु राजिव सुन्दरे;
मञ्ञे पापा’भि’सम्मद्द, जातसोणेन सोणिमा.
मञ्ञे, सङ्के, धुवं, नून, मिव, मिच्चेव मादिहि;
सा’यं ब्यञ्जीयते क्वा’पि, क्वा’पि वाक्येन गम्यते.
गम्मपरिकप्पना
दया सञ्जात सरसा, देहा निक्खन्तकन्तियो;
पीणेन्ता जिन! ते साधु, जनं सरसतं नयुं.
आरब्भन्तस्स ¶ यंकिञ्चि, कत्तुं पुञ्ञवसा पुन;
साधन’न्तरलाभो यो, तं वदन्ति समाहितं.
मारा’रिभङ्गा’भिमुख, मानसो तस्स सत्थुनो;
महामही महारवं, रवी’य’मुपकारिका.
अवत्वा’भिमतं तस्स, सिद्धिया दस्सन’ञ्ञथा;
वदन्ति तं ‘परियाय, वुत्ती’ति सुचिबुद्धयो.
विवट’ङ्गणनिक्खित्तं, धन’मारक्ख वज्जितं;
धनकाम! यथाकामं, तुवं गच्छ यदिच्छसि.
थुतिं करोति निन्दन्तो, विय तं ब्याजवण्णनं;
दोसा’भासा गुणा एव, यन्ति सन्निधि मत्र हि.
सञ्चालेतु मलं त्वं’सि, भुसं कुवलया’खिलं;
विसेसं तावता नाथ!, गुणानं ते वदाम किं?
विसेसि’च्छायं दब्बस्स, क्रिया, जाति, गुणस्स च;
वेकल्लदस्सनं यत्र, विसेसो नाम यं भवे.
न रथा, न च मातङ्गा, न हया, न पदातयो;
जितो मारारि मुनिना, सम्भारावज्जनेन हि.
दब्बविसेसवुत्ति.
न बद्धा भूकुटि, नेव, फुरितो दसनच्छदो;
मारारिभङ्गं चा’कासि, मुनि वीरो वरो सयं.
क्रियाविसेसवुत्ति.
न दिसासु ब्यात्ता [तता (क.)] रंसि,
ना’लोको लोकपत्थटो;
तथाप्य’न्धतमहरं, परं साधुसुभासितं.
जातिविसेसवुत्ति.
न खरं, न हि वा थद्धं, मुनिन्द! वचनं तव;
तथापि गाळ्हं खणति, निम्मूलं जनतामदं.
गुणविसेसवुत्ति
दस्सीयते’तिरित्तं ¶ तु, सूरवीरत्तनं यहिं;
वदन्ति विञ्ञूवचनं, रुळ्हाहङ्कार मीदिसं.
दमे नन्दोपनन्दस्स, किं मे ब्यापारदस्सना?
पुत्ता मे पादसम्भत्ता, सज्जा सन्ते’व तादिसे.
सिलेसो वचना’नेका, भिधेय्ये’कपदायुतं;
अभिन्नपदवाक्यादि, वसा तेधा’य मीरितो.
अन्धतमहरो हारी, समारुळ्हो महोदयं;
राजते रंसिमाली’यं, भगवा बोधयं जने.
अभिन्नपदवाक्यसिलेसो.
सारदा’मलका’भासो, समानीत परिक्खयो;
कुमुदा’करसम्बोधो, पीणेति जनतं सुधी.
भिन्नपदवाक्यसिलेसो.
समाहित’त्तविनयो, अहीन मद मद्दनो;
सुगतो विसदं पातु, पाणिनं सो विनायको.
भिन्नाभिन्नपदवाक्यसिलेसो.
विरुद्धा, विरुद्धा, भिन्न, कम्मा, नियमवा, परो;
नियम’क्खेपवचनो, अविरोधि, विरोध्य’पि.
ओचित्य सम्पोसकादि, सिलेसो, पदजा’दि [पदजाति (क.)] पि;
एसं निदस्सनेस्वे’व, रूप मावि भविस्सति.
विरुद्धकम्मसिलेस
सवसे वत्तयं लोकं, अखिलं कल्लविग्गहो;
पराभवति मारारि, धम्मराजा विजम्भते.
अविरुद्धकम्मसिलेस
सभावमधुरं पुञ्ञ विसेसो’दय सम्भवं;
सुणन्ति वाचं मुनिनो, जना पस्सन्ति चा’मतं.
अभिन्नकम्मसिलेस
अन्धकारा’पहाराय ¶ , सभाव मधुराय च;
मनो पीणेति जन्तूनं, जिनो वाचाय भाय च.
नियमवन्तसिलेस
केस’क्खीनं’व कण्हत्तं, भमूनंयेव वङ्कता;
पाणिपादा’धरानं’व, मुनिन्दस्सा’भिरत्तता.
नियमक्खेपसिलेस
पाणिपादा’धरेस्वे’व, सारागो तव दिस्सति;
दिस्सते सो’य मथवा, नाथ! साधुगुणेस्व’पि.
अविरोधिसिलेस
सलक्खणो’तिसुभगो, तेजस्सी नियतो’दयो;
लोकेसो जितसंक्लेसो,
विभाति समणिस्सरो.
विरोधिसिलेस
असमोपि समो लोके,
लोकेसोपि नरुत्तमो;
सदयो प्य’दयो पापे, चित्ता’यं मुनिनो गति.
ओचित्यसम्पोसकपदसिलेस
संसारदुक्खो’पहता, वनता जनता त्वयि;
सुख मिच्छित मच्चन्तं, अमतन्दद! विन्दति.
गुणयुत्तेहि वत्थूहि, समं कत्वान कस्सचि;
संकित्तनं भवति यं, सा मता तुल्ययोगिता.
सम्पत्तसम्मदो लोको, सम्पत्ता’लोकसम्पदो;
उभोहि रंसिमाली च, भगवा च तमोनुदो.
अत्थन्तरं साधयता, किञ्चि तं सदिसं फलं;
दस्सीयते असन्तं वा, सन्तं वा तं निदस्सनं.
असन्तफलनिदस्सन
उदया ¶ समणिन्दस्स, यन्ति पापा पराभवं;
धम्मराजविरुद्धानं, सूचयन्ता दुर’न्ततं.
सन्तफलनिदस्सन
सिरो निक्खित्त चरणो, च्छरियान’म्बुजान’यं;
परम’ब्भुततं लोके, विञ्ञापेत’त्तनो जिनो.
विभूतिया महन्तत्तं, अधिप्पायस्स वा सिया;
परमुक्कंसतं यातं, तं महन्तत्त मीरितं.
विभूतिमहन्तत्त
किरीट रतन’च्छाया, नुविद्धा’तप वारणो;
पुरा परं सिरिं विन्दि, बोधिसत्तो’ भिनिक्खमा.
अधिप्पायमहन्तत्त
सत्तो सम्बोधियं बोधि, सत्तो सत्तहिताय सो;
हित्वा स्नेहरसाबन्ध, मपि राहुलमातरं.
गोपेत्वा वण्णनीयं यं, किञ्चि दस्सीयते परं;
असमं वा समं तस्स, यदि सा वञ्चना मता.
असमवञ्चना
पुरतो न सहस्सेसु, न पञ्चेसु च तादिनो;
मारो परेसु तस्से’सं, सहस्सं दसवड्ढितं.
समवञ्चना
विवाद मनुयुञ्जन्तो, मुनिन्दवदनि’न्दुना;
सम्पुण्णो चन्दिमा ना’यं, छत्त मेतं मनोभुनो.
परानुवत्तनादीहि, निब्बिन्देनि’ह या कता;
थुति र’प्पकते सा’यं, सिया अप्पकतत्थुति.
सुखं जीवन्ति हरिणा, वनेस्व’परसेविनो;
अनायासो पलाभेहि, जलदब्भङ्कुरादिभि.
उत्तरं उत्तरं यत्थ, पुब्बपुब्बविसेसनं;
सिया एकावलि सा’यं, द्विधा विधि, निसेधतो.
विधिएकावलि
पादा ¶ नखालि रुचिरा, नखालि रंसि भासुरा;
रंसीतमोपहाने’क, रसा सोभन्ति सत्थुनो.
निसेधएकावलि
असन्तुट्ठो यति नेव,
सन्तोसो ना’लयाहतो;
ना’लयो यो स जन्तूनं, ना’नन्त ब्यसना वहो.
यहिं भूसिय भूसत्तं, अञ्ञमञ्ञं तु वत्थुनं;
विना’व सदिसत्तं तं, अञ्ञमञ्ञविभूसनं.
ब्यामं’सु मण्डलं तेन, मुनिना लोकबन्धुना;
महन्तिं विन्दती कन्तिं, सोपि तेनेव तादिसिं.
कथनं सहभावस्स, क्रियाय च, गुणस्स च;
‘सहवुत्ती’ति विञ्ञेय्यं, त’दुदाहरणं यथा.
क्रियासहवुत्ति
जलन्ति चन्दरंसीहि, समं सत्थु नखं सवो;
विजम्भति च चन्देन, समं तम्मुखचन्दिमा.
गुणसहवुत्ति
जिनो’दयेन मलीनं, सह दुज्जन चेतसा;
पापं दिसा सुविमला, सह सज्जन चेतसा.
विरोधीनं पद’त्थानं, यत्थ संसग्गदस्सनं;
समुक्कंसा’भिधानत्थं, मता सा’यं विरोधिता.
गुणा सभाव मधुरा, अपि लोके’क बन्धुनो;
सेविता पाप सेवीनं, सम्पदूसेन्ति मानसं.
यस्स कस्स चि दानेन, यस्स कस्स चि वत्थुनो;
विसिट्ठस्स य मादानं, ‘परिवुत्ती’ति सा मता.
पुरा परेसं दत्वान, मनुञ्ञं नयनादिकं;
मुनिना समनुप्पत्ता, दानि सब्बञ्ञुतासिरी[मुनिन्द! समनुप्पत्तो, दानि सब्बञ्ञुतासिरिं (क.)].
किञ्चि ¶ दिस्वान विञ्ञाता, पटिपज्जति तंसमं;
संसया’पगतं वत्थुं, यत्थ सो’यं भमो मतो.
समं दिसासु’ज्जलासु, जिन पाद नखं’सुना;
पस्सन्ता अभिनन्दन्ति, चन्दा’तप मना जना.
पवुच्चते यं नामादि, कवीनं भावबोधनं;
येन केनचि वण्णेन, भावो नामा’य मीरितो.
ननु तेये’व सन्तानो, सागरा न कुलाचला;
मनम्पि मरियादं ये, संवट्टेपि जहन्ति नो.
अङ्गङ्गि भावा सदिस, बलभावा च बन्धने;
संसग्गो’लङ्कतीनं यो, तं ‘मिस्स’न्ति पवुच्चति.
अङ्गङ्गीभावमिस्स
पसत्था मुनिनो पाद, नख रंसि महानदी;
अहो! गाळ्हं निमुग्गेपि, सुखयत्ये’व ते जने.
सदिस बल भाव मिस्स
वेसो सभाव मधुरो, रूपं नेत्त रसायनं;
मधू’व मुनिनो वाचा, न सम्पीणेति कं जनं.
आसी नाम सिया’त्थस्स, इट्ठस्सा’सीसनं यथा;
तिलोके’कगति नाथो,
पातु लोक मपायतो.
रस’प्पतीति जनकं, जायते यं विभूसनं;
‘रसवन्त’न्ति तं ञेय्यं, रसवन्त विधानतो.
रागा’नत’ब्भुत सरोज मुखं धराय,
पादा तिलोकगरुनो’धिक बन्धरागा;
आदाय निच्चसरसेन करेन गाळ्हं,
सञ्चुम्बयन्ति सतता’हित सम्भमेन.
इच्चा’नुगम्म ¶ पुरिमाचरिया’नुभावं,
सङ्खेपतो निगदितो’य मलङ्कतीनं;
भेदो’परूपरि कवीहि विकप्पियानं,
को नाम पस्सितु मलं खलु तास मन्तं.
इति सङ्घरक्खितमहासामि विरचिते सुबोधालङ्कारे
अत्थालङ्कारावबोधो नाम
चतुत्थो परिच्छेदो.