📜

५. भावावबोध-पञ्चमपरिच्छेद

३३८.

पटिभानवता लोक, वोहार’मनुसारिना;

ततो’चित्य समुल्लास, वेदिना कविना परं.

३३९.

ठायिसम्बन्धिनो भाव, विभावा सा’नुभावका;

सम्बज्झन्ति निबन्धा ते, रस’स्सादाय साधुनं.

भावअधिप्पाय

३४०.

चित्त वुत्ति विसेसा तु, भावयन्ति रसे यतो;

रत्यादयो ततो भाव, सद्देन परिकित्तिता.

ठायीभावअधिप्पाय

३४१.

विरोधिना’ञ्ञभावेन, यो भावो न तिरोहितो;

सीलेन तिट्ठति’च्चेसो, ‘ठायीभावो’ति सद्दितो.

ठायीभावप्पभेदउद्देस

३४२.

रति, हस्सो, च सोको, च,

कोधु, स्साहा, भयं,पि च;

जिगुच्छा, विम्हयो, चेव, समो च नव ठायिनो.

ब्यभिचारीभावअधिप्पाय

३४३.

तिरोभावा, विभावा’दि, विसेसना’भिमुख्यतो;

ये ते चरन्ति सीलेन, ते होन्ति ब्यभिचारिनो.

ब्यभिचारिभावपभेद

३४४.

निब्बेदो , तक्क, सङ्का, सम,

धिति, जळता, दीनतु, ग्गा, लसत्तं,

सुत्तं, तासो, गिलानु, स्सुक, हरिस,

सति, स्सा, विसादा, बहित्था [बहिद्धा (क.)];

चिन्ता, गब्बा, पमारो, मरिस, मद,

मतु, म्माद, मोहा, विबोधो,

निद्दा, वेगा, सबिलं, मरण,

चपलता [सचपला (क.)], ब्याधि, तेत्तिंस मेते.

सत्तिकभावअधिप्पाय

३४५.

समाहित’त्त’प्पभवं, सत्तं[सत्वं (क.)] तेनो’पपादिता;

सत्तिका[सात्विका (क.)] प्य’नुभावत्ते, विसुं भावा भवन्ति ते.

सत्तिकभावप्पभेद

३४६.

थम्भो, पळय, रोमञ्चा, तथा सेद, स्सु, वेपथु;

वेवण्णियं, विसरता, भावा’ट्ठे’ते तु सत्तिका.

३४७.

यदा रत्यादयो भावा, ठितिसीला न होन्ति चे;

तदा सब्बेपि ते भावा, भवन्ति ब्यभिचारिनो.

३४८.

विभावो कारणं तेसु, प्पत्तियु’द्दीपने तथा;

यो सिया बोधको तेसं,

अनुभावो’य मीरितो.

३४९.

नेकहेतुं मनोवुत्ति, विसेसञ्च विभावितुं;

भावं विभावा’नुभावा, वण्णिया बन्धने फुटं.

३५०.

सविभावा’नुभावेहि, भावा ते ते यथारहं;

वण्णनीया यथो’चित्यं, लोकरूपा’नुगामिना.

३५१.

चित्त वुत्ति विसेसत्ता, मानसा सत्तिका’ङ्गतो;

बहि निस्सट सेदादि, अनुभावेहि वण्णिया.

रसअधिप्पाय

३५२.

सामाजिकान मानन्दो, यो बन्धत्था’नुसारिनं;

रसीयतीति तञ्ञूहि, रसो नामा’य’मीरितो.

रसप्पभेद

३५३.

सविभावा, नुभावेहि, सत्तिक,ब्यभिचारिभि;

अस्सादियत्त मानीय, मानो ठाये’व सो रसो.

३५४.

सिङ्गार,हस्स,करुणा, रुद्द,वीर,भयानका;

बीभच्छ,ब्भुत,सन्ता, च, रसा ठायीन नुक्कमा.

३५५.

दुक्खरूपे’य’ मानन्दो, कथं नु करुणादिके?

सिया सोतूनमानन्दो,

सोको वेस्सन्तरस्स हि.

ठायीभाव निद्देस रतिट्ठायीभाव

३५६.

रम्म,देस, कला, काल, वेसादि, पटिसेवना;

युवान’ञ्ञोञ्ञरत्तानं, पमोदो रति रुच्चते.

३५७.

युत्या भावानुभावा ते, निबन्धा पोसयन्ति नं;

सोप्य’योग, विप्पयोग, सम्भोगानं वसा तिधा.

हस्सट्ठायीभाव

३५८.

विकारा’कतिआदीहि, अत्तनो थ परस्स वा;

हस्सो निद्दा, समा’लस्य, मुच्छादि,ब्यभिचारिभि;

परिपोसे सिया हस्सो, भिय्यो’त्थिपभुतीनं सो.

हस्सप्पभेद

३५९.

सित मिह विकासि नयनं,

किञ्चा’लक्खिय दिजं तु तं हसितं;

मधुरस्सरं विहसितं, अंससिरोकम्पमुपहसितं.

३६०.

अपहसितं सजल’क्खि, विक्खित्तङ्गं भवत्य’तिहसितं;

द्वे द्वे कथिता चे’सं,

जेट्ठे [मज्झे’धमेति एत्थ मज्झे अधमेति पदच्छेदो] मज्झे’धमे च कमसो.

करुणट्ठायीभाव

३६१.

सोकरूपो तु करुणो, निट्ठप्पत्ति’ट्ठ नासतो;

तत्था’नुभावा रुदित, पळय,त्थम्भकादयो;

विसादा,लस्य,मरण, चिन्ता’दी ब्यभिचारिनो.

रुद्दट्ठायीभाव

३६२.

कोधो मच्छरिया’दीहि, पोसे तास, मदादिभि;

नयना’रुणतादीहि, रुद्दो नाम रसो भवे.

वीरट्ठायीभाव

३६३.

पताप, विक्कमा’दीहु, स्साहो ‘वीरो’ति सञ्ञितो;

रण,दान,दयायोगा, वीरो’यं तिविधो भवे;

तेवा’नुभावा धिति,म, त्या’दयो ब्यभिचारिनो.

भयट्ठायीभाव

३६४.

विकारा,सनि,सत्ता’दि, भयु’क्कंसो भयानको;

सेदा’दयो नुभावे’त्थ, तासा’दी ब्यभिचारिनो.

जिगुच्छाट्ठायीभाव

३६५.

जिगुच्छा रुधिरा’दीहि, पूत्या’दीहि विरागतो;

बीभच्छो खोभनु’ब्बेगी, कमेन करुणायुतो;

नासा विकूणनादीहि, सङ्कादीहि’स्स पोसनं.

विम्हयट्ठायीभाव

३६६.

अति लोक पदत्थेहि, विम्हयो’यं रसो’ब्भुतो;

तस्सा’नुभावा सेद,स्सु, साधुवादा’दयो सियुं;

तासा,वेग,धिति,प्पञ्ञा, होन्ते’त्थ ब्यभिचारिनो.

समट्ठायीभाव

३६७.

ठायीभावो समो मेत्ता, दया,मोदा’दि सम्भवो;

भावादीहि त’दुक्कंसो, सन्तो सन्त निसेवितो.

इति सङ्घरक्खित महासामिविरचिते सुबोधालङ्कारे

रसभावा’वबोधो नाम

पञ्चमो परिच्छेदो.

सुबोधालङ्कारो समत्तो.