📜
५. भावावबोध-पञ्चमपरिच्छेद
पटिभानवता लोक, वोहार’मनुसारिना;
ततो’चित्य समुल्लास, वेदिना कविना परं.
ठायिसम्बन्धिनो भाव, विभावा सा’नुभावका;
सम्बज्झन्ति निबन्धा ते, रस’स्सादाय साधुनं.
भावअधिप्पाय
चित्त वुत्ति विसेसा तु, भावयन्ति रसे यतो;
रत्यादयो ततो भाव, सद्देन परिकित्तिता.
ठायीभावअधिप्पाय
विरोधिना’ञ्ञभावेन, यो भावो न तिरोहितो;
सीलेन तिट्ठति’च्चेसो, ‘ठायीभावो’ति सद्दितो.
ठायीभावप्पभेदउद्देस
रति, हस्सो, च सोको, च,
कोधु, स्साहा, भयं,पि च;
जिगुच्छा, विम्हयो, चेव, समो च नव ठायिनो.
ब्यभिचारीभावअधिप्पाय
तिरोभावा, विभावा’दि, विसेसना’भिमुख्यतो;
ये ते चरन्ति सीलेन, ते होन्ति ब्यभिचारिनो.
ब्यभिचारिभावपभेद
निब्बेदो ¶ , तक्क, सङ्का, सम,
धिति, जळता, दीनतु, ग्गा, लसत्तं,
सुत्तं, तासो, गिलानु, स्सुक, हरिस,
सति, स्सा, विसादा, बहित्था [बहिद्धा (क.)];
चिन्ता, गब्बा, पमारो, मरिस, मद,
मतु, म्माद, मोहा, विबोधो,
निद्दा, वेगा, सबिलं, मरण,
चपलता [सचपला (क.)], ब्याधि, तेत्तिंस मेते.
सत्तिकभावअधिप्पाय
समाहित’त्त’प्पभवं, सत्तं[सत्वं (क.)] तेनो’पपादिता;
सत्तिका[सात्विका (क.)] प्य’नुभावत्ते, विसुं भावा भवन्ति ते.
सत्तिकभावप्पभेद
थम्भो, पळय, रोमञ्चा, तथा सेद, स्सु, वेपथु;
वेवण्णियं, विसरता, भावा’ट्ठे’ते तु सत्तिका.
यदा रत्यादयो भावा, ठितिसीला न होन्ति चे;
तदा सब्बेपि ते भावा, भवन्ति ब्यभिचारिनो.
विभावो कारणं तेसु, प्पत्तियु’द्दीपने तथा;
यो सिया बोधको तेसं,
अनुभावो’य मीरितो.
नेकहेतुं मनोवुत्ति, विसेसञ्च विभावितुं;
भावं विभावा’नुभावा, वण्णिया बन्धने फुटं.
सविभावा’नुभावेहि, भावा ते ते यथारहं;
वण्णनीया यथो’चित्यं, लोकरूपा’नुगामिना.
चित्त ¶ वुत्ति विसेसत्ता, मानसा सत्तिका’ङ्गतो;
बहि निस्सट सेदादि, अनुभावेहि वण्णिया.
रसअधिप्पाय
सामाजिकान मानन्दो, यो बन्धत्था’नुसारिनं;
रसीयतीति तञ्ञूहि, रसो नामा’य’मीरितो.
रसप्पभेद
सविभावा, नुभावेहि, सत्तिक,ब्यभिचारिभि;
अस्सादियत्त मानीय, मानो ठाये’व सो रसो.
सिङ्गार,हस्स,करुणा, रुद्द,वीर,भयानका;
बीभच्छ,ब्भुत,सन्ता, च, रसा ठायीन नुक्कमा.
दुक्खरूपे’य’ मानन्दो, कथं नु करुणादिके?
सिया सोतूनमानन्दो,
सोको वेस्सन्तरस्स हि.
ठायीभाव निद्देस रतिट्ठायीभाव
रम्म,देस, कला, काल, वेसादि, पटिसेवना;
युवान’ञ्ञोञ्ञरत्तानं, पमोदो रति रुच्चते.
युत्या भावानुभावा ते, निबन्धा पोसयन्ति नं;
सोप्य’योग, विप्पयोग, सम्भोगानं वसा तिधा.
हस्सट्ठायीभाव
विकारा’कतिआदीहि, अत्तनो थ परस्स वा;
हस्सो निद्दा, समा’लस्य, मुच्छादि,ब्यभिचारिभि;
परिपोसे सिया हस्सो, भिय्यो’त्थिपभुतीनं सो.
हस्सप्पभेद
सित मिह विकासि नयनं,
किञ्चा’लक्खिय दिजं तु तं हसितं;
मधुरस्सरं विहसितं, अंससिरोकम्पमुपहसितं.
अपहसितं ¶ सजल’क्खि, विक्खित्तङ्गं भवत्य’तिहसितं;
द्वे द्वे कथिता चे’सं,
जेट्ठे [मज्झे’धमेति एत्थ मज्झे अधमेति पदच्छेदो] मज्झे’धमे च कमसो.
करुणट्ठायीभाव
सोकरूपो तु करुणो, निट्ठप्पत्ति’ट्ठ नासतो;
तत्था’नुभावा रुदित, पळय,त्थम्भकादयो;
विसादा,लस्य,मरण, चिन्ता’दी ब्यभिचारिनो.
रुद्दट्ठायीभाव
कोधो मच्छरिया’दीहि, पोसे तास, मदादिभि;
नयना’रुणतादीहि, रुद्दो नाम रसो भवे.
वीरट्ठायीभाव
पताप, विक्कमा’दीहु, स्साहो ‘वीरो’ति सञ्ञितो;
रण,दान,दयायोगा, वीरो’यं तिविधो भवे;
तेवा’नुभावा धिति,म, त्या’दयो ब्यभिचारिनो.
भयट्ठायीभाव
विकारा,सनि,सत्ता’दि, भयु’क्कंसो भयानको;
सेदा’दयो नुभावे’त्थ, तासा’दी ब्यभिचारिनो.
जिगुच्छाट्ठायीभाव
जिगुच्छा रुधिरा’दीहि, पूत्या’दीहि विरागतो;
बीभच्छो खोभनु’ब्बेगी, कमेन करुणायुतो;
नासा विकूणनादीहि, सङ्कादीहि’स्स पोसनं.
विम्हयट्ठायीभाव
अति लोक पदत्थेहि, विम्हयो’यं रसो’ब्भुतो;
तस्सा’नुभावा सेद,स्सु, साधुवादा’दयो सियुं;
तासा,वेग,धिति,प्पञ्ञा, होन्ते’त्थ ब्यभिचारिनो.
समट्ठायीभाव
ठायीभावो समो मेत्ता, दया,मोदा’दि सम्भवो;
भावादीहि त’दुक्कंसो, सन्तो सन्त निसेवितो.
इति सङ्घरक्खित महासामिविरचिते सुबोधालङ्कारे
रसभावा’वबोधो नाम
पञ्चमो परिच्छेदो.
सुबोधालङ्कारो समत्तो.