📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
सुबोधालङ्कारटीका
गन्थारम्भकथा
यो ¶ पादनीरजवरोदरराधितेन […रादिकेन (क.)],
लोकत्तयेन’विकलेन निराकुलेन;
विञ्ञापयी निरुपमेय्यतमत्तनो तं,
वन्दे मुनिन्दमभिवन्दिय वन्दनीयं.
पत्तो सपत्तविजयो जयबोधिमूले,
सद्धम्मराजपदविं यदनुग्गहेन;
सत्तापसत्त [सत्तप्पसत्थ (क.)] विपुलामलसग्गुणस्स,
सद्धम्मसाररतनस्स नमत्थु तस्स.
यो भाजनत्तमभिसम्भुणि सग्गुणस्स,
तस्सापि धम्मरतनस्स महारहस्स;
सम्भावितं ससिरसाहितसन्नतेहि,
सम्भावयामि सिरसा गणमुत्तमं तं.
ये’नन्ततन्तरतनाकरमन्थनेन,
मन्था’चलोल्लसितञाणवरेन लद्धा;
सारा मताति सुखिता सुखयन्ति चञ्ञे,
ते मे जयन्ति गुरवो गुरवो गुणेहि.
१. दोसावबोध पठमपरिच्छेद
रतनत्तयप्पणामवण्णना
मुनिन्दवदनम्भोज-गब्भसम्भवसुन्दरी;
सरणं पाणिनं वाणी, मय्हं पीणयतं मनं.
१. अथायं ¶ गन्थकारो गन्थारम्भे पुब्बपयोगानुबन्धसभावसिद्धिकविगुणोपेतानं यतिपोतानं तदुपायन्तरविरता कमन्तरापेतपरक्कमसम्भवेनाधिगतब्यसनसतमुपलब्भ दयासञ्जातरसरसहदयताय तदुपायभूतं बन्धलक्खणं विरचयितुकामोभिमतसिद्धिनिमित्तमत्तनोधिगतसद्धम्मदेवतानुस्सरणं ताव दस्सेतुमाह ‘‘मुनिन्दे’’च्चादि. ननु ‘‘बन्धलक्खणं विरचयितुकामो’’ति वुत्तं, किमेत्थ लक्खणकरणेन अदिट्ठलक्खणापि दिस्सन्ति बन्धन्ताति? सच्चं, तथापि ते घुणक्खरप्पकासा तब्बिदूनं पयोगानुसारिनो वा सियुं, पुब्बे कतसत्थपरिचया वा सियुन्ति विञ्ञेय्यं. वाणी मय्हं मनं पीणयतन्ति सम्बन्धो. वाणीति वा सरस्सत्यपरनामधेय्या काचि देवता, सा सब्बावदाता यथिच्छितत्थसाधनपुण्डरीकगब्भे निसीदतीति लोकवादो. वाणीति पन पच्चुहविरहेनाभिमतसिद्धिनिबन्धनेकताणो सम्मासम्बुद्धभासितो सद्धम्मो, ततोयेवायं देवता रुप्पते. तत्थ सरस्सतिया यथा’सत्ता जाताय मनोसम्पीणनन्ति लोको, सद्धम्मदेवताय तु मनोपीणनं, तस्सा सब्बवज्जरहितायच्चन्तनिम्मलाय निरन्तरत्थनेकताणप्पवत्तिया मनसो सम्पीणनं. तेन च पस्सद्धि, ताय पन सुखं, तेनापि समाधि, समाधिसम्भवेन यथाभूतावबोधसम्भवतो विचित्तानेकसद्दत्थविसेसा पटिभन्त्यनायासेन, ततो च यथिच्छितसिद्धिनिप्फत्तीति वङ्कवुत्तिया तप्पसादमासीसति.
किंविसिट्ठोच्चाह ¶ ‘‘मुनिन्दे’’च्चादि. उभो लोके मुनाति जानातीति मुनि, इन्दति परमिस्सरियं पवत्तेति सब्बत्थाति इन्दो, मुनि च सो इन्दो च, मुनीनं इन्दोति वा मुनिन्दो, सम्मासम्बुद्धो. ततोयं तस्स निमित्तकसञ्ञा. विज्जमानेसुपि परियायसद्देस्वञ्ञेसु कविकामितस्सत्थस्सेकन्तवाचकत्तेनो’ चित्यसम्पोसकोयं मुनिन्दसद्दो, तथा हि यो उभयलोकजाननेन मुनीनं परमिस्सरियपुग्गलानम्पि परमिस्सरियं वत्तेति, सो परं पीणेति हेतुभावेन’त्रे’त्यु’चितमेव, तथा पदन्तरानम्पि ओचित्यं पोसेति. तथा हि तादिसस्स वदनारविन्दोदरे सम्भवा सुन्दरी, ततोयेव पटिसरणं, तस्मा च मनो पीणेतीति. तस्स वदनं, तमिव मुनिन्दवदनं, अम्भोजं. तमेव वा लक्खिसंयोगितादिसधम्मेन’म्भोजं, पदुमं. तस्स गब्भो. तत्थ सम्भवेन पवत्तिया, उप्पत्तिया वा सुन्दरी निरवज्जा देवता. वाचा पन दोसलेसेनाप’सम्फुट्ठाव निरवज्जा, तथा च वक्खति ‘‘गुणालङ्कारसंयुत्ता’’ [सुबोधालङ्कार १४ गाथा] इच्चादि. ततोवायं सरणं पाणिनं सत्तानं पटिभानादिगुणविसेसावहत्तमत्तेन पटिसरणभूता देवता. वाचा पन सब्बुपद्दवनिवारणेन सब्बहितसुखसम्पदासम्पादनेनच्चन्तपटिसरणभूता. सभावनपुंसकत्ता चेत्थ न लिङ्गपरिवत्तनं. मय्हन्ति एकवचनेनत्तनो निरभिमानत’मानेति सज्जनमाचारं. अभिन्नपदसिलेसो चायं, सब्बत्थेवावीकतसद्दप्पयोगतो. सिलेसो चायं वङ्कवुत्तिया सब्बत्थ सिरिं पोसेति. तथा च वक्खति ‘‘वङ्कवुत्तीसु पोसेति, सिलेसो तु सिरिं पर’’न्ति [सुबोधालङ्कार १७२ गाथा]. अयमेत्थ सङ्खेपेन नयेन अत्थवण्णना. वित्थारनयेन पन नानप्पकारेनत्थो संवण्णेतुं सक्का. तथा सति गन्थगारवोपि सियाति पकारोयमेवब्भुपगतो.
१. सुपरिसुद्धबुद्धिगोचरपरमविचित्तगन्थकारकोयमाचरिय- सङ्घरक्खितमहासामिपादो ¶ सपिटकत्तयसब्बसत्थपारावतरणेन सञ्जातानप्पकपीतिसुखमनुभवं पटिपत्तिपटिवेधसासनद्वयस्स परियत्तिमूलकत्ता येन केनचि परियायेन तस्सा परियत्तिया अत्थावबोधेन ‘‘अप्पेव नाम साधुजनं परितोसेय्य’’मिति तदधिगमोपायभूतमिदं पकरणमारभन्तो गन्थारम्भे इट्ठदेवताय पणामकरणं सताचारानुरक्खणत्थं [सदाचारानुरक्खणत्थं (क.)], विसेसतो अभिमतगन्थस्सानन्तरायेन परिसमत्तिया च कारणमिति इट्ठदेवतानुस्सरणं, गन्थन्तरारम्भपटिक्खेपकजनपटिबाहनपुब्बकानि अभिधानाभिधेय्यकरणप्पकारपयोजनानि च दस्सेन्तो ‘‘मुनिन्दवदनम्भोज…पे… परिस्समो’’ति गाथत्तयमाह. एत्थ पठमगाथाय इट्ठदेवतासङ्खातरतनत्तयप्पणामो दस्सितो, दुतियगाथाय आरम्भपटिक्खेपकजना निसेधिता, ततियगाथाय अभिधानादिकं दस्सितं. तथा हि लोकुत्तरधम्मनिस्सितपरियत्तिसङ्खातसब्बञ्ञुभारतिया मनोसम्पीणनासीसनापदेसेन अत्तनो निस्सेसधम्मरतने पसादो पकासितो. सो पन धम्मप्पसादो तदविनाभावतो बुद्धसङ्घेसुपि सिद्धोति रतनत्तयविसयं पणामं वङ्कवुत्तिया दस्सेति. सो हि अत्थतो पणामक्रियाभिनिप्फादिका कुसलचेतना. एत्थ फलं हेट्ठा वुत्तमेव.
पुन सन्तेसु रामसम्माद्यलङ्कारेसु पिट्ठपिसनं विय होतीदं अलङ्कारकरणन्ति वदन्ता विरुद्धवादिनो रामसम्मादीनमत्थिभावं उब्भावेत्वा [अभ्युपगमेत्वा (क.)] ते सुद्धमागधिका न वळञ्जेन्तीति इमिना पटिसिद्धा. निराकरणफलञ्हि गन्थस्स निद्दोसभावोव. अपिच सद्दालङ्कारअत्थालङ्कारदीपकेन अलङ्कारसद्देन ¶ गन्थसरीरसङ्खातसञ्ञिनो सञ्ञासङ्खातअभिधानञ्च अलङ्कारसद्दस्स सद्दालङ्काराद्यभिधेय्यञ्च सुद्धमागधिकत्तं वत्वा अलङ्कारसद्दस्स विसेसनभूतअनुरूपसद्दोपादानेन बुद्धवचनस्स उपयोगत्तं मागधिकवोहारेन भवतीति गम्यमानत्ता करणप्पकारञ्च अलङ्कारगन्थप्पवत्तिया अत्थालङ्कारादिनिस्सितत्ता इमिना अलङ्कारसद्देनेव अलङ्कारसङ्खरणसङ्खातप्पयोजनञ्च दस्सेति.
सत्थप्पयोजनानं साध्यसाधनलक्खणो सम्बन्धो पन सम्बन्धस्स निस्सयभूतसत्थप्पयोजनानं दस्सनेनेव तन्निस्सितत्ता सयम्पि वुत्तो होति. वुत्तं हि–
‘‘सत्थं पयोजनञ्चेव, उभो सम्बन्धनिस्सया;
वुत्ता तंवुत्तियायेव, वुत्तो तन्निस्सितोपि सो’’ति.
तस्सत्थो– सम्बन्धनिस्सया सम्बन्धस्स आधारभूता सत्थं, पयोजनञ्च उभो वुत्ता, तंवुत्तियायेव तेसं उभिन्नं कथनेनेव तन्निस्सितो ते निस्साय पवत्तो सोपि सम्बन्धो वुत्तो भवतीति.
एत्थ अभिधानकथनं वोहारसुखत्थं, अभिधेय्यादिकथनं पन तेहि युत्तानंयेव गन्थानं सुबुद्धिपुब्बकादीनं उपादेय्यत्तञ्च तब्बिपरीतानं उम्मत्तकवचनादीनमिवअनुपादेय्यत्तञ्च पकासनत्थन्ति वेदितब्बं. वुत्तञ्हि –
‘‘सम्बन्धानुगुणोपायं [सम्बन्ध्यनुगुणोपायं (क.)], पुरिसत्थाभिधायकं;
वीमंसाधिगतं [वीमंसाधिकतं (सी.)] वाक्य-मतोनधिगतं […नधिकतं (सी.)] पर’’न्ति.
तस्सत्थो– सम्बन्धानुगुणोपायं साधियसाधनलक्खणसम्बन्धस्स निस्सयभूतवाच्चवाचकानं सम्बन्धिभूतानं अञ्ञमञ्ञानुरूपगुणपरिजानने कारणभूतं पुरिसत्थाभिधायकं चतुब्बिधधम्मअत्थकाममोक्खसङ्खातानं पुरिसत्थानं वाचकभूतं ¶ वाक्यं ‘‘एकाख्यातो पदच्चयो, सिया वाक्यं सकारको’’ति [अभिधानप्पदीपिका १०६ गाथा] वुत्तलक्खणमज्झपतितवाक्यसमुदायोपेतं महावाक्यसरूपसत्थं वीमंसाधिगतं ञाणगतिलक्खणउपपरिक्खाय अधिगतं अधिप्पेतं, अतो परं वुत्तलक्खणसत्थतो अञ्ञं अनधिगतं नाधिप्पेतन्ति. इदं पनेत्थ गाथानं निक्खेपप्पयोजनं.
लोके पदुमगब्भे वसन्तिया सब्बङ्गधवलाय यथिच्छितत्थसाधिकाय सरस्सतीनामिकाय देवताय ‘‘वाणी’’ति वोहारतो इमिना अत्थेन योजेत्वा अभिन्नपदसिलेसालङ्कारवसेन वुत्तत्ता पदत्थो एवं वेदितब्बो – मुनिन्दस्स सोभासुगन्धादिगुणयोगतो मुखसदिसस्स, नो चे मुखसङ्खातअम्भोजस्स गब्भे उदरे सम्भवेन पवत्तिया उप्पत्तिया वा सुन्दरी निद्दोसा, सोभना वा पाणिनं सरणं अतोयेव अहितापनयनहितावहत्थेन सब्बसत्तानं पटिस्सरणभूता वाणी यथावुत्तगुणोपेता सरस्सतीदेवता, नो चे सब्बञ्ञुभारतीति वुत्तसद्धम्मरतनं मय्हं मनं गन्थविरचने ब्यावटस्स मे चित्तं पीणयतं अभिमतत्थसम्पादनेन पीणयतूति.
उभयलोकजाननतो मुनि च सो इन्दभावपवत्तनतो इन्दो चेति कम्मधारयेन वा, अगारियमुनिअनगारियमुनिसेखमुनिअसेखमुनीनं चतुन्नं पञ्चमो हुत्वा इन्दोति छट्ठीतप्पुरिसेन वा मुनिन्दो. देवतापक्खे वदनमिव वदनन्ति अम्भोजे, सद्धम्मपक्खे अम्भोजमिव अम्भोजन्ति वदने च उपचारेन गहिते कम्मधारयो. मुनिन्दस्स वदनम्भोजमिति च, तस्स गब्भोति च, तस्मिं सम्भवोति च, तेन सुन्दरीति च वाक्यं. वाणिया विसेसनत्तेपि एकन्तनपुंसकत्ता सरणसद्दस्स न लिङ्गपरिवत्तनभावो. पाणिनन्ति रस्सत्तं, दीघस्स ब्यभिचारत्ता. मय्हन्ति एकवचनेन अत्तनो साधुगुणोदयकारणं ¶ निरतिमानतं दीपेति. सन्तेसुपि अञ्ञेसु जिनपरियायेसु मुनिन्दसद्दो इट्ठमनोसम्पीणनअम्भोजतुल्यतासुन्दरित्तसरणत्तसङ्खातानं अत्थन्तरानं ओचित्यं पोसेतीति पयुत्तो. तथा हि तादिसस्स मुखं अम्भोजतुल्यं, तस्मिं मुखोदरे सम्भवा सुन्दरी, ततोयेव पाणिनं सरणं. तस्मायेव मनोसम्पीणने पटुत्तं सुब्यत्तमिति ओचित्यं होति. लोके पत्थटमिदमोचित्यमादरणीयं होति. तस्मिञ्हि उत्तमकवयोयेव उपदेसकाति. वुत्तञ्हि –
‘‘ओचित्यं नाम विञ्ञेय्यं, लोके विख्यातमादरा;
तत्थोपदेसप्पभवा, सुजना कविपुङ्गवा’’ति [सुबोधालङ्कार १०४ गाथा].
निमित्तवण्णना
रामसम्माद्यलङ्कारा, सन्ति सन्तो पुरातना;
तथापि तु वळञ्जेन्ति, सुद्धमागधिका न ते.
२. अथेवमभिगतामितसिद्धिसम्पदापादनेकचतुरपरमिट्ठदेवता- भावरूपितसद्धम्मरतनस्सो’ पदस्सितनिपच्चकारेन इट्ठदेवतापूजं दस्सेत्वा ‘‘ननु बन्धलक्खणमत्थियेव पुब्बकं, तस्मा किमनेन पिट्ठपिसनेने’’ति लक्खणन्तरारम्भपटिक्खेपकजनपटिबाहनपुब्बकमभिधेय्यप्पयोजन- सम्बन्धे दस्सेतुमाह ‘‘रामसम्मे’’च्चादि. रामसम्मादीनं रामसम्मपभुतीनं पुब्बाचरियानं, रामसम्मादयो वा तंसम्बन्धतो. भवति हि तंसम्बन्धतो तब्बोहारो यथा किञ्चिपि वेज्जसत्थं ‘‘बिम्बिसारो’’ति. अलङ्कारा भूसाविसेसा, बन्धालङ्कारपटिपादकत्थेन अलङ्कारख्या गन्थविसेसा वा. सन्तो सोभना. द्वेपि पुरा पुब्बकाले भवा पुरातना, पोराणिका. उभोपि सन्ति. यज्जपि संविज्जन्ति. तथापि तूति निपातसमुदायोयं ¶ विसेसाभिधानारम्भे. एवं सन्तेपीति अत्थो. सुद्धमागधिकाति मगधेसु भवा, तत्थ विदिता वा मगधा, सद्दा. ते एतेसं सन्ति, तेसु वा नियुत्ताति मागधिका. सुद्धा च सक्कटादिभासितकालुसियाभावेन विसुद्धा, असम्मिस्सा वा अपरिचितत्ता ते मागधिका चाति सुद्धमागधिका, यतिपोता. ते यथावुत्ते अलङ्कारे आभरणविसेसे न वळञ्जेन्ति, पसाधनविसेसे नानुभवन्ति. गन्थविसेसे पन उग्गहणधारणादिवसेन अत्तनो सुद्धमागधिकत्ता, रामसम्मादीनञ्च सक्कटादिभावतोति अयमेत्थ सद्दत्थो. भावत्थलेसोपेत्थ परिपूरति, तथाविधपतीतियोगतो. सुद्धमागधिका अत्तनो परिसुद्धभावेन पुब्बे सोभनापि ते अलङ्कारा इदानि मलग्गहितभावप्पत्ता ‘‘किं तेहि मलग्गहितेहि अम्हादिसानं सुद्धसत्तान’’न्ति न वळञ्जेन्तीति.
‘‘पतीयमानं पन किञ्चि वत्थु,
अत्थेव वाणीसु महाकवीनं;
यं तं पसिद्धावयवातिरित्त-
माभाति लावण्यमिवङ्गनासू’’ति.
हि वुत्तं.
२. सन्तो विञ्ञूहि पसत्थत्ता सोभना पुरातना पुब्बकालसम्भूता रामसम्माद्यलङ्कारा रामसम्मादीहि आचरियेहि विरचितत्ता, तेसं तंसम्बन्धतो तब्बोहारसदिसनामत्ता वा रामसम्मादयो नाम अलङ्कारा किस्मिञ्चि वेज्जसत्थे ‘‘बिम्बिसारो’’ति वोहारो विय. अलङ्कारा भूसाविसेसा, अलङ्कारत्तपटिपादनतो अलङ्कारनामिका गन्थविसेसा वा सन्ति किञ्चापि विज्जन्ति, तथापि तु एवं सन्तेपि सुद्धमागधिका सक्कटपाकतादीसु अञ्ञभासासु परिचयाभावतो केवलमागधिका ते रामसम्मादिके अलङ्कारे न वळञ्जेन्ति पसाधनवसेन, उग्गहणधारणादिवसेन ¶ न सेवन्ति. मगधेसु भवा, तेसु वा विदिता मगधा, सद्दा. ते एतेसं अत्थि, तेसु नियुत्ताति वा मागधिका. सुद्धसद्दो मगधविसेसनो, मागधिकविसेसनो वा होति. सद्दानं तादिसपतीतिविसेसयोगतो भावत्थलेसोपि इध दिप्पति. तथा हि सुद्धमागधिका अत्तनो सुद्धत्ता तेसं विन्यासेन सोभनत्ते सतिपि भासाय पुरातनत्ता अपरिसुद्धोति अवमञ्ञमाना न वळञ्जेन्तीति. वत्तिच्छितस्सत्थस्स उपत्थम्भकभूतो भावत्थलेसोपि महाकवीनं वचनेसुयेव लब्भतीति दट्ठब्बो. वुत्तं हि–
‘‘पतीयमानं पन किञ्चि वत्थु,
अत्थेव वाणीसु महाकवीनं;
यं तं पसिद्धावयवातिरित्त-
माभाति लावण्यमिवङ्गनासू’’ति.
तस्सत्थो – महाकवीनं पूजितकवीनं वाणीसु वचनविसेसेसु पतीयमानं गम्ममानं यं किञ्चि वत्थु यो कोचि अत्थलेसो अत्थेव अत्थि एव, तं वत्थु अङ्गनासु वनितासु पसिद्धावयवातिरित्तं हत्थपादादिपाकटसरीरावयवतो अधिकं लावण्यमिव मनोगोचरीभूतसुन्दरत्तं विय पसिद्धावयवातिरित्तं पकाससद्दावयवतो अधिकं हुत्वा आभाति दिप्पतीति.
अभिधानादिवण्णना
तेनापि नाम तोसेय्य-मेते’लङ्कारवज्जिते;
अनुरूपेना’लङ्कारे-ने’समेसो परिस्समो.
३. तेनेच्चादि. येन ते अलङ्कारे न वळञ्जेन्ति, तेन कारणेन अलङ्कारवज्जिते आभरणेहि, गन्थविसेसेहि वा रहिते, अलङ्कारा वा यथावुत्तवज्जिता येहि ¶ ते, एते यतिपोते एसं यतिपोतानं अनुरूपेन इदानि विरचियमानत्ताभिनवभावतो, दसबलवदनकमलमज्झवासितभासितविरचितभावतो च अनुच्छविकेन अलङ्कारेन आभरणेन, अलङ्कारसत्थेन वा तोसेय्यं अपिनाम यथिच्छितपसाधनवसेन, सवनधारणादिवसेन वा वळञ्जनेन सन्तुट्ठे करेय्यं अप्पेव नाम यन्नूनाति एसो परिस्समो अयं अम्हाकं तादिससन्तुट्ठिजनकालङ्कारपकरणप्पयोगो.
अलङ्करोन्ति अत्तभावमनेनाति अलङ्कारो, आभरणं हारकेयूरादि. अलङ्करोन्ति बन्धसरीरमनेनाति अलङ्कारोतिमिना पन अलङ्कारसद्देन पसादादयो सद्दालङ्कारा, सभाववुत्यादयो च अत्थालङ्कारा नानप्पकारा सङ्गहिता, येहि सद्दत्थसङ्खातं बन्धसरीरं सोभते, यथा हि पुरिससरीरे हारकेयूराद्यलङ्कारो न्यस्यते, येन सोभते, तथा बन्धसरीरेपि सद्दालङ्कारा, अत्थालङ्कारा च निक्खिपीयन्ति, यतो सोभते. तेनेव वक्खति ‘‘तं तु पापेन्तुलङ्कारा, विन्दनीयतरत्तन’’न्ति [सुबोधालङ्कार ९ गाथा] च, ‘‘अत्थालङ्कारसहिते’’च्चादिकञ्च [सुबोधालङ्कार १६४ गाथा].
अलङ्कारविधानभावेन तु बन्धसरीरम्पि तदत्थिया अलङ्कारो, तथा तप्पटिपादकं सुबोधालङ्कारनामधेय्यसत्थं अलङ्कतपटिपादकत्तेन मङ्गलसुत्तन्ति विय. वक्खति हि ‘‘गन्थोपि कविवाचान-मलङ्कारप्पकासको’’ [सुबोधालङ्कार १२ गाथा] च्चादि. अत्र उच्चते –
‘‘मुख्योलङ्कारसद्दोयं, सद्दत्थालङ्कतिस्सितो;
सामत्थिया त्वधिट्ठाने, तथा सत्थेपि तब्बती’’ति.
अनेनस्साभिधेय्यादीनि ¶ वुच्चन्ति. अभिधीयते इति अभिधेय्यं, समुदितेन सत्थेन वचनीयत्थो. सो च सरीरालङ्कारविभागकप्पनाय तेसं पटिपादनं. सुबोधालङ्कारेन हि ते पटिपादीयन्ति. येन च यो पटिपादीयति, तस्सायमत्थो भवतीति अभिधेय्यसत्थोपि. दस्सितमेव तु सरीरालङ्कारसङ्खरणं पयोजनं, तं निस्साय सुबोधालङ्कारप्पवत्तितो. यस्स हि यमुद्दिस्स पवत्ति होति, तं तस्स पयोजनं, तं पन कवित्तकित्तिपसिद्धादिलक्खणं, परम्पराय तदत्थताय सुबोधालङ्कारसङ्खरणस्स. सत्थपयोजनानं, साधियसाधनलक्खणो सम्बन्धो तु निस्सयपदस्सिना दस्सितोयेव. यथाह –
‘‘सत्थं पयोजनञ्चेव, उभो सम्बन्धनिस्सया;
वुत्तातंवुत्तियायेव, वुत्तो तन्निस्सितोपि सो’’ति.
अभिधेय्यादिकथनञ्च तंसमङ्गिस्सेव च वीमंसाविसेससमङ्गीनमुपादीयमानत्ता, अञ्ञादिसस्स पन उम्मत्तकवचनादिनो विय हेय्यत्ता. वुत्तञ्हेतं –
‘‘सम्बन्धानुगुणोपायं, पुरिसत्थाभिधायकं;
वीमंसाधिगतं वाक्य-मतोनधिगतं पर’’न्ति.
वाक्यन्ति चेत्थ वाक्यलक्खणोपेतमन्तरवाक्यसन्निचयं महावाक्यसरूपं सत्थमेवाधिप्पेतं.
३. येन ते ते अलङ्कारेन वळञ्जेन्ति, तेन कारणेन अलङ्कारवज्जिते आभरणविसेसेहि, गन्थविसेसेहि वा वज्जिते, ते विरहिते येहि एते सुद्धमागधिके एसं सुद्धमागधिकानं अनुरूपेन अभिनवभावतो मागधिकसरूपं अनुगतरूपेन, दसबलभासितविरचितत्ता वा अनुकूलेन अलङ्कारेन आभरणविसेसेन, गन्थविसेसेन वा तोसेय्यं अलङ्कारवळञ्जापनेन, गन्थविसेसे [गन्थविसये (क.)] उग्गहणधारणादिकारापनेन ¶ वा सन्तुट्ठे करेय्यं अपिनाम यंनून सुन्दरमिति, एसो परिस्समो अयं मम अलङ्कारपकरणप्पयोगो. अपिनामाति एत्थ इतिसद्दो गम्यमानो.
अलङ्कारेहि वज्जिता, अलङ्कारा वज्जिता येहि वाति च. रूपस्स अनु अनुरूपं, रूपं अनुगतं अनुरूपं वा, तेन अनुरूपेन. अलङ्करोन्ति अत्तभावमनेनेति अलङ्कारो, हारकेयूरादि आभरणपक्खे, गन्थपक्खे तु अलङ्करोन्ति बन्धसरीरमनेनेति अलङ्कारो. इमिना मुख्यभावेन पसादादिसद्दालङ्कारा च सभाववुत्यादिअत्थालङ्कारा च पवुच्चन्ति. अमुख्यतो पन इमेसं द्विन्नं अलङ्कारानमधिट्ठानभूतबन्धसरीरम्पि, तथा मङ्गलसुत्तरतनसुत्तादिवोहारो विय अलङ्कारपकासकं ‘‘सम्मा बुज्झन्ति द्विप्पकारा अलङ्कारा अनेने’’ति इमिना अत्थेन लद्धसुबोधालङ्कारवरनामधेय्यसत्थम्पि वुच्चति. वुत्तमिदमेव –
‘‘मुख्योलङ्कारसद्दोयं, सद्दत्थालङ्कतिस्सितो;
सामत्थिया त्वधिट्ठाने, तथा सत्थेपि तब्बती’’ति.
एत्थ सामत्थियं नाम तदाधारतप्पटिपादकत्तवोहारतो तदाधेय्यतप्पटिपादनीयं न भवति चे, अञ्ञं किं भवतीति अञ्ञथानुपपत्तिलक्खणमेवाति.
येसं न सञ्चिता पञ्ञा-नेकसत्थन्तरोचिता;
सम्मोहब्भाहतावे’ते, नावबुज्झन्ति किञ्चिपि.
किं तेहि पादसुस्सूसा, येसं नत्थि गुरूनी’ह [गरूनिह (क.)];
ये तप्पादरजोकिण्णा, ते’व साधूविवेकिनो.
४-५. एवं लक्खणारम्भपटिक्खेपकजनपटिबाहनपुब्बकमभिधेय्यादिकं दस्सेत्वा इदानि सत्थतोव सब्बत्थ गुणदोसविवेचनं. अतोयेव वुच्चति –
‘‘सब्बत्थ ¶ सत्थतोयेव, गुणदोसविवेचनं;
यं करोति विना सत्थं, साहसं किमतोधिक’’न्ति.
तस्मा गुणदोसविभागविचारणं नाम तब्बिदूनंयेव, नासत्थञ्ञूनं पुरिसपसूनं. तथा चाह –
‘‘गुणदोसमसत्थञ्ञू, जनो विभजते कथं;
अधिकारो किमन्धस्स, रूपभेदोपलद्धिय’’न्ति [काब्यादास १.८].
येनेवं, तेनेत्थ गुणदोसदस्सने पसन्नानेकसत्थचक्खुयेवाधिगतो, नञ्ञो तब्बिपरीतोत्यन्वयब्यतिरेकवसेन दस्सेन्तो ‘‘येस’’न्तिआदिगाथाद्वयमाह. तत्थ येसन्ति अनियमुद्देसो, येहीति अत्थो. येहि न सञ्चिता न रासिकता, नानासन्तानवुत्तिनीपि एकत्तनयेन एकस्मिं सन्ताने न वासिता नपरिभाविताति वुत्तं होति. का सा? पञ्ञा हेय्योपादेय्यविवेकरूपा. कीदिसीति आह ‘‘अनेकसत्थन्तरोचिता’’ति. अनेकस्मिं तिपिटकतक्कब्याकरणालङ्कारसत्थादिके सत्थन्तरे उचिता सवनधारणादिवसेन परिचिता सायं पञ्ञा येसं न सञ्चिताति पकतं. एतेति यथाउद्दिट्ठानं नियमवचनं. सम्मोहब्भाहताति यथावुत्तायातिसयवतिया पञ्ञायाभावतो बलप्पत्तेन मोहेन अब्भाहता विसेसेन पहता, एवसद्दिता होन्तीति अधिप्पायो. यतो एवं, तस्मापि किञ्चिपि हेय्योपादेय्यरूपं यं किञ्चिदेव अट्ठानानियोजकतादिसगुरुपादसुस्सूसानिस्सयपटिलद्धविवेकपञ्ञाति- सयालाभेन नावबुज्झन्ति, न जानन्तीत्यत्थो. यतो आलसियादिदोसलेसपरिग्गहोपि सतताचरियसेवनवसेन सिरोविकिण्णतादिसगुरुपादपङ्कजम्बुजपरायनो चिरेनपि कालेन नानाविधसत्थन्तरकतपरिचयबलेन पप्पोति तादिसं पञ्ञावेयत्तियं. तेनेवाह भगवा –
‘‘निहीयति ¶ पुरिसो निहीनसेवी,
न च हायेथ कदाचि तुल्यसेवी;
सेट्ठमुपनमं उदेति खिप्पं,
तस्मा’त्तनो उत्तरितरं भजेथा’’ति [अ. नि. ३.२६].
ततो एतादिसो पञ्ञवायेवेत्थ गुणदोसविभागविवेचने अधिकारी, नञ्ञो तब्बिपरीतो पुरिसपसूति अयमेत्थाधिप्पायो. रुळ्हो अत्थविसेसो. तेनाह ‘‘किं तेहि पादसुस्सूसा, येसं नत्थि गुरूनिहा’’ति. इहाति इमस्मिं लोके येसं जनानं गुरूनं कातब्बा पादसुस्सूसा पादपरिचरिया नत्थि, तेहि जनेहि यथावुत्तनयेन पञ्ञावेयत्तियरसानभिञ्ञेहि किं पयोजनं, लेसमत्तम्पि नत्थि, अनधिगतायेवेत्थ एतेति अधिप्पायो. इदानि ब्यतिरेकमुखेन आह ‘‘ये’’तिआदि. ये पुब्बे कतपुञ्ञतादिसम्पत्तिसम्पन्ना तप्पादरजेहि तेसं गुरूनं पादधूलीहि ओकिण्णा ओनद्धा गवच्छिता, तेव साधू यथावुत्तनयेन पञ्ञावेयत्तियेन अभिञ्ञाता सज्जना एव विवेकिनो हेय्योपादेय्यगुणदोसविभागनियमनपञ्ञासम्पत्तिसमङ्गिनो होन्ति, तेयेवेत्थ गुणदोसविवेचने अधिगताति अधिप्पायो. सा चायं गुरुपादसुस्सूसा विसिट्ठादरेन करणीयाति वङ्कवुत्तिया तदभ्यासे साधुजने नियोजेति.
४-५. ये सकलसत्थपरिचितञ्ञाणपाटवा यदि दोसमारोपयन्ति, तेसं तद्दोसनिराकरणं विना पदेसावबोधनमत्तेन पण्डितमानीनं वचनस्सागुरुकरणं वङ्कवुत्तिया दस्सेन्तो च तंद्वारेनेव अत्तनो अनञ्ञसाधारणगुरुगारवतं साधुजनेहि परमादरेन सम्पादेतब्बमिति दस्सेतुं ‘‘येसं…पे… किनो’’ति गाथाद्वयमाह. अनेकसत्थानं ¶ तिपिटकतक्कब्याकरणादीनं अनेकेसं गन्थानं अन्तरे तत्वत्थसङ्खातअब्भन्तरे उचिता सवनउग्गहणधारणादिवसेन परिचिता पञ्ञा सुतमया पञ्ञा येसं येहि न सञ्चिता, द्विन्नमेकक्खणे पवत्तियाभावेपि उपचितसमूहभावतो, पुब्बकालिकपञ्ञाय अपरकालिकपञ्ञाय अनन्तरआसेवनादिपच्चयलाभतो अवत्थबाहुल्लपवत्तितो वा सञ्चितब्बापि न रासिकता. एते ईदिसपञ्ञापाटवरहिता इमे सम्मोहब्भाहता पञ्ञापाटवाभावतो बलप्पत्तेन मोहेन विसेसेन पहता एव किञ्चिपि हेय्योपादेय्यं नावबुज्झन्ति. न एके अनेकेति च, ते च ते सत्था चेति च, तेसमन्तरमिति च, तस्मिं उचिताति च सम्मोहेन अब्भाहताति च विग्गहो. तेन वुत्तं–
‘‘गुणदोसमसत्थञ्ञू, जनो विभजते कथं;
अधिकारो किमन्धस्स, रूपभेदोपलद्धिय’’न्ति [काब्यादास १.८].
तस्सत्थो – असत्थञ्ञू जनो गुणदोसं कथं विभजते. तथा हि रूपभेदोपलद्धियं नीलपीतादिरूपविसेसावबोधने अन्धस्स अधिकारो अभिमुखकरणं किं होति, न भवत्येव, तस्मा अनेकसत्थन्तरगतसुप्पसन्नपञ्ञाचक्खुना एव गुणदोसविवेचनं भवति, तदभावे न भवत्येव. इदमेव वुच्चते–
‘‘सब्बत्थ सत्थतोयेव, गुणदोसविवेचनं;
यं करोति विना सत्थं, साहसं किमतोधिक’’न्ति.
तस्सत्थो – सब्बत्थ गुणदोसविवेचनं सत्थतोयेव होति, सत्थं विना सत्थोचिततादिसपञ्ञं विना यं करोति गुणागुणविभागं करोति, यं करणं अत्थि, अतोधिकं साहसं किं आसुं किरिया अनुपपरिक्खनकिरिया नत्थेव.
इह ¶ इमस्मिं लोके येसं अकतपुञ्ञानं जनानं गुरूनं
‘‘पियो गरु भावनीयो,
वत्ता च वचनक्खमो;
गम्भीरञ्च कथं कत्ता,
नो चा’ट्ठाने नियोजको’’ति [अ. नि. ७.३७].
निद्दिट्ठगुणोपेतानं आचरियानं कातब्बा पादसुस्सूसा पादपरिचरिया नत्थि, तेहि किं पयोजनं. ये कतपुञ्ञा जना तप्पादरजोकिण्णा तेसं गुरूनं पादरजेहि गवच्छिता, तेव साधू जना एव विवेकिनो कल्याणमित्तगुरुपासनाहि अधिगतविसिट्ठविवेकबुद्धिनो भवन्ति, ते एव विवेकं जानन्तीति भावो. सोतुमिच्छा सुस्सूसा, तं निस्साय कत्तब्बपादपरिचरियापि तदत्थिया सुस्सूसा नाम होति. पादेसु सुस्सूसाति च, तेसं पादाति च, तेसु रजानीति च, तेहि ओकिण्णाति च विग्गहो. सिस्सानं सकलाभिबुद्धिया गुरुपटिबद्धत्ता अत्तनो गुणतो अधिकतरायेव सेवितब्बा. वुत्तञ्हि भगवता –
‘‘निहीयति पुरिसो निहीनसेवी,
न च हायेथ कदाचि तुल्यसेवी;
सेट्ठमुपनमं उदेति खिप्पं,
तस्मा’त्तनो उत्तरितरं भजेथा’’ति [अ. नि. ३.२६].
कब्बनाटकनिक्खित्त-नेत्तचित्ता कविज्जना;
यंकिञ्चि रचयन्ते’तं, न विम्हयकरं परं.
तेये’व पटिभावन्तो, सो’व बन्धो सविम्हयो;
येन तोसेन्ति विञ्ञूये, तत्थाप्य’विहितादरा.
६-७. एवमेत्थान्वयब्यतिरेकवसेनाधिगते दस्सेत्वा इदानि ‘‘किं अम्हाकं कब्बनाटकपरिचयाभावेरचनाविसेसाभियोगोपजनितपरिस्समेना’’ति ओलीनवुत्तिनो सोतुजने समुस्साहेति ¶ ‘‘कब्बनाटका’’तिआदिना. कविप्पयोगसङ्खातो बन्धोव कविनो इदन्ति कब्बं. मुत्तकादिवाक्यस्वमुत्तिकाद्यवयवसभावा अन्तरवाक्यसमुदायसम्पन्नं वुत्तजातिभेदभिन्नं पज्जमयं गज्जमयं पज्जगज्जमयं चम्पूनामकञ्च, महावाक्यरूपं महाकब्बञ्च, तं पन महाकब्बं सग्गेहि सग्गनामकेहि परिच्छेदविसेसेहि बन्ध्यते करीयतीति सग्गबन्धोति पवुच्चति. तस्स तु लक्खणं ‘‘सग्गबन्धस्स मुखं इट्ठासीसनं सिया पणामो वा बन्धसम्बन्धिनो कस्सचि अत्थस्स निद्देसो वा’’तिआदिना अनेकधा वण्णेन्ति. तं यथा?
‘‘सग्गबन्धो महाकब्ब-मुच्चते त्वस्स लक्खणं;
पणामो वत्थुनिद्देसो, आसीसापि च तम्मुखं.
इतिहासकथुब्भूतं, सन्तसन्निस्सयम्पि वा;
चतुवग्गफलायत्तं, चतुरोदात्तनायकं.
पुरण्णवुतुसेलिन्दु-सवितूदयवण्णनं;
उय्यानसलिलक्कीळा, मधुपानरतुस्सवं.
विप्पलम्भविवाहेहि, कुमारोदयवड्ढिहि;
मन्तदूतप्पयानाजि-नायकाभ्यूदयेहिपि.
अलङ्कतमसंखित्त-रसभावनिरन्तरं;
नातिवित्थिण्णसग्गेहि, पियवुत्तसुसन्धिभि.
सब्बत्थ भिन्नसग्गन्ते-हुपेतं लोकरञ्जकं;
कब्बं कप्पन्तरट्ठायि, जायते साध्वलङ्कती’’ति [काब्यादास १.१४ – १९ गाथा].
तत्थ इतिहासकथुब्भूतन्ति पुरावुत्तकथासन्निस्सयं. सन्तसन्निस्सयन्ति इतरसोभनाधिकरणगुणराजचरितादिनिस्सयं वा. चतुवग्गफलायत्तन्ति धम्मादिचतुवग्गफलायत्तं. धम्मो ¶ नाम अब्भूदयनिब्बानहेतुको. अत्थो नाम विज्जाभुम्यादीनं यथाञ्ञायमज्जनं, अज्जितानञ्च रक्खणं. कामो नाम निरयो विसयो पयोगो. मोक्खो नाम सब्बसंसारदुक्खनिवत्ति. चतुरोदात्तनायकन्ति उस्साहसत्तिमन्तसत्तिपभूसत्तियोगेन चतुरो कुसलो चागातिसयादियोगेन उदात्तो उदारो नायको विपक्खो, पटिपक्खो च यत्थ, तं. मधु नाम सुरा. विप्पलम्भो विरहो. मन्तो नीतिवेदीहि सह कारीयनिच्छयो. दूतो सन्धानप्पवत्तो पुरिसो. पयानं सङ्गामादिनिमित्तगमनं. आजि सन्ध्याभावे विग्गहो. असङ्खत्तरसभावनिरन्तरन्ति असंखित्ता बहुत्ता रसा सिङ्गारवीरादयो, भावा रतिउस्साहादयो, तेहि निरन्तरं पत्थटं. पियवुत्तसुसन्धिभीति पियानि सुतिसुभगानि वुत्तानि इन्दवजिरादीनि अञ्ञमञ्ञसम्बन्धसंसग्गताय सोभनो सन्धि अञ्ञमञ्ञसङ्गहा येसं सग्गानं, तेहीति.
पुनपि यथावुत्तेसु अङ्गेसु नगरवण्णनादीसु किञ्च यथासम्भवं मधुपानादिरहितम्पि तञ्ञूनं मनो रञ्जेति उपादियतेव सब्भीति दस्सेतुमाह–
‘‘कब्बं न दुस्सतङ्गेहि, न्यूनमप्यत्र केहिचि;
बन्धङ्गसम्पदा तञ्ञू, काममाराधयन्ति चे’’ति [काब्यादास १.२०].
पुनपि –
‘‘गुणतो पठमं वत्वा, नायकं तेन सत्तुनो;
निराकरणमिच्चेस, मग्गो पकतिसुन्दरो.
वंसवीरसुतादीनि, वण्णयित्वा रिपुस्सपि;
तज्जया नायकुक्कंस-कथनञ्च सुखेति नो’’ति [काब्यादास १.२१ २२ गाथा] आहु.
सब्बम्पेतं ¶ सद्धम्मामतरसपानसरसहदयानं सम्फप्पलापविपुलविसप्पवेसोपद्दुतकब्बनाटकपरम्मुखानं सततचरितसञ्चरितरतनभाजनानं सप्पुरिसानं किं हदयखेदोपजनितपरिस्समेनेति तदनुरूपमेवोपदस्सितन्ति.
नाटकं नाम भरतादिनाट्यसत्थे नानप्पकारनिरूपितरूपं कप्पं, तंलक्खणेकदेसभूतलक्खणानि पकरणादीनि नव रूपकानि. नाटिका च एत्थेवावरुम्भन्ति. कब्बञ्च नाटकञ्च, तेसु निक्खित्तं ठपितं नेत्तञ्च चित्तञ्च येहीति विग्गहो. के ते? कविनो. तत्थ निक्खित्तनेत्तचित्तवचनेन सुतस्स चिन्तनञ्च ऊहापोहमुखेन यथुग्गहितनियामं, अविपरीतत्थनिच्छयनं, निच्छितस्स भावना, निरन्तराभियोगो च दस्सितो. कब्बनाटकवचनेन सुतं, चिन्तितं, भावितञ्च दस्सितं. सुते दस्सिते तन्निस्सयं सुतमयञाणम्पि दस्सितमेव सियाति. ‘‘कब्बनाटकनिक्खित्तनेत्तचित्ता’’ति इमिना सुतचिन्ताभावनानुक्कमेन सम्पादितपञ्ञापाटवानं कब्बरचनाय सामत्थियं दस्सेति. होति हि तादिसानं तंसुतादि बन्धनकारणं. वुत्तञ्हि –
‘‘साभाविकी च पटिभा,
सुतञ्च बहु निम्मलं;
अमन्दो चाभियोगोयं,
हेतु होतिह बन्धने’’ति [काब्यादास १.१०३ गाथा].
यंकिञ्चीति अत्तनो चित्तारुळ्हं यंकिञ्चि बन्धजातं. इमिना पन अनियमवचनेन अत्तनो तत्थ आदराभावं दीपेति. रचयन्ति करोन्ति. एतं तेहि रचितं बन्धजातं परं अच्चन्तमेव विम्हयकरं न होति, तादिसोपायसम्पत्तिसम्पन्नस्स उपेय्यसम्पत्तिसब्भावतो अनच्छरियमेवाति अधिप्पायो. तत्थ तेसु कब्बनाटकेसु रचनाविसेसएकन्तोपायभूतेसु अविहितादराअपि सुतादिवसेन अकतादरापि ¶ ये सप्पुरिसा पञ्ञवन्तो येन बन्धविसेसेन विञ्ञू गुणदोसविदुनो सत्थञ्ञुनो पण्डितजने तोसेन्ति पीणेन्ति. तोसेन्तियेव हि ते तादिसे साभाविकिपटिभाविरहेपि एतादिसेसु अत्थेसु सुतचिन्ताभावनावसेन वायमन्ता. वुत्तञ्हि –
‘‘न विज्जती यज्जपि पुब्बवासना-
गुणानुबन्धि पटिभानमब्भुतं;
सुतेन वाचु’स्सहनेनुपासिता,
धुवं करोत्येव कमप्यनुग्गह’’न्ति [काब्यादास १.१०४ गाथा].
पटिभावन्तो हेय्योपादेय्यपरिच्छेदलक्खणपञ्ञाय पञ्ञवन्तो नाम, तेयेव सप्पुरिसा. सविम्हयो ‘‘कीदिसायं, तादिसोपायन्तररहितानम्पि एतादिसो बन्धो सिया’’ति विम्हयेन सह वत्तमानोपि. सोव बन्धो तमेव बन्धनं तादिसोपायसम्पत्तिविरहेनोपेय्यसम्पत्तिया सब्भावतो, नाञ्ञोति.
६-७. इदानि कब्बनाटकेसु अपरिचितानमम्हाकं गन्थरचनासभावावबोधोव कुतोति ओसक्कन्ते ‘‘कब्बनाटका’’दिगाथाद्वयेन समुस्साहेति. कब्बनाटकनिक्खित्तनेत्तचित्ता कब्बनाटकेसु सुतानुलोकनचिन्ताभावनावसेन ठपितनेत्तचित्ता कविज्जना कब्बकारका यं किञ्चि अत्तनो अभिमतं रचयन्ति करोन्ति, एतं बन्धनं परं अतिसयेन न विम्हयकरं अच्छरियकरं न होति, निरन्तराभियोगतो सिद्धोपायमूलपञ्ञासम्पदाय उपेय्यभूतगन्थसङ्खरणं भवत्येवाति अधिप्पायो. कविनो इदं कब्बन्ति च, नटकस्स इदं नाटकं, नच्चगीतादि. इध पन तप्पटिपादककथापकासकगन्थो नाटकं नाम. कब्बञ्च नाटकञ्चाति च, कब्बनाटकेसु निक्खित्तं नेत्तचित्तं येहीति च ¶ विग्गहो. ये जना तत्थ तेसु कब्बनाटकेसु अविहितादरापि सवनधारणादिवसेन अकतसम्भमा एव विञ्ञू येन गन्थरचनाविसेसेन तोसेन्ति पीणेन्ति, तेयेव पटिभावन्तो पटिभानसङ्खातपञ्ञवन्तो भवन्ति. सोव बन्धो सविम्हयो अञ्ञेसं उप्पज्जमानविम्हयेन सहितो. पटिभा एतेसं अत्थीति च, सह विम्हयेन वत्ततीति च, अविहितो आदरो येहीति च विग्गहो. बाहिरसत्थाभियोगाभावेपि पुब्बवासनाभावेपि इह निरन्तराभियोगं करोन्तो तादिससामत्थियं साधेतीति वुत्तं होति. वुत्तञ्हि –
‘‘न विज्जती यज्जपि पुब्बवासना-
गुणानुबन्धि पटिभानमब्भुतं;
सुतेन वाचु’स्सहनेनुपासिता,
धुवं करोत्येव कमप्यनुग्गह’’न्ति [काब्यादास १.१०४ गाथा].
तस्सत्थो – यदि पुब्बवासनागुणानुबन्धी अतीतजातिया परिचयवासनागुणस्स अनुबलप्पदानवसेन अनुबन्धो यस्सत्थि, तादिसं अब्भुतं पटिभानं न विज्जतिपि, तथापि सुतेन सवनेन उस्सहनेन पगुणकरणादिवाचुस्सहनेन वा उपासिता कतगुरुपासना वाचा कमपि अनुग्गहं किञ्चिपि पञ्ञापाटवं धुवं एकन्तेन करोति एवाति.
एत्थ कब्बं नाम मुत्तककुलकादिवाक्यवसेन च अवयवसभावेहि तेसंयेव अन्तरवाक्यावयवसमूहेहि परिपुण्णं वुत्तविसेसेहि पभेदगतं केवलं पज्जमयं वा गज्जमयं वा चम्पूतिख्यातपज्जगज्जमयं वाति महावाक्यसभावेन च तिट्ठति. नाटकं नाम भरतादिनटसत्थगतनानप्पकारदस्सितसभावं. कब्बञ्च इधेव दस्सितलक्खणतो एकदेसयुत्तप्पकरणादिनवरूपकानि च नाटिका च भवन्ति. कब्बलक्खणं पन एवं दट्ठब्बं–
‘‘सग्गबन्धो ¶ महाकब्ब-मुच्चते त्वस्स लक्खणं;
पणामो वत्थुनिद्देसो, आसीसापि च तम्मुखं.
इतिहासकथुब्भूतं, सन्तसन्निस्सयम्पि वा;
चतुवग्गफलायत्तं, चतुरोदात्तनायकं.
पुरण्णवुतुसेलिन्दु-सवितूदयवण्णनं;
उय्यानसलिलक्कीळा, मधुपानरतुस्सवं.
विप्पलम्भविवाहेहि, कुमारोदयवड्ढिहि;
मन्तदूतप्पयानाजि-नायकाभ्यूदयेहिपि.
अलङ्कतमसंखित्त-रसभावनिरन्तरं;
नातिवित्थिण्णसग्गेहि, पियवुत्तसुसन्धिभि.
सब्बत्थ भिन्नसग्गन्ते-हुपेतं लोकरञ्जकं;
कब्बं कप्पन्तरट्ठायि, जायते साध्वलङ्कती’’ति [काब्यादास १.१४ – १९ गाथा].
तस्सत्थो – सग्गबन्धो सग्गसङ्खातेहि परिच्छेदविसेसेहि बन्धो ‘‘महाकब्ब’’न्ति उच्चते. अस्स लक्खणं तु वुच्चतेति सम्बन्धो काकक्खिगोळकनयेन तम्मुखं तस्स कब्बस्स आदि पन पणामो देवतानमस्सनं वा, वत्थुनिद्देसो –
‘‘अस्त्युत्तरस्यां दिगि देवतात्म,
हिमालयो नाम नगाधिराज?;
पूवापरेङ वारिनिधी विगाह्य,
स्थित? पथिझा इव मानदण्ड?’’ [कुमारसम्भव १.१.].
इच्चादिबन्धसम्बन्धिनो कस्सचि वत्थुनो दस्सनं, आसीसापि ‘‘मय्हं पीणयतं मन’’ मिच्चादिइट्ठासीसनं वा भवति.
इतिहासकथुब्भूतं पुरावुत्तकथासन्निस्सयं वा सन्तसन्निस्सयम्पि सोभनानम्पि राजचरियादिनिस्सयं वा चतुवग्गफलायत्तं ¶ लोकियलोकुत्तरसुखकारणं धम्मो, विज्जाभूमिआदीनं सञ्चयो, सञ्चितानं रक्खा च अत्थो, अपायसंवत्तनिकपञ्चकामगुणसङ्खातो कामो, सब्बदुक्खा निवत्तिहेतु मोक्खो चाति चतुवग्गफलाधीनं चतुरोदात्तनायकं उस्साहसत्तिमन्तसत्तिपभूसत्तियोगतो चतुरो दक्खो चागातिसयादियोगेन उदात्तो उळारो सपक्खो, विपक्खो वा नायको यत्थ, तं यथावुत्तं पुरण्णवुतुसेलिन्दु-सवितूदयवण्णनं पुरं नगरं, अण्णवं सागरं, उतु हेमन्तवसन्तादिउतु, सेलं पब्बतो, इन्दुसवितूदयो चन्दसूरियानं उदयो चाति इमेसं वण्णनं यत्थ, तं. सविताति एत्थ तुपच्चयन्तो. उय्यानसलिलक्कीळामधुपानरतुस्सवं उय्यानकीळासुरापानरतिकीळासङ्खातो उस्सवो यत्थ, तं विप्पलम्भविवाहेहि दारावियोगदारपरिग्गहेहि च कुमारोदयवड्ढिहि कुमारुप्पत्तिकुमारवड्ढीहि च मन्तदूतप्पयानाजिनायकाभ्यूदयेहि नीतिजाननपञ्ञा मन्तो, सन्धानकारको दूतो, युद्धाभिगमनं पयानं, युद्धसङ्खातो आजि, सपक्खनायकस्स अभिवड्ढिसङ्खातो अभ्यूदयो चाति इमेहि अलङ्कतं सज्जितं असंखित्त…पे… न्तरं असंखित्ता वित्थारा रसा सिङ्गारादयो अट्ठ भावा रतिउस्साहादयो चाति इमेहि निरन्तरं वित्थिण्णं पियवुत्तसुसन्धिभि सुतिसुभगेहि इन्दवजिरादीहि वुत्तेहि पुब्बापरसम्बन्धपरिच्छेदताय सोभना सन्धि येसं सग्गानं, तेहि सब्बत्थ सब्बस्मिं परिच्छेदे भिन्नसग्गन्तेहि भिन्नसग्गा परियोसाना येसं, तेहि नातिवित्थिण्णसग्गेहि नातिवित्थारसग्गसङ्खातेहि परिच्छेदेहि उपेतं युत्तं साध्वलङ्कति सोभनालङ्कारवन्तं कब्बं लोकरञ्जकं तं समानं कप्पन्तरट्ठायि कप्पनिरन्तरट्ठायि कप्पन्तरे ठायि वा जायते. एत्थ मधुपानादिरहितपुरवण्णनादयोपि तञ्ञूनं चित्तं आराधेति चे, तंप्यदुट्ठं. वुत्तञ्हि –
‘‘कब्बं ¶ न दुस्सतङ्गेहि, न्यूनमप्यत्र केहिचि;
बन्धङ्गसम्पदा तञ्ञू, काममाराधयन्ति चे’’ति.
तस्सत्थो – अत्र इमेसु कब्बङ्गेसु मज्झे केहिचि अङ्गेहि केहिचि अवयवेहि न्यूनमपि ऊनमपि, निसद्दोत्रतब्भावे. कब्बं न दुस्सति, तं पन अदुस्सनं बन्धङ्गसम्पदा रचितपुरवण्णनादिअङ्गसम्पदा तञ्ञू कब्बञ्ञू जने कामं इच्छानुरूपं चे आराधयन्ति, एवं सन्ते भवति. पुनपि नायकवण्णनासु सपक्खनायकं वण्णेत्वा तेन निराकरणभावम्पि. नो चे, पच्चत्थिकं वण्णेत्वा अत्तनो नायकेन तस्साभिभवनम्पि वण्णेतुं वट्टति. वुत्तञ्हि –
‘‘गुणतो पठमं वत्वा, नायकं तेन सत्तुनो;
निराकरणमिच्चेस, मग्गो पकतिसुन्दरो.
वंसवीरसुतादीनि, वण्णयित्वा रिपुस्सपि;
तज्जया नायकुक्कंस-कथनञ्च सुखेति नो’’ति.
बन्धो च नाम सद्दत्था, सहिता दोसवज्जिता;
पज्जगज्जविमिस्सानं, भेदेना’यं तिधा भवे.
८. एवमेतेहि सोतुजनसमुस्साहनं दस्सेत्वा इदानि कत्तुमिच्छितबन्धोति वुत्तं बन्धस्स लक्खणं कत्तुमारभते ‘‘बन्धो चा’’तिआदि. दोसवज्जिता दोसेहि सद्दनिस्सितेहि, अत्थनिस्सितेहि च विरोधेहि वज्जिता परिच्चत्ता, ते वा वज्जिता येहि, सद्दत्था सहिता एकीभूता. वुत्तलक्खणा येहि ते पुब्बाचरियेहि सहिता वुच्चन्ति. सहितानं भावो सहदयहिलादकारणं साध्यं साहिच्चं. इति दोसवज्जिते सहिते सद्दत्थे पसिद्धभावेन अनुवदित्वा बन्धो नाम सभाववुत्तिवङ्कवुत्तिअलङ्कारवुत्तिवसेन तिविधोपीति अप्पसिद्धं बन्धसरीरं विधीयते यथा ‘‘यो कुण्डली, सो देवदत्तो’’ति. चसद्दोवत्तब्बन्तरस्स समुच्चयो, किञ्चीति अत्थो.
तत्थ ¶ जातिगुणक्रियादब्बलक्खणो सद्दानमत्थो मुख्यो चतुब्बिधो होति. मुख्यस्सत्थस्स चतुब्बिधत्ता तिविधेसु सद्देसु तब्बाचको चतुब्बिधो होति जातिसद्दो गुणसद्दो क्रियासद्दो दब्बसद्दोति. तिविधो हि सद्दो वाचको लक्खणिको ब्यञ्जकोति ब्यापारभेदेन. ब्यापारो च नाम सद्दस्स’त्थप्पतीतिकारित्तमेव. सो हि तिविधो मुख्यो लक्खणो ब्यञ्जनसभावो चेति. तत्थ जात्यादिनिरन्तरत्थविसयो सद्दब्यापारो मुख्यो. सोयेव अभिधाति उच्चते. तंब्यापारवा अब्यवहितजात्यादिसकेहि तमत्थं मुख्यभावेन यो वदति गोआदिको, सो वाचको. सद्दन्तरत्थविसयनिद्दिट्ठो सद्दब्यापारो लक्खणो. सा दुविधा सुद्धा, उपचारमिस्सा चेति. तत्थ सुद्धा यथा ‘‘गो मुच्चतु, मञ्चा उग्घोसेन्ति, गङ्गायं घोसो’’ति. एत्थ गोसद्देन विसेसनं गोत्तसामञ्ञमेवोच्चते, न तु गोब्यत्ति. वुत्तञ्हि –
‘‘विसेस्यंनाभिधा गच्छे, खीणसत्ति विसेसने’’ति [काब्यप्पकासे दुतियउल्लासे आगतन्यायो’यं].
सामञ्ञस्स ब्यापकत्ता, असरीरत्ता च. तत्थ बन्धनमोचनानि न सम्भवन्तीति अत्तनो निस्सयभूता गोब्यत्ति आकड्ढीयते, तथा मञ्चानमुग्घोसनं न सम्भवतीति अत्तनो उग्घोसनक्रियासिद्ध्यत्थं मञ्चसमङ्गिनो पुरिसा आकड्ढीयन्ति. तथा गङ्गासद्दवाच्चस्स जलप्पवाहस्स घोसप्पत्याकरता न सम्भवतीति गङ्गासद्दो अत्तनोभिधेय्यस्सोदकप्पवाहस्स निकटं तटं लक्खेति. उपचारस्सानेकप्पकारत्ता उपचारमिस्सा लक्खणाप्यनेकधा सिया. यथा कत्थचि कारणे कारीयमुपचरियते, यथा ‘‘आयु घत’’न्ति. कत्थचि कारणकारियानमभेदो यथा ‘‘आयुयेवेद’’न्ति. कत्थचि ¶ उपमाने उपमेय्यमुपचरीयते, यथा ‘‘गो बाहिको’’ति. कत्थचि अभेदो तेसं, यथा ‘‘गोयेवाय’’न्ति. कत्थचि तदाधारताय [तदत्थताय (क.)] तंब्यपदेसो, यथा ‘‘पदीपट्ठा कपल्लिका पदीपो’’ति. कत्थचि तंकम्मसम्बन्धा तंब्यपदेसो, यथा ‘‘अवड्ढकीपि वड्ढकी अय’’न्ति. कत्थचि संसामिसम्बन्धा, यथा ‘‘राजसम्बन्धी पुरिसो राजाय’’न्ति. कत्थचि अवयवे समुदायब्यपदेसो, यथा ‘‘पटेकदेसे पटसद्दो’’ इच्चादि.
लक्खणाय निस्सयो सद्दो लक्खणिको. ब्यञ्जनसभावो पन परपरियायो सद्दस्स ततियो ब्यापारो. तस्स निस्सयो सद्दो ब्यञ्जनको. इच्चेतं तिण्णं सद्दानं वसेन अत्थोपि तिविधो होति वाच्चो लक्खणियो ब्यङ्ग्योति. तत्थ ब्यङ्ग्योयेवत्थो बन्धसत्था वुच्चते. तेनेव पधानब्यङ्ग्यो बन्धो उत्तमो, अपधानब्यङ्ग्यो मज्झिमो, अब्यङ्ग्यो अधमो, ब्यङ्ग्येन विना बन्धो निज्जीवो सियाति पुब्बाचरियानं पवत्ति, सभाववुत्ति बन्धोपि तु निज्जीवोति नासङ्कनीयो. यस्मा कवीनं लोकवोहारकोसल्लं सभाववुत्तियेव गमेति. यो हि सकललोकट्ठितिं न जानाति, सो कवियेव न होतीति.
अथेत्थ तिविधम्पि अत्थं तादिसजनावबोधत्थं समुदाहरिस्साम ‘‘मुनिन्दवदनम्भोजे’’त्यादि. एत्थ वाणीसद्दस्स सद्धम्मसङ्खातो अत्थो वाच्चत्थो. वाणी नाम चेतना, तस्सं याव देवतत्थं नारोप्यते, ताव तप्पती अत्तनो मनोसम्पीणनआसीसना न संगच्छतीति वाक्यसामत्थियायेव वाणियं सायमोचित्यभेदेन देवतासद्दस्स आरोपितोत्थो लक्खणियो. तथा वदनसद्दस्सापि मुखं वाच्चत्थो. अम्भोजसद्दस्स समारोपितोत्थो लक्खणियो. मनोसम्पीणनस्स तु अञ्ञथा अनुपपत्तिया पस्सद्ध्यादिक्कमेन यथाभूतावबोधसम्भवा अनायासेन ¶ विचित्तानेकसद्दत्थपटिभानेन गन्थपरिसमत्तिसङ्खाता यथिच्छितत्थनिप्फत्ति होतेव, अयं ब्यङ्ग्यत्थो. तब्बाचका सद्दा वाचकलक्खणिकब्यञ्जका होन्तीति एवं सब्बत्थ सद्दत्थविचारो गन्तब्बो.
तमेवं यथावुत्तबन्धसरीरं कतिविधमिच्चाह ‘‘पज्जे’’च्चादि. अयं यथावुत्तो बन्धो बन्धसरीरं तिधा भवे तिप्पकारेन सिया, नाधिकं नाप्यूनं. कथं? पज्जगज्जविमिस्सानं भेदेन पज्जसभावादीनं विसेसेन तिधा भवेति पकतं. तत्थ पज्जं नाम अम्हेहियेव विरचितवुत्तोदयाख्ये छन्दसि निरूपिता वुत्तजातिप्पभेदा चतुप्पदिकत्था निरूपितो मुत्तकादिपि वुत्तजातिप्पकारोयेव. तेनेवेत्थ तेसमदस्सनं. तेसु एकगाथा निट्ठितत्था सप्पधाना गाथन्तरानिरपेक्खा मुत्तकं, एकक्रियादानेन अञ्ञमञ्ञसापेक्खा निट्ठितत्था पच्चेकं अनिट्ठितत्था गाथा कुलकं, नानाभित्तियो भिन्नकिरियो सप्पधाना गाथा कोसो विय ठपिता कोसो, एकभित्तिपदोसादिकं वण्णेतुं समुदायेन पवत्ता भिन्नक्रिया गाथा सङ्घातो, सोपि चतुब्बिधो पज्जप्पकारो यथावुत्तसग्गबन्धोवाति विञ्ञातब्बं. गज्जं नाम पादसन्निट्ठानरहितो स्याद्यन्तत्याद्यन्तप्पबन्धो. तस्स तु द्वे पकारा आख्यायिका, कथाति. विमिस्सं पज्जगज्जमयं नाटकप्पकरणादि, चम्पू जातकमालादिका च.
८. इदानि सञ्जाननाभिलासीनं अलङ्कारनिस्सितं बन्धसरीरं, सोव बन्धोति अधिकतं, ‘‘यो कुण्डली, सो देवदत्तो’’ति पसिद्धकुण्डलित्तानुवादेन अप्पसिद्धस्स देवदत्तत्तविधानं विय दस्सेन्तो ‘‘बन्धो’’च्चादिमाह. तत्थ बन्धो नाम च बन्धनं पन. दोसवज्जिता सद्दत्थनिस्सितदोसेहि परिच्चत्ता, ते वा वज्जिता एतेहि तादिसा. सहिता अञ्ञमञ्ञानुरूपत्थेन सहभावं गता. सद्दत्था सद्दो, ¶ अत्थो च. एवंपकारेहि तु ईदिससद्दत्थानं विञ्ञूनं तुट्ठिजनकअञ्ञमञ्ञानुरूपगुणसहितानं भावोति वचनत्थेन ‘‘साहिच्च’’मिति वदन्ति. सद्दत्थाति एत्थ सद्दत्थानं किं नानाकरणन्ति? सद्दो पन अत्थप्पतीतियं अत्तनो मुख्यब्यापारं लक्खणब्यापारं ब्यञ्जनसभावब्यापारञ्चेति तिविधं ब्यापारभेदेन. कमतो वाचको लक्खणिको ब्यञ्जनको चेति तिविधो. तथा अत्थोपि वाच्चो लक्खणियो ब्यङ्ग्यो चेभि तिविधो. अत्र तु वाचको सद्दो अत्तना दीपेतब्बमुख्यत्थस्स जातिगुणक्रियादब्बभेदेन चतुब्बिधत्ता सयम्पि जातिगुणक्रियादब्बसद्दवसेन चतुब्बिधो. वाचकसद्दस्स मुख्यब्यापारो ‘‘अभिधा’’ति च वोहरीयति. सो मुख्यब्यापारो जात्यादीहि अब्यवहितत्थेव वत्तते. तथा हि ‘‘गो नीलं पाचको विसाणि’’च्चादो गोआदिसद्दानं मुख्यब्यापारो गोपिण्डनीलपटपाचककत्तुसिङ्गीति दब्बानं विसेसनभूतजातिगुणक्रियादब्बेस्वेव पवत्तति, न पन जात्यादीनं निस्सयभूतगोपिण्डादीसूति. वुत्तं हि–
‘‘विसेस्यं नाभिधा गच्छे, खीणसत्ति विसेसने’’ति [काब्यप्पकासे दुतियउल्लासे आगतन्यायो’यं].
तस्सत्थो – विसेसने विसेसनभूतजात्यादिम्हि खीणसत्ति खीणब्यापारवती अभिधा मुख्यब्यापारोव विसेस्यं दब्बं न गच्छे न पापुणातीति.
जात्यादीनं निस्सयगोपिण्डादिकं अभिधा न वदति चे, एवञ्च सति ‘‘गो गच्छति, नीलं निवासेति, पाचको आगच्छति, सिङ्गी धावति’’च्चादीसु जात्यादिविसिट्ठगोपिण्डादीनं गोआदिसद्दस्स कथं वाचकत्तं युज्जतीति? दब्बाधीनजातिगुणादीसु वुत्तेसु तब्बिसिट्ठस्स दब्बस्स परियायतो वाचकत्ता. निप्परियायतो पन सुद्धलक्खणब्यापारस्सेव विसयो. लक्खणब्यापारोपि सुद्धो उपचारमिस्सोति दुविधो. ¶ तत्थ सुद्धो लक्खणब्यापारो जात्यादिवज्जितत्थविसयो. तथा हि ‘‘गो गच्छति, नीलं निवासेति, पाचको आगच्छति, सिङ्गी धावति, मञ्चा उग्घोसेन्ति, गङ्गायं घोसो’’त्यादीसु जातिगुणक्रियासिङ्गदब्बमञ्चगङ्गादीनं गमनादीहि योगासम्भवतो जातिगुणादयो अतिक्कम्म यथाक्कमं गमननिवासनआगमनधावनउग्घोसनघोसादीनं निस्सयभूतगोपिण्डादयो परामसति.
मिस्सो तु उपचारभेदेन बहुविधो. तथा हि कत्थचि कारणे कारियमुपचरीयते, यथा ‘‘आयुघत’’न्ति, एत्थ आयुवड्ढनकारणभूते घते कारियभूतआयुनो वोहारो आरोपितो होति. उपरिपि उपचारो यथायोगं योजेतब्बो. अतंसभावे हि तंसभावारोपनं उपचारो. कत्थचि कारणकारियानमभेदो, यथा ‘‘आयुयेव घत’’न्ति. कत्थचि उपमेय्यउपमानोपचारो, यथा ‘‘गो बाहिको’’ति. कत्थचि उपमानउपमेय्यानमभेदो, यथा ‘‘गोयेवायं बाहिको’’ति. कत्थचि तदाधारताय तदूपचारो, यथा ‘‘पदीपट्ठा कपल्लिका पदीपो’’ति. कत्थचि क्रियासम्बन्धेन तंब्यपदेसो, यथा ‘‘अवड्ढकीपि वड्ढकी अय’’न्ति. कत्थचि संसामिसम्बन्धेन तंब्यपदेसो, यथा ‘‘राजवल्लभोपि राजा अय’’न्ति. कत्थचि अवयवे समुदायब्यपदेसो, यथा ‘‘पटो दड्ढो’’ति. इमिना मुखेन उपचारभेदो दट्ठब्बो. ब्यञ्जनसभावब्यापारो एव ‘‘धन’’न्ति च वुच्चति, तस्स ततियब्यापारस्स विसयो तादिसवाक्यमेव वाति दट्ठब्बो.
एत्थ ब्यङ्ग्यत्थं बन्धस्स जीवितमिति च, ब्यङ्ग्यत्थपधानं बन्धमुत्तमन्ति च, ब्यङ्ग्यत्थपधानरहितं मज्झिमन्ति च, अब्यङ्ग्यबन्धं अधममिति च वदन्ति. होन्ति चेत्थ –
अत्थप्पतीतियं सद्द-ब्यापारो तिविधो भवे;
मुख्यो लक्खणब्यञ्जन-सभावो चाति एत्थ तु.
अभिधापरपरियायो, ¶ ब्यापारो पठमो भवे;
धनन्तापरपरियायो, ब्यापारो ततियो पुन.
मुख्यो निरन्तरत्थेसु, लक्खणा तु तिरोहिते;
अत्थे’तरो तु वाक्यस्स, अत्थेयेव पवत्तति.
ब्यापारस्स पभेदेन, तिधा सद्दोपि वाचको;
लक्खणिको ब्यञ्जकोति, तदत्थोपि तिधा मतो.
वाच्चो लक्खणियो ब्यङ्ग्यो-च्चेवं सद्देसु वाचको;
जातिगुणक्रियादब्ब-भेदेन सो चतुब्बिधो.
वाच्चत्थस्स चतुद्धाव, भिन्नत्ता जातिआदितो;
जात्यादीनं पभेदेन, तथा लक्खणिको मतो.
उपचारबहुत्तेन, भेदे सतिपि तस्स तु;
ब्यञ्जको तु अनञ्ञत्ता, विसुं तेहि न वुच्चतीति.
लक्खणतो एवं वेदितब्बं – ‘‘मुनिन्दवदनम्भोजे’’ त्यादिगाथायं वदनसद्दस्स मुखत्थो वाच्चत्थो, आरोपितअम्भोजत्थो लक्खणियत्थो. अम्भोजसद्दस्स पदुमत्थो वाच्चत्थो, उपचरितमुखत्थो लक्खणियत्थो. वाणिसद्दस्स सद्धम्मसङ्खातो अत्थो वाच्चत्थो, आरोपितदेवताअत्थो लक्खणियत्थो. एत्थ आसीसना नाम यथावुत्तनयेन पुञ्ञातिसयता, ततो इध अभिमतत्थबाधकाकुसलनिवारणञ्च कुसलानमनुबलप्पदानञ्च ततो कायचित्तपीळाविगमो च ततो सुखप्पटिलाभो च ततो चित्तसमाधानञ्च ततोयेव अनेकविधत्थावबोधो च ततो अभिमतगन्थपरिसमत्ति च भवतीत्ययं वाक्यसामत्थियतो लद्धत्थो ब्यङ्ग्यत्तो. तंतंअत्थप्पकासका सद्दा वाचकलक्खणिकब्यञ्जनका नाम भवन्ति. एवं सद्दसद्दत्थविचारो वेदितब्बो.
इदानि ¶ पकासितबन्धस्स भेदं वदति ‘‘पज्जा’’दिना. अयं वुत्तलक्खणो बन्धो पज्जगज्जविमिस्सानं भेदेन गाथाचुण्णियतदुभयमिस्सानं वसेन तिधा भवे. सद्दो च अत्थो चेति च, सहभावं इता पत्ताति च, दोसेहि वज्जिता, दोसे वा वज्जिता येहीति च, पज्जञ्च गज्जञ्च विमिस्सञ्चेति च विग्गहो. इह पज्जं नाम मुत्तककुलककोसकसङ्घातवसेन चतुप्पभेदं छन्दसि निद्दिट्ठवुत्तविसेसविरचितं चतुप्पदिकगाथाबन्धं. तत्थ मुत्तकं नाम निट्ठितत्था सप्पधाना एका गाथा, कुलकं नाम पच्चेकमनिट्ठितत्था अञ्ञमञ्ञसापेक्खा एकक्रियाद्वारिका नानागाथा, कोसको नाम नानाविधवण्णनाभूमिका भिन्नक्रियाद्वारप्पवत्ता सप्पधाना गाथारासि, सङ्घातो नाम सञ्च्याकालादिएकवण्णनाभूमिनिस्सिता भिन्नक्रियासमुदायेन पवत्ता गाथा. गज्जं नाम अनियतपदो आख्यायिकाकथावसेन द्विप्पभेदो स्याद्यन्तत्याद्यन्तो वचनप्पबन्धो. मिस्सो पन इमेहि द्वीहि संमिस्सो नाटकपकरणादि च जातकमालादिचम्पू च.
निबन्धो चा’निबन्धो च, पुन द्विधा निरुप्पते;
तं तु पापेन्त्य’लङ्कारा, विन्दनीयतरत्तनं.
९. एवं तिप्पकारं बन्धसरीरं वत्वा इदानि अञ्ञथापि दस्सेतुमाह ‘‘निबन्धोचा’निबन्धो च, पुन द्विधा निरुप्पते’’ इति. पुन भिय्यो यथावुत्तो पज्जमयबन्धो द्विधा द्विप्पकारेन निरुप्पते निच्छीयते. कथं? निबन्धो च तदेकदेसभूतेहि मुत्तकादीहि चतूहि सग्गबन्धादिवसेन बन्धो च अनिबन्धो च केवलं मुत्तकवसेनाति एवं द्विधा निरुप्पते इति पकतं. ननु तस्सेतस्स यथावुत्तवातिमयस्स सक्कटं पाकतं अपब्भंसो पेसाचिकं मिस्सञ्चेति पञ्चविधत्तं वत्वा ‘‘सक्कटं नाम देवताभासा. पाकतं चतुब्बिधं सक्कटेहि वण्णञ्ञत्तमत्तेन उप्पन्नत्ता ¶ महिन्दसिन्धवादि तब्भवं, तस्समं हिरिहरकमलादि, महारट्ठादिदेसपसिद्धं देसीयं, तब्भवादीहि सम्मिस्सं मिस्सं. आभीरादीनं वाचा अपब्भंसो, सो च पाकतं विय चतुब्बिधो, तिविधो च नागरउपनागरवुद्धभेदेन. पिसाचानं वचनं पेसाचिकं. सब्बेसं वसेन मिस्स’’न्ति सक्कटादीनं लक्खणं वुत्तं. तथा ‘‘सिङ्गारप्पधाननच्चसङ्खातलास्यादीनं पटिपादकत्थेन लास्यादिकमभिनयप्पधानत्ता दस्सनीयं, इतरं कब्बं सवनीय’’न्ति दुविधं वुत्तं, एवं पुब्बाचरियेहि भासाभेदेन वुत्तं पञ्चविधत्तं, विनियोगभेदेन वुत्तं दुविधत्तञ्च इध कस्मा न वुत्तन्ति? सच्चं, तथापि तदेवमिधानुपयोगिताय न वुत्तन्ति वेदितब्बं.
एवमलङ्काराधिट्ठानभावेन पठमं बन्धसरीरं दस्सेत्वा इदानि हारकेयूरादिना पुरिससरीरमिव बन्धसरीरं सद्दालङ्कारअत्थालङ्कारेहि विन्दनीयतरं होतीति दस्सेतुमाह ‘‘तं तु’’ इच्चादि. तुसद्दो विसेसवचनिच्छायं. तं बन्धसरीरं तु अलङ्कारा अलङ्करियति तं बन्धसरीरमेतेहीति पसादादयो सद्दालङ्कारा, सभाववुत्यादयो अत्थालङ्कारा च विन्दनीयतरत्तनं अतिसयेन विन्दनीयभावं अस्सादनीयभावं पापेन्ति नयन्ति. सब्बथा निद्दोसभूतानं सद्दत्थानं अञ्ञमञ्ञानुरूपतो सहितभावेन परमाय वण्णपोक्खरताय समन्नागतं तादिसपुरिससरीरमिव विन्दनीयम्पि समानं अलङ्कारेहि पसाधिते सति अच्चन्तमेव विन्दनीयं सियाति अधिप्पायो.
९. पुनपि तस्सेव बन्धस्स भेदं कथेतुं ‘‘निबन्धो चा’’दिमाह. पुन निबन्धो च मुत्तकादीहि चतूहि अविनाभावतो महाकब्बादिसभावेन निरन्तरं कत्वा बन्धो च अनिबन्धो च केवलं महाकब्बादिसभावेन मुत्तकत्ता अनिरन्तरं कत्वा बन्धो चाति सोव बन्धो द्विधा निरुप्पते निच्छीयते. ¶ पुनपि सो बन्धो सक्कटपाकतअपब्भं सपेसाचिकमिस्सभासाभेदेन पञ्चविधो. सिङ्गारपधाननच्चसङ्खातलास्यादीनं दस्सनप्पधानत्ता तादिसं नच्चंदस्सनीयं, तदञ्ञं कब्बं सवनीयमिति वळञ्जनभेदतो दुविधो च होति. सो सब्बोपि पयोजनाभावतो इह न गहितो. तत्थ सक्कटं नाम देवताभासा. ततो केहिचि अक्खरेहि भिन्नं पाकतं नाम. तं पन तब्भवतस्समदेसियमिस्सवसेन चतुब्बिधं होति. तत्थ सक्कटतो वण्णञ्ञत्तमत्तेन निब्बत्तं तब्भवं नाम, तं महिन्दसिन्धवादि. तस्समं हिरिहरकमलादि. देसे पसिद्धं देसियं. मिस्सं नाम तब्भवादीहि सम्मिस्सं. अपब्भंसो नाम गोपालकादीनं वाचा, सो च तब्भवादीहि चतुब्बिधो, नागरउपनागरवुद्धभेदेन तिविधो च होति. पिसाचानं वचनं पेसाचिकं. तेहि सक्कटादीहि सम्मिस्सं मिस्सं नाम होति. इदानि ईदिसप्पभेदवन्तबन्धस्स अलङ्कारेन सोभनत्तं वत्तुं ‘‘तं तु’’च्चादिमाह. तं तु तं पन वुत्तप्पकारं बन्धसरीरं अलङ्कारा पसादादिसद्दालङ्कारा, सभाववुत्यादिअत्थालङ्कारा च विन्दनीयतरत्तनं अतिसयपसादनीयत्तं पापेन्ति. निरन्तरं बन्धो निबन्धोति च, न निबन्धो अनिबन्धोति च, अतिसयेन विन्दनीयो विन्दनीयतरो, तस्स भावो विन्दनीयतरत्तनन्ति च विग्गहो.
अनवज्जं मुखम्भोज-मनवज्जा च भारती;
अलङ्कताव सोभन्ते, किं नु’ते निरलङ्कता?
१०. तमेव समत्थेति ‘‘अनवज्ज’’ मिच्चादिना. अनवज्जं अञ्ञमञ्ञानुरूपाधिकतनेत्तकण्णादिअवयवेन पिळकतिलककाळकाद्यनाहताय च सुन्दरभावतो अगरहितं मुखम्भोजं वदनारविन्दञ्च तथा अनवज्जा पदादिदोसानभिभूताय सुन्दरभावेन अगरहिता भारती च वाणी उपचारतो तप्पटिपादनीयो अत्थो चाति एते अलङ्कताव ¶ मुखं तिलकताडङ्कादिनालङ्कारेन, सद्दत्था सद्दालङ्कारअत्थालङ्कारेहि पसाधिता सज्जिता एव, निरलङ्कता तथा अपसाधिता असज्जिता सोभन्ते किं नु, न सोभन्तेवाति वितक्केमीति अत्थो. नुइति वितक्के.
१०. तमेव ‘‘अनवज्ज’’ मिच्चादिना समत्थेति. वण्णसण्ठानादिअवयवसम्पत्तिया च पिळकतिलककाळकादिदोसरहितत्ता च अनिन्दितं मुखम्भोजञ्च अनवज्जा पददोसवाक्यदोसअत्थदोसेहि अमिस्सत्ता अगरहिता भारती वाणी च अभेदोपचारेन तप्पटिपादनीयत्थो चाति इमे अलङ्कताव कुण्डलतिलकादिआभरणेहि च सद्दालङ्कारअत्थालङ्कारेहि च सज्जिता एव, निरलङ्कता तेहि अविभूसिता सोभन्ते किं नु, न सोभन्तेति मञ्ञे. नत्थि अवज्जमस्साति च, मुखमेव अम्भोजमिति च विग्गहो. किमिति पटिसेधे, नुइति वितक्केति.
विना गुरूपदेसं तं, बालो’लङ्कत्तुमिच्छति;
सम्पापुणे न विञ्ञूहि, हस्सभावं कथं नु सो?
११. अलङ्करणञ्च तेसं विना गुरूपदेसेन करोन्तो विना पहासं नापरं विसेसमधिगच्छतीति दस्सेतुं सिलेसालङ्कारमाह ‘‘विना’’तिआदि. गुरूनं पसाधनोपायोपदेसकानं, अलङ्कारकारणोपायोपदेसकानं वा उपदेसं ‘‘एत्थ एवं कते सोभेय्या’’ति उपदिसनं विना परिच्चज्ज मुखस्स, बन्धस्स च अलङ्करणानभिञ्ञताय बालो अञ्ञाणको यो कोचि पुग्गलो तं मुखं, बन्धं वा अलङ्कत्तुं अनुरूपवसेन सज्जेतुं इच्छति अधिप्पेति, सो तादिसो अञ्ञाणपुग्गलो विञ्ञूहि तब्बिदूहि पण्डितजनेहि हस्सभावं अवहासं कथं केन ¶ पकारेन न सम्पापुणेय्य. ‘‘किमिदं अञ्ञाणपुरिसेन करियती’’ति हसन्तेवाति अधिप्पायो. नुइति वितक्के.
११. इदानि पदादिदोसरहितबन्धसरीरस्स अलङ्कारेहि भूसनमपि गुरूपदेससहितमेव सेट्ठन्ति दस्सेतुं ‘‘विना गुरूपदेस’’ मिच्चादिसिलेसालङ्कारमाह. बालो मुखादिसरीरालङ्कारे, बन्धालङ्कारे वा असमत्थो यो कोचि गुरूपदेसं विना सरीरालङ्कारकरणस्स, बन्धालङ्कारकरणस्स वा अनुरूपोपदेसमन्तरेन तं सरीरं, बन्धं वा अलङ्कत्तुं तिलकताडङ्कादीहि, सद्दालङ्कारअत्थालङ्कारेहि वा सज्जेतुं इच्छति चे, सो विञ्ञूहि तदुभयञ्ञूहि हस्सभावं अवहसितब्बतं कथं न सम्पापुणे, पापुणात्येव, तस्मा गुरूहि सादरतो उग्गण्हित्वा कत्तब्बन्ति भावो.
गन्थोपि कविवाचान-मलङ्कारप्पकासको;
याति तब्बचनीयत्तं, तब्बोहारूपचारतो.
१२. ननु सद्दगम्मा, अत्थगम्मा च अलङ्काराति गन्थो कथन्ति आह ‘‘गन्थोपी’’तिआदि. कविवाचानं कविप्पयोगानं समुदायरूपानं, पटिपादनीयताय तब्बचनीयानञ्च अत्थानं अलङ्कारप्पकासको अलङ्कारानं यथावुत्तानं विभावितो गन्थोपि किरियाकप्पसङ्खातं सत्थम्पि तब्बचनीयत्तं तेन अलङ्कारसद्देन वाच्चतं याति उपगच्छति. किन्ति आह ‘‘तब्बोहारूपचारतो’’ति. तस्स कतवोहारस्स अलङ्कारसद्दस्स, तस्मिं वा मण्डनविसेसे पवत्तस्स अलङ्कारवोहारस्स उपचरणं सोयमित्यभेदेन परिकप्पनं उपचारो. कस्मा? पटिपादनीयपटिपादकानं अभेदवसेन कारणे कारीयस्स उपचरियतोति अधिप्पायो.
१२. इदानि ¶ सद्दालङ्कारअत्थालङ्कारगन्थो कथमलङ्कारोति आह ‘‘गन्थो’’च्चादि. कविवाचानं कवीहि वुत्तवाक्यसङ्खातानं, उपचारतो तप्पटिपादनीयअत्थसङ्खातानञ्च कविप्पयोगानं अलङ्कारप्पकासको सद्दत्थालङ्कारप्पकासको गन्थोअपि किरियाकप्पसङ्खातं सत्थम्पि तब्बोहारूपचारतो तस्स अलङ्कारोति कतवोहारस्स अलङ्कारसद्दस्स कारणे कारीयूपचारेन तब्बचनीयत्तं तेन अलङ्कारसद्देन वत्तब्बतं याति. अपिसद्दो अलङ्कारमपेक्खति. अलङ्कारे पकासेति, अलङ्कारानं वा पकासकोति च, तेन वचनीयो, तस्स भावोति च विग्गहो. एत्थ भावोति वाच्चवाचकसम्बन्धो. तस्स सद्दादिअलङ्कारस्स वोहारोति च, तब्बोहारस्स अलङ्कारसद्दस्स उपचारोति च वाक्यन्ति.
द्विप्पकारा अलङ्कारा, तत्थ सद्दत्थभेदतो;
सद्दत्था बन्धनामाव, तंसज्जिततदावलि.
१३. इदानि यथावुत्तअलङ्कारानं पभेदं, तप्पसङ्कञ्च तंबन्धसरीरञ्च हेट्ठा वुत्तम्पि एकतो सम्बन्धेत्वा दस्सेतुं ‘‘द्विप्पकारा’’दि आरद्धं. तत्थ तस्मिं किरियाकप्पसङ्खाते गन्थे, तस्मिं वा बन्धालङ्काराधिकारे अलङ्कारा यथावुत्ता द्विप्पकारा होन्ति. कथं? सद्दभेदतो, अत्थभेदतो च, सद्दालङ्कारा अत्थालङ्काराति अलङ्कारा द्विप्पकारा होन्तीति अत्थो. येसं भेदेन ते द्विप्पकारा, ते सद्दा, अत्था च. ‘‘बन्धो’’ इति वुत्तं नामं यस्सा आवलिया सा बन्धनामा एव. तंसज्जिततदावलि तेहि अलङ्कारेहि सज्जिता पकासिता तंसज्जिता, तेसं सद्दत्थानं आवलि समुदाया, महावाक्यं, अन्तरवाक्यं वा. परिपुण्णो बन्धो महावाक्यं, मुत्तकादयोवयवा अन्तरवाक्यानि, तंसज्जिततदावलिकं पसिद्धभावेन अनुवदित्वा अप्पसिद्धा सद्दत्था विधीयन्ते.
१३. इदानि ¶ यथावुत्तअलङ्कारानं अवुत्तभेदञ्च तदाधाराधिकतं यथावुत्तबन्धसरीरञ्च एकतो दस्सेतुं ‘‘द्विप्पकारे’’च्चादिमाह. तत्थ तस्मिं किरियाकप्पसङ्खाते अलङ्कारगन्थे, नो चे, अलङ्काराधिकारे वा अलङ्कारा वक्खमानालङ्कारा सद्दत्थभेदतो सद्दालङ्कारअत्थालङ्कारभेदेन द्विप्पकारा होन्ति, येसं भेदेन अलङ्कारा भिन्ना, ते सद्दत्था बन्धनामाव. तंसज्जिततदावलि तेहि सद्दत्थालङ्कारेहि अलङ्कता, तेसं सद्दत्थानं महाकब्बादिसमुदायरूपा पटिपाटिबन्धोति वुत्तं होति. ‘‘बन्धो’’ इति नामं यस्सेति च, तेहि सद्दत्थालङ्कारेहि सज्जिताति च, तेसं सद्दत्थानं आवलीति च समासो.
गुणालङ्कारसंयुत्ता, अपि दोसलवङ्किता;
पसंसिया न विञ्ञूहि, सा कञ्ञा विय तादिसी.
१४. एवं गुणेन अलङ्कारेन सज्जितापि सा सद्दत्थावलि अप्पकेनपि दोसेन संयुत्ता सती असम्फुसितब्बाव विञ्ञूहि सियाति दस्सेतुमाह ‘‘गुण’’ इच्चादि. सद्दालङ्काराख्येन गुणेन, अत्थालङ्कारेन च संयुत्तापि विसेसेन सज्जितापि सद्दत्थावलि दोसलवेन दोसलेसेनापि अङ्किता अभिलञ्छिता सती विञ्ञूहि गुणदोसविभागविदूहि पण्डितपुरिसेहि न पसंसिया नेव पसंसितब्बा. कावियाति आह ‘‘कञ्ञा वियतादिसी’’ति. यथा हि कञ्ञा दसवस्सिका सन्नद्धयोब्बनाभिमुखभावेन जननयनमनोविलुब्भिनीगुणेन, आभरणविसेसेन चालङ्कता केनचि कुट्ठदोसलेसेन अङ्किता विञ्ञूनं असम्फुसनीया सिया, पगेवापरा, एवमेव सद्दत्थावलिपि अप्पकेनपि सद्दरूपेन, अत्थलक्खणेन च दोसेन कुट्ठकप्पेन वज्जनीया एव विञ्ञूनं, पगेव बहुनाति वुत्तं होति.
१४. एवं ¶ सद्दत्थानं गुणीभूतेहि अलङ्कारेहि सज्जिता सद्दत्थावलि केनचि पदादिदोसेन अभिलक्खिता चे, अप्पसत्थाति दस्सेन्तो ‘‘गुणालङ्कारि’’च्चादिमाह. गुणालङ्कारसंयुत्ता अपि सद्दालङ्कारसङ्खातगुणेन, अत्थालङ्कारेन च विसेसेन युत्तापि सा सद्दत्थावलि दोसलवङ्किता पददोसादिना अणुमत्तेनपि दोसेन अङ्किता युत्ता सहिता तादिसी गुणालङ्कारसंयुत्तापि दोसलवङ्किता कञ्ञा विय दसवस्सिका योब्बनप्पत्ता वनिताव विञ्ञूहि गुणदोसपरिक्खकेहि न पसंसिया न पसंसितब्बा. यथा हि दसवस्सिका इत्थी पियसभावसण्ठिता मनुञ्ञेहि गुणेहि, सोभनानुरूपगीवेय्यादिआभरणविसेसेहि युत्तापि दिस्समानेन केनचि सेतकुट्ठलवेन युत्ता समाना गुणदोसपरिक्खकेहि दस्सनीया न होति, एवं वुत्तप्पकारापि बन्धपद्धति कुट्ठतुल्येन केनचि पदादिदोसेन युत्ता विञ्ञूहि अस्सादनीयाति अधिप्पायो. दोसानं लवो, तेन अङ्किताति च, सा विय दिस्सतीति तादीसीति च विग्गहो.
तेन दोसनिरासोव, महुस्साहेन साधियो;
निद्दोसा सब्बथा सा’यं, सगुणा न भवेय्य किं.
१५. यतो एवं, तेन तस्मा कारणा महुस्साहेन महता वायामेन दोसानं पददोसादीनमनत्थनिमित्तानं निरासोव सत्थदिट्ठिया सत्थप्पभावतो परिच्चागोयेव साधियो साधेतब्बो, ‘‘विञ्ञूही’’ति सेसो. एवं दोसनिरासे को गुणो उपलब्भतीति चे. सब्बथा सब्बप्पकारेन निद्दोसा दोसेहि निग्गता सायं सद्दत्थावलि सगुणा सद्दालङ्कारसङ्खातेहि गुणेहि सहिता न भवेय्य किं, भवत्येव, गुणरहितं तंअलङ्कतमनुपादेय्यं सियाति अधिप्पायो.
१५. तेन ¶ यतो दोसयुत्ता विञ्ञूहि अनुपादेय्या, तस्मा महुस्साहेन अधिकवायामेन दोसनिरासोव पददोसादीनं निराकरणमेव साधियो अनेकसत्थविसयाय पञ्ञाय विञ्ञूहि साधेतब्बो, एवं सति सब्बथा सब्बाकारेन निद्दोसा दोसरहिता सा अयं सद्दत्थावलि सगुणा सद्दालङ्कारसङ्खातेहि गुणेहि युत्ता न भवेय्य किं, गुणयुत्ता भवेय्याति अधिप्पायो. दोसानं निरासोति च, नत्थि दोसा एतिस्सा, निग्गता दोसेहि वाति च, सह गुणेहि वत्तमानाति च विग्गहो.
सा’लङ्कारवियुत्तापि, गुणयुत्ता मनोहरा;
निद्दोसा दोसरहिता, गुणयुत्ता वधू विय.
१६. किंकारणमेवंभूतो दोसपरिच्चागेन गुणादानेन बन्धोति आह ‘‘सा’लङ्कारे’’च्चादि. सा सद्दत्थावलि अलङ्कारेहि वियुत्तापि सती निद्दोसा सब्बप्पकारेन दोसेहि निग्गता गुणेहि सद्दालङ्कारसङ्खातेहि संयुत्ता जनानमानन्दसन्दोहाभिसन्दनेकहेतुताय मनो हरति अत्तनो सन्तिकमाकड्ढतीति मनोहरा होतीति. तत्थोदाहरणमाह ‘‘दोसरहिता गुणयुत्ता वधू विया’’ति. यथा येन केनचिपि दोसेन विरहिता वधू मनापचारितादीहि गुणविसेसेहि संयुत्ता सती केनचि आभरणेन अमण्डिता अपसाधितापि किन्नाम मधुरा कवीनं पसाधनं किन्नाम मनोहरा होति, एवमयं सद्दत्थावलिपि मनोहरा होतीति अत्थो.
१६. इदानि दोसपरिच्चागेन गुणादाने पयोजनं दस्सेति ‘‘सा’लङ्कारवियुत्ते’’च्चादिना. सा सद्दत्थावलि अलङ्कारेहि वियुत्ता सतीपि निद्दोसा सब्बप्पकारेन दोसरहिता गुणयुत्ता ततोयेव गुणीभूता सद्दालङ्कारेन युत्ता दोसरहिता दुब्बण्णदुस्सण्ठानादिदोसेहि ¶ परिच्चत्ता गुणयुत्ता हदयङ्गमगुणयुत्ता वधू विय अङ्गना विय मनोहरा साधुजने आराधेति.
पदे वाक्ये तदत्थे च, दोसा ये विविधा मता;
सोदाहरणमेतेसं, लक्खणं कथयाम्य’हं.
१७. यतो एवं गुणालङ्कारसंयुत्तायपि दोसलवङ्किताय विञ्ञूनमनादरणीयता, अलङ्कारवियुत्तापि दोसाभावेन गुणयुत्ताय मनोहरता, एवमनत्थावहस्सापि दोसस्स परिहरितब्बता सत्थदिट्ठिया, तस्मा ते दोसे दस्सेतुं पटिजानाति ‘‘पदे’’तिआदिना. तेसं पदानं वाक्यानं अत्थो तदत्थो, तस्मिं. उदाहरीयति लक्ख्यभावेनाति उदाहरणं, सह उदाहरणेहीति सोदाहरणं. लक्खियति लक्खियमनेनाति लक्खणं.
१७. एवं अलङ्कारयुत्तापि अप्पकेन दोसेन युत्तबन्धस्स अनुपादेय्यत्ता, अलङ्कारअलङ्करणे असतिपि दोसरहिते विञ्ञूहि उपादेय्यत्ता च मुख्यस्स दोसपरिहारस्स अवस्सं कत्तब्बत्ता इदानि अधिगतदोसे दस्सेतुं पटिजानाति ‘‘पदे वाक्ये’’च्चादिना. पदे नामादिचतुब्बिधपदे च, वाक्ये ‘‘स्याद्यन्तत्याद्यन्तानं चयो वाक्यं सकारककिरिया’’ति वुत्तलक्खणे वाक्ये च, तदत्थे च तेसं पदवाक्यानं अत्थे च विविधा अनेकप्पकारा ये दोसा विञ्ञूहि दोसभावेन मता ञेय्या, एतेसं पदादिदोसानं सोदाहरणं उदाहरणसहितं लक्खणं अहं कथयामि. एत्थ च–
‘‘पदं चतुब्बिधं वुत्तं, नामाख्यातोपसग्गिकं;
निपातकञ्च तञ्ञूहि, अस्सो खल्वाभिधावती’’ति [रूपभिद्धिटीकायं नामकण्डे].
वुत्तनियामेन पदं ताव दट्ठब्बं. उदाहरीयन्ति लक्खियभावेनाति उदाहरणानीति च, सह उदाहरणेनाति सोदाहरणन्ति ¶ च, लक्खीयति लक्खियमनेनाति च विग्गहो.
पददोसउद्देस
विरुद्धत्थन्तराझत्थ-किलिट्ठानि विरोधि च;
नेय्यं विसेसनापेक्खं, हीनत्थकमनत्थकं.
वाक्यदोसउद्देस
दोसा पदान, वाक्यान-मेकत्थं भग्गरीतिकं;
तथा ब्याकिण्णगाम्मानि, यतिहीनं कमच्चुतं;
अतिवुत्तमपेतत्थं, सबन्धफरुसं तथा
वाक्यत्थदोसउद्देस
अपक्कमो’चित्यहीनं, भग्गरीति ससंसयं;
गाम्मं दुट्ठालङ्कतीति, दोसा वाक्यत्थनिस्सिता.
पददोसादिउद्देसवण्णना
१८-१९-२०. इदानि यथापटिञ्ञाते दोसे उद्दिसति ‘‘विरुद्धत्थन्तर’’ इच्चादिना. विरुद्धं अत्थन्तरं यस्स तं विरुद्धत्थन्तरं. किं तं? पदं. एवमुपरिपि यथायोगं. अधिको अत्थो विसेस्यस्स येन तं अध्यत्थं. नीयति अवुत्तो हेतु एत्थ आनीयतीति नेय्यं. दोसा पदानन्ति येहि दोसेहि पदानि दुट्ठानि, ते विरुद्धत्थन्तरतादयो पदानं दोसाति अत्थो. एवमुपरिपि यथायोगं. वाक्यानं दोसाति सम्बन्धो. भग्गा रीति कमो यस्मिं तं भग्गरीतिकं, वाक्यं. अपक्कमतादयो वाक्यत्थदोसा, वाक्यत्थानं दोसतो. वाक्यं दुट्ठं सियाति वाक्यमेव विसेस्यते. तेन सब्बत्थ नपुंसकलिङ्गेन निद्देसो.
१८-१९-२०. इदानि कथेतब्बभावेन पटिञ्ञाते दोसे उद्दिसन्तो ‘‘विरुद्ध…पे… निस्सिता’’ति आह. कवीहि इच्छितत्थतो ¶ विरुद्धो अञ्ञत्थो यस्स पदस्साति तं विरुद्धत्थन्तरं नाम. विसेस्यस्स अधिकत्थभावकरणतो अझत्थं नाम. कवीहि इच्छितत्थस्सावीकरणे अविसदत्ता किलिट्ठं नाम. देसकालकलादीनं विरुद्धत्ता विरोधि नाम. अञ्ञमाहरित्वा वत्तब्बतो नेय्यं नाम. विसेसनं पत्वाव सात्थकभावप्पत्तितो विसेसनापेक्खं नाम. विसेस्यस्स हीनतापादनतो हीनत्थकं नाम. अत्थरहितत्ता अनत्थकं नामाति इमे अट्ठ पदनिस्सितत्ता पददोसा नाम.
वुत्तत्थस्सेव पुन वचनतो एकत्थं नाम. भिन्नक्कमत्ता भग्गरीतिकं नाम. तथा सम्मोहकारणत्ता ब्याकिण्णं नाम. विसिट्ठवचनविरहतो गाम्मं नाम. यतिसम्पत्तिविरहतो यतिहीनं नाम. पदत्थक्कमतो चुतत्ता कमच्चुतं नाम. लोकियं वोहारमतिक्कम्म वुत्तत्ता अतिवुत्तं नाम. समुदायत्थतो अपगतत्ता अपेतत्थं नाम. बन्धफरुसयुत्तत्ता बन्धफरुसं नाम, तेन सहितं सबन्धफरुसन्ति इमे नव वाक्यानं तथा दोसा नाम. एत्थ तथासद्दो ‘‘दोसा’’ति पदं उपसंहरति.
अपगतक्कमत्ता अपक्कमं नाम. उचितभावस्स परिहीनत्ता ओचित्यहीनं नाम. भिन्नविभत्तिक्कमत्ता भग्गरीति नाम. संसयजननतो ससंसयं नाम. दुप्पतीतिकरत्ता गाम्मं नाम. दूसितालङ्कारत्ता दुट्ठालङ्कति नामातिमे छ वाक्यत्थनिस्सितत्ता वाक्यत्थदोसा नाम.
अञ्ञो अत्थो अत्थन्तरो. विरुद्धो अत्थन्तरो यस्साति विग्गहो. दोसपकासकपदम्पि दोसतो अब्यतिरित्तत्ता दोसो नाम. एवं सन्तेपि समासेन पदस्स गहितत्ता नपुंसकं होति. एसेवनयो इतो परेसुपि. विसेस्यस्स अधिको अत्थो यस्स तं, किलिट्ठं विय किलिट्ठं. यथा हि मलग्गहितो आदासो अत्तनो किलिट्ठत्ता ¶ मुखादीनं पकासने अविसदो होति, एवमधिप्पेतत्थप्पकासने असमत्थं पदं किलिट्ठं नाम. विरोधो अस्स अत्थीति विरोधि. नीयति अवुत्तो हेतु एत्थाति नेय्यं. विसेसने अपेक्खा यस्स तं. हीनो विसेस्यस्स अत्थो येन तं. नत्थि अत्थो यस्स तन्ति विग्गहो.
पददोसानं अनञ्ञत्तेपि विकप्पनाभेदतो ‘‘पदानं दोसा’’ति वुत्तं, यथा ‘‘सिलापुत्तकस्स सरीर’’न्ति. वाक्यानं दोसाति एत्थापि एसेव नयो. एको अत्थो यस्स तं. भग्गारीति कमो यस्स तं. विसुं विसुं आकिण्णं ब्याकिण्णं. गामे भवो गाम्मो, अब्यत्तानं वोहारो. तप्पकासकपदम्पि उपचारतो गाम्मं नाम. यति हीना एत्थाति यतिहीनं. कमतो चुतं कमच्चुतं. अतिक्कम्म वुत्तं अतिवुत्तं. अत्थतो अपेतं अपेतत्थं. बन्धे फरुसं फरुसता यत्थ तं. अपगतो कमो यस्मा तं. ओचित्यं हीनं यत्थ तं. भग्गा रीति यत्थ तं. सह संसयेन वत्ततीति तं. गाम्मं वुत्तनयमेव. दुट्ठा दूसिता अलङ्कति अलङ्कारो यत्थ तं. वाक्यानं अत्थो, तन्निस्सिता वाक्यत्थनिस्सिताति विग्गहो. एत्थ अनत्थकापेतत्थदोसद्वयं पदवाक्यतो भिन्नं, अञ्ञं भग्गरीतिदोसद्वयं, गाम्मद्वयं, कमच्चुतअपक्कमद्वयञ्च वाक्यवाक्यत्थतो भिन्नं.
पददोसनिद्देसवण्णना
विरुद्धत्थन्तरं तञ्हि, यस्स’ञ्ञत्थो विरुज्झति;
अधिप्पेते यथा मेघो, विसदो सुखये जनं.
२१. अथोद्देसक्कमेन पदादिदोसे उदाहरति ‘‘विरुद्धि’’ च्चादिना. हि यस्मा कारणा, पसिद्धियं वा हिसद्दो. यस्स पदस्स अञ्ञो अधिप्पेततो अपरो अत्थो अधिप्पेते वत्तुमिच्छिते अत्थे विरुज्झतीति अनुवदित्वा तस्मा ¶ तं ‘‘विरुद्धत्थन्तर’’न्ति विधीयते. ‘‘यथे’’त्युदाहरति. यथा इदं विरुद्धत्थन्तरं, तथा अञ्ञम्पि तादिसं दट्ठब्बं. न त्विदमेवेति यथासद्दस्स अत्थो. मेघो विसदो सुखये जनन्ति. विसं उदकं, तं ददातीति विसदो मेघो वारिवहो जनं लोकं सुखये सुखयतीति कविच्छितत्थो. विससद्दो गरळस्स च वाचको सियाति गरळदो मेघो मारयति, न पन सुखयतीति ‘‘विसदो’’ति विसेसनपदस्स विरुद्धता.
२१. इदानि उद्दिट्ठानुक्कमेन विरुद्धत्थन्तरादीनं सलक्खणलक्खियं दस्सेन्तो ‘‘विरुद्धि’’च्चादिमाह. यस्स पदस्स अञ्ञत्थो कविच्छितत्थतो अञ्ञो अत्थो अधिप्पेते इच्छितत्थे हि यस्मा विरुज्झति, तस्मा तं पदं विरुद्धत्थन्तरं नाम. पसिद्धियं वा हिसद्दो. तथा हेस अप्पसिद्धं विरुद्धत्थन्तरं ‘‘यस्स अञ्ञत्थो अधिप्पेते विरुज्झती’’ति पकासेत्वा तस्मिं पकासितत्थविसये वत्तति. ‘‘तं ही’’ति योजितत्ता ‘‘यस्स अञ्ञत्थो अधिप्पेते विरुज्झती’’ति लक्खणं पसिद्धभावेन अनुवदित्वा तं विरुद्धत्थन्तरन्ति अनुवदितब्बअप्पसिद्धविरुद्धत्थन्तरं विधीयते, यथा ‘‘यो कुण्डली, सो देवदत्तो’’ति. उपरि पसिद्धानुवादेन अप्पसिद्धविधानमेव दट्ठब्बं. ‘‘यथा…पे… जन’’न्ति उदाहरणं लक्खियं दस्सेति. यथा ‘‘मेघो विसदो’’च्चादि विरुद्धत्थन्तरस्स उदाहरणं, एवमीदिसमञ्ञम्पि इमस्सुदाहरणं, न केवलं ‘‘मेघो’’च्चादिमेव भवतीति वुत्तं होति. यथासद्दो चेत्थ इवसद्दपरियायत्थेपि उदाहरणत्थो दट्ठब्बो, उपरिप्येवं. मेघो अम्बुधरो विसदो विससङ्खातं जलं ददन्तो जनं सुखये सुखयतीति कवीहि अधिप्पेतत्थो. एत्थ विससद्दस्स गरळसङ्खातसप्पविसवाचकत्ता, ‘‘विसं ददातीति विसदो’’ति एत्थ विसस्स उदकविसानं साधारणत्ता विसदायको मेघो नासेतियेव, न सुखयतीति कविना ¶ अधिप्पेतस्स सुखकारणस्स मेघविसेसनविससद्दस्स विरुद्धअञ्ञत्थताति विसपदं विरुद्धत्थन्तरदोसेन दुट्ठन्ति.
विसेस्यमधिकं येना’-
ध्यत्थमेतं भवे यथा;
ओभासितासेसदिसो,
खज्जोतो’यं विराजते.
२२. येन पदेन विसेस्यं विसेसितब्बं अपरं पदं अत्थवसेन अधिकं भवतीत्यनुवदित्वा एतं अझत्थं भवेति विधीयते. ‘‘यथे’’त्युदाहरति ‘‘ओभासिते’’च्चादि. एवमुपरिपि सुविञ्ञेय्यं. ओभासिता दीपिता असेसा निखिला दिसायेन सोयं खज्जोतो विराजते दिप्पति. एत्थ खज्जोतस्साखिलदिसाभागावभासनमतिवुत्तीति अधिकत्थं.
२२. येन विसेसनपदेन विसेस्यं विसेसितब्बं पदं अत्थवसेन अधिकं होति, एतं यथावुत्तलक्खणोपेतं पदं अझत्थं भवे अझत्थं नाम पददोसो भवे. यथा तस्सुदाहरणमेवं. ओभासितासेसदिसो जोतितसब्बदिसो अयं खज्जोतो अयं जोतिरिङ्गणो विराजते दिप्पति. एत्थ विसेस्यस्स खज्जोतस्स सकलदिसोभासनस्स अझत्थत्ता [अत्युत्तत्ता (क.)] ‘‘ओभासितासेसदिसो’’ति विसेसनपदं अझत्थपददोसो नाम. ओभासिता असेसदिसा येनाति विग्गहो.
यस्स’त्थावगमो दुक्खो,
पकत्यादिविभागतो;
किलिट्ठं तं यथा ताय,
सो’यमालिङ्ग्यते पिया.
२३. पकत्यादिविभागतोति ¶ पच्चया पठमं करीयतीति पकति. आदिसद्देन पच्चयादीनं परिग्गहो. पकत्यादीनंविभागतो विभजनतो, ‘‘अयं पकति, अयं पच्चयो, अयमादेसो’’तिआदिना पकतिपच्चयविभागकप्पनतोति वुत्तं होति. पीणेतीति पी, ताय पिया वल्लभाय सोयं सामी आलिङ्ग्यते सिलिस्सते. एत्थ ‘‘पिया’’ति किलिट्ठं.
२३. यस्स पदस्स अत्थावगमो अत्थावबोधो पकत्यादिविभागतो ‘‘अयं पकति, अयं पच्चयो, अयमादेसो’’तिआदिना पकत्यादीनं विभजनजाननेन, ‘‘पकत्यादि नाम कि’’न्ति गवेसनतो वा दुक्खो, तं किलिट्ठं नाम. यथा तस्सुदाहरणमेवं. ताय पिया वनिताय सो अयं वल्लभो आलिङ्ग्यते सिलिस्सते. पच्चया पठमं करीयतीति पकति. सा आदि येसं पच्चयानं, तेसं विभागोति वाक्यं. पीणेतीति पी, नारी. ताय पिया एत्थ पियासङ्खाताय वल्लभाय कथने पीसद्दस्स अविसदत्ता ‘‘पिया’’ति पदं किलिट्ठं.
यं किलिट्ठपदं मन्दा-भिधेय्यं यमकादिकं;
किलिट्ठपददोसेव, तम्पि अन्तो करीयति.
२४. इदानि यमकादिकमनधिप्पेतम्पि किलिट्ठेयेव अन्तोगधं दस्सेतुमाह ‘‘य’’न्तिआदि. तत्थ यन्ति अनियमवचनं, तस्स नियमवचनं यमकादिकन्ति. यमकमादि यस्स पहेळिकाजातस्स तं यमकादिकं. कीदिसन्ति आह ‘‘किलिट्ठपद’’न्तिआदि. किलिट्ठानि अप्पतीतदोससभावे ठितताय मलितान्यविसदानि पदानि यस्स तं किलिट्ठपदं. मन्दो अप्पको अभिधेय्यो अत्थो यस्स तं मन्दाभिधेय्यं, तादिसं तम्पि यमकादिकं किलिट्ठपददोसेयेव यथावुत्ते अन्तो अब्भन्तरे करीयति विधीयति ¶ तत्थेव पक्खिपीयति, किलिट्ठपददोसतो न ब्यतिरिच्चतीति अधिप्पायो.
२४. इदानि अनधिप्पेतमपि यमकादिं किलिट्ठदोसेयेव अन्तोकरणब्याजेन आवीकरोन्तो आह ‘‘यं किलिट्ठे’’च्चादि. किलिट्ठपदं अप्पतीतदोसेन मिस्सकत्ता अविसदपदं मन्दाभिधेय्यं अप्पकाभिधेय्यं यं यमकादिकं यं यमकप्पहेळिकाजातमत्थि, तम्पि किलिट्ठपददोसेयेव यथावुत्तकिलिट्ठपददोसेयेव अन्तो करीयति अब्भन्तरे करीयति, किलिट्ठपददोसतो अब्यतिरित्तन्ति अधिप्पायो. किलिट्ठानि पदानि यस्स, मन्दो अभिधेय्यो यस्स, यमकं आदि यस्स पहेळिकाजातस्स, किलिट्ठपदानं दोसोति विग्गहो.
पतीतसद्दरचितं, सिलिट्ठपदसन्धिकं;
पसादगुणसंयुत्तं, यमकं मत’मेदिसं.
२५. होतु काममनभिमतमेदिसं यमकादिकं, किञ्चरहि अभिमतन्ति आह ‘‘पतीति’’च्चादि. अत्तनो वचनीयत्थप्पतीतवसेन वाचकापि सद्दा पतीतायेव नामाति पतीतेहि पसिद्धेहि सद्देहि पाटिपदिकेहि रचितं कतं पतीतसद्दरचितं. सिलिट्ठा अञ्ञमञ्ञालिङ्गनेन मट्ठा पदानं स्याद्यन्तादीनं सन्धयो सन्धना यस्स तं सिलिट्ठपदसन्धिकं. पतीतसद्दरचितत्तायेव पसादसङ्खातेन गुणेन सद्दालङ्कारेन संयुत्तं सम्मदेवोपेतं एदिसं यथावुत्तगुणासयं रमणीयं यमकं मतं अभिमतन्ति अत्थो.
२५. इदानि अधिगतेसु यमकेसु ईदिसं यमकमिट्ठमिति सिस्सानं उपदिसन्तो आह ‘‘पतीते’’च्चादि. पतीतसद्दरचितं ‘‘इमस्सत्थस्सायं वाचको’’ति पतीतेहि पसिद्धेहि सद्देहि रचितं पाटिपदिकेहि कतं सिलिट्ठपदसन्धिकं सिलिट्ठा स्याद्यन्तादिपदानं सन्धयो यस्स तं ¶ पसादगुणसंयुत्तं पतीतसद्दरचितत्तायेव पसादसङ्खातेन सद्दालङ्कारगुणेन संयुत्तं ईदिसं एवंभूतं गुणाधिकतो रमणीयं उपरि वक्खमानयमकसदिसं यमकं मतं विञ्ञूहि अभिमतं. पतीता च ते सद्दा च, तेहि रचितं, सिलिट्ठा पदानं सन्धयो यस्स, पसादोति गुणो सद्दालङ्कारो, तेन संयुत्तन्ति विग्गहो.
अब्यपेतं ब्यपेत’ञ्ञ-मावुत्तानेकवण्णजं;
यमकं तञ्च पादान-मादिमज्झन्तगोचरं.
२६. इदानि तं यथावुत्तमभिमतं दस्सेतुमुपक्कमते ‘‘अब्यपेते’’च्चादिना. आवुत्ता अधिवुत्ता पुनप्पुनुच्चारणुपेता अनेकेसं पतिरूपत्ता, बहुवण्णा सरब्यञ्जनरूपा, न एको वण्णो तस्सानुप्पासत्ता, तथा च वक्खति ‘‘वण्णावुत्ति परो यथा’’ति [सुबोधालङ्कार १२७ गाथा], तेहि जातं यमकन्ति विञ्ञायते. कतिविधं तं विकप्पीयतीति आह ‘‘अब्यपेतं ब्यपेतञ्ञ’’न्ति. तत्थ यं वण्णन्तराब्यवहितं वण्णसमुदायेन वुत्तं. तदब्यपेतं यमकं. यं तु ब्यवहितं, तं ब्यपेतं. यं पन उभयमिस्सं, तं अञ्ञं अपरं अब्यपेतब्यपेतन्ति तिधा यमकं ताव विकप्पीयते. तमेतं तिविधं यमकं विसयविभागनिरूपनायं आदि च मज्झो च अन्तो च गोचरो विसयो यस्सेति आदिमज्झन्तगोचरं विञ्ञेय्यं. केसं पादानं? पच्चेकं चतुन्नंगाथावयवानं. सापेक्खत्तेपि समासो गम्मकत्ता.
तत्थ पादचतुक्कस्स आदिमज्झन्तभावीनं यमकानं यावन्तो पकारा सम्भवन्ति, ते मूला सत्त. कथं? एकस्मिंयेव पादे क्वचि आदियमकं, क्वचि मज्झयमकं, क्वचि अन्तयमकं, क्वचि मज्झन्तयमकं, क्वचि मज्झादियमकं, क्वचि आद्यन्तयमकं, क्वचि सब्बयमकन्ति. एवं पच्चेकं मूलभूता सत्ताति ¶ चतूसु अट्ठवीसति होन्ति. पादादियमकञ्च पठमपादादियमकमब्यपेतं तथा दुतियततियचतुत्थपादादियमकमब्यपेतं पठमदुतियपादादियमकमब्यपेतं पठमततियपादादियमकमब्यपेतं पठमचतुत्थपादादियमकमब्यपेतन्तिआदिना अनेकधा पसंसन्ति. यदा च सब्बतोयमकं, तदा महायमकादयो विकप्पा जायन्तीति वेदितब्बं.
२६. इदानि अभिमतयमकं दीपेति ‘‘अब्यपेते’’च्चादिना. आवुत्तेहि पुनप्पुनं वुत्तेहि अनेकवण्णेहि समुदायरूपत्ता अनेकेहि सरब्यञ्जनसरीरेहि वण्णेहि जातं यमकं अञ्ञेहि वण्णेहि अब्यवहितत्ता अब्यपेतं, वण्णन्तरेहि ब्यवहितत्ता ब्यपेतं, उभयमिस्सकत्ता तेहि अञ्ञं अब्यपेतब्यपेतञ्चाति तिविधं होति. तञ्च यमकं विसयविभागनियमेन गाथापादानं आदिगोचरं मज्झगोचरं अन्तगोचरमिति तिविधं होति. एत्थ चसद्दो वत्तब्बन्तरे पवत्तति, वत्तब्बन्तरं नाम यथावुत्तअब्यपेतादिभेदतो अञ्ञं वत्तब्बताय समुखीभूतं पादानं आदिमज्झावसानन्तरं, उपन्यासो वाक्यारम्भोति च एतस्सेव नामं. विसदिसेन वण्णेन अपेतं ब्यपेतं. तब्बिपरीतमब्यपेतं. अब्यपेतञ्च ब्यपेतञ्च अञ्ञञ्चाति समाहारद्वन्दो. अनेके च ते वण्णा च, आवुत्तायेव अनेकवण्णा, तेहि जातं, आदि च मज्झो च अन्तो च, ते गोचरा यस्साति विग्गहो.
तत्थ पादचतुक्कस्स आदिमज्झावसानेसु लब्भमानयमकभेदा एकेकस्मिं पादे सत्त सत्त भवन्ति. कथं? पादादियमकं पादमज्झयमकं पादन्तयमकं मज्झन्तयमकं मज्झादियमकं आद्यन्तयमकं सब्बतोयमकन्ति एवं पच्चेकं सत्त सत्त कत्वा चतूसु मूलभूतयमका अट्ठवीस ¶ भवन्ति. एत्थ पादादियमकादिकम्पि अब्यपेतपठमपादादियमकं तथा दुतियततियचतुत्थपादादियमकमिति च अब्यपेतपठमदुतियपादादियमकं तथा पठमततियपादादियमकं पठमचतुत्थपादादियमकमिति च अब्यपेतदुतियततियपादादियमकं तथा दुतियचतुत्थपादादियमकमिति च अब्यपेतततियचतुत्थपादादियमकमिति च एवमब्यपेतपादादियमका दस होन्ति. तथा ब्यपेतापि दसाति वीसति, अब्यपेतपठमपादमज्झयमकं तथा दुतियपादमज्झयमकमिच्चादिना मज्झयमकम्पि वीसतिविधं होति. अब्यपेतपठमपादन्तयमकं तथा दुतियपादन्तयमकमिच्चादिना अन्तयमकम्पि वीसतिविधं. संसग्गभेदतो पन अनेकविधं होति.
अब्यपेतपठमपादादियमकवण्णना
सुजना’सुजना सब्बे, गुणेनापि विवेकिनो;
विवेकं न समायन्ति, अविवेकिजनन्तिके.
२७. ‘‘सुजना’’इच्चादि. सुजना सज्जना, असुजना असज्जनाति एते सब्बे उभयपक्खपातिनो विसेसा जना गुणेन सीलादिना करणभूतेन, हेतुभूतेन वा विवेकिनोपि साधूसु लब्भमानानमसाधूस्वनुपलब्भनतो पुथुभूतापि अविवेकीनं जनानं अन्तिके समीपे तेसं सन्निधाने विवेकं विभागं न समायन्ति नपापुणन्ति, विभागविजाननपञ्ञावेकल्लेन च विवेकिनोपि जना ते एकतो कत्वा पस्सन्तीति. इदं पठमपादादियमकमब्यपेतं.
२७. इदानि अब्यपेतपठमपादादियमकस्स मुखमत्तं दस्सेतुमाह ‘‘सुजनि’’च्चादि. सुजना साधुजना, असुजना असाधुजना चेति सब्बे उभयपक्खिका सीलादिना, पाणातिपातादिना गुणेन हेतुना विवेकिनो अपि साधूसु ¶ पाणातिपातादीनं, असाधूसु सीलादीनं अप्पवत्तितो गुणेन पुथुभूतापि अविवेकिजनन्तिके विवेकञाणरहितानं जनानं सन्तिके विवेकं विभागं न समायन्ति न पापुणन्ति. विवेको विनाभवनमेतेसमत्थीति विवेकिनो. एत्थ विसयोपचारेन विवेकोति पञ्ञा, न विवेकिनोति अविवेकिनो, तेयेव जना, तेसं अन्तिकमिति च विग्गहो. इदं अब्यपेतपठमपादादियमकं.
अब्यपेतपठमदुतियपादादियमकवण्णना
कुसला’कुसला सब्बे, पबला’पबला’थवा;
नो याता याव’होसित्तं, सुखदुक्खप्पदा सियुं.
२८. ‘‘कुसला’’इच्चादि. पबला आसेवनप्पटिलाभवसेन बलवन्तो च. अथाति अनन्तरत्थे निपातो. अपबला तदभावतो दुब्बला च सब्बे कुसलाकुसला धम्मा याव यत्तकं कालं अहोसित्तं विना उप्पत्तिमत्तं फलदानासम्भवतो केवलं ‘‘अहोसी’’ति वचनीयत्थनिमित्तमत्तकम्मभावेन अहोसिकम्मत्तं नो याता न सम्पत्ता, ताव तत्तकं कालं सुखञ्च दुक्खञ्च तं पदन्तीति सुखदुक्खप्पदा सियुं. याव संसारपवत्ति, ताव सुखदुक्खदायका होन्तीति. इदं पठमदुतियपादादियमकमब्यपेतं.
२८. पबला आसेवनादिपच्चयलाभेन बलवन्तो वा अथ अपबला तदभावेन दुब्बला वा सब्बे कुसलाकुसला अहोसित्तं फलदानाभावतो पवत्तिमत्ततं याव यत्तकं कालं नो याता अप्पत्ता, ताव तत्तकं सुखदुक्खप्पदा यथाक्कमं सुखदुक्खपदायिनो सियुं भवन्ति. इदं अब्यपेतपठमदुतियपादादियमकं. कुसलपटिपक्खा अकुसला. ‘‘अहोसी’’ति वत्तब्बस्स भावो अहोसित्तं. ‘‘एहिपस्सिको’’तिआदीसु विय क्रियापदतोपि णादिपच्चया होन्ति.
अब्यपेतपठमदुतियततियपादादियमकवण्णना
सादरं सा दरं हन्तु, विहिता विहिता मया;
वन्दना वन्दनामान-भाजने रतनत्तये.
२९. ‘‘सादर’’मिच्चादि. ¶ वन्दना द्वारत्तयोपदस्सियमाना मानो च पूजा, तेसं भाजने आधारभूते रतिजननादिना अत्थेन रतनसङ्खातानं बुद्धादीनं तये समूहभूते रतनत्तये सादरं आदरसहितं कत्वा मया विहिता कता, विहिता अलंसंसारदुक्खविसटनिराकरणतो विसेसेन हिता पध्या सा वन्दना सो पणामो दरं दरथं कायचित्तपरिळाहं हन्तु हिंसतु. मयाति वुत्तत्ता मेति अत्थतो विञ्ञायति. इदं पन पठमदुतियततियपादादियमकमब्यपेतं.
२९. वन्दनामानभाजने द्वारत्तयेन विधियमानपणामपूजानं आधारभूते रतनत्तये रतिजननादिअत्थेन रतनसङ्खातानं बुद्धादीनं तये मया या वन्दना सादरं आदरसहितं विहिता कता, विहिता लोकिय लोकुत्तर सम्पत्तिसाधनतो विसेसेन हिता सा वन्दना दरं मय्हं कायचित्तदरथं हन्तु विनासेतु. इदं अब्यपेतपठमदुतियततियपादादियमकं. सह आदरेन वत्तमानं सादरं, क्रियाविसेसनं. एत्थ क्रिया नाम विहितासद्देन निद्दिट्ठकरणं. करणञ्हि विहितासद्दस्स वुत्तकम्मत्तेपि अञ्ञथानुपपत्तिलक्खणसामत्थियतो भिज्जित्वा विज्जमानं ‘‘अकासि’’न्ति क्रियाय सम्बन्धमुपेन्तं कम्मञ्च होति, भावे विहितस्स युपच्चयन्तस्स नपुंसकत्ता नपुंसकञ्च, सत्ताय एकत्ता एकवचनञ्च तब्बिसेसनत्ता सादरसद्दोपि नपुंसकदुतियेकवचनो होति.
‘‘विसेस्ये ¶ दिस्समाना या,
लिङ्गसङ्ख्याविभत्तियो;
तुल्याधिकरणे भिय्यो,
कातब्बा ता विसेसने’’ति [सम्बन्धचिन्तो १५ गाथा भेदचिन्ता १९४ गाथा].
हि वुत्तं. एवं क्रियाविसेसने गहिते सामत्थियतो ‘‘मया’’ति ततियन्तस्स पठमन्तत्तं, ‘‘वन्दना’’ति पठमन्तस्स छट्ठुन्तञ्च होति. वन्दना च मानो च, तेसं भाजनं. तिण्णं समूहो तयं, रतनानं तयन्ति च विग्गहो.
अब्यपेतचतुक्कपादादियमकवण्णना
कमलं क’मलं कत्तुं-वनदो वनदो’म्बरं;
सुगतो सुगतो लोकं, सहितं सहितं करं.
३०. ‘‘कमल’’मिच्चादि. कमलं अरविन्दं कं जलं अलङ्कत्तुं सज्जनत्थाय होति, विकसितारविन्दसन्दोहसम्भावितोदकस्स वापादीसु तादिसरमणीयत्तसम्पत्तिसम्भवतो, अवनं रक्खं ददाति सस्ससम्पत्यादिकारणभावेनाति अवनदो. वनं जलं ददाति न तुच्छोति वनदो मेघो अम्बरं आकासं जलधारभारभरितम्बरकुहरस्स दस्सनीयतागुणयोगतो अलंकत्तुन्ति अधिकतं. सहितं सम्पुण्णं हितं अभिवुद्धिं करं करोन्तो सुट्ठु गदतीति सुगतो मञ्जुभाणी पुब्बबुद्धा विय नेक्खम्मादिना कामच्छन्दादिके पजहन्तो गन्त्वा अरहत्तमग्गेन सवासनसकलकिलेसे समुच्छिन्दित्वा सोभनं निब्बानपुरं गतोति वा सुगतोति वुत्तो सो महामुनि अत्तनो अपरिमितपारमितासिम्पकचगलिततिलकभावेन लोकं लोकत्तयं, सहितं लोकन्ति वा योजनीयं अलङ्कत्तुं अलंकरणायाति. इदं पादचतुक्कादियमकमब्यपेतं.
३०. कमलं ¶ पदुमं कं जलं अलङ्कत्तुं पञ्चविधपदुमसञ्छन्नस्स उदकस्स रमणीयत्ता सज्जेतुं होति. अवनदो काले वुट्ठिसम्पदाय सस्ससम्पदादीनं कारणत्ता आरक्खं देन्तो वनदो मेघो अम्बरं आकासं अलङ्कत्तुं जलधारभारभरितम्बरकुच्छिया दस्सनीयत्ता सज्जेतुं होति, सहितं सम्पुण्णं हितं अभिवुड्ढिं करं करोन्तो सुगतो चित्रकथी सुन्दरं निब्बानं गतो वा सो सुगतो सो तथागतो लोकं लोकत्तयं, सहितं लोकं वा अलङ्कत्तुं चित्रकथादिकारणेहि तादिसस्स अञ्ञस्स च लोकरामणेय्यस्साभावा सज्जेतुं होति. सब्बपदत्थानं सत्ताब्यभिचारित्ता होतीति गम्मं. ततोयेव सब्बे पठमन्तभवनक्रियाय युज्जन्तीति वदन्ति. इदं अब्यपेतचतुक्कपादादियमकं.
अब्यपेतादियमक-स्सेसो लेसो निदस्सितो;
ञेय्यानि’मायेव दिसा-य’ञ्ञानि यमकानिपि.
३१. इच्चेवमभिमतयमके अब्यपेतपादादियमकस्स दिसामत्तं दस्सेत्वा उपसंहरति ‘‘अब्यपेते’’च्चादिना. अब्यपेतस्स अब्यवहितस्स चतुन्नं पादानं आदो, आदिभूतस्स वा यमकस्स एसो यथावुत्तो लेसो कोचिदेव भेदो निदस्सितो विकप्पितो. अपरानिपि किं न विकप्पियन्तीतिचेति आह ‘‘ञेय्यानि’’च्चादि. इमाय दिसाय इमिना उपायेन मग्गेनेव अञ्ञानि वुत्ततो अपरानि दुतियपादादियमकततियपादादियमकचतुत्थपादादियमकादीनि अब्यपेतानिपि पठमदुतियपादादियमकपठमततियपादादियमकानिपि ब्यपेतानि, पठमचतुत्थदुतियततियपादादियमकादीनिपि अब्यपेतब्यपेतानि, तथा मज्झन्तपादयमकानि ञेय्यानि जानितब्बानि, विञ्ञूनं तादिसाय दिसाय दस्सितत्ताति. तत्थ च –
‘‘गुणागुणेन ¶ सह ते, साधवो’साधवो जना;
विगाहन्ते समं नाथ, चित्तं चित्ते कथं नु ते’’.
इच्चादिना दुतियपादादियमकादीनि अब्यपेतानि,
‘‘पियेन वचसा सब्बे,
पियेन’प्पियभाणिनो;
पादानते जिनोकासि,
सो धम्मो हन्तु वो’प्पियं’’.
इच्चादिना पठमदुतियपादादियमकादीनि अब्यपेतानि,
‘‘स’मलं समलं कत्तुं, सुचिरंसुचि रंजये;
सुचिरं सुचिरंगं तं, स’मलं समलंभि यो’’.
इच्चादिना पठमचतुत्थदुतियततियपादादियमकादीनि अब्यपेतब्यपेतानि,
‘‘मनोहर हर क्लेसं, जिन चेतोभवं मम;
ननु त्वं पारमीसारा-मतभावितमोसधं’’.
इच्चादिना मज्झपादयमकानि,
‘‘साधुना रंजय जय-द्धनिना’पूरयि महिं;
यो तं जिनवरं धीर-मत्थकामोसि चे तुवं’’.
इच्चादिना अन्तपादयमकानि जानितब्बानि.
३१. एवं अभिमतयमकेन अब्यपेतयमकानमुपायादीनि निगमेन्तो आह ‘‘अब्यपेति’’च्चादि. अब्यपेतादियमकस्स विसदिसवण्णेहि अब्यवहितादियमकस्स, अब्यपेतपादादियमकस्स वा एसो लेसो ‘‘सुजनि’’च्चादिको अप्पकोदाहरणनयो निदस्सितो निद्दिट्ठो. अञ्ञानि यमकानिपि इमायेव दिसाय इमिना नयेनेव ञेय्यानि विञ्ञूहि ञातब्बानि. आदो यमकं, आदिभूतं वा यमकं, अब्यपेतञ्च तं आदियमकञ्चाति वाक्यं. एवं दस्सितेन ¶ इमिना कमेन अब्यपेतदुतियपादादियमकादयो ञातब्बाति अधिप्पायो.
तत्थ अब्यपेतदुतियपादादियमकमेवं वेदितब्बं –
गुणागुणेन सह ते, साधवो’साधवो जना;
विगाहन्ते समं नाथ, चित्तं चित्ते कथं नु ते.
भो नाथ ते तुय्हं चित्ते साधवो असाधवो ते जना गुणागुणेन सकसकगुणेन अगुणेन च सह समं एकज्झं कथं नु विगाहन्ते, चित्तं अच्छरियं सुजनदुज्जनेसु सममेत्ता अच्छरियाति अधिप्पायो.
अब्यपेतपठमदुतियपादादियमकमेवं दट्ठब्बं –
पियेन वचसा सब्बे, पियेन’प्पियभाणिनो;
पादानते जिनोकासि, सो धम्मो हन्तु वो’प्पीयं.
जिनो अप्पियभाणिनोपि सब्बे जने पियेन येन वचसा पादानते अकासि, सो धम्मो वो अप्पियं हन्तु. एत्थ अपिसद्दपरियायस्स पिसद्दस्स गहितत्ता यतिभङ्गो नत्थि.
पठमचतुत्थदुतियततियपादादिअब्यपेतब्यपेतयमकमेवं दट्ठब्बं –
स’मलं समलं कत्तुं, सुचिरंसुचि रंजये;
सुचिरं सुचिरंगं तं, स’मलं समलंभि योति.
एत्थ ‘‘समलं समलं, सुचिरं सुचिर’’न्ति विसदिसवण्णेहि अब्यवहितत्ता अब्यपेतं, ‘‘समलं समल’’न्ति पुब्बपरयुगळं [पुब्बपरयुगळद्वयं (क.)] ‘‘कत्तु’’मिति भिन्नवण्णेहि, ‘‘सुचिरं सुचिर’’न्ति पुब्बपरयुगळं [पुब्बपरयुगळद्वयं (क.)] ‘‘जये’’ति भिन्नवण्णेहि च ब्यवहितत्ता ब्यपेतञ्च होति. सुचिरंसुचि सोभनरंसिना उचि युत्तो यो जिनो सं ¶ सन्तिं निब्बानं समलंभि अलभि, अलं अच्चन्तं अतिसयेन सुचिरंगं विसुद्धदेहं तं जिनं समलं जल्लिकासङ्खातेन, रागादिकुच्छितसङ्खातेन वा मलेन सहितं सं अत्तानं अलंकत्तुं निम्मलं कत्वा सज्जेतुं सुचिरं सुचिरकालं रंजये अत्तनि अभिरमापेय्य.
पादमज्झयमकमेवं दट्ठब्बं –
मनोहर हर क्लेसं, जिन चेतोभवं मम;
ननु त्वं पारमीसारा-मतभावितमोसधन्ति.
मनोहर जिन मम चेतोभवं क्लेसं सन्तापं हर अपनय, त्वं पारमीसारामतभावितं ओसधं दिब्बोसधं ननु.
पादन्तयमकमेवं दट्ठब्बं –
साधुना रंजय जय-द्धनिना’पूरयि महिं;
यो तं जिनवरं धीर-मत्थकामोसि चे तुवन्ति.
यो जिनवरो साधुना जयद्धनिना वेनेय्यजयघोसेन महिं आपूरयि, धीरं तं जिनवरं तुवं सप्पुरिस चे अत्थकामो असि, रंजय अभिरमापेहि. इमिना निद्दिट्ठयमकेहेव अवसेसा ततियपादादियमकादयो विञ्ञेय्या.
अच्चन्तबहवो तेसं,
भेदा सम्भेदयोनियो;
तत्थापि केचि सुकरा,
केचि अच्चन्तदुक्करा.
३२. किं पन साकल्लेन न विकप्पितानीति आह ‘‘अच्चन्ति’’च्चादि. तेसं विकप्पानं सम्भेदो सङ्करो मिस्सत्तमुच्चारणप्पकारो योनि पभवो येसं ते सम्भेदयोनियो, भेदा पकारा अच्चन्तबहवो अतिसयेन बहुला यथावुत्तनयेन सम्भवन्ति, तत्थापि तेसु विकप्पेसुपि केचि विकप्पा सुखेन करीयन्ति पयुज्जन्तीति ¶ सुकरा, तब्बिपरीतो च केचि विकप्पा अच्चन्तदुक्करा. इति द्विधा सङ्गय्हन्ति, तेसु सुकरानं केसञ्चि अभिमतयमकानं मुखमत्तं दस्सितं. इदानि दुक्करानं केसञ्चि मुखमत्तं न सब्बमेवं वेदितब्बं.
समुन्नतेन ते सता,
कथं न ते न ते सियुं;
यतो नतेनतेपि’तो,
सियुं न ते नते सुभा.
इदं पादचतुक्कमज्झयमकमब्यपेतब्यपेतमेकरूपं दुक्करं.
न भासुरा तेपि सुरा विभूसिता,
तथासुरा भूरि सुरापराजिता;
सभासु राजापि तथा सुराजितो,
यथा सुराजन्ति सुराविनिस्सटा.
इदं चतुक्कपादमज्झयमकमेकरूपब्यपेतं.
३२. सब्बमिदमनुद्दिसित्वा लक्खणातिदेसेन निगमनं किमत्थमिच्चासङ्कायमाह ‘‘अच्चन्ते’’च्चादि. तेसं यमकानं सम्भेदयोनियो पभेदुप्पत्तिकारणभूता भेदा उच्चावचपकारा अच्चन्तबहवो, तत्थापि तेसुपि केचि यमका सुकरा सुसाधिया, केचि अच्चन्तदुक्करा अतिसयेन दुस्साधिया. सम्भेदो योनि येसन्ति विग्गहो.
इह सुकरस्स उपदिसितत्ता दुक्करयमकपवेसोपायमत्तमुपदिसीयते –
‘‘मनं मनं सत्थु ददेय्य चे यो,
मनं मनं पीणयत’स्स सत्थु;
मनं मनं तेन ददेय्य चे न,
मनं मनंप’स्स न साधुपुज्ज’’न्ति.
इदं पादचतुक्कादियमकमेकरूपं अब्यपेतब्यपेतं.
यो ¶ पुग्गलो मनं अत्तनो चित्तं सत्थु जिनस्स मनं खणमत्तम्पि ददेय्य चे, सत्थु मुनिन्दस्स मनं चित्तं अस्स पुग्गलस्स मनं चित्तं पीणयति सम्पीणेति, तेन तस्मा मनं मनं चित्तं चित्तं ददेय्य चे न यदि नो ददेय्य, अस्स पुग्गलस्स मनं चित्तं मनंपि मुहुत्तम्पि साधुपुज्जं साधूहि पूजितब्बं न भवति.
‘‘समुन्नतेन ते सता,
कथं न ते न ते सियुं;
यतो नते’नतेपि’तो,
सियुं न ते नते सुभा’’ति.
इदं पादचतुक्कमज्झयमकमेकरूपमब्यपेतब्यपेतं.
यतो येन कारणेन ते तुय्हं सता सोभनेन समुन्नतेन सम्मा उन्नतेन हेतुना नतेपि अवनतेपि अनतेपि अनवनतेपि ते ते सुभा ते ते सोभना न न सियुं, भवन्तेव, अतो तेन कारणेन ते सुभा ते सोभना नते अवनते कथं न सियुं, भवन्तेव.
‘‘जिनं पणामोनतसज्जनं जनं,
गुणे निवेसेन्तमसज्जनं’जनं;
वेनेय्यनेत्ते गुणभाजनं जनं,
नमे ममेन्तं खलु सज्जनंजन’’न्ति.
इदं पादचतुक्कन्तयमकमेकरूपमब्यपेतब्यपेतयमकं दुक्करं.
पणामोनतसज्जनं पणामितुकामोनतसाधुजनवन्तं जनं वेनेय्यजनं असज्ज पमादमकत्वा गुणे सीलादिगुणे निवेसेन्तं नियोजेन्तं वेनेय्यनेत्ते अञ्जनं अञ्जनभूतं गुणभाजनं गुणानमाधारभूतं सज्जनंजनं इमिना कारणेन साधुजनानं अञ्जनभूतं जनं साधुजनं खलु एकन्तेन ममेन्तं ममायन्तं नं जिनं नमे नमामि.
‘‘साभासु ¶ साभा भुवने जिनस्स,
साभाय सा भासतियेव जातु;
साभाय सा भाति न चे कथं न,
साभा ससाभानमतिच्च भाती’’ति.
इदं पादचतुक्कादियमकेकरूपब्यपेतं.
भुवने सत्तलोके साभासु विज्जमानाभासु जिनस्स साभा सोभना आभा साभाय विज्जमानाय, सोभनाय वा आभाय आभातो जातु एकन्तेन भासतियेव दिप्पतेव, सा जिनाभा साभाय विज्जमानाभातो अधिका हुत्वा चे न भाति यदि न भासति, ससाभानं विज्जमानसोभनाभानं ब्रह्मादीनं साभा सोभनाभायो अतिच्च अतिक्कम्म कथं न भाति, भासतियेव.
‘‘न भासुरा तेपि सुरा विभूसिता,
तथासुरा भूरि सुरापराजिता;
सभासु राजापि तथा सुराजितो,
यथा सुराजन्ति सुराविनिस्सटा’’ति.
इदं पादचतुक्कमज्झयमकेकरूपब्यपेतं.
सुराविनिस्सटा सुरापानतो अपगता जना यथा सुराजन्ति, तथा विभूसिता विसेसेन अलङ्कता तेपि सुरा ते देवा अपि न भासुरा सोभमाना न होन्ति, तथा एवं सुरापराजिता सुरापानहेतु पराजितभावं पत्ता भूरि असुरा बहवो वेपचित्तिआदयो असुरापि न भासुरा न सोभन्ति, तथा एवं सुराजितो सुट्ठु अलङ्कतो राजापि सभासु न भासुरो.
‘‘जिनाणत्तियं ¶ यो’हितासा सितासा,
अवस्संव ते होन्त्य’तासा हतासा;
अतो सब्बपापे सतासा वतासा,
करोन्तेव सन्तिस्सिता सामितासा’’ति.
इदं पादचतुक्कन्तयमकमेकरूपब्यपेतं.
ये सप्पुरिसा जिनाणत्तियं बुद्धस्स विनयपञ्ञत्तिसङ्खाताणत्तियं ओहितासा अवीतिक्कमवसेन पतिट्ठितआसा होन्ति सितासा परिसुद्धासा, ते साधवो हतासा अनुक्कमेन हततण्हा अवस्संव एकन्तेनेव अतासा भयरहिता यतो होन्ति, अतो तस्मा सब्बपापे सब्बाकुसले सतासा भयसहिता वतासाव निरवज्जवताभिलासवन्तो साधुजना सन्तिस्सिता सन्तिनिस्सितायो सामितासा सामिभावासायो करोन्तेव.
यमकं तं पहेळी च, नेकन्तमधुरानि’ति;
उपेक्खियन्ति सब्बानि, सिस्सखेदभया मया.
३३. ननु यमकं नाम कवीनं सामत्थियविसेससूचकन्ति तत्थ तं सोपयोगं, पहेळिका च सोपयोगा कीळाविनोदने सम्बाधट्ठानमन्तने परब्यामोहने [परमब्यामोहने (क.), काब्यादास ३.९७] च, तस्मा तत्थ कथमुपेक्खा भवतोति आह ‘‘यमक’’न्तिआदि. तं यथावुत्तं यमकञ्च सुकरदुक्करप्पभेदं. पहेळिका पन पुब्बाचरियेहि सोळस निद्दिट्ठा समागतावञ्चितादिका. तत्थिदं लक्खणं –
समागता नाम सिया, गुळ्हत्था पदसन्धिना;
वञ्चिताञ्ञत्थ रुळ्हेन, यत्थ सद्देन वञ्चना.
उक्कन्तातिब्यवहित-प्पयोगा ¶ मोहकारिनी;
सिया पमुस्सिता यस्सा, दुब्बोधत्था पदावलि.
समानरूपा’मुख्यत्था-रोपाहितपदा सिया;
फरुसा पच्चयादीहि, जातसद्दा कथञ्चिपि.
सङ्ख्याता नाम सङ्ख्यानं, यत्थ ब्यामोहकारणं;
अञ्ञथा’भासते यत्थ, वाक्यत्थो सा पकप्पिता.
सा नामन्तरिका यस्सा, नामे नानत्थकप्पना;
निभूता’वट्ठितञ्ञत्था, तुल्यत्थसुतिहेतुतो.
समानसद्दा सा इट्ठ-सद्दपरियायसाधिता;
सम्मुळ्हा मूळ्हतायेव, निद्दिट्ठत्थापि साधुकं.
यस्सा सम्बन्धबाहुल्या, नामं सा पारिहारिकी;
एकच्छन्ना भवे ब्यञ्जा-धेय्यं निस्सयगोपना.
सा भवे उभयच्छन्ना, यस्सा उभयगोपना;
संकिण्णा नाम सा यस्सा, नानालक्खणसङ्करोति.
दोसत्तेपि चेसं सब्बेसं उक्कन्तादीसु दोसभावे नारोपितब्बा. एसा हि [मनसोति (क.)] ‘‘बहुगुणे पणमति’’च्चादिना [सुबोधालङ्कार ४४ गाथा] वाक्यसंकिण्णनामेन न वुत्ता, पकप्पिता च संसयदोसपरिहारेन ‘‘याते दुतियं निलय’’न्ति [सुबोधालङ्कार ११२ गाथा] आदिना निद्दिट्ठा.
‘‘पभवा’नतवित्तिण्णा, तवा’णा महती सति;
चिराय जयतं नाथ, पहुतफलसाधनी’’ति.
अयं समागता.
‘‘भद्दमेवो’पसेवेय्य, ¶ विधूतमदकिब्बिसं;
सम्पापये पुरं खेमं, स दन्तो’त्तनिसेविन’’न्ति.
अयं वञ्चिता.
पमुस्सितादयो तु लक्खणानुसारेन, तत्थोदाहरणानुसारेन च वेदितब्बा.
एवं पुब्बाचरियेहि परिकप्पिता पहेळिका चेति एतानि सब्बानि एकन्तेन नियमेन न मधुरानि अत्थरसस्स वा सद्दरसस्स वा कस्सचि अभावेन अस्सादितब्बानि न होन्तीति इमिना कारणेन सिस्सानमुप्पन्नो खेदोयेव भयं ततो तेसं खेदतो वा उप्पन्नभयतो मया उपेक्खियन्तीति सम्बन्धनीयं.
३३. एवं सुकरदुक्करवसेन दुविधत्तं वत्वा कवीनं सामत्थियप्पकासने सप्पयोजनयमकानञ्च, कीळाविनोदने सम्बाधट्ठानसम्मन्तने परब्यामोहने चाति इमेसु सप्पयोजनानञ्च पहेळिकानमवचने कारणं निद्दिसति ‘‘यमक’’मिच्चादिना. तं यमकं यथावुत्तं सुकरदुक्करादिभेदं यमकजातञ्च पहेळि च पुब्बाचरियेहि निद्दिट्ठा समागभादिका पहेळिका च इति इमानि सब्बानि एकन्तमधुरानि न इति अस्सादेतब्बस्स अत्थरसस्स, सद्दरसस्स वा नियमतो अभावा एकन्तेन अमधुरानि, इति इमिना कारणेन च सिस्सखेदभया सिस्सानं असहनसङ्खाताय असहनेन जाताय वा भीतिया च मया उपेक्खीयन्ति. सिस्सानं खेदोयेव भयं, सिस्सखेदतो उप्पन्नं वा भयं, ततोति विग्गहो.
एत्थ पहेळिका एवं दट्ठब्बा –
समागता च वञ्चितु-क्कन्ता पमुस्सितापि च;
समानरूपा फरुसा, सङ्ख्याता च पकप्पिता.
अथोपि ¶ नामन्तरिका, निभूता च पहेळिका;
अथो समानसद्दा च, सम्मुळ्हा पारिहारिकी;
एकच्छन्नोभयच्छन्ना, संकिण्णाति च सोळसाति.
तत्रिदं लक्खणं –
समागता नाम सिया, गुळ्हत्था पदसन्धिना;
वञ्चिताञ्ञत्थ रुळ्हेन, यत्थ सद्देन वञ्चना.
उक्कन्तातिब्यवहित-प्पयोगा मोहकारिनी;
सिया पमुस्सिता यस्सा, दुब्बोधत्था पदावलि.
समानरूपा’मुख्यत्था-रोपाहितपदा सिया;
फरुसा पच्चयादीहि, जातसद्दा कथञ्चिपि.
सङ्ख्याता नाम सङ्ख्यानं, यत्थ ब्यामोहकारणं;
अञ्ञथा’भासते यत्थ, वाक्यत्थो सा पकप्पिता.
सा नामन्तरिका यस्सा, नामे नानत्थकप्पना;
निभूता’वट्ठितञ्ञत्था, तुल्यत्थसुतिहेतुतो.
समानसद्दा सा इट्ठ-सद्दपरियायसाधिता;
सम्मुळ्हा मूळ्हतायेव, निद्दिट्ठत्थापि साधुकं.
यस्सा सम्बन्धबाहुल्या, नामं सा पारिहारिकी;
एकच्छन्ना भवे ब्यञ्जा-धेय्यं निस्सयगोपना.
सा भवे उभयच्छन्ना, यस्सा उभयगोपना;
संकिण्णा नाम सा यस्सा, नानालक्खणसङ्करोति.
अयं पनेत्थ अत्थो – पदसन्धिना पदानं सन्धानतो गुळ्हत्था अपाकटत्था समागता नाम सिया. गुळ्हत्थाति पसिद्धानुवादेन अपसिद्धा समागता विधीयते. इतो परम्पि अनुवादानुवाद्यभावो एवं वेदितब्बो. यत्थ पहेळिकायं अञ्ञत्थ रुळ्हेन सद्देन अञ्ञस्मिं अत्थे पसिद्धेन रुळ्हिसद्देन वञ्चना वञ्चिता नाम सिया.
अतिब्यवहितप्पयोगा ¶ अतिसयेन अन्तरितपयुज्जमानपदयुत्ता ततोयेव मोहकारिनी सम्मोहकारिका पहेळिका उक्कन्ता नाम. यस्सा पहेळिकाय पदावलि पदपन्ति दुब्बोधत्था दुरनुबोधाभिधेय्या, सा पमुस्सिता नाम.
अमुख्यत्थारोपाहितपदा अप्पधानत्थे मुख्यत्थपकासकसद्दानं किञ्चि सधम्मं निस्साय आरोपनतो उपट्ठितपदयुत्ता समानरूपा नाम सिया. पच्चयादीहि पच्चयादेसादीहि कथञ्चिपि येन केनचि पकारेन जातसद्दा निप्फन्नसद्दा फरुसा नाम.
यत्थ यस्सं पहेळिकायं सङ्ख्यानं गणनं वुत्तमपि ब्यामोहकारणं होति, सा पहेळिका सङ्ख्याता नाम सिया. यत्थ यस्सं पहेळिकायं वाक्यत्थो समुदायत्थो अञ्ञथा अञ्ञेन पकारेन आभासते विञ्ञायते, सा पकप्पिता नाम.
यस्सा पहेळिकाय नामे पयुत्ताभिधाने नानत्थकप्पना विविधाभिधेय्यकप्पना सम्भवति, सा पहेळिका नामन्तरिका नाम. तुल्यत्थसुतिहेतुतो समानत्थसद्दानं पयोगहेतुया अवट्ठितञ्ञत्था पतिट्ठितअञ्ञत्था होति, सा निभूता नाम.
या पहेळिका इट्ठसद्दपरियायसाधिता इच्छितत्थसद्दस्स वेवचनेहि निप्फादिता होति, सा समानसद्दा नाम. साधुकं निद्दिट्ठत्थापि दस्सितअत्थयुत्तापिया मूळ्हतायेव सम्मोहभावत्थं एव भवति, सा सम्मुळ्हा नाम.
यस्सा पहेळिकाय विरचने नामं दस्सियमानं नामं सम्बन्धबाहुल्या सम्बन्धस्स बहुलभावतो भवति, सा पारिहारिकी नाम. यस्सा आधेय्यं ब्यञ्ज अभिब्यञ्जिय पकासेत्वा ¶ निस्सयगोपना आधारगुत्ति भवति, सा एकच्छन्ना नाम.
यस्सा पयोगे उभयगोपना उभिन्नमाधाराधेय्यानं गोपना भवति, सा उभयच्छन्ना नाम. यस्सा नानालक्खणसङ्करो समागतादिनानाविधलक्खणानं सङ्करो होति, सा संकिण्णा नाम सिया.
इदानि समागतादीनं लक्खियं कमेन एवं ञातब्बं –
‘‘पभवा’नतवित्तिण्णा, तवा’णा महती सती;
चिराय जयतं नाथ, पहुतफलसाधिनी’’ति.
अयं समागता.
नाथ तव पभवतो पट्ठाय नतवित्तिण्णा ओणतवसेन पत्थटा, एवं सति नदी विय दिस्सति. पभव पकट्ठत्त सोभावन्त. भो नाथ तव तुय्हं महती सती महन्ती समाना आणा आनतवित्तिण्णा अत्तनि नतेसु जनेसु पत्थटा पहुतफलसाधिनी बहुलत्थनिप्फादनी चिराय चिरकालं जयतं उक्कंसभावेन पवत्ततु. एत्थ पभवआनतइतिसन्धिना अत्थो गुळ्हो.
‘‘भद्दमेवो’पसेवेय्य, विधूतमदकिब्बिसं;
सम्पापये पुरं खेमं, स दन्तो’त्तनिसेवित’’न्ति.
अयं वञ्चिता.
विधूतमदकिब्बिसं विनासितमददोसं भद्दमेव मन्दपिय [पिन्दपिस्स (क.)] – भद्दजातिकेसु हत्थीसु भद्दजातिकहत्थिमेव उपसेवेय्याति वुत्तं विय दिस्सति. भद्दमेव उत्तमपुरिसमेव सेवेय्याति अत्थो. सेवनं किमत्थन्ति चे? हत्थिपक्खे दन्तो सिक्खितो सो हत्थि अत्तनिसेवितं अत्तानं भजितं जनं खेमं निब्भयं पुरं नगरं सम्पापेति. पुरिसपक्खे पन ¶ दन्तो दमितो सो अरियपुग्गलो अत्तनिसेवितं अत्तानमुपसेवितं जनं खेमं निद्दुक्खं पुरं निब्बानपुरं पापेति. एत्थ कविच्छितउत्तमत्थतो अञ्ञेन हत्थिअत्थे रुळ्हेन सद्देन वञ्चना नाम.
‘‘बहुगुणे पणमति, दुज्जनानंप्ययं जनो;
हितं पमुदितो निच्चं, सुगतं समनुस्सर’’न्ति.
अयं उक्कन्ता. इमस्सत्थो उपरि आगमिस्सति.
ब्याकिण्णदोसत्ते सतिपि पहेळिकारुळ्हत्ता एसा इट्ठा. वुत्तञ्हि ‘‘पहेळिकायमारुळ्हा, न हि दुट्ठा किलिट्ठता’’ति. इह सम्बन्धीपदानं अट्ठानट्ठापनेन ब्यवहितत्तं होति.
‘‘मुखफुल्लं गिङ्गमकं, नियुरुग्गत्थनुन्नतं;
पटच्चरी वरं पोसो, भीरुया धारयन्तिया’’ति.
अयं पमुस्सिता.
मुखफुल्लं तिलकादिं गिङ्गमकं एवंनामकं पसाधनं नियुरुग्गत्थनुन्नतं नियुरं वलयं, उग्गत्थनं पयोधरपटं, उन्नतं नलाटपटादिकं, मुखतो उन्नताभरणञ्च धारयन्तिया भीरुया इत्थिया पटच्चरी जिण्णवत्थनिवासी पोसो पुरिसो वरं उत्तमो. एत्थ बहुपयोगरहितेहि सद्देहि रचितत्ता अत्थस्स दुरवबोधता.
‘‘नव’ग्गरतनान’स्मिं, दिस्सन्ति रतनाकरे;
पुरिसानेत्थ अट्ठन्नं, अट्ठा’साधारणा’पर’’न्ति.
अयं समानरूपा.
अस्मिं रतनाकरे अग्गरतनानि नव दिस्सन्ति, एत्थ इमेसु रतनेसु अट्ठ रतनानि अट्ठन्नं पुरिसानं असाधारणानि, अपरं रतनं साधारणं. इमानि नव लोकुत्तरानि चित्तीकतादिअत्थेन ‘‘रतनानी’’ति च तप्पभवो सम्मासम्बुद्धो ¶ ‘‘आकरो’’ति च कप्पितोति अमुख्यत्थेसु रतनादिसद्दानमारोपनं होति.
‘‘विन्दन्ति देवगन्धब्बा, हिमवन्तमहातले;
रसवन्ते सरे सत्त, न नागापि उपोसथा’’ति.
अयं फरुसा.
हिमवन्तमहातले हिमालयस्स मत्थके रसवन्ते सोदके सत्त सरे अनोतत्तादिके देवगन्धब्बा विन्दन्ति सेवन्ति, उपोसथा नागापि न विन्दन्ति. अयमपरत्थो. हिमवन्तमहातले चन्दरंसियुत्ते महापासादतले देवगन्धब्बा कीळमाना गन्धब्बा रसवन्ते मधुरगुणयुत्ते सत्त सरे वीणाय छज्जादिके सत्त सरे विन्दन्ति, नागापि अरियापि उपोसथापि उपवुत्थापि न विन्दन्ति नानुभवन्ति. एत्थ दिब्बन्तीति देवा. उपोसथो एतेसमत्थीति उपोसथाति विग्गहो. लक्खणक्कमतो पसिद्धपचुरपयोगतो अञ्ञदत्था येन केनचि लेसेन पच्चयादीनं जातसद्दस्स अत्थिता.
‘‘गीतसद्दे सरा द्वे द्वे, द्वे छज्जञ्ञत्र छस्सरा;
पञ्चवण्णं यथा चक्खु, छब्बण्णा नासिका तथा’’ति.
अयं सङ्ख्याता.
गीतसद्दे सरा द्वे होन्ति, छज्ज’ञ्ञत्र छज्जतो अञ्ञत्र छज्जं वज्जेत्वा उसभो गन्धारो मज्झिमो पञ्चमो धेवतो निसादोति. एत्थ युगळतो द्वे द्वे छस्सरा छसरवन्तो. यथा चक्खु पञ्चवण्णं होति, तथा एवं नासिका छब्बण्णा होति, गीतसद्दे ईकारअकारसरद्वयसब्भावतो च छज्जं ठपेत्वा उसभादीसु सरानं तिविधत्ता च ‘‘चक्खू’’ति सरब्यञ्जनवसेन पञ्चवण्णानं सब्भावतो च ‘‘नासिका’’ति छन्नं सब्भावतो च एवं वुत्तं. एत्थ वुत्तसङ्ख्यागीतादिसद्दसन्निट्ठानतो सम्मोहकारिनी होति.
‘‘पातु ¶ वो उदितो राजा, सिरिमा रत्तमण्डलो;
सकन्तिगहनक्खत्त-सङ्घयुत्तो सुलक्खणो’’ति.
अयं पकप्पिता.
सिरिमा सिरिमन्तो रत्तमण्डलो अनुरत्तजनपदमण्डलो, अनुरत्तअमच्चमण्डलो वा सकन्तिगहनक्खत्तसङ्घयुत्तो सकस्स अत्तनो अन्ते समीपे गहनेहि अविरळेहि खत्तसङ्घेहि खत्तियसमूहेहि युत्तो संयुत्तो सुलक्खणो पसत्थपुरिसलक्खणो उदितो पसिद्धो राजा नरिन्दो वो तुम्हे पातु रक्खतूति अयं अनधिप्पेतत्थो. सिरिमा ‘‘लक्खिया वासट्ठानत्ता’’ति वुत्तत्ता सिरिमन्तो रत्तमण्डलो उग्गमने रत्तमण्डलो सकन्तिगहनक्खत्तसङ्घयुत्तो कन्तिसहितेहि गहनक्खत्ततारगणेहि युत्तो सुलक्खणो सुट्ठु ससलक्खणो उदितो उग्गतो राजा चन्दो वो तुम्हे पातूति उभयपक्खस्स साधारणगुणगुणीपदपरिग्गहेन इध वाक्यत्थस्स अञ्ञथा दिस्समानता होति.
‘‘वुच्चता’दो इसित्ये’को, सुमहन्तोपकारवा;
सनातनो च न इसि, न सखा न सनातनो’’ति.
अयं नामन्तरिका.
एको आदो पुब्बे ‘‘इसी’’ति वुच्चति, सुमहन्तोपकारवा अतिमहन्तोपकारसमन्नागतो सनातनो च सस्सतो च होति, तथापि न इसि इसि नाम न होति, न सखा मित्तोपि न होति, न सनातनो सस्सतोपि न होति, अयं गम्यमानत्थो. सुमहा अतिमहन्तो एको आदो नामादिम्हि इसीति वुच्चति, अन्तो मज्झे पकारवा प-कारेन समन्नागतो, सनातनो च सस्सतो च होति, इसिपि नाम न होति, मित्तोपि न होति, सो नातनो तनइति अक्खरद्वयरहितो न ¶ होति. आदिमज्झानं वुत्तत्ता अन्तेति ञायति, ‘‘इसिपतनविहारो’’ति गहेतब्बं. तत्थ इसिपतननामेन इसिआदीनं गम्यमानत्थत्ता नानत्थकप्पना होति.
‘‘धावन्तं उदया अत्थं, मुहुत्तं न निवत्तति;
न चन्दमण्डलं एतं, नापि आदिच्चमण्डल’’न्ति.
अयं निभूता.
उदया उदयतो पभुति अत्थं याव अत्थं धावन्तं जवन्तं मुहुत्तं मुहुत्तकालं न निवत्तति न पुनावत्तति. एतं चन्दमण्डलम्पि न होति, आदिच्चमण्डलम्पि न होति. उदया पटिसन्धितो अत्थं यावचुति. धावन्तन्ति आयुकिच्चतो आयुचन्दादीनमत्थानं, तप्पकासकसद्दानञ्च तुल्यत्ता एत्थ पतिट्ठितचन्दादिअत्थन्तरानं सम्भवो.
‘‘देविं कित्तिमहीनामं, कळारत्थव्हयं पुरिं;
हित्वा न सरि सो धीरो, करोन्तोप्यु’य्यमव्हय’’न्ति [करोन्तोमुत्तमव्हयन्ति (क.)].
अयं समानसद्दा.
कित्तिमहीनामं कित्तिमहीनं द्विन्नं नामेन समन्नागतं देविं अग्गमहेसिं कळारत्थव्हयं पुरिं कळारअत्थानं द्विन्नं नामेन समन्नागतं पुरिं नगरञ्च सो धीरो हित्वा परिच्चजित्वा उय्यमव्हयं उय्यमनामेन समन्नागतं करोन्तो अपि न सरि सम्पत्तिं नानुसरि, यसोधरादेविञ्च कपिलवत्थुपुरिञ्च हित्वा वीरियसङ्खातपधानं करोन्तो महासत्तो सम्पत्तिं न सरि, एत्थाभिमतयसोधरादिसद्दानं परियायेहि कित्तिमहीसद्दादीहि रचितता.
‘‘चतुद्दिसामुखा बन्धा, चत्तारो सिन्धवा सयं;
परिभुञ्जन्ति निक्खित्तं, तिणं मज्झे यथासुख’’न्ति.
अयं सम्मुळ्हा.
सिन्धवा ¶ चत्तारो अस्सा चतुद्दिसामुखा यथा चतुद्दिसासम्मुखा होन्ति, तथा बन्धा मज्झे निक्खित्तं तिणं सयं यथासुखं परिभुञ्जन्ति, अञ्ञमञ्ञं पिट्ठिं कत्वा बन्धा विय खायति, ते पन सम्मुखं कत्वा बन्धा होन्ति. एत्थ ‘‘चतुद्दिसामुखाबन्धा’’ति निद्दिट्ठत्ता पिट्ठिं कत्वा बन्धाति सम्मुळ्हता होति.
‘‘जनो जीवनजानन्द-करबन्धुस्स भासितं;
सक्करोन्तोव पप्पोति, पुञ्ञारिक्खयगोचरे’’ति.
अयं पारिहारिकी.
जीवनजानन्दकरबन्धुस्स जीवनतो उदकतो जातानं पदुमानं आनन्दकरस्स सूरियस्स बन्धुस्स सम्मासम्बुद्धस्स भासितं वचनं सक्करोन्तो पूजेन्तो जनो पुञ्ञारिक्खयगोचरे पुञ्ञानं पटिपक्खत्ता पुञ्ञारिसङ्खातानं अकुसलानं खयस्स निमित्तभूतं निब्बानमारम्मणं कत्वा उप्पन्ने मग्गफले पप्पोति पापुणाति. एत्थ जीवनजानं आनन्दकरस्स बन्धुस्सेति च, पुञ्ञारीनं खयनिमित्तं आरम्मणं कत्वा पवत्तेति च इमिना बुद्धो मग्गफला च पारम्परियेन सम्बन्धेन वुत्ताति सम्बन्धानं बाहुल्लभावो.
‘‘न गण्हाति महन्तम्पि, सद्दं न च विभूसनं;
चतुप्पदस्स कस्सापि, कण्णोयं न किलाफलो’’ति.
अयं एकच्छन्ना.
कस्सापि चतुप्पदस्स कण्णो महन्तम्पि सद्दं न गण्हाति, आरम्मणं न करोति, विभूसनम्पि न गण्हाति. तथापि अयं कण्णो अफलो न किल, सफलतो निप्फलो न होति किर. अस्सकण्णो रुक्खो. एत्थ कण्णोति आधेय्यं कत्वा तदाधारस्स अवचनतो निस्सयगुत्ति.
‘‘अलङ्करोन्तो ¶ भुवनं, सस्सिरिको सदेवकं;
कस्मिं सञ्जातसंवद्धो, को केन नुपलिम्पती’’ति.
अयं उभयच्छन्ना.
सस्सिरिको सदेवकं भुवनं अलङ्करोन्तोति बुद्धो विय खायति. भुवनं भुवनसङ्खातं कं जलं सदा एव अलङ्करोन्तो सस्सिरिको लक्खियसमन्नागतो कस्मिं जले सञ्जातसंवद्धो को कतरो केन जलेन न उपलिम्पति न लिम्पति. पदुमोति विसज्जनं. पदुमो हि पुंनपुंसकलिङ्गो. इह जलपदुमानं द्विन्नम्पि छादितत्ता उभयच्छन्ना नाम.
‘‘आदो सोयेव यो अन्ते, मज्झिमस्सादि मज्झिमो;
सिद्धन्तादीसु वत्तन्तं, असङ्खतपदं वदा’’ति.
अयं संकिण्णा.
अन्ते अवसाने यो होति, आदोपि सोयेव होति, मज्झिमस्स आदिभूतो मज्झिमो एव होति, सिद्धं निप्फन्नं तादीसु अरियेसु वत्तन्तं असङ्खतपदं वद कथेहीति अयमपरत्थो. आदो आदिम्हि सोयेव सकारो एव अन्ते परियोसाने यो यकारोयेव, मज्झिमो मज्झिमवण्णो मज्झिमस्स सद्दस्स आदि मकारो, सिद्धन्तादीसु मतसमयकालादीसु वत्तन्तं वाचकभावेन पवत्तन्तं असङ्खतपदं सङ्खततो अञ्ञत्ता असङ्खतभूतं पञ्ञत्तिं वद कथेहीति. समयसद्दो हि नामपञ्ञत्ति. एत्थ सिद्धन्तसद्देन आदिसद्दस्स सङ्गहितत्ता तादिअत्थो लब्भतीति अत्थस्स गुळ्हताय समागतालक्खणेन च ‘‘सो’’ति ‘‘यो’’ति ‘‘असङ्खतपद’’न्ति अञ्ञत्थरुळ्हसद्देन वञ्चितत्ता वञ्चितालक्खणेन च समयसद्दे नानत्थकप्पनतो नामन्तरिकालक्खणेन चाति तीहिपि लक्खणेहि मिस्सितोति. सेसेसुपि संकिण्णत्तं एवमेव ¶ वेदितब्बं. तत्थ तत्थ वुत्तलक्खणानुसारेनेव समागतादीनं अन्वत्थसञ्ञता वेदितब्बा.
देसकालकलालोक-ञायागमविरोधि यं;
तं विरोधिपदं चे’त-मुदाहरणतो फुटं.
३४. ‘‘देसि’’च्चादि. देसो थलजलदेसादि. कालो रत्तिन्दिवो. कला नच्चगीतादयो. लोको चराचरभूतप्पवत्ति. ञायो युत्ति. आगमो इध बुद्धवचनं. अञ्ञत्थ तु सुतिधम्मसंहिता, ते च. तेहि विरोधो अस्स अत्थीति देस…पे… विरोधि. यन्ति अनुवदित्वा. तं विरोधिपदन्ति विधीयते. एतञ्च पदं उदाहरणतो लक्खियतो फुटं पाकटं. यतो जलजादीनं थलादीसु पातुभावादि, रत्यादीसु सम्भवन्तानं कुसुमादीनं दिवादीसु सम्भवो च, ‘‘नच्चगीतादिचतुसट्ठिया कलासु भिन्नछज्जो नाम सत्तसरो’’तिआदिना कलासत्थाभिहितलक्खणातिक्कमविरोधो च, ‘‘अग्गिसीतलो, निस्सारो खदिरो’’तिआदिना लोकसीमातिक्कमो च, वुत्तायपा’नरुप्पत्तसमुप्पत्तिया मिद्धस्स रूपभावापादनादिञायविरोधो च, यथासकमागमेन विरोधो च सुखेन च सक्का पाकटत्ता विञ्ञातुं, ततो सब्बमेतं नोदाहटन्ति अधिप्पायो.
३४. एवं यमकपहेळिकानमदस्सने कारणं वत्वा इदानि उद्देसक्कमेन सम्पत्तविरोधिदोसं ‘‘देसकालि’’च्चादिना वदति. यं पदं देसो थलजलपब्बतादि. कालो रत्तिन्दिवो हेमन्तादिवसेन तिविधो, वसन्तादिवसेन छब्बिधो. कला नच्चगीतादिचतुसट्ठि. लोको थावरजङ्गमभूतपवत्तिसङ्खातो. ञायो युत्ति. आगमो इह बुद्धवचनं, अञ्ञत्थ पन सुतिधम्मसंहितो च. तेहि विरोधो अस्स अत्थीति देस…पे… विरोधि. तं विरोधिपदं नाम. ¶ एतं विरोधिपदं उदाहरणतो लक्खियतो फुटं परिब्यत्तं. वस्सिकजातिसुमनादीनं जलजादिभावो च, पदुमकुमुदादीनं थलजादिभावो च, रत्तिआदीसु लब्भमानानं कुमुदादीनं दिवादीसु सम्भवो च, नच्चगीतादिचतुसट्ठिया कलासु ‘‘छज्जो उसभो गन्धारो मज्झिमो पञ्चमो धेवतो निसादो’’ति दस्सितसत्तसरानमेकदेसस्स छज्जस्स भिन्नसत्तसरो छज्जो नामाति समुदायवसेन वोहारकरणादीहि सत्थागततं, लक्खणातिक्कमञ्च, ‘‘अग्गि सीतलो, चन्दनं उण्हं, खदिररुक्खो निस्सारो, एरण्डो ससारो’’ इच्चादिना लोकमरियादातिक्कमो च, मिद्धस्स अरूपभावुपपत्तिया वुत्तायपि रूपभावसाधनसदिसयुत्तिविरोधिकथनञ्च, यथासकमागममतिक्कम्म कथनञ्चाति सब्बेसं विरुद्धसभावस्स पाकटत्ता उदाहरणं न दस्सयिस्सामाति अधिप्पायो. इमेसमेव देसादिविरोधीनमविरुद्धत्तं एत्थेव विरोधिपददोसपरिहारे ‘‘बोधिसत्तप्पभावेना’’तिच्चादिना दिस्सति. देस…पे… गमेहि विरोधो, सो अस्स अत्थीति देस…पे… विरोधि. निन्दायं अयमस्सत्थीति विवच्छिता.
य’दप्पतीत’मानीय, वत्तब्बं नेय्यमाहु तं;
यथा सब्बापि धवला, दिसा रोचन्ति रत्तियं.
३५. ‘‘य’’मिच्चादि. अप्पतीतं सद्दतो, अत्थतो वा अनधिगतं नह्यञ्ञथावगमो गन्थन्तराभावतो. वक्खति हि ‘‘दुल्लभावगती सद्द-सामत्थियविलङ्घिनी’’ति. यं किञ्चि पदं समानीय आनेत्वा वत्तब्बं, तं नेय्यमाहु. यथेत्युदाहरति. सब्बापि सकलापि दिसा पुब्बदिसादयो दस दिसा रत्तियं रजन्यं धवला उज्जला रोचन्ति दिप्पन्तीति एत्तके निद्दिट्ठे चन्दमरीचिनो एत्थ नेय्यत्तं.
३५. इदानि नेय्यदोसमुदाहरति ‘‘य’’मिच्चादिना. यं पदं अप्पतीतं पदन्तरेन, तेनाभिहितत्थेन वा ‘‘इमस्सत्थोय’’मिति ¶ अविञ्ञातं आनीय वत्तब्बं, ततोयेव पदन्तरमानीय वत्तब्बं होति, तं नेय्यमाहु ‘‘नेय्यदोसो’’ति पोराणा आहु. यथा तत्थोदाहरणमीदिसं ‘‘सब्बापि धवला दिसा रोचन्ति रत्तिय’’न्ति. सब्बापि दिसा पुब्बदक्खिणादयो दस दिसा धवला सेता रत्तियं रजन्यं रोचन्ति दिप्पन्ति. एत्थ दिसाय विसेसनं धवलगुणं केलासकूटसुधाभित्तिचन्दरंसिआदीसु कुतो सञ्जातमिति अनिच्छितत्ता अञ्ञनिवत्तनत्थं चन्दकिरणादिवाचकपदं आनेत्वा धवलता इमिनेति वत्तब्बत्ता धवल पदं नेय्यदोसेन दुट्ठं होति. पतीतं विञ्ञातं, न पतीतं अप्पतीतं. एत्थ अकारो पसज्जपटिसेधे.
नेदिसं बहु मञ्ञन्ति, सब्बे सब्बत्थ विञ्ञुनो;
दुल्लभा’वगती सद्द-सामत्थियविलङ्घिनी.
३६. अप्पतीतं निच्छन्ति विञ्ञूति दस्सेतुमाह ‘‘ने’’तिआदि. ईदिसं अनन्तरे वुत्तप्पकारं नेय्यं सब्बेपि विञ्ञुनो ञेय्यविदू सब्बत्थ गज्जादिके न बहु मञ्ञन्ति न सम्भावेन्ति नप्पयुज्जन्ति. किं न बहुमञ्ञन्तीति चे आह ‘‘दुल्लभा’’तिआदि. तथा हि अवगती अत्थावगमो सद्दं वाचकं, सामत्थियञ्च ञायं विलङ्घयति चजति अनुपदस्सनतोति सद्दसामत्थियविलङ्घिनी दुल्लभा न लभ्यते. ञायोपत्थो वा सद्दोपत्थो वा योत्थो न होति. सो नप्पतीयते यथा मनसि अवट्ठितमत्तेनाति अत्थो. तस्मा सद्दतो, अत्थतो वा पतीतब्बमनेय्यं, तब्बिपरीतं नेय्यन्ति विञ्ञेय्यं.
३६. इमं अप्पतीतपदं विञ्ञूहि नाभिमतन्ति दस्सेन्तो आह ‘‘नेदिस’’मिच्चादि. ईदिसं यथावुत्तप्पकारं नेय्यं सब्बे विञ्ञुनो सब्बत्थ गज्जपज्जादिके न बहु मञ्ञन्ति न सम्भावेन्ति नप्पयोजेन्ति. अवगती अत्थावबोधो सद्दसामत्थियविलङ्घिनी ¶ सद्दसङ्खातवाचकञ्च सामत्थियसङ्खातञायञ्च अतिक्कम्म पवत्तिनी दुल्लभा तादिसपयोगाभावतो दुल्लभा होति. यो अत्थो सद्दागतो, ञायागतो वा न होति, सो कत्तुनो मनसि पतिट्ठितमत्तेन पतीतो न होतीति तं पदं नेय्यदोसमिति सब्बे कविनो परिहरन्तीति अधिप्पायो. बहुमानं करोन्तीति वाक्ये बहुमञ्ञन्तीति नामधातु. सद्दसामत्थियं विलङ्घयति सीलेनाति सद्दसामत्थियविलङ्घिनी.
सिया विसेसनापेक्खं,
यं तं पत्वा विसेसनं;
सात्थकं तं यथा तं सो,
भिय्यो पस्सति चक्खुना.
३७. ‘‘सिया’’इच्चादि. यं पदं विसेसनं पत्वा अत्थेन सह वत्ततीति सात्थकं. निब्बिसेसनन्तु वुत्तत्थमेव होति. तं विसेसनापेक्खं सिया. ‘‘तं यथे’’त्यादिना उदाहरति. ‘‘पस्सती’’ति वुत्ते ‘‘चक्खुना’’ति लब्भतेव.
३७. ‘‘सिया’’मिच्चादि. यं पदं विसेसनं पत्वा सात्थकं अत्थसहितं, तदभावे निरत्थकं होति, तं विसेसनापेक्खं नाम सिया. तं यथा तस्सोदाहरणमेवं ‘‘तं सो भिय्यो पस्सति चक्खुना’’ति. सो पुरिसो तं पुरिसं भिय्यो येभुय्यसा चक्खुना पस्सति. एत्थ ‘‘पस्सती’’ति वुत्तेयेव ‘‘चक्खुना’’ति ञायति. चक्खुनाति विसेस्यपदं विसेसनं लद्धाव सात्थकं होति. विसेसने अपेक्खा अस्साति च, सह अत्थेन वत्तमानं सात्थकमिति च समासो.
हीनं करे विसेस्यं यं, तं हीनत्थं भवे यथा;
निप्पभीकतखज्जोतो, समुदेति दिवाकरो.
३८. ‘‘हीन’’मिच्चादि ¶ . यं विसेसनपदं विसेस्यं विसेसितब्बं हीनं लामकं करे करेय्य, तं विसेसनपदं हीनत्थं हीनो अत्थो यस्स तं हीनत्थं नाम भवेय्य. ‘‘यथा’’इत्यादिना उदाहरति. निप्पभीकतो खज्जोतो येन सो दिवाकरो पभाकरो समुदेति उपगच्छतीति. एत्थ खज्जोतप्पभापहरणे न थुति दिवाकरस्साति.
३८. ‘‘हीनं करे’’च्चादि. यं पदं विसेस्यं हीनं करोति, तं हीनत्थं भवे. यथा तत्थोदाहरणमेवं ‘‘निप्पभीकतखज्जोतो, समुदेति दिवाकरो’’ति. पभारहितकता खज्जोता येन सो दिवाकरो सूरियो समुदेति उग्गच्छति. ‘‘निप्पभीकतखज्जोतो’’ति इमिना विसेसनेन लामकालोकलद्धयुत्तस्स खज्जोपनकस्स अभिभवनप्पकासनं सहस्सरंसिनो निन्दायेव, न थुतीति विसेस्यं हीनत्थं होति. हीनो अत्थो यस्सेति च, नत्थि पभा एतेसन्ति च, निप्पभा कताति च, निप्पभीकता खज्जोता येनाति च विग्गहो.
पादपूरणमत्तं यं, अनत्थमिति तं मतं;
यथा हि वन्दे बुद्धस्स, पादपङ्केरुहम्पिच.
३९. हि अपि चसद्दानं पादपूरणमत्तत्ता अनत्थकत्तं. विसेसनविसेस्यपददोसो.
३९. ‘‘पादपूरणि’’च्चादि. यं पदं पादपूरणमत्तं चतुत्थंससङ्खातस्स पादस्स पूरणमत्तमेव होति, तं अनत्थमिति मतं ञातं. यथासद्दो वुत्तत्थो. बुद्धस्स पादपङ्केरुहं पादम्बुजं वन्देति. एत्थ हि अपिचाति इमेसं समत्तनादिअत्थेसु अप्पवत्तितो केवलं पादपूरणमत्ततो अनत्थकत्तं. मत्तसद्दो अवधारणे. विसेसनविसेस्यपददोसो.
पददोसनिद्देसवण्णना निट्ठिता.
वाक्यदोसनिद्देसवण्णना
सद्दतो अत्थतो वुत्तं, यत्थ भिय्योपि वुच्चति;
तमेकत्थं यथा’भाति, वारिदोवारिदो अयं.
४०. ‘‘सद्दतो’’इच्चादि. सद्दतो वाचकेन तस्मिंयेवत्थे तस्सेव सद्दस्स पुन पयोगतो अत्थतो अभिधेय्येन पुब्बपटिपादिकस्सेव वत्थुस्साविसेसेन पुन पटिपादनतो वुत्तं पयुत्तं यं पदत्थरूपं यत्थ यस्मिं वाक्ये भिय्योपि वुच्चति पुनपि पयुज्जते, तमेकत्थन्ति अनुवदित्वा ‘‘यथे’’च्चादिना विधीयते. वारिं ददातीति वारिदो. अयं वारिदो मेघो आभाति दिप्पतीति. जलदानमत्तापेक्खाय इदं सद्दतो एकत्थं.
४०. इदानि उद्दिट्ठक्कमेन वाक्यदोसं निद्दिसति ‘‘सद्दतो’’च्चादिना. सद्दतो वाचकेन अत्थतो अभिधेय्येन वुत्तं पयुत्तं यं पदत्थरूपं यत्थ यस्मिं वाक्ये भिय्योपि पुनपि वुच्चति युज्जते, तं वाक्यं एकत्थं नाम दोसो. उदाहरणं ‘‘यथि’’च्चादि. वारिदो जलदायको अयं वारिदो मेघो आभाति दिप्पति. सम्पत्तिसाधकं ‘‘जलदायको’’च्चादिविसेसनं विना जलदानमत्तस्स वुत्तत्ता सद्दतो एकत्थं नाम होति.
यथा च
तित्थियङ्कुरबीजानि, जहं दिट्ठिगतानि’ह;
पसादेति पसन्ने सो, महामुनि महाजने.
४१. तित्थियसङ्खातानं अङ्कुरानं बीजानि उप्पत्तिहेतुभूतानि दिट्ठिगतानि द्वासट्ठि दिट्ठियो जहं जहन्तो दूरीकरोन्तो सो महामुनि सम्मासम्बुद्धो इह लोके अत्तनि पसन्ने पसादबहुले महाजने पसादेतीति अपरमुदाहरणं. ¶ पसादसङ्खातस्स अत्थस्स ‘‘पसन्ने पसादेती’’ति वुत्तत्ता इदमत्थतो एकत्थं.
४१. ‘‘तित्थियि’’च्चादि. सो महामुनि तित्थियङ्कुरबीजानि तित्थियसङ्खातानं अङ्कुरानं उप्पत्तिकारणभूतानि दिट्ठिगतानि सस्सतादिभेदभिन्ना द्वासट्ठिदिट्ठियो जहं जहन्तो अपनेन्तो इह लोके पसन्ने अत्तनि पसन्ने महाजने पसादेति. पसन्नसद्देन वुत्तप्पसादसङ्खातस्स अत्थस्स पसादेतीति क्रियापदेनपि वुत्तत्ता सद्दे भिन्नेपि अत्थतो एकन्ति अत्थतो एकत्थस्सुदाहरणं. तित्थिया एव अङ्कुरानि, तेसं बीजानि, दिट्ठीसु गतानि, दिट्ठियो एव गतानीति वा विग्गहो.
आरद्धक्कमविच्छेदा, भग्गरीति भवे यथा;
कापि पञ्ञा, कोपि गुणो, पकतीपि अहो तव.
४२. आरद्धो वत्तुमुपक्कमन्तो, कमो वचनपटिपाटि. तस्स विच्छेदो भङ्गो, ततो. ‘‘यथे’’तिआदिना उदाहरति. अवुत्तस्सपि पसादवसा अज्झाहारोति. महामुनि तव ते पञ्ञा कापि सातिसयत्ता अनिद्धारितं सभावविसेसा काचियेव, अहो पवत्तमानायपि वसभावस्सानिद्धारितत्ता अच्छरियन्ति अत्थो. एत्थ कापि कोपीति सब्बनामपदक्कमस्स पकतीति एत्थ विच्छिन्नत्ता भग्गरीति.
४२. ‘‘आरद्धक्कमि’’च्चादि. आरद्धक्कमविच्छेदा वत्थुमारद्धपदक्कमस्स विच्छेदहेतु भग्गरीति भवे भग्गरीतिवाक्यदोसो भवति. उदाहरति ‘‘यथि’’च्चादि. महामुनि तव तुय्हं पञ्ञा सातिसयभूता पञ्ञा कापि वचनविसयातिक्कन्तत्ता कापियेव. गुणो सीलसमाधिआदिअनञ्ञसाधारणगुणसमूहो कोपि पमाणपरिग्गहस्स केनचि ¶ लेसेनपि कत्तुमसक्कुणेय्यत्ता कोपियेव. पकतीपि अचिन्तेय्यभूता पकतीपि एवमेव अहो विज्जमानानंयेव पञ्ञादीनं सभावावबोधस्स दुक्करता अच्छरिया. कापि कोपीति पदक्कमस्स ‘‘पकती’’ति एत्थ सुञ्ञत्ता रीतिभङ्गो. आरद्धोयेव कमो, तस्स विच्छेदो, भग्गा रीति अस्स, एत्थ वाति विग्गहो.
पदानं दुब्बिनिक्खेपा, ब्यामोहो यत्थ जायति;
तं ब्याकिण्णन्ति विञ्ञेय्यं, तदुदाहरणं यथा.
४३. ‘‘पदान’’मिच्चादि. यत्थ यस्मिं वाक्ये पदानं स्याद्यन्ताख्यातिकानं दुब्बिनिक्खेपा दुट्ठपनतो ब्यामोहो संमुळ्हता जायति उप्पज्जति, तं वाक्यं ब्याकिण्णन्ति विञ्ञेय्यं ञातब्बं. तस्स ब्याकिण्णस्स उदाहरणं लक्खियं ‘‘यथे’’ति दस्सेति. यथा इदं, तथा अञ्ञम्पीति अत्थो.
४३. ‘‘पदानि’’च्चादि. पदानं स्याद्यन्तत्याद्यन्तपदानं दुब्बिनिक्खेपा दुट्ठपनतो यत्थ वाक्ये ब्यामोहो संमोहो जायति, तं ब्याकिण्णदोसोति विञ्ञेय्यं. तदुदाहरणं तस्स ब्याकिण्णदोसस्स लक्खियं यथा इमिना वक्खमाननयेन.
बहुगुणे पणमति, दुज्जनानं प्ययं जनो;
हितं पमुदितो निच्चं, सुगतं समनुस्सरं.
४४. बहुअनन्तत्ता बहुभूते गुणे सीलादिके समनुस्सरं सम्मदेव उट्ठाय समुट्ठाय अनुस्सरन्तो गुणविसयसतिं पच्चुपट्ठापेन्तो तेनेव कारणेन पमुदितो हट्ठपहट्ठो अयं जनो सब्बोपि लोको दुज्जनानं सुजनेतरानम्पि देवदत्तादीनं निच्चं कालं हितं सुगतं सम्मासम्बुद्धं पणमति नमस्सतीति अयं अत्थो कविवञ्चितो. तत्थ ‘‘बहुगुणे पणमती’’त्यादि ब्यवहितपदप्पयोगा मोहो जायतीति ब्याकिण्णं.
४४. ‘‘बहुगुणे’’च्चादि. ¶ बहुगुणे अनन्तत्ता बहुभूते सीलसमाधिआदिगुणे समनुस्सरं विसेसतो अनुस्सरन्तो पमुदितो ततोयेव पहट्ठो अयं जनो सत्तनिकायो दुज्जनानम्पि असप्पुरिसानम्पि निच्चं सततं हितं मित्तभूतं सुगतं सब्बञ्ञुं पणमति वन्दति. एत्थ पदानं अट्ठानपयोगतो ब्याकिण्णत्तं पदत्थानुसारेनेव गम्यते.
विसिट्ठवचना’पेतं, गाम्मं’त्य’भिमतं यथा;
कञ्ञे कामयमानं मं, न कामयसि किं न्वि’दं.
४५. विसिट्ठस्स कस्सचि अत्थस्स वचनतो कथनतो अपेतं परिच्चत्तं. कञ्ञेइत्यामन्तनं. अहं तं इच्छामि, तादिसं मं त्वं कस्मा निच्छसि, इदं किं नु इति गामिकजनवचनत्ता ‘‘कञ्ञि’’च्चादिकं गाम्मं.
४५. ‘‘विसिट्ठे’’च्चादि. विसिट्ठवचनापेतं पियभूतेन उत्तिविसेसेन विसेसितब्बस्स कथनतो परिहीनं वाक्यं ‘‘गाम्मदोस’’न्ति कवीहि अभिमतं. उदाहरति ‘‘यथि’’च्चादि. कञ्ञे हे कञ्ञे कामयमानं मं तुवं इच्छयमानं मं न कामयसि त्वं न इच्छसि, इदं किं नु. ईदिसे इच्छाविघाते वुच्चमाने एवं–
‘‘याचना मदीया तव कारणायं,
दिने दिने निप्फलतं उपेति;
दक्खो सदा मानिनिमानभङ्गे,
स मन्मथोन्यत्र गतो मतो नु’’इति विय.
पियत्थस्स कथनाभावतो ‘‘कञ्ञे’’त्यादिकं वचनं मिलक्खुकानं वचनत्ता गाम्मं. एत्थ कञ्ञासद्दो दसवस्सिकाय वत्ततीति नियमो नत्थि. विसिट्ठस्स अत्थस्स वचनतो अपेतन्ति वाक्यं.
पदसन्धानतो किञ्चि, दुप्पतीतिकरं भवे;
तम्पि गाम्मंत्य’भिमतं, यथा याभवतो पिया.
४६. ‘‘पदे’’च्चादि. पदसन्धानतो पुब्बापरानं पदानं सन्धिवसेन यं किञ्चि वाक्यं दुट्ठु असुतिसुभगं पतीतिमवबोधं करोतीति करं भवे, तम्पि यथावुत्तं गाम्मन्त्यभिमतं. यथात्युदाहरति. भवतो या काचि वनिता पिया होतीति एकोत्थो. यभ मेथुने. यभनं याभो. सो विज्जते यस्स सो याभवा. तस्स याभवतो पियाइत्यपि भवति.
४६. ‘‘पदसन्धानि’’च्चादि. किञ्चि वाक्यं पदसन्धानतो पुब्बापरपदानं घटनतो दुप्पतीतिकरं भवे असब्भभूतदुट्ठत्थस्स पकासको होति, तम्पि गाम्मन्ति यथावुत्तगाम्मदोसेन दूसितन्ति [दुप्पसितन्ति (क.)] सब्बेहि कवीहि अभिमतं ञातं. यथाति उदाहरति. भवतो भवन्तस्स या काचि इत्थी पिया भवतीति अयं कविना इच्छितत्थो. याभवतो मेथुनवन्तस्स पियातिपि अत्थो. ‘‘यभ मेथुने’’ति हि धातु. यभनं याभो, सो अस्स अत्थीति याभवा, तस्स याभवतोति गहिते असोतब्बत्ता दुप्पतीतिकरता. दुट्ठायेव पतीति अवबोधो, तं करोतीति विग्गहो.
वुत्तेसु सूचिते ठाने, पदच्छेदो भवे यति;
यं ताय हीनं तं वुत्तं, यतिहीनन्ति सा पन.
४७. ‘‘वुत्तेस्वि’’च्चादि. वुत्तेसु छन्दोसत्थपरिनिद्दिट्ठेसु अनुट्ठुभादीसु सूचिते ठाने ‘‘एत्थयती’’ति छन्दोविचितिया पकासितट्ठाने पदानं स्याद्यन्तानं छेदो विच्छिति विभागो अनुवादो यं यति भवेति विधीयति. ताय ¶ यतिया हीनं परिहीनं विरुद्धं यं वाक्यं, तं यतिहीनन्ति वुत्तं, ‘‘यमनं विरामो यति, सा हीना एत्था’’ति कत्वा. पनाति विसेसे, सा यति पनाति सम्बन्धो.
४७. ‘‘वुत्तेस्व’’च्चादि. वुत्तेसु छन्दोसत्थे निद्दिट्ठअनुट्ठुभादीसु सूचिते ठाने ‘‘अयमेत्थ यती’’ति पकासिते ठाने पदच्छेदो स्याद्यन्तत्याद्यन्तादीनं पदानं विच्छेदो यति नाम भवे, ताय यतिया यं वाक्यं हीनं अभिमतट्ठाने वण्णविच्छेदेन परिहीनं, तं वाक्यं यतिहीनन्ति यतिहीनदोसेन दुट्ठन्ति विञ्ञूहि वुत्तं.
यति सब्बत्थ पादन्ते, वुत्तड्ढे च विसेसतो;
पुब्बापरानेकवण्ण-पदमज्झेपि कत्थचि.
४८. ‘‘यति’’च्चादि. सब्बत्थ पादन्ते सब्बस्मिं चतुत्थंससङ्खातानं गाथापादानं अन्ते अवसाने च विसेसतो विसेसेन एकन्तेन वुत्तड्ढे च वुत्तानं पादद्वयसङ्खाते अड्ढे च, तदवसाने चाति अधिप्पायो. ‘‘सिया’’ति सेसो. ननु ‘‘पदच्छेदो’’ति वुत्तत्ता पदमज्झे यति न होतेवाति चेति आह ‘‘पुब्ब’’इच्चादि. कत्थचि किस्मिञ्चि ठाने, न सब्बत्थ. पुब्बापरानेकवण्णपदमज्झेपि यतीति सम्बन्धो. पुब्बे च अपरे च पुब्बापरे. अनेके वण्णा अनेकवण्णा. पुब्बापरे अनेकवण्णा यस्स तं तथा. तञ्च तं पदञ्च, तस्स मज्झेपि.
४८. इदानि यतिम्हि लब्भमानं सब्बविसयं दस्सेति ‘‘यति’’च्चादिना. सा पन यति सब्बत्थ पादन्ते चतुत्थंससङ्खातगाथापादानं अन्ते च विसेसतो नियमतो वुत्तड्ढे च वुत्तानं पादद्वयसङ्खाते अड्ढे च, तदवसाने चाति अधिप्पायो. कत्थचि किस्मिञ्चि ठाने पुब्बापरानेकवण्णपदमज्झेपि पुब्बापरभूतअनेकवण्णसमन्नागतपदानं मज्झे ¶ च सिया. पदच्छेदस्स ‘‘यती’’ति वुत्तत्ता पदमज्झे न होतीति सङ्कापरिहरणत्थं ‘‘पुब्बापरानेकवण्णपदमज्झे’’ति वुत्तं. एत्थ पादन्तो, वुत्तड्ढो, पदमज्झञ्च यतिट्ठानन्ति. पदमज्झेयेव लब्भमाना यति कत्थचि होति, द्वक्खरत्यक्खरपदमज्झे पन न होति.
तत्थोदाहरणपच्चुदाहरणानि यथा –
तं नमे सिरसा चामी-करवण्णं तथागतं;
सकलापि दिसा सिञ्च-तीव सोण्णरसेहियो.
४९. उदाहरीयतीति उदाहरणं. पटिपक्खमुदाहरणं पच्चुदाहरणं. चामीकरस्सेव सुवण्णस्स विय वण्णो यस्स तं तथागतं सिरसा नमामि. कीदिसं? यो तथागतो सकलापि दिसा सब्बायेव दस दिसा सोण्णरसेहि चामीकरवण्णत्ता रसेहि सुवण्णरसेहि सिञ्चतीव सिञ्चतीति मञ्ञे, तं तथागतन्ति अपेक्खते. एत्थ पुब्बपादन्ते वुत्तड्ढे च नियता यति. चामीकरसद्दो चेत्थ चतुरक्खरो. तत्थ चामीइति पुब्बभागो, करइति परो. एत्थ पुब्बापरानेकवण्णपदमज्झे यति. सिञ्चतीति एत्थ पन पुब्बापरानेकवण्णपदमज्झत्ताभावा सिञ्चइत्यत्र यति दुट्ठाति. इदं पच्चुदाहरणं.
४९. तत्थ पादन्तवुत्तड्ढेसु यतिया पाकटत्ता तस्मिं पदमज्झे यतिया उदाहरणपच्चुदाहरणानि इट्ठोदाहरणपटिपक्खोदाहरणानि यथा. ‘‘तं नमे’’च्चादि. यो तथागतो सकलापि दिसा सोण्णरसेहि सुवण्णरसधाराहि सिञ्चतीव सिञ्चति मञ्ञे, इवसद्दो वितक्के. चामीकरवण्णं सुवण्णवण्णसदिसछविवण्णं तं तथागतं सिरसा नमे. एत्थ ‘‘चामीकरवण्ण’’न्ति यतिया चामीति अक्खरद्वयमतिक्कम्म ठितत्ता अन्तेपि करइति अक्खरद्वयेनानूनत्ता ¶ पदच्छेदस्स पुब्बापरवण्णानमनेकत्तमितिट्ठोदाहरणं. सिञ्चतीति पदे सिञ्चाति वण्णद्वयमतिक्कम्म यतिया दिस्समानत्तेपि तिइति परभागे एकवण्णत्ता अनेकवण्णाभावोति पच्चुदाहरणं. एत्थ अनेकवण्णत्तं पदवसेनेव ञातब्बं. चामीकरस्स वण्णो विय वण्णो यस्स सोति विग्गहो.
सरो सन्धिम्हि पुब्बन्तो, विय लोपे विभत्तिया;
अञ्ञथा त्व’ञ्ञथा तत्थ, यादेसादि परादि’व.
५०. ‘‘सरो’’च्चादि. विभत्तिया लोपे सति सन्धिम्हि संहितायं कतायं सरो परपदादिभूतो पुब्बन्तो विय पुब्बपदस्स अन्तभूतो यो सरो, सो विय होति, अनेकवण्णत्ताभावेपि ततो विहितयतिया नेवत्थि भङ्गोति अधिप्पायो. अञ्ञथा तु विभत्तिया अलोपे तु सति संहितायं कतायं पुब्बपदन्तभूतो सरो चे, अञ्ञथा अञ्ञेन पकारेन होति, परपदस्सादिसरो विय होतीति अत्थो. तं विभत्तिया सद्धिं विहाय कतयतिया नत्थि भङ्गोति अधिप्पायो. तत्थ तस्सं यतियं यादेसादि इवण्णादीनं कातब्बो यकारादेसादि परादिव परपदस्स आदिसरो विय होति. कतयादेसादिसहितं ब्यञ्जनं विहाय कताय यतिया नत्थि भङ्गोति अधिप्पायो.
५०. इदानि हेट्ठा वुत्तस्स विरुद्धत्तेपि यतिभङ्गाभावं दस्सेन्तो आह ‘‘सरो’’च्चादि. विभत्तिया लोपे सन्धिम्हि सति सरो सन्धिसरो पुब्बन्तो विय पुब्बपदस्स अन्तो विय होति, अञ्ञथा तु विभत्तिया अलोपे संहितायं कतायं अञ्ञथा होति, पुब्बपदन्तभूतो सरो परपदस्स आदिसरो विय होति. तत्थ यतियं यादेसादि ¶ इवण्णादीनं कत्तब्बयकारादेसादि परादिव परपदस्स आदिसरो विय होति, पुब्बन्तसदिससरमतिक्कमित्वापि परपदादिसरसदिसवण्णमागम्म तं अनतिक्कमित्वापि परपदादिसरसदिसयादेसादिमतिक्कमित्वापि यतिया पयुत्ताय सति अनेकवण्णत्ताभावेपि यतिभङ्गो न होतीति अधिप्पायो. पुब्बस्स अन्तोति च, यो च सो आदेसो च, सो आदि यस्स मकारादिनोति च, परस्स आदीति च वाक्यं.
चादी पुब्बपदन्ताव, निच्चं पुब्बपदस्सिता;
पादयो निच्चसम्बन्धा, परादीव परेन तु.
५१. निच्चं अनवरतं पुब्बपदं सिता निस्सिता चादी चकारादयो निपाता पुब्बस्स पदस्स अन्ता अवयवा विय होन्ति, ते अन्तो कत्वा यति कातब्बाति अधिप्पायो. परेन परपदेन निच्चसम्बन्धा सततयोगिनो, तुसद्दो अट्ठानप्पयुत्तो, पादयो तु परादीव परपदस्स आदी अवयवा विय होन्ति, तं विहाय पुब्बपदन्ते यति कातब्बाति अधिप्पायो.
५१. ‘‘चादि’’च्चादि. निच्चं सततं पुब्बपदस्सिता पुब्बपदं निस्साय पवत्ता चादी चकारादिनिपाता पुब्बपदन्ताव पुब्बपदस्स अन्ता अवयवा विय होन्ति, परेन परपदेन निच्चसम्बन्धा निरन्तरयोगिनो पादयो तु पादिउपसग्गा पन परादीव परपदस्स आदी अवयवाविय होन्ति. चादयो आगम्म ते बहि कत्वापि पादयो आगम्म ते अन्तो कत्वापि पवत्तो विरामो यतिभङ्गोति अधिप्पायो. चोआदि येसन्ति च, पुब्बपदं सिताति च, पो आदि येसन्ति च, निच्चं सम्बन्धाति च विग्गहो. एत्थ च तग्गुणसंविञ्ञाणत्ता चकारपकारादीनम्पि परिग्गहो.
सब्बत्थोदाहरणानि यथा
नमे तं सिरसा सब्बो-पमातीतं तथागतं;
यस्स लोकग्गतं पत्त-स्सो’पमा न हि युज्जति.
मुनिन्दं तं सदा वन्दा-म्य’नन्तमति’मुत्तमं;
यस्स पञ्ञा च मेत्ता च, निस्सीमाति विजम्भति.
५२-५३. सब्बत्थाति ¶ पुब्बन्तसदिसादीसु. ‘‘नमेत’’न्तिआदिगाथाद्वये पदत्थो पाकटो, अधिप्पायो तु यतो लोकग्गतं पत्तो, ततो सब्बोपमातीतो, यतो पञ्ञामेत्ता लोके निरन्तरमिव वत्तन्ति, ततो अनन्तमति, उत्तमो चाति. एत्थ ‘‘सब्बा उपमा’’ति समासं कत्वा विभत्तिलोपे संहितायञ्च कतायं परपदादिउकारो पुब्बपदन्तब्बकारट्ठअकारो विय होतीति सब्बो इच्चत्र पादन्तयति. पत्तस्सोपमा इच्चत्र यकारादेसस्स परादिसदिसभावो विय होति, विभत्तिया अलोपे संहितायं कतायं सविभत्तिया अकारो परपदादि उकारो विय होतीति तंविभत्तिया पसिद्धं विहाय पत्तइच्चत्र पादन्तयति. तथा वन्दाम्यनन्तइच्चत्र यकारादेसस्स परादिसदिसभावो विहितोति म्यसद्दं वज्जेत्वा वन्दाइच्चत्र पादन्तयति. पुब्बपदस्सितानं चादीनं पुब्बपदन्तसदिसता वुत्ताति मेत्ता चाति चसद्दतो यति, अपरपदसम्बन्धा पादयो परपदादिसदिसा होन्तीति निस्सीमाति एत्थ निसद्दं विहाय ततो आदिम्हि यति.
५२-५३. सब्बत्थ यथावुत्तपुब्बन्तसदिससरादीसु पञ्चसु उदाहरणानियथा. ‘‘नमे त’’मिच्चादि, लोकग्गतं पत्तस्स यस्स बुद्धस्स उपमा न हि युज्जति सकलपदत्थानं अतिक्कम्म ठितत्ता न हि युज्जति. सब्बोपमातीतं तं तथागतं सिरसा नमे नमामि. सब्बोति एत्थ ओकारस्स पुब्बपदन्तसरसदिसत्ता ततो पराय यतिया च स्सोपमाति परपदादिसदिसं ¶ वण्णमनतिक्कम्म ठिताय यतिया च उदाहरणं.
‘‘मुनिन्दे’’च्चादि. यस्स सम्बुद्धस्स पञ्ञा च मेत्ता चनिस्सीमा अनन्तसत्तअनन्तञेय्यविसयकरणतो सीमारहिता अतिविजम्भति. अनन्तमतिं उदयब्बयसम्भवेपि ञेय्यस्सानन्तत्ता विसयिम्हि विसयवोहारेन अनन्तपञ्ञाय समन्नागतं उत्तमं ततो एव पवरं तं मुनिन्दं सदा वन्दामि, यादेसस्स परादिसदिसत्ता तमनागम्म यति भवति. मेत्ताचनिस्सीमाति एत्थ चादीनं पुब्बपदन्तसदिसत्ताच पादीनं परपदादिसदिसत्ता च ‘‘चा’’ति ‘‘नी’’ति इमेसम्पि यति भवति.
चादिपादीसु पच्चुदाहरणानि यथा
महामेत्ता महापञ्ञा, च यत्थ परमोदया;
पणमामि जिनं तं प-वरं वरगुणालयं.
५४. ‘‘महा’’इच्चादि. यत्थाति यस्मिं जिने. परमोदयाति महामेत्तादयो उक्कट्ठाभिवुड्ढियो. ततोयेव वरगुणालयं, तेनेव पवरं उत्तमं तं जिनन्ति सम्बन्धो. एत्थ पुब्बपदनिस्सितं चकारं परपदादिभूतं कत्वा ततो पुब्बे कता यति च, परपदादिसम्बन्धपकारं पुब्बपदन्तभूतं कत्वा पकारतो परं कता यति च विरुद्धाति उभयत्थ पच्चुदाहरणं.
५४. चादिपादीसु विसयभूतेसु पच्चुदाहरणं यथा. ‘‘महामेत्ति’’च्चादि. यत्थ यस्मिं जिने महामेत्ता च महापञ्ञा च इमा परमोदया उक्कट्ठाभिवुड्ढियो होन्ति. वरगुणालयं उत्तमगुणाकरं पवरं ततोयेव उत्तमं तं जिनं पणमामि. एत्थ चकारं परपदादिं कत्वा पकारं पुब्बपदन्तं कत्वा यतिया पवत्तत्ता ‘‘च यत्थ, तं पा’’तिद्वयमपि पच्चुदाहरणं.
पदत्थक्कमतो ¶ मुत्तं, कमच्चुतमिदं यथा;
खेत्तं वा देहि गामं वा, देसं वा मम सोभनं.
५५. ‘‘पद’’इच्चादि. पदानं अत्थक्कमतो मुत्तं गळितं कमच्चुतमिदन्ति विधीयते. खेत्तं वा इच्चादिना अरुचितोयं याचनक्कमो वत्तुनो अविञ्ञुतं गमेति. यो हि खेत्तम्पि दातुं निच्छति, कथं सो गामादिकं दस्सतीति.
५५. ‘‘पदत्थि’’च्चादि. पदत्थक्कमतो पदानं अत्थक्कमतो मुत्तं गळितं इदं वाक्यं कमच्चुतं नाम. उदाहरति ‘‘यथि’’च्चादि. मम सोभनं खेत्तं वा गामं वा देसं वा जनपदं वा देहि. एत्थ खेत्तमिच्चादि याचनक्कमो वत्तुनो अविञ्ञुभावं विना उचितपदत्थक्कमं नप्पकासेति, तथा हि खेत्तमपि दातुमनिच्छन्तो गामनिगमजनपदादिं कथं दस्सतीति कमहानि.
लोकियत्थ’मतिक्कन्तं, अतिवुत्तं मतं यथा;
अतिसम्बाध’माकास-मेतिस्सा थनजम्भने[थनजुम्भने (सी.)].
५६. ‘‘लोकि’’च्चादि. लोके विदितो लोकियो, तं लोकियत्थमभिधेय्यं अतिक्कन्तं अननुवुत्तं यं तं अतिवुत्तं मतन्ति विधीयते. यथेत्यादिना उदाहरति. एतिस्सा वनिताय थनानं पयोधरानं जम्भने ब्यापने आकासं गगनं अतिसम्बाधं अच्चन्तप्पकं.
५६. ‘‘लोकियत्थि’’च्चादि. लोकियत्थं लोके पसिद्धमभिधेय्यं अतिक्कन्तं कथनाकारेन अतिक्कमितं वाक्यं अतिवुत्तमिति मतं. उदाहरति ‘‘यथि’’च्चादि. एतिस्सा थनजम्भने थनानं विजम्भने आकासं अतिसम्बाधं अनोकासं. एत्थ पयोधरानं महन्तत्तं वदामाति लोके महन्तन्ति ¶ पसिद्धं गगनमपि अतिक्कन्तत्ता वाक्यमतिवुत्तदोसेन दूसितं.
समुदायत्थतो’पेतं, तं अपेतत्थकं यथा;
गाविपुत्तो बलीबद्धो, तिणं खादी पिवी जलं.
५७. ‘‘समुदायि’’च्चादि. समुदायस्स पकरणतो पदसन्धिनो वाक्यस्स अत्थो अभिधेय्यं अङ्गङ्गिभूतं क्रियाकारकसम्बन्धीविसेसलक्खणं संवोहारिकं, ततो अपेतं अपगतं सुञ्ञं, विना [न (क.)] पदत्थमत्तेन तस्स कत्थचि ब्यभिचाराभावतो एतादिसं यं तमपेतत्थकन्ति विधि. न हि ‘‘गाविपुत्तो’’च्चादीसु समुदायत्थो सम्भवति.
५७. ‘‘समुदायि’’च्चादि. समुदायत्थतो विसेसनविसेस्यभूतक्रियाकारकसम्बन्धेहि युत्तवाक्यसङ्खातपदसमुदायस्स सम्बन्धपदत्ता वोहारानुरूपअत्थतो अपेतं अपगतं, अवयवत्थमत्तस्स वा सब्बत्थ लब्भमानत्ता समुदायत्थतो सुञ्ञं, तं वाक्यं अपेतत्थकं नाम. यथिच्चादिना उदाहरति ‘‘गाविपुत्तो बलीबद्धो उसभो तिणं खादि, जलं पिवी’’ति. एत्थ अवयवत्थमत्तेन विना समुदायेन गम्यमानस्स कस्सचि विसेसत्थस्स अभावा समुदायत्थतो अपगतं नाम होति.
बन्धे फरुसता यत्थ, तं बन्धफरुसं यथा;
खरा खिला परिक्खीणा, खेत्ते खित्तं फलत्य’लं.
५८. ‘‘बन्धे’’च्चादि. ¶ खराइच्चादिकं बन्धफरुसं सुतिसुभगत्ताभावतो खरा कक्कसा खिला खाणुकादयो परिक्खीणा खयं पत्ता यतो, तस्मा खेत्ते केदारे खित्तं वुत्तं अलमच्चन्तं फलति निप्फज्जति. वाक्यदोसो.
५८. ‘‘बन्धे’’च्चादि. बन्धे बन्धसरीरे फरुसता सुतिसुखताभावतो फरुसभावो यत्थ वाक्ये भवति, तं वाक्यं बन्धफरुसं नाम होति. यथाति उदाहरति. खरा कक्कसा खिला खाणुकादयो परिक्खीणा यस्मा खीणा होन्ति, तस्मा खेत्ते खित्तं वुत्तं बीजं अलं अतिसयेन फलति निप्फज्जति.
वाक्यदोसनिद्देसवण्णना निट्ठिता.
वाक्यत्थदोसनिद्देसवण्णना
ञेय्यं लक्खणमन्वत्थ-वसेना’पक्कमादिनं;
उदाहरणमेतेसं, दानि सन्दस्सयाम्य’हं.
५९. ‘‘ञेय्य’’मिच्चादि. अपक्कमादीनं यथाउद्दिट्ठानं लक्खीयति उदाहरणमनेनाति अत्थेन लक्खणं अन्वत्थवसेन अपगतो कमो यत्थ तं अपक्कमन्तिआदिना अत्थानुगमनवसेन ञेय्यं विञ्ञातब्बं. इदानि वाक्यदोसे निद्दिसित्वा अवसरप्पत्ते इमस्मिं काले एतेसं अपक्कमादीनं उदाहरणं लक्खियं अहं सन्दस्सयामि पकासेस्सामि.
५९. इदानि उद्दिट्ठानुक्कमेन अपक्कमादिअत्थदोसानि विभावेति ‘‘ञेय्य’’मिच्चादिना. अपक्कमादीनं अपक्कमोचित्यहीनादीनं लक्खणं अपक्कमादिविसयबुद्धिया अविपरीतवुत्तिया पवत्तिकारणं अन्वत्थवसेन अपगतो कमो यत्थिच्चादिवचनत्थानुगतञाणवसेन ञेय्यं ञातब्बं, विसुं लक्खणं न वदामाति वुत्तं होति. इदानि अहं एतेसं अपक्कमादीनं उदाहरणं लक्खियं सन्दस्सयामि. अत्थानुगतमन्वत्थं अन्वत्थस्स ञाणस्स वसोति विग्गहो.
तत्थापक्कमं यथा
भावनादानसीलानि, सम्मा सम्पादितानि’ह;
भोगसग्गादिनिब्बान-साधनानि न संसयो.
६०. ‘‘भावना’’इच्चादि. ¶ सम्मा अलोभादिहेतुसम्पत्तिया सक्कच्चं सम्पादितानि निप्फादितानि. एत्थ भोगसग्गादिनिब्बानानं हेतवो यथाक्कमं दानसीलभावनायो, न तु भावनादानसीलानि.
६०. तत्थ तेसु अपक्कमादीसु अपक्कमं यथा अपक्कमस्सोदाहरणमेवं. ओचित्यहीनं यथात्यादीसुपि एवमत्थो वेदितब्बो. ‘‘भावनि’’च्चादि. इह इमस्मिं अत्तभावे सम्मा सम्पादितानि अलोभादिहेतुसम्पत्तिया सक्कच्चं सम्पादितानि रासिकतानि भावनादानसीलानि भोगसग्गादिनिब्बानसाधनानि उपभोगपरिभोगानि, सग्गुप्पत्तिआयुआरोग्यादीनि, निब्बानञ्चेति एतेसं साधकानि. न संसयो सदिसविसदिसविपाकदाने संसयो नाम नत्थि. एत्थ भोगसग्गनिब्बानानं हेतुभूता पन कमतो दानसीलभावनायो भवन्तीति फलक्कमस्स हेतुक्कमं विरुद्धमिति कमापेतं नाम होति.
ओचित्यहीनं यथा
६१. पूजनीयतरो लोके, अह’मेको निरन्तरं.
मयेकस्मिं गुणा सब्बे, यतो समुदिता अहुं.
६१. ‘‘पूजनीयि’’च्चादि. यतो यस्मा कारणा सब्बे गुणा सीलादयो एकस्मिं केवले मयि एव समुदिता रासिभूता अहुं अहेसुं, तस्मा कारणा इमस्मिं सत्तलोके एको केवलो अहमेव निरन्तरं सततं पूजनीयतरो अतिसयेन पुज्जोति. एवमत्तपसंसनमरुचितं सप्पुरिसस्स.
६१. ‘‘पूजनीयतरे’’च्चादि. ¶ यतो यस्मा सब्बे गुणा सीलादयो एकस्मिं मयि अदुतिये मयि एव समुदिता रासिभूता अहुं अहेसुं, तस्मा लोके सत्तलोके एको अदुतियो अहमेव निरन्तरं सततं पूजनीयतरो अतिसयेन पूजनीयो. एवं अत्तप्पसंसनतो उचितताय परिहानीति ओचित्यहीनं नाम.
यथा च
याचितोहं कथं नाम, न दज्जाम्यपि जीवितं;
तथापि पुत्तदानेन, वेधते हदयं मम.
६२. ‘‘याचितो’’इच्चादि. एत्थ ‘‘यदि याचिंसु, जीवितम्पि याचकानं दज्जामी’’ति दस्सितोदारतायानुचितं पुत्तदाने हदयपवेधनकथनं वेस्सन्तरस्स यज्जेवमवोच.
६२. यथा च, एवम्पि ओचित्यहीनस्स उदाहरणं दट्ठब्बं ‘‘याचितो’’च्चादि. याचितो याचकेहि याचितो अहं जीवितमपि कथं नाम न दज्जामि, तथापि एवं दानज्झासये सतिपि पुत्तदानेन मम हदयं वेधते कम्पते. एत्थ वेस्सन्तरस्स ‘‘यदि याचेय्युं, जीवितमपि याचकानं दज्जामी’’ति कतपटिञ्ञाय पुत्तदानेन हदयकम्पनस्स कथनं चागातिसययोगसङ्खातउदारगुणस्स अननुच्छविकन्ति ओचित्यहीनं.
भग्गरीति यथा
इत्थीनं दुज्जनानञ्च, विस्सासो नोपपज्जते;
विसे सिङ्गिम्हि नदियं, रोगे राजकुलम्ही च.
६३. ‘‘इत्थीन’’मिच्चादि. नोपपज्जते न युज्जति. एत्थ सम्बन्धे छट्ठिया परिच्चागेन विसेइच्चादिना आधारे सत्तमीनिद्देसो ¶ अत्थरीतिया भङ्गो. आदो मज्झे च चकारपरिच्चागा सद्दरीतिया भङ्गो, रीतीनं अनन्तत्ता भङ्गाप्यनन्ता. उदाहरणं तु दिसामत्तं.
६३. ‘‘इत्थीन’’मिच्चादि. इत्थीनञ्च दुज्जनानञ्च विस्सासो सहवासादीहि विस्सासो नोपपज्जते अनत्थसंसयानिवत्तिकारणत्ता न युज्जति. विसे गरळे च सिङ्गिम्हि सिङ्गवति महिं सादो च नदियञ्च रोगे वड्ढमानके रोगे च राजकुलम्हि च वधबन्धनादिकारके राजकुले च विस्सासो नोपपज्जते. एत्थ आदो सम्बन्धे छट्ठिया आरभित्वा तं पहाय सत्तमिया वुत्तत्ता अत्थरीति च, आदिमज्झेसु चसद्दपरिच्चागतो सद्दरीति च भिन्ना. चसद्दं पयुञ्जन्तेन आदो एव वा अन्ते एव वा पच्चेकं वा योजेतब्बं होति. ईदिसो पयोगो रीतिभङ्गो नाम होति. रीतीनं बहुत्ता रीतिभङ्गदोसापि बहुविधा. इदं पन मुखमत्तनिदस्सनं.
ससंसयं यथा
मुनिन्दचन्दिमालोक-रसलोलविलोचनो;
जनो’वक्कन्तपन्थो’व, गोपदस्सनपीणितो.
६४. ‘‘मुनिन्दि’’च्चादि. ¶ चन्दिमा विय चन्दिमा, मुनिन्दोयेव चन्दिमा, तस्स आलोकनं दस्सनं, आलोको पकासो वा, तस्मिं रसो अनुरागो, तेन लोलानि चपलानि लोचनानि अक्खीनि यस्स सो जनो अवक्कन्तो ओक्कन्तो पविट्ठो पन्थो मग्गो येन अवक्कन्तपन्थो एव गुन्नं रंसीनं, इट्ठत्थनिप्फत्तिसूचकभावेन गोपदत्थस्स वा पदस्सनेन पीणितो मुदितोति एत्थ गोरूपस्स पदस्सनेनातिपि विञ्ञायतीति सन्देहो.
६४. ‘‘मुनिन्दि’’च्चादि. मुनिन्दचन्दिमालोकरसलोलविलोचनो मुनिन्दसङ्खातस्स चन्दिमस्स आलोके दस्सने पातुभावे वा रसेन आलयेन चञ्चलनेत्तो जनो अवक्कन्तपन्थोव ओतिण्णमग्गोव बुद्धस्स दस्सनत्थाय मग्गमोतिण्णोति अधिप्पायो. गोपदस्सनपीणितो गोसङ्खातरंसिपदस्सनेन, अभिमङ्गलसम्मतगोपदस्सनेन वा सन्तुट्ठो होति. एत्थ गोपदस्सनेनाति च अत्थस्स गम्यमानत्ता विञ्ञातुं संसयो उप्पज्जतीति ससंसयं नाम. अवक्कन्तो पन्थो येनाति च, गुन्नं रंसीनं, गावस्स वा पदस्सनन्ति च, गोपदस्सनेन पीणितोति च विग्गहो.
वाक्यत्थतो दुप्पतीति-करं गाम्मं मतं यथा;
पोसो वीरियवासो’यं, परं हन्त्वान विस्समि.
६५. ‘‘वाक्य’’इच्चादि. परं सत्तुं हन्त्वान पहरित्वा वीरियवा सूरो सोयं पोसो पुरिसो विस्समि विस्सत्थो. अयमत्थो ताव न दुप्पतीतो. परं अच्चन्तं हन्त्वान वीरियवा उचितसम्भवो सोयं पोसो विस्समीति दुप्पतीतोयमत्थो.
६५. अन्वत्थवसेन लक्खणस्स अपाकटत्ता सलक्खणं लक्खियमुदाहरति ‘‘वाक्यत्थतो’’च्चादिना. वाक्यत्थतो दुप्पतीतिकरं विरुद्धप्पकासकं गाम्मन्ति मतं. यथाति उदाहरति. परं सत्तुं हन्त्वान मारेत्वान वीरियवा सूरो सो अयं पोसो विस्समि विगतपरिस्समो अहोसि, अयमत्थो इट्ठो. परं अतिसयेन हन्त्वान वीतिक्कमं कत्वा वीरियवा उपचितसम्भवो उपचितसुक्को सो अयं पुरिसो वायामेन विस्समि विगतवायामो अहोसीति. इमस्सत्थस्स असब्भारहत्ता गाम्मत्तं. वीरियं उस्साहो सम्भवो वा अस्स अत्थीति विग्गहो.
दुट्ठालङ्करणं ¶ तेतं, यत्थालङ्कारदूसनं;
तस्सालङ्कारनिद्देसे, रूपमावीभविस्सति.
६६. ‘‘दुट्ठा’’इच्चादि. यत्थ यस्मिं वाक्ये अलङ्कारानं दूसनं विकटता, एतन्तु दुट्ठालङ्करणं दुट्ठालङ्करणं नाम, तस्स दुट्ठालङ्कारस्स रूपं सरूपं अलङ्कारनिद्देसे तंनामके परिच्छेदे आवीभविस्सति पकासिस्सति, तत्थेव तं दस्सयिस्सामीति अधिप्पायो.
६६. ‘‘दुट्ठालङ्करि’’च्चादि. यत्थ वाक्ये अलङ्कारदूसनं अलङ्कारानं विरोधो होति, एतं वाक्यत्थनिस्सितं एतं वाक्यं दुट्ठालङ्करणं दुट्ठालङ्कारो नाम, तस्स दुट्ठालङ्करणदोसोपलक्खितवाक्यस्स रूपं सरूपं लक्खियं अलङ्कारनिद्देसे अलङ्कारानं निदस्सनट्ठानभूते परिच्छेदे आवीभविस्सति. एत्थ वुत्तेपि पुन तत्थापि वत्तब्बं सियाति न वुत्तन्ति अधिप्पायो. उद्देसे ‘‘दुट्ठालङ्कती’’ति वत्वा इदानि ‘‘दुट्ठालङ्करण’’न्ति वचनं अलङ्कति अलङ्करणअलङ्कारसद्दानं तुल्यत्थत्ता न विरुज्झति.
कतो’त्र सङ्खेपनया मया’यं,
दोसानमेसं पवरो विभागो;
एसो’व’लं बोधयितुं कवीनं,
तमत्थि चे खेदकरं परम्पि.
इति सङ्घरक्खितमहासामिपादविरचिते सुबोधालङ्कारे
दोसावबोधो नाम
पठमो परिच्छेदो.
६७. एवं ‘‘सोदाहरणमेतेसं, लक्खणं कथयाम्यह’’न्ति कतपटिञ्ञानुरूपं पटिपज्ज दानि ‘‘कतोत्रि’’च्चादिना निक्खिपननयं सङ्खिपति. अत्र इमस्मिं अधिकारे, परिच्छेदे ¶ वा एसं यथावुत्तानं दोसानं पददोसादीनं पवरो उत्तमो विभागो विभजनं सङ्खेपनया सङ्खेपक्कमेन, न वित्थारतो, यतो अपरिसङ्ख्येय्यानं नत्थि परियन्तो मया कतो निट्ठापितो. ननु ‘‘सङ्खेपनया’’ति वुत्तत्ता पुरातनेहि [पुरातरेहि (क.)] दीपिता सन्ति बहू दोसा, ते परिच्चत्ता सियुन्ति? एत्थ वुच्चते, वित्थारक्कमस्स अनधिप्पेतत्ता ‘‘सङ्खेपनया’’ति वुत्तं, न पन सब्बथा परिच्चागेन. तथा हि–
‘‘निहन्तु सोयं जलितं, पतङ्गो अरिपावक’’न्तिआदीनं
अक्खमत्थन्तरादिकं विरुद्धत्थन्तरानुगतन्ति च. एत्थ हि पतङ्गसद्देन जोतिरिङ्गणसङ्खातमत्थन्तरमसमत्थमिच्छितत्थे ‘‘वचन्ति गण्डा’’त्येवमादिकं अमङ्गलअपयुत्तपदादिकं किलिट्ठे अन्तोगधन्ति च.
गजहेसादि सम्बन्धदूसितं लोकविरोधि, सोगतागमादीसु पसिद्धं रूपक्खन्धादिकमञ्ञत्र वुत्तं अप्पतीतं नाम. इदं आगमविरोधिइति, सम्बन्धदूसितप्पतीतादिकं विरोधिम्हि पविट्ठन्ति च, आनेतब्बहेतुत्ता हेत्वपेक्खं नेय्यतो न ब्यतिरिच्चतीति च.
‘‘देवो वोहरतु क्लेसं, राहुखिन्नो दिवाकरो’’
इच्चादिकं असामत्थ्याभिधेय्यादिकं ओचित्यहीने सङ्गहितन्ति च. जिगुच्छअसब्भसंसूचकअत्थन्तरकञ्च गाम्मं दुप्पतीतिकरे सङ्गय्हतीति च. ( ) [(दुरुच्चारणं)?] सबन्धफरुसमेवेति च.
एत्थ पन ओचित्यहीनदुप्पतीतिकरानं वाक्यत्थदोसत्तेपि फन्धफरुसस्स च वाक्यदोसत्ते पदपदत्थानं दोसतो वाक्यमेव दुट्ठं सिया, वाक्यञ्च पदेहि विरिच्चते, पदे दुट्ठे वाक्यत्थो च दुट्ठो सिया. पददोसतो वाक्यवाक्यत्थानं नानाभावाभावञापनत्थं असामत्थियाभिधेय्यादिकं पदं ओचित्यहीनादिवाक्यत्थदोसादीसु ¶ अन्तो कथितं. तथा हि पुरातनेहि विरुद्धत्थन्तरादीहि पदेहि विरचितं वाक्यं विरुद्धन्तिआदिना बहूनि दुट्ठानि वाक्यानि दस्सितानि. ‘‘हरिसमानयी’’ति एत्थ हपुब्बं रिस’मानयीति इच्छितत्था परि भट्ठं भट्ठं. नानत्थमप्पसिद्धेहि युत्तं गुळ्हं, यथा ‘‘सक्को सहस्सगू’’ति. इति भट्ठगुळ्हत्थादयो पसादालङ्कारविरुद्धाति च.
वाक्येपि विसन्धिकमिहानुपयोगीति च, वाक्यन्तरोपगतं वाक्यं वाक्यगब्भं, वाक्यन्तरपदसम्मिस्सं ‘‘अपाथ्यमेसो दिस्सति, वेज्जं खादत्यनारत’’मिच्चादिकं वाक्यसंकिण्णञ्च ब्याकिण्णे समोहितन्ति च.
‘‘काचुय्याने मया दिट्ठा, वल्लरी पञ्चपल्लवा;
पल्लवे पल्लवे मुधा, यस्सा कुसुममञ्चरी’’ति.
इदमवाचकं पहेळिकाय पमुस्सितासन्निस्सितन्ति च, तत्थ च कविना उय्यानसद्देन गेहं, लतावाचिना वल्लरीसद्देन अङ्गना, पल्लवसद्देन करचरणदसनच्छदा, मञ्चरीसद्देन नखसोभा दन्तकन्तियो च वत्तुमिच्छिता, वाक्यत्थेपि पदुमिनीनं रत्तियमुन्निद्दतादिकं विरुद्धं विरोधिनिलीनन्ति च नात्यनुञ्ञाता, न तु सब्बथा परिच्चागेन. एसोव एवं यथावुत्तनयेन निट्ठापितो अयं सङ्खेपनयो एव कवीनं पण्डितजनानं खेदकरं ‘‘कथं नाम बन्धेपीदिसं सति सन्ती’’ति एवमासुहनोपजनं परं पददोसे असाधुसन्दिद्धपरियाय ञेय्यअप्पतीतत्थअप्पयोजक दुब्बोधदेसियादिकं, वाक्यदोसे अधिकऊनभग्गच्छन्दादिकं, वाक्यत्थदोसे उपक्कमोपसंहारविसमञ्चेति इच्चेवमादिकमपरम्पि दूसनं अत्थि चे यदि भवेय्य, तम्पि बोधयितुमवगमेतुं अलं समत्थं यथावुत्तदोसानुसारेन बुद्धिमन्तेहि सक्का ऊहितुन्ति.
एवं ¶ वदतो च गन्थकारस्सायमधिप्पायो – ये दोसा विभागसो न वुत्ता, ते मया गन्थगारवभया सङ्खेपिता, लक्खणतो तु सङ्गहिता. न हि तेसमन्तं को जहापेति.
तत्थ सद्दसत्थविरुद्धमसाधु. यं क्रियादिनिमित्तमुपादाय अत्थन्तरेपि वत्तते, तं सञ्ञाभावेनेव पयुत्तं सन्दिद्धं, यथा ‘‘रविम्हिहिमहा’’ति, इदं पन विसेसनत्थे साधु होति. पसिद्धसञ्ञासद्दस्स परियायन्तरेन परिकप्पितपदं परियायञेय्यं, यथा ‘‘वळवामुखेने’’ति एत्थ ‘‘अस्सवनिताननेन’’ इति. यं अच्चन्ताब्यभिचारीभावेन विसेस्यस्स गुणं वदति, तं अप्पतीतत्थं, यथा ‘‘कण्हमसी’’ति. अधिगतत्थानुपयोगं अप्पयोजकं, यथा ‘‘अतिफेनिलं सागरमलङ्घी’’ति. ‘‘मनुञ्ञद्धनयो पादे, खादयो कनि भन्ति ते’’ इच्चादिको दुब्बोधो, कनि कञ्ञे खादयो गग्घरिका. ‘‘इमे लावण्यतल्ला ते, गल्ला लोलविलोचने’’इच्चादिको देसियो, तल्लो जलासयविसेसो, गल्लो कपोलो. ‘‘सग्गसेवीनं रिपूनमित्थीनमकङ्कणो पाणि. नेत्तमनञ्जन’’न्तिआदिकं अधिकं. ‘‘अकङ्कणो पाणी’’तिआदिना वेधब्यस्स गम्ममानत्ता ‘‘सग्गसेवीन’’न्ति अधिकन्ति. यत्थ वत्तब्बस्स ऊनता, तं ऊनं, यथा ‘‘तिलोकतिलकं मुनि’’न्तिआदि. एत्थ ‘‘वन्दामी’’ति ऊनं, छन्दोभङ्गान्वितं वचो भग्गच्छन्दं पाकटं. आरम्भावसानेन विसमं उपक्कमोपसंहारविसमं, तं पन आरद्धक्कमपरिच्चागेनापरेन निक्खिपनं वेदितब्बं.
इति सुबोधालङ्कारे महासामिनामिकाटीकायं
दोसावबोधपरिच्छेदो.
६७. एवं ‘‘सोदाहरणमेतेसं, लक्खणं कथयाम्यह’’न्ति कतपटिञ्ञानुरूपं सम्पादेत्वा इदानि ‘‘कतोत्रे’’च्चादिना निगमेन्तो दोसे सङ्खिपति. अत्र इमस्मिं अधिकारे, ¶ परिच्छेदे वा एसं दोसानं यथावुत्तपददोसादीनं पवरो लक्खणाविरोधलक्खियतो उत्तमो विभागो असङ्करतो विभजनं सङ्खेपनया वित्थारापनियसङ्खेपक्कमेन मया कतो वुत्तो एसोव यथावुत्तो एसो सङ्खेपक्कमो एव कवीनं विरचयन्तानं खेदकरं बन्धसरीरे ईदिसं ईदिसप्पयोगं कथं नाम करोमीति एवं पवत्तखेदमुप्पादयन्तं परम्पि असाधुसन्दिद्धादि अञ्ञम्पि दूसनमत्थि चे, तं सब्बं बोधयितुं बोधेतुं अलं समत्थो होति. नियति अवुत्तोपि अत्थो एतेनाति च, सङ्खेपो च सो नयो चाति विग्गहो.
इहानिद्दिट्ठं
‘‘निहन्तु सोयं जलितं, पतङ्गो अरिपावक’’न्तिआदिकं
अक्खमत्थन्तरादिकं विरुद्धत्थन्तरे अनुपतत्ता न वुत्तं, एत्थ सूरियवाचको पतङ्गसद्दो जोतिरिङ्गणवाचकोपि होतीति वत्तुमिच्छितअमित्तग्गिविनासे असमत्थञ्ञत्थो होति.
‘‘वचन्ति गण्डि’’च्चादिकं आगमे अप्पसिद्धं लक्खणमत्तेन साधियं. अप्पयुत्तपदादिदोसो किलिट्ठपददोसे अन्तोगधो होतीति न वुत्तो.
गजहेसातुरङ्गकोञ्चनादादिसम्बन्धदूसितञ्च. जिनागमादीसु पसिद्धरूपक्खन्धादिकमञ्ञत्र पयुत्तमप्पतीतन्नामातीदं द्वयं यथाक्कमं लोकविरोधमागमविरोधञ्च होतीति विरोधिपदे अन्तोगधं होति. हेत्वपेक्खं आनेतब्बहेतुत्ता नेय्ये अन्तोगधन्ति न वुत्तं.
‘‘देवो वोहरतु क्लेसं, राहुखिन्नो दिवाकरो’’
इच्चादिकं असमत्थाभिधायिच्चादि ओचित्यहीने अन्तोगधन्ति न वुत्तं. एत्थ दिवाकरो सयं राहुगहितो अञ्ञेसं किलेसापनयने ¶ असमत्थोति तमसामत्थियं विसेसनभूतेन ‘‘राहुखिन्नो’’ति पदेन ञायति.
जिगुच्छावमङ्गलअसब्भानं तिण्णमञ्ञत्रस्स जोतकं वाचकं वा अत्थन्तरं वा गाम्मं दुप्पतीतिकरत्ता वाक्यत्थगाम्मदोसेयेव अन्तोगधन्ति न वुत्तं. दुरुच्चारणभूतलक्खणं कट्ठं बन्धफरुसतो अब्यतिरित्तन्ति न वुत्तन्ति. ‘‘हरिसमानयी’’ति वत्तब्बे हपुब्बं रिस’मानयिइच्चादिकं इच्छितत्थतो परिभट्ठत्ता भट्ठञ्च ‘‘सक्को सहस्सगू’’इच्चादिकं अपसिद्धविसये परियुत्तगुळ्हञ्चेति इमे अत्थगुळ्हादयो पसादालङ्कारविरुद्धत्ता पसादगुणादानेनेव परिच्चत्ताति न वुत्तं. एत्थ हि सहस्सं गावो चक्खूनि अस्साति सहस्सगूति सक्कस्स नामं गुळ्हं नाम होति.
वाक्यदोसेपि विसन्धिवाक्यं इध अनुपयोगित्ता न वुत्तं. वाक्यमज्झपतितवाक्ययुत्तं वाक्यगब्भञ्च, वाक्यन्तरपदसम्मिस्सं.
‘‘अपाथ्यमेसो दिस्सति, वेज्जं खादत्यनारतं’’
इच्चादिकं वाक्यसंकिण्णञ्च ब्याकिण्णे अन्तोगधन्ति न वुत्तं. एत्थ एसो भिसक्को अनारतं निच्चं अपाथ्यं रोगस्स अहितं दिस्सति वदति. एसो रोगी अनारतं सततं अपाथ्यं अहितं खादति. वेज्जं भिसक्कं दिस्सति कुज्झति. एवं अनेकवाक्येहिपि सन्धिवाक्यं संकिण्णं नाम.
‘‘काचुय्याने मया दिट्ठा, वल्लरी पञ्चपल्लवा;
पल्लवे पल्लवे मुधा, यस्सा कुसुममञ्चरी’’ति.
इदमवाचकं पहेळिकासु पमुस्सितासन्निस्सितमिति न वुत्तं. ननु चेत्थ अत्तना पहेळिकाय अदस्सितत्ता अवाचकस्स पमुस्सिताय अन्तोगधकरणं असिद्धेन असिद्धसाधनन्ति? नयिदमेवं, ‘‘उपेक्खियन्ति सब्बानि, सिस्सखेदभया मया’’ति च उपरि किलिट्ठपददोसपरिहारे ‘‘पहेळिकायमारुळ्हा, न हि दुट्ठा किलिट्ठता’’ति चेति इमिना ¶ पुरातनेहि निद्दिट्ठसोळसपहेळिकायोपि दस्सिताति सिद्धेन असिद्धसाधनं होति. तत्थ कविना उय्यानसद्देन गेहञ्च लतापरियायवल्लरीसद्देन अङ्गना च पल्लवसद्देन करचरणाधरा च मञ्चरीसद्देन नखदन्तकन्तियो च वत्तुमिच्छिता.
वाक्यत्थदोसेपि पदुमिनीनं रत्तियं पबुज्झनादिकं विरुद्धं विरोधिपदेयेव अन्तोगधत्ता न वुत्तन्ति दस्सेतुं ‘‘कतोत्र सङ्खेपनया’’ति वुत्तं, न पन तेसं सब्बथा परिच्चत्तत्ताति. एत्थ ओचित्यहीनदुप्पतीतिकरानं द्विन्नं वाक्यत्थदोसत्ते सति बन्धफरुसस्स वाक्यदोसत्ते सति विरोधिनो पददोसत्ते सति ‘‘असमत्थाभिधायि’’आदिपदं, ‘‘जिगुच्छादित्तयपकासका’’दिपदं, कट्ठपदं, पदुमिनीनं रत्तियं फुल्लतादि [दुन्निद्दतादि (क.)] वाक्यत्थञ्चेति इमे चत्तारो दोसा भिन्नजातिकेसु ओचित्यादीसु कथं सङ्गहिताति? सच्चं, तथापि पदानं दुट्ठत्ते सति वाक्यवाक्यत्थानमदुट्ठता नाम नत्थीति पददोसेन सन्धिवाक्यवाक्यत्थदोसानमनञ्ञत्तं सिस्सानं ञापनत्थं पददोसादिकं वाक्यत्थदोसादीसु सङ्गहितन्ति वेदितब्बं. इमिनायेव पुरातनेहि विरुद्धत्थन्तरादिपदेहि विचरितं वाक्यं विरुद्धन्तिआदिना दुट्ठानि बहूनि वाक्यानि दस्सितानीति दट्ठब्बं.
इमायेव [इमिस्सायेव (क.)] गाथाय ‘‘तमत्थि चे खेदकरं परम्पी’’ति एत्थ परसद्देनअसाधुसन्दिद्धपरियायञेय्याप्पतीतत्थअप्पयोजक- दुब्बोधदेसियादिपददोसे च अधिकऊनभग्गच्छन्दादिवाक्यदोसे च उपक्कमोपसंहारविसमसङ्खाते वाक्यत्थदोसे च परिग्गण्हाति. एत्थ सद्दसत्थविरुद्धमसाधु नाम. क्रियानिप्फत्तिकारणमुपादाय अत्थन्तरे पवत्तनामं विसेसनत्थेन विना सञ्ञाभाजने पयुत्तं सन्दिद्धं नाम, यथा ‘‘रविम्हि हिमहा’’ति. एत्थ हिमहा रवीति विसेसने कते दोसो ¶ नत्थि. पसिद्धसञ्ञासद्दस्स परियायनामेन कप्पितपदं परियायञेय्यं नाम, यथा ‘‘वळवामुखस्स अस्सवनितानन’’न्ति. अतिसया विना भावितत्थेन विसेस्यस्स गुणवाचकं पदं अप्पतीतत्थं नाम, यथा ‘‘कण्हमसी’’ति. अधिगतत्तानुपयोगिपदं अप्पयोजकं नाम, यथा ‘‘अतिफेनिलं सागरमलङ्घी’’ति. अप्पसिद्धवचनं दुब्बोधं नाम, यथा–
‘‘मनुञ्ञद्धनयो पादे, खादयो कनि भन्ति ते’’ति.
कनि हे कञ्ञे ते तवपादे मनुञ्ञद्धनयो मनोहरसद्दसमन्नागता खादयो गग्घरिका भन्ति दिब्बन्तीति. किस्मिञ्चि देसेयेव सिद्धनामं देसियं नाम. यथा–
‘‘इमे लावण्यतल्ला ते, गल्ला लोलविलोचने’’ति.
हे लोलविलोचने ते तव इमे गल्ला कपोला लावण्यतल्ला मनुञ्ञतल्ला जलासयविसेसा भवन्ति. केनचि लेसेन पकासितमत्थमुपादाय पयुत्तमधिकं नाम. यथा–
‘‘त्वयि राजति राजिन्द, रिपूनं सग्गसेविनं;
थीनं अकङ्कणो पाणि, सिया नेत्तमनञ्जन’’न्ति.
एत्थ ‘‘अकङ्कणो पाणि, नेत्तमनञ्जन’’न्ति इमिनायेवथीनं विधवत्तं गम्यमानं होतीति तप्पकासनत्थं पयुत्तं ‘‘सग्गसेविन’’न्ति इदं अधिकं नाम. वत्तब्बयुत्ततो ऊनं वाक्यं ऊनं नाम. ‘‘तिलोकतिलकं मुनि’’न्ति एत्थ ‘‘वन्दामी’’ति वत्तब्बस्स अवुत्तत्ता ऊनं. छन्दोहानिसंयुत्तं भग्गच्छन्दं नाम. इदं तेसं तेसं छन्दानं अक्खरगणनतो ऊनाधिकवसेन पाकटं होति. आद्यन्ततो विसमं उपक्कमोपसंहारविसमं नाम. इदं आरद्धक्कमं परिच्चजित्वा कमन्तरेन नियमन्ति वेदितब्बं.
इति सुबोधालङ्कारनिस्सये
पठमो परिच्छेदो.