📜

२. दोसपरिहारावबोधपरिच्छेदवण्णना

६८.

कदाचि कविकोसल्ला, विरोधो सकलोप्य’यं;

दोससङ्ख्यमतिक्कम्म, गुणवीथिं विगाहते.

६९.

तेन वुत्तविरोधान-मविरोधो यथा सिया;

तथा दोसपरिहारा-वबोधो दानि नीयते.

६८-६९. इच्चेवं दोसविभागं परिच्छिज्ज इदानि यथावुत्तदोसपरिहारक्कममुपदिसितुमाह ‘‘कदाची’’त्यादि. सकलोपि अयं विरोधो विरुद्धत्थन्तरादिकतो न कोचि एको एव दोसेसु, दोसानं वा सङ्ख्यं गणनं दोसभावं अतिक्कम्म परिच्छिज्ज गुणानं वीथिं पदविं गुणसभावतं विगाहते अब्भुपगच्छति कदाचि, न सब्बदा. कविनो पयुज्जकस्स कोसल्ला तादिसविसयपरिग्गहलक्खणनेपुञ्ञकारणा, न तु यथा तथा चेति. ‘‘तेने’’च्चादि. येनेवं, तेन कारणेन वुत्तानं विरुद्धत्थन्तरादीनं विरोधानं यथा येन पकारेन अविरोधो निद्दोसता सिया भवेय्य, तथा तेन पकारेन दोसानं परिहारो दूरीकरणं अवबुज्झति ञायति एतेनाति अवबोधो, तस्स अवबोधो, तन्नामिको परिच्छेदो इदानि नीयते आनीयते वुच्चतेति अत्थो.

६८-६९. एवं दोसविभागं परिच्छिन्दित्वा इदानि यथावुत्तदोसानं परिहारत्थमारभन्तो ‘‘कदाची’’त्यादिमाह. सकलोपि अयं विरोधो पददोसादिको दोससङ्ख्यं दोसानं, दोसेसु वा गणनं दोसभावं अतिक्कम्म कदाचि कविकोसल्ला कविनो ब्याकरणाभिधानछन्दोअलङ्कतिआदीसु परिचयलक्खणेन पञ्ञापाटवेन यतो गुणवीथिं गुणपदविं केवलं गुणसभावं विगाहते अब्भुपगच्छति, तेन कारणेन वुत्तविरोधानं यथावुत्तपददोसादिविरोधानं अविरोधो अविरुद्धता यथा सिया येन पकारेन भवेय्य, तथा तेन पकारेन दोसपरिहारावबोधो यथावुत्तपददोसादिसम्बन्धिनो परिहरणक्कमस्स अवबोधकारणत्ता तन्नामिकपरिच्छेदो इदानि लद्धावसरे नीयते वुच्चते. यथावुत्तदोसा कविसामत्थियेन निद्दोसत्तं भजन्ति, तस्स सामत्थियस्स उपदेसं दस्सामाति अधिप्पायो.

पददोसपरिहारवण्णना

तत्थ विरुद्धत्थन्तरस्स परिहारो यथा –

७०.

विन्दन्तं पाकसालीनं, सालीनं दस्सना सुखं;

तं कथं नाम मेघो’यं, विसदो सुखये जनं.

७०. ‘‘विन्दन्त’’मिच्चादि. पाकेन परिणतभावेन सालीनं युत्तानं, मनुञ्ञानं वा सालीनं रत्तसालिआदीनं सालिजातीनं दस्सना सुखं चेतसिकं सोमनस्सं विन्दन्तं तं जनं विसदो अयं मेघो अम्बुदो कथं नाम सुखयेति. एत्थ तादिसस्स जनस्स असुखप्पदानं गरळस्स मेघस्सानुरूपन्ति विरुद्धत्थन्तरता परिहटा.

७०. तत्थ विरुद्धत्थन्तरस्स परिहारो यथा एवं. ‘‘विन्दन्ति’’च्चादि. पाकसालीनं परिणामेन युत्तानं, मनुञ्ञानं वा सालीनं रत्तसालिआदीनं दस्सना दस्सनहेतु सुखं चेतसिकसोमनस्सं विन्दन्तं अनुभोन्तं तं जनं तं कस्सकजनं विसदो जलदायको अयं मेघो कथं नाम सुखये, न सुखयतेव. तादिसस्स जनस्स दुक्खदानं गरळदायकस्स मेघस्सापि अनुरूपमिति विरुद्धञ्ञत्थो अपनीतो होति. पाकेन सालिनोति विग्गहो. सुखं करोतीति सुखयेति नामधातु.

यथा वा –

७१.

विनायकोपि नागोसि,

गोतमोपि महामति;

पणीतोपि रसापेतो,

चित्ता मे सामि ते गति.

७१. ‘‘विनायकोपि’’च्चादि. वीनं पक्खीनं नायको, गरुळो, सत्ते विनेतीति विनायको, वुद्धो, भगवा च. तत्थ यदा विनायको गरुळो, तदा तु नागो पन्नगोसीति विरुद्धं, पक्खन्तरे त्वविरुद्धं भगवतो आगुस्स रागादिनो अभावतो. इमेसं गुन्नं अतिसयेन गो गोतमो हीनपसु, गोतमवंसावतिण्णत्ता गोतमो भगवा च. हीनपसु च त्वं महामति असीति विरुद्धं अच्चन्तहीनपसुनो महतिया पञ्ञाय अभावतो. पक्खन्तरे तु न ब्याघातो. पणीतो मधुरो रसो, उत्तमो च सुगतो. तत्थ मधुररसतो अपेतो अपगतोसीति विरुज्झति, भगवतो तु रसेहि सिङ्गारादीहि अपेतोति युज्जति. मे मम. सामीति आमन्तनं. ते तव गति पवत्ति चित्ता अब्भुताति. एत्थ विरुद्धत्थन्तरं विरोधालङ्कारं सिलाघनीयन्ति तेन तं परिहटं.

७१. यथा वा उत्तदोसस्स परिहारो ईदिसो वा. ‘‘विनायको’’च्चादि. हे सामि त्वं विनायकोपि गरुळोपि नागोसि पन्नगो असि. नो चे, विनायकोपि सत्ते विनेन्तो एव नागोसि निक्किलेसो असि. गोतमोपि पसुतमोपि महामति महापञ्ञवासि. नो चे, गोतमोपि गोत्ततो गोतमोयेव महामति महापञ्ञवासि. पणीतोपि मधुरोपि रसापेतो मधुररसतो अपगतोसि. नो चे, पणीतोपि उत्तमो एव रसापेतो सिङ्गारादिरसतो अपगतोसि. ते तुय्हं गति पवत्ति मे मय्हं चित्ता अच्छरिया. एत्थ गरुळस्स नागत्तञ्च पसुतमस्स पञ्ञवन्तत्तञ्च पणीतस्स निरसत्तञ्च विरुद्धं, तथापि अञ्ञपक्खस्स अविरुद्धत्ता विरुद्धत्थन्तरदोसो पसत्थेन विरुद्धालङ्कारेन निराकतो. वीनं पक्खीनं नायको, गरुळो. सत्ते विनेतीति विनायको, बुद्धो. नत्थि आगु [अगो (क.)] एतस्साति नागो, बुद्धो. गुन्नमतिसयेन गोतमो, पसु. महती मति अस्साति महामति, बुद्धो. पधानत्तं नीतो पणीतो, मधुरो रसो. रसतो अपेतोति रसापेतो, बुद्धोति विग्गहो.

अझत्थस्स यथा –

७२.

कथं तादिगुणाभावे,

लोकं तोसेति दुज्जनो;

ओभासितासेसदिसो,

खज्जोतो नाम किं भवे.

७२. ‘‘कथ’’मिच्चादि. दुज्जनो तादिनो गुणा लोकं तोसेन्ति, तादीनं गुणानं अत्तनि अभावे सति लोकं सत्तलोकं कथं तोसेति, न तोसेतीति अत्थो. वुत्तमेवत्थन्तरेन साधेति ‘‘खज्जोतो नाम ओभासिता दीपिता असेसदिसा येन तथाविधो किं भवे, न भवेय्य तादिनो गुणस्स अभावतो’’ति. एत्थ खज्जोतस्स अधिकत्थभावेन सितो ओभासितासेसदिसत्तदोसो ‘‘कथं तादिगुणाभावे’’तिआदिवचोभङ्गिया परिहटो.

७२. अझत्थस्स यथाति एत्थ परिहारो अज्झाहारो, एवमुपरिपि. ‘‘कथि’’च्चादि. दुज्जनो गुणहीनजनो तादिगुणाभावे सन्तोसजननकारणानं तादिसानं सीलादिगुणानं अत्तनि अविज्जमानत्ते सति लोकं सत्तलोकं कथं तोसेति, न तोसेतियेव, तथा हि खज्जोतो नाम ओभासितासेसदिसो किं भवे, न भवत्येव. एत्थ खज्जोतस्स सकलदिसोभासनसङ्खातमधिकत्थदोसो ‘‘कथं तादिगुणाभावे’’च्चादिवाक्यलीलाय निराकतो. तादी च ते गुणा चेति विग्गहो.

७३.

पहेळिकायमारुळ्हा, न हि दुट्ठा किलिट्ठता;

पिया सुखा’लिङ्गितं क-मालिङ्गति नु नो इति.

७३. ‘‘पहेळिकायं’’इच्चादि. किलिट्ठता किलिट्ठपददोसो पहेळिकाय विसये आरुळ्हा सही न हि नो दुट्ठो सिया. कीदिसीति आह ‘‘पिये’’च्चादि. इतीति निदस्सने. पिया वल्लभाय आलिङ्गितं कं जनं सुखं कायिकं चेतसिकञ्च नो आलिङ्गति न संयुज्जति नु. नुइति परिवितक्के निपातो. एत्थ पियाति किलिट्ठं पहेळिकाय समारोपेन परिहटं.

७३. ‘‘पहेळिके’’च्चादि. किलिट्ठता किलिट्ठपददोससङ्खाता पहेळिकायं विसये आरुळ्हा चे, न हि दुट्ठा दुट्ठा न होति. किमुदाहरणं? पिया सुखालिङ्गितं कमालिङ्गति नु नो इति, इतिसद्दस्स निदस्सनत्थत्ता सेसउदाहरणानमेतमुपलक्खणन्ति ञातब्बं. नो चे, एवंपकारानमुदाहरणानमपरिग्गहेतब्बत्ता इतिसद्दो पकारत्थोति. पिया वल्लभाय आलिङ्गितं उपगुहितं कं नाम जनं सुखं कायिकमानसिकं नो आलिङ्गति नु, आलिङ्गतेवाति. एत्थ पियाति किलिट्ठपदं पहेळिकायमारोपनेन निराकतं होति.

७४.

यमके नो पयोजेय्य, किलिट्ठपद’मिच्छिते;

ततो यमक’मञ्ञं तु, सब्बमेतंमयं विय.

७४. ‘‘यमके’’च्चादि. ततो अञ्ञन्ति इच्छितयमकतो अञ्ञं. तुइति विसेसजोतको. एतंमयं वियाति एतेन किलिट्ठपदेन निब्बत्तं विय.

७४. ‘‘यमके’’च्चादि. किलिट्ठपदं इच्छिते यमके इट्ठयमके नो पयोजेय्य नप्पयुज्जेय्य, ततो इट्ठयमकतो अञ्ञं सब्बं यमकं पन एतंमयं विय इमिना किलिट्ठपददोसेन कतं विय होति. एत्थ इट्ठयमकं वुत्तनयेन ञातब्बं, एतेन निब्बत्तं एतंमयन्ति विग्गहो.

देसविरोधिनो यथा –

७५.

बोधिसत्तप्पभावेन, थलेपि जलजान्य’हुं;

नुदन्तानि’व सुचिरा-वासक्लेसं तहिं जले.

७५. ‘‘बोधिसत्ते’’च्चादि. बोधिसत्तस्स मायादेविया सुतस्स वक्खमानस्स विसेसस्स तदुप्पन्नदिने सम्भवा पभावेन पुञ्ञप्पभावतो जलजानि अम्बुजानि थलेपि अहुं अहेसुं अचिन्तनीयत्ता पुञ्ञप्पभावस्स. किं पन वाप्यादीसु किं करोन्ताव तहिं तस्मिञ्च जले सुचिरं सब्बदाव आवसनमावासो तेन जातो क्लेसो तं नुदन्तानिव दूरतो जहन्तानिवेति. अचिन्तनीयत्ता पुञ्ञप्पभावस्स ईदिसम्पि अच्छरियमहोसीति न देसविरोधो.

७५. बोधिसत्तप्पभावेन बोधिसत्तस्स अचिन्तेय्यानुभावेन जलजानि जलजसदिसत्ता तन्नामकानि पदुमकेरवादीनि तहिं जले विसयत्तेन पसिद्धे तस्मिं उदके सुचिरावासक्लेसं अतिचिरं निवासतो जातआयासं नुदन्तानि इव चजन्तानि इव थलेपि अहुं अहेसुं, वापिआदीसु का कथा. एत्थ जलजानं थलुप्पत्तिकथनसङ्खातं देसविरोधं अचिन्तेय्यपुञ्ञप्पभावेन ईदिसानं अच्छरियानं पातुभावतो ‘‘बोधिसत्तप्पभावेना’’ति इमिना निराकरोति. बोधियं चतुमग्गपञ्ञायं सत्तोति च, तस्स पभावोति च, सुचिरं आवासोति च, तेन भूतो क्लेसोति च वाक्यं.

कालविरोधिनो यथा –

७६.

महानुभावपिसुनो, मुनिनो मन्दमारुतो;

सब्बोतुकमयं वायि, धुनन्तो कुसुमं समं.

७६. ‘‘महा’’इच्चादि. मन्दो मुदुभूतो मारुतो अयं सब्बोतुकं सब्बेसु उतूसु पुप्फनकं कुसुमं पुप्फं समं एकतो कत्वा धुनन्तो विकिरन्तो मुनिनो मुनिसदिसत्ता भविस्सन्तमुनिभावेन च बोधिसत्तस्स, मुनिनोयेव वा सम्मासम्बोधिसमधिगमसमये महानुभावस्स पिसुनो सूचको वायि पवायतीति. एत्थ यद्यपेकदा सब्बोतुकासम्भवो नानाउतूसु नानाकुसुमस्स सम्भवा, तथापि भगवतो महानुभावपिसुनमीदिसमेकपदिकं सम्भवतीति कालविरोधो इमिना परिहटो.

७६. ‘‘महानुभावे’’च्चादि. अयं मन्दमारुतो अचण्डसमीरणो सब्बोतुकं वसन्तादीसु सब्बउतूसु विकसन्तं कुसुमं पुप्फजातं समं एकतो कत्वा धुनन्तो कम्पेन्तो मुनिनो एकन्तभावित्ता मुनिसङ्खातस्स बोधिसत्तस्स, सम्मासम्बोधिसमधिगमसमये भूतत्ता मुनिनो सब्बञ्ञुनो वा महानुभावपिसुनो महन्तं पुञ्ञप्पभावं पकासेन्तो वायि सम्पवायीति. एत्थ नानाकाले सम्भवन्तानम्पि कुसुमानं एककाले सम्भवस्स कालविरोधत्तेपि भगवतो पुञ्ञानुभावो तादिसमच्छरियमेकक्खणे जनेतुं समत्थोति कालविरोधं ‘‘महानुभावपिसुनो’’ति इमिना निराकरोति. महानुभावस्स, महानुभावं वा पिसुनोति वाक्यं.

कलाविरोधिनो यथा –

७७.

निमुग्गमनसो बुद्ध-गुणे पञ्चसिखस्सपि;

तन्तिस्सरविरोधो सो, न सम्पीणेति कं जनं.

७७. ‘‘निमुग्गि’’च्चादि. बुद्धस्स गुणे सीलादिके अपरिमाणे निमुग्गं ओगाळ्हं मनं चित्तं यस्स तस्स पञ्चसिखस्स गन्धब्बदेवपुत्तस्सपि वीणाय तन्तिया सरो किरियाकालमानलक्खणविलम्बितदुतमज्झभेदभिन्नो छज्जादिको तस्स विरोधो कलासत्थपरिनिद्दिट्ठकमवेसमं कं जनं न सम्पीणेति, पीणेतियेव. सम्मासम्बुद्धस्स लोकियगुणानुबन्धबुद्धीनं विक्खेपप्पवत्तिपि तथाविधं पीणेतीति. ‘‘बुद्धगुणे निमुग्गमनसो’’ति इमिना कलाविरोधो परिहटो.

७७. ‘‘निमुग्गि’’च्चादि. बुद्धगुणे सब्बञ्ञुनो विम्हयजनकसीलादिगुणसम्भारे निमुग्गमनसो ओतिण्णचित्तस्स पञ्चसिखस्सपि गन्धब्बदेवपुत्तस्सापि सो तन्तिस्सरविरोधो वीणाय तन्तिया घट्टनकिरिया, अद्धमत्तिकादिकालो, हत्थादीनं सन्निवेसलक्खणो मानोति इमेहि तीहि लक्खणेहि युत्तस्स मन्दसीघमज्झिमप्पमाणेहि भिन्नस्स छज्जादिसत्तसरस्स कलासत्थागतक्कमस्स विनाससङ्खातो विरोधो कं जनं न सम्पीणेति, सम्पीणेति एव. एत्थ अकन्तिया कारणभूतो कलासत्थागतक्कमभङ्गो लोकुत्तरबुद्धगुणानुगतबुद्धिया जातोति सो भङ्गो ‘‘निमुग्गमनसो बुद्धगुणे’’ति वुत्तत्ता पीतिया कारणमेवेति न विरोधो. निमुग्गो मनो अस्साति च, तन्तिया सरोति च, तेसं विरोधोति च वाक्यं.

लोकविरोधिनो यथा –

७८.

गणये चक्कवाळं सो, चन्दनायपि सीतलं;

सम्बोधिसत्तहदयो, पदित्तङ्गारपूरितं.

७८. ‘‘गणये’’च्चादि. चन्दनाय अपि सीतलं गणये चिन्तेसि. किन्तं? पदित्तङ्गारपूरितं चक्कवाळं. को सो? सम्बोधियं सब्बञ्ञुतञ्ञाणे सत्तं परिबद्धं हदयं चित्तं यस्स सो. सब्बञ्ञुतञ्ञाणानुबन्धबुद्धिनो हि तादिसो मनोबन्धोति न लोकविरोधो.

७८. ‘‘गणये’’च्चादि. सम्बोधिसत्तहदयो सब्बञ्ञुतञ्ञाणे आसत्तचित्तो सो बोधिसत्तो पदित्तङ्गारपूरितं आदित्तङ्गारेहि परिपुण्णं चक्कवाळं चक्कवाळगब्भं चन्दनायपि चन्दनतो अपि सीतलं अतिसीतलं कत्वा गणये चिन्तेय्याति. इट्ठत्थलुद्धस्स चित्तप्पवत्तिया ईदिसत्ता अग्गिनो चन्दनतोपि अधिकसीतत्तकप्पना ‘‘चन्दनं सीतलं, अग्गि उण्हो’’ति पवत्तलोकसीमाय विरुद्धा न होति. सम्बोधियं सत्तहदयं यस्सेति च, पदित्तानि अङ्गारानीति च, तेहि पूरितन्ति च विग्गहो.

ञायविरोधिनो यथा –

७९.

परिच्चत्तभवोपि त्व-मुपनीतभवो असि;

अचिन्त्यगुणसाराय, नमो ते मुनिपुङ्गव.

७९. ‘‘परिच्चत्ते’’च्चादि. मुनिपुङ्गव मुनीनं उत्तम परिच्चत्तो विसट्ठो भवो सुगतिदुग्गतिसङ्खातो येनाति परिच्चत्तभवोपि त्वं उपनीतो आनीतो पवत्तितो भवो वुड्ढि येनाति उपनीतभवो असि. तस्मा कारणा अचिन्त्यगुणसाराय ते नमो अत्थूति सेसो. ईदिसं न ञायविरुद्धमेवंविधत्ता मुनिपुङ्गवस्स.

७९. ‘‘परिच्चत्ते’’च्चादि. मुनिपुङ्गव मुनिसेट्ठ त्वं परिच्चत्तभवोपि अपनीतसुगतिदुग्गतिभवोपि उपनीतभवो लोकस्सानीतअभिवुद्धिको असि भवसि, अचिन्त्यगुणसाराय ततो एव चिन्ताविसयातिक्कन्तसारगुणस्स ते तुय्हं नमो अत्थूति सब्बाकारतो भवस्स परिच्चत्तत्ता अत्तनि अविज्जमानं सुगतिभवं लोकस्स देतीति एतं ञायागतं न होतीति पटिभाति, तथापि च सब्बञ्ञूनं पवत्ति ईदिसायेवाति ञायविरोधो निराकतो. अचिन्त्या गुणसारा यस्मिन्ति विग्गहो.

आगमविरोधिनो यथा –

८०.

नेवालपति केनापि, वचीविञ्ञत्तितो यति;

सम्पजानमुसावादा, फुसेय्यापत्तिदुक्कटं.

८०. ‘‘नेवे’’तिआदि. यतीति भिक्खु केनापि सह नेवालपति न वदत्येव, तथापि वचीविञ्ञत्तितो चोपनवाचासङ्खातेन वचीविञ्ञत्तिहेतुना पवत्तितो सम्पजानन्तस्स मुसावादतो कारणा आपत्तिदुक्कटं ‘‘सम्पजानमुसावादस्स होती’’ति वुत्तदुक्कटापत्ति फुसेय्य आपज्जतीति. एत्थ अनालपतो वचीविञ्ञत्तिया कथं मुसावादोति अभिधम्मापन्नविरोधो नत्थि, अपरवचनत्थे त्वीदिसो विरुज्झतीति.

८०. ‘‘नेवि’’च्चादि. यति समणो केनापि केनचि सद्धिं नेवालपति नो भासति, तथापि वचीविञ्ञत्तितो चोपनवाचासङ्खातविञ्ञत्तिकारणा पवत्तनतो सम्पजानमुसावादा सम्पजानन्तस्स मुसाभणनतो आपत्तिदुक्कटं दुक्कटापत्तिं फुसेय्य आपज्जेय्याति. एत्थ अनालपन्तस्स वचीविञ्ञत्तितो मुसावादो कथं सम्भवतीति अभिधम्मापन्नविरोधो, ‘‘सन्तिं आपत्तिं नाविकरेय्य, सम्पजानमुसावाद’स्स होती’’ति निदानुद्देसे निद्दिट्ठवचीद्वारे अकिरियसमुट्ठाना दुक्कटापत्ति होतीति आगमविरोधो निराकतो. मुसाभणनं विना आपत्ति कथं भवतीति? यथा काले अवस्समानमेघतो सञ्जातदुब्भिक्खं ‘‘मेघकतं दुब्भिक्ख’’न्ति वत्तब्बं होति, एवं कथेतब्बकाले अकथनतो सञ्जाता वचीद्वारे अकिरियसमुट्ठाना दुक्कटापत्तिपि ततो सञ्जाताति वत्तब्बा होति. सम्पजानन्तस्स मुसावादोति च, आपत्तियेव दुक्कटन्ति च वाक्यं.

नेय्यस्स यथा –

८१.

मरीचिचन्दनालेप-लाभा सीतमरीचिनो [सितमरीचिनो (सी.)];

इमा सब्बापि धवला, दिसा रोचन्ति निब्भरं.

८१. ‘‘मरीची’’त्यादि. सीतमरीचिनो चन्दस्स मरीचियो दीधितियो एव चन्दनं, तस्स आलेपो उपदेहो, तस्स लाभेन इमा सब्बापि दिसा निब्भरमतिसयं धवला सेता रोचन्तीति नत्थेत्थ नेय्यता मरीचिया सद्दोपात्तत्थाय तु.

८१. ‘‘मरीचि’’च्चादि. सीतमरीचिनो चन्दस्स मरीचिचन्दनालेपलाभा मरीचिसङ्खातचन्दनालेपस्स पटिलाभतो इमा सब्बापि दिसा निब्भरमतिसयं धवला सेता रोचन्ति दिब्बन्तीति. दिसानं धवलकारणस्स ‘‘मरीचिचन्दनालेपलाभा सीतमरीचिनो’’ति वुत्तत्ता नेय्यदोसो न पतिट्ठाति, चन्दनमिव चन्दनं, मरीचियोयेव चन्दनमिति च, तस्स आलेपोति च, तस्स लाभोति च विग्गहो.

यथा वा –

८१.

मनोनुरञ्जनो मार-ङ्गनासिङ्गारविब्भमो;

जिनेना’समनुञ्ञातो, मारस्स हदयानलो.

८२. ‘‘मनो’’च्चादि. मनं पस्सन्तानमनुस्सरन्तानञ्च चित्तं अनुरञ्जेतीति मनोनुरञ्जनो, मारङ्गनानं सिङ्गारकतो विब्भमो विलासो जिनेन असमनुञ्ञातो अब्भुपगतो मारस्स वसवत्तिनो हदयानलो हदयग्गि जातो. सोको चेत्थ अनलत्थे निरुप्पितो तस्स तादिसत्थानतिवत्तनतो, कारणन्तुपचारेनाति. एत्थ यज्जपि मारङ्गनापराजयो न सद्दोपात्तत्थो, तथापि ‘‘सिङ्गारविब्भमो मारस्स हदयग्गी’’ति वुत्ते सामत्थिया मारङ्गनापराजयो गम्यते, तथाविधस्स मारसोकस्स मारङ्गनापराजयाब्यभिचारतो. नेवेदिसस्स नेय्यता, वङ्कवुत्तीदिसी गुणोयेव बन्धस्स.

८२. वत्तब्बस्स ञायोपात्तत्ता नेय्यदोसपरिहारत्थमुदाहरति ‘‘मनो’’च्चादि. मनोनुरञ्जनो दस्सनसवनानुस्सरणं करोन्तानं जनानं चित्तमत्तनि अनुरञ्जन्तो मारङ्गनासिङ्गारविब्भमो मारवधूनं रतिकीळाहेतुभूतकामपत्थनासङ्खातसिङ्गारेन कतलीला जिनेन जितपञ्चमारेन सत्थुना असमनुञ्ञातो अनब्भुपगतो असम्पटिच्छितो मारस्स वसवत्तिनो हदयानलो हदयग्गि अहोसीति. अनलत्तेन कप्पितकारियभूतो सोको मारङ्गनासिङ्गारविब्भमसङ्खातकारणेन सद्धिं अभेदकप्पनाय [अनलत्तकप्पनाय (क.)] ‘‘गुळो सेम्हं, तिपुसं जरो’’तिआदीसु विय तुल्याधिकरणभावेन वुत्तो होति. एत्थ किञ्चापि मारङ्गनानं पराजयवाचको सद्दो नत्थि, तथापि ‘‘सिङ्गारविब्भमो मारस्स हदयानलो’’ति वुत्ते मारङ्गनापराजयं विना तादिससोकुप्पत्तिकारणस्स अनधिगतत्ता अञ्ञथानुपपत्तिलक्खणसामत्थियेन तासं पराजयो पकासितो होतीति ईदिसवङ्कवुत्तिया बन्धगुणत्ता नेय्यदोसो निराकतो होतीति. मनो अनुरञ्जेतीति च, मारङ्गनानं सिङ्गारोति च, तेन कतो विब्भमोति च वाक्यं.

विसेसनापेक्खस्स यथा –

८३.

अपयातापराधम्पि, अयं वेरी जनं जनो;

कोधपाटलभूतेन, भिय्यो पस्सति चक्खुना.

८३. ‘‘अपयाते’’च्चादि. अयं वेरी जनो अपयातापराधम्पि जनन्ति सम्बन्धो. अपयातो अपगतो अपराधो यस्स तं, कोधेन पाटलभूतेन सेतरत्तेन. इमिना विसेसनापेक्खदोसो परिहटो.

८३. ‘‘अपयाति’’च्चादि. अयं वेरी जनो अपयातापराधम्पि अपगतापराधम्पि जनं कोधपाटलभूतेन कोधेन भूतसेतलोहितवण्णयुत्तेन चक्खुना भिय्यो येभुय्येन पस्सतीति. ‘‘पस्सती’’ति वचनस्स विज्जमानत्तेपि ‘‘चक्खुना’’ति विसेस्यवचनं ‘‘कोधपाटलभूतेना’’ति विसेसनस्स लब्भमानत्ता सात्थकं होतीति विसेसनापेक्खदोसो निराकतोति. अपयातो अपगतो अपराधो अस्माति च, कोधेन पाटलभूतन्ति च विग्गहो.

हीनत्थस्स यथा –

८४.

अप्पकानम्पि पापानं,

पभावं नासये बुधो;

अपि निप्पभतानीत-

खज्जोतो होति भाणुमा.

८४. ‘‘अप्पकान’’मिच्चादि. बुधो पण्डितपोसो अप्पकानं पापानम्पि किमुतमधिकानं पभावं आनुभावं नासये अप्पवत्तिं पापेय्य. तं अत्थन्तरन्यासेन साधेति. भाणुमा सूरियो निप्पभतं आनीतो खज्जोतो येन तथाविधो अपि होति. ‘‘मन्दप्पभो अय’’न्ति जोतिरिङ्गणम्पि नोपेक्खति चक्कवाळकुहरानुचरितमहानुभावोपीति. एत्थ अपीत्यादिना वचोभङ्गिया हीनत्थदोसो परिहटो.

८४. ‘‘अप्पकानि’’च्चादि. बुधो पञ्ञवा अप्पकानम्पि अतिमन्दानम्पि पापानं अकुसलानं पभावं विपाकदानसामत्थियसङ्खातानुभावं नासये अहोसिकम्मतापादनेन नासेय्य, बहूनं पापानं वत्तब्बमेव नत्थि. तमत्थमत्थन्तरन्यासालङ्कारेन समत्थेति अपिच्चादि. भाणुमा सूरियो निप्पभतानीतखज्जोतो अपि निप्पभतमापादितजोतिरिङ्गणेहि समन्नागतोपि होतीति. हीनपभावो होति खज्जोपनके पहाय अत्तनो आलोकं करोन्तो न होतीति अधिप्पायो. एत्थ अपि निप्पभतिच्चादिवचनविलासवसेन हीनपक्खं गहेत्वापि सूरियउदारत्तस्सेव पोसितत्ता ‘‘निप्पभतानीतखज्जोतो’’ति विसेसनपदं हीनत्थदोसं न निस्सयति. नत्थि पभा येसन्ति च, तेसं भावोति च, तं आनीता खज्जोता येनेति च विग्गहो.

अनत्थस्स यथा –

८५.

न पादपूरणत्थाय, पदं योजेय्य कत्थचि;

यथा वन्दे मुनिन्दस्स, पादपङ्केरुहं वरं.

८५. ‘‘न पादे’’च्चादि. एत्थ वन्देइच्चादो हेट्ठा विय पादपूरणस्स कस्सचि अभावेन अनत्थाभावो.

८५. ‘‘न पादि’’च्चादि. पादपूरणत्थाय गाथापादानं पूरणसङ्खातपयोजनत्थाय पदं नामादिकं कत्थचि न योजेय्य विञ्ञूति, यथा निरत्थकपदायोजने उदाहरणमेवं ‘‘मुनिन्दस्स वरं पादपङ्केरुहं वन्दे’’ति. हेट्ठा दुट्ठोदाहरणे विय पादपूरणत्थं कस्सचि पदस्स अयोजितत्ता सात्थकपदेहि निरत्थकदोसो निराकतोति. मुदुनिम्मलसोभादिसाधारणगुणयोगतो पङ्केरुहसदिसं उपचारतो पङ्केरुहं नाम. पादमेव पङ्केरुहन्ति विग्गहो. विसेसनविसेस्यपददोसपरिहारो.

८६.

भयकोधपसंसादि-

विसेसो तादिसो यदि;

वत्तुं कामीयते दोसो,

न तत्थे’कत्थताकतो.

८६. ‘‘भये’’च्चादि. भयञ्च चित्तुत्रासो कोधो च दोसो पसंसा च थुति, ता आदि यस्स तुरितादिनो सो तादिसो विसेसो यदि वत्तुं कामीयते इच्छीयते, तत्थ तस्मिं भयादिविसेसे विसये एकत्थताय एकत्थभावेन कतो दोसो नत्थि.

८६. इदानि वाक्यदोसपरिहारत्थमारभति ‘‘भयकोधे’’च्चादि. भयकोधपसंसादि चित्तुत्रासपटिघथुतिआदीहि समन्नागतो तादिसो विसेसो वत्तुं यदि कामीयते चे विञ्ञूहि इच्छीयते, तत्थ भयकोधादिके विसेसे एकत्थताकतो एकत्थभावेन कतो दोसो वाक्यदोसो न भवति. भयादिविसेसे वत्तुमिच्छिते पुब्बुच्चारितपदस्स पुनुच्चारणे एकत्थदोसो न होतीति अधिप्पायो. भयञ्च कोधो च पसंसा चाति च, ता आदि यस्स तुरितकोतूहलअच्छराहाससोकपसादसङ्खातस्स अत्थविसेसस्सेति च विग्गहो. तग्गुणसंविञ्ञाणअञ्ञपदत्थसमासत्ता भयादीसु कथितमपि गहेत्वा पुनप्पुनं कथनमविरोधं. एको अत्थो येसं पदादीनं ते एकत्था, तेसं भावो एकत्थता, ताय कतोति विग्गहो.

यथा –

८७.

सप्पो सप्पो अयं हन्द, निवत्ततु भवं ततो;

यदि जीवितुकामो’सि, कथं तमुपसप्पसि.

८७. ‘‘यथे’’त्युदाहरति ‘‘सप्पो’’इच्चादि. ‘‘अयं सप्पो सप्पो’’ति भयेनामेडितं हन्दाति खेदे ततो तम्हा ठाना, सप्पतो वा भवं भवन्तो निवत्ततु गतमग्गाभिमुखो आवत्ततु. तं ठानं, सप्पं वा. नत्थेत्थ एकत्थतादोसो भयेनामेडितप्पयोगतो.

८७. ‘‘सप्पो’’च्चादि. हन्द नट्ठो वत, अयं सप्पो सप्पो भवं ततो ठानतो, सप्पतो वा निवत्ततु आवत्ततु यदि जीवितुकामो असि, तं ठानं, सप्पं वा कथमुपसप्पसि कथमुपगच्छसीति. भये आमेडितवचनत्ता एकत्थतादोसो नत्थि, जीवितुकामोसीति एत्थ बिन्दुलोपो.

पददोसपरिहारवण्णना निट्ठिता.

वाक्यदोसपरिहारवण्णना

भग्गरीतिनो यथा –

८८.

यो कोचि रूपातिसयो,

कन्ति कापि मनोहरा;

विलासातिसयो कोपि,

अहो बुद्धमहोदयो.

८८. ‘‘यो’’इच्चादि. रूपस्स अनुब्यञ्जनेहि अनुब्यञ्जितबात्तिंसवरपुरिसलक्खणोपसोभितस्स ब्यामप्पभाकेतुमालाविराजितस्स अतिसयो आधिक्कं वाचागोचरभावातिक्कमेन अवचनीयत्ता यो कोचियेव. मनो अनेकलोकस्स चित्तं हरतीति मनोहरा चित्तमवहरन्ती कन्ति सोभा कापि अवचनपथा कापियेव. विलासस्स गत्यादिनो अतिसयो वचनपथातिक्कन्तो कोपियेव, तस्मा बुद्धस्स महन्तो उदयो अभिवुड्ढि अहो अब्भुतोति. एत्थ किंसद्देनारद्धा रीति न कत्थचि भग्गा.

८८. ‘‘यो कोचि’’च्चादि. रूपातिसयो सुप्पहिट्ठितपादतादिद्वत्तिंसपुरिसलक्खणेहि सोभितस्स चित्तङ्गुलितादिअसीतिअनुब्यञ्जनेहि अलङ्कतस्स ब्यामप्पभाकेतुमालाहि उज्जलस्स रूपकायस्स आधिक्यं यो कोचियेव मनोगोचरभावं विना वचनविसयातिक्कन्तत्ता यो कोचियेव. मनोहरा लोकस्स चित्तं हरन्ती कन्ति सोभा कापियेव वचीविसयातिक्कन्तत्ता कापियेव. विलासातिसयो विसयभूतपियभावसङ्खातस्स गमनादिविलासस्स आधिक्यम्पि कोपियेव वुत्तकारणेनेवकोपियेव. ततो बुद्धमहोदयो बुद्धस्स महाभिवुद्धिसङ्खातो उदयो अहो अच्छरियोति. एत्थ सब्बनामिकेन किं सद्देन वत्तुमारद्धक्कमो न कत्थचि भिन्नोति भग्गरीतिदोसो नत्थीति.

८९.

अब्यामोहकरं बन्धं, अब्याकिण्णं मनोहरं;

अदूरपदविन्यासं, पसंसन्ति कविस्सरा.

८९. ‘‘अब्यामोह’’इच्चादि. नत्थि दूरमेसन्ति अदूरानि, तानियेव पदानि, तेसं विन्यासो याथावतो ठपनं यस्स तं. ततोयेव अब्याकिण्णो असम्मिस्सो च. सो अब्याकिण्णताय एव मनोहरो चाति अब्याकिण्णं मनोहरं. तेनेव ‘‘अयमेत्थ अत्थो अयं वा’’ति एवं ब्यामोहं न करोतीति अब्यामोहकरो, तं. पसादालङ्कारालङ्कितं बन्धं. कवीनं इस्सरा पधाना. ये कनिट्ठङ्गुलिगणनानिट्ठा, ते पसंसन्ति थुवन्ति तादिसबन्धगुणस्सातिसयपसंसारहभावेन.

८९. ‘‘अब्यामोहे’’च्चादि. अदूरपदविन्यासं नामादिपदानं वोहारकाले अदूरसम्बन्धो यथा सिया, तथा पटिपाटिया पदट्ठपनेन समन्नागतं अब्याकिण्णं, ततोयेव अञ्ञसम्बन्धीपदेहि असम्मिस्सं मनोहरं, ततोयेव विञ्ञूनं चित्तमाराधेन्तं अब्यामोहकरं ‘‘इमस्सत्थो इमस्सत्थो एसो एसो वा’’ति संसयमनुप्पादेन्तं बन्धं पसादालङ्कारसंयुत्तं बन्धनं कविस्सरा कवीनं पधाना पण्डिभजना, कनिट्ठङ्गुलिया गणितब्बा अग्गकविनोति अधिप्पायो. पसंसन्ति थोमेन्ति. ब्यामोहं न करोतीति अब्यामोहकरो. वि आकिण्णो ब्याकिण्णो, न ब्याकिण्णो अब्याकिण्णो. नत्थि दूरं येसं, तानियेव पदानि, तेसं विन्यासो ठपनं यस्स बन्धस्साति विग्गहो.

यथा –

९०.

नीलुप्पलाभं नयनं,

बन्धुकरुचिरो’धरो;

नासा हेमङ्कुसो तेन,

जिनोयं पियदस्सनो.

९०. ‘‘यथे’’त्युदाहरति ‘‘नीलुप्पलाभ’’मिच्चादि. यस्स जिनस्स नयनं नेत्तं नीलुप्पलाभं इन्दीवरद्वयनिभं, अधरो अधरोट्ठो बन्धुकमिव बन्धुककुसुममिव रुचिरो कन्तो, नासा नासिका सयं हेमङ्कुसो सुवण्णङ्कुसोयेव, तेन कारणेन अयं जिनो पियं मधुरं दस्सनमस्साति पियदस्सनो. ईदिसो न ब्याकिण्णदोसो, अब्याकिण्णो पसादोयेवाति.

९०. इदानि ब्याकिण्णदोसपरिहारं परिहरति ‘‘नीलुप्पलि’’च्चादिना. नयनं यस्स नेत्तयुगळं नीलुप्पलाभं नीलुप्पलदलसदिसं, अधरो अधरोट्ठो बन्धुकरुचिरो बन्धुकपुप्फमिव मनुञ्ञो, नासा नासिका हेमङ्कुसो सुवण्णङ्कुसोयेव, तेन कारणेन अयं जिनो पियदस्सनो मनुञ्ञदस्सनो होतीति. एत्थ पसादालङ्कारेन युत्तत्ता न ब्याकिण्णदोसो. आभासद्दो निभासद्दो विय इवत्थो. नो चे, पभापरियायो वा होति. बन्धुकमिव रुचिरोति च, पियं दस्सनं यस्सेति च विग्गहो. इह दस्सनस्स कत्तुभूतसाधुजनसम्बन्धत्तेपि विसयत्तेनेव जिनसम्बन्धो होतीति अञ्ञपदत्थेन तथागतो गहितोति.

९१.

समतिक्कन्तगाम्मत्त-कन्तवाचाभिसङ्खतं;

बन्धनं रसहेतुत्ता, गाम्मत्तं अतिवत्तति.

९१. ‘‘समतिक्कन्ति’’च्चादि. सम्मा अतिक्कन्तं निग्गतं. गाम्मस्स भावो गाम्मत्तं. यासं कन्तानं मधुरानं वाचानं ताहि अभिसङ्खतं रचितं बन्धनं रसस्स माधुरियस्स हेतुत्ता कारणभावेन गाम्मत्तं यथावुत्तं अतिवत्तति अतिक्कमति.

९१. ‘‘समति’’च्चादि. समतिक्कन्तगाम्मत्तकन्तवाचाभिसङ्खतं विसेसतो अतिक्कन्तगाम्मभावाहि कन्तवाचाहि रचितं बन्धनं मुत्तकादिबन्धनं रसहेतुत्ता पण्डितानं पीतिरसस्स कारणत्ता यथावुत्तगाम्मदोसं अतिवत्तति अतिक्कम्म पवत्ततीति. सम्मा अतिक्कन्तं गाम्मत्तं यासं, ताहियेव कन्तवाचाहि अभिसङ्खतन्ति च, रसस्स हेतु, तस्स भावोति च विग्गहो.

यथा –

९२.

दुनोति कामचण्डालो,

सो मं सदय निद्दयो;

ईदिसं ब्यसनापन्नं,

सुखीपि किमुपेक्खसे.

९२. ‘‘यथे’’त्युदाहरति. कामातुरा काचि वनिता अत्तनो पियं पतिं विरवति ‘‘दुनोति’’च्चादिना. दयाय सह पवत्तीति सदयइति अनुनयवसेन पियस्स आमन्तनं, सानुनयामन्तनञ्हि ततोनुग्गहाभिकङ्खायमच्चन्तमुचितं, सो कामो कन्दप्पो एव चण्डालो अकण्डो वा असय्होपतापावहत्ता. कामे चण्डालत्तारोपनञ्च उचितमेव यतोनेन कयिरमानमसहनमुपतापमसहमाना तं परिभवन्तं विप्पलपति, निद्दयो निक्करुणो, इदमपि उचितमुपतापे निक्करुणानं तादिसी गतीति. मं दुनोति अधिकमुपतापेति निद्दयत्ता, न भवन्तं, तेनेव भवं सुखी. इमिना अञ्ञासत्ततं तस्स दीपेति. यदि नाञ्ञासत्तोसि, नाहमेकाकिनी भवामि. असहायानञ्हि पटिसत्तवो होन्ति. एकाकित्तायेवाहमप्पटिसरणत्तानेन दुसामीति [दुञ्ञामीति (?)] तव कामं त्वं सुखी होसि. सनाथानं तादिसी वुत्तीति एवं सुखीपि त्वं ईदिसं ब्यसनमापन्नं किं कस्मा उपेक्खसेति. एवमयं वङ्कवुत्तिया अत्तनो, तं विसयमनुभवन्तस्स च विमुखत्तं निदस्सेतीतीदिसं न गाम्मं.

९२. गाम्मदोसपरिहारे लक्खियं दस्सेति ‘‘दुनोति’’च्चादि. कामतण्हाभिभूता अङ्गना अत्तनो वल्लभं निस्साय एवं विलपति ‘‘सदय हे कारुणिक सो कामचण्डालो सो अनङ्गनीचो निद्दयो निक्कारुणिको मं दुनोति पीळेति, सुखीपि मम विय अनाथभावाभावतो सुखितोपि त्वं ईदिसं ब्यसनापन्नं एवं कामचण्डालेन अकारुणेन कतअसय्हसन्तापसङ्खातब्यसनमनुप्पत्तं मं किमुपेक्खसे कस्मा उदासीनोसी’’ति. अत्तनो दुक्खातुरत्ता दुक्खदूरीकरणं कारुणिकानंयेव विसयन्ति ‘‘सदये’’ति अनुनयवसेन आमन्तनुचितं अत्तनो दुक्खातुरतं पोसेतुं पीळाकारके कामे चण्डालत्तारोपनञ्च निद्दयत्तकथनञ्च उचितमेव अत्तनि उपेक्खकत्ता. सुखीपीति इमिना तस्स परविसयासत्तताय अतिचारं अब्भुपगमेति. एवं वङ्कवुत्तिया अत्तनो वल्लभे सानुरागत्तञ्च अत्तनि तस्स तदभावत्तञ्च दस्सेतीति. ‘‘कञ्ञे कामयमानं मं, न कामयसि किंन्विद’’न्ति एत्थ विय इह गाम्मदोसो नत्थीति गाम्मदोसपरिहारमिदं. कामोयेव चण्डालो कामचण्डालो, सह दयाय यो वत्ततीति च, नत्थि दया अस्सेति च, सुखमस्स अत्थीति च विग्गहो. अपिसद्दो अक्खमे.

९३.

यतिहीनपरिहारो, न पुने’दानि नीयते;

यतो न सवनुब्बेगं, हेट्ठा येतं विचारितं.

९३. ‘‘यति’’च्चादि. विचारितन्ति ‘‘तं नमे सिरसा चामी-करवण्णं तथागत’’न्तिआदिना हेट्ठा पकासितन्ति अत्थो.

९३. ‘‘यतिहीनि’’च्चादि. यतो यस्मा सवनुब्बेगं ‘‘दोसानमुद्देसक्कमेन दोसपरिहारक्कमो न वुत्तो’’ति एवं विञ्ञूनमुप्पज्जमानं इमस्स गन्थस्स सवनासहनं नत्थि, ततो यतिहीनपरिहारो यतिहीनदोसस्स परिहरणवसेन पवत्तमुदाहरणं इदानि पुन न नीयते नाहरीयतेति. इमिनाधिगतमादो वुत्तत्थमेव समत्थेति. हेट्ठा येतं विचारितन्ति एवं यतिहीनदोसपरिहरणं हेट्ठा अनन्तरपरिच्छेदे विचारितं ‘‘तं नमे सिरसा चामी-करवण्णं तथागत’’न्तिआदिना पकासितन्ति. आदो यतिहीनदोसपातुभावेयेव परिहारक्कमस्सापि दस्सितत्ता इहादस्सनेपि गन्थस्स ऊनता नत्थीति अधिप्पायो. यति हीना एत्थेति च, तस्स परिहारोति च, सवने उब्बेगन्ति च विग्गहो.

कमच्चुतस्स यथा –

९४.

उदारचरितो’सि त्वं, तेनेवा’राधना त्वयि;

देसं वा देहि गामं वा, खेत्तं वा मम सोभनं.

९४. ‘‘उदार’’इच्चादि. उदारं उदारत्तं चागातिसयसम्बन्धतो चरितं अतिगुणपवत्ति यस्साति विग्गहो. एत्थ उचितत्ता देसादीनं याचनक्कमस्स कमच्चुतस्स परिहारोयं.

९४. ‘‘उदारि’’च्चादि. त्वं पुञ्ञवन्त उदारचरितोसि चागातिसययोगतो विसारदपवत्तियुत्तोसि, तेनेव तेन कारणेनेव आराधना मम याचना त्वयि होति. देसं वाजनपदं वा, नो चे, गामं वा संवसथं वा, नो चे, सोभनं खेत्तं वा केदारं वा मम देहीति अनुपुब्बं हीनपदत्थयाचना दायकस्स दानस्सापि याचकस्स इच्छितत्थपटिलाभस्सापि अनुरूपत्ता कमच्चुतदोसमपनेति. उदारं चरितं अस्साति विग्गहो.

अतिवुत्तस्स यथा –

९५.

मुनिन्दचन्दसम्भूत-

यसोरासिमरीचिनं;

सकलोप्य’यमाकासो,

ना’वकासो विजम्भने.

९५. ‘‘मुनिन्द’’इच्चादि. मुनिन्दोयेव चन्दो, ततो सम्भूता पातुभूता, यसोरासी एव मरीचियो, तासं. अयं सकलो आकासोपि गगनमेव, न तस्सेको पदेसो. विजम्भने ब्यापने नावकासो तादिसत्ता तासं मरीचिनन्ति नातिवुत्तं.

९५. ‘‘मुनिन्दि’’च्चादि. मुनिन्दचन्दसम्भूतयसोरासिमरीचिनं मुनिन्दसङ्खातचन्दतो पातुभूतानं कित्तिसमूहसङ्खातकिरणानं विजम्भने ब्यापने अयं सकलोपि आकासो नावकासो न ओकासो होतीति. हेतुफलादिएकेककारणेनापि अप्पमेय्यानं सब्बञ्ञुगुणानं पवत्तिया अप्पमेय्यसामञ्ञभूताकासस्स निरवकासस्स इव कथनमुचितन्ति अतिवुत्तदोसो इह न भवति. चन्दो इव चन्दो, मुनिन्दो एव चन्दो, ततो सम्भूतानंयेव यसानं रासी च ता मरीचियो चाति विग्गहो.

९६.

वाक्यं ब्यापन्नचित्तानं, अपेतत्थं अनिन्दितं;

तेनु’म्मत्तादिकानं तं, वचना’ञ्ञत्र दुस्सति.

९६. ‘‘वाक्य’’मिच्चादि. ब्यापन्नं नट्ठं अयथापवत्तं चित्तं येसं, तेसं. वाक्यं वाक्यलक्खणोपेतं. अपेतो अपगतो सुञ्ञो अत्थो अभिधेय्यं संवोहारिकं यस्स, तं. अनिन्दितं अहीळितं. तेन यथावुत्तेन कारणेन. तं वाक्यं उम्मत्तो धातुक्खोभादिना खित्तचित्तो, सो आदि येसं बालादीनं तेसं वचना असङ्गताय वाचाय अञ्ञत्र अञ्ञस्मिं अब्यापन्नचित्तविसये दुस्सति दुट्ठं जायते, उम्मत्तादीनंयेव तथाविधाय वाचाय उचितत्ताति.

९६. ‘‘वाक्य’’मिच्चादि. ब्यापन्नचित्तानं विरुद्धभावमापन्नचित्तानं वाक्यं स्याद्यन्तत्याद्यन्तपदसमुदायरूपं वाक्यं अपेतत्थं अपगतसमुदायत्थं अनिन्दितं विञ्ञूहि गरहितं न होति, तेन कारणेन उम्मत्तादिकानं उम्मत्तवेदनट्टादीनं वचनाञ्ञत्र वचनं विना अनुम्मत्तादिवचने तं समुदायत्थसम्बन्धरहितं वचनं दुस्सति दोसदुट्ठं होति. ब्यापन्नं चित्तं येसन्ति च, अपेतो अत्थो अस्साति च, उम्मत्तो आदि येसन्ति च विग्गहो.

यथा –

९७.

समुद्दो पीयते सो’य-मह’मज्ज जरातुरो;

इमे गज्जन्ति जीमूता, सक्कस्से’रावणो पियो.

९७. ‘‘यथे’’त्युदाहरति ‘‘समुद्दो’’इच्चादि. न हेत्थ ‘‘समुद्दो पीयते’’इच्चादिनो पदसमुदायस्स कोचि एको अत्थो गय्हति, यो सो बन्धत्थो सिया. अवयवत्था एव तु अयोसलाकाकप्पापटिभन्तीति ईदिसमपेतत्थमनिन्दितं विञ्ञेय्यं ब्यापन्नचित्तानं.

९७. ‘‘समुद्दो’’च्चादि. सो अयं समुद्दो पीयते येन केनचि पीयते, अहं अज्ज जरातुरो जररोगाभिभूतो, इमे जीमूता मेघा गज्जन्ति थनयन्ति. सक्कस्स एरावणो पियोति. इदं निन्दितानिन्दितानं द्विन्नमुदाहरणं. इदं वाक्यं अवयवत्थमन्तरेन समुदायतो गम्यमानत्थस्साभावा अपेतत्थं नाम होति. ईदिसं वाक्यं उम्मत्तकादीहि वुत्तमप्पीतिकरं न होति, अञ्ञेहि वुत्तं पन कण्णे अयोसलाका विय अप्पीतिकरं. जराय आतुरोति वाक्यं.

९८.

सुखुमालाविरोधित्त-दित्तभावप्पभावितं;

बन्धनं बन्धफरुस-दोसं संदूसयेय्य तं.

९८. ‘‘सुखुमालि’’च्चादि. न विरुज्झति सीलेनाति अविरोधी, तस्स भावो अविरोधित्तं. सुखुमालस्स अविरोधित्तं यस्स सो दित्तभावो, तेन पभावितं वड्ढितं संयुत्तं तं बन्धनं बन्धफरुसदोसं संदूसयेय्य नासयेति अत्थो.

९८. ‘‘सुखुमालि’’च्चादि. सुखुमालाविरोधित्तदित्तभावप्पभावितं ‘‘अनिट्ठुरक्खरप्पाये’’च्चादिना वुच्चमानसुखुमालगुणस्स अविरुद्धभावसमन्नागतेन वण्णानं अञ्ञमञ्ञसङ्गभिलक्खणेन दित्तभावेन पियभावेन अनुब्रूहितं तं बन्धनं बन्धफरुसदोसं बन्धफरुससङ्खातदोसं संदूसयेय्य नासेय्य, तं बन्धफरुसदोसन्ति वा सम्बन्धोति. न विरुज्झति सीलेनाति अविरोधी, तस्स भावोति च, सुखुमालस्स अविरोधित्तं यस्साति च, सोयेव दित्तस्स भावोति च, तेन पभावितन्ति च वाक्यं.

यथा –

९९.

पस्सन्ता रूपविभवं, सुणन्ता मधुरं गिरं;

चरन्ति साधू सम्बुद्ध-काले केळिपरम्मुखा.

९९. ‘‘यथे’’त्युदाहरति ‘‘पस्सन्ता’’इच्चादि. केळिया कीळाय परम्मुखा विगतच्छन्दा चरन्तीति सम्बन्धो.

९९. ‘‘पस्सन्ते’’च्चादि. साधू सज्जना सम्बुद्धकाले सम्बुद्धस्स धरमानकाले रूपविभवं तस्स रूपसम्पत्तिं पस्सन्ता चक्खुं सन्तप्पेत्वा ओलोकेन्ता मधुरं गिरं तस्सेव भगवतो अट्ठङ्गसमन्नागतं मधुरवचनं सुणन्ता केळिपरम्मुखा कीळाय विमुखा कीळाभिरतिरहिता चरन्ति गच्छन्ति पवत्तन्तीति. केवलं फरुससिथिलवण्णेहि विना सुखुच्चारणीयवण्णेहि सम्भूतसुखुमालगुणाविरोधअञ्ञमञ्ञसङ्गतवण्णविसदप्पवत्तगुणयुत्तत्ता एत्थ बन्धफरुसदोसो नत्थि. केळिया परानि परिवत्तितानि मुखानि एतेसन्ति विग्गहो. एत्थ कालोति किरिया. सा च अत्थतो तदाकारप्पवत्तसम्बन्धोयेव. लोको पन विसुं एको पदत्थोयेवाति वोहरति. वाक्यदोसपरिहारो.

वाक्यदोसपरिहारवण्णना निट्ठिता.

वाक्यत्थदोसपरिहारवण्णना

अपक्कमस्स यथा –

१००.

भावनादानसीलानि, सम्मा सम्पादितानि’ह;

निब्बानभोगसग्गादि-साधनानि न संसयो.

१००. ‘‘भावना’’इच्चादि. एत्थ भावनादीनि निद्दिसित्वा यथाक्कमं निब्बानादीनं निद्देसेन अपक्कमदोसो परिहटो.

१००. ‘‘भावने’’च्चादि. इह मनुस्सलोके सम्मा सम्पादितानि कम्मफलं सद्दहित्वा यथाविधि सम्पादितानि अत्तनो सन्ताने पवत्तापितानि भावनादानसीलानि निब्बानभोगसग्गादिसाधनानि यथाक्कमं निब्बानउपभोगपरिभोगसम्पत्तिसग्गुप्पत्तिआदीनं हेतुभावेन साधकानि होन्ति, एत्थ साधने न संसयो होतीति. इह भावनादयो उद्दिसित्वा उद्देसक्कमं अनतिक्कम्म निब्बानादीनमनुद्देसस्स कतत्ता अपक्कमवाक्यत्थदोसस्स ओकासो न होति.

१०१.

उद्दिट्ठविसयो कोचि [कोपि (क. सी.)], विसेसो तादिसो यदि;

अनुद्दिट्ठेसु [अनुदिट्ठेसु (?)] नेव’त्थि, दोसो कमविलङ्घने.

१०१. ‘‘उद्दिट्ठे’’च्चादि. उद्दिट्ठा पठमं युत्ता अत्था विसयो गोचरो यस्स उद्देसानुद्देससम्बन्धविजाननलक्खणस्स विसेसस्स सो तादिसो कोचि विसेसो अनुद्दिट्ठेसु यथाक्कममुद्देसकमानमतिक्कमेन पुन अत्थन्तरनिस्सयेन परामट्ठेसु यदि भवेय्य, कमस्स यथोद्दिट्ठेसु अनुक्कमस्स विलङ्घने अतिक्कमे दोसो नेवत्थि.

१०१. ‘‘उद्दिट्ठे’’च्चादि. उद्दिट्ठविसयो पठमं पयुत्तत्थविसयो तादिसो कोचि विसेसो उद्देसानुद्देसानं ‘‘इदमस्स पुब्बकथनं, इदमस्स पच्छाकथन’’न्ति एवं अञ्ञमञ्ञापेक्खलक्खणसम्बन्धपरिजाननलक्खणो विसेसो अनुद्दिट्ठेसु अत्थन्तरं निस्साय पुन वुत्तेसु यदि ‘‘भवेय्या’’ति सेसो. कमविलङ्घने उद्देसानुद्देसानं कमातिक्कमे दोसो सत्थञ्ञूनं सुतिकाले असहनकारणं नेवत्थीति. उद्दिट्ठा पठमुच्चारिता अत्था विसयो गोचरो अस्सेति च, कमस्स विलङ्घनन्ति च वाक्यं.

यथा –

१०२.

कुसलाकुसलं अब्या-कत’मिच्चेसु पच्छिमं;

अब्याकतं पाकदं न, पाकदं पठमद्वयं.

१०२. ‘‘यथे’’त्युदाहरति ‘‘कुसले’’च्चादि. कुसलं कामावचरादिकमेकवीसतिविधं, अकुसलञ्च द्वादसविधं, अब्याकतं विपाकक्रियासङ्खातमिति एतेसु तीसु पच्छिमं अब्याकतं, पाकं विपाकं ददातीति पाकदं. नेति निपातपदं. पठमद्वयं कुसलाकुसलं पाकं ददातीति पाकदन्ति. एत्थ अपाकदत्तं अब्याकतस्सेव, पाकदत्तं तेसमेव द्विन्नन्ति विसेसो दट्ठब्बो.

१०२. ‘‘कुसले’’च्चादि. कुसलं कामावचरादिएकवीसतिकुसलञ्च अकुसलं द्वादसविधं अकुसलञ्च अब्याकतं विपाकक्रियारूपनिब्बानवसेन चतुब्बिधमब्याकतञ्च इच्चेसु एवमेतेसु तीसु पच्छिमं उद्देसक्कमेन पच्छिममब्याकतं पाकदं न विपाकदायकं न होति, पठमद्वयं कुसलाकुसलं पाकदं यथासकं विपाकदायकं होतीति. ‘‘यथासङ्ख्यमनुदेसो समान’’न्ति [पाणिनि १.३.१० सुत्तमिदं. अनुदिस्सते इति अनुदेसो, पच्छा उच्चारितो इच्चत्थो ‘‘समानं’’इति सम्बन्धेछट्ठी (कत्वबोधिनी)] वुत्तत्ता उद्दिट्ठेहि समानमनुद्दिट्ठानमेव समसङ्ख्याय लब्भमानत्ता सङ्ख्यायानतिक्कमो होति. एत्थ पन कुसलादिसभावतो तिविधत्तेपि विपाकदानादानवसेन दुविधकुसलाकुसलादिविसयभूतविसेसस्स पवत्तिया वत्तिच्छातो पठमं वत्तब्बतं विना कमेन निस्सयनं नाम नत्थीति अपक्कमदोसो न होतीति.

१०३.

सगुणाना’विकरणे, कारणे सति तादिसे;

ओचित्यहीनतापत्ति, नत्थि भूतत्थसंसिनो.

१०३. ‘‘सगुणान’’मिच्चादि. सोतूनं अत्तत्थनिप्फादनादिके तादिसे कारणे हेतुम्हि सति भूतं यथापवत्तं अत्थं अत्तनो चरितलक्खणं संसिनो वदन्तस्स सस्स अत्तनो, सानं वा गुणानं आविकरणे अधिकारवसेन ‘‘पूजनीयतरो लोके’’इच्चादिकथने ओचिक्यहीनताय आपत्ति पापुणनं सम्भवो नत्थि.

१०३. ‘‘सगुणि’’च्चादि. तादिसे कारणे सति सोतूनं अत्तत्थनिप्फादनादिके तादिसे हेतुम्हि विज्जमाने भूतत्थसंसिनो अत्तनि विज्जमानकायादिसंवरलक्खणगुणसङ्खातमत्थं ‘‘पूजनीयतरो लोके अहमेको’’इच्चादिना तादिसावसरे वदन्तस्स सगुणानं सस्स अत्तनो, सानं वा सकानं गुणानं आविकरणे पाकटीकरणे ओचित्यहीनतापत्ति ओचित्यहीनसङ्खातदोसस्सापत्ति नत्थीति. सद्दस्स अत्तअत्तनियवाचकत्ता सस्स अत्तनो गुणा से च ते गुणा चेति वा विग्गहो. भूतोयेव अत्थो, तं संसति वदति सीलेनाति विग्गहो.

१०४.

ओचित्यं नाम विञ्ञेय्यं, लोके विख्यातमादरा;

तत्थो’पदेसपभवा, सुजना कविपुङ्गवा.

१०४. ‘‘ओचित्य’’मिच्चादि. लोके सत्तलोके विख्यातं पसिद्धं आबालजनं [आबालजनानं (क.)] यथासकमनुरूपं विजाननतो ओचित्यं उचितभावो नामेति पसिद्धियं आदरा आदरेन उस्साहेन ततो परमादरणीयस्साभावतो, न हि अनुचितं किञ्चि केनाप्यादरणीयं सब्बथा अनस्सादनीयत्ता, विञ्ञेय्यं ‘‘सोतून’’न्ति सेसो. तत्थ तस्मिं ओचित्ये उपदेसस्स पठमुच्चारणस्स उग्गण्हापनवसेन पवत्तस्स पभवा उप्पत्तिट्ठानभूता सुजना सुट्ठुजना कविपुङ्गवा उत्तमा, [कविउत्तमा (?)] कविसेट्ठाति वुत्तं होति.

१०४. ‘‘ओचित्ये’’च्चादि. लोके सत्तलोके विख्यातं आबालपसिद्धं ओचित्यं नाम आदरा गारवेन विञ्ञेय्यं विञ्ञूहि ञातब्बं होति, तत्थ ओचित्यविसये उपदेसपभवा पठमुच्चारणस्स उप्पत्तिट्ठानभूता सुजना साधुजनभूता कविपुङ्गवा उत्तमकवयो भवन्तीति, पसिद्धओचित्यपदेन युत्तत्ता एत्थ नामसद्दो पसिद्धियं. उपदेसस्स पभवाति च, पुमानो च ते गावो चेति च, कवीनं पुङ्गवाति च वाक्यं.

१०५.

विञ्ञातोचित्यविभवो-

चित्यहीनं परिहरे;

ततो’चित्यस्स सम्पोसे,

रसपोसो सिया कते.

१०५. ‘‘विञ्ञात’’मिच्चादि. विञ्ञातो अवबुद्धो यथावुत्तकविवरपसादा ओचित्यमेव विभवो सम्पत्ति येन सो ओचित्यहीनं नाम दूसनं परिहरे परिवज्जेय्य. ततो तस्मा परिहारतो हेतुतो ओचित्यस्स सम्पोसे सुट्ठु वड्ढिभावे वड्ढने कते रसस्स अस्सादितब्बतासङ्खातस्स माधुरियस्स सम्पोसो सिया भवेय्य.

१०५. ‘‘विञ्ञाते’’च्चादि. विञ्ञातोचित्यविभवो तादिसकवीनमनुग्गहेन विञ्ञातओचित्यसङ्खातसम्पत्तिसमन्नागतो कवि ओचित्यहीनं नाम दूसनं परिहरे निराकरेय्य, ततो दोसपरिहारतो ओचित्यस्स सम्पोसे उपब्रूहने कते सति रसपोसो माधुरियसङ्खतस्स अस्सादेतब्बस्स पूरणं सिया भवेय्याति. ओचित्यमेव विभवोति च, विञ्ञातो ओचित्यविभवो येनेति च, रसस्स पोसो पुट्ठभावो [वुद्धभावो (क.)] पोसेतब्बभावोति च वाक्यं.

यथा –

१०६.

यो मारसेनमासन्न-मासन्नविजयुस्सवो;

तिणायपि न मञ्ञित्थ, सो वो देतु जयं जिनो.

१०६. ‘‘यथे’’त्युदाहरति ‘‘यो’’इच्चादि. विजयो पराभिभवो आसन्नो विजयो एव उस्सवो अब्भुदयो निप्पटिपक्खा पवत्ति यस्स एदिसो यो आसन्नं अत्तनो समीपमुपगतं मारसेनं तिणायपि न मञ्ञित्थ तिणम्पि न मञ्ञित्थ, तिणतोपि हीनं मञ्ञित्थ, सो जिनो मारजि वो तुम्हाकं जयं देतूति विदधातु. एत्थ जयासीसना ‘‘जिनो’’ति अच्चन्तमुचितं, यो अजिनि पञ्चमारेति जिनो पराभिभवेकरसो, तस्स परेसं विजयप्पदाने सामत्थियेकयोगो सियाति. ‘‘मारसेनमासन्नं तिणायपि न मञ्ञित्था’’ति इदं पनेत्थ अतिसमुचितं यतो समीपमुपगतम्पि तादिसं मारसेनं तिणतोपि हीनं मञ्ञि, तेनस्स परेसं विजयप्पदानेकरसता विसेसतो युत्ताति.

१०६. इह सत्थे सब्बत्थ सङ्खेपक्कममिच्छन्तोपि आचरियो ओचित्यं नाम आदरेन सग्गरूहि उग्गण्हित्वा पयुज्जितब्बमिच्चेवं वित्थारेन सिस्से अनुसासित्वा इदानि ओचित्यहीनपरिहरणत्थं ‘‘यो मारसेनमासन्ने’’च्चादिना लक्खियमुदाहरति. आसन्नविजयुस्सवो अदूरसत्तुविजयसङ्खातउस्सवो, अथ वा अच्चासन्नपटिपक्खविरहप्पवत्तिसङ्खातअभिवुद्धिया समन्नागतो यो जिनो आसन्नं अनेकप्पकारभिंसनकरूपेन अत्तनो समीपमागतं मारसेनं मारबलं तिणायपि तिणलवं कत्वापि न मञ्ञित्थ सल्लक्खणं नाकासि, सो जिनो सो जितपञ्चमारो वो तुम्हाकं जयं देतूति. एत्थ यो पञ्चमारे जितत्ता जिनो नाम होति, सो पराभिभवने असहायकिच्चत्ता परेसं जयदाने सामत्थिययुत्तोति ‘‘जयं देतू’’ति कतं जयासीसनमतिउचितं होति, जयदाने सामत्थियस्सेव पोसकत्ता. ‘‘मारसेनमासन्नं तिणायपि न मञ्ञित्था’’ति इदं वत्तब्बमेव नत्थीति. एवं अच्चन्तउचितपयोगेन ओचित्यहीनदोसो निराकतोति. विजयो एव उस्सवो, आसन्नो विजयुस्सवो यस्सेति विग्गहो.

१०७.

आरद्धकत्तुकम्मादि-कमातिक्कमलङ्घने;

भग्गरीतिविरोधो’यं, गतिं न क्वापि विन्दति.

१०७. ‘‘आरद्ध’’इच्चादि. कत्ता च कम्मञ्च तानि आदीनि येसं करणादीनं आरद्धानि वत्तुं पट्ठपितानि कत्तुकम्मादीनि तेसं कमो तस्स अतिक्कमो परिच्चागो तस्स लङ्घने सति, वत्तुमारद्धकत्तुकम्मादिकमानतिक्कमेति वुत्तं होति. अयं यथावुत्तो भग्गरीतिविरोधो क्वापि कत्थचिपि ठाने गतिं न विन्दति पतिट्ठं न लभते.

१०७. ‘‘आरद्धि’’च्चादि. आरद्धकत्तुकम्मादिकमातिक्कमलङ्घने वत्तुमारद्धकत्तुकम्मादीनं कमपरिच्चागस्सातिक्कमे अयं यथावुत्तभग्गरीतिविरोधो क्वापि कत्थचिपि ठाने गतिं पतिट्ठं न विन्दति न लभतेति. आरद्धानि च तानि कत्तुकम्मादीनि येसं करणादीनं तेसं कमस्स अतिक्कमो तस्स लङ्घनन्ति विग्गहो.

यथा –

१०८.

सुजनञ्ञान’मित्थीनं, विस्सासो नो’पपज्जते;

विसस्स सिङ्गिनो रोग-नदीराजकुलस्स च.

१०९.

भेसज्जे विहिते सुद्ध-बुद्धादिरतनत्तये;

पसाद’माचरे निच्चं, सज्जने सगुणेपि च.

१०८-१०९. एत्थ च ‘‘सुजन’’मिच्चादिके ‘‘भेसज्जे’’इच्चादिके च गाथाद्वये छट्ठिया, सत्तमिया च अपरिच्चागेन नात्थरीतिया भङ्गो, कारस्सेकस्स कतत्ता न सद्दरीतिया भङ्गो. बहूनमत्थानञ्हि समुच्चयत्थं वाक्ये एको वा चकारो कातब्बो पटिपदं वा.

१०८. ‘‘सुजने’’च्चादि. सुजनञ्ञानं सज्जनेहि अञ्ञेसं दुज्जनानञ्च इत्थीनञ्च विसस्स जीवितहरणसमत्थस्स सिङ्गिनो विसाणवतो च रोगनदीराजकुलस्स च विस्सासो संसग्गो न उपपज्जते किञ्चिकाले विरुज्झनतो न युज्जतेति. एत्थ आरद्धस्स छट्ठुन्तक्कमस्स सब्बत्थ अपरिच्चागतो अत्थरीतिभङ्गो च, युत्तट्ठाने एकस्सेव चकारस्स युत्तत्ता सद्दरीतिभङ्गो च नत्थि. सद्दस्स अनेकत्थसमुच्चयत्ता ‘‘सुजनञ्ञानञ्चा’’तिआदिम्हि वा, इह वुत्तनियामेन अवसाने वा, सब्बत्थ वा योजनमरहति.

१०९. ‘‘भेसज्जे’’च्चादिगाथायम्पि एसेव नयो सत्तमीमत्तमेव विसेसो. विहिते पथ्ये भेसज्जे ओसधे च सुद्धबुद्धादिरतनत्तये च सज्जने साधुजने च अपि पुनपि सगुणे विज्जमानगुणे च पसादं अत्तनो चित्तपसादं निच्चं सततं आचरे सप्पुरिसो करेय्य सेवेय्याति.

ससंसयस्स यथा –

११०.

मुनिन्दचन्दिमालोक-

रसलोलविलोचनो;

जनो’वक्कन्तपन्थो’व,

रंसिदस्सनपीणितो.

११०. ‘‘मुनिन्दे’’च्चादि. एत्थ रंसिसद्दो ससंसयं परिहरति.

११०. ससंसयपरिहारलक्खियभूता ‘‘मुनिन्दि’’च्चादिगाथा अनन्तरपरिच्छेदे वुत्तत्थाव. रंसिसद्दोयेव हि विसेसो, एत्थ रंसिसद्देन सुणन्तानं उप्पज्जमानसंसयेन ससंसयभूतं बन्धदोसमोहतीति.

१११.

संसयायेव यं किञ्चि, यदि कीळादिहेतुना;

पयुज्जते न दोसो’व, ससंसयसमप्पितो.

१११. ‘‘संसये’’च्चादि. कीळादीति आदिसद्देन आकिण्णसम्मन्तनादिं सङ्गण्हाति, कीळादिहेतुना यं किञ्चि संसयायेव यदि पयुज्जतेति सम्बन्धो.

१११. ‘‘संसयायेवे’’च्चादि. कीळादिहेतुना कीळासम्बाधसम्मन्तनादिकारणेन यं किञ्चि संसयुप्पादनसमत्थं यं किञ्चि पदं संसयाय एव सोतूनं उप्पज्जमानसंसयत्थमेव यदि पयुज्जते तस्मिं बन्धने वत्तारेहि पयुज्जते चे, ससंसयसमप्पितो ससंसयदोससहितो बन्धो न दोसोव अदुट्ठोवाति. ससंसयेन समप्पितोति विग्गहो.

यथा –

११२.

याते दुतियंनिलयं, गुरुम्हि सकगेहतो;

पापुणेय्याम नियतं, सुख’मज्झयनादिना.

११२. ‘‘याते’’च्चादि. गुरुम्हि अज्झापके सकगेहतो अत्तनो मूलनिलयतो दुतियं निलयं दुतियं घरं याते सति नियतमेकन्तमज्झयनादिना सुखं पापुणेय्यामाति अयमनिच्छितत्थो. गुरुम्हि सुराचरिये [सुरच्चाचरिये (क.)]सकगेहतो अत्तनो जातरासितो दुतियं निलयं दुतियं रासिं याते सति नियतमज्झयनादिना सुखं पापुणेय्यामाति अयमेत्थ इच्छितत्थो.

११२. ‘‘याते’’च्चादि. गुरुम्हि आचरिये सकगेहतो अत्तनो वासागारतो दुतियं निलयं दुतियं घरंयाते सति, अयमनिच्छितत्थो. गुरुम्हि सुराचरिये सकगेहतो अत्तनो जातरासितो दुतियं निलयं दुतियं रासिं याते गते सति अनुकूलत्ता नियतमेकन्तेन अज्झयनादिना उग्गहणादिना सुखं मानसिकसुखं, नो चे सुखकारणं गन्थपरिसमत्तिं पापुणेय्यामाति. उभयपक्खस्सापि अपरत्थे अत्थो साधारणो होति. एत्थ अज्झयनसद्दसन्निधानेन पयुत्तगुरुसद्दस्स आचरियत्थवाचकत्तेपि इच्छितत्थगोपनत्थं पयुत्तत्ता अदुट्ठोति.

११३.

सुभगा भगिनी सा’यं, एतस्सि’च्चेवमादिकं;

न ‘‘गाम्म’’मिति निद्दिट्ठं, कवीहि सकलेहिपि.

११३. ‘‘सुभगा’’इच्चादि. इच्चेवमादिकं भगिनीइच्चेवमादिकं.

११३. ‘‘सुभगे’’च्चादि. एतस्स पुरिसस्स सा अयं भगिनी सुभगा सुन्दराति इच्चेवमादिकं सकलेहि कवीहि अपि न गाम्ममिति गाम्मदोसेन न दुट्ठमिति निद्दिट्ठन्ति. सुभं सुन्दरभावं गताति ‘‘सुभगा’’ति अग्गहेत्वा बहुब्बीहिसमासे कते लब्भमानत्थस्स असब्भभावेपि कवीनं चित्तखेदं न जनेतीति अधिप्पायो. इति एवं अयं पकारो आदि अस्स ईदिसस्स वाक्यस्साति वाक्यं.

११४.

दुट्ठालङ्कारविगमे, सोभनालङ्कतिक्कमो;

अलङ्कारपरिच्छेदे, आविभावं गमिस्सति.

११४. ‘‘दुट्ठ’’इच्चादि. दुट्ठालङ्कारस्स दोसदूसितस्स अलङ्कारस्स विगमे अपगमे सति.

११४. ‘‘दुट्ठि’’च्चादि. दुट्ठालङ्कारविगमे दोसदुट्ठस्स अलङ्कारस्स अपगमे सति सोभनालङ्कतिक्कमो पसत्थानमलङ्कारानं पवत्तिआकारो अलङ्कारपरिच्छेदे अलङ्कारपकासकत्ता तन्नामके परिच्छेदे आविभावं पकासत्तं गमिस्सति पापुणिस्सतीति. परिच्छिज्जतीति परिच्छेदो. अलङ्कारपकासकत्ता तदत्थेन अलङ्कारो च सो परिच्छेदो चेति विग्गहो.

११५.

दोसे परीहरितुमेस वरो’पदेसो,

सत्थन्तरानुसरणेन कतो मयेवं;

विञ्ञायि’मं गुरुवरान’धिकप्पसादा,

दोसे परं परिहरेय्य यसोभिलासी.

इति सङ्घरक्खितमहासामिपादविरचिते

सुबोधालङ्कारे

दोसपरिहारावबोधो नाम

दुतियो परिच्छेदो.

११५. ‘‘दोसे’’इच्चादि. दोसे यथावुत्ते पददोसादिके परिहरितुं परिच्चजितुं एसो वरो उत्तमो उपदेसो सत्थन्तरानं बहूनं अनुसरणेन अनुगमेन [अनुपगमेन (क.)] मया एवं कतो निप्फादितो, इमं उपदेसं गुरुवरानं अधिकप्पसादा महता पसादेन न अप्पकेन, तथाविधेन तादिसस्स महतो अत्थस्स अपसिज्झनतो, विञ्ञाय जानित्वा आदरतो करेय्य दोसे यथावुत्ते दोसे यसो परिसुद्धबन्धनं क्रियालक्खणतो एकन्तेन कित्तिहेतुत्ता, तंसब्भावा कित्ति वा, तं अभिलसति सीलेनेति यसोभिलासी परं अच्चन्तमेव परिहरेय्य दूरतो करेय्य.

इति सुबोधालङ्कारे महासामिनामिकायं टीकायं

दोसपरिहारावबोधपरिच्छेदो दुतियो.

११५. ‘‘दोसे’’च्चादि. दोसे यथावुत्तपददोसादिके परिहरितुमपनेतुं वरो उत्तमो एसो उपदेसो सत्थन्तरानुसरणेन बहूनं बाहिरसत्थानं अनुस्सतिया मया एवं अनन्तरुद्दिट्ठक्कमेन कतो विरचितो, इमं उपदेसं गुरुवरानं अधिकप्पसादा अधिकप्पसादेन विञ्ञाय सभावतो ञत्वा यसोभिलासी यसपटिलाभकारणत्ता कारणे कारियोपचारेन दोसापगमेन परिसुद्धबन्धनं वा तादिसबन्धनहेतु उप्पज्जमानकित्तिं वा इच्छन्तो पञ्ञवा दोसे यथावुत्तदोसे परं अतिसयेन परिहरेय्य दूरतो करेय्याति. एत्थ पुब्बद्धेन दोसपरिहारपरिच्छेदस्स पसत्थभावो दस्सितो, अपरद्धेन सिस्सजनानुसासनं दस्सितं होति. तथा पुब्बद्धेन करुणापुब्बङ्गमपञ्ञाकिच्चं दस्सितं, अपरद्धेन पञ्ञापुब्बङ्गमकरुणाकिच्चं दस्सितं. तथा पुब्बद्धेन अत्तहितसम्पत्ति, अपरद्धेन परहितसम्पत्ति दस्सिताति. एवमनेकाकारदीपिकाय इमाय गाथाय परिच्छेदं निगमेति. अञ्ञे सत्था सत्थन्तरा, अन्तरसद्दो हि अञ्ञसद्दपरियायो. यथा ‘‘गामन्तरं न गच्छेय्या’’ति. यसं अभिलसति सीलेनाति वाक्यं.

इति सुबोधालङ्कारनिस्सये

दुतियो परिच्छेदो.